Рамануджа. Гитабхашья
Перевод с санскрита, исследование
В.С. Семенцова,
вступительная статья, приложение
Р.В. Псху
Москва, 2021
Впервые публикуется русский перевод «Гитабхашьи» — комментария к «Бхагавадгите» Рамануджи (XI—XII вв.), выполненный выдающимся российским индологом В.С. Семенцовым (1941-1986). Творческое наследие Рамануджи, религиозного философа, главного представителя вишишта-адвайты (одного из направлений веданты), включает девять работ, из которых наиболее ценными являются его комментарии к упанишадам (базовым текстам веданты), «Брахма-сутрам» и «Бхагавадгите». В «Гитабхашье», традиционном комментарии, осно­ванном на известном сюжете из «Махабхараты», последовательно (без какого-либо полемического элемента) излагается религиозно-философское учение школы. Перевод «Гитабхашьи» предваряется знаменитым исследованием В.С. Семен­цова «Бхагавадгита в традиции и в современной научной критике». Издание также содержит в Приложении перевод небольшого комментария на «Бхагавад-гиту» Ямуначарьи, основателя учения вишишта-адвайты.



ГЛАВА I
0
yatpadāmbhoruhadhyānavidhvastāśeṣakalmaṣaḥ /
vastutām upayāto 'haṃ yāmuneyaṃ namāmi tam // BhGR_p9424
yat-pada-ambhoruha-dhyāna-vidhvasta-aśeṣa-kalmaṣaḥ / vastutām upayāto 'haṃ yāmuneyaṃ namāmi tam //
śriyaḥ patiḥ, nikhilaheyapratyanīkakalyāṇaikatānaḥ, svetarasamastavastuvilakṣaṇānantajñanānandaikasvarūpaḥ, svābhāvikānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtyasaṃkhyeyakalyāṇaguṇagaṇamahodadhiḥ, svābhimatānurūpaikarūpācintyadivyādbhutanityaniravadyaniratiśayāujjvalyasaundaryasaugandhyasaukumāryalāvaṇyayauvanādyanantaguṇanidhidivyarūpaḥ, svocitavividhavicitrānantāścaryanityaniravadyāparimitadivyabhūṣaṇaḥ, svānurūpāsaṃkhyeyācintyaśaktinityaniravadyaniratiśayakalyāṇadivyāyudhaḥ, svābhimatānurūpanityaniravadyasvarūparūpaguṇavibhavāiśvaryaśīlādyanavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaśrīvallabhaḥ, svasaṅkalpānuvidhāyisvarūpasthitipravṛttibhedāśeṣaseṣataikaratirūpanityaniravadyaniratiśayajñānakriyāiśvaryādyanantaguṇagaṇāparimitasūribhir anavaratābhiṣṭutacaraṇayugalaḥ, vāṅmanasāparicchedyasvarūpasvabhāvaḥ svocitavividhavicitrānantabhogyabhogopakaraṇabhogasthānasamṛddhānantāścaryānantamahāvibhavānantaparimāṇanityaniravadyākṣaraparamavyomanilayaḥ, vividhavicitrānantabhogyabhoktṛvargaparipūrṇanikhilajagadudayavibhavalayalīlaḥ, paraṃ brahma puruṣottamo nārāyaṇaḥ, brahmādisthāvarāntam akhilaṃ jagat sṛṣṭvā ,svena rūpeṇāvasthito brahmādidevamanuṣyāṇāṃ dhyānārādhanādyagocaraḥ, apārakāruṇyasauśīlyavātsalyāudāryamahodadhiḥ, svam eva rūpaṃ tat tat sajātīyasaṃsthānaṃ svasvabhāvam ajahad eva kurvan teṣu teṣu lokeṣv avatīryāvatīrya tais tair ārādhitas tat tad iṣṭānurūpaṃ dharmārthakāmamokṣākhyaṃ phalaṃ prayacchan, bhūbhārāvatāraṇāpadeśenāsmadādīnām api samāśrayaṇīyatvāyāvatīryorvyāṃ sakalamanujanayanaviṣayatāṃ gataḥ, parāvaranikhilajanamanonayanahāridivyaceṣṭitāni kurvan, pūtanāśakaṭayamalārjunāriṣṭapralambadhenukakāliyakeśikuvalayāpīḍacāṇūramuṣṭikatosalakaṃsādīn nihatya anavadhikadayāsauhārdānurāgagarbhāvalokanālāpāmṛtair viśvam āpyāyayan, niratiśayasaundaryasauśīlyādiguṇagaṇāviṣkāreṇākrūramālākārādīn paramabhāgavatān kṛtvā, pāṇḍutanayayuddhaprotsāhanavyājena paramapuruṣārthalakṣaṇamokṣasādhanatayā vedāntoditaṃ svaviṣayaṃ jñānakarmānugṛhītaṃ bhaktiyogam avatārayām āsa / tatra pāṇḍavānāṃ kurūṇāṃ ca yuddhe prārabdhe sa bhagavān puruṣottamaḥ sarveśvareśvaro jagadupakṛtimartyaḥ āśritavātsalyavivaśaḥ pārthaṃ rathinam ātmānaṃ ca sārathiṃ sarvalokasākṣikaṃ cakāra / (BhGR_p9566)
śriyaḥ patiḥ, nikhila-heya-pratyanīka-kalyāṇa-ekatānaḥ, sva-itara-samasta-vastu-vilakṣaṇa-ananta-jñana-ānanda-eka-sva-rūpaḥ, svābhāvika-anavadhika-atiśaya-jñāna-bala-aiśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-mahā-udadhiḥ, sva-abhimata-anurūpa-eka-rūpa-acintya-divya-adbhuta-nitya-niravadya-niratiśaya-aujjvalya-saundarya-saugandhya-saukumārya-lāvaṇya-yauvana-ādy-ananta-guṇa-nidhi-divya-rūpaḥ, sva-ucita-vividha-vicitra-ananta-āścarya-nitya-niravadya-aparimita-divya-bhūṣaṇaḥ, sva-anurūpa-asaṃkhyeya-acintya-śakti-nitya-niravadya-niratiśaya-kalyāṇa-divya-āyudhaḥ, sva-abhimata-anurūpa-nitya-niravadya-sva-rūpa-rūpa-guṇa-vibhava-aiśvarya-śīla-ādy-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-śrī-vallabhaḥ, sva-saṅkalpa-anuvidhāyi-sva-rūpa-sthiti-pravṛtti-bheda-aśeṣa-seṣatā-eka-rati-rūpa-nitya-niravadya-niratiśaya-jñāna-kriyā-aiśvarya-ādy-ananta-guṇa-gaṇa-aparimita-sūribhir anavarata-abhiṣṭuta-caraṇa-yugalaḥ, vāṅ-manasā-aparicchedya-sva-rūpa-sva-bhāvaḥ sva-ucita-vividha-vicitra-ananta-bhogya-bhoga-upakaraṇa-bhoga-sthāna-samṛddha-ananta-āścarya-ananta-mahā-vibhava-ananta-parimāṇa-nitya-niravadya-akṣara-parama-vyoma-nilayaḥ, vividha-vicitra-ananta-bhogya-bhoktṛ-varga-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlaḥ, paraṃ brahma puruṣa-uttamo nārāyaṇaḥ, brahmā-ādi-sthāvara-antam akhilaṃ jagat sṛṣṭvā ,svena rūpeṇa avasthito brahmā-ādi-deva-manuṣyāṇāṃ dhyāna-ārādhana-ādy-agocaraḥ, apāra-kāruṇya-sauśīlya-vātsalya-audārya-mahā-udadhiḥ, svam eva rūpaṃ tat tat sajātīya-saṃsthānaṃ sva-sva-bhāvam ajahad eva kurvan teṣu teṣu lokeṣv avatīrya avatīrya tais tair ārādhitas tat tad iṣṭa-anurūpaṃ dharma-artha-kāma-mokṣa-ākhyaṃ phalaṃ prayacchan, bhū-bhāra-avatāraṇa-apadeśena asmad-ādīnām api samāśrayaṇīyatvāya avatīrya urvyāṃ sakala-manuja-nayana-viṣayatāṃ gataḥ, para-avara-nikhila-jana-mano-nayana-hāri-divya-ceṣṭitāni kurvan, pūtanā-śakaṭa-yamala-arjuna-ariṣṭa-pralamba-dhenuka-kāliya-keśi-kuvalaya-āpīḍa-cāṇūra-muṣṭika-tosala-kaṃsa-ādīn nihatya anavadhika-dayā-sauhārda-anurāga-garbha-avalokana-ālāpa-amṛtair viśvam āpyāyayan, niratiśaya-saundarya-sauśīlya-ādi-guṇa-gaṇa-āviṣkāreṇa akrūra-mālā-kāra-ādīn parama-bhāgavatān kṛtvā, pāṇḍu-tanaya-yuddha-protsāhana-vyājena parama-puruṣa-artha-lakṣaṇa-mokṣa-sādhanatayā vedānta-uditaṃ sva-viṣayaṃ jñāna-karma-anugṛhītaṃ bhakti-yogam avatārayām āsa / tatra pāṇḍavānāṃ kurūṇāṃ ca yuddhe prārabdhe sa bhagavān puruṣa-uttamaḥ sarva-īśvara-īśvaro jagad-upakṛti-martyaḥ āśrita-vātsalya-vivaśaḥ pārthaṃ rathinam ātmānaṃ ca sārathiṃ sarva-loka-sākṣikaṃ cakāra /
Чьи ноги-лотосы вниманьем почитая,
я без остатка уничтожил грех
и к Сущности приблизился? —
Ямуны, учителя, того я славлю!
Владыка Шри; вместилище добра, противник всего недолжного; тот, чья природа — лишь знанье бесконечное и радость, не находимые ни в чем ином, чем сам он; великий океан толпы достоинств благих, присущих самой его природе: возвышенного знанья, силы, владычества, геройства, мощи творческой, победного сиянья и еще иных, несметных; дивный обликом, поскольку вместилище немыслимых, божественных, волшебных, вечных, безупречных, непревосходимых — сиянья, красоты, благоуханья, изящества, очарованья, юности и прочих достоинств непомерных: ведь, неизменным пребывая, по своему желанью он принимает любые формы; дивные, неисчислимые, бесценные носящий украшенья — достойные его, многообразные, нарядные, чудесные и безупречные: им нет конца; владеющий благим, божественным оружьем — себе сообразным, неисчислимым, непредставимо-мощным, непреоборимым, безупречным, вечным; возлюбленный супруг богини Шри, чьи качества благие (и у ней они неисчислимы, превосходны, беспредельны) — божественность природы, красота, достоинство, владычество, величье, досточестность, и толпа иных — сообразны ее избранникам желанным, вечны и безупречны; тот, чьи прославляемы немолчно обе стопы бесчисленным синклитом божественных существ, чей бесконечный счет достоинств — таких, к примеру, как постоянно-безупречные и превосходные знанье, действие-служение, беспрепятственность [в свершенье долга] и прочие — лишь форма проявленья их, мудрых, всеобъемлющей любви к Господню всемогуществу — в различье их природы, стойкости и дел служенья, коими они послушны замыслу его; тот, чья природа сущности не различима речью и умом; имеющий своим жилищем запредельный, вечный небосвод, в котором бесконечны чудеса, величье — бесконечно, чья бесконечность —
мера, — вечен он, вне власти укоризн, обилен обитателями сладостных блаженств и средствами вкушенья оных — все они его достойны, многообразны, многовидны, безграничны; тот, кто, играя, творит, хранит и рушит целый мир, исполненный многоразличьем форм вкушений и вкушателей бессчетных; Высший Брахман; Пурушоттамма; Нараяна; он, сотворив весь мир — от Брахмы до вещей недвижных, пребывал в своей природе неколебимым; и будучи недосягаем почитанью, иль созерцанью, ни людей, ни Брахмы и иных богов; исполненный — как бы великий океан! — отеческой любви, благоутробья, жалости и снисхожденья; сам себя соделав сообразным различным формам существованья, снизошел в различные миры — не покидая, однако, своей природы высшей; теми и иными почтенный, в ответ на те или иные их желанья он посылал им плод, известный как «дхарма», «артха», «кама» либо «мокша»; и вот, намереваясь наконец поднять все бремя [беззакония] земли — дабы спасти одновременно с прочими и нас; нисшед на землю, он стал доступен взорам всех людей; творя деянья дивные, способные восхитить глаза и души людей как дальних, так и ближних, он истребил Путану, Шакату, Ямалу, Арджуну, Аришту, Праламбу, Дхенуку, Калию, Кешина, Кувалаяпиду, Чануру, Муштику, Каусалу, Кансу1 и иных [асуров, упырей и демонов зловредных]; напитав весь мир нектаром взглядов своих и слов, струящих состраданье великое, сердечность и любовь, толпу своих достоинств обнаружив — превосходнейшую красоту, благоволенье и иные, — он обратил Акруру, Малакуру и прочих в великих бхактов; наконец, под видом побужденья потомка Панду к битве он научил [нас] бхакти-йоге, согласной и со знаньем, и с деяньем, имеющей его предметом, той, которой наставляет Веданта, приводящей к конечной цели (к Высшему Благу) человека — освобожденью.
Итак, с началом войны между Пандавами и Кауравами Господь2 сей, Пурушоттама, Владыка всех владык, став смертным ради блага мира, любовью побеждаемый к взыскующим приюта в нем, соделал сына Притхи колесничим, себя же — его возничим перед глазами всех людей.
Хотя и зная об этом величье Арджуны, всем существом своим слепой, царь Дхритараштра, побуждаемый желаньем победы [своему сыну] Дурьодхане, [возничего] Санджаю вопросил —
1. Имена демонов из мифологии. — Примеч. ред.
2. Имеется в виду Бхагаван (санскр. «господин, владыка») как эпитет Вишну и его аватар. — Примеч. ред.
1
dhṛtarāṣṭra uvāca ---
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya || BhG_1.1
dharma-kṣetre kurukṣetre samavetā yuyutsavaḥ | māmakāḥ pāṇḍavāś ca eva kim akurvata sañjaya ||
evaṃ jñātvāpi sarvātmanāndho dhṛtarāṣṭraḥ suyodhanavijayabubhutsayā sañjayaṃ papraccha / (BhGR_p12237)
evaṃ jñātva āpi sarva-ātmana āndho dhṛtarāṣṭraḥ suyodhana-vijaya-bubhutsayā sañjayaṃ papraccha /
Дхритараштра сказал:
Скажи, Санджая, что совершили мои сыновья и дети Панду, когда собрались они, чтоб сразиться на Курукшетре, на поле дхармы?
2
sañjaya uvāca ---
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā |
ācāryam upasaṃgamya rājā vacanam abravīt || BhG_1.2
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā | ācāryam upasaṃgamya rājā vacanam abravīt ||
Санджая сказал:
Увидев же армию сынов Панду, построенную в боевом порядке, Дурьодхана, к учителю подойдя, такое промолвил царю слово:
3
paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || BhG_1.3
paśya etāṃ pāṇḍu-putrāṇām ācārya mahatīṃ camūm | vyūḍhāṃ drupada-putreṇa tava śiṣyeṇa dhīmatā ||
Взгляни, о учитель, на мощную эту армию сыновей Панду, к бою построенную твоим учеником, сыном Драупади искусным.
4
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ || BhG_1.4
atra śūrā mahā-īṣvāsā bhīma-arjuna-samā yudhi | yuyudhāno virāṭaś ca drupadaś ca mahā-rathaḥ ||
Вот лучники великие и герои, равные в битве Бхиме, Арджуне: Вирата и Ююдхана, и Друпада, колесничий великий.
5
dhṛṣṭaketuś cekitānaḥ kāśīrājaś ca vīryavān |
purujitkuntibhojaś ca śaibyaś ca narapuṅgavaḥ || BhG_1.5
dhṛṣṭaketuś cekitānaḥ kāśī-rājaś ca vīryavān | puru-jit-kunti-bhojaś ca śaibyaś ca nara-puṅ-gavaḥ ||
Дхриштакету и Чекитана, и доблестный царь Каши,
Кунтибходжа и Пуруджит, и шибийцев царь, быкоподобный.
6
yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān |
saubhadro draupadeyāś ca sarva eva mahārathāḥ || BhG_1.6
yudhāmanyuś ca vikrānta uttama-ojāś ca vīryavān | saubhadro draupadeyāś ca sarva eva mahā-rathāḥ ||
Юдхаманью смелый, неустрашимый, также доблестный Уттамауджас —
и сын Субхадры, и сыновья Драупади — все они великие воины на колесницах.
7
asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama |
nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te || BhG_1.7
asmākaṃ tu viśiṣṭā ye tān nibodha dvi-ja-uttama | nāyakā mama sainyasya saṃjñā-arthaṃ tān bravīmi te ||
Но кто же лучшие среди наших? — и о них узнай, превосходный. Я напомню о них, называя предводителей моего войска.
8
bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñjayaḥ |
aśvatthāmā vikarṇaś ca saumadattis tathaiva ca || BhG_1.8
bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñ-jayaḥ | aśvatthāmā vikarṇaś ca saumadattis tatha aiva ca ||
Сам ты здесь, господин, и Бхишма, Карна, Крипа, в боях победный, Ашваттхаман, также Викарна, и просветленный сын Сомадатты.
9
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇās sarve yuddhaviśāradāḥ || BhG_1.9
anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ | nānā-śastra-praharaṇās sarve yuddha-viśāra-dāḥ ||
И иные стоят здесь герои, для меня не щадящие жизни: превосходно владеют оружьем, они опытны в ратном деле.
10
aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam || BhG_1.10
aparyāptaṃ tad asmākaṃ balaṃ bhīṣma-abhirakṣitam | paryāptaṃ tv idam eteṣāṃ balaṃ bhīma-abhirakṣitam ||
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
Недостаточна все ж наша сила, предводительствуемая Бхишмой; их же, этих — достаточна сила во главе со знающим Бхимой.
11
ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ |
bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi || BhG_1.11
ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ | bhīṣmam eva abhirakṣantu bhavantaḥ sarva eva hi ||
duryodhanaḥ svayam eva bhīmābhirakṣitaṃ pāṇḍavānāṃ balam, ātmīyaṃ ca bhīṣmābhirakṣitaṃ balam avalokya, ātmavijaye tasya balasya paryāptatām ātmīyasya balasya tadvijaye cāparyāptatām ācāryāya nivedya antarviṣaṇṇo 'bhavat // (BhGR_1.2-11)
duryodhanaḥ svayam eva bhīma-abhirakṣitaṃ pāṇḍavānāṃ balam, ātmīyaṃ ca bhīṣma-abhirakṣitaṃ balam avalokya, ātma-vijaye tasya balasya paryāptatām ātmīyasya balasya tad-vijaye ca aparyāptatām ācāryāya nivedya antarviṣaṇṇo 'bhavat //
Потому — пусть средь воинов каждый и все вместе, в рядах построясь,
Охраняют внимательно Бхишму, где и как им придется в битве.
Дурьодхана, своими глазами увидев ХРАНИМУЮ БХИМОЙ СИЛУ Пандавов и СИЛУ свою, ХРАНИМУЮ БХИШМОЙ, и поведав учителю о ДОСТАТОЧНОСТИ силы той для победы над ним, Дурьодханой, и НЕДОСТАТОЧНОСТИ силы своей для победы над теми, духом смутился. (1-11)
12
tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān || BhG_1.12
tasya saṃjanayan harṣaṃ kuru-vṛddhaḥ pitāmahaḥ | siṃha-nādaṃ vinadya uccaiḥ śaṅkhaṃ dadhmau pratāpavān ||
Чтобы доблесть в нем приумножить, львиный клич издав тогда, прадед в свою раковину боевую протрубил, старейшина Куру.
13
tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdas tumulo 'bhavat || BhG_1.13
tataḥ śaṅkhāś ca bheryaś ca paṇava-ānaka-go-mukhāḥ | sahasa aiva abhyahanyanta sa śabdas tumulo 'bhavat ||
Тотчас раковины и кимвалы, барабаны, литавры и трубы разом все прогремели на поле. Был их рокот внезапный ужасен.
14
tataḥ śvetair hayair yukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ || BhG_1.14
tataḥ śvetair hayair yukte mahati syandane sthitau | mādhavaḥ pāṇḍavaś ca eva divyau śaṅkhau pradadhmatuḥ ||
Стоя на колеснице великой, запряженной четверкой белых,
Панду сын и Мадху убийца в свои дивные раковины протрубили.
15
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || BhG_1.15
pāñca-janyaṃ hṛṣī-keśo deva-dattaṃ dhanañjayaḥ | pauṇḍraṃ dadhmau mahā-śaṅkhaṃ bhīma-karmā vṛka-udaraḥ ||
Панчаджанью [держал в руках] Кришна, в Девадатту трубил Арджуна;
Волчье Брюхо, в делах ужасный, дул в огромную раковину Паундру.
16
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau || BhG_1.16
ananta-vijayaṃ rājā kuntī-putro yudhiṣṭhiraḥ | nakulaḥ saha-devaś ca sughoṣa-maṇi-puṣpakau ||
Сын Кунти, царь Юдхиштхира, протрубил в Анантавиджаю; а Накула и Сахадева — в Манипушпаку и Сугхошу.
17
kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ || BhG_1.17
kāśyaś ca parama-īṣvāsaḥ śikhaṇḍī ca mahā-rathaḥ | dhṛṣṭa-dyumno virāṭaś ca sātyakiś ca aparā-jitaḥ ||
И великий лучник, царь Каши, и великий колесничий Шикхандин, и Вирата с Дхриштадьюмной, и Сатьяки непобедимый —
18
drupado draupadeyāś ca sarvataḥ pṛthivīpate |
saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak || BhG_1.18
drupado draupadeyāś ca sarvataḥ pṛthivī-pate | saubhadraś ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak ||
tasya viṣādam ālakṣya bhīṣmas tasya harṣaṃ janayituṃ siṃhanādaṃ śaṅkhadhmānaṃ ca kṛtvā, śaṅkhabherīninādaiś ca vijayābhiśaṃsinaṃ ghoṣaṃ cākārayat // tataḥ -- taṃ ghoṣam ākarṇya sarveśvareśvaraḥ pārthasārathī rathī ca pāṇḍutanayas trailokyavijayopakaraṇabhūte mahati syandane sthitau (BhGR_p15134)
tasya viṣādam ālakṣya bhīṣmas tasya harṣaṃ janayituṃ siṃha-nādaṃ śaṅkha-dhmānaṃ ca kṛtvā, śaṅkha-bherī-ninādaiś ca vijaya-abhiśaṃsinaṃ ghoṣaṃ ca akārayat // tataḥ --- taṃ ghoṣam ākarṇya sarva-īśvara-īśvaraḥ pārtha-sārathī rathī ca pāṇḍu-tanayas trailokya-vijaya-upakaraṇa-bhūte mahati syandane sthitau
Друпада с сынами Драупади и мощнорукий отпрыск Субхадры,
Вместе все они и владыка в свои раковины задули.
Его смущение увидев, Бхишма, дабы ВОЗБУДИТЬ в нем БОЕВОЙ ДУХ, издал ЛЬВИНЫЙ КЛИЧ и в РАКОВИНУ ПРОТРУБИЛ, чем вызвал воинственный шум, состоящий из звуков РАКОВИН и БАРАБАНОВ.
ТОГДА — тот шум услышав, Владыка всех владык, возница Партхи, а также и колесничий его, СЫН ПАНДУ, — СТОЯ на ВЕЛИКОЙ, несущей победу над тремя мирами КОЛЕСНИЦЕ, — ПРОТРУБИЛ в ДИВНЫЕ РАКОВИНЫ свои: Шри ПАНЧАДЖАНЬЮ и Шри ДЕВАДАТТУ, чей звук три мира потрясает.
19
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaś ca pṛthivīṃ caiva tumulo 'py anunādayan || BhG_1.19
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | nabhaś ca pṛthivīṃ ca eva tumulo 'py anunādayan ||
Разорвал тот шум Дхритараштры сыновей сердца и утробы, своим гулом ужасным наполнив, всколебал он небо и землю.
20
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ || BhG_1.20
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ | pravṛtte śastra-saṃpāte dhanur udyamya pāṇḍavaḥ ||
И тогда, пред собою увидев в боевом строю сыновей Дхритараштры,
лук подняв — ибо уж началась в поле дротиков перестрелка, —
21
hṛṣīkeśaṃ tadā vākyam idam āha mahīpate |
arjuna uvāca -- senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta || BhG_1.21
hṛṣīkeśaṃ tadā vākyam idam āha mahīpate | senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta ||
trailokyaṃ kampayantau śrīmatpāñcajanyadevadattau divyau śaṅkhau pradadhmatuḥ // (BhGR_p15940)
trailokyaṃ kampayantau śrīmat-pāñcajanya-deva-dattau divyau śaṅkhau pradadhmatuḥ //
tato yudhiṣṭhiro vṛkodarādayaś ca svakīyān śaṅkhān pṛthak pṛthak pradadhmuḥ / sa ghoṣo duryodhanapramukhānāṃ sarveṣām eva bhavatputrāṇāṃ hṛdayāni bibheda / "adyaiva naṣṭaṃ kurūṇāṃ balam" iti dhārtarāṣṭrā menire / evaṃ tadvijayābhikāṅkṣiṇe dhṛtarāṣṭrāya sañjayo 'kathayat // (BhGR_1.12-19)
tato yudhiṣṭhiro vṛka-udara-ādayaś ca svakīyān śaṅkhān pṛthak pṛthak pradadhmuḥ / sa ghoṣo duryodhana-pramukhānāṃ sarveṣām eva bhavat-putrāṇāṃ hṛdayāni bibheda / "adya eva naṣṭaṃ kurūṇāṃ balam" iti dhārtarāṣṭrā menire / evaṃ tad-vijaya-abhikāṅkṣiṇe dhṛtarāṣṭrāya sañjayo 'kathayat //
Хришикеше сказал тогда слово, тот, на чьем знамени Хануман, сын Панду:
Меж обеих армий, о Неколебимый, поставь мою колесницу!
Тогда ЮДХИШТХИРА, ВОЛЧЬЕ БРЮХО (Бхима) и прочие, КАЖДЫЙ В СВОЮ, в РАКОВИНЫ ПРОТРУБИЛИ. ЭТОТ ШУМ разорвал СЕРДЦА всех твоих сыновей во главе с Дурьодханой. «Именно сегодня погибло войско (СИЛА) Кауравов» — так подумали СЫНОВЬЯ ДХРИТАРАШТРЫ; так поведал Санджая Дхритараштре, вожделевшему их победы. (21)
22
yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān |
kair mayā saha yoddhavyam asmin raṇasamudyame || BhG_1.22
yāvad etān nirīkṣe 'haṃ yoddhu-kāmān avasthitān | kair mayā saha yoddhavyam asmin raṇa-samudyame ||
Чтобы смог рассмотреть я этих, боя жаждущих, сомкнутых плотно,
ведь я с ними должен сразиться в надвигающейся битве.
23
yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ || BhG_1.23
yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ | dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ ||
Вот я вижу готовых к сраженью многих воинов, собранных в войско,
все они угодить стремятся Дхритараштры зловредному сыну.
24
sañjaya uvāca ---
evam ukto hṛṣīkeśo guḍākeśena bhārata |
senayor ubhayor madhye sthāpayitvā rathottamam || BhG_1.24
evam ukto hṛṣīkeśo guḍākeśena bhārata | senayor ubhayor madhye sthāpayitvā ratha-uttamam ||
О сын Бхараты! Слово это услыхав из уст Гудакеши,
Хришикеша великую колесницу меж обеих армий поставил,
25
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitān samavetān kurūn iti || BhG_1.25
bhīṣma-droṇa-pramukhataḥ sarveṣāṃ ca mahīkṣitām | uvāca pārtha paśya etān samavetān kurūn iti ||
перед всеми земли царями во главе с мощным Бхишмой и Дроной, и сказал: смотри теперь, Партха, на сошедшихся вместе Куру.
26
tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān | BhG_1.26ab
tatra apaśyat sthitān pārthaḥ pitṝn atha pitāmahān |
atha yuyutsūn avasthitān dhārtarāṣṭrān dṛṣṭvā laṅkādahanavānaradhvajaḥ pāṇḍutanayo (BhGR_p16364)
atha yuyutsūn avasthitān dhārtarāṣṭrān dṛṣṭvā laṅkā-dahana-vānara-dhvajaḥ pāṇḍu-tanayo
jñānaśaktibalāiśvaryavīryatejasāṃ nidhiṃ svasaṅkalpakṛtajagadudayavibhavalayalīlaṃ hṛṣīkeśaṃ parāvaranikhilajanāntarabāhyakaraṇānāṃ sarvaprakāraniyamane 'vasthitam āśritavātsalyavivaśatayā svasārathye 'vasthitam, "yuyutsūn yathāvad avekṣituṃ tad īkṣanakṣame sthāne rathaṃ sthāpaya" ity acodayat // (BhGR_p17191)
jñāna-śakti-bala-aiśvarya-vīrya-tejasāṃ nidhiṃ sva-saṅkalpa-kṛta-jagad-udaya-vibhava-laya-līlaṃ hṛṣīkeśaṃ para-avara-nikhila-jana-antara-bāhya-karaṇānāṃ sarva-prakāra-niyamane 'vasthitam āśrita-vātsalya-vivaśatayā sva-sārathye 'vasthitam, "yuyutsūn yathāvad avekṣituṃ tad īkṣana-kṣame sthāne rathaṃ sthāpaya" ity acodayat //
ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā || BhG_1.26cd
ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā ||
И тотчас сын Притхи увидел пред собою отцов и дедов, дядьёв, учителей и братьев, сыновей и друзей,
Тогда, увидев ДХРИТАРАШТРЫ СЫНОВ ВОИНСТВЕННЫХ, ПОСТРОЕННЫХ В РЯДЫ, СЫН ПАНДУ со ЗНАМЕНЕМ, несущим ХАНУМАНА, испепелившего столицу Ланки, ХРИШИКЕШЕ приказал — Тому, который, играя, усильем мысли творит, содержит и разрушает целый мир; который есть сосредоточье знанья, мощи, силы, владычества, геройства, победного сиянья; который, пребывая безраздельным властителем всех [внутренних и внешних] чувств людей, больших и малых, ныне, побежденный любовью ко взыскующей его покрова, пребывал в обличье низком возницы — «чтоб осмотреть мне ВОИНОВ, ГОТОВЫХ К БОЮ, — ПОСТАВЬ мне колесницу на месте, для обозренья годном!» — и тот послушно и проворно — ПЕРЕД ЛИЦОМ ВЛАДЫК ЗЕМЛИ, БХИШМЫ, ДРОНЫ и прочих — приказание исполнил.
27
śvaśurān suhṛdaś caiva senayor ubhayor api |
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān || BhG_1.27
śvaśurān suhṛdaś ca eva senayor ubhayor api | tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān ||
и внуков, шуринов и товарищей в играх — друг напротив друга стоящих;
их увидев — весь сонм этих близких, во враждебные рати сплоченный.
28
kṛpayā parayāviṣṭo viṣīdann idam abravīt |
arjuna uvāca -- dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || BhG_1.28
kṛpayā parayā āviṣṭo viṣīdann idam abravīt | dṛṣṭva īmaṃ sva-janaṃ kṛṣṇa yuyutsuṃ samupasthitam ||
Получил вдруг великую жалость Кунти сын и, скорбя, так молвил:
Кришна! Вижу я множество близких, что сошлись здесь в ряды для битвы.
29
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuś ca śarīre me romaharṣaś ca jāyate || BhG_1.29
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | vepathuś ca śarīre me roma-harṣaś ca jāyate ||
Мое тело слабеет в истоме, этот рот от огня полыхает, это тело всё в лихорадке, волоски приподнялись дыбом.
30
gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate |
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ || BhG_1.30
gāṇḍīvaṃ sraṃsate hastāt tvak ca eva paridahyate | na ca śaknomy avasthātuṃ bhramati iva ca me manaḥ ||
Из руки моей лук Гандива ускользает, кожа пылает,
не могу устоять на ногах я, ум мой, точно безумный, блуждает.
31
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo 'nupaśyāmi hatvā svajanam āhave || BhG_1.31
nimittāni ca paśyāmi viparītāni keśava | na ca śreyo 'nupaśyāmi hatvā sva-janam āhave ||
Я не вижу иного исхода, коль убью своих родичей в битве.
И напротив — знамения злые обступают меня, Кешава.
32
na kāṅkṣe vijayaṃ Kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogair jīvitena vā || BhG_1.32
na kāṅkṣe vijayaṃ Kṛṣṇa na ca rājyaṃ sukhāni ca | kiṃ no rājyena govinda kiṃ bhogair jīvitena vā ||
Не желаю я, Кришна, победы, не желаю услад, ни царства; что за радость нам в царстве, Говинда, что за польза в усладах, в жизни?
33
yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca || BhG_1.33
yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca | ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca ||
Ведь все те, для кого нам желанны удовольствия, царство, услады —
здесь сошлись в двух ратях враждебных, и богатство, и жизнь покидая.
34
ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā || BhG_1.34
ācāryāḥ pitaraḥ putrās tatha aiva ca pitāmahāḥ | mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā ||
sa ca tena coditas tatkṣaṇād eva Bhīṣmaḍroṇādīnāṃ sarveṣām eva mahīkṣitāṃ paśyatāṃ yathācoditam akarot / īdṛśī bhavadīyānāṃ vijayasthitir iti cāvocat // (BhGR_1.20-25)
sa ca tena coditas tat-kṣaṇād eva Bhīṣma-ḍroṇa-ādīnāṃ sarveṣām eva mahīkṣitāṃ paśyatāṃ yathā-coditam akarot / īdṛśī bhavadīyānāṃ vijaya-sthitir iti ca avocat //
sa tu Pārtho mahāmanāḥ paramakāruṇiko dīrghabandhuḥ paramadhārmikaḥ sabhrātṛko (BhGR_p19026)
sa tu Pārtho mahā-manāḥ parama-kāruṇiko dīrgha-bandhuḥ parama-dhārmikaḥ sabhrātṛko
И отцы здесь, и учителя, сыновья, вместе с ними деды, дядья, внуки, шурины, тести и иные родичи также.
35
etān na hantum icchāmi ghnato 'pi madhusūdhana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || BhG_1.35
etān na hantum icchāmi ghnato 'pi madhu-sūdhana | api trailokya-rājyasya hetoḥ kiṃ nu mahī-kṛte ||
И пусть убит буду ими; но я их не убью, о убийца Мадху,
Не нужны такою ценою ни земля, ни господство над миром!
36
nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana |
pāpam evāśrayed asmān hatvaitān ātatāyinaḥ || BhG_1.36
nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana | pāpam evā aśrayed asmān hatva aitān ātatāyinaḥ ||
Что за радость нам будет, Кришна, от убийства сынов Дхритараштры?
Только грех мы приобретаем, поразив этих супостатов.
37
tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān |
svajanaṃ hi katham hatvā sukhinaḥ syāma mādhava || BhG_1.37
tasmān na arhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān | sva-janaṃ hi katham hatvā sukhinaḥ syāma mādhava ||
Потому убивать мы не смеем ни сынов Дхритараштры, ни [прочих]; убивая родных — как мы сможем наслаждаться, убийца Мадху?
38
yady apy ete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || BhG_1.38
yady apy ete na paśyanti lobha-upahata-cetasaḥ | kula-kṣaya-kṛtaṃ doṣaṃ mitra-drohe ca pātakam ||
Пораженные алчностью, эти пусть не видят, не понимают в истреблении рода зла и в предательстве — преступленья.
39
kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir ñanārdana || BhG_1.39
kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum | kula-kṣaya-kṛtaṃ doṣaṃ prapaśyadbhir ñanārdana ||
Но поскольку ведь мы различаем зло, грядущее от убийства рода, разве можем мы не отвратиться от подобного преступленья?
40
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta || BhG_1.40
kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ | dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta ||
С истреблением рода гибнут постоянные родовые законы; если гибнет закон — то род весь одолевается беззаконием.
41
adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ || BhG_1.41
adharma-abhibhavāt kṛṣṇa praduṣyanti kula-striyaḥ | strīṣu duṣṭāsu vārṣṇeya jāyate varṇa-saṅkaraḥ ||
Если ж род побеждает адхарма, Кришна, развращаются женщины рода;
с развращением женщин — Вришниец! — наступает всех варн смешение.
42
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ || BhG_1.42
saṅkaro narakāya eva kula-ghnānāṃ kulasya ca | patanti pitaro hy eṣāṃ lupta-piṇḍa-udaka-kriyāḥ ||
Варн смешенье — к аду приводит и губителей рода, и сам род; ибо гибнут ушедшие предки, без воды и без жертвенных клёцек.
43
doṣair etaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ || BhG_1.43
doṣair etaiḥ kula-ghnānāṃ varṇa-saṅkara-kārakaiḥ | utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ ||
Так злодеи, убийцы рода и виновники варн смешения
Растлевают законы каст, также рода вечные дхармы.
44
utsannakuladharmāṇāṃ manuṣyāṇāṃ ñanārdana |
narake niyataṃ vāso bhavatīty anuśuśruma || BhG_1.44
utsanna-kula-dharmāṇāṃ manuṣyāṇāṃ ñanārdana | narake niyataṃ vāso bhavati ity anuśuśruma ||
О Джанардана! Люди эти, чьи законы рода погибли, пребывают в аду непременно — так нас учит священное шрути.
45
aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
yad rājyasukhalābhena hantuṃ svajanam udyatāḥ || BhG_1.45
aho bata mahat pāpaṃ kartuṃ vyavasitā vayam | yad rājya-sukha-lābhena hantuṃ sva-janam udyatāḥ ||
Что за грех великий, о горе, свершить замыслили все мы, ведь готовы родных убивать мы из-за жадности к царству, к усладам.
46
yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet || BhG_1.46
yadi mām apratīkāram aśastraṃ śastra-pāṇayaḥ | dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet ||
bhavadbhir atighorair māraṇair jatugṛhadāhādibhir asakṛdvañcito 'pi paramapuruṣasahāyenātmanā haniṣya (BhGR_p20874)
bhavadbhir atighorair māraṇair jatu-gṛha-dāha-ādibhir asakṛd-vañcito 'pi parama-puruṣa-sahāyenā atmanā haniṣya-
Если даже меня, безоружного, не оказывающего сопротивления,
Дхритараштрины в битве заколют — для меня это будет не в тягость.
47
sañjaya uvāca ---
evam uktvārjunaḥ saṃkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ || BhG_1.47
evam uktva ārjunaḥ saṃkhye ratha-upastha upāviśat | visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ ||
māṇān bhavadīyān vilokya bandhusnehena parayā kṛpayā dharmabhayena cātimātrasannasarvagātraḥ sarvathāhaṃ na yotsyāmīty uktvā bandhuviśleṣajanitaśokasaṃvignamānasaḥ saśaraṃ cāpaṃ visṛjya rathopastha upāviśat // (BhGR_p21205)
māṇān bhavadīyān vilokya bandhu-snehena parayā kṛpayā dharma-bhayena ca atimātra-sanna-sarva-gātraḥ sarvatha āhaṃ na yotsyāmi ity uktvā bandhu-viśleṣa-janita-śoka-saṃvigna-mānasaḥ saśaraṃ cāpaṃ visṛjya ratha-upastha upāviśat //
Так среди битвы промолвив, Арджуна, разбросав лук и стрелы, опустился на сиденье колесницы. Ум его поражен был страданьем.
ГЛАВА II
1
sañjaya uvāca ---
taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam |
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ || BhG_2.1
taṃ tathā kṛpayā āviṣṭam aśru-pūrṇa-ākula-īkṣaṇam | viṣīdantam idaṃ vākyam uvāca madhu-sūdanaḥ ||
Санджая сказал:
Ему, столь исполненному жалости, с помутившимися, полными слез глазами,
скорбящему, — убийца Мадху сказал такое слово:
2
śrī-bhagavān uvāca ---
kutas tvā kaśmalam idaṃ viṣame samupasthitam |
anāryajuṣṭam asvargyam akīrtikaram arjuna || BhG_2.2
kutas tvā kaśmalam idaṃ viṣame samupasthitam | anārya-juṣṭam asvargyam akīrti-karam arjuna ||
Благой Господь сказал:
Что это за слабость в битве с тобой приключилась?
Недостойна она ария, не ведет к небу, бесславит она [ тебя], Арджуна!
3
mā klaibyaṃ gaccha kaunteya naitat tvayy upapadyate |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa || BhG_2.3
mā klaibyaṃ gaccha kaunteya na etat tvayy upapadyate | kṣudraṃ hṛdaya-daurbalyaṃ tyaktva ūttiṣṭha paran-tapa ||
evam upaviṣṭe pārthe kuto 'yam asthāne samupasthitaḥ śoka ity ākṣipya tam imaṃ viṣamasthaṃ śokam avidvatsevitaṃ paralokavirodhinam akīrtikaram atikṣudraṃ hṛdayadaurbalyakṛtaṃ parityajya yuddhāyottiṣṭheti śrībhagavān uvāca // (BhGR_p21997)
evam upaviṣṭe pārthe kuto 'yam asthāne samupasthitaḥ śoka ity ākṣipya tam imaṃ viṣama-sthaṃ śokam avidvat-sevitaṃ para-loka-virodhinam akīrti-karam atikṣudraṃ hṛdaya-daurbalya-kṛtaṃ parityajya yuddhāya uttiṣṭha iti śrī-bhagavān uvāca //
Евнухом, Партха, не будь! Не это тебе подобает.
Жалкую слабость сердца отбросив, вставай [на битву], Врагов Губитель!
Так сидящего Партху словами «Откуда [= ЧТО ЭТО ЗА] ПРИКЛЮЧИЛАСЬ с тобой эта неуместная скорбь?» — упрекнув, Благой Господь сказал: «Ее, эту скорбь, возникшую в БИТВЕ, мудрому не приличную, противную миру высшему (или: миру иному), БЕССЛАВНУЮ, крайне ЖАЛКУЮ, порожденную СЛАБОСЕРДЕЧИЕМ, вполне ОТБРОСИВ, ВСТАВАЙ на битву!» (1-3)
4
arjuna uvāca ---
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana |
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana || BhG_2.4
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhu-sūdana | iṣubhiḥ pratiyotsyāmi pūjā-arhāv ari-sūdana ||
Арджуна сказал:
Стану ли Бхишму и Дрону, о убийца Мадху, я в битве стрелами поражать, почитанья достойных, о врагов убийца?
5
gurūn ahatvā hi mahānubhāvān śreyaś cartuṃ bhaikṣam apīha loke |
hatvārthakāmāṃs tu gurūn ihaiva bhuñjīya bhogān rudhirapradigdhān || BhG_2.5
gurūn ahatvā hi mahā-anubhāvān śreyaś cartuṃ bhaikṣam api iha loke | hatva ārtha-kāmāṃs tu gurūn iha eva bhuñjīya bhogān rudhira-pradigdhān ||
punar api pārthaḥ snehakāruṇyadharmādharmabhayākulo bhagavaduktaṃ hitatamam ajānann idam uvāca -- bhīṣmadroṇādikān gurūn bahumantavyān katham ahaṃ haniṣyāmi? kathaṃtarāṃ bhogeṣv atimātrasaktān tān hatvā tair bhujyamānāṃs tān eva bhogān tadrudhireṇopasicya teṣv āsaneṣūpaviśya bhuñjīya? // (BhGR_2.4-5)
punar api pārthaḥ sneha-kāruṇya-dharma-adharma-bhaya-ākulo bhagavad-uktaṃ hitatamam ajānann idam uvāca --- bhīṣma-droṇa-ādikān gurūn bahu-mantavyān katham ahaṃ haniṣyāmi? kathaṃtarāṃ bhogeṣv atimātra-saktān tān hatvā tair bhujyamānāṃs tān eva bhogān tad-rudhireṇa upasicya teṣv āsaneṣu upaviśya bhuñjīya? //
Ибо, не убивая учителей досточестных,
лучше уж здесь, в этом мире, милостынью питаться.
Убив же этих учителей, ищущих своей пользы, я стал бы вкушать услады, окропленные [их] кровью.
И вновь Партха, смущенный жалостью, и любовью, и страхом [неразличения] должного и недолжного, Высшего Блага, указанного Господом, не ведая, говорит: «Как же я стану убивать БХИШМУ, ДРОНУ и прочих УЧИТЕЛЕЙ ДОСТОЧЕСТНЫХ? Более того: УБИВ их, сверх меры привязанных к УСЛАДАМ [царства], их же кровью окропив принадлежащие им блага — как смогу я ВКУШАТЬ эти УСЛАДЫ, восседая на троне того иль иного?» (4-5)
6
na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ |
yān eva hatvā na jijīviṣāmas te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ || BhG_2.6
na ca etad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ | yān eva hatvā na jijīviṣāmas te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ||
Что ж из двух тяжелее — не знаем:
мы ль победим ли, или если они победят нас;
Те, убивая которых, мы отвратимся от жизни, они стоят перед нами, сыны Дхритараштры.
7
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvā dharmasaṃmūḍhacetāḥ |
yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam || BhG_2.7
kārpaṇya-doṣa-upahata-sva-bhāvaḥ pṛcchāmi tvā dharma-saṃmūḍha-cetāḥ | yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam ||
Жалостью злой все мое существо убито;
Смутился мой ум [мыслью] о долге. Тебя вопрошаю:
Что будет [мне] благом? Скажи это определенно:
Твой ученик я! Спаси меня, к тебе припавшего!
«Итак, [говорит Арджуна], сыновья Дхритараштры, начавшие эту войну, напав на твоих, [о Кришна, друзей и родичей], отвратившихся от действия, убьют их? Пусть. Для нас, распознающих должное и недолжное, лучше погибнуть от их руки, чем, убив их, получить беззаконную победу; так мне кажется». Проговорив это, весьма жалкий, он сел у ног Господа со словами: «СКАЖИ МНЕ — УЧЕНИКУ ТВОЕМУ, под Твой покров прибегшему, — ОПРЕДЕЛЕННО, что есть ДЛЯ МЕНЯ БЛАГО?» (6-7)
8
na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām |
avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api cādhipatyam || BhG_2.8
na hi prapaśyāmi mama apanudyād yac chokam ucchoṣaṇam indriyāṇām | avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api cā adhipatyam ||
evaṃ yuddham ārabhya nivṛttavyāpārān bhavato dhārtarāṣṭrāḥ prasahya hanyur iti cet, astu / tadvadhalabdhavijayād adharmyād asmākaṃ dharmādharmāv ajānadbhiḥ tair hananam eva garīya iti me pratibhātīty uktvā, yan mahyaṃ śreya iti niścitam, tac śaraṇāgatāya tava śiṣyāya me brūhīty atimātrakṛpaṇo bhagavatpādāv upasasāda // (BhGR_2.6-8)
evaṃ yuddham ārabhya nivṛtta-vyāpārān bhavato dhārtarāṣṭrāḥ prasahya hanyur iti cet, astu / tad-vadha-labdha-vijayād adharmyād asmākaṃ dharma-adharmāv ajānadbhiḥ tair hananam eva garīya iti me pratibhāti ity uktvā, yan mahyaṃ śreya iti niścitam, tac śaraṇā-gatāya tava śiṣyāya me brūhi ity atimātra-kṛpaṇo bhagavat-pādāv upasasāda //
Ибо я не предвижу, что могло б успокоить
мою эту боль, иссушающую чувства,
Когда я достиг бы цветущего, прочного
царства на земле иль даже владычества над богами.
9
sañjaya uvāca ---
evam uktvā hṛśīkeśaṃ guḍākeśaḥ parantapaḥ |
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha || BhG_2.9
evam uktvā hṛśīkeśaṃ guḍākeśaḥ paran-tapaḥ | na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha ||
evam asthāne samupasthitasnehakāruṇyābhyām aprakṛtiṃ gatam, kṣatriyāṇāṃ yuddhaṃ paramadharmam apy adharmaṃ manvānaṃ dharmabubhutsayā ca śaraṇāgataṃ pārtham uddiśya, ātmayāthātmyajñānena yuddhasya phalābhisandhirahitasyātmaprāptyupāyatājñānena ca vinā asya moho na śāmyati iti matvā, bhagavatā paramapuruṣeṇa adhyātmaśāstrāvataraṇaṃ kṛtam / taduktam -- "asthānasnehakāruṇyadharmādharmadhiyākulam / pārthaṃ prapannam uddiśya śāstrāvataraṇaṃ kṛtam" // iti // BhGR_2.9 // (BhGR_p24071)
"evam asthāne samupasthita-sneha-kāruṇyābhyām aprakṛtiṃ gatam, kṣatriyāṇāṃ yuddhaṃ parama-dharmam apy adharmaṃ manvānaṃ dharma-bubhutsayā ca śaraṇā-gataṃ pārtham uddiśya, ātma-yāthātmya-jñānena yuddhasya phala-abhisandhi-rahitasyā atma-prāpty-upāyatā-jñānena ca vinā asya moho na śāmyati" iti matvā, bhagavatā parama-puruṣeṇa adhyātma-śāstra-avataraṇaṃ kṛtam / tad-uktam --- "asthāna-sneha-kāruṇya-dharma-adharma-dhiyā ākulam / pārthaṃ prapannam uddiśya śāstra-avataraṇaṃ kṛtam" // iti // BhGR_2.9 //
Санджая сказал:
Это слово сказав Хришикеше, Гудакеша, врагов губитель,
«Не буду сражаться!» — промолвил Говинде и погрузился в молчанье.
Итак, обратив свой взор на Партху, прибегнувшего к его покрову вследствие желания познать дхарму (должное) и мнящего адхарму в битве, которая есть высшая дхарма для кшатриев, впавшего в безумие действием неуместно нахлынувших на него жалости и любви, Господь подумал: «Его ослепление не исчезнет без знания сущности Атмана, а также без знания о том, что война, лишенная привязанности к плоду, есть средство достижения Атмана»; [поэтому] Господь, Высший Пуруша, преподал духовное наставление (адхъятма-шастра). Поэтому сказано [ГАС 5]:
«Ради Партхи, припавшего [к Господу], смущенного мыслью о дхарме и адхарме
и неуместной любовью и жалостью, совершено преподание наставления».
10
tam uvāca hṛśīkeśaḥ prahasann iva bhārata |
senayor ubhayor madhye sīdamānam idaṃ vacaḥ || BhG_2.10
tam uvāca hṛśīkeśaḥ prahasann iva bhārata | senayor ubhayor madhye sīdamānam idaṃ vacaḥ ||
evaṃ dehātmanor yāthātmyājñānanimittaśokāviṣṭam, dehātiriktātmajñānanimittaṃ ca dharmaṃ bhāṣamāṇam, parasparaviruddhaguṇānvitam, ubhayos senayor yuddhāyodyuktayor madhye akasmān nirudyogaṃ pārtham ālokya paramapuruṣaḥ prahasann ivedam uvāca -- parihāsavākyaṃ vadann iva ātmaparamātmayāthātmyatatprāptyupāyabhūtakarmayogajñānayogabhaktiyogagocaraṃ "na tv evāhaṃ jātu nāsam" ityārabhya "ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ" ityetadantaṃ vacanam uvācetyarthaḥ // (BhGR_2.10)
evaṃ deha-ātmanor yāthātmya-ajñāna-nimitta-śoka-āviṣṭam, deha-atirikta-ātma-jñāna-nimittaṃ ca dharmaṃ bhāṣamāṇam, paraspara-viruddha-guṇa-anvitam, ubhayos senayor yuddhāya udyuktayor madhye akasmān nirudyogaṃ pārtham ālokya parama-puruṣaḥ prahasann iva idam uvāca --- parihāsa-vākyaṃ vadann iva ātma-parama-ātma-yāthātmya-tat-prāpty-upāya-bhūta-karma-yoga-jñāna-yoga-bhakti-yoga-gocaraṃ "na tv eva ahaṃ jātu nā asam" ity-ārabhya "ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ" ity-etad-antaṃ vacanam uvāca ity-arthaḥ //
[Тогда] ему, скорбящему среди обеих армий,
Хришикеша, словно слегка усмехнувшись, молвил такое слово.
Его, столь исполненного скорбью, чей признак — поведение истинной сущности тела и Атмана; говорящего о дхарме, характеризуемой знанием Атмана, превосходящего тело; исполненного противоположных качеств; внезапно впавшего в нерешительность между двумя армиями, готовыми к сраженью, — этого Партху [таким] увидев, Высший Пуруша, СЛОВНО СЛЕГКА УСМЕХНУВШИСЬ, СКАЗАЛ ТАКОЕ [слово] — т.е., говоря как бы насмешливую речь, сказал наставление (вачана), имеющее своим предметом сущность Атмана и Высшего Атмана, а также средство его достижения, в виде карма-йоги и бхакти-йоги, и начинающееся со слов: «Ни Я когда-либо не был не-сущим...», а кончающееся словами: «Не скорби! От всех грехов Я освобожу тебя...» (БхГ II.12-XVIII.66).
11
śrī-bhagavān uvāca ---
aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase |
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ || BhG_2.11
aśocyān anvaśocas tvaṃ prajñā-vādāṃś ca bhāṣase | gata-asūn a-gata-asūṃś ca na anuśocanti paṇḍitāḥ ||
aśocyān prati anuśocasi / "patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ" ityādikān dehātmasvabhāvaprajñānimittavādāṃś ca bhāṣase / dehātmasvabhāvajñānavatāṃ nātra kiṃcic chokanimittam asti / gatāsūn dehān agatāsūn; ātmanaś ca prati tatsvabhāvayāthātmyavido na śocanti / atas tvayi vipratiṣiddham idam upalabhyate, yad etān haniṣyāmīty anuśocanam, yac ca dehātiriktātmajñānakṛtaṃ dharmādharmabhāṣaṇam / ato dehasvabhāvaṃ ca na jānāsi, tadatiriktam ātmānaṃ ca nityam, tatprāptyupāyabhūtaṃ yuddhādikaṃ dharmaṃ ca / idaṃ ca yuddhaṃ phalābhisandhirahitam ātmayāthātmyāvāptyupāyabhūtam / ātmā hi na janmādhīnasadbhāvaḥ; na maraṇādhīnavināśaś ca, tasya janmamaraṇayor abhāvāt / ataḥ sa na śokasthānam / dehas tv acetanaḥ pariṇāmasvabhāvaḥ; tasyotpattivināśayogaḥ svābhāvika iti so 'pi na śokasthānam ityabhiprāyaḥ // (BhGR_2.11)
aśocyān prati anuśocasi / "patanti pitaro hy eṣāṃ lupta-piṇḍa-udaka-kriyāḥ" ity-ādikān deha-ātma-sva-bhāva-prajñā-nimitta-vādāṃś ca bhāṣase / deha-ātma-sva-bhāva-jñānavatāṃ na atra kiṃcic choka-nimittam asti / gata-asūn dehān a-gata-asūn; ātmanaś ca prati tat-sva-bhāva-yāthātmya-vido na śocanti / atas tvayi vipratiṣiddham idam upalabhyate, yad etān haniṣyāmi ity anuśocanam, yac ca deha-atirikta-ātma-jñāna-kṛtaṃ dharma-adharma-bhāṣaṇam / ato deha-sva-bhāvaṃ ca na jānāsi, tad-atiriktam ātmānaṃ ca nityam, tat-prāpty-upāya-bhūtaṃ yuddha-ādikaṃ dharmaṃ ca / idaṃ ca yuddhaṃ phala-abhisandhi-rahitam ātma-yāthātmya-avāpty-upāya-bhūtam / ātmā hi na janma-adhīna-sad-bhāvaḥ; na maraṇa-adhīna-vināśaś ca, tasya janma-maraṇayor abhāvāt / ataḥ sa na śoka-sthānam / dehas tv acetanaḥ pariṇāma-sva-bhāvaḥ; tasya utpatti-vināśa-yogaḥ svābhāvika iti so 'pi na śoka-sthānam ity-abhiprāyaḥ //
prathamaṃ tāvad ātmanāṃ svabhāvam śṛṇu -- (BhGR_p26358)
prathamaṃ tāvad ātmanāṃ sva-bhāvam śṛṇu ---
Благой Господь сказал:
Говоришь ты о мудрых вещах, а жалеешь тех, о ком жалеть не надо;
ни об ушедших, ни о живущих не сожалеют знающие.
Ты ЖАЛЕЕШЬ тех, О КОМ ЖАЛЕТЬ НЕ НАДО; ГОВОРИШЬ же: «Ибо падают их ушедшие предки, лишенные приношений воды и жертвенных клецек» и прочие слова, отмеченные МУДРЫМ [пониманием] природы тела и Атмана. Для знающих же природу тела и Атмана здесь нет никакого основания для скорби. Ни о тех, в КОТОРЫХ УШЛО ЖИЗНЕННОЕ ДЫХАНИЕ, т.е. о телах, ни о тех, в КОТОРЫХ НЕ УШЛО ДЫХАНИЕ, т.е. об атманах., не сожалеют знающие сущность (=истинную реальность) их природы. Поэтому в тебе имеется это противоречие: с одной стороны, «этих я буду убивать и т.д.» — сожаление; с другой — слова о дхарме и адхарме, возникающие от знания о сверхтелесном Атмане. Так что ты не знаешь ни природу тела, ни вечного, превосходящего тело Атмана; [не знаешь ты] и дхарму, состоящую в сражении и прочем, поскольку оно является средством его (Атмана) достижения. И вот это сражение, [если оно] лишено привязанности к плоду, является средством реализации (достижения) сущности Атмана. Ибо Атман не обладает ни существованием, зависящим от рождения, ни уничтожимостью, зависящей от смерти, ввиду отсутствия у него рождения и смерти. Поэтому он не есть место (повод) для сожаления. Тело же материально, его природа — изменчивость; для него естественна связь с возникновением и гибелью. А если так — то и оно не оставляет места для сожаления; таков смысл [этого контекста]. (11)
Итак, во-первых, услышь о природе атманов.
12
na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param || BhG_2.12
na tv eva ahaṃ jātu nā asaṃ na tvaṃ na ime jana-adhipāḥ | na ca eva na bhaviṣyāmaḥ sarve vayam ataḥ param ||
ahaṃ sarveśvaras tāvat, ataḥ vartamānāt pūrvasmin anādau kāle, na nāsam -- api tv āsam / tvanmukhāś caite īśitavyāḥ kṣetrajñāḥ na nāsam; api tv āsan / ahaṃ ca yūyaṃ ca sarve vayam, ataḥ parasmin anante kāle, na caiva na bhaviṣyāmaḥ; api tu bhaviṣyāma eva / yathāhaṃ sarveśvaraḥ paramātmā nitya iti nātra saṃśayaḥ, tathaiva bhavantaḥ kṣetrajñā ātmāno 'pi nityā eveti mantavyāḥ // (BhGR_2.12)
ahaṃ sarva-īśvaras tāvat, ataḥ vartamānāt pūrvasmin anādau kāle, na nā asam --- api tv āsam / tvan-mukhāś ca ete īśitavyāḥ kṣetra-jñāḥ na nā asam; api tv āsan / ahaṃ ca yūyaṃ ca sarve vayam, ataḥ parasmin anante kāle, na ca eva na bhaviṣyāmaḥ; api tu bhaviṣyāma eva / yatha āhaṃ sarva-īśvaraḥ parama-ātmā nitya iti na atra saṃśayaḥ, tatha aiva bhavantaḥ kṣetra-jñā ātmāno 'pi nityā eva iti mantavyāḥ //
kiṃ ca guror advitīya-ātma-vijñānād eva brahma-ajñānasya sa-kāryasya vinaṣṭatvāc śiṣyaṃ praty upadeśo niṣprayojanaḥ / gurus taj-jñānaṃ ca kalpitam iti cet, śiṣya-taj-jñānayor api kalpitatvāt tad apy anivartakam / kalpitatve 'pi pūrva-virodhitvena nivartakam iti cet, tad acārya-jñāne 'pi samānam iti tad eva nivartakaṃ bhavati ity upadeśa-anarthakyam eva --- iti kṛtam asamīcīna-vādaiḥ //
evaṃ bhagavataḥ sarveśvarād atmanām, parasparaṃ ca, bhedaḥ pāramārthika iti bhagavataivoktam iti pratīyate; ajñānamohitaṃ prati tannivṛttaye pārmārthikanityatvopadeśasamaye aham, tvam, ime, sarve, vayam iti vyapadeśāt / aupacārikātmabhedavāde hi ātmabhedasyātāttvikatvena tattvopadeśasamaye bhedanirdeśo na saṃgacchate / bhagavaduktātmabhedaḥ svābhāvika iti śrutir apy āha, "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān" iti / nityānāṃ bahūnāṃ cetanānāṃ ya eko nityaś cetanas san kāmān vidadhātītyarthaḥ / ajñānakṛtabhedadṛṣṭivāde tu paramapuruṣasya paramārthadṛṣter nirviśeṣakūṭasthanityacaitanyātmayāthātmyasākṣātkārān nivṛttājñānatatkāryatayā ajñānakṛtabhedadarśanaṃ tanmūlopadeśādivyavahārāś ca na saṃgacchante / atha paramapuruṣasyādhigatādvaitajñānasya bādhitānuvṛttirūpam idaṃ bhedajñānaṃ dagdhapaṭādivan na bandhakam ity ucyate -- naitad upapadyate; marīcikājalajñānādikaṃ hi bādhitam anuvartamānaṃ na jalāharaṇādipravṛttihetuḥ / evam atrāpy advaitajñānena bādhitaṃ bhedajñānam anuvartamānam api mithyārthaviṣayatvaniścayān nopadeśādipravṛttihetur bhavati / na ceśvarasya pūrvam ajñasya śāstrādhigatatattvajñānatayā bādhitānuvṛttiḥ śakyate vaktum; "yaḥ sarvajñaḥ sarvavit", "parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca", "vedāhaṃ samatītāni vartamānāni cārjuna / bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana" iti śrutismṛtivirodhāt / kiṃ ca paramapuruṣaś ca idānīṃtanaguruparamparā ca, advitīyātmasvarūpaniścaye sati anuvartamāne 'pi bhedajñāne, svaniścayānurūpam advitīyātmajñānaṃ kasmā upadiśatīti vaktavyam // pratibimbavatpratīyamānebhyo 'rjunādibhya iti cet -- naitad upapadyate; na hy anunmattaḥ ko 'pi maṇikṛpāṇadarpaṇādiṣu pratīyamāneṣu svātmapratibimbeṣu, teṣāṃ svātmano 'nanyatvaṃ jānan, tebhyaḥ kim apy upadiśati / bādhitānuvṛttir api tair na śakyate vaktum; bādhakenādvitīyātmajñānenātmavyatiriktabhedajñānakāraṇasyānāder vinaṣṭatvāt / dvicandrajñānādau tu candraikatvajñānena pāramārthikatimirādidoṣasya dvicandrajñānahetor avinaṣṭatvād bādhitānuvṛttir yuktā; anuvartamānam api prabalapramāṇabādhitatvenā-kiṃcitkaram / iha tu bhedajñānasya saviṣayasya sakāraṇasyā-pāramārthikatvena vastuyāthātmyajñānavinaṣṭatvān na kathañcid api bādhitānuvṛttiḥ saṃbhavati / ataḥ sarveśvarasyedānīṃtanaguruparamparāyāś ca tattvajñānam asti cet, bhedadarśanatatkāryopadeśādyasaṃbhavaḥ / nāsti cet, ajñānasya taddhetoḥ sthitatvenājñatvād eva sutarām upadeśo na saṃbhavati // (BhGR_p27002)
evaṃ bhagavataḥ sarva-īśvarād atmanām, parasparaṃ ca, bhedaḥ pāramārthika iti bhagavata aiva uktam iti pratīyate; ajñāna-mohitaṃ prati tan-nivṛttaye pārmārthika-nityatva-upadeśa-samaye aham, tvam, ime, sarve, vayam iti vyapadeśāt / aupacārika-ātma-bheda-vāde hi ātma-bhedasya atāttvikatvena tattva-upadeśa-samaye bheda-nirdeśo na saṃgacchate / bhagavad-ukta-ātma-bhedaḥ svābhāvika iti śrutir apy āha, "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān" iti / nityānāṃ bahūnāṃ cetanānāṃ ya eko nityaś cetanas san kāmān vidadhāti ity-arthaḥ / ajñāna-kṛta-bheda-dṛṣṭi-vāde tu parama-puruṣasya parama-artha-dṛṣter nirviśeṣa-kūṭa-stha-nitya-caitanya-ātma-yāthātmya-sākṣātkārān nivṛtta-ajñāna-tat-kāryatayā ajñāna-kṛta-bheda-darśanaṃ tan-mūla-upadeśa-ādi-vyavahārāś ca na saṃgacchante / atha parama-puruṣasya adhigata-advaita-jñānasya bādhita-anuvṛtti-rūpam idaṃ bheda-jñānaṃ dagdha-paṭa-ādivan na bandhakam ity ucyate --- na etad upapadyate; marīcikā-jala-jñāna-ādikaṃ hi bādhitam anuvartamānaṃ na jalā-haraṇa-ādi-pravṛtti-hetuḥ / evam atra apy advaita-jñānena bādhitaṃ bheda-jñānam anuvartamānam api mithyā-artha-viṣayatva-niścayān na upadeśa-ādi-pravṛtti-hetur bhavati / na cā iśvarasya pūrvam ajñasya śāstra-adhigata-tattva-jñānatayā bādhita-anuvṛttiḥ śakyate vaktum; "yaḥ sarva-jñaḥ sarva-vit", "para āsya śaktir vividha aiva śrūyate svābhāvikī jñāna-bala-kriyā ca", "veda ahaṃ samatītāni vartamānāni ca arjuna / bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana" iti śruti-smṛti-virodhāt / kiṃ ca parama-puruṣaś ca idānīṃtana-guru-paramparā ca, advitīya-ātma-sva-rūpa-niścaye sati anuvartamāne 'pi bheda-jñāne, sva-niścaya-anurūpam advitīya-ātma-jñānaṃ kasmā upadiśati iti vaktavyam // pratibimbavat-pratīyamānebhyo 'rjuna-ādibhya iti cet --- na etad upapadyate; na hy anunmattaḥ ko 'pi maṇi-kṛpāṇa-darpaṇa-ādiṣu pratīyamāneṣu sva-ātma-pratibimbeṣu, teṣāṃ sva-ātmano 'nanyatvaṃ jānan, tebhyaḥ kim apy upadiśati / bādhita-anuvṛttir api tair na śakyate vaktum; bādhakena advitīya-ātma-jñānenā atma-vyatirikta-bheda-jñāna-kāraṇasya anāder vinaṣṭatvāt / dvi-candra-jñāna-ādau tu candra-ekatva-jñānena pāramārthika-timira-ādi-doṣasya dvi-candra-jñāna-hetor avinaṣṭatvād bādhita-anuvṛttir yuktā; anuvartamānam api prabala-pramāṇa-bādhitatvena a-kiṃcit-karam / iha tu bheda-jñānasya sa-viṣayasya sa-kāraṇasya a-pāramārthikatvena vastu-yāthātmya-jñāna-vinaṣṭatvān na kathañcid api bādhita-anuvṛttiḥ saṃbhavati / ataḥ sarva-īśvarasya idānīṃtana-guru-paramparāyāś ca tattva-jñānam asti cet, bheda-darśana-tat-kārya-upadeśa-ādy-asaṃbhavaḥ / na asti cet, a-jñānasya tad-dhetoḥ sthitatvena ajñatvād eva sutarām upadeśo na saṃbhavati //
kiṃ ca guror advitīyātmavijñānād eva brahmājñānasya sakāryasya vinaṣṭatvāc śiṣyaṃ praty upadeśo niṣprayojanaḥ / gurus tajjñānaṃ ca kalpitam iti cet, śiṣyatajjñānayor api kalpitatvāt tad apy anivartakam / kalpitatve 'pi pūrvavirodhitvena nivartakam iti cet, tad acāryajñāne 'pi samānam iti tad eva nivartakaṃ bhavatīty upadeśānarthakyam eva -- iti kṛtam asamīcīnavādaiḥ // (BhGR_2.12)
ahaṃ sarva-īśvaras tāvat, ataḥ vartamānāt pūrvasmin anādau kāle, na nā asam --- api tv āsam / tvan-mukhāś ca ete īśitavyāḥ kṣetra-jñāḥ na nā asam; api tv āsan / ahaṃ ca yūyaṃ ca sarve vayam, ataḥ parasmin anante kāle, na ca eva na bhaviṣyāmaḥ; api tu bhaviṣyāma eva / yatha āhaṃ sarva-īśvaraḥ parama-ātmā nitya iti na atra saṃśayaḥ, tatha aiva bhavantaḥ kṣetra-jñā ātmāno 'pi nityā eva iti mantavyāḥ //
kiṃ ca guror advitīya-ātma-vijñānād eva brahma-ajñānasya sa-kāryasya vinaṣṭatvāc śiṣyaṃ praty upadeśo niṣprayojanaḥ / gurus taj-jñānaṃ ca kalpitam iti cet, śiṣya-taj-jñānayor api kalpitatvāt tad apy anivartakam / kalpitatve 'pi pūrva-virodhitvena nivartakam iti cet, tad acārya-jñāne 'pi samānam iti tad eva nivartakaṃ bhavati ity upadeśa-anarthakyam eva --- iti kṛtam asamīcīna-vādaiḥ //
Ни Я когда-либо не был не-сущим, и ни ты, и ни эти цари,
И мы не станем не-сущими — все мы после этого.
Я — поскольку Владыка всего [сущего], начиная от этого, настоящего времени назад, в безначальном времени, НЕ НЕ БЫЛ, но был. И эти, перед тобой стоящие, властвующие души (цари) не не были, но были. И Я, и вы — ВСЕ МЫ ПОСЛЕ ЭТОГО, т.е. во времени, следующем за нашим [временем], НЕ СТАНЕМ НЕ-СУЩИМИ — но, напротив, мы будем [сущими]. Точно так же, как несомненно, что Я, Владыка всего, Высший Атман, вечен — так и вы, т.е. души, т.е. атманы, также вечны; так следует думать [обо всех нас].
Таким образом, представляется, что самим Господом сказано о существовании, притом в абсолютном смысле, различия между, с одной стороны, Господом, Владыкой всего и [многими] атманами, а с другой — [многих] атманов между собою; ибо, в момент наставления в вечном и абсолютном человека, ослепленного неведением, с целью устранения его [неведения], употребляются такие обозначения, как «я», «ты», «эти все», «мы». Что же касается учения о различиях между атманами в результате [действия] упадхи («наложения»), то с представлением о нереальности различия между атманами не согласуется указание [самим Господом] на это различие в момент наставления об [истинно] сущем. Различие атманов, о котором говорит Бхагаван (Господь), относится к самой их природе; поэтому и шрути утверждает: «Вечный — вечных, духовный — духовных, Единый — многих [сущность] желания исполняет» (ШветУп 6.13); т.е. вечных, многих, духовных — тот, который Един, Вечный, духовный, — он желания исполняет — таков смысл. В учении же об иллюзорности различий, порождаемых [якобы] неведением, оказывается невозможным согласовать такие действия [Пуруши], как, с одной стороны, обучение и проч., основанное на видении различия, порожденного неведением, и, с другой — состояние уничтоженности неведения и порождаемых им последствий у Высшего Пуруши, наделенного зрением абсолютного, посредством прямой реализации сущности Атмана — бескачественного, неизменного, вечного и [по природе] духовного.
Если предположить, что Высший Пуруша также одержим неведением, — то, в таком случае, его слова не составляют учения [наставления, для Арджуны], ибо они неразличимы от слов самого Арджуны, и то, что они [слова учителя] сообщают, есть нечто ложное, порожденное неведением.
Если же, далее, [оппонент допускает, что] знание различия — в случае Высшего Пуруши, усвоившего знание недвойственности (т.е. учение адвайты), — является чисто иллюзорным, наподобие сгоревшего куска ткани (сохраняющего свою прежнюю форму, но уже не являющегося тканью), и поэтому не привязывает [к миру сансары], — то такое рассуждение также ложно: ведь знание, например, о воде, [видимой] в пустынном мареве, будучи иллюзорным (т.е. мнимым развертыванием того, что уже прекратилось), не может быть причиной деятельности принесения воды и проч. Также и здесь, [в случае сообщения знания], если знание различия прекращено (отменено) знанием недвойственности, то, даже [как бы] развертываясь, оно не бывает — вследствие установленное™ его иллюзорного характера — причиною деятельности наставления [Арджуны] и проч. Невозможно также [всерьез] утверждать, что иллюзорность [знания различия] определяется состоянием Ишвары, вначале якобы незнающего, а затем обретающего знание сущего путем изучения шастр. Этому противоречат такие тексты шрути и смрити, как: «Он, который всезнающий, всеведущий...» (МундУп 1.1.9); «Высока мощь его и рукообразна — так говорит шрути; природе его присуще действие знания и силы» (ШветУп 6.8); «Знаю Я, Арджуна, существ бывших, и настоящих, и будущих; Меня же не знает никто» (БхГ 7.26).
Опять-таки нуждается в объяснении вопрос о том, кому сообщает наставление о недвойственности Атмана Высший Пуруша — а также в настоящее время традиция учителей, — после того как недвойственная природа Атмана ими вполне установлена, а знание различия отнесено к категории иллюзорного. Может быть, лишь кажущемуся, наподобие отражения, Арджуне и прочим ученикам? Но это лишено смысла, поскольку никто, будучи в здравом уме, не
станет в чем-либо наставлять свои собственные, видимые в кристалле, в мече, в зеркале и т.п. отражения, зная об их тождественности самому себе.
Также и об «иллюзорности» (в смысле мнимого развертывания снятой сущности) они (т.е. адвайтисты) здесь говорить не могут, ибо безначальная причина знания различия того, что за пределами Атмана, [с самим Атманом] вообще разрушена знанием недвойственного Атмана, действующим как разрушитель. Об «иллюзорности» имеет смысл говорить в таких случаях, как «восприятие (знание) второй луны» и проч., возникающее в силу реального помутнения (т.е. болезни) глаза; здесь причина «второй луны» даже от знания недвойственности луны не устраняется (ибо она есть реальная болезнь глаза). Однако такого рода иллюзия вполне бессильна, будучи разрушена убедительными аргументами. Здесь же (т.е. в знании различия душ) никакое иллюзорное знание вообще невозможно: ведь знание различия, чей объект и причина в равной степени нереальны [по учению адвайтистов], исчезает от установления истинного знания предмета. Поэтому, если Владыка всех и нынешняя традиция учителей обладают знанием истины [в понимании адвайты], то восприятие различия и основанное на нем обучение невозможны. Если же у них нет такого знания, то вследствие этого их невежество установлено, и обучение тем более невозможно. Более того, знанием недвойственности Атмана у учителя уничтожается представление о том, что наряду с Брахманом существует еще нечто (или: уничтожается знание Брахмана с его производными, в том числе ученичеством), почему обучение ученика теряет смысл. Если считать, что учитель и его знание — это всего лишь продукт воображения, то и об ученике и его знании [можно утверждать то же самое; таким образом, этот последний] продукт воображения неустраним. Если же допустить, что знание ученика хоть и реально не существует, но все же противоположно знанию учителя и в этом смысле устранимо, то ведь это в равной степени приложимо и к учителю, и к его знанию, которое также устранимо; отсюда бессмысленность обучения. Этого опровержения ложных взглядов достаточно. (12)
13
dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptir dhīras tatra na muhyati || BhG_2.13
dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā | tathā deha-antara-prāptir dhīras tatra na muhyati ||
ekasmin dehe vartamānasya dehinaḥ kaumārāvasthāṃ vihāya yauvanādyavasthāprāptau ātmanaḥ sthiratvabuddhyā yathā ātmā naṣṭa iti na śocati, dehād dehāntaraprāptāv api tathaiva sthira ātmeti buddhimān na śocati / ata ātmanāṃ nityatvād ātmano na śokasthānam // (BhGR_2.13)
ekasmin dehe vartamānasya dehinaḥ kaumāra-avasthāṃ vihāya yauvana-ādy-avasthā-prāptau ātmanaḥ sthiratva-buddhyā yathā ātmā naṣṭa iti na śocati, dehād deha-antara-prāptāv api tatha aiva sthira ātma īti buddhimān na śocati / ata ātmanāṃ nityatvād ātmano na śoka-sthānam //
etāvad atra kartavyam -- ātmanāṃ nityānām evānādikarmavaśyatayā tattatkarmocitadehasaṃsṛṣṭānāṃ tair eva dehair bandhanivṛttaye śāstrīyaṃ svavarṇocitaṃ yuddhādikam anabhisaṃhitaphalaṃ karma kurvatām avarjanīyatayā indriyair indriyārthasparśāḥ śītoṣṇādiprayuktasukhaduḥkhadā bhavanti, te tu yāvacchāstrīyakarmasamāpti kṣantavyā iti / imam artham anantaram evāha -- (BhGR_p30458)
etāvad atra kartavyam --- ātmanāṃ nityānām eva anādi-karma-vaśyatayā tat-tat-karma-ucita-deha-saṃsṛṣṭānāṃ tair eva dehair bandha-nivṛttaye śāstrīyaṃ sva-varṇa-ucitaṃ yuddha-ādikam anabhisaṃhita-phalaṃ karma kurvatām avarjanīyatayā indriyair indriya-artha-sparśāḥ śīta-uṣṇa-ādi-prayukta-sukha-duḥkha-dā bhavanti, te tu yāvac-chāstrīya-karma-samāpti kṣantavyā iti / imam artham anantaram evā aha ---
Как у воплощенного в этом теле — детство, юность, старость, —
так и тела другого достиженье; не смущается этим мудрый.
Когда у воплощенного, пребывающего в одном теле, вслед за состоянием детства наступает состояние юности и т.п., то, с мыслью о прочности Атмана, он не предается скорби, думая «Атман умер»; точно так же, при достижении другого тела, мудрый, с мыслью «Атман прочен», не смущается. Вследствие вечности Атмана сожаление о нем неуместно. Здесь следует поступать так: поскольку атманы, будучи вечны, силой безначальной кармы рождаются в том или ином теле, соответствующем той или иной [индивидуальной] карме, и поскольку они совершают ради освобождения от связи с телами действия (карму) — предписанные шастрами, соответственно варне каждого, в виде не связанного с плодом сражения и прочего, — то для них делаются неизбежными соприкосновения органов чувств с их объектами, причиняющие наслаждение и страдание, связанные с ощущениями тепла, холода и прочего; их следует терпеть, пока совершаются предписанные шастрами действия. (13) Этот смысл раскрывается в непосредственно следующем [стихе]:
14
mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino 'nityās tāṃs titikṣasva bhārata || BhG_2.14
mātrā-sparśās tu kaunteya śīta-uṣṇa-sukha-duḥkha-dāḥ | āgama-apāyino 'nityās tāṃs titikṣasva bhārata ||
śabdasparśarūparasagandhāḥ sāśrayāḥ tanmātrākāryatvān mātrā ity ucyante / śrotrādibhis teṣāṃ sparśāḥ śītoṣṇamṛduparuṣādirūpasukhaduḥkhadāḥ bhavanti / śītoṣṇaśabdaḥ pradarśanārthaḥ / tān dhairyeṇa yāvadyuddhādiśāstrīyakarmasamāpti titikṣasva / te cāgamāpāyitvād dhairyavatām kṣantuṃ yogyāḥ / anityāś ca te / bandhahetubhūtakarmanāśe sati āgamāpāyitvenāpi na vartante ityarthaḥ // (BhGR_2.14)
śabda-sparśa-rūpa-rasa-gandhāḥ sa-āśrayāḥ tanmātrā-kāryatvān mātrā ity ucyante / śrotra-ādibhis teṣāṃ sparśāḥ śīta-uṣṇa-mṛdu-paruṣa-ādi-rūpa-sukha-duḥkha-dāḥ bhavanti / śīta-uṣṇa-śabdaḥ pradarśana-arthaḥ / tān dhairyeṇa yāvad-yuddha-ādi-śāstrīya-karma-samāpti titikṣasva / te cā agama-apāyitvād dhairyavatām kṣantuṃ yogyāḥ / anityāś ca te / bandha-hetu-bhūta-karma-nāśe sati āgama-apāyitvena api na vartante ity-arthaḥ //
tatkṣamā kimarthety atrāha -- (BhGR_p31462)
tat-kṣamā kim-artha īty atrā aha ---
Холодное же и горячее, приятное и неприятное, о сын Кунти, происходит от соприкосновения с элементами. Они приходят и уходят, невечные, — ты же терпи их, Арджуна.
Звук, объект осязания, форма, вкус и запах вместе с их носителями называются ЭЛЕМЕНТАМИ (матра), поскольку они производятся танматрами. Их СОПРИКОСНОВЕНИЯ с органами чувств — ухом и прочими — производят ощущения ПРИЯТНОГО и НЕПРИЯТНОГО в форме ХОЛОДНОГО, ГОРЯЧЕГО, мягкого, жесткого и т.д. Слова ХОЛОДНОЕ и ГОРЯЧЕЕ [в тексте] имеют смысл примеров. ИХ мужественно ТЕРПИ — покуда не прекратились [у тебя] предписанные шастрами действия, как сражение и прочие. Вследствие НЕПОСТОЯНСТВА (ОНИ ПРИХОДЯТ и УХОДЯТ) мужественные люди могут их претерпевать. НЕВЕЧНЫЕ же они — поскольку устранимы как благодаря своей преданности, так и в силу уничтожения кармы, являющейся причиной пут (т.е. привязанности к сансаре). (14)
Ради чего нужно это терпение? — здесь он говорит. —
15
yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha |
samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate || BhG_2.15
yaṃ hi na vyathayanty ete puruṣaṃ puruṣa-rṣabha | sama-duḥkha-sukhaṃ dhīraṃ so 'mṛtatvāya kalpate ||
yaṃ puruṣaṃ dhairyayuktam avarjanīyaduḥkhaṃ sukhavan manyamānam, amṛtatvasādhanatayā svavarṇocitaṃ yuddhādikarma anabhisaṃhitaphalaṃ kurvāṇaṃ tadantargatāḥ śastrapātādimṛdukrūrasparśāḥ na vyathayanti; sa evāmṛtatvaṃ sādhayati / na tvādṛśo duḥkhāsahiṣṇur ityarthaḥ / ātmanāṃ nityatvād etāvad atra kartavyam ityarthaḥ // (BhGR_2.15)
yaṃ puruṣaṃ dhairya-yuktam avarjanīya-duḥkhaṃ sukhavan manyamānam, amṛtatva-sādhanatayā sva-varṇa-ucitaṃ yuddha-ādi-karma anabhisaṃhita-phalaṃ kurvāṇaṃ tad-antargatāḥ śastra-pāta-ādi-mṛdu-krūra-sparśāḥ na vyathayanti; sa eva amṛtatvaṃ sādhayati / na tva-ādṛśo duḥkha-asahiṣṇur ity-arthaḥ / ātmanāṃ nityatvād etāvad atra kartavyam ity-arthaḥ //
yat tu ātmanāṃ nityatvaṃ dehānāṃ svābhāvikaṃ nāśitvaṃ ca śokānimittam uktam, "gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ" iti, tad upapādayitum ārabhate -- (BhGR_p32037)
yat tu ātmanāṃ nityatvaṃ dehānāṃ svābhāvikaṃ nāśitvaṃ ca śoka-animittam uktam, "gata-asūn agata-asūṃś ca na anuśocanti paṇḍitāḥ" iti, tad upapādayitum ārabhate ---
Муж, которого они не колеблют, к приятному и к неприятному равный, —
такой достигает бессмертия, мудрый, о бык среди мужей.
Так МУЖ, КОТОРОГО — обладающего твердостью (мужеством), полагающего неизбежное страдание (НЕПРИЯТНЫМ) подобным наслаждению (ПРИЯТНОМУ), совершающего, без привязанности к плоду, свое варновое действие, как то сражение и проч., [видящего] в нем средство к бессмертию, — не колеблют [наносимые] в битве удары оружием и прочие ПРИКОСНОВЕНИЯ, как мягкие, так и жесткие (резкие); такой именно осуществляет бессмертие, а не подобный тебе, [Арджуна], неспособный перенести страдание, — таков смысл. В целом же смысл таков: вследствие вечности атманов следует поступать указанным образом. (15)
Что касается вечности атманов и естественной разрушимости тел, то они не могут быть причиной сожаления (скорби), о чем сказано ранее: «ни об ушедших, ни о живых знающие не сожалеют». (2, 11). Теперь он приступает к изложению этого —
16
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ || BhG_2.16
na asato vidyate bhāvo na abhāvo vidyate sataḥ | ubhayor api dṛṣṭo 'ntas tv anayos tattva-darśibhiḥ ||
asataḥ dehasya sadbhāvo na vidyate / sataś cātmano nāsadbhāvaḥ / ubhayoḥ -- dehātmanor upalabhyamānayor yathopalabdhi tattvadarśibhir anto dṛṣṭaḥ -- nirṇayāntatvān nirūpaṇasya nirṇaya iha antaśabdenocyate / dehasyācidvastuno 'sattvam eva svarūpam; ātmanaś cetanasya sattvam eva svarūpam iti nirṇayo dṛṣṭa ityarthaḥ / vināśasvabhāvo hy asattvam / avināśasvabhāvaś ca sattvam / yathā uktaṃ bhagavatā parāśareṇa, "tasmān na vijñānam ṛte 'sti kiṃcit kvacit kadācid dvija vastujātam", "sadbhāva evaṃ bhavato mayokto jñānaṃ yathā satyam asatyam anyat", "anāśī paramārthaś ca prājñair abhyupagamyate / tat tu nāśi na saṃdeho nāśidravyopapāditam", "yat tu kālāntareṇāpi nānyasaṃjñām upaiti vai / pariṇāmādisaṃbhūtāṃ tad vastu nṛpa tac ca kim" iti / atrāpi "antavanta ime dehāḥ", "avināśi tu tad viddhi" iti hy ucyate / tad eva sattvāsattvavyapadeśahetur iti gamyate // (BhGR_p32372)
asataḥ dehasya sad-bhāvo na vidyate / sataś cā atmano na asad-bhāvaḥ / ubhayoḥ --- deha-ātmanor upalabhyamānayor yathā-upalabdhi tattva-darśibhir anto dṛṣṭaḥ --- nirṇaya-antatvān nirūpaṇasya nirṇaya iha anta-śabdena ucyate / dehasya acid-vastuno 'sattvam eva sva-rūpam; ātmanaś cetanasya sattvam eva sva-rūpam iti nirṇayo dṛṣṭa ity-arthaḥ / vināśa-sva-bhāvo hy asattvam / avināśa-sva-bhāvaś ca sattvam / yathā uktaṃ bhagavatā parāśareṇa, "tasmān na vijñānam ṛte 'sti kiṃ-cit kva-cit kadā-cid dvi-ja vastu-jātam", "sad-bhāva evaṃ bhavato maya ūkto jñānaṃ yathā satyam asatyam anyat", "anāśī parama-arthaś ca prājñair abhyupagamyate / tat tu nāśi na saṃdeho nāśi-dravya-upapāditam", "yat tu kāla-antareṇa api na anya-saṃjñām upaiti vai / pariṇāma-ādi-saṃbhūtāṃ tad vastu nṛ-pa tac ca kim" iti / atra api "antavanta ime dehāḥ", "avināśi tu tad viddhi" iti hy ucyate / tad eva sattva-asattva-vyapadeśa-hetur iti gamyate //
atra tu satkāryavādasyāprastutatvān na tatparo 'yaṃ ślokaḥ; dehātmasvabhāvājñānamohitasya tanmohaśāntaye hy ubhayor nāśitvānāśitvarūpasvabhāvaviveka eva vaktavyaḥ / sa eva "gatāsūn agatāsūn" iti ca prastutaḥ / sa eva ca, "avināśi tu tad viddhi", "antavanta ime dehāḥ" iti anantaram upapādyate / ato yathā ukta evārthaḥ // (BhGR_2.16)
atra tu sat-kārya-vādasya aprastutatvān na tat-paro 'yaṃ ślokaḥ; deha-ātma-sva-bhāva-ajñāna-mohitasya tan-moha-śāntaye hy ubhayor nāśitva-anāśitva-rūpa-sva-bhāva-viveka eva vaktavyaḥ / sa eva "gata-asūn agata-asūn" iti ca prastutaḥ / sa eva ca, "avināśi tu tad viddhi", "antavanta ime dehāḥ" iti anantaram upapādyate / ato yathā ukta eva arthaḥ //
ātmanas tv avināśitvaṃ katham avagamyata ity atrāha -- (BhGR_p33672)
ātmanas tv avināśitvaṃ katham avagamyata ity atrā aha ---
Нет бытия у не-сущего, сущее же небытию не причастно:
природу же этих обоих видят зрители сущности.
У не-сущего — тела истинного БЫТИЯ нет; и у СУЩЕГО, т.е. Атмана, нет НЕБЫТИЯ. ОБОИХ — и тела, и Атмана, поскольку они доступны [истинному] понимаю, ЗРИТЕЛИ СУЩНОСТИ ВИДЯТ ПРИРОДУ — поскольку [всякое] размышление приводит к решению, здесь слово «анта» (ПРИРОДА) обозначает решение (т.е. конечный вывод о сущности того и другого). Истинная природа тела, вещи неодушевленной, есть именно не-сущее, а у Атмана, [вещи] духовной, истинная природа есть именно сущее: вот «решение», которое здесь обнаружено (=увидено), — таков смысл. Ибо не-сущее обладает разрушимой природой, а сущее — неразрушимой (негибнущей).
Как сказано бхагаваном Парашарой — «Потому не существует, о дваждырожденный, чего-либо где-либо когда-либо, кроме знания (виджняна)» (ВПур 2.12.43); «Реальное бытие много указано тебе как знание, поскольку оно сущее (сатьям), иное же — не-сущее» (ВПур 2.12.45); «Негибнущее, полагают мудрые, и есть абсолютнореальное; разрушимое (гибнущее) же произведено, несомненно, из
разрушимого материала» (ВПур 2.14.24); «То, что даже с течением времени не принимает иного наименования, возникшего от изменений и прочего, — то и есть реальное (васту), о царь; и что же это?» (ВПур 2.13.95). И здесь (в Гите) говорится: «Конечны эти тела...» (2.18) и «Неразрушимым познай это ...» (2.17). Такова причина употребления здесь [в тексте] терминов «СУЩЕЕ» и «НЕ-СУЩЕЕ». Поскольку же здесь нет речи о «сат-карья-ваде», данная школа не имеет в виду это учение. Здесь излагается не что иное, как различие природной формы этих двух — разрушимости и неразрушимости, с целью прекращения заблуждения у того, кто заблуждается неведением природы тела и Атмана. Именно оно (=различие) провозглашено в стихе «Ни об ушедших, ни о живущих» (2.11), и опять же оно имеется в виду в (2.17) и (2.18), следующих далее. Поэтому смысл здесь таков, как указано. (16)
17
avināśi tu tad viddhi yena sarvam idaṃ tatam |
vināśam avyayasyāsya na kaścit kartum arhati || BhG_2.17*
avināśi tu tad viddhi yena sarvam idaṃ tatam | vināśam avyayasya asya na kaś-cit kartum arhati ||
tad atmatattvam avināśīti viddhi, yena ātmatattvena cetanena tadvyatiriktam idam acetanatattvaṃ sarvaṃ tataṃ vyāptam / vyāpakatvena niratiśayasūkṣmatvād ātmano vināśānarhasya tadvyatirikto na kaścit padārtho vināśam kartum arhati, tadvyāpyatayā tasmāt sthūlatvāt / nāśakaṃ hi śastrajalāgnivāyvādikaṃ nāśyaṃ vyāpya śithilīkaroti / mudrādayo 'pi hi vegavat saṃyogena vāyum utpādya taddvāreṇa nāśayanti / ata ātmatattvam avināśi // (BhGR_2.17)
tad atma-tattvam avināśi iti viddhi, yena ātma-tattvena cetanena tad-vyatiriktam idam acetana-tattvaṃ sarvaṃ tataṃ vyāptam / vyāpakatvena niratiśaya-sūkṣmatvād ātmano vināśa-anarhasya tad-vyatirikto na kaś-cit pada-artho vināśam kartum arhati, tad-vyāpyatayā tasmāt sthūlatvāt / nāśakaṃ hi śastra-jala-agni-vāyv-ādikaṃ nāśyaṃ vyāpya śithilī-karoti / mudrā-ādayo 'pi hi vegavat saṃyogena vāyum utpādya tad-dvāreṇa nāśayanti / ata ātma-tattvam avināśi //
dehānāṃ tu vināśitvam eva svabhāva ityāha -- (BhGR_p34376)
dehānāṃ tu vināśitvam eva sva-bhāva ity-āha ---
Неразрушимым же познай то, чем пронизано все это: ничто не в силах произвести разрушение этого непреходящего.
ТО — духовную сущность, Атмана «НЕРАЗРУШИМЫМ» — ПОЗНАЙ, ЧЕМ — Атманом, его сущностью, т.е. духовным началом, ЭТО, т.е. то, что ему противно, т.е. неодушевленная сущность, — ВСЕ ПРОНИЗАНО, т.е. пропитано, исполнено внутри (вьяптам). Будучи пронизывающим началом, Атман обладает безграничной тонкостью и потому неразрушим. Противоположное ему НИЧТО, т.е. ни одно вещество (категория), НЕ В СИЛАХ ПРОИЗВЕСТИ РАЗРУШЕНИЕ, будучи им пронизано, и значит, грубым. Ведь разрушающее — будь то оружие, вода, огонь, ветер или иное, — проникнув в разрушаемое, ослабляет (расшатывает) его; и [инструменты], молоток и прочие, в результате резкого соприкосновения порождают как бы [порыв] ветра и с его помощью разрушают. Поэтому элемент «Атман» (или: сущность Атмана) неразрушим. (17)
Природа же тел — это именно разрушимость; потому говорит он —
18
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino 'prameyasya tasmād yudhyasva bhārata || BhG_2.18
antavanta ime dehā nityasya uktāḥ śarīriṇaḥ | anāśino 'prameyasya tasmād yudhyasva bhārata ||
diha upacaye ityupacayarūpā ime dehā antavantaḥ vināśasvabhāvāḥ / upacayātmakā hi ghaṭādayo 'ntavanto dṛṣṭāḥ / nityasya śarīriṇaḥ karmaphalabhogārthatayā bhūtasaṃghātarūpā dehāḥ, "puṇyaḥ puṇyena" ityādiśāstrair uktāḥ karmāvasānavināśinaḥ / ātmā tv avināśī; kutaḥ ? aprameyatvāt / na hy ātmā prameyatayopalabhyate, api tu pramātṛtayā / tathā ca vakṣyate, "etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ" iti / na cānekopacayātmaka ātmopalabhayate, sarvatra dehe "aham idaṃ jānāmi" iti dehasya cānyasya ca pramātṛtayaikarūpeṇopalabdheḥ / na ca dehāder iva pradeśabhede pramātur ākārabheda upalabhyate / ata ekarūpatvena anupacayātmakatvāt pramātṛtvād vyāpakatvāc ca ātmā nityaḥ / dehas tu upacayātmakatvāt, śarīriṇaḥ karmaphalabhogārthatvāt, (BhGR_p34591)
"diha upacaye" ity-upacaya-rūpā ime dehā antavantaḥ vināśa-sva-bhāvāḥ / upacaya-ātmakā hi ghaṭa-ādayo 'ntavanto dṛṣṭāḥ / nityasya śarīriṇaḥ karma-phala-bhoga-arthatayā bhūta-saṃghāta-rūpā dehāḥ, "puṇyaḥ puṇyena" ity-ādi-śāstrair uktāḥ karma-avasāna-vināśinaḥ / ātmā tv avināśī; kutaḥ ? aprameyatvāt / na hy ātmā prameyataya ūpalabhyate, api tu pramātṛtayā / tathā ca vakṣyate, "etad yo vetti taṃ prāhuḥ kṣetra-jña iti tad-vidaḥ" iti / na ca aneka-upacaya-ātmaka ātma upalabhayate, sarvatra dehe "aham idaṃ jānāmi" iti dehasya ca anyasya ca pramātṛtaya aika-rūpeṇa upalabdheḥ / na ca deha-āder iva pradeśa-bhede pramātur ākāra-bheda upalabhyate / ata eka-rūpatvena anupacaya-ātmakatvāt pramātṛtvād vyāpakatvāc ca ātmā nityaḥ / dehas tu upacaya-ātmakatvāt, śarīriṇaḥ karma-phala-bhoga-arthatvāt,
anekarūpatvāt, vyāpyatvāc ca vināśī / tasmād dehasya vināśasvabhāvatvād atmano nityatvāc ca ubhayāv api na śokasthānam iti, śastrapātādipuruṣasparśān avarjanīyān svagatān anyagatāṃś ca ghairyeṇa soḍhvā amṛtatvaprāptaye anabhisaṃhitaphalaṃ yuddhākhyaṃ karmārabhasva // (BhGR_2.18)
aneka-rūpatvāt, vyāpyatvāc ca vināśī / tasmād dehasya vināśa-sva-bhāvatvād atmano nityatvāc ca ubhayāv api na śoka-sthānam iti, śastra-pāta-ādi-puruṣa-sparśān avarjanīyān sva-gatān anya-gatāṃś ca ghairyeṇa soḍhvā amṛtatva-prāptaye anabhisaṃhita-phalaṃ yuddha-ākhyaṃ karmā arabhasva //
Конечными названы эти тела вечного воплощенного, неразрушимого, неизмеримого: а потому — сражайся, потомок Бхараты.
Корень «дух» употребляется в смысле «составление, собирание» (упачая); поэтому ЭТИ ТЕЛА (деха), имеющие форму конгломератов (собраний), конечны, т.е. по природе своей разрушимы. Ведь конечными являются горшок и прочие [вещи], составленные [из частей].
Тела же, о которых говорит шастра: «Чистое [тело] — посредством чистой благоприятной [кармы]» (БрУп 4.4.5), будучи предназначены для вкушения плодов кармы вечным воплощенным (Атманом), имеют форму конгломератов [пяти] элементов и с исчерпанием кармы разрушаются. Атман же, наоборот, НЕРАЗРУШИМ; отчего? Оттого, что не является объектом [познания] (или: поскольку неизмерим). Ибо Атман не определяется состоянием объекта, но, напротив, как тот, который познает (т.е. субъект). Так и говорится: «Кто это ведает, того знающие именуют „познающим поле“ (т.е. субъектом) (13.1). Атман не определяется как конгломерат многих [частей], вследствие того что относительно каждого тела он [может сказать]: я знаю (т.е. познаю, воспринимаю)», и являясь субъектом (т.е. тем началом, которое познает) как тела, так и [всего] прочего, определяется (т.е. схватывается, достигается, реализуется) как однородный (гомоформный). У познающего (субъекта) не обретается разных форм, как у тела и прочего, в зависимости от перемены места. Поэтому Атман вечен — вследствие своей гомоформности, несоставленности из частей, состояния познающего (субъекта) и состояния пронизывающего [все вещи]. Тело же, поскольку оно составлено из частей и имеет многие формы ради вкушения воплощенным плодов [различной индивидуальной] кармы, а также будучи пронизанным [более тонкой сущностью, Атманом], — разрушимо. Поэтому, вследствие разрушимости природы тела и вечности природы Атмана, в обоих случаях оснований для сожаления нет; итак, [о Арджуна], ради достижения бессмертия приступи к совершению кармы в виде сражения, не привязанного к плоду, мужественно претерпевая удары оружием и прочие неизбежные [в битве] суровые [телесные] контакты, происходящие как с тобою, так и с другими (т.е. твоими родными и друзьями). (18)
19
ya enaṃ vetti hantāraṃ yaś cainan manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate || BhG_2.19
ya enaṃ vetti hantāraṃ yaś ca enan manyate hatam | ubhau tau na vijānīto na ayaṃ hanti na hanyate ||
enam -- uktasvabhāvam ātmānaṃ prati, hantāraṃ hananahetuṃ kam api yo manyate; yaś cainaṃ kenāpi hetunā hataṃ manyate; tāv ubhau na vijānītaḥ, uktair hetubhir asya nityatvād eva enam ayaṃ na hanti asyāyaṃ hananahetur na bhavati / ata eva cāyam ātmā na hanyate / hantidhātur apy ātmakarmakaḥ śarīraviyogakaraṇavācī / "na hiṃsyāt sarvā bhūtāni", "brāhmaṇo na hantavyaḥ" ityādīny api (BhGR_p35852)
enam --- ukta-sva-bhāvam ātmānaṃ prati, hantāraṃ hanana-hetuṃ kam api yo manyate; yaś ca enaṃ kena api hetunā hataṃ manyate; tāv ubhau na vijānītaḥ, uktair hetubhir asya nityatvād eva enam ayaṃ na hanti asya ayaṃ hanana-hetur na bhavati / ata eva ca ayam ātmā na hanyate / hanti-dhātur apy ātma-karmakaḥ śarīra-viyoga-karaṇa-vācī / "na hiṃsyāt sarvā bhūtāni", "brāhmaṇo na hantavyaḥ" ity-ādīny api
śāstrāṇi avihitaśarīraviyogakaraṇaviṣayāṇi // (BhGR_2.19)
śāstrāṇi avihita-śarīra-viyoga-karaṇa-viṣayāṇi //
Кто этого видит убийцей, и кто мнит его убитым — оба они не понимают: не убивает он и не убивается.
КТО ЭТОГО — Атмана, обладающего указанной природой; УБИЙЦЕЙ — какой-либо причиной убийства МНИТ; и КТО ЕГО —
по какой-либо причине — МНИТ УБИТЫМ; ОБА ЭТИ НЕ ПОНИМАЮТ [его]: в силу указанных причин он вечен, а потому причиной убийства не бывает; поэтому также этот Атман не убивается. Корень «хан» (убивать) по значению непереходный (атмакармана); он обозначает действие отделения от тела. Многие шастры, как, например, «Да не вредит он всем существам!», «Брахман не должен быть убиваем» (КаСмр) и другие, имеют своим предметом неустановленность (недозволенность?) действия, [приводящего] к отделению от тела.
20
na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ |
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre || BhG_2.20
na jāyate mriyate vā kadā-cin na ayaṃ bhūtvā bhavitā vā na bhūyaḥ | ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre ||
uktair eva hetubhir nityatvenāpariṇāmitvād ātmano jananamaraṇādayaḥ sarva evācetanadehadharmā na santīty ucyate / tatra jāyate, mriyate iti vartamānatayā sarveṣu deheṣu sarvair anubhūyamāne jananamaraṇe kadācid apy ātmānaṃ na spṛśataḥ / nāyaṃ bhūtvā bhavitā vā na bhūyaḥ -- ayaṃ kalpādau bhūtvā (BhGR_p36527)
uktair eva hetubhir nityatvena apariṇāmitvād ātmano janana-maraṇa-ādayaḥ sarva eva acetana-deha-dharmā na santi ity ucyate / tatra jāyate, mriyate iti vartamānatayā sarveṣu deheṣu sarvair anubhūyamāne janana-maraṇe kadā-cid apy ātmānaṃ na spṛśataḥ / na ayaṃ bhūtvā bhavitā vā na bhūyaḥ --- ayaṃ kalpa-ādau bhūtvā
bhūyaḥ kalpānte ca na na bhavitā; keṣucit prajāpatiprabhṛtideheṣv āgamenopalabhyamānaṃ kalpādau jananaṃ kalpānte ca maraṇam ātmānaṃ na spṛśatītyarthaḥ / ataḥ sarvadehagata ātmā ajaḥ, ata eva nityaḥ / śāśvataḥ -- prakṛtivadaviśadasatatapariṇāmair api nānvīyate, purāṇaḥ -- purāpi navaḥ; (BhGR_p36863)
bhūyaḥ kalpa-ante ca na na bhavitā; keṣu-cit prajā-pati-prabhṛti-deheṣv āgamena upalabhyamānaṃ kalpa-ādau jananaṃ kalpa-ante ca maraṇam ātmānaṃ na spṛśati ity-arthaḥ / ataḥ sarva-deha-gata ātmā ajaḥ, ata eva nityaḥ / śāśvataḥ --- prakṛtivad-aviśada-satata-pariṇāmair api na anvīyate, purāṇaḥ --- pura āpi navaḥ;
sarvadā apūrvavad anubhāvya ityarthaḥ / ataḥ śarīre hanyamāne na hanyate 'yam ātmā // (BhGR_2.20)
sarvadā apūrvavad anubhāvya ity-arthaḥ / ataḥ śarīre hanyamāne na hanyate 'yam ātmā //
Никогда не рождается и никогда не умирает,
Это не он, возникнув, уже больше не будет, Нерожденный, постоянный, вечный этот древний,
не убивается он, когда убивается тело.
Здесь говорится о том, что в силу указанных причин у Атмана, вечного и не подверженного изменениям, отсутствуют такие свойства недуховных по природе тел, как рождение, смерть и все прочие. Тогда [не] РОЖДАЕТСЯ, [не] УМИРАЕТ — т.е. рождение и смерть, присутствующие во всех телах и всеми ощущаемые, вообще никогда не затрагивают Атмана. НЕ ОН, ВОЗНИКНУВ, УЖЕ БОЛЬШЕ НЕ БУДЕТ — он, будучи в начале мирового цикла (кальпы), вновь, в конце его уже не не будет; т.е. рождение в начале кальпы в теле Праджапати и прочих, как это сообщают агамы, равно как и смерть в конце кальпы, [неизбежная для них], Атмана не касаются — таков смысл. Поэтому Атман, пребывая во всех телах НЕРОЖДЕННЫЙ, вследствие этого — ПОСТОЯННЫЙ, ВЕЧНЫЙ, — поскольку не вовлекается, подобно пракрита, в постоянные и нечистые изменения; ДРЕВНИЙ — т.е. прежний, а вместе с тем — новый, т.е. всегда ощущаемый как нечто небывалое, — таков смысл. Поэтому и КОГДА УБИВАЕТСЯ ТЕЛО, НЕ УБИВАЕТСЯ этот Атман. (20)
21
vedāvināśinaṃ nityaṃ ya enam ajam avyayam |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || BhG_2.21
veda-avināśinaṃ nityaṃ ya enam ajam avyayam | kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||
evam avināśitvenājatvena vyayānarhatvena ca nityam enam ātmānaṃ yaḥ puruṣo veda, sa puruṣo devamanuṣyatiryaksthāvaraśarīrāvasthiteṣv ātmasu kam apy ātmānaṃ kathaṃ ghātayati ? kaṃ vā kathaṃ hanti / kathaṃ nāśayati; kathaṃ vā tatprayojako bhavatītyarthaḥ / etān ātmano ghātayāmi hanmīty anuśocanam ātmasvarūpayāthātmyājñānamūlam evetyabhiprāyaḥ // (BhGR_2.21)
evam avināśitvena ajatvena vyaya-anarhatvena ca nityam enam ātmānaṃ yaḥ puruṣo veda, sa puruṣo deva-manuṣya-tiryak-sthāvara-śarīra-avasthiteṣv ātmasu kam apy ātmānaṃ kathaṃ ghātayati ? kaṃ vā kathaṃ hanti / kathaṃ nāśayati; kathaṃ vā tat-prayojako bhavati ity-arthaḥ / etān ātmano ghātayāmi hanmi ity anuśocanam ātma-sva-rūpa-yāthātmya-ajñāna-mūlam eva ity-abhiprāyaḥ //
yady api nityānām ātmanāṃ śarīraviśleṣamātraṃ kriyate -- tathāpi ramaṇīyabhogasādhaneṣu śarīreṣu naśyatsu tadviyogarūpaṃ śokanimittam asty evety atrāha -- (BhGR_p37844)
yady api nityānām ātmanāṃ śarīra-viśleṣa-mātraṃ kriyate --- tatha āpi ramaṇīya-bhoga-sādhaneṣu śarīreṣu naśyatsu tad-viyoga-rūpaṃ śoka-nimittam asty eva ity atrā aha ---
Кто его знает нерушимым, вечным, нерожденным, неизменным — как и кого этот муж убивать заставляет, Партха, кого убивает?
Итак, человек (муж), КОТОРЫЙ ЗНАЕТ Атмана вечным, поскольку не подверженным изменению, нерушимым и нерожденным, —
ТОТ ЧЕЛОВЕК — КОГО, какого Атмана среди атманов, пребывающих в телах людей, животных и пресмыкающихся, и КАК УБИВАТЬ ЗАСТАВЛЯЕТ, ибо: как, кого УБИВАЕТ? — т.е. как погубляет, как имеет такой результат своей целью — таков смысл. «Этих атманов я заставляю убивать», «Я убиваю» — подобного рода сожаления имеют своей основой лишь неведение истинной природы Атмана — таков общий смысл [этого текста]. (21)
«Правда, что у вечных атманов происходит простое отделение от тел; однако когда гибнут тела, которые суть средства [получения] восхитительных удовольствий, то образ расставания с ними отмечен скорбью». В ответ на это он говорит:
22
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi |
tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī || BhG_2.22
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi | tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī ||
dharmayuddhe śarīraṃ tyajatāṃ tyaktaśarīrād adhikatarakalyāṇaśarīragrahaṇaṃ śāstrād avagamyata iti jīrṇāni vāsāṃsi vihāya navāni kalyāṇāni vāsāṃsi gṛhṇatām iva harṣanimittam evātropalabhyate // (BhGR_2.22)
dharma-yuddhe śarīraṃ tyajatāṃ tyakta-śarīrād adhikatara-kalyāṇa-śarīra-grahaṇaṃ śāstrād avagamyata iti jīrṇāni vāsāṃsi vihāya navāni kalyāṇāni vāsāṃsi gṛhṇatām iva harṣa-nimittam eva atra upalabhyate //
punar api "avināśi tu tad viddhi yena sarvam idaṃ tatam" iti pūrvoktam avināśitvaṃ sukhagrahaṇāya vyañjayan draḍhayati -- (BhGR_p38433)
punar api "avināśi tu tad viddhi yena sarvam idaṃ tatam" iti pūrva-uktam avināśitvaṃ sukha-grahaṇāya vyañjayan draḍhayati ---
Как одежды изношенные отлагая,
человек берет новые, другие, так, отлагая тела изношенные,
воплощенный обретает другие, новые.
Шастры говорят о приобретении более прекрасного ТЕЛА взамен старого теми, кто оставляет тело в праведной битве (дхарма-юддха); и в этом — основание для радости, как у тех, кто <пропуск с. 226 в рукописи перевода>
23
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ || BhG_2.23
na enaṃ chindanti śastrāṇi na enaṃ dahati pāvakaḥ | na ca enaṃ kledayanty āpo na śoṣayati mārutaḥ ||
<пропуск с. 226 в рукописи перевода>
В стихотворном переводе1:
Знай, мечи Его не рассекают,
и огонь не сжигает, Партха;
не увлажняет Его вода,
Его ветер не иссушает.
1. Взято из Бхагавадгита (В.С.Семенцов, 1999).
24
acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca |
nityas sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ || BhG_2.24
acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca | nityas sarva-gataḥ sthāṇur acalo 'yaṃ sanātanaḥ ||
śastrāgnyambuvāyavaḥ chedanadahanakledanaśoṣaṇāni ātmānaṃ prati kartuṃ na śaknuvanti, sarvagatatvād ātmanaḥ sarvatattvavyāpanasvabhāvatayā sarvebhyas tattvebhyas sūkṣmatvād asya tair vyāptyanarhatvāt; vyāpyakartavyatvāc ca chedanadahanakledanaśoṣaṇānāṃ / ata ātmā nityaḥ sthāṇur acalo 'yaṃ sanātanaḥ sthirasvabhāvo 'prakampyaḥ purātanaś ca // (BhGR_2.23-24)
śastra-agny-ambu-vāyavaḥ chedana-dahana-kledana-śoṣaṇāni ātmānaṃ prati kartuṃ na śaknuvanti, sarva-gatatvād ātmanaḥ sarva-tattva-vyāpana-sva-bhāvatayā sarvebhyas tattvebhyas sūkṣmatvād asya tair vyāpty-anarhatvāt; vyāpya-kartavyatvāc ca chedana-dahana-kledana-śoṣaṇānāṃ / ata ātmā nityaḥ sthāṇur acalo 'yaṃ sanātanaḥ sthira-sva-bhāvo 'prakampyaḥ purātanaś ca //
<пропуск с. 226 в рукописи перевода>
В стихотворном переводе1:
Нерассекаемый, несожигаемый,
неувлажняемый, неиссушаемый,
неколеблем, знай, этот Вечный —
вездесущий, стойкий, нетленный.
1. Взято из Бхагавадгита (В.С.Семенцов, 1999).
25
avyakto 'yam acintyo 'yam avikāryo 'yam ucyate |
tasmād evaṃ viditvainaṃ nānuśocitum arhasi || BhG_2.25
avyakto 'yam acintyo 'yam avikāryo 'yam ucyate | tasmād evaṃ viditva ainaṃ na anuśocitum arhasi ||
chedanādiyogyāni vastūni yaiḥ pramāṇair vyajyante; tair ayam ātmā na vyajyata ity avyaktaḥ; ataḥ chedyādivisajātīyaḥ / acintyaś ca sarvavastuvijātīyatvena tattatsvabhāvayuktatayā cintayitum api nārhaḥ; ataś cāvikāryaḥ vikārānarhaḥ / tasmād uktalakṣaṇam enam ātmānaṃ viditvā tatkṛte nānuśocitum arhasi // (BhGR_2.25)
chedana-ādi-yogyāni vastūni yaiḥ pramāṇair vyajyante; tair ayam ātmā na vyajyata ity avyaktaḥ; ataḥ chedya-ādi-visajātīyaḥ / acintyaś ca sarva-vastu-vijātīyatvena tat-tat-sva-bhāva-yuktatayā cintayitum api na arhaḥ; ataś ca avikāryaḥ vikāra-anarhaḥ / tasmād ukta-lakṣaṇam enam ātmānaṃ viditvā tat-kṛte na anuśocitum arhasi //
Непроявленным, немыслимым, неизменчивым его именуют: а потому — сожалеть ты не должен, его распознав таковым.
Этот Атман не распознается (не проявляется) теми инструментами (приемами) познания, которыми распознаются (проявляются) вещи, доступные проникновению (проницанию) и прочему; поэтому — НЕПРОЯВЛЕННЫЙ. Также НЕМЫСЛИМЫЙ — ибо о нем, однородном [по отношению] ко всем вещам, невозможно помыслить, относя его к той или иной природе. Поэтому и НЕИЗМЕНЧИВЫЙ, неспособный к изменениям. Поэтому, распознав его с помощью указанных признаков, ты не должен о нем сожалеть.
26
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho! naivaṃ śocitum arhasi || BhG_2.26
atha ca enaṃ nitya-jātaṃ nityaṃ vā manyase mṛtam | tatha āpi tvaṃ mahābāho! na evaṃ śocitum arhasi ||
atha nityajātaṃ nityamṛtaṃ deham evainam ātmānaṃ manuṣe, na dehātiriktam uktalakṣaṇam; tathāpi evam atimātraṃ na śocitum arhasi; pariṇāmasvabhāvasya dehasyotpattivināśayor avarjanīyatvāt // (BhGR_2.26)
atha nitya-jātaṃ nitya-mṛtaṃ deham eva enam ātmānaṃ manuṣe, na deha-atiriktam ukta-lakṣaṇam; tatha āpi evam atimātraṃ na śocitum arhasi; pariṇāma-sva-bhāvasya dehasya utpatti-vināśayor avarjanīyatvāt //
Но и если его непрерывно рождаемым и умирающим помышляешь,
то и тогда, о могучерукий, ты о нем сожалеть не должен.
Если ты мнишь об Атмане, что он есть лишь тело, НЕПРЕРЫВНО РОЖДАЕМОЕ И НЕПРЕРЫВНО УМИРАЮЩЕЕ, — а не тот, кто обладает указанными сверхтелесными признаками, то и тогда ты не должен о нем чрезмерно сожалеть ввиду неизбежности возникновения и гибели у тела, чья природа — переменчивость.
27
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca |
tasmād aparihārye 'rthe na tvaṃ śocitum arhasi || BhG_2.27
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca | tasmād aparihārye 'rthe na tvaṃ śocitum arhasi ||
utpannasya vināśo dhruvaḥ avarjanīya upalabhyate; tathā vinaṣṭasyāpi janma avarjanīyam / katham idam upapadyate vinaṣṭasyotpattir iti; sata evotpattyupalabdheḥ, asataś cānupalabdheḥ / utpattivināśādayaḥ sato dravyasyāvasthāviśeṣāḥ / tantuprabhṛtīni hi dravyāṇi santy eva racanāviśeṣayuktāni paṭādīny ucyante / asatkāryavādināpy etāvad evopalabhyate / na hi tatra tantusaṃsthānaviśeṣātirekeṇa dravyāntaraṃ pratīyate / kārakavyāpāranāmāntarabhajanavyavahāraviśeṣāṇām etāvataivopapatteḥ na dravyāntarakalpanā yuktā / ato utpattivināśādayaḥ sato dravyasyāvasthāviśeṣāḥ / utpattyākhyām avasthām upayātasya dravyasya tadvirodhyavasthāntaraprāptir vināśa ity ucyate / mṛddravyasya piṇḍatvaghaṭatvakapālatvacūrṇatvādivat pariṇāmidravyasya pariṇāmaparamparā avarjanīyā / tatra pūrvāvasthasya dravyasyottarāvasthāprāptir vināśaḥ / saiva tadavasthasya cotpattiḥ / evam utpattivināśākhyapariṇāmaparamparā pariṇāmino dravyasyāparihāryeti na tatra śocitum arhasi // (BhGR_2.27)
utpannasya vināśo dhruvaḥ avarjanīya upalabhyate; tathā vinaṣṭasya api janma avarjanīyam / katham idam upapadyate vinaṣṭasya utpattir iti; sata eva utpatty-upalabdheḥ, asataś ca anupalabdheḥ / utpatti-vināśa-ādayaḥ sato dravyasya avasthā-viśeṣāḥ / tantu-prabhṛtīni hi dravyāṇi santy eva racana-aviśeṣa-yuktāni paṭa-ādīny ucyante / asat-kārya-vādina āpy etāvad eva upalabhyate / na hi tatra tantu-saṃsthāna-viśeṣa-atirekeṇa dravya-antaraṃ pratīyate / kāraka-vyāpāra-nāma-antara-bhajana-vyavahāra-viśeṣāṇām etāvata aiva upapatteḥ na dravya-antara-kalpanā yuktā / ato utpatti-vināśa-ādayaḥ sato dravyasya avasthā-viśeṣāḥ / utpatty-ākhyām avasthām upayātasya dravyasya tad-virodhy-avasthā-antara-prāptir vināśa ity ucyate / mṛd-dravyasya piṇḍatva-ghaṭatva-kapālatva-cūrṇatva-ādivat pariṇāmi-dravyasya pariṇāma-paramparā avarjanīyā / tatra pūrva-avasthasya dravyasya uttara-avasthā-prāptir vināśaḥ / sa aiva tad-avasthasya ca utpattiḥ / evam utpatti-vināśa-ākhya-pariṇāma-paramparā pariṇāmino dravyasya aparihārya īti na tatra śocitum arhasi //
sato dravyasya pūrvāvasthāvirodhyavasthāntaraprāptidarśanena yo 'lpīyān śokaḥ, so 'pi manuṣyādibhūteṣu na saṃbhavatīty āha -- (BhGR_p41320)
sato dravyasya pūrva-avasthā-virodhy-avasthā-antara-prāpti-darśanena yo 'lpīyān śokaḥ, so 'pi manuṣya-ādi-bhūteṣu na saṃbhavati ity āha ---
Неизбежна рожденного смерть, неизбежно рождение умершего;
Неотменимо положение это; потому сожалеть ты не должен.
У возникшего НЕИЗБЕЖНО разрушение — т.е. оно происходит наверное; также и у разрушенного (погибшего) неизбежно рождение. Как, однако, это достигается — [новое] возникновение того, что разрушено (погибло)? Ибо мы обретаем (наблюдаем) возникновение сущего, у не-сущего же — не обретаем. Возникновение, разрушение и проч. суть различные состояния существующих вещей (дравья). Ибо нити и прочие вещи, конечно, существуют, а будучи определенным образом соединены между собою, они именуются «тканью» и т.д. С этим соглашаются даже сторонники «доктрины» нереальности следствия [в причине] (асаткарья-вадины). Ведь там (в ткани) нет никакой иной вещи, кроме определенным образом переплетенных нитей. Представление о какой-либо иной [новой] вещи [в случае куска ткани] неуместно, поскольку здесь наличествует [кроме самих нитей] лишь работа ткача, присвоение нового имени и особое употребление [ткани, в отличие от нитей]. Поэтому, [как уже говорилось], возникновение, гибель и т.д. суть различные состояния [уже] существующей вещи (=того, что уже есть). Когда та или иная вещь, достигшая состояния под названием «возникновение», переходит в другое состояние, противоположное ему, мы называем это «разрушение». И с тою же неизбежностью, с какой вещество «глина» принимает состояние комка, горшка, черепков, пыли и прочего, [любое] изменчивое вещество [проходит] ряд изменений. При этом «разрушение» есть принятие веществом, находившимся в предшествующем состоянии, состояния последующего. Этот же самый [переход в новое состояние] есть «возникновение» [нового] состояния. Итак, НЕОТМЕНИМА эта последовательность изменений, именуемых «возникновение» и «разрушение», у вещества изменчивого; а потому — ТЫ об этом СОЖАЛЕТЬ НЕ ДОЛЖЕН. (27)
Однако и та легкая скорбь, которая [бывает] при виде достижения вещью нового состояния, противоположного предыдущему, в существах, подобных человеку, [невозможна], не возникает; поэтому он говорит —
28
avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanāny eva tatra kā paridevanā || BhG_2.28
avyakta-ādīni bhūtāni vyakta-madhyāni bhārata | avyakta-nidhanāny eva tatra kā paridevanā ||
manuṣyādīni bhūtāni santy eva dravyāṇi anupalabdhapūrvāvasthāni upalabdhamanuṣyatvādimadhyamāvasthāni anupalabdhottarāvasthāni sveṣu svabhāveṣu vartanta iti na tatra paridevanānimittam asti // (BhGR_2.28)
manuṣya-ādīni bhūtāni santy eva dravyāṇi anupalabdha-pūrva-avasthāni upalabdha-manuṣyatva-ādi-madhyama-avasthāni anupalabdha-uttara-avasthāni sveṣu sva-bhāveṣu vartanta iti na tatra paridevanā-nimittam asti //
evaṃ śarīrātmavāde 'pi nāsti śokanimittam ity uktvā śarīrātirikte āścaryasvarūpe ātmani draṣṭā vaktā śravaṇāyattātmaniścayaś ca durlabha ity āha -- (BhGR_p41853)
evaṃ śarīra-ātma-vāde 'pi na asti śoka-nimittam ity uktvā śarīra-atirikte āścarya-sva-rūpe ātmani draṣṭā vaktā śravaṇa-āyatta-ātma-niścayaś ca durlabha ity āha ---
Непроявлено существ начало, проявлена их середина, конец же опять непроявлен: чему же здесь сокрушаться, потомок Бхараты?
Человек и прочие существа суть вещи существующие; однако у них, пребывающих каждое в своей природе, не воспринимается (не обретается) их предшествующее состояние, воспринимается среднее состояние в форме «человек и прочее», и [опять] не воспринимается их последующее состояние; поэтому здесь нет причины для СОКРУШЕНИЯ. (28)
Итак, даже [если принять] учение о телесности Атмана, нет причины для сокрушения; сказав об этом, он говорит, что труднодостижимо решение (определение) об Атмане и весьма резок тот, кто может созерцать, говорить, слушать [наставление] и учить на основании шастр об Атмане, превосходящем тело, чудное по своей природе.
29
āścaryavat paśyati kaścid enam āścaryavad vadati tathaiva cānyaḥ |
āścaryavac cainam anyaḥ śṛṇoti śrutvāpy enaṃ veda na caiva kaścit || BhG_2.29
āścaryavat paśyati kaś-cid enam āścaryavad vadati tatha aiva ca anyaḥ | āścaryavac ca enam anyaḥ śṛṇoti śrutva āpy enaṃ veda na ca eva kaś-cit ||
evam uktasvabhāvaṃ svetarasamastavastuvisajātīyatayā āścaryavad asthitam ananteṣu jantuṣu mahatā tapasā kṣīṇapāpaḥ upacitapuṇyaḥ kaścit paśyati / tathāvidhaḥ kaścit parasmai vadati / evaṃ kaścid eva śṛṇoti / śrutvāpy enaṃ yathāvad avasthitaṃ tattvato na kaścid veda / cakārād draṣṭṛvaktṛśrotṛṣv api tattvato darśanaṃ tattvato vacanaṃ tattvataś śravaṇaṃ durlabham ityuktaṃ bhavati // (BhGR_2.29)
evam ukta-sva-bhāvaṃ sva-itara-samasta-vastu-visajātīyatayā āścaryavad asthitam ananteṣu jantuṣu mahatā tapasā kṣīṇa-pāpaḥ upacita-puṇyaḥ kaś-cit paśyati / tathā-vidhaḥ kaś-cit parasmai vadati / evaṃ kaś-cid eva śṛṇoti / śrutva āpy enaṃ yathāvad avasthitaṃ tattvato na kaś-cid veda / ca-kārād draṣṭṛ-vaktṛ-śrotṛṣv api tattvato darśanaṃ tattvato vacanaṃ tattvataś śravaṇaṃ durlabham ity-uktaṃ bhavati //
Чудом один его увидит,
чудом и говорит о нем иной,
Чудом иной о нем и услышит,
но и услышав, никто его не знает.
Обладающего такой [описанной выше] природой вследствие однородности — по отношению ко всем вещам, иным, чем сам он, — определяемого (установленного), словно чудом, [Атмана] из бесчисленных существ [лишь один] кто-то, многими подвигами счистив грехи и накопив благие [заслуги], видит. Подобный ему, кто-то [иной] говорит [об Атмане] другому. Таким же образом кто-то [иной] [о нем] слышит. Но, даже услышав, ни один не познает его истинной (=установленной так, как это есть на самом деле) природы. Употреблением слова «и» при упоминании видения (?), говорения и слышания выражается, что сущностное видение, сущностная речь и сущностное слышание [об Атмане] встречаются редко [даже среди аскетов, уничтоживших свои грехи]. (29)
30
dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi || BhG_2.30
dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata | tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi ||
sarvasya devādidehino dehe vadhyamāne 'py ayaṃ dehī nityam avadhyo mantavyaḥ / tasmāt sarvāṇi devādisthāvarāntāni bhūtāni viṣamākārāṇy apy uktena svabhāvena svarūpatas samānāni nityāni ca / dehagataṃ tu vaiṣamyam anityatvaṃ ca / tato devādīni sarvāṇi bhūtāny uddiśya na śocitum arhasi; na kevalaṃ bhīṣmādīn prati // (BhGR_2.30)
sarvasya deva-ādi-dehino dehe vadhyamāne 'py ayaṃ dehī nityam avadhyo mantavyaḥ / tasmāt sarvāṇi deva-ādi-sthāvara-antāni bhūtāni viṣama-ākārāṇy apy uktena sva-bhāvena sva-rūpatas samānāni nityāni ca / deha-gataṃ tu vaiṣamyam anityatvaṃ ca / tato deva-ādīni sarvāṇi bhūtāny uddiśya na śocitum arhasi; na kevalaṃ bhīṣma-ādīn prati //
Ни в одном из тел воплощенный никогда убит не бывает; потому — обо всех существах сожалеть ты не должен, потомок Бхараты.
Этот воплощенный, будучи вечным, [пребывая] в телах всех, богов и прочих, не убивается с гибелью того или иного тела — так следует считать. Поэтому все существа, начиная с богов и кончая растениями, будучи даже неравны обликом, в силу своей описанной выше природы равны по сущности и вечны. Их неравенство, а также невечность относятся к телу (= ограничены лишь телом). Поэтому ТЫ НЕ ДОЛЖЕН СОЖАЛЕТЬ ОБО ВСЕХ СУЩЕСТВАХ, начиная с богов, т.е. не только о Бхишме и т.д. (30)
31
svadharmam api cāvekṣya na vikampitum arhasi |
dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate || BhG_2.31
sva-dharmam api ca avekṣya na vikampitum arhasi | dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate ||
api cedaṃ prārabdhaṃ yuddhaṃ prāṇimāraṇam api agnīṣomīyādivat svadharmam avekṣya na vikampitum arhasi / dharmyān nyāyataḥ pravṛttād yuddhād anyan na hi kṣatriyasya śreyo vidyate / "śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam / dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam // " iti hi vakṣyate / agnīṣomīyādiṣu ca na hiṃsā paśoḥ, nihīnataracchāgādidehaparityāgapūrvaka (BhGR_p43308)
api ca idaṃ prārabdhaṃ yuddhaṃ prāṇi-māraṇam api agnīṣomīya-ādivat sva-dharmam avekṣya na vikampitum arhasi / dharmyān nyāyataḥ pravṛttād yuddhād anyan na hi kṣatriyasya śreyo vidyate / "śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe ca apy apalāyanam / dānam īśvara-bhāvaś ca kṣātraṃ karma sva-bhāva-jam // " iti hi vakṣyate / agnīṣomīya-ādiṣu ca na hiṃsā paśoḥ, nihīnatara-cchāga-ādi-deha-parityāga-pūrvaka-
kalyāṇataradehasvargādiprāpakatvaśruteḥ saṃjñapanasya / "na vā u etan mriyase na riṣyasi devāṃ ideṣi pathibhis surebhiḥ / yatra yanti sukṛto nāpi duṣkṛtaḥ tatra tvā devas savitā dadhātu" iti hi śrūyate / iha ca yuddhe mṛtānāṃ kalyāṇataradehaprāptir uktā, "vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti" ityādinā / ataḥ, cikitsakaśalyādikarma āturasyeva, asya rakṣaṇam evāgnīṣomīyādiṣu saṃjñapanam // (BhGR_2.31)
kalyāṇatara-deha-svarga-ādi-prāpakatva-śruteḥ saṃjñapanasya / "na vā u etan mriyase na riṣyasi devāṃ ideṣi pathibhis surebhiḥ / yatra yanti sukṛto na api duṣkṛtaḥ tatra tvā devas savitā dadhātu" iti hi śrūyate / iha ca yuddhe mṛtānāṃ kalyāṇatara-deha-prāptir uktā, "vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti" ity-ādinā / ataḥ, cikitsaka-śalya-ādi-karma āturasya iva, asya rakṣaṇam eva agnīṣomīya-ādiṣu saṃjñapanam //
Также и свой варновый долг соблюдая, колебаться ты не должен: нет ведь для кшатрия ничего дороже, чем праведная битва.
Даже если начавшаяся битва душегубительна, ты, СВОЙ ВАРНОВЫЙ ДОЛГ СОБЛЮДАЯ, КОЛЕБАТЬСЯ НЕ ДОЛЖЕН, [видя в ней нечто] подобное [жертвоприношению] «Агништома». ЧЕМ ПРАВЕДНАЯ — предпринятая на законном основании — БИТВА, ДЛЯ КШАТРИЯ НИЧЕГО ДОРОЖЕ НЕТ. Ибо [в Гите] говорится: (см. 18.43). И в Агништоме и прочих [жертвоприношениях] над [убиваемым] животным насилия не совершается, ибо шрути [по этому поводу] указывают, что вслед за оставлением ничтожного тела козла и прочего обретается более прекрасное тело и [даже] райское состояние: «Ты поистине не умираешь, невредимым ты пребываешь; легкопроходимыми путями богов идешь ты! Куда идут праведные, [куда] не идут злые, туда пусть поместит тебя бог Савитар!» (ТС 4.6.9.46 — ТБр 3.7.7.14) — так говорит шрути. Здесь же говорится, что умершие в битве приобретают более прекрасные тела: «Как одежды отлагая изношенные, человек берет новые...» ит.д. (2.22). Поэтому, как в медицине [болезненное] действие инструментов и прочего совершается ради спасения больного, точно так же указано и относительно Агништомы и прочих [аналогичных] случаев, [т.е. настоящего сраженья]. (31)
32
yadṛcchayā copapannaṃ svargadvāram apāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam || BhG_2.32
yad-ṛcchayā ca upapannaṃ svarga-dvāram apāvṛtam | sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam ||
ayatnopanatam idaṃ niratiśayasukhopāyabhūtaṃ nirvighnam īdṛśaṃ yuddhaṃ sukhinaḥ puṇyavantaḥ kṣatriyā labhante // (BhGR_2.32)
ayatna-upanatam idaṃ niratiśaya-sukha-upāya-bhūtaṃ nirvighnam īdṛśaṃ yuddhaṃ sukhinaḥ puṇyavantaḥ kṣatriyā labhante //
Словно внезапно представшую отверстую дверь рая, счастливы кшатрии, Партха, получившие битву такую.
ТАКУЮ БИТВУ, словно без усилий и беспрепятственно обретенное средство достижения высшего счастья, СЧАСТЛИВЫЕ — [словно] обладающие благими заслугами — КШАТРИИ ПОЛУЧАЮТ (принимают как некий ценный дар). (32)
33
atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi || BhG_2.33
atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi | tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi ||
atha kṣatriyasya svadharmabhūtam imam -- ārabdhaṃ saṃgrāmaṃ mohān na kariṣyasi cet -- tataḥ prārabdhasya dharmasyākaraṇāt svadharmaphalaṃ niratiśayasukham, vijayena niratiśayāṃ ca kīrtiṃ hitvā pāpaṃ niratiśayam avāpsyasi // (BhGR_2.33)
atha kṣatriyasya sva-dharma-bhūtam imam --- ārabdhaṃ saṃgrāmaṃ mohān na kariṣyasi cet --- tataḥ prārabdhasya dharmasya akaraṇāt sva-dharma-phalaṃ niratiśaya-sukham, vijayena niratiśayāṃ ca kīrtiṃ hitvā pāpaṃ niratiśayam avāpsyasi //
Если же ты не вступишь в это праведное сражение,
то свой варновый долг и славу отбросив — грех приобрящешь.
НО ЕСЛИ ТЫ под действием заблужденья НЕ ВСТУПИШЬ В ЭТО НАЧАВШЕЕСЯ СРАЖЕНЬЕ — а это есть твой, как кшатрия, ВАРНОВЫЙ ДОЛГ, — то ты, не совершая этой начавшейся дхармы и тем самым ОТБРОСИВ высшее счастье, [определяемое] как плод варнового долга, а также [добываемую в сраженье] высочайшую славу, — ОБРЕТЕШЬ высший грех.
34
akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām |
saṃbhāvitasya cākīrtiḥ maraṇād atiricyate || BhG_2.34
akīrtiṃ ca api bhūtāni kathayiṣyanti te 'vyayām | saṃbhāvitasya ca akīrtiḥ maraṇād atiricyate ||
na te kevalaṃ niratiśayasukhakīrtihānimātram / "pārtho yuddhe prārabdhe palāyitaḥ" iti avyayāṃ sarvadeśakālavyāpinīm akīrtiṃ ca samarthāni asamarthāny api sarvāṇi bhūtāni kathayiṣyanti / tataḥ kim iti cet -- śairyavīryaparākramādibhis sarvasaṃbhāvitasya tadviparyayajā hy akīrtiḥ maraṇād atiricyate / evaṃvidhāyā akīrter maraṇam eva tava śreya ityarthaḥ // (BhGR_2.34)
na te kevalaṃ niratiśaya-sukha-kīrti-hāni-mātram / "pārtho yuddhe prārabdhe palāyitaḥ" iti avyayāṃ sarva-deśa-kāla-vyāpinīm akīrtiṃ ca samarthāni asamarthāny api sarvāṇi bhūtāni kathayiṣyanti / tataḥ kim iti cet --- śairya-vīrya-parākrama-ādibhis sarva-saṃbhāvitasya tad-viparyaya-jā hy akīrtiḥ maraṇād atiricyate / evaṃ-vidhāyā akīrter maraṇam eva tava śreya ity-arthaḥ //
bandhusnehāt kāruṇyāc ca yuddhān nivṛttasya śūrasya mamākīrtiḥ katham āgamiṣyatīty atrāha -- (BhGR_p45411)
bandhu-snehāt kāruṇyāc ca yuddhān nivṛttasya śūrasya mama akīrtiḥ katham āgamiṣyati ity atrā aha ---
И люди тебя покроют бесславьем безграничным: для благородного же бесславье тяжелее [самой] смерти.
Ты не только потеряешь высочайшее счастье и славу — но ЛЮДИ все, высокого и низкого звания, ПОКРОЮТ ТЕБЯ БЕЗГРАНИЧНЫМ — проникающим все времена и страны — БЕССЛАВЬЕМ, говоря: «Партха, когда началась битва, испугался!» Тогда, если [спросят] — ну и что? — для того, кто был почитаем за свою доблесть, геройство, смелость и прочие [воинские добродетели], бесславие, рожденное [предположением] противоположного, БЕССЛАВЬЕ ТЯЖЕЛЕЕ [САМОЙ] СМЕРТИ: т.е. даже смерть лучше такого рода бесславия — таков смысл. (34)
[Если же Арджуна спросит:] «Я, будучи [прославленным] героем, уклонился от битвы из-за любви к родным и жалости; как же придет ко мне бесславие?» — то вот ответ:
35
bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi laughavam || BhG_2.35
bhayād raṇād uparataṃ maṃsyante tvāṃ mahā-rathāḥ | yeṣāṃ ca tvaṃ bahu-mato bhūtvā yāsyasi laughavam ||
yeṣāṃ karṇaduryodhanādīnāṃ mahārathānām itaḥ pūrvaṃ tvaṃ śūro vairīti bahumato bhūtvā, idānīṃ yuddhe samupasthite nivṛttavyāpāratayā lāghavaṃ -- sugrahatāṃ yāsyasi, te mahārathās tvāṃ bhayād yuddhād uparataṃ maṃsyante / śūrāṇāṃ hi vairiṇāṃ śatrubhayād rte bandhusnehādinā yuddhād uparatir nopapadyate // (BhGR_2.35)
yeṣāṃ karṇa-duryodhana-ādīnāṃ mahā-rathānām itaḥ pūrvaṃ tvaṃ śūro vairi īti bahu-mato bhūtvā, idānīṃ yuddhe samupasthite nivṛtta-vyāpāratayā lāghavaṃ --- sugrahatāṃ yāsyasi, te mahā-rathās tvāṃ bhayād yuddhād uparataṃ maṃsyante / śūrāṇāṃ hi vairiṇāṃ śatru-bhayād rte bandhu-sneha-ādinā yuddhād uparatir na upapadyate //
kiṃ ca, (BhGR_p46029)
kiṃ ca,
«Из страха ты уклонился от битвы» — так подумают великие колесничие;
ничтожным ты станешь в глазах людей, прежде тебя почитавших.
В ГЛАЗАХ ТЕХ — Карны, Дурьодханы и прочих великих колесничих, — кто прежде ТЕБЯ ПОЧИТАЛ, [говоря: «Арджуна] — доблестный герой», то теперь, вследствие уклонения от участия в предлежащей битве, ТЫ СТАНЕШЬ НИЧТОЖНЫМ — тем, которого легко одолеть: ВЕЛИКИЕ КОЛЕСНИЧИЕ ПОДУМАЮТ, ЧТО ТЫ УКЛОНИЛСЯ ОТ БИТВЫ ИЗ СТРАХА. Ибо храбрые враги могут уклониться от битвы из-за любви к родичам и т.п. не иначе, как по причине страха. (35) Более того:
36
avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ |
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim || BhG_2.36
avācya-vādāṃś ca bahūn vadiṣyanti tava ahitāḥ | nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim ||
śūrāṇāṃ asmākaṃ sannidhau katham ayaṃ pārthaḥ kṣaṇam api sthātuṃ śaknuyāt, asmatsannidhānād anyatra hy asya sāmarthyam iti tava sāmarthyaṃ nindantaḥ śūrāṇām avācyavādāṃś ca bahūn vadiṣyanti tava śatravo dhārtarāṣṭrāḥ; tato 'dhikataraṃ duḥkhaṃ kiṃ tava ? evaṃvidhāvācyaśravaṇān maraṇam eva śreya iti tvam eva maṃsyase // (BhGR_2.36)
śūrāṇāṃ asmākaṃ sannidhau katham ayaṃ pārthaḥ kṣaṇam api sthātuṃ śaknuyāt, asmat-sannidhānād anyatra hy asya sāmarthyam iti tava sāmarthyaṃ nindantaḥ śūrāṇām avācya-vādāṃś ca bahūn vadiṣyanti tava śatravo dhārtarāṣṭrāḥ; tato 'dhikataraṃ duḥkhaṃ kiṃ tava ? evaṃ-vidha-avācya-śravaṇān maraṇam eva śreya iti tvam eva maṃsyase //
ataḥ śūrasya ātmanā pareṣāṃ hananam, ātmano vā parair hananam ubhayam api śreyase bhavatīty āha -- (BhGR_p46563)
ataḥ śūrasya ātmanā pareṣāṃ hananam, ātmano vā parair hananam ubhayam api śreyase bhavati ity āha ---
Много обидных слов скажут недруги о тебе, пригодность твою понося; а что же этого больнее?
«В споре с нами, витязями, как сможет этот Партха устоять хоть минуту? Пусть [испытает] свою пригодность где-нибудь еще, а не в споре с нами!» — так ПРИГОДНОСТЬ ТВОЮ ПОНОСЯ, твои враги, сыновья Дурьодханы, скажут МНОГИЕ СЛОВА, ОБИДНЫЕ для витязей. Какое у тебя [может быть] огорчение (БОЛЬ) больше этого? Так что ты подумаешь, что даже смерть лучше таковых обид. (36)
Поэтому и то и другое — и убийство самим героем (витязем) других, и самого его убиение другими — к лучшему; и он говорит —
37
hato vā prāpsyase svargaṃ jitvā vā bhokṣyase mahīm |
tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ || BhG_2.37
hato vā prāpsyase svargaṃ jitvā vā bhokṣyase mahīm | tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ ||
dharmayuddhe parair hataś cet, tata eva paramaniḥśreyasaṃ prāpsyasi; parān vā hatvā akaṇṭakaṃ rājyaṃ bhokṣyase; anabhisaṃhitaphalasya yuddhākhyasya dharmasya paramaniḥśreyasopāyatvāt tac ca paramaniḥśreyasaṃ prāpsyasi; tasmād yuddhāyodyogaḥ paramapuruṣārthalakṣaṇamokṣasādhanam iti niścitya tadartham uttiṣṭha / kuntīputrasya tavaitad eva yuktam ityabhiprāyaḥ // (BhGR_2.37)
dharma-yuddhe parair hataś cet, tata eva parama-niḥśreyasaṃ prāpsyasi; parān vā hatvā akaṇṭakaṃ rājyaṃ bhokṣyase; anabhisaṃhita-phalasya yuddha-ākhyasya dharmasya parama-niḥśreyasa-upāyatvāt tac ca parama-niḥśreyasaṃ prāpsyasi; tasmād yuddhāya udyogaḥ parama-puruṣa-artha-lakṣaṇa-mokṣa-sādhanam iti niścitya tad-artham uttiṣṭha / kuntī-putrasya tava etad eva yuktam ity-abhiprāyaḥ //
mumukṣor yuddhānuṣṭhānaprakāram āha -- (BhGR_p47249)
mumukṣor yuddha-anuṣṭhāna-prakāram āha ---
Рай обретешь ты, убитый; победив, землей насладишься; а потому — приняв решенье, вставай на битву, сын Кунти!
УБИТЫЙ другими в праведной битве (дхарма-юддха), ты затем ОБРЕТЕШЬ наивысшее благо; либо, убив других, ты беспрепятственно НАСЛАДИШЬСЯ [благами] царства. Высшее благо ты обретешь потому, что [совершение] варнового долга в виде непривязанного к плоду сражения является средством [достижения] высшего блага. Поэтому, решив так: «Вступление в битву есть средство достижения мокши, определяемой как высшая цель стремлений человека», — вставай [сражаться]. Для тебя, СЫНА КУНТИ, именно это прилично — таков общий смысл. (37)
[Далее] он объясняет, как сражается тот, кто стремится к мокше, —
38
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi || BhG_2.38
sukha-duḥkhe same kṛtvā lābha-alābhau jaya-ajayau | tato yuddhāya yujyasva na evaṃ pāpam avāpsyasi ||
evaṃ dehātiriktam aspṛṣṭasamastadehasvabhāvaṃ nityam ātmānaṃ jñātvā yuddhe cāvarjanīyaśastrapātādinimittasukhaduḥkhārthalābhālābhajayaparājayeṣv avikṛtabuddhiḥ svargādiphalābhisandhirahitaḥ kevalakāryabuddhyā yuddham ārabhasva / evaṃ kurvāṇo na pāpam avāpsyasi -- pāpaṃ duḥkharūpaṃ saṃsāraṃ nāvāpsyasi; saṃsārabandhān mokṣyase ityarthaḥ // (BhGR_2.38)
evaṃ deha-atiriktam aspṛṣṭa-samasta-deha-sva-bhāvaṃ nityam ātmānaṃ jñātvā yuddhe ca avarjanīya-śastra-pāta-ādi-nimitta-sukha-duḥkha-artha-lābha-alābha-jaya-parā-jayeṣv avikṛta-buddhiḥ svarga-ādi-phala-abhisandhi-rahitaḥ kevala-kārya-buddhyā yuddham ārabhasva / evaṃ kurvāṇo na pāpam avāpsyasi --- pāpaṃ duḥkha-rūpaṃ saṃsāraṃ na avāpsyasi; saṃsāra-bandhān mokṣyase ity-arthaḥ //
evam ātmayāthātmyajñānam upadiśya tatpūrvakaṃ mokṣasādhanabhūtaṃ karmayogaṃ vaktum ārabhate -- (BhGR_p47862)
evam ātma-yāthātmya-jñānam upadiśya tat-pūrvakaṃ mokṣa-sādhana-bhūtaṃ karma-yogaṃ vaktum ārabhate ---
Уравняв радость-страданье, обретенье-потерю, победу-пораженье,
затем на битву подвигнись! Так ты не обрящешь греха.
Итак, узнав вечного Атмана, превосходящего тело, не затрагиваемого ничем из того, что телесно, неколебим мыслью в случае ПОБЕДЫ-ПОРАЖЕНЬЯ, ПРИОБРЕТЕНИЯ богатства — [его] ПОТЕРИ, РАДОСТИ-СТРАДАНЬЯ, возникающих вследствие ударов оружием и прочего, неизбежного в битве, избегая привязанности к плоду в виде рая и прочего, начни сраженье с мыслью лишь о том, что должно быть сделано. ТАК поступая, ТЫ НЕ ОБРЯЩЕШЬ ГРЕХА — не приобретешь греха, имеющего форму болезненной сансары, т.е. освободишься от пут сансары — таков смысл. (38)
Так указав на постижение истинной природы Атмана, он приступает к изложению того, что ему (постижению) предшествует: дисциплины действия (или: подвига действия, карма-йоги), которая есть средство достижения мокши:
39
eṣā te 'bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || BhG_2.39
eṣā te 'bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu | buddhyā yukto yayā pārtha karma-bandhaṃ prahāsyasi ||
saṅkhyā buddhiḥ; buddhyāvadhāraṇīyam ātmatattvaṃ sāṅkhyam / jñātavye ātmatattve tajjñānāya yā buddhir abhidheyā -- "na tv evāham" ity ārabhya "tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi" ityantena saiṣā te 'bhihitā / ātmajñānapūrvakamokṣasādhanabhūtakarmānuṣṭhāne yo buddhiyogo vaktavyaḥ, sa iha yogaśabdenocyate / "dūreṇa hy avaraṃ karma buddhiyogāt" iti hi vakṣyate / tatra yoge yā buddhir vaktavyā, tām imām abhidhīyamānāṃ śṛṇu, yayā buddhyā yuktaḥ karmabandhaṃ prahāsyasi / karmaṇā bandhaḥ karmabandhaḥ; saṃsārabandha ityarthaḥ // (BhGR_2.39)
saṅkhyā buddhiḥ; buddhya āvadhāraṇīyam ātma-tattvaṃ sāṅkhyam / jñātavye ātma-tattve taj-jñānāya yā buddhir abhidheyā --- "na tv eva aham" ity ārabhya "tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi" ity-antena sa aiṣā te 'bhihitā / ātma-jñāna-pūrvaka-mokṣa-sādhana-bhūta-karma-anuṣṭhāne yo buddhi-yogo vaktavyaḥ, sa iha yoga-śabdena ucyate / "dūreṇa hy avaraṃ karma buddhi-yogāt" iti hi vakṣyate / tatra yoge yā buddhir vaktavyā, tām imām abhidhīyamānāṃ śṛṇu, yayā buddhyā yuktaḥ karma-bandhaṃ prahāsyasi / karmaṇā bandhaḥ karma-bandhaḥ; saṃsāra-bandha ity-arthaḥ //
vakṣyamāṇabuddhiyuktasya karmaṇo māhātmyam āha -- (BhGR_p48732)
vakṣyamāṇa-buddhi-yuktasya karmaṇo māhātmyam āha ---
Эту мысль, изложенную в рассужденье, услышь [теперь] в дисциплине:
подвигом этой мысли ты сокрушишь, Партха, узы кармы.
МЫСЛЬ (буддхи) есть складывание (букв, «счет», санкхья). Та природа Атмана, которая есть РАССУЖДЕНИЕ (санкхья), может быть установлена с помощью МЫСЛИ. Если природа (сущность) Атмана должна быть постигнута, то та МЫСЛЬ, которую надо выразить для такого постижения, тебе изложена, начиная со стиха «Ни Я когда-либо не был не-сущим...» (2.12) и кончая «А потому — обо всех существах сожалеть ты не должен» (2.30). Та ДИСЦИПЛИНА МЫСЛИ, которую следует изложить в связи с совершением действий, ведущих к достижению мокши и которым предшествует (а также их сопровождает) знание Атмана, именно она обозначается [здесь] словом ДИСЦИПЛИНА (йога — подвиг, усилие, упражнение, аскеза). Ибо [в дальнейшем] будет сказано: (см. 2.49). Эту МЫСЛЬ, о которой надлежит сказать в ДИСЦИПЛИНЕ, УСЛЫШЬ ее, ИЗЛАГАЕМУЮ; ПОДВИГОМ (йогой, дисциплиной) (ТОЙ МЫСЛИ ТЫ УЗЫ КАРМЫ сокрушишь: узы, [которые сковывают] с помощью кармы, — УЗЫ КАРМЫ, т.е. цепь сансары, — таков смысл. (39)
[Теперь] говорит о величии действия (кармы, обладающего подвигом (либо: связанного) с той мыслью, о которой будет идти речь, —
40
nehābhikramanāśo 'sti pratyavāyo na vidyate |
svalpam apy asya dharmasya trāyate mahato bhayāt || BhG_2.40
na iha abhikrama-nāśo 'sti pratyavāyo na vidyate | sv-alpam apy asya dharmasya trāyate mahato bhayāt ||
iha karmayoge nābhikramanāśo 'sti / abhikramaḥ -- ārambhaḥ / nāśaḥ phalasādhanabhāvanāśaḥ / ārabdhasyāsamāptasya vicchinnasyāpi na niṣphalatvam /ārabdhasya vicchede pratyavāyo 'pi na vidyate / asya karmayogākhyasya dharmasya svalpāṃśo 'pi mahato bhayāt -- saṃsārabhayāt trāyate / ayam arthaḥ; "pārtha naiveha nāmutra vināśas tasya vidyate" iti uttaratra prapañcayiṣyate / anyāni hi laukikāni vaidikāni ca sādhanāni vicchinnāni na phalāya bhavanti; pratyavāyāya ca bhavanti // (BhGR_2.40)
iha karma-yoge na abhikrama-nāśo 'sti / abhikramaḥ --- ārambhaḥ / nāśaḥ phala-sādhana-bhāva-nāśaḥ / ārabdhasya asamāptasya vicchinnasya api na niṣphalatvam /ārabdhasya vicchede pratyavāyo 'pi na vidyate / asya karma-yoga-ākhyasya dharmasya sv-alpa-aṃśo 'pi mahato bhayāt --- saṃsāra-bhayāt trāyate / ayam arthaḥ; "pārtha na eva iha na amutra vināśas tasya vidyate" iti uttaratra prapañcayiṣyate / anyāni hi laukikāni vaidikāni ca sādhanāni vicchinnāni na phalāya bhavanti; pratyavāyāya ca bhavanti //
kāmyakarmaviṣayāyā buddher mokṣasādhanabhūtakarmaviṣayāṃ buddhiṃ viśinaṣṭi -- (BhGR_p49482)
kāmya-karma-viṣayāyā buddher mokṣa-sādhana-bhūta-karma-viṣayāṃ buddhiṃ viśinaṣṭi ---
Здесь зачин не гибнет, препятствия [здесь] нет:
даже малость этой дхармы избавляет от великого страха.
ЗДЕСЬ — в карма-йоге (в дисциплине действия) — ЗАЧИН НЕ ГИБНЕТ: ЗАЧИН — начало; ГИБЕЛЬ: утрата [этим зачином] [его свойства] быть средством к достижению плода, т.е. не бесплодность начатого, даже если оно, не будучи доведенным до конца, прервано, причем этот перерыв начатого даже НЕ ЯВЛЯЕТСЯ ПРЕПЯТСТВИЕМ. Даже МАЛАЯ частица ЭТОЙ ДХАРМЫ, называемой «карма-йога», ИЗБАВЛЯЕТ ОТ ВЕЛИКОГО СТРАХА: избавляет от страха (ужаса) сансары. Эта дхарма будет подробно изложена [также] и в дальнейшем (см. 6.40 сл.), ибо иные средства [достижения мокши] — имеющие хождение в народе, а также ведийские — [не терпят] перерыва: они делаются бесплодными, и этот [перерыв] бывает им в препятствие. (40)
Показывает, что мысль, направленная на действие, которое есть средство достижения мокши, лучше мысли, имеющей своим предметом (направленной на) действие, имеющее особую цель:
41
vyavasāyātmikā buddhir ekeha kurunandana |
bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām || BhG_2.41
vyavasāya-ātmikā buddhir eka īha kuru-nandana | bahu-śākhā hy anantāś ca buddhayo 'vyavasāyinām ||
iha -- śāstrīye sarvasmin karmaṇi vyavasāyātmikā buddhir ekā / mumukṣuṇānuṣṭheye karmaṇi buddhir vyavasāyātmikā buddhiḥ / vyavasāyaḥ niścayaḥ / sā hi buddhir ātmayāthātmyaniścayapūrvikā / kāmyakarmaviṣayā tu buddhir avyavasāyātmikā / tatra hi kāmādhikāre dehātiriktātmāstitvajñānamātram apekṣitam, nātmasvarūpayāthātmyaniścayaḥ / svarūpayāthātmyāniścaye 'pi svargādiphalārthitvatatsādhanānuṣṭhānatatphalānubhavānāṃ saṃbhavāt, avirodhāc ca / seyaṃ vyavasāyātmikā buddhiḥ ekaphalasādhanaviṣayatayaikā; ekasmai mokṣākhyaphalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante / ataḥ śāstrārthasyaikatvāt sarvakarmaviṣayā buddhir ekaiva; yathaikaphalasādhanatayā āgneyādīnāṃ ṣaṇṇāṃ setikartavyatākānām ekaśāstrārthatayā tadviṣayā buddhir ekā, tadvad ityarthaḥ / avyavasāyināṃ tu svargaputrapaśvannādiphalasādhanakarmādhikṛtānāṃ buddhayaḥ phalānantyād anantāḥ / tatrāpi bahuśākhāḥ; (BhGR_p49738)
iha --- śāstrīye sarvasmin karmaṇi vyavasāya-ātmikā buddhir ekā / mumukṣuṇa ānuṣṭheye karmaṇi buddhir vyavasāya-ātmikā buddhiḥ / vyavasāyaḥ niścayaḥ / sā hi buddhir ātma-yāthātmya-niścaya-pūrvikā / kāmya-karma-viṣayā tu buddhir avyavasāya-ātmikā / tatra hi kāma-adhikāre deha-atirikta-ātma-astitva-jñāna-mātram apekṣitam, nā atma-sva-rūpa-yāthātmya-niścayaḥ / sva-rūpa-yāthātmya-aniścaye 'pi svarga-ādi-phala-arthitva-tat-sādhana-anuṣṭhāna-tat-phala-anubhavānāṃ saṃbhavāt, avirodhāc ca / sa īyaṃ vyavasāya-ātmikā buddhiḥ eka-phala-sādhana-viṣayataya aikā; ekasmai mokṣa-ākhya-phalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante / ataḥ śāstra-arthasya ekatvāt sarva-karma-viṣayā buddhir eka aiva; yatha aika-phala-sādhanatayā āgneya-ādīnāṃ ṣaṇṇāṃ sa-iti-kartavyatākānām eka-śāstra-arthatayā tad-viṣayā buddhir ekā, tadvad ity-arthaḥ / avyavasāyināṃ tu svarga-putra-paśv-anna-ādi-phala-sādhana-karma-adhikṛtānāṃ buddhayaḥ phala-ānantyād anantāḥ / tatra api bahu-śākhāḥ;
ekasmai phalāya codite 'pi darśapūrṇamāsādau karmaṇi, "āyur āśās te" ityādyavagatāvāntaraphalabhedena bahuśākhatvaṃ ca vidyate / ataḥ avyavasāyināṃ buddhayo 'nantā bahuśākhāś ca / etad uktaṃ bhavati -- nityeṣu naimittikeṣu karmasu pradhānaphalāni avāntaraphalāni ca yāni śrūyamāṇāni, tāni sarvāṇi parityajya mokṣaikaphalatayā sarvāṇi karmāṇy ekaśāstrārthatayānuṣṭheyāni; kāmyāni ca svavarṇāśramocitāni, tattatphalāni parityajya mokṣasādhanatayā nityanaimittikair ekīkṛtya yathābalam anuṣṭheyāni -- iti // (BhGR_2.41)
ekasmai phalāya codite 'pi darśa-pūrṇa-māsa-ādau karmaṇi, "āyur āśās te" ity-ādy-avagata-avāntara-phala-bhedena bahu-śākhatvaṃ ca vidyate / ataḥ avyavasāyināṃ buddhayo 'nantā bahu-śākhāś ca / etad uktaṃ bhavati --- nityeṣu naimittikeṣu karmasu pradhāna-phalāni avāntara-phalāni ca yāni śrūyamāṇāni, tāni sarvāṇi parityajya mokṣa-eka-phalatayā sarvāṇi karmāṇy eka-śāstra-arthataya ānuṣṭheyāni; kāmyāni ca sva-varṇa-āśrama-ucitāni, tat-tat-phalāni parityajya mokṣa-sādhanatayā nitya-naimittikair ekī-kṛtya yathā-balam anuṣṭheyāni --- iti //
atha kāmyakarmādhikṛtān nindati -- (BhGR_p51262)
atha kāmya-karma-adhikṛtān nindati ---
Мысль, состоящая в усилии, едина здесь, о радость Куру; но бесконечны и многоветвисты мысли тех, кто усилия не совершает.
ЗДЕСЬ — во всяком действии, предписанном шастрами, — СОСТОЯЩАЯ В УСИЛИИ МЫСЛЬ ЕДИНА, т.е. мысль, пребывающая в действии, которое намеревается совершить адепт, [стремящийся к освобождению], есть мысль, состоящая в усилии. УСИЛИЕ — решение (решительность, твердое намерение), ибо такая мысль сопровождается (либо: последует) определенным решением об истинной природе Атмана. Мысль же, направленная на имеющее особую цель действие, не состоит в усилии. Ибо там, где властвует желание (т.е. сансарическое стремление к цели), осознается лишь самый факт существования Атмана, превосходящего тело; установления же реальной природы Атмана не происходит, поскольку даже при отсутствии определенного решения об истинной природе Атмана есть люди, имеющие объектом [своего желания] плод в виде рая и прочего и вкушающие плоды применения соответствующих средств; это не противоречит [их незнанию истинной природы Атмана]. Тогда как эта мысль, состоящая в усилии, ввиду направленности на средства достижения единого плода, едина, ибо стремящийся к освобождению совершает все действия ради единственного плода, называемого «мокша». Поэтому, в силу единственности смысла шастр, мысль, направленная на все действия, бывает одна и та же. Как, например, ритуалу «Агнея» и прочим соответствуют шесть [различных] процедур, объединенных, ввиду единственности достигаемого плода, в единую шастру, почему и мысль, направленная на них (либо на нее, шастру), едина; так [и здесь] — таков смысл. У тех же, кто не совершает усилия [с целью освобождения], кто занят действиями, ведущими к достижению таких плодов, как рай, потомство, богатство (скот), пища и прочее, МЫСЛИ, ввиду бесконечности (по количеству) плодов, БЕСКОНЕЧНЫ. А кроме того, МНОГОВЕТВИСТЫ: ибо даже в обрядах, которые предписаны ради достижения единого плода — как, например, жертвоприношения полумесячий, — имеется разделение
плодов на [главные] и промежуточные, например: «Долголетия не желает, доброго потомства не желает» (ТС 2.6.9.7) и т.д.; так что имеет место МНОГОВЕТВИСТОСТЬ. Поэтому у ТЕХ, КТО УСИЛИЯ НЕ СОВЕРШАЕТ, МЫСЛИ БЕСКОНЕЧНЫ И МНОГОВЕТВИСТЫ. Говорится следующее: все плоды периодических и непериодических жертвоприношений, как главные, так и промежуточные (второстепенные), о которых говорят тексты шрути, следует оставить и совершать все действия, имея в виду единую цель шастр, которая есть плод [под названием] «мокша». И имеющие особую цель (=«дезидеративные») действия, соответствующие варне и ашраму, следует, отказавшись от их плода и объединив их, [в этом смысле,] с периодическими и непериодическими, совершать по мере сил ради достижения мокши. (41) Теперь упрекает тех, кто занят имеющими особую цель («дезидеративными») действиями:
42
yām imām puṣpitāṃ vācaṃ pravadanty avipaścitaḥ |
vedavādaratāḥ pārtha nānyad astīti vādinaḥ || BhG_2.42
yām imām puṣpitāṃ vācaṃ pravadanty avipaścitaḥ | veda-vāda-ratāḥ pārtha na anyad asti iti vādinaḥ ||
Речи цветистые, изобилующие разнообразными предписаньями, произносят неразумные, сосредоточившись на слове Веды; состоящие из желаний, они жаждут рая, говоря «нет ничего другого».
43
kāmātmānaḥ svargaparāḥ janmakarmaphalapradām |
kriyāviśeṣabahulāṃ bhogāiśvaryagatiṃ prati || BhG_2.43
kāma-ātmānaḥ svarga-parāḥ janma-karma-phala-pradām | kriyā-viśeṣa-bahulāṃ bhoga-aiśvarya-gatiṃ prati ||
К пути наслаждений и власти [их приводят эти речи], в виде плода дающие лишь карму и рожденья.
44
bhogāiśvaryaprasaktānāṃ tayāpahṛtacetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate || BhG_2.44
bhoga-aiśvarya-prasaktānāṃ taya āpahṛta-cetasām | vyavasāya-ātmikā buddhiḥ samādhau na vidhīyate ||
yām imāṃ puṣpitāṃ -- puṣpamātraphalām, āpātaramaṇīyāṃ vācam avipaścitaḥ -- alpajñāḥ bhogāiśvaryagatiṃ prati vartamānāṃ pravadanti, vedavādaratāḥ -- vedeṣu ye svargādiphalavādāḥ teṣu saktāḥ, nānyad astīti vādinaḥ -- tatsaṅgātirekeṇa svargāder adhikaṃ phalaṃ nānyad astīti vadantaḥ, kām ātmānaḥ kām apravaṇamanasaḥ, svargaparāḥ -- svargaparāyaṇāḥ, svargādiphalāvasāne punarjanmakarmākhyaphalapradāṃ, kriyāviśeṣabahulāṃ -- tattvajñānarahitatayā kriyāviśeṣapracurām / bhogāiśvaryagatiṃ prati vartamānāṃ yām imāṃ puṣpitāṃ vācaṃ ye pravadantīti saṃbandhaḥ / teṣāṃ bhogāiśvaryaprasaktānāṃ tayā -- vācā bhogāiśvaryaviṣayayā apahṛtajñānānāṃ yathoditavyavasāyātmikā buddhiḥ, samādhau manasi na vidhīyate, notpadyate, samādhīyate 'sminn ātmajñānam iti samādhir manaḥ / teṣāṃ manasy ātmayāthātmyaniścayapūrvakamokṣasādhanabhūtakarmaviṣayā buddhiḥ kadācid api notpadyate ityarthaḥ / ataḥ kāmyeṣu karmasu mumukṣuṇā na saṅgaḥ kartavyaḥ // (BhGR_2.42--44)
yām imāṃ puṣpitāṃ --- puṣpa-mātra-phalām, āpāta-ramaṇīyāṃ vācam avipaścitaḥ --- alpa-jñāḥ bhoga-aiśvarya-gatiṃ prati vartamānāṃ pravadanti, veda-vāda-ratāḥ --- vedeṣu ye svarga-ādi-phala-vādāḥ teṣu saktāḥ, na anyad asti iti vādinaḥ --- tat-saṅga-atirekeṇa svarga-āder adhikaṃ phalaṃ na anyad asti iti vadantaḥ, kām ātmānaḥ kām apravaṇa-manasaḥ, svarga-parāḥ --- svarga-parāyaṇāḥ, svarga-ādi-phala-avasāne punar-janma-karma-ākhya-phala-pradāṃ, kriyā-viśeṣa-bahulāṃ --- tattva-jñāna-rahitatayā kriyā-viśeṣa-pracurām / bhoga-aiśvarya-gatiṃ prati vartamānāṃ yām imāṃ puṣpitāṃ vācaṃ ye pravadanti iti saṃbandhaḥ / teṣāṃ bhoga-aiśvarya-prasaktānāṃ tayā --- vācā bhoga-aiśvarya-viṣayayā apahṛta-jñānānāṃ yathā-udita-vyavasāya-ātmikā buddhiḥ, samādhau manasi na vidhīyate, na utpadyate, samādhīyate 'sminn ātma-jñānam iti samādhir manaḥ / teṣāṃ manasy ātma-yāthātmya-niścaya-pūrvaka-mokṣa-sādhana-bhūta-karma-viṣayā buddhiḥ kadācid api na utpadyate ity-arthaḥ / ataḥ kāmyeṣu karmasu mumukṣuṇā na saṅgaḥ kartavyaḥ //
evam atyalpaphalāni punarjanmaprasavāni karmāṇi mātāpitṛsahasrebhyo 'pi vatsalataratayā ātmojjīvane pravṛttā vedāḥ kim arthaṃ vadanti, kathaṃ vā vedoditaṃ tyājyatayocyate ity ata āha -- (BhGR_p52787)
evam atyalpa-phalāni punar-janma-prasavāni karmāṇi mātā-pitṛ-sahasrebhyo 'pi vatsalataratayā ātma-ujjīvane pravṛttā vedāḥ kim arthaṃ vadanti, kathaṃ vā veda-uditaṃ tyājyataya ūcyate ity ata āha ---
У них, привязанных к наслажденьям и власти, ум этими [речами] разрушен,
[и потому] мысль, состоящая из усилия, в средоточии не устанавливается.
ЦВЕТИСТЫЕ — т.е. дающие в качестве плода лишь цветы, услаждающие лишь в первый момент, ведущие к ПУТИ НАСЛАЖДЕНИЙ И ВЛАСТИ, — РЕЧИ [люди] НЕРАЗУМНЫЕ — обладающие ничтожным знанием — ПРОИЗНОСЯТ, СОСРЕДОТОЧЕННЫЕ НА СЛОВЕ ВЕДЫ — привязанные к тем [учениям] Вед, которые говорят
о плоде в виде рая и прочего, ГОВОРЯЩИЕ «НЕТ НИЧЕГО ДРУГОГО» — вследствие чрезмерности этой привязанности, говорящие: «Нет иного плода, превышающего рай и прочее (или: кроме рая и прочего)», СОСТОЯЩИЕ ИЗ ЖЕЛАНИЙ — "преимуществующие" умом (т.е. манасом) в желаниях, — ОНИ ЖАЖДУТ РАЯ — думают только о рае; с истощением же плода в виде рая и прочего [эти речи] ДАЮТ ПЛОД, называемый КАРМА и новые РОЖДЕНЬЯ, они ИЗОБИЛУЮТ РАЗНООБРАЗНЫМИ ПРЕДПИСАНЬЯМИ — ввиду отсутствия в них (речах) сущностного знания, они углубляются в действия; «те, кто произносят эти цветистые речи, приводящие к пути власти и наслаждений» — такова синтаксическая связь. У НИХ, ПРИВЯЗАННЫХ К НАСЛАЖДЕНИЯМ И ВЛАСТИ, ЭТИМИ — речами, имеющими предметом наслаждения и власть, — РАЗРУШЕНО знание, [и потому] упомянутая ранее МЫСЛЬ, СОСТОЯЩАЯ ИЗ УСИЛИЯ, В СРЕДОТОЧИИ — т.е. в уме (манасе) НЕ УСТАНАВЛИВАЕТСЯ — т.е. не возникает; ум (манас) — это СРЕДОТОЧИЕ (самадхи), ибо в нем сосредоточивается (собирается) знание об Атмане (или: самопознание). В уме таких [людей] никогда не возникает мысль, имеющая своим предметом действие, направленное на достижение мокши и которому предшествует (или: которое сопровождается) твердым установлением природы Атмана, — таков смысл. Поэтому адепт, [стремящийся к освобождению], не должен привязываться к [ритуальным] действиям, служащим удовлетворению желаний (т.е. направленным на конкретные цели существования). (42-44)
Зачем же тогда Веды, стремящиеся (имеющие целью) воспитывать душу с большей любовью, чем тысячи отцов и матерей, предписывают действия, порождающие ничтожный плод в виде повторных рождений? И как возможно, чтобы предписания Вед следовало оставлять? В ответ на это он говорит:
45
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān || BhG_2.45
traiguṇya-viṣayā vedā nistraiguṇyo bhavā arjuna | nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān ||
trayo guṇās traiguṇyaṃ sattvarajastamāṃsi / sattvarajastamaḥpracurāḥ puruṣās traiguṇyaśabdenocyante; tadviṣayā vedāḥ tamaḥpracurāṇāṃ rajaḥpracurāṇāṃ sattvapracurāṇāṃ ca vatsalataratayaiva hitam avabodhayanti vedāḥ / yady eṣāṃ svaguṇānuguṇyena svargādisādhanam eva hitaṃ nāvabodhayanti, tadaite rajastamaḥpracuratayā sāttvikaphalamokṣavimukhāḥ svāpekṣitaphalasādhanam ajānantaḥ kāmaprāvaṇyavivaśā anupādeyeṣu upādeyabhrāntyā praviṣṭāḥ pranaṣṭā bhaveyuḥ / atas traiguṇyaviṣayā vedāḥ, tvaṃ tu nistraiguṇyo bhava -- idānīṃ sattvapracuras tvaṃ tad eva vardhaya; nānyonyasaṅkīrṇaguṇatrayapracuro bhava; na tatprācuryaṃ vardhayetyarthaḥ / nirdvandvaḥ -- nirgatasakalasāṃsārikasvabhāvaḥ; nityasattvasthaḥ -- guṇadvayarahitanityapravṛddhasattvastho bhava / katham iti cet, niryogakṣemaḥ ātmasvarūpatatprāptyupāyabahirbhūtānām arthānāṃ yogaṃ prāptānāṃ ca kṣemaṃ parityajya ātmavān bhava -- ātmasvarūpān veṣaṇaparo bhava / aprāptasya prāptir yogaḥ prāptasya parikṣaṇaṃ kṣemaḥ / evaṃ vartamānasya te rajastamaḥpracuratā naśyati, sattvaṃ ca vardhate // (BhGR_2.45)
trayo guṇās traiguṇyaṃ sattva-rajas-tamāṃsi / sattva-rajas-tamaḥ-pracurāḥ puruṣās traiguṇya-śabdena ucyante; tad-viṣayā vedāḥ tamaḥ-pracurāṇāṃ rajaḥ-pracurāṇāṃ sattva-pracurāṇāṃ ca vatsalatarataya aiva hitam avabodhayanti vedāḥ / yady eṣāṃ sva-guṇa-ānuguṇyena svarga-ādi-sādhanam eva hitaṃ na avabodhayanti, tada aite rajas-tamaḥ-pracuratayā sāttvika-phala-mokṣa-vimukhāḥ sva-apekṣita-phala-sādhanam ajānantaḥ kāma-prāvaṇya-vivaśā anupādeyeṣu upādeya-bhrāntyā praviṣṭāḥ pranaṣṭā bhaveyuḥ / atas traiguṇya-viṣayā vedāḥ, tvaṃ tu nistraiguṇyo bhava --- idānīṃ sattva-pracuras tvaṃ tad eva vardhaya; na anyonya-saṅkīrṇa-guṇa-traya-pracuro bhava; na tat-prācuryaṃ vardhaya ity-arthaḥ / nirdvandvaḥ --- nirgata-sakala-sāṃsārika-sva-bhāvaḥ; nitya-sattva-sthaḥ --- guṇa-dvaya-rahita-nitya-pravṛddha-sattva-stho bhava / katham iti cet, niryoga-kṣemaḥ ātma-sva-rūpa-tat-prāpty-upāya-bahir-bhūtānām arthānāṃ yogaṃ prāptānāṃ ca kṣemaṃ parityajya ātmavān bhava --- ātma-sva-rūpān veṣaṇa-paro bhava / aprāptasya prāptir yogaḥ prāptasya parikṣaṇaṃ kṣemaḥ / evaṃ vartamānasya te rajas-tamaḥ-pracuratā naśyati, sattvaṃ ca vardhate //
На сферу «триады качеств» направлены Веды; отрешись от «триады качеств», Арджуна! Владей собою, без обретенья-храненья, без двойственности, пребывая в саттве.
ТРИАДА КАЧЕСТВ — это «триады качества», саттва, раджас и тамас; словом «триада» обозначены люди, изобилующие саттвой, раджасом и тамасом. Веды, именно вследствие своей великой любви [к людям], учат добру эти [три класса] людей — изобилующих саттвой, раджасом и тамасом. Если бы Веды учили их добру — т.е. средствам достижения [плода], соответствующего их качествам, в виде рая и прочего, — то они, из-за преобладания гун раджаса и тамаса отвратившись от саттвичного плода — мокши, не ведающие о средствах достижения свойственного им плода, одолеваемые склонностью [следовать] своим желаниям, по ошибке приняли бы недопустимое за допустимое и, предприняв его, погибли бы. Поэтому НА СФЕРУ ТРИАДЫ КАЧЕСТВ НАПРАВЛЕНЫ ВЕДЫ; ты же — ОТРЕШИСЬ ОТ ТРИАДЫ КАЧЕСТВ — умножай ту именно Гуну (качество), которая теперь в тебе преобладает, саттву; т.е. не будь изобилующим взаимным переплетением трех качеств и не умножай дальше это изобилие — таков смысл. БЕЗ ДВОЙСТВЕННОСТИ — столь лишенной всякой сансарической природы. ПОСТОЯННО ПРЕБЫВАЯ В САТТВЕ — лишенной двух низших гун, постоянно пребывай в возросшей саттве. Спрашивается: каким образом? — БЕЗ ОБРЕТЕНЬЯ И ХРАНЕНЬЯ — т.е. отбросив как ПРИОБРЕТЕНИЕ вещей, не способствующих достижению истинной природы Атмана, так и ХРАНЕНИЕ приобретенного. ВЛАДЕЙ СОБОЮ (букв, «будь обладателем Атмана») — будь сосредоточенным на постижении истинной природы Атмана (или: себя). Недостигнутого достижение — «йога» (в этом контексте); достигнутого хранение — кшема. От такого продвижения (от такого образа жизни) изобилие раджаса и тамаса в тебе прекратится, а саттва — возрастет. (45)
46
yāvān artha udapāne sarvataḥ saṃplutodake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ || BhG_2.46
yāvān artha udapāne sarvataḥ saṃpluta-udake | tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||
na ca vedoditaṃ sarvaṃ sarvasyopādeyam; yathā sarvārthaparikalpite sarvataḥ saṃplutodake udapāne pipāsor yāvān arthaḥ -- yāvad eva prayojanam, tāvad eva tenopādīyate, na sarvam; evaṃ sarveṣu ca vedeṣu brāhmaṇasya vijānataḥ -- vaidikasya mumukṣoḥ yad eva mokṣasādhanaṃ tad evo= (BhGR_p54430)
na ca veda-uditaṃ sarvaṃ sarvasya upādeyam; yathā sarva-artha-parikalpite sarvataḥ saṃpluta-udake udapāne pipāsor yāvān arthaḥ --- yāvad eva prayojanam, tāvad eva tena upādīyate, na sarvam; evaṃ sarveṣu ca vedeṣu brāhmaṇasya vijānataḥ --- vaidikasya mumukṣoḥ yad eva mokṣa-sādhanaṃ tad eva u=
pādeyam; nānyat // (BhGR_2.46)
pādeyam; na anyat //
ataḥ sattvasthasya mumukṣor etāvad evopādeyam ity āha -- (BhGR_p54793)
ataḥ sattva-sthasya mumukṣor etāvad eva upādeyam ity āha ---
Для рассудительного брахмана столько же пользы в Ведах,
сколько [для жаждущего] в колодце, заливаемом обильно водою.
Также и не всё, предписываемое Ведами, следует принимать [к исполнению] каждому человеку. Как в колодце, предназначенном для удовлетворения всех потребностей и СО ВСЕХ СТОРОН ЗАЛИВАЕМОМ ВОДОЮ, [каждый] жаждущий берет ровно столько воды, насколько велика его в ней потребность, а не [пытается выпить] весь [колодец]; так и ДЛЯ РАССУДИТЕЛЬНОГО БРАХМАНА — ВО ВСЕХ ВЕДАХ — т.е. стремящийся к освобождению ревнитель Вед возьмет из них именно то, что послужит ему средством к освобождению (мокше), но не иное. (46)
Затем он говорит о том, что следует принимать (предпринимать) адепту, пребывающему в саттве:
47
karmaṇy evādhikāras te mā phaleṣu kadācana |
mā karmaphalahetur bhūḥ mā te saṅgo 'stv akarmaṇi || BhG_2.47
karmaṇy eva adhikāras te mā phaleṣu kadā-cana | mā karma-phala-hetur bhūḥ mā te saṅgo 'stv akarmaṇi ||
nitye naimittike kāmye ca kenacit phalaviśeṣeṇa saṃbandhitayā śrūyamāṇe karmaṇi nityasattvasthasya mumukṣos te karmamātre 'dhikāraḥ / tatsaṃbandhitayāvagateṣu phaleṣu na kadācid apy adhikāraḥ / saphalasya bandharūpatvāt phalarahitasya kevalasya madārādhanarūpasya mokṣahetutvāc ca / mā ca karmaphalayor hetubhūḥ / tvayānuṣṭhīyamāne 'pi karmaṇi nityasattvasthasya mumukṣos tava (BhGR_p55029)
nitye naimittike kāmye ca kena-cit phala-viśeṣeṇa saṃbandhitayā śrūyamāṇe karmaṇi nitya-sattva-sthasya mumukṣos te karma-mātre 'dhikāraḥ / tat-saṃbandhitaya āvagateṣu phaleṣu na kadā-cid apy adhikāraḥ / sa-phalasya bandha-rūpatvāt phala-rahitasya kevalasya mad-ārādhana-rūpasya mokṣa-hetutvāc ca / mā ca karma-phalayor hetu-bhūḥ / tvaya ānuṣṭhīyamāne 'pi karmaṇi nitya-sattva-sthasya mumukṣos tava
akartṛtvam apy anusandheyam / phalasyāpi kṣunnivṛttyāder na tvaṃ hetur ity anusandheyam / tadubhayaṃ guṇeṣu vā sarveśvare mayi vānusandheyam ity uttaratra vakṣyate / evam anusandhāya karma kuru / akarmaṇi -- ananuṣṭhāne, na yotsyāmīti yat tvayābhihitam, na tatra te saṅgo 'stu; uktena prakāreṇa yuddhādikarmaṇy eva saṅgo 'stv ityarthaḥ // (BhGR_2.47)
akartṛtvam apy anusandheyam / phalasya api kṣun-nivṛtty-āder na tvaṃ hetur ity anusandheyam / tad-ubhayaṃ guṇeṣu vā sarva-īśvare mayi va ānusandheyam ity uttaratra vakṣyate / evam anusandhāya karma kuru / akarmaṇi --- ananuṣṭhāne, na yotsyāmi iti yat tvaya ābhihitam, na tatra te saṅgo 'stu; uktena prakāreṇa yuddha-ādi-karmaṇy eva saṅgo 'stv ity-arthaḥ //
etad eva sphuṭīkaroti -- (BhGR_p55832)
etad eva sphuṭī-karoti ---
Пусть будет в действии твое призванье, но никогда — в результате:
не будь причиной ни плода, ни действия; но и не стой в бездействии.
У тебя, пребывающего в саттве адепта (стремящегося к мокше), при совершении какого-либо регулярного, нерегулярного либо имеющего особую цель действия (обряда), излагаемого в шрути всегда в связи с каким-либо конкретным результатом (плодом), ПУСТЬ БУДЕТ ПРИЗВАНЬЕ ИМЕННО В ДЕЙСТВИИ. А к плодам, обретаемым в связи с ним (ритуальным действием), никакого интереса быть не должно, ибо [действие], сопровождаемое плодом, есть причина (форма) скованности [сансарой], [действие], лишенное плода и совершаемое единственно ради почитания Меня, есть причина освобождения. Также НЕ БУДЬ ПРИЧИНОЙ НИ ПЛОДА, НИ ДЕЙСТВИЯ — ибо тебе следует считать себя, постоянно пребывающего в саттве адепта, не совершающим действия [в тот самый момент], когда ты его совершаешь. Тебе не следует также думать, что ты являешься причиной плода, например устранения [чувства] голода и т.д. Обе [эти причины] следует полагать либо в гунах (качествах), либо во Мне, Владыке всего, — как это будет показано далее (3.28-30). Так определив, совершай действие (т.е. действия). В БЕЗДЕЙСТВИИ — в несовершении [действия], как это тобой, [Арджуна], сказано: «Я не буду сражаться...» (2.9) — ПУСТЬ У ТЕБЯ НЕ БУДЕТ К ЭТОМУ ПРИВЯЗАННОСТИ. Смысл этого наставления: привяжи себя к такому плоду действия, какой был описан выше. (47)
Еще яснее о том же самом —
48
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || BhG_2.48
yoga-sthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañ-jaya | siddhy-asiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||
rājyabandhuprabhṛtiṣu saṅgaṃ tyaktvā yuddhādīni karmāṇi yogasthaḥ kuru, tadantarbhūtavijayādisiddhyasiddhyos samo bhūtvā kuru / tad idaṃ siddhyasiddhyos samatvaṃ yogastha ity atra yogaśabdenocyate / yogaḥ -- siddhyasiddhiyos samatvarūpaṃ cittasamādhānam // (BhGR_2.48)
rājya-bandhu-prabhṛtiṣu saṅgaṃ tyaktvā yuddha-ādīni karmāṇi yoga-sthaḥ kuru, tad-antar-bhūta-vijaya-ādi-siddhy-asiddhyos samo bhūtvā kuru / tad idaṃ siddhy-asiddhyos samatvaṃ yoga-stha ity atra yoga-śabdena ucyate / yogaḥ --- siddhy-asiddhiyos samatva-rūpaṃ citta-samādhānam //
kim artham idam asakṛd ucyata ity ata āha -- (BhGR_p56341)
kim artham idam asakṛd ucyata ity ata āha ---
Совершай действия, в йоге пребывая, покинув привязанность, Дхананджая,
будучи равным в успехе и неуспехе. Ровность именуется «йога».
ПРИВЯЗАННОСТЬ ПОКИНУВ — к царству, близким и прочему, — СОВЕРШАЙ ДЕЙСТВИЯ — сраженья и другие, — В ЙОГЕ ПРЕБЫВАЯ, БУДУЧИ РАВНЫМ В УСПЕХЕ И НЕУСПЕХЕ, т.е. в бывающей при этом победе и т.д. Эта РОВНОСТЬ в успехе и неуспехе ИМЕНУЕТСЯ словом
«ЙОГА», потому что, В ЙОГЕ ПРЕБЫВАЯ, [ты совершаешь действия]. Йога — это неподвижность (сосредоточенность) мысли, имеющая форму РОВНОСТИ В УСПЕХЕ И НЕУСПЕХЕ.
Почему об этом неоднократно упоминается? — Говорит:
49
dūreṇa hy avaraṃ karma buddhiyogād dhanañjaya |
buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ || BhG_2.49
dūreṇa hy avaraṃ karma buddhi-yogād dhanañ-jaya | buddhau śaraṇam anviccha kṛpaṇāḥ phala-hetavaḥ ||
yo 'yaṃ pradhānaphalatyāgaviṣayo 'vāntaraphalasiddhyasiddhyos samatvaviṣayaś ca buddhiyogaḥ; tadyuktāt karmaṇa itarat karma dūreṇāvaram / mahad idaṃ dvayor utkarṣāpakarṣarūpaṃ vairūpyam / uktabuddhiyogayuktaṃ karma nikhilasāṃsārikaduḥkhaṃ vinivartya paramapuruṣārthalakṣaṇaṃ ca mokṣaṃ prāpayati / itarad aparimitaduḥkharūpaṃ saṃsāram iti / ataḥ karmaṇi kriyamāṇe uktāyāṃ buddhau śaraṇam anviccha / śaraṇaṃ -- vāsasthānam / tasyām eva buddhau vartasvetyarthaḥ / kṛpaṇāḥ phalahetavaḥ -- phalasaṅgādinā karma kurvāṇāḥ kṛpaṇāḥ -- saṃsāriṇo bhaveyuḥ // (BhGR_2.49)
yo 'yaṃ pradhāna-phala-tyāga-viṣayo 'vāntara-phala-siddhy-asiddhyos samatva-viṣayaś ca buddhi-yogaḥ; tad-yuktāt karmaṇa itarat karma dūreṇa avaram / mahad idaṃ dvayor utkarṣa-apakarṣa-rūpaṃ vairūpyam / ukta-buddhi-yoga-yuktaṃ karma nikhila-sāṃsārika-duḥkhaṃ vinivartya parama-puruṣa-artha-lakṣaṇaṃ ca mokṣaṃ prāpayati / itarad aparimita-duḥkha-rūpaṃ saṃsāram iti / ataḥ karmaṇi kriyamāṇe uktāyāṃ buddhau śaraṇam anviccha / śaraṇaṃ --- vāsa-sthānam / tasyām eva buddhau vartasva ity-arthaḥ / kṛpaṇāḥ phala-hetavaḥ --- phala-saṅga-ādinā karma kurvāṇāḥ kṛpaṇāḥ --- saṃsāriṇo bhaveyuḥ //
Гораздо ниже действие, чем дисциплина мысли, Арджуна.
В мысли ищи прибежище! Жалки побуждаемые плодом.
[Обычное, имеющее особую цель] ДЕЙСТВИЕ ГОРАЗДО НИЖЕ действия, сопряженного с ДИСЦИПЛИНОЙ МЫСЛИ, т.е. с йогой, имеющей своим предметом как отказ от основного плода [действия], так и ровность в успехе или неуспехе, относящемся к вспомогательному плоду. Велико их различие — в форме величия одного и низости другого. Действие, сопряженное с указанной дисциплиной мысли, уничтожает всякое страдание, исходящее от сансары, доставляет [человеку] освобождение, т.е. высшее благо человека (или: которое есть обозначение высшего блага человека). Напротив, иное [действие доставляет] неизмеримо болезненную сансару. Поэтому при совершении действия ИЩИ ПРИБЕЖИЩЕ В МЫСЛИ, т.е. в той, которая была указана. ПРИБЕЖИЩЕ — место пребывания. Именно в этой [дисциплине] мысли пребывай — таков смысл. ПОБУЖДАЕМЫЕ ПЛОДОМ ЖАЛКИ, т.е. те, которые совершают действие из привязанности к плоду, жалки, ибо они будут принадлежать сансаре.
50
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmād yogāya yujyasva yogaḥ karmasu kauśalam || BhG_2.50
buddhi-yukto jahāti iha ubhe sukṛta-duṣkṛte | tasmād yogāya yujyasva yogaḥ karmasu kauśalam ||
buddhiyogayuktas tu karma kurvāṇaḥ ubhe sukṛtaduṣkṛte anādikālasañcite anante bandhahetubhūte jahāti / tasmād uktāya buddhiyogāya yujyasva / yogaḥ karmasu kauśalam -- karmasu kriyamāṇeṣv ayaṃ buddhiyogaḥ kauśalam -- atisāmarthyam / atisāmarthyasādhya ityarthaḥ // (BhGR_2.50)
buddhi-yoga-yuktas tu karma kurvāṇaḥ ubhe sukṛta-duṣkṛte anādi-kāla-sañcite anante bandha-hetu-bhūte jahāti / tasmād uktāya buddhi-yogāya yujyasva / yogaḥ karmasu kauśalam --- karmasu kriyamāṇeṣv ayaṃ buddhi-yogaḥ kauśalam --- atisāmarthyam / atisāmarthya-sādhya ity-arthaḥ //
Пребывающий в йоге мысли здесь и доброе,
и злое дело оставляет,
поэтому — упражняйся в йоге! Йога — в действиях искусность.
Тот, кто совершает действие, ПРЕБЫВАЯ В ЙОГЕ МЫСЛИ, ОСТАВЛЯЕТ и ДОБРОЕ, и ЗЛОЕ ДЕЛО, ОБА бесконечных [запаса кармы], накопленных за время, не имеющих начала и являющихся причиной связанности. Поэтому — УПРАЖНЯЙСЯ в указанной ЙОГЕ мысли. ЙОГА — В ДЕЙСТВИЯХ ИСКУСНОСТЬ: в совершаемых действиях эта дисциплина мысли есть ИСКУСНОСТЬ, т.е. наивысшая
способность. Смысл таков: ее можно осуществить [лишь] с помощью наивысшей способности (эффективности). (50)
51
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam || BhG_2.51
karma-jaṃ buddhi-yuktā hi phalaṃ tyaktvā manīṣiṇaḥ | janma-bandha-vinirmuktāḥ padaṃ gacchanty anāmayam ||
buddhiyogayuktāḥ karmajaṃ phalaṃ tyaktvā karma kurvantaḥ, tasmāj janmabandhavinirmuktāḥ anāmayaṃ padaṃ gacchanti hi -- prasiddhaṃ hy etat sarvāsūpaniṣatsv ityarthaḥ // (BhGR_2.51)
buddhi-yoga-yuktāḥ karma-jaṃ phalaṃ tyaktvā karma kurvantaḥ, tasmāj janma-bandha-vinirmuktāḥ anāmayaṃ padaṃ gacchanti hi --- prasiddhaṃ hy etat sarvāsu upaniṣatsv ity-arthaḥ //
Пребывая ведь в йоге мысли, плод, рожденный деяньем, покинув, освобожденные от пут рождений, неболезненного места мудрецы достигают.
ПРЕБЫВАЯ В ЙОГЕ МЫСЛИ, РОЖДЕННЫЙ ДЕЙСТВИЕМ ПЛОД ПОКИНУВ — [они] совершают действия; поэтому, ОСВОБОЖДЕННЫЕ ОТ ПУТ РОЖДЕНИЙ, НЕБОЛЕЗНЕННОГО МЕСТА они ВЕДЬ ДОСТИГАЮТ: поскольку это установлено во всех упанишадах — таков смысл. (51)
52
yadā te mohakalilaṃ buddhir vyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || BhG_2.52
yadā te moha-kalilaṃ buddhir vyatitariṣyati | tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||
uktaprakāreṇa karmaṇi vartamānasya tayā vṛttyā nirdhūtakalmaṣasya te buddhir yadā mohakalilam atyalpaphalasaṅgahetubhūtaṃ moharūpaṃ kaluṣaṃ vyatitariṣyati, tadā asmattaḥ itaḥ pūrvaṃ tyājyatayā śrutasya phalādeḥ itaḥ paścāc chrotavyasya ca kṛte svayam eva nirvedaṃ gantāsi -- gamiṣyasi // (BhGR_2.52)
ukta-prakāreṇa karmaṇi vartamānasya tayā vṛttyā nirdhūta-kalmaṣasya te buddhir yadā moha-kalilam atyalpa-phala-saṅga-hetu-bhūtaṃ moha-rūpaṃ kaluṣaṃ vyatitariṣyati, tadā asmattaḥ itaḥ pūrvaṃ tyājyatayā śrutasya phala-ādeḥ itaḥ paścāc chrotavyasya ca kṛte svayam eva nirvedaṃ gantāsi --- gamiṣyasi //
yoge tv imāṃ śṛṇu ityādinoktasyātmayāthātmyajñānapūrvakasya buddhiviśeṣasaṃskṛtasya dharmānuṣṭhānasya lakṣabhūtaṃ yogākhyaṃ phalam āha -- (BhGR_p58429)
"yoge tv imāṃ śṛṇu" ity-ādina ūktasyā atma-yāthātmya-jñāna-pūrvakasya buddhi-viśeṣa-saṃskṛtasya dharma-anuṣṭhānasya lakṣa-bhūtaṃ yoga-ākhyaṃ phalam āha ---
Когда твоя мысль переправится через мираж заблуждений, тогда ты почувствуешь отвращение и к услышанному,
и к еще не услышанному.
КОГДА ТВОЯ МЫСЛЬ — у тебя, пребывающего указанным образом в действии и под ее влиянием очистившегося от греха (нечистоты), — ПЕРЕПРАВИТСЯ ЧЕРЕЗ МИРАЖ ЗАБЛУЖДЕНИЙ, т.е. через греховность в форме заблуждений, вызванную привязанностью к ничтожным плодам [действий], ТОГДА ТЫ сам ПОЧУВСТВУЕШЬ ОТВРАЩЕНИЕ и к тому, что прежде было тобою услышано от Меня как достойное оставления, — плод и прочее, и к тому, что ты услышишь [на эту тему] в будущем. (52)
Теперь он говорит о плоде, который имело в виду исполнение [варнового] долга, сопровождаемое определенного рода мыслью и имеющее в качестве предпосылки знание истинной сущности Атмана — знание, на которое было указано словами: «Теперь услышь ее в дисциплине» (2.39); этот плод — дисциплина (йога):
53
śrutivipratipannā te yadā sthāsyati niścalā |
samādhāv acalā buddhis tadā yogam avāpsyasi || BhG_2.53
śruti-vipratipannā te yadā sthāsyati niścalā | samādhāv acalā buddhis tadā yogam avāpsyasi ||
śrutiḥ śravaṇam / asmattaḥ śravaṇena viśeṣataḥ pratipannā sakaletaravisajātīyanityaniratiśayasūkṣmatattvātmaviṣayā, svayam acalā ekarūpā buddhiḥ asaṅgakarmānuṣṭhānena nirmalīkṛte manasi yadā niścalā sthāsyati, tadā yogam ātmāvalokanam avāpsyasi / etad uktaṃ bhavati -- śāstrajanyātmajñānapūrvakakarmayogaḥ sthitaprajñatākhyajñānaniṣṭhām āpādayati; jñānaniṣṭhārūpā (BhGR_p58749)
śrutiḥ śravaṇam / asmattaḥ śravaṇena viśeṣataḥ pratipannā sakala-itara-visajātīya-nitya-niratiśaya-sūkṣma-tattva-ātma-viṣayā, svayam acalā eka-rūpā buddhiḥ asaṅga-karma-anuṣṭhānena nirmalīkṛte manasi yadā niścalā sthāsyati, tadā yogam ātma-avalokanam avāpsyasi / etad uktaṃ bhavati --- śāstra-janya-ātma-jñāna-pūrvaka-karma-yogaḥ sthita-prajñatā-ākhya-jñāna-niṣṭhām āpādayati; jñāna-niṣṭhā-rūpā
sthitaprajñatā tu yogākhyam ātmāvalokanaṃ sādhayati iti // (BhGR_2.53)
sthita-prajñatā tu yoga-ākhyam ātma-avalokanaṃ sādhayati iti //
etad uktaḥ pārtho 'saṅgakarmānuṣṭhānarūpakarmayogasādhyasthitaprajñatāyā yogasādhanabhūtāyāḥ svarūpam, sthitaprajñasyānuṣṭhānaprakāraṃ ca pṛcchati -- (BhGR_p59256)
etad uktaḥ pārtho 'saṅga-karma-anuṣṭhāna-rūpa-karma-yoga-sādhya-sthita-prajñatāyā yoga-sādhana-bhūtāyāḥ sva-rūpam, sthita-prajñasya anuṣṭhāna-prakāraṃ ca pṛcchati ---
Слушанием совершенства достигшая, когда установится неподвижно
твоя мысль, в средоточии не колеблясь, — тогда ты йоги достигнешь.
ШРУТИ — слушание. ТВОЯ МЫСЛЬ — СЛУШАНИЕМ Меня ДОСТИГШАЯ СОВЕРШЕНСТВА, направленная на Атмана — однородного всему иному, [чем сам он], вечного, безгранично-тонкого; сама будучи при этом НЕКОЛЕБИМОЙ — т.е. единоформной; когда она УСТАНОВИТСЯ НЕПОДВИЖНО в [СРЕДОТОЧИИ, т.е.] очищением (посредством лишенного привязанности исполнения [ритуальных] действий) манаса, ТОГДА ТЫ ДОСТИГНЕШЬ ЙОГИ, т.е. созерцания Атмана. Иначе говоря, дисциплина действия (карма-йога), сопровождаемая (либо: предшествуемая) знанием Атмана, порожденным шастрами, в свою очередь, реализует «основу знания», называемую [в тексте Гиты] «прочной мудростью» (стхита-праджня); а «прочность мудрости», в форме «основы знания», осуществляет созерцание Атмана, известное под именем «йога». (53)
Так наученный, Арджуна теперь спрашивает о природе «прочной мудрости», осуществляемой путем карма-йоги в форме непривязанного [к плоду] совершения действия и являющейся, в свою очередь, средством достижения йоги; а также о способе реализации «прочной мудрости» —
54
arjuna uvāca ---
sthitaprajñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣate kim āsīta vrajeta kim || BhG_2.54
sthita-prajñasya kā bhāṣā samādhi-sthasya keśava | sthita-dhīḥ kiṃ prabhāṣate kim āsīta vrajeta kim ||
samādhisthasya sthitaprajñasya kā bhāṣā ko vācakaś śabdaḥ ? tasya svarūpaṃ kīdṛśam ityarthaḥ / sthitaprajñaḥ kiṃ ca bhāṣādikaṃ karoti ? // (BhGR_2.54)
samādhi-sthasya sthita-prajñasya kā bhāṣā ko vācakaś śabdaḥ ? tasya sva-rūpaṃ kīdṛśam ity-arthaḥ / sthita-prajñaḥ kiṃ ca bhāṣā-ādikaṃ karoti ? //
vṛttiviśeṣakathanena svarūpam apy uktaṃ bhavatīti vṛttiviśeṣa ucyate -- (BhGR_p59819)
vṛtti-viśeṣa-kathanena sva-rūpam apy uktaṃ bhavati iti vṛtti-viśeṣa ucyate ---
Арджуна сказал:
Что за речь о твердом в мудрости, о пребывающем в средоточии, Кешава?
Как говорил бы твердый мыслью? Как сидел бы? Как ходил бы?
ЧТО ЗА РЕЧЬ О ТВЕРДОМ В МУДРОСТИ, О ПРЕБЫВАЮЩЕМ В СРЕДОТОЧИИ? — т.е. какое слово его опишет? Смысл: какова его природа? Также, как говорит и т.д. твердый в мудрости? (54)
Поскольку природа [человека] выражается описанием особенностей его поведения, то далее говорится о таких особенностях —
55
śrī-bhagavān uvāca ---
prajahāti yadā kāmān sarvān pārtha manogatān |
ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate || BhG_2.55
prajahāti yadā kāmān sarvān pārtha mano-gatān | ātmany evā atmanā tuṣṭaḥ sthita-prajñas tada ūcyate ||
ātmany evātmanā manasā ātmaikāvalambanena tuṣṭaḥ tena toṣeṇa tadvyatiriktān sarvān manogatān kāmān yadā prakarṣeṇa jahāti, tadāyaṃ sthitaprajña ity ucyate / jñānaniṣṭhākāṣṭheyam // (BhGR_2.55)
ātmany evā atmanā manasā ātma-eka-avalambanena tuṣṭaḥ tena toṣeṇa tad-vyatiriktān sarvān mano-gatān kāmān yadā prakarṣeṇa jahāti, tada āyaṃ sthita-prajña ity ucyate / jñāna-niṣṭhā-kāṣṭha īyam //
anantaraṃ jñānaniṣṭhasya tato 'rvācīnādūraviprakṛṣṭāvasthocyate -- (BhGR_p60345)
anantaraṃ jñāna-niṣṭhasya tato 'rvācīna-adūra-viprakṛṣṭa-avastha ūcyate ---
Благой Господь сказал:
Желания, Партха, проникшие в сердце, когда человек изгоняет и в Атмане лишь [пребывает], Атманом обрадованный, — тогда его мудрость прочна.
В АТМАНЕ ЛИШЬ [пребывает], АТМАНОМ — т.е. сердцем, установленным исключительно на Атмане, — ОБРАДОВАННЫЙ, с помощью этой радости когда он вполне ИЗГОНЯЕТ ЖЕЛАНИЯ, ПРОНИКШИЕ В СЕРДЦЕ (либо: присущие сердцу), все, кроме [желания] Атмана; ТОГДА ЕГО МУДРОСТЬ ПРОЧНА — так говорят. Это вершина «основы знания». (55)
Затем описывается следующее состояние «основы знания», немного отстоящее от предыдущего, —
56
duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate || BhG_2.56
duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ | vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate ||
priyaviśleṣādiduḥkhanimitteṣu upasthiteṣu anudvignamanāḥ -- na duḥkhī bhavati; sukheṣu vigataspṛhaḥ -- priyeṣu sannihiteṣv api vigataspṛhaḥ, vītarāgabhayakrodhaḥ -- anāgateṣu spṛhā rāgaḥ, tadrahitaḥ; priyaviśleṣāpriyāgamanahetudarśananimittaṃ duḥkhaṃ bhayam, tadrahitaḥ; priyaviśleṣāpriyāgamanahetubhūtacetanāntaragataduḥkhahetubhūtasvamanovikāraḥ krodhaḥ, tadrahitaḥ; evaṃbhūtaḥ muniḥ -- ātmamananaśīlaḥ sthitadhīr ity ucyate // (BhGR_2.56)
priya-viśleṣa-ādi-duḥkha-nimitteṣu upasthiteṣu anudvigna-manāḥ --- na duḥkhī bhavati; sukheṣu vigata-spṛhaḥ --- priyeṣu sannihiteṣv api vigata-spṛhaḥ, vīta-rāga-bhaya-krodhaḥ --- anāgateṣu spṛhā rāgaḥ, tad-rahitaḥ; priya-viśleṣa-apriya-āgamana-hetu-darśana-nimittaṃ duḥkhaṃ bhayam, tad-rahitaḥ; priya-viśleṣa-apriya-āgamana-hetu-bhūta-cetana-antara-gata-duḥkha-hetu-bhūta-sva-mano-vikāraḥ krodhaḥ, tad-rahitaḥ; evaṃ-bhūtaḥ muniḥ --- ātma-manana-śīlaḥ sthita-dhīr ity ucyate //
tato 'rvācīnadaśā procyate -- (BhGR_p61091)
tato 'rvācīna-daśā procyate ---
Неколебимый сердцем в страданиях, в радостях не вожделея, без страсти, страха и гнева: таков отшельник, чье веденье прочно.
Присутствуя [в ситуациях], причиняющих страдание, — как, например, разлука с приятным и т.д., он НЕКОЛЕБИМ СЕРДЦЕМ, т.е. не сокрушается; В РАДОСТЯХ НЕ ВОЖДЕЛЕЯ, т.е. он лишен вожделения даже вблизи приятного; БЕЗ СТРАСТИ, СТРАХА И ГНЕВА: вожделение к недостигнутому — это СТРАСТЬ, ее он лишен; скорбь (страдание), вызванная рассмотрением причин разлуки с приятным и прихода неприятного, — это СТРАХ, его он [также] лишен; движение самомнения, вызванное скорбью, проникшей в душу (четана) под влиянием прихода неприятного и разлуки с приятным, — это ГНЕВ, [и] его он [также] лишен. Тот, кто становится таким, — ОТШЕЛЬНИК (муни, букв, «молчальник»), предающийся размышлению об Атмане, ИМЕНУЕТСЯ тем, ЧЬЕ ВЕДЕНЬЕ прочно. (56)
Затем говорится о более далеком [от вершины] (ср. БхГ 2.55) состоянии:
57
yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || BhG_2.57
yaḥ sarvatra anabhisnehas tat tat prāpya śubha-aśubham | na abhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||
yaḥ sarvatra priyeṣu anabhisnehaḥ udāsīnaḥ; priyasaṃśleṣaviśleṣarūpaṃ śubhāśubhaṃ prāpyābhinandanadveṣarahitaḥ, so 'pi sthitaprajñaḥ // (BhGR_2.57)
yaḥ sarvatra priyeṣu anabhisnehaḥ udāsīnaḥ; priya-saṃśleṣa-viśleṣa-rūpaṃ śubha-aśubhaṃ prāpya abhinandana-dveṣa-rahitaḥ, so 'pi sthita-prajñaḥ //
tato 'rvācīnadaśām āha -- (BhGR_p61475)
tato 'rvācīna-daśām āha ---
Кто повсюду без предпочтений, то и это встречая, хорошее-дурное,
не торжествует, не ненавидит — у такого мудрость прочна.
У ТОГО также МУДРОСТЬ ПРОЧНА, КТО ПОВСЮДУ — в приятном — БЕЗ ПРЕДПОЧТЕНИЙ, т.е. равнодушен; ВСТРЕЧАЯ ХОРОШЕЕ-ДУРНОЕ, в форме соединения-разъединения с приятным, лишен ТОРЖЕСТВА и НЕНАВИСТИ. (57)
Теперь следующий уровень (состояние):
58
yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā || BhG_2.58
yadā saṃharate ca ayaṃ kūrmo 'ṅgāni iva sarvaśaḥ | indriyāṇi indriya-arthebhyas tasya prajñā pratiṣṭhitā ||
yadendriyāṇīndriyārthān spṛṣṭum udyuktāni, tadaiva kūrmo 'ṅgānīva, indriyārthebhyaḥ sarvaśaḥ pratisaṃhṛtya mana ātmany avasthāpayati, so 'pi sthitaprajñaḥ / evaṃ caturvidhā jñānaniṣṭhā / pūrvapūrvā uttarottraniṣpādyā // (BhGR_2.58)
yada īndriyāṇi indriya-arthān spṛṣṭum udyuktāni, tada aiva kūrmo 'ṅgāni iva, indriya-arthebhyaḥ sarvaśaḥ pratisaṃhṛtya mana ātmany avasthāpayati, so 'pi sthita-prajñaḥ / evaṃ catur-vidhā jñāna-niṣṭhā / pūrva-pūrvā uttara-uttra-niṣpādyā //
idānīṃ jñānaniṣṭhāyā duṣprāpatāṃ tatprāptyupāyaṃ cāha -- (BhGR_p61940)
idānīṃ jñāna-niṣṭhāyā duṣprāpatāṃ tat-prāpty-upāyaṃ cā aha ---
И тот, кто от предметов органы чувств внутрь вбирает,
Словно со всех сторон — члены свои черепаха, — у того мудрость прочна.
Кто устанавливает свое сердце лишь на Атмане, ОТОВСЮДУ ВОБРАВ ВНУТРЬ, СЛОВНО ЧЕРЕПАХА ЧЛЕНЫ, свои ОРГАНЫ ЧУВСТВ в ту минуту, когда они уже готовы к контакту с ПРЕДМЕТАМИ чувств, у того также мудрость прочна. Так последовательно, от высшего к низшему, изложена четырехчленная «основа знания». (58)
Теперь он говорит о трудности достижения «основы знания» и о способе ее достижения:
59
viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate || BhG_2.59
viṣayā vinivartante nirāhārasya dehinaḥ | rasa-varjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate ||
indriyāṇām āhārā viṣayāḥ; nirāhārasya viṣayebhyaḥ pratyāhṛtendriyasya dehino viṣayā vinivartamānā rasavarjaṃ vinivartante; rasaḥ rāgaḥ / viṣayarāgo na nivartata ityarthaḥ / rāgo 'py ātmasvarūpaṃ viṣayebhyaḥ paraṃ sukhataraṃ dṛṣṭvā nivartate // (BhGR_2.59)
indriyāṇām āhārā viṣayāḥ; nirāhārasya viṣayebhyaḥ pratyāhṛta-indriyasya dehino viṣayā vinivartamānā rasa-varjaṃ vinivartante; rasaḥ rāgaḥ / viṣaya-rāgo na nivartata ity-arthaḥ / rāgo 'py ātma-sva-rūpaṃ viṣayebhyaḥ paraṃ sukhataraṃ dṛṣṭvā nivartate //
Отворачиваются предметы от воплощенного, [этой] пищи лишенного,
кроме вкуса; но и вкус [к ним] также от узревшего Высшее уходит.
ПИЩА для органов чувств — ПРЕДМЕТЫ; У ЛИШЕННОГО ПИЩИ — т.е. у ВОПЛОЩЕННОГО, чьи органы чувств отвлечены от предметов [и повернуты внутрь], эти ПРЕДМЕТЫ, отворачиваясь от него, ОТВОРАЧИВАЮТСЯ, КРОМЕ ВКУСА: «вкус» — вожделение; вожделение к предметам не прекращается — таков смысл. НО И ВКУС [к ним] ТАКЖЕ отвращается от того, кто УЗРЕЛ природу Атмана как нечто ВЫСШЕЕ по сравнению с предметами и дающее большое наслаждение. (59)
60
yatato hy api kaunteya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || BhG_2.60
yatato hy api kaunteya puruṣasya vipaścitaḥ | indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||
ātmadarśanena vinā viṣayarāgo na nivartate, anivṛtte viṣayarāge vipaścito yatamānasyāpi puruṣasyendriyāṇi pramāthīni balavanti, manaḥ prasahya haranti / evam indriyajayaḥ ātmadarśanādhīnaḥ, ātmadarśanam indriyajayādhīnam iti jñānaniṣṭhā duṣprāpā // (BhGR_2.60)
ātma-darśanena vinā viṣaya-rāgo na nivartate, anivṛtte viṣaya-rāge vipaścito yatamānasya api puruṣasya indriyāṇi pramāthīni balavanti, manaḥ prasahya haranti / evam indriya-jayaḥ ātma-darśana-adhīnaḥ, ātma-darśanam indriya-jaya-adhīnam iti jñāna-niṣṭhā duṣprāpā //
Ибо даже у подвизающегося, Каунтея, у мужа разумного беспокойные чувства силой похищают сердце.
Без зрения Атмана вожделение к предметам не уходит; когда же сохраняется вожделение к (предметам) объектам чувств, то даже у РАЗУМНОГО МУЖА, У ПОДВИЗАЮЩЕГОСЯ — БЕСПОКОЙНЫЕ, т.е. мощные, — ЧУВСТВА СЕРДЦЕ СИЛОЙ ПОХИЩАЮТ. Итак, труднодостижима «основа знания», ибо победа над чувствами зависит от зрения Атмана, а зрение Атмана зависит от победы над чувствами. (60)
61
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || BhG_2.61
tāni sarvāṇi saṃyamya yukta āsīta mat-paraḥ | vaśe hi yasya indriyāṇi tasya prajñā pratiṣṭhitā ||
asya sarvasya parijihīrṣayā viṣayānurāgayuktatayā durjayānīndriyāṇi saṃyamya, cetasaś śubhāśrayabhūte mayi mano 'vasthāpya samāhita āsīta / manasi madviṣaye sati nirdagdhāśeṣakalmaṣatayā nirmalīkṛtaṃ viṣayānurāgarahitaṃ mana indriyāṇi svavaśāni karoti / tato vaśyendriyaṃ mana ātmadarśanāya prabhavati / yathoktam, "yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ / tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam // BhGR_2." iti / tadāha "vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā"+iti // (BhGR_2.61)
asya sarvasya parijihīrṣayā viṣaya-anurāga-yuktatayā durjayāni indriyāṇi saṃyamya, cetasaś śubha-āśraya-bhūte mayi mano 'vasthāpya samāhita āsīta / manasi mad-viṣaye sati nirdagdha-aśeṣa-kalmaṣatayā nirmalīkṛtaṃ viṣaya-anurāga-rahitaṃ mana indriyāṇi sva-vaśāni karoti / tato vaśya-indriyaṃ mana ātma-darśanāya prabhavati / yatha ūktam, "yatha āgnir uddhata-śikhaḥ kakṣaṃ dahati sa-anilaḥ / tathā citta-sthito viṣṇur yogināṃ sarva-kilbiṣam // BhGR_2." iti / tadā āha "vaśe hi yasya indriyāṇi tasya prajñā pratiṣṭhitā"+iti //
evaṃ mayy aniveśya manaḥ svayatnagauraveṇendriyajaye pravṛtto vinaṣṭo bhavatīty āha -- (BhGR_p63557)
evaṃ mayy aniveśya manaḥ sva-yatna-gauraveṇa indriya-jaye pravṛtto vinaṣṭo bhavati ity āha ---
Всех их подчинив, пусть сидит он, пребывая в йоге, ко мне устремленный;
ибо мудрость того прочна, кто держит чувства в своей власти.
Желанием избавиться от всего этого, [возникающим] в связи с вожделением к объектам чувств, ПОДЧИНИВ труднопобедимые чувства, пусть сидит он, сосредоточенный; установив на Мне, прибежище блага для души, свое сердце, т.е. когда сердце делает своим объектом Меня, то оно, испепелив все грехи и очистившись, делается лишенным вожделения к [внешним] объектам и подчиняет своей власти чувства (органы чувств). Такое сердце, имеющее чувства подчиненными, может созерцать Атмана. Говорится об этом: «Раздуваемый ветром огонь, вверх поднявшись, дрова сжигает; как и Вишну, хранимый в душе, грехи йогинов сжигает» (ВПур 6.7.94, см. также 6.7.72-73) — потому и говорит он: ИБО МУДРОСТЬ ТОГО ПРОЧНА... и т.д. (61)
А тот, кто не вводит в Меня сердце и своими собственными силами, в гордости устремляется на борьбу с чувствами, тот гибнет:
62
dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate |
saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate || BhG_2.62
dhyāyato viṣayān puṃsaḥ saṅgas teṣu upajāyate | saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate ||
У помышляющего об объектах мужа привязанность к ним возникает;
от привязанности — вожделенье; от вожделенья злоба бывает;
63
krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati || BhG_2.63
krodhād bhavati saṃmohaḥ saṃmohāt smṛti-vibhramaḥ | smṛti-bhraṃśād buddhi-nāśo buddhi-nāśāt praṇaśyati ||
anirastaviṣayānurāgasya hi mayy aniveśitamanasa indriyāṇi saṃyamyāvasthitasyāpi anādipāpavāsanayā viṣayadhyānam avarjanīyaṃ syāt / dhyāyato viṣayān puṃsaḥ punar api saṅgo 'tipravṛddho jāyate / saṅgāt saṃjāte kāmaḥ / kāmo nāma saṅgasya vipākadaśā / puruṣo yāṃ daśām āpanno viṣayān abhuktvā sthātuṃ na śaknoti, sa kāmaḥ // kāmāt krodho 'bhijāyate / kāme vartamāne, viṣaye cāsannihite, sannihitān puruṣān prati, ebhir asmadiṣṭaṃ vihitam iti krodho bhavati / krodhād bhavati saṃmohaḥ / saṃmohaḥ kṛtyākṛtyavivekaśūnyatā / tayā sarvaṃ karoti / tataś ca prārabdhe indriyajayādike prayatne smṛtibhraṃśo bhavati / smṛtibhraṃśād buddhināśaḥ ātmajñāne yo vyavasāyaḥ kṛtaḥ, tasya nāśaḥ syāt / buddhināśāt punar api saṃsāre nimagno vinaṣṭo bhavati // (BhGR_2.62-63)
anirasta-viṣaya-anurāgasya hi mayy aniveśita-manasa indriyāṇi saṃyamya avasthitasya api anādi-pāpa-vāsanayā viṣaya-dhyānam avarjanīyaṃ syāt / dhyāyato viṣayān puṃsaḥ punar api saṅgo 'tipravṛddho jāyate / saṅgāt saṃjāte kāmaḥ / kāmo nāma saṅgasya vipāka-daśā / puruṣo yāṃ daśām āpanno viṣayān abhuktvā sthātuṃ na śaknoti, sa kāmaḥ // kāmāt krodho 'bhijāyate / kāme vartamāne, viṣaye ca asannihite, sannihitān puruṣān prati, ebhir asmad-iṣṭaṃ vihitam iti krodho bhavati / krodhād bhavati saṃmohaḥ / saṃmohaḥ kṛtya-akṛtya-viveka-śūnyatā / tayā sarvaṃ karoti / tataś ca prārabdhe indriya-jaya-ādike prayatne smṛti-bhraṃśo bhavati / smṛti-bhraṃśād buddhi-nāśaḥ ātma-jñāne yo vyavasāyaḥ kṛtaḥ, tasya nāśaḥ syāt / buddhi-nāśāt punar api saṃsāre nimagno vinaṣṭo bhavati //
ослепленье бывает от злобы, ослепленье же память уводит; от потери памяти ум гибнет; человек с погибшим умом — погибает.
Пусть даже человек пребывает, подчинив чувства; но если он не ввел свое сердце в Меня, если его вожделение к объектам не уничтожено, то в силу греховных впечатлений, не имеющих [во времени] начала, неизбежно возникает внимание к объектам. У МУЖА, ПОМЫШЛЯЮЩЕГО об объектах, снова весьма возрастает к ним ПРИВЯЗАННОСТЬ. ОТ ПРИВЯЗАННОСТИ ВОЗНИКАЕТ ВОЖДЕЛЕНЬЕ: ибо вожделение есть не что иное, как созревшая привязанность; человек, впавший в это состояние, не может удержаться без вкушения объектов — это есть ВОЖДЕЛЕНЬЕ. ОТ ВОЖДЕЛЕНЬЯ ЗЛОБА БЫВАЕТ: когда, с ростом вожделенья, объект все же остается недоступным, то к людям, имеющим к нему доступ, прибывает ЗЛОБА в форме: «Погублено мое желанное этим». ОСЛЕПЛЕНЬЕ БЫВАЕТ ОТ ЗЛОБЫ: ослепленье — это отсутствие различения между дозволенным и недозволенным, ею он делает, что попало. Тогда, если только он начнет тренировать свои чувства, БЫВАЕТ ЗАБЛУЖДЕНЬЕ («УХОД») ПАМЯТИ. ОТ ПОТЕРИ ПАМЯТИ УМ ГИБНЕТ: всякое усилие, направленное на познание Атмана, гибнет. ЧЕЛОВЕК С ПОГИБШИМ УМОМ, вновь погрузившись в [болото] сансары, гибнет. (62-63)
64
rāgadveṣaviyuktais tu viṣayān indriyaiś caran |
ātmavaśyair vidheyātmā prasādam adhigacchati || BhG_2.64
rāga-dveṣa-viyuktais tu viṣayān indriyaiś caran | ātma-vaśyair vidheya-ātmā prasādam adhigacchati ||
uktena prakāreṇa mayi sarveśvare cetasaś śubhāśrayabhūte nyastamanāḥ nirdagdhāśeṣakalmaṣatayā rāgadveṣaviyuktair ātmavaśyair indriyaiḥ viṣayāṃś caran viṣayāṃs tiraskṛtya vartamānaḥ vidheyātmā vidheyamanāḥ prasādam adhigacchati nirmalāntaḥkaraṇo bhavatītyarthaḥ // (BhGR_2.64)
uktena prakāreṇa mayi sarva-īśvare cetasaś śubha-āśraya-bhūte nyasta-manāḥ nirdagdha-aśeṣa-kalmaṣatayā rāga-dveṣa-viyuktair ātma-vaśyair indriyaiḥ viṣayāṃś caran viṣayāṃs tiraskṛtya vartamānaḥ vidheya-ātmā vidheya-manāḥ prasādam adhigacchati nirmala-antaḥkaraṇo bhavati ity-arthaḥ //
Направляя к объектам чувства, лишенные страсти и гнева, подчиненные власти Атмана, — чистоты победивший себя достигает.
Указанным образом положившись сердцем на Меня, Владыку всего, который есть благой приют души, испепелив всю без остатка нечистоту греха, НАПРАВЛЯЯ К ОБЪЕКТАМ ЧУВСТВА, ЛИШЕННЫЕ СТРАСТИ И ГНЕВА, ПОДЧИНЕННЫЕ ВЛАСТИ АТМАНА, т.е. превосходя (презирая) объекты чувств, ПОДЧИНИВШИЙ СЕБЯ — т.е. подчинивший свое сердце, ЧИСТОТЫ ДОСТИГАЕТ — т.е. его внутренний орган (антахкарана) очищается — таков смысл.
65
prasāde sarvaduḥkhānāṃ hānir asyopajāyate |
prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate || BhG_2.65
prasāde sarva-duḥkhānāṃ hānir asya upajāyate | prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate ||
asya puruṣasya manaḥprasāde sati prakṛtisaṃsargaprayuktasarvaduḥkhānāṃ hānir upajāyate / prasannacetasaḥ ātmāvalokanavirodhidoṣarahitamanasaḥ tadānīm eva hi viviktātmaviṣayā buddhiḥ paryavatiṣṭhate / ato manaḥprasāde sarvaduḥkhānāṃ hānir bhavaty eva /65// (BhGR_p65354)
asya puruṣasya manaḥ-prasāde sati prakṛti-saṃsarga-prayukta-sarva-duḥkhānāṃ hānir upajāyate / prasanna-cetasaḥ ātma-avalokana-virodhi-doṣa-rahita-manasaḥ tadānīm eva hi vivikta-ātma-viṣayā buddhiḥ paryavatiṣṭhate / ato manaḥ-prasāde sarva-duḥkhānāṃ hānir bhavaty eva /65//
Чистоты [достигнув], ото всех скорбей он освобождается, в чистой душе ведь тотчас ум устанавливается прочно.
Когда этот человек ДОСТИГАЕТ ЧИСТОТЫ сердца, наступает ОСВОБОЖДЕНИЕ (хани, букв, «лишение») ото всех скорбей, вызванных контактом с внешним миром (пракрити), ибо в тот же момент
ум, отвратившись от иных объектов, чем Атман, под влиянием чистоты души и сердца, очищенного от грехов, противных созерцанию Атмана, УСТАНАВЛИВАЕТСЯ ПРОЧНО. Поэтому с достижением ЧИСТОТЫ сердца бывает ОСВОБОЖДЕНИЕ ОТ ВСЕХ СКОРБЕЙ — и не иначе.
66
nāsti buddhir ayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham || BhG_2.66
na asti buddhir ayuktasya na ca ayuktasya bhāvanā | na ca abhāvayataḥ śāntir aśāntasya kutaḥ sukham ||
mayi sannyastamanorahitasya svayatnenendriyaniyamane pravṛttasya kadācid api viviktātmaviṣayā buddhir na setsyati/ ata eva tasya tadbhāvanā ca na saṃbhavati / viviktātmānam abhāvayato viṣayaspṛhāśāntir na bhavati / aśāntasya viṣayaspṛhāyuktasya kuto nityaniratiśayasukhaprāptiḥ // (BhGR_2.66)
mayi sannyasta-mano-rahitasya sva-yatnena indriya-niyamane pravṛttasya kadācid api vivikta-ātma-viṣayā buddhir na setsyati/ ata eva tasya tad-bhāvanā ca na saṃbhavati / vivikta-ātmānam abhāvayato viṣaya-spṛha-aśāntir na bhavati / aśāntasya viṣaya-spṛha-ayuktasya kuto nitya-niratiśaya-sukha-prāptiḥ //
punar apy uktena prakāreṇendriyaniyamanam akurvato 'nartham āha -- (BhGR_p66123)
punar apy uktena prakāreṇa indriya-niyamanam akurvato 'nartham āha ---
У того, кто не в йоге, нет мысли, нет у него медитации, у немедитирующего нет покоя; откуда счастье у беспокойного?
У того, кто не пребывает сердцем на Мне, кто стремится своими собственными усилиями обуздать чувства, не бывает постоянной МЫСЛИ, направленной на Атмана, отличного [от всего иного]. Поэтому у него не бывает и МЕДИТАЦИИ, имеющей его своим объектом. А у того, кто НЕ МЕДИТИРУЕТ об Атмане, отличном [от всего иного], не бывает ПОКОЯ от соприкосновения с объектами. У БЕСПОКОЙНОГО — привязанного к касаниям объектов — ОТКУДА достижение вечного, непревосходимого счастья? (66)
И опять он говорит о бессмысленности того, кто не обуздывает чувства указанным способом, —
67
indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate |
tad asya harati prajñāṃ vāyur nāvam ivāmbhasi || BhG_2.67
indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate | tad asya harati prajñāṃ vāyur nāvam iva ambhasi ||
indriyāṇāṃ viṣayeṣu caratāṃ vartamānānāṃ vartanam anu yan mano vidhīyate puruṣeṇānuvartyate, tan mano 'sya viviktātmapravaṇāṃ prajñāṃ harati viṣayapravaṇāṃ karotītyarthaḥ; yathāmbhasi nīyamānāṃ nāvaṃ pratikūlo vāyuḥ prasahya harati // (BhGR_2.67)
indriyāṇāṃ viṣayeṣu caratāṃ vartamānānāṃ vartanam anu yan mano vidhīyate puruṣeṇa anuvartyate, tan mano 'sya vivikta-ātma-pravaṇāṃ prajñāṃ harati viṣaya-pravaṇāṃ karoti ity-arthaḥ; yatha āmbhasi nīyamānāṃ na avaṃ pratikūlo vāyuḥ prasahya harati //
Сердце, которое увлекается постоянно движущимися чувствами, уносит [у человека] мудрость, словно ветер — лодку на воде.
СЕРДЦЕ, КОТОРОЕ УВЛЕКАЕТСЯ — направляется человеком по пути ДВИЖУЩИХСЯ по предметам ЧУВСТВ — т.е. [постоянно] вращающихся [от предмета к предмету], оно, это сердце, УНОСИТ его МУДРОСТЬ — т.е. склонность к [созерцанию] Атмана, отделенного [от всего иного], — значит, делает его склонным к объектам — таков смысл. Это подобно тому, как встречный ВЕТЕР силой УНОСИТ лодку, движущуюся НА ВОДЕ. (67)
68
tasmād yasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā || BhG_2.68
tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ | indriyāṇi indriya-arthebhyas tasya prajñā pratiṣṭhitā ||
tasmād uktena prakāreṇa śubhāśraye mayi niviṣṭamanaso yasyendriyāṇi indriyārthebhyaḥ sarvaśo nigṛhītāni, tasyaivātmani prajñā pratiṣṭhitā bhavati // (BhGR_2.68)
tasmād uktena prakāreṇa śubha-āśraye mayi niviṣṭa-manaso yasya indriyāṇi indriya-arthebhyaḥ sarvaśo nigṛhītāni, tasya evā atmani prajñā pratiṣṭhitā bhavati //
evaṃ niyatendriyasya prasannamanasaḥ siddhim āha -- (BhGR_p66960)
evaṃ niyata-indriyasya prasanna-manasaḥ siddhim āha ---
А потому, о могучерукий, кто оттащил свои чувства со всех сторон от предметов, — мудрость того прочна.
Поэтому у ТОГО человека МУДРОСТЬ бывает ПРОЧНО установленной на Атмане, кто, указанным способом войдя сердцем в Меня, прибежище Блага, — СО ВСЕХ СТОРОН ОТТАЩИЛ СВОИ ЧУВСТВА ОТ ИХ ОБЪЕКТОВ (предметов).
Теперь говорит о совершенстве [человека] с обузданными чувствами, с чистым сердцем:
69
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ || BhG_2.69
yā niśā sarva-bhūtānāṃ tasyāṃ jāgarti saṃyamī | yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ ||
yā ātmaviṣayā buddhiḥ sarvabhūtānāṃ niśā niśevāprakāśā, tasyām ātmaviṣayāyāṃ buddhau indriyasaṃyamī prasannamanāḥ jāgarti ātmānam avalokayan āsta ityarthaḥ / yasyāṃ śabdādiviṣayāyāṃ buddhau sarvāṇi bhūtāni jāgrati prabuddhāni bhavanti,; sā śabdādiviṣayā buddhir ātmānaṃ paśyato muner niśevāprakāśā bhavati // (BhGR_2.69)
yā ātma-viṣayā buddhiḥ sarva-bhūtānāṃ niśā niśa īva aprakāśā, tasyām ātma-viṣayāyāṃ buddhau indriya-saṃyamī prasanna-manāḥ jāgarti ātmānam avalokayan āsta ity-arthaḥ / yasyāṃ śabda-ādi-viṣayāyāṃ buddhau sarvāṇi bhūtāni jāgrati prabuddhāni bhavanti,; sā śabda-ādi-viṣayā buddhir ātmānaṃ paśyato muner niśa īva aprakāśā bhavati //
То, что ночь для всех существ, в том бодрствует обузданный; в чем существа бодрствуют, то есть ночь для отшельника зрячего.
ТО — мысль (ум), имеющая объектом Атмана, ЧТО НОЧЬ ДЛЯ ВСЕХ СУЩЕСТВ — что темно [для них], словно ночь, — в ТОМ, в мысли, имеющей Атмана объектом, ОБУЗДАВШИЙ чувства, чистый сердцем БОДРСТВУЕТ — т.е. пребывает зрящим Атмана — таков смысл. В ЧЕМ — в мысли, направленной на звук и прочие [внешние] объекты, — все СУЩЕСТВА БОДРСТВУЮТ — т.е. бывают бодрыми, пробужденными, — ТО — мысль, направленная на звук и прочее — ДЛЯ ЗРЯЩЕГО ОТШЕЛЬНИКА (МУНИ) пребывает темным, как ночь.
70
āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat |
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī || BhG_2.70
āpūryamāṇam acala-pratiṣṭhaṃ samudram āpaḥ praviśanti yadvat | tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāma-kāmī ||
yathā svenaivāpūryamāṇam ekarūpaṃ samudraṃ nādeyya āpaḥ praviśanti, āsām apāṃ praveśe 'py apraveśe ca samudro na kañcana viśeṣam āpadyate -- evaṃ sarve kāmāḥ śabdādayo viṣayāḥ yaṃ saṃyaminaṃ praviśanti indriyagocaratāṃ yānti, sa śāntim āpnoti / śabdādiṣv indriyagocaratām āpanneṣv anāpanneṣu ca svātmāvalokanatṛptyaiva yo na vikāram āpnoti, sa eva śāntim āpnotītyarthaḥ / na kāmakāmī / yaḥ śabdādibhir vikriyate, sa kadācid api na śāntim āpnoti // (BhGR_2.70)
yathā svena evā apūryamāṇam eka-rūpaṃ samudraṃ nādeyya āpaḥ praviśanti, āsām apāṃ praveśe 'py apraveśe ca samudro na kañcana viśeṣam āpadyate --- evaṃ sarve kāmāḥ śabda-ādayo viṣayāḥ yaṃ saṃyaminaṃ praviśanti indriya-gocaratāṃ yānti, sa śāntim āpnoti / śabda-ādiṣv indriya-gocaratām āpanneṣv anāpanneṣu ca sva-ātma-avalokana-tṛptya aiva yo na vikāram āpnoti, sa eva śāntim āpnoti ity-arthaḥ / na kāma-kāmī / yaḥ śabda-ādibhir vikriyate, sa kadācid api na śāntim āpnoti //
Словно воды вливаются в море,
наполняя его, пребывающее недвижно, в кого вливаются так и желанья,
тот покой обретает, не желающий желанья.
СЛОВНО ВОДЫ рек ВЛИВАЮТСЯ В МОРЕ, не изменяющее свою форму (букв, «одноформное»), само собою наполняемое, причем ничто не меняется в море от вливания или невливания [речных] вод; ТАК [и] ВСЕ ЖЕЛАНЬЯ — т.е. звук и прочие объекты, В КОГО — обузданного — ВЛИВАЮТСЯ — т.е. становятся объектами его восприятия, ТОТ ПОКОЙ ОБРЕТАЕТ — посредством удовлетворения от созерцания Атмана, [вне зависимости от того], возникают или не возникают в сфере его чувств [объекты], звук и прочее, — кто не обретает изменения; именно он обретает покой — таков смысл. НЕ ЖЕЛАЮЩИЙ ЖЕЛАНЬЯ — т.е. кто изменяется под действием звука и прочего, тот никогда не достигнет покоя. (70)
71
vihāya kāmān yaḥ sarvān pumāṃś carati nisspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntim adhigacchati || BhG_2.71
vihāya kāmān yaḥ sarvān pumāṃś carati nisspṛhaḥ | nirmamo nirahaṅkāraḥ sa śāntim adhigacchati ||
kāmyanta iti kāmāḥ śabdādayaḥ / yaḥ pumān śabdādīn sarvān viṣayān vihāya (BhGR_p68342)
kāmyanta iti kāmāḥ śabda-ādayaḥ / yaḥ pumān śabda-ādīn sarvān viṣayān vihāya
tatra nisspṛhaḥ tatra mamatārahitaś ca, anātmani dehe ātmābhimānarahitaś carati; sa ātmānaṃ dṛṣṭvā śāntim adhigacchati // (BhGR_2.71)
tatra nisspṛhaḥ tatra mamatā-rahitaś ca, anātmani dehe ātma-abhimāna-rahitaś carati; sa ātmānaṃ dṛṣṭvā śāntim adhigacchati //
Муж, что, отбросив все желанья, без вожделений пребывает, без «моего», без самости — тот покоя достигает.
ЖЕЛАНЬЯ — то, что желается: звук и прочие [объекты]. МУЖ, что, ОТБРОСИВ все объекты чувств, начиная со звука, тогда БЕЗ ВОЖДЕЛЕНИЙ, тогда лишенный также «моего» (чувства собственности), пребывает лишенным само-гордыни в отношении к телу, которое не есть Атман; ТОТ, узрев Атмана, ДОСТИГАЕТ ПОКОЯ.
72
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati || BhG_2.72
eṣā brāhmī sthitiḥ pārtha na enāṃ prāpya vimuhyati | sthitva āsyām anta-kāle 'pi brahma-nirvāṇam ṛcchati ||
eṣā nityātmajñānapūrvikā asaṅgakarmaṇi sthitiḥ sthitadhīlakṣā brāhmī brahmaprāpikā / īdṛśīṃ karmaṇi sthitiṃ prāpya na vimuhyati punaḥ saṃsāraṃ nāpnoti, asyāḥ sthityām antime 'pi vayasi sthitvā brahmanirvāṇam ṛcchati nirvāṇamayaṃ brahma gacchati; sukhaikatānam ātmānam avāpnotītyarthaḥ // (BhGR_p68750)
eṣā nitya-ātma-jñāna-pūrvikā asaṅga-karmaṇi sthitiḥ sthita-dhī-lakṣā brāhmī brahma-prāpikā / īdṛśīṃ karmaṇi sthitiṃ prāpya na vimuhyati punaḥ saṃsāraṃ nā apnoti, asyāḥ sthityām antime 'pi vayasi sthitvā brahma-nirvāṇam ṛcchati nirvāṇa-mayaṃ brahma gacchati; sukha-ekatānam ātmānam avāpnoti ity-arthaḥ //
evam ātmayāthātmyaṃ yuddhākhyasya ca karmaṇas tatprāptisādhanatām ajānataḥ śarīrātmajñānena mohitasya, tena ca mohena yuddhān nivṛttasya mohaśāntaye nityātmaviṣayā sāṅkhyabuddhiḥ, tatpūrvikā ca asaṅgakarmānuṣṭhānarūpakarmayogaviṣayā buddhiḥ sthitaprajñatāyogasādhanabhūtā dvitīye adhyāye proktā; tad uktam, "nityātmāsaṅgakarmehāgocarā sāṅkhyayogadhīḥ / dvitīye sthitadhīlakṣā proktā tanmohaśāntaye" iti // (BhGR_2.72)
evam ātma-yāthātmyaṃ yuddha-ākhyasya ca karmaṇas tat-prāpti-sādhanatām ajānataḥ śarīra-ātma-jñānena mohitasya, tena ca mohena yuddhān nivṛttasya moha-śāntaye nitya-ātma-viṣayā sāṅkhya-buddhiḥ, tat-pūrvikā ca asaṅga-karma-anuṣṭhāna-rūpa-karma-yoga-viṣayā buddhiḥ sthita-prajñatā-yoga-sādhana-bhūtā dvitīye adhyāye proktā; tad uktam, "nitya-ātma-asaṅga-karma-īhā-gocarā sāṅkhya-yoga-dhīḥ / dvitīye sthita-dhī-lakṣā proktā tan-moha-śāntaye" iti //
tad evaṃ mumukṣubhiḥ prāpyatayā vedāntoditanirastanikhilāvidyādidoṣagandhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaparabrahmapuruṣottamaprāptyupāyabhūtavedanopāsanadhyānādiśabdavācyatadaikāntikātyantikabhaktiṃ vaktuṃ tadaṅgabhūtaṃ "ya ātmāpahatapāpmā" ityādiprajāpativākyoditaṃ prāptur ātmano yāthātmyadarśanaṃ tannityatājñānapūrvakāsaṅgakarmaniṣpādyajñānayogasādhyam uktam / prajāpativākye hi daharavākyoditaparavidyāśeṣatayā prāptur ātmanas svarūpadarśanam, "yas tam ātmānam anuvidya vijānāti" ity uktvā jāgaritasvapnasuṣuptyatītaṃ pratyagātmasvarūpam aśarīraṃ pratipādya, "evam evaiṣa saṃprasādo 'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate" iti daharavidyāphalenopasaṃhṛtam / anyatrāpi, "adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti" ity evam ādiṣu, devaṃ matveti vidhīyamānaparavidyāṅgatayā adhyātmayogādhigameneti pratyagātmajñānam api vidhāya, "na jāyate mriyate vā vipaścit" ityādinā pratyagātmasvarūpaṃ viśodhya, "aṇor aṇīyān", ity ārabhya, "mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati", "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām // BhGR_3." ityādibhiḥ parasvarūpaṃ tadupāsanam upāsanasya ca bhaktirūpatāṃ pratipādya, "vijñānasārathir yas tu manaḥpragrahavān naraḥ / so 'dhvanaḥ pāram āpnoti tadviṣṇoḥ paramaṃ padam // iti paravidyāphalenopasaṃhṛtam (BhGR_p69547)
tad evaṃ mumukṣubhiḥ prāpyatayā veda-anta-udita-nirasta-nikhila-avidyā-ādi-doṣa-gandha-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-para-brahma-puruṣa-uttama-prāpty-upāya-bhūta-vedanā-upāsana-dhyāna-ādi-śabda-vācya-tad-aikāntika-ātyantika-bhaktiṃ vaktuṃ tad-aṅga-bhūtaṃ "ya ātma āpahata-pāpmā" ity-ādi-prajāpati-vākya-uditaṃ prāptur ātmano yāthātmya-darśanaṃ tan-nityatā-jñāna-pūrvaka-asaṅga-karma-niṣpādya-jñāna-yoga-sādhyam uktam / prajāpati-vākye hi dahara-vākya-udita-para-vidyā-aśeṣatayā prāptur ātmanas sva-rūpa-darśanam, "yas tam ātmānam anuvidya vijānāti" ity uktvā jāgarita-svapna-suṣupty-atītaṃ pratyag-ātma-sva-rūpam aśarīraṃ pratipādya, "evam eva eṣa saṃprasādo 'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇa abhiniṣpadyate" iti dahara-vidyā-phalena upasaṃhṛtam / anyatra api, "adhyātma-yoga-adhigamena devaṃ matvā dhīro harṣa-śokau jahāti" ity evam ādiṣu, devaṃ matva īti vidhīyamāna-para-vidyā-aṅgatayā adhyātma-yoga-adhigamena iti pratyag-ātma-jñānam api vidhāya, "na jāyate mriyate vā vipaścit" ity-ādinā pratyag-ātma-sva-rūpaṃ viśodhya, "aṇor aṇīyān", ity ārabhya, "mahā-antaṃ vibhum ātmānaṃ matvā dhīro na śocati", "na ayam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam eva eṣa vṛṇute tena labhyas tasya eṣa ātmā vivṛṇute tanūṃ svām // BhGR_3." ity-ādibhiḥ para-sva-rūpaṃ tad-upāsanam upāsanasya ca bhakti-rūpatāṃ pratipādya, "vijñāna-sārathir yas tu manaḥ-pragrahavān naraḥ / so 'dhvanaḥ pāram āpnoti tad-viṣṇoḥ paramaṃ padam // iti para-vidyā-phalena upasaṃhṛtam
ataḥ param adhyāyacatuṣṭayena idam eva prāptuḥ pratyagātmano darśanaṃ sasādhanaṃ prapañcayati -- (BhGR_p71056)
ataḥ param adhyāya-catuṣṭayena idam eva prāptuḥ pratyag-ātmano darśanaṃ sasādhanaṃ prapañcayati ---
Это, Партха, состояние Брахмана; достигнувший его не ошибается;
в нем пребывая даже в час конца, он достигает Нирваны, Брахмана.
ЭТО СОСТОЯНИЕ (пребывание) в действии, лишенном привязанности, сопровождаемое постоянным знанием Атмана, обозначаемое как «прочное ведение» (дхи) — БРАХМАНА — т.е. приводящее к Брахману; такового состояния в действии ДОСТИГНУВШИЙ НЕ ОШИБАЕТСЯ — т.е. вновь сансару не обретает; в этом состоянии пребывая даже в конце этой жизни, ОН ДОСТИГАЕТ НИРВАНЫ, БРАХМАНА (или: угасания в Брахмане) — т.е. идет к Брахману, состоящему в Нирване (в блаженном угасании), т.е. достигает Атмана, единобытия блаженства — таков смысл.
Итак, во второй главе — ради прекращения заблуждения [Арджуны], не ведающего истинную природу Атмана, а также средства достижения оной, состоящего в действии под названием «сражение», ошибочно возомнившего о телесности Атмана и в силу этого заблуждения отвратившегося от сраженья, — излагается [учение] о мысли, направленной на вечного Атмана, которая (мысль) есть «рассуждение» (санкхья), а также ей сопутствующая мысль, являющаяся средством достижения «прочной мудрости», т.е. йоги, которая
(мысль) направлена на дисциплину действия (карма-йогу) в форме исполнения действий без привязанности. Поэтому и говорится (ГАС 6): «Учение о санкхье и йоге, которое здесь имеет своей сферой вечного Атмана и действие без привязанности и именуемое „прочное ведение44, изложено во второй главе ради прекращения его (Арджуны) заблужденья».
[Общее введение к главам — ]: Итак, дабы изложить всепоглощающую и наивысшую любовь (бхакти) [к Высшему Брахману], обозначаемую словами «ведение», «почитание», «[йогическое] созерцание» и являющуюся средством достижения Высшего Брахмана, Пурушоттамы — доступного адептам, [стремящимся к освобождению], — провозглашенного в Веданте, лишенного даже следа грехов — неведенья и прочих, всецело снятых; высокого толпой благих достоинств, неисчислимых, безграничных, превосходных; [для этой цели] рассказано о созерцанье сущности индивидуального Атмана, которое является ее, [бхакти], составной частью и которое достижимо посредством «дисциплины знания» (джняна-йоги), осуществляемой в виде не привязанного [к плоду] действия, сопровождаемого знанием вечности его (Атмана). Об этом [созерцании природы индивидуального Атмана] возвещено в словах Праджапати «тот Атман, который лишен греха...» (ЧхУп 8.7.1) и прочих. Ибо в словах Праджапати говорится о высшем ведении, так называемой «дахара-видье» (=дахара-вакья), частью которой является созерцание истинной природы индивидуального Атмана (праптар): «Кто этого Атмана, из этих слов, [сказанных ранее], узнав, затем тщательно рассматривает...» (ЧхУп, там же); затем, после изложения учения о бестелесной природе индивидуального Атмана, превосходящей состояния бодрствования, сна со сновидениями и сна без сновидений, дается в качестве заключения наставление о плоде дахара-видьи (т.е. знания Высшего Атмана, в отличие от индивидуального) словами: «Итак, этот Просветленный, поднявшись от этого тела, достигнув высшего света, реализует свою природу» (ЧхУп 8.12.2). И в другом месте [в КатхУп] говорится, [с одной стороны]: «Упражнением в созерцании внутреннего Атмана помыслив [о нем] как о боге, мудрый оставляет радость и скорбь» (2.12); этими и последующими словами, в частности «помыслив [о нем] как о боге...» и т.д., устанавливается знание об индивидуальном Атмане посредством упражнения
в созерцании «внутреннего Атмана, которое входит составной частью в излагаемое» высшее ведение (пара-видья) и которое затем уточняется: «Не рождается, не умирает мудрый...» (2.18). [С другой же стороны], излагается высшая природа [Атмана], его почитание и форма этого почитания, которая есть бхакти — в словах «меньше мельчайшего...» (2.20), «великого Атмана, Владыку, познав, не скорбит мудрый» (2.22), «этот Атман не достигается ни говорением, ни жертвой, ни многим слушанием...» (2.23), и наконец: «Кто наездник рассуждающего знания, муж, держащий в своей власти сердце, тот достигает конца пути — это Высшая обитель Вишну» (3.9). Это указание на плод «высшего ведения» служит здесь заключением. Начиная с этой, [третьей] главы на протяжении четырех глав излагается созерцание индивидуального (праптар) Атмана, а также соответствующие приемы —
ГЛАВА III
1
arjuna uvāca ---
jyāyasī cet karmaṇas te matā buddhir janārdana |
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava || BhG_3.1
jyāyasī cet karmaṇas te matā buddhir jana-ardana | tat kiṃ karmaṇi ghore māṃ niyojayasi keśava ||
Арджуна сказал:
Если ты помнишь, что лучше мысль, чем действие, Джанардана, то зачем к действию страшному, Кешава, меня побуждаешь?
2
vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me |
tad ekaṃ vada, niścitya yena śreyo 'ham āpnuyām || BhG_3.2
vyāmiśreṇa eva vākyena buddhiṃ mohayasi iva me | tad ekaṃ vada, niścitya yena śreyo 'ham āpnuyām ||
yadi karmaṇo buddhir eva jyāyasīti te matā, kim arthaṃ tarhi ghore karmaṇi māṃ niyojayasi / etad uktaṃ bhavati -- jñānaniṣṭhaivātmāvalokanasādhanam; karmaniṣṭhā tu tasyāḥ niṣpādikā; ātmāvalokanasādhanabhūtā ca jñānaniṣṭhā sakalendriyamanasāṃ śabdādiviṣayavyāpāroparatiniṣpādyety abhihitā / indriyavyāpāroparatiniṣpādyam ātmāvalokanaṃ cet siṣādhayiṣitam, sakalakarmanivṛttipūrvakajñānaniṣṭhāyām evāhaṃ niyojayitavyaḥ / kim arthaṃ ghore karmaṇi sarvendriyavyāpārarūpe ātmāvalokanavirodhini karmaṇi māṃ niyojayasīti // ato miśravākyena māṃ mohayasīva -- pratibhāti / tathā hy ātmāvalokanasādhanabhūtāyāḥ sarvendriyavyāpāroparatirūpāyāḥ jñānaniṣṭhāyāḥ tadviparyayarūpaṃ karma sādhanam, tad eva kurv iti vākyaṃ viruddhaṃ vyāmiśram eva / tasmād ekam amiśrarūpaṃ vākyaṃ vada, yena vākyenāham anuṣṭheyarūpaṃ niścitya śreyaḥ prāpnuyām // (BhGR_3.1-2)
yadi karmaṇo buddhir eva jyāyasi īti te matā, kim arthaṃ tarhi ghore karmaṇi māṃ niyojayasi / etad uktaṃ bhavati --- jñāna-niṣṭha aivā atma-avalokana-sādhanam; karma-niṣṭhā tu tasyāḥ niṣpādikā; ātma-avalokana-sādhana-bhūtā ca jñāna-niṣṭhā sakala-indriya-manasāṃ śabda-ādi-viṣaya-vyāpāra-uparati-niṣpādya īty abhihitā / indriya-vyāpāra-uparati-niṣpādyam ātma-avalokanaṃ cet siṣādhayiṣitam, sakala-karma-nivṛtti-pūrvaka-jñāna-niṣṭhāyām eva ahaṃ niyojayitavyaḥ / kim arthaṃ ghore karmaṇi sarva-indriya-vyāpāra-rūpe ātma-avalokana-virodhini karmaṇi māṃ niyojayasi iti // ato miśra-vākyena māṃ mohayasi iva --- pratibhāti / tathā hy ātma-avalokana-sādhana-bhūtāyāḥ sarva-indriya-vyāpāra-uparati-rūpāyāḥ jñāna-niṣṭhāyāḥ tad-viparyaya-rūpaṃ karma sādhanam, tad eva kurv iti vākyaṃ viruddhaṃ vyāmiśram eva / tasmād ekam amiśra-rūpaṃ vākyaṃ vada, yena vākyena aham anuṣṭheya-rūpaṃ niścitya śreyaḥ prāpnuyām //
Этой речью спутанной ты ум мой как бы смущаешь, скажи ж то одно несомненно, чем обрету я благо!
Если именно МЫСЛЬ МНИТСЯ ТЕБЕ ЛУЧШЕЙ, ЧЕМ ДЕЙСТВИЕ, то ЗАЧЕМ тогда к СТРАШНОМУ ДЕЙСТВИЮ ТЫ МЕНЯ ПОБУЖДАЕШЬ? Здесь говорится вот о чем: средством к созерцанию Атмана является именно устойчивость знания (джняна-йога, дисциплина знания), тогда как устойчивость действия (карма-йога) помогает ее достигнуть. То есть устойчивость знания, будучи средством к созерцанию Атмана, излагается как возникающая в результате прекращения взаимодействия всех чувств и [их средоточия,] сердца (манаса) с объектами, звуками и прочими. Поэтому, если желательно осуществить созерцание Атмана, возникающее от прекращения деятельности [внешних] чувств, то меня следует побуждать к [достижению] устойчивости знания, сопровождаемой воздержанием от всех вообще действий. С какой целью тогда ты побуждаешь меня к страшному действию, имеющему форму деятельности [даже не какого-либо одного, но] всех чувств и противному созерцанию Атмана? Мне кажется, что СПУТАННОЙ РЕЧЬЮ ты меня КАК БЫ СМУЩАЕШЬ. Ведь речь такого вида: «Ради достижения устойчивости знания, в форме прекращения деятельности всех чувств, с целью (в качестве средства) обретения созерцания Атмана совершай действие прямо противоположной формы!» — является противоречивой и спутанной даже. Поэтому СКАЖИ ОДНО, ясное по форме слово (речь). Этим словом Я ОБРЕТУ НЕСОМНЕННО то БЛАГО, которого следует держаться (исполнять). (1-2)
3
śrī-bhagavān uvāca ---
loke 'smin dvividhā niṣṭhā purā proktā mayānagha |
jñānayogena sāṅkhyānāṃ karmayogena yoginām || BhG_3.3
loke 'smin dvi-vidhā niṣṭhā purā proktā maya ānagha | jñāna-yogena sāṅkhyānāṃ karma-yogena yoginām ||
pūrvoktaṃ na samyagavadhṛtaṃ tvayā / purā hy asmin loke vicitrādhikāripūrṇe, dvividhā niṣṭhā jñānakarmaviṣayā yathādhikāram asaṅkīrṇaiva mayoktā / na hi sarvo laukikaḥ puruṣaḥ saṃjātamokṣābhilāṣas tadānīm eva jñānayogādhikāre prabhavati, api tv anabhisaṃhitaphalena kevalaparamapuruṣārādhanaveṣeṇānuṣṭhitena karmaṇā vidhvastasvāntamalaḥ, avyākulendriyo jñānaniṣṭhāyām adhikaroti / "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" iti paramapuruṣārādhanaikaveṣatā karmaṇāṃ vakṣyate / ihāpi, "karmaṇy evādhikāras te" ityādinā anabhisaṃhitaphalaṃ karma anuṣṭheyaṃ vidhāya, tena viṣayavyākulatārūpamohād uttīrṇabuddheḥ "prajahāti yadā kāmān" ityādinā jñānayoga uditaḥ / ataḥ sāṅkhyānām eva jñānayogena sthitir uktā / yogināṃ tu karmayogena / saṅkhyā buddhiḥ tadyuktāḥ sāṅkhyāḥ -- ātmaikaviṣayayā buddhyā saṃbandhinaḥ sāṅkhyāḥ; atadarhāḥ karmayogādhikāriṇo yoginaḥ / viṣayavyākulabuddhiyuktānāṃ karmayoge 'dhikāraḥ; avyākulabuddhīnāṃ tu jñānayoge 'dhikāra ukta iti na kiṃcid iha viruddhaṃ vyāmiśram abhihitam // (BhGR_3.3)
pūrva-uktaṃ na samyag-avadhṛtaṃ tvayā / purā hy asmin loke vicitra-adhikāri-pūrṇe, dvi-vidhā niṣṭhā jñāna-karma-viṣayā yathā-adhikāram asaṅkīrṇa aiva maya ūktā / na hi sarvo laukikaḥ puruṣaḥ saṃjāta-mokṣa-abhilāṣas tadānīm eva jñāna-yoga-adhikāre prabhavati, api tv anabhisaṃhita-phalena kevala-parama-puruṣa-ārādhana-veṣeṇa anuṣṭhitena karmaṇā vidhvasta-sva-anta-malaḥ, avyākula-indriyo jñāna-niṣṭhāyām adhikaroti / "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" iti parama-puruṣa-ārādhana-eka-veṣatā karmaṇāṃ vakṣyate / iha api, "karmaṇy eva adhikāras te" ity-ādinā anabhisaṃhita-phalaṃ karma anuṣṭheyaṃ vidhāya, tena viṣaya-vyākulatā-rūpa-mohād uttīrṇa-buddheḥ "prajahāti yadā kāmān" ity-ādinā jñāna-yoga uditaḥ / ataḥ sāṅkhyānām eva jñāna-yogena sthitir uktā / yogināṃ tu karma-yogena / saṅkhyā buddhiḥ tad-yuktāḥ sāṅkhyāḥ --- ātma-eka-viṣayayā buddhyā saṃbandhinaḥ sāṅkhyāḥ; atad-arhāḥ karma-yoga-adhikāriṇo yoginaḥ / viṣaya-vyākula-buddhi-yuktānāṃ karma-yoge 'dhikāraḥ; avyākula-buddhīnāṃ tu jñāna-yoge 'dhikāra ukta iti na kiṃcid iha viruddhaṃ vyāmiśram abhihitam //
sarvasya laukikasya puruṣasya mokṣecchāyāṃ jātāyāṃ sahasaiva jñānayogo duṣkara ity āha -- (BhGR_p73774)
sarvasya laukikasya puruṣasya mokṣa-icchāyāṃ jātāyāṃ sahasa aiva jñāna-yogo duṣkara ity āha ---
Благой Господь сказал:
В этом мире, о безупречный, двоякая устойчивость указана Мною древле:
дисциплиной знания — для рассуждающих, дисциплиной действия — для аскетов.
Ты не вполне точно формулируешь сказанное [Мною] ранее. Ибо ДРЕВЛЕ В ЭТОМ МИРЕ, наполненном людьми разнообразных призваний, МНОЮ УКАЗАНА ДВОЯКАЯ УСТОЙЧИВОСТЬ, имеющая объектом, соответственно, знание либо действие и не сменивающая различные призвания (сферы интересов). Ведь неверно, чтобы всякий мирской человек с возникновением у него желания мокши предназначался бы тотчас же к сфере дисциплины знания (джняна-йоги); однако он становится призванным к джняна-йоге, когда очистит свою внутреннюю нечистоту совершением не привязанных к плоду действий, предпринимаемых исключительно ради почитания Высшего Пуруши, и приобретет нерассеянность чувств. О том, что почитание Высшего Пуруши есть единственное движущее начало действий, будет сказано позже — «от кого начинанья существ, кем пронизано все это — того действием своим почитая, совершенство смертный обретает» (18.46). Здесь же, установив необходимость совершения не привязанных к плоду действий словами «Пусть будет твое призванье к действию...» (2.47) для того, чья мысль превзошла иллюзию, порождаемую рассеянностью [ума] объектами чувств, словами «Желания, проникшие в сердце, когда человек изгоняет...» (2.55) и т.д. излагается джняна-йога. Поэтому состояние именно людей РАССУДИТЕЛЬНЫХ (людей сосредоточенной мысли) определяется джняна-йогой, тогда как у людей деятельных (йогинов, аскетов), соответственно, карма-йогой. Рассуждение (санкхья) — мысль, поэтому дисциплинированные мыслью — «РАССУДИТЕЛЬНЫЕ» (санкхьяики), т.е. организованные мыслью, направленной исключительно на Атмана. Неспособные к этому, призванные к карма-йоге — АСКЕТЫ (йогины). Так, сказано, что сфера действия тех, кто дисциплинирован мыслью, рассеянной по объектам, — карма-йога; а сфера действия людей с нерассеянной мыслью — джняна-йога, и потому никакого противоречия и путаницы здесь не утверждается. (3) Для любого мирского человека, почувствовавшего желание освобождения, скороспелая джняна-йога неудобоисполнима —
4
na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute |
na ca saṃnyasanād eva siddhiṃ samadhigacchati || BhG_3.4
na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute | na ca saṃnyasanād eva siddhiṃ samadhigacchati ||
na śāstrīyāṇāṃ karmaṇām anārambhād eva, puruṣo naiṣkarmyaṃ -- jñānaniṣṭhāṃ prāpnoti / na cārabdhasya śāstrīyasya tyāgāt; yato 'nabhisaṃhitaphalasya paramapuruṣārādhanaveṣasya karmaṇaḥ siddhiḥ sā / atas tena vinā tāṃ na prāpnoti / anabhisaṃhitaphalaiḥ karmabhir anārādhitagovindair avinaṣṭānādikālapravṛttānantapāpasañcayair avyākulendriyatāpūrvikā ātmaniṣṭhā dussaṃpādā // (BhGR_3.4)
na śāstrīyāṇāṃ karmaṇām anārambhād eva, puruṣo naiṣkarmyaṃ --- jñāna-niṣṭhāṃ prāpnoti / na cā arabdhasya śāstrīyasya tyāgāt; yato 'nabhisaṃhita-phalasya parama-puruṣa-ārādhana-veṣasya karmaṇaḥ siddhiḥ sā / atas tena vinā tāṃ na prāpnoti / anabhisaṃhita-phalaiḥ karmabhir anārādhita-govindair avinaṣṭa-anādi-kāla-pravṛtta-ananta-pāpa-sañcayair avyākula-indriyatā-pūrvikā ātma-niṣṭhā dussaṃpādā //
etad evopapādayati -- (BhGR_p74458)
etad eva upapādayati ---
Не тот человек недеянье вкушает, кто действий не предпринимает: от одной лишь отрешенности совершенства он не достигает.
ЧЕЛОВЕК НЕ ВКУШАЕТ НЕДЕЯНЬЕ — «основу знания» путем одного лишь воздержания от предписанных шастрами ДЕЙСТВИЙ. Также и неоставления уже начатого предписанного [действия]. Откуда СОВЕРШЕНСТВО — лишь у действий, не привязанных к плоду, предпринятых ради почитания Высшего Пуруши; оно НЕДОСТИЖИМО без них. Но и посредством действий, к плодам не привязанных, однако не совершаемых в виде почитания Говинды (Кришны) и не [очищенных] уничтоженьем масс бесчисленных грехов, возникших в течение не имеющего начала времени, устойчивость (основа) в Атмане, сопровождаемая нерассеянностью чувств, труднодоступна (т.е. вообще недоступна). (4)
То же самое объясняет:
5
na hi kaścit kṣaṇam api jātu tiṣṭhaty akarmakṛt |
kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ || BhG_3.5
na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt | kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ ||
na hy asmin loke vartamānaḥ puruṣaḥ kaścit kadācid api karmākurvāṇas tiṣṭhati; na kiṃcit karomīti vyavasito 'pi sarvaḥ puruṣaḥ prakṛtisaṃbhavaiḥ sattvarajastamobhiḥ prācīnakarmānuguṇaṃ pravṛddhair guṇaiḥ svocitaṃ karma prati avaśaḥ kāryate - pravartyate / ata uktalakṣaṇena karmayogena prācīnaṃ pāpasaṃcayaṃ nāśayitvā guṇāṃś ca sattvādīn vaśe kṛtvā nirmalāntaḥkaraṇena saṃpādyo jñānayogaḥ // (BhGR_3.5)
na hy asmin loke vartamānaḥ puruṣaḥ kaścit kadācid api karma-akurvāṇas tiṣṭhati; na kiṃcit karomi iti vyavasito 'pi sarvaḥ puruṣaḥ prakṛti-saṃbhavaiḥ sattva-rajas-tamobhiḥ prācīna-karma-anuguṇaṃ pravṛddhair guṇaiḥ sva-ucitaṃ karma prati avaśaḥ kāryate -- pravartyate / ata ukta-lakṣaṇena karma-yogena prācīnaṃ pāpa-saṃcayaṃ nāśayitvā guṇāṃś ca sattva-ādīn vaśe kṛtvā nirmala-antaḥkaraṇena saṃpādyo jñāna-yogaḥ //
anyathā jñānayogāya pravṛtto mithyācāro bhavatīty āha -- (BhGR_p75093)
anyathā jñāna-yogāya pravṛtto mithyā-ācāro bhavati ity āha ---
Ибо бездействующим не остается никто, никогда, ни мгновенья: ведь рожденными пракрити Гунами вынуждается всякое действие, волей-неволей.
ИБО НИКТО — никакой человек, живущий в этом мире, НИКОГДА НЕ ОСТАЕТСЯ не совершающим действие. И даже всякий человек, предпринявший [воздержание вида]: «Я ничего не свершаю», — против воли ВЫНУЖДАЕТСЯ — возникшими ОТ ПРАКРИТИ ГУНАМИ, саттвой, раджасом и тамасом, набравшими силу в соответствии с [его] старой кармой, — к совершению ему свойственного действия: ВЫНУЖДАЕТСЯ значит «подталкивается». Поэтому джняна-йога достижима лишь для очищенного внутреннего органа после подчинения своей власти гун, саттвы и прочих и после уничтожения посредством описанной выше карма-йоги [накопленной] массы старого греха. (5) По-иному приступающий к джняна-йоге становится лицемером:
6
karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate || BhG_3.6
karma-indriyāṇi saṃyamya ya āste manasā smaran | indriya-arthān vimūḍha-ātmā mithyā-ācāraḥ sa ucyate ||
avinaṣṭapāpatayā ajitāntaḥkaraṇaḥ ātmajñānāya pravṛtto viṣayapravaṇatayā ātmani vimukhīkṛtamanāḥ viṣayān eva smaran ya āste, anyathā saṃkalpya anyathā caratīti sa mithyācāra ucyate / ātmajñānāyodyukto viparīto vinaṣṭo bhavatītyarthaḥ // (BhGR_3.6)
avinaṣṭa-pāpatayā ajita-antaḥkaraṇaḥ ātma-jñānāya pravṛtto viṣaya-pravaṇatayā ātmani vimukhīkṛta-manāḥ viṣayān eva smaran ya āste, anyathā saṃkalpya anyathā carati iti sa mithyā-ācāra ucyate / ātma-jñānāya udyukto viparīto vinaṣṭo bhavati ity-arthaḥ //
Подчинив лишь органы действия, кто сидит, сердцем припоминая чувств объекты, — тот, ослепший душою, объявляется лицемером.
КТО с неуничтоженной греховностью, с непобежденным внутренним органом обращается к познанию Атмана и вследствие преимущественного [интереса] к внешним объектам, сердцем отвернувшись от Атмана, СИДИТ, ПРИПОМИНАЯ ОБЪЕКТЫ ЧУВСТВ, одно воображая, а иное [реально] делая, — тот ОБЪЯВЛЯЕТСЯ ЛИЦЕМЕРОМ; т.е. взявшийся за познание Атмана, [однако ему] противный, гибнет. (6)
7
yas tv indriyāṇi manasā niyamyārabhate 'rjuna |
karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate || BhG_3.7
yas tv indriyāṇi manasā niyamyā arabhate 'rjuna | karma-indriyaiḥ karma-yogam asaktaḥ sa viśiṣyate ||
ataḥ pūrvābhyastaviṣayasajātīye śāstrīye karmaṇi indriyāṇy ātmāvalokanapravṛttena manasā niyamya taiḥ svata eva karmapravaṇair indriyair asaṅgapūrvakaṃ yaḥ karmayogam ārabhate, so 'saṃbhāvyamānapramādatvena jñānaniṣṭhād api puruṣād viśiṣyate // (BhGR_3.7)
ataḥ pūrva-abhyasta-viṣaya-sajātīye śāstrīye karmaṇi indriyāṇy ātma-avalokana-pravṛttena manasā niyamya taiḥ svata eva karma-pravaṇair indriyair asaṅga-pūrvakaṃ yaḥ karma-yogam ārabhate, so 'saṃbhāvyamāna-pramādatvena jñāna-niṣṭhād api puruṣād viśiṣyate //
Но кто, подчинив сердцем чувства, начинает, о Арджуна, органами действия карма-йогу, непривязанный, тот отличен.
Поэтому, [находясь] в предписанном шастрами, изложенном [Мною] прежде, сообразном объектам действии, ПОДЧИНИВ ЧУВСТВА СЕРДЦЕМ, стремящимся к созерцанию Атмана, КТО НАЧИНАЕТ естественно устремленными к действию ОРГАНАМИ [действий и чувств] КАРМА-ЙОГУ на основе НЕПРИВЯЗАННОСТИ [к объектам], ТОТ, будучи не склонен к ошибкам, ОТЛИЧАЕТСЯ даже от человека устойчивого знания, [от джняна-йогина] — [т.е. его превосходит]. (7)
8
niyataṃ kuru karma tvaṃ karmaṃ jyāsayo hy akarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ || BhG_3.8
niyataṃ kuru karma tvaṃ karmaṃ jyāsayo hy akarmaṇaḥ | śarīra-yātra āpi ca te na prasiddhyed akarmaṇaḥ ||
niyataṃ vyāptam; prakṛtisaṃsṛṣṭena hi vyāptaṃ karma, anādivāsanayā prakṛtisaṃsṛṣṭas tvaṃ niyatatvena suśakatvād asaṃbhāvitapramādatvāc ca karmaṇaḥ, karmaiva kuru; akarmaṇaḥ jñānaniṣṭhāyā api karmaiva jyāyaḥ / "naiṣkarmyaṃ puruṣo 'śunute" iti prakramād akarmaśabdena jñānaniṣṭhaivocyate / jñānaniṣṭhādhikāriṇo 'py anabhyastapūrvatayā hy aniyatatvena duḥśakatvāt sapramādatvāc ca jñānaniṣṭhāyāḥ, karmaniṣṭhaiva jyāyasī; karmaṇi kriyamāṇe ca ātmayāthātmyajñānenātmano 'kartṛtvānusandhānam anantaram eva vakṣyate / ata ātmajñānasyāpi karmayogāntargatatvāt sa eva jyāyān ityarthaḥ / karmaṇo jñānaniṣṭhāyā jyāyastvavacanaṃ jñānaniṣṭhāyām adhikāre saty evopapadyate / yadi sarvaṃ karma parityajya kevalaṃ jñānaniṣṭhāyām adhikāro 'pi, tarhi akarmaṇaḥ jñānaniṣṭhasya jñānaniṣṭhopakāriṇī śarīrayātrāpi na setsyati / yāvat sādhanasamāpti śarīradhāraṇaṃ cāvaśyaṃ kāryam / nyāyārjitadhanena mahāyajñādikaṃ kṛtvā tacchiṣṭāśanenaiva śarīradhāraṇaṃ kāryam, "āhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhrutvā smṛtiḥ" ityādiśruteḥ / "te tv aghaṃ bhuñjate pāpā ye pacanty ātmakāraṇāt" iti vakṣyate / ato jñānaniṣṭhasyāpi karmākurvato dehayātrāpi na setsyati / yato jñānaniṣṭhasyāpi dhriyamāṇaśarīrasya yāvatsādhanasamāpti mahāyajñādi nityanaimittikaṃ karma avaśyaṃ kartavyam, yataś ca karmayoge 'py ātmano 'kartṛtvabhāvanayātmayāthātmyānusandhānam antarbhūtam, yataś ca prakṛtisaṃsṛṣṭasya karmayogaḥ suśako 'pramādaś ca, ato jñānaniṣṭhāyogyasyāpi jñānayogāt karmayogo jyāyān / tasmāt tvaṃ karmayogam eva kurv ityabhiprāyaḥ // (BhGR_3.8)
niyataṃ vyāptam; prakṛti-saṃsṛṣṭena hi vyāptaṃ karma, anādi-vāsanayā prakṛti-saṃsṛṣṭas tvaṃ niyatatvena suśakatvād asaṃbhāvita-pramādatvāc ca karmaṇaḥ, karma eva kuru; akarmaṇaḥ jñāna-niṣṭhāyā api karma eva jyāyaḥ / "naiṣkarmyaṃ puruṣo 'śunute" iti prakramād akarma-śabdena jñāna-niṣṭha aiva ucyate / jñāna-niṣṭhā-adhikāriṇo 'py anabhyasta-pūrvatayā hy aniyatatvena duḥśakatvāt sapramādatvāc ca jñāna-niṣṭhāyāḥ, karma-niṣṭha aiva jyāyasī; karmaṇi kriyamāṇe ca ātma-yāthātmya-jñānenā atmano 'kartṛtva-anusandhānam anantaram eva vakṣyate / ata ātma-jñānasya api karma-yoga-antargatatvāt sa eva jyāyān ity-arthaḥ / karmaṇo jñāna-niṣṭhāyā jyāyastva-vacanaṃ jñāna-niṣṭhāyām adhikāre saty eva upapadyate / yadi sarvaṃ karma parityajya kevalaṃ jñāna-niṣṭhāyām adhikāro 'pi, tarhi akarmaṇaḥ jñāna-niṣṭhasya jñāna-niṣṭhā-upakāriṇī śarīra-yātra āpi na setsyati / yāvat sādhana-samāpti śarīra-dhāraṇaṃ ca avaśyaṃ kāryam / nyāya-arjita-dhanena mahā-yajña-ādikaṃ kṛtvā tac-chiṣṭa-āśanena eva śarīra-dhāraṇaṃ kāryam, "āhāra-śuddhau sattva-śuddhiḥ sattva-śuddhau dhrutvā smṛtiḥ" ity-ādi-śruteḥ / "te tv aghaṃ bhuñjate pāpā ye pacanty ātma-kāraṇāt" iti vakṣyate / ato jñāna-niṣṭhasya api karma-akurvato deha-yātra āpi na setsyati / yato jñāna-niṣṭhasya api dhriyamāṇa-śarīrasya yāvat-sādhana-samāpti mahā-yajña-ādi nitya-naimittikaṃ karma avaśyaṃ kartavyam, yataś ca karma-yoge 'py ātmano 'kartṛtva-bhāvanayā ātma-yāthātmya-anusandhānam antarbhūtam, yataś ca prakṛti-saṃsṛṣṭasya karma-yogaḥ suśako 'pramādaś ca, ato jñāna-niṣṭhā-yogyasya api jñāna-yogāt karma-yogo jyāyān / tasmāt tvaṃ karma-yogam eva kurv ity-abhiprāyaḥ //
evaṃ tarhi dravyārjanādeḥ karmaṇo 'haṅkāramamakārādisarvendriyavyakulatāgarbhatvenāsya puruṣasya karmavāsanayā bandhanaṃ bhaviṣyatīty atrāha -- (BhGR_p77786)
evaṃ tarhi dravya-arjana-ādeḥ karmaṇo 'haṅkāra-mamakāra-ādi-sarva-indriya-vyakulatā-garbhatvena asya puruṣasya karma-vāsanayā bandhanaṃ bhaviṣyati ity atrā aha ---
Неизбежное совершай ты действие, ибо действие лучше бездействия.
Даже деятельность тела у тебя, бездействующего, не совершится.
НЕИЗБЕЖНОЕ — универсальное, всеобщее (=неизменно сопутствующее природе): ибо в силу связи с природой (пракрита) действие универсально (=там, где природа, неизбежно действие). Связь же с природой [возникает] в силу безначальной [кармической] силы впечатлений (т.е. привычки, сформулировавшейся в прошлых рождениях). Поэтому в силу неизбежности действия, его удобоисполнимости, а также [своего рода] безошибочности — СОВЕРШАЙ ДЕЙСТВИЕ, именно ДЕЙСТВИЕ ЛУЧШЕ БЕЗДЕЙСТВИЯ, т.е. даже устойчивости знания. В предыдущем изложении — «человек недеянье вкушает» (3.4) словом «бездействие» (собств. «недеянье») обозначается именно устойчивость знания (т.е. джняна-йога). Устойчивость действия предпочтительнее (лучше) устойчивости знания в силу того, что эта последняя даже у человека, призванного к ней, не покоится на прежней [многовековой] привычке (=на силе кармических впечатлений), не универсальна (не неизбежна), трудновыполнима и подвержена ошибкам. Кроме того, ниже будет сказано (3.27) о том, что при совершении действия тщательное внимание [направляется] посредством знания истинной природы Атмана на его бездеятельность (не-агентность, акартритва). Поэтому если знание Атмана входит в карма-йогу как составная часть, то тем самым карма-йога предпочтительнее — таков смысл. Сказанное о предпочтительности действия по сравнению с джняна-йогой справедливо и для тех, кто призван к «устойчивости знания». Если, отказавшись вообще от всех действий, ты замкнешься в сфере «устойчивости знания», то тебе, бездействующему джняна-йогину, не удается совершать даже ту телесную работу, которая полезна для джняна-йоги. Поддержание тела необходимо вплоть до полного успеха употребленных средств [достижения высшей реальности]. Тело следует поддерживать, совершая «пять великих жертвоприношений» — для чего необходимы честно заработанные средства, и вкушая затем пищу, остающуюся от них. Ибо шрути предписывает: «При чистоте пищи — чистота саттвы (либо: сущности); при чистоте саттв — твердая память» и т.д. (ЧхУп 7.26.2); и в Гите будет сказано: «Беззаконные, грех они вкушают, которые готовят пищу ради себя» (3.13). Поэтому без совершения действий невозможно поддержание тела, даже для джняна-йогина; даже для него, имеющего тело, которое надо питать, вплоть до завершения пути (=успеха употребленных средств) совершение регулярных и нерегулярных действий, таких как «пять великих жертвоприношений» и прочие, совершенно необходимо. И опять же, составной частью карма-йоги является познание истинной природы Атмана посредством медитации об отсутствии в нем
природы деятеля (о не-агентности Атмана). И опять же, для того, кто связан с природой, карма-йога и удобоисполнима, и безошибочна; почему она предпочтительнее даже для того, кто способен к [практике] «устойчивости знания». Общий же смысл: поэтому ты совершай именно карма-йогу. (8)
Тогда значит, у человека, [стремящегося к освобождению], возникнут [дополнительные] узы кармических впечатлений (привычек), произрастающих из рассеянности чувств под влиянием инстинкта собственности, эгоизма — поскольку действие связано с добыванием средств и прочего? На это он отвечает —
9
yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya muktasaṅgas samācara || BhG_3.9
yajña-arthāt karmaṇo 'nyatra loko 'yaṃ karma-bandhanaḥ | tad-arthaṃ karma kaunteya mukta-saṅgas samācara ||
yajñādiśāstrīyakarmaśeṣabhūtād dravyārjanādeḥ karmaṇo 'nyatra ātmīyaprayojanaśeṣabhūte karmaṇi kriyamāṇe ayaṃ lokaḥ karmabandhano bhavati / atas tvaṃ yajñārthaṃ dravyārjanādikaṃ karma samācara / tatrātmaprayojanasādhanatayā yaḥ saṅgaḥ tasmāt saṅgān muktas tam samācara / evaṃ muktasaṅgena yajñādyarthatayā karmaṇi kriyamāṇe yajñādibhiḥ karmabhir ārādhitaḥ paramapuruṣo 'syānādikālapravṛttakarmavāsanām ucchidya avyākulātmāvalokanaṃ dadātītyarthaḥ // (BhGR_3.9)
yajña-ādi-śāstrīya-karma-śeṣa-bhūtād dravya-arjana-ādeḥ karmaṇo 'nyatra ātmīya-prayojana-śeṣa-bhūte karmaṇi kriyamāṇe ayaṃ lokaḥ karma-bandhano bhavati / atas tvaṃ yajña-arthaṃ dravya-arjana-ādikaṃ karma samācara / tatrā atma-prayojana-sādhanatayā yaḥ saṅgaḥ tasmāt saṅgān muktas tam samācara / evaṃ mukta-saṅgena yajña-ādy-arthatayā karmaṇi kriyamāṇe yajña-ādibhiḥ karmabhir ārādhitaḥ parama-puruṣo 'sya-anādi-kāla-pravṛtta-karma-vāsanām ucchidya avyākula-ātma-avalokanaṃ dadāti ity-arthaḥ //
yajñaśiṣṭenaiva sarvapuruṣārthasādhananiṣṭhānāṃ śarīradhāraṇakartavyatām, ayajñaśiṣṭena śarīradhāraṇaṃ kurvatāṃ doṣaṃ cāha -- (BhGR_p78630)
yajña-śiṣṭena eva sarva-puruṣa-artha-sādhana-niṣṭhānāṃ śarīra-dhāraṇa-kartavyatām, ayajña-śiṣṭena śarīra-dhāraṇaṃ kurvatāṃ doṣaṃ cā aha ---
Этот мир скован действиями — кроме действий с целью жертвы; ради этого совершай действия, Каунтея, от связи освободившись.
КРОМЕ ДЕЙСТВИЙ по добыванию средств и прочего, входящих составной частью в предписанные шастрами действия, как ЖЕРТВОПРИНОШЕНИЯ и т.д., — при совершении действий ради собственных потребностей [человека] ЭТОТ МИР пребывает СКОВАННЫМ ДЕЙСТВИЯМИ. Поэтому — ты СОВЕРШАЙ ДЕЙСТВИЯ, в виде добывания средств и прочего, ради жертвы. И та связь, которая здесь бывает из-за совершения действий ради собственных потребностей (=с эгоистической целью), — от той связи освободившись, его (действие) ты совершай. Так, когда действия совершаются [человеком], освободившимся от связи и ради жертвы, Высший Пуруша, этими жертвенными действиями почтенный, уничтожит у него кармические впечатления, произведенные в течение безначального времени, и даст ему нерассеянное созерцание Атмана — таков смысл. (9)
Для тех, кто устойчив в применении средств, ведущих к Четырем Благам, поддержание тела с помощью [пищи], оставшейся от жертвоприношений, является (обязательным) долгом; поддержание же тела иным способом есть грех; поэтому он говорит:
10
saha yajñaiḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk || BhG_3.10
saha yajñaiḥ prajāḥ sṛṣṭvā pura ūvāca prajāpatiḥ | anena prasaviṣyadhvam eṣa vo 'stv iṣṭa-kāma-dhuk ||
patiṃ viśvasya ityādiśruter nirupādhikaḥ prajāpatiśabdaḥ sarveśvaraṃ viśvasya sraṣṭāraṃ viśvātmānaṃ parāyaṇaṃ nārāyaṇam āha / purā -- sargakāle sa bhagavān prajāpatir anādikālapravṛttācitsaṃsargavivaśāḥ upasaṃhṛtanāmarūpavibhāgāḥ svasmin pralīnāḥ sakalapuruṣārthānarhāḥ cetanetarakalpāḥ prajāḥ samīkṣya paramakāruṇikas tadujjīvayiṣayā svārādhanabhūtayajñanirvṛttaye yajñaiḥ saha tāḥ sṛṣṭvaivam uvāca -- anena yajñena prasaviṣyadhvam, ātmano vṛddhiṃ kurudhvam; eṣa vo yajñaḥ paramapuruṣārthalakṣaṇamokṣākhyasya kāmasya tadanuguṇānāaṃ ca kāmānāṃ prapūrayitā bhavatu // BhGR_3.10 // (BhGR_p78944)
"patiṃ viśvasya" ity-ādi-śruter nirupādhikaḥ prajāpati-śabdaḥ sarva-īśvaraṃ viśvasya sraṣṭāraṃ viśva-ātmānaṃ parāyaṇaṃ nārāyaṇam āha / purā --- sarga-kāle sa bhagavān prajāpatir anādi-kāla-pravṛtta-acit-saṃsarga-vivaśāḥ upasaṃhṛta-nāma-rūpa-vibhāgāḥ svasmin pralīnāḥ sakala-puruṣa-artha-anarhāḥ cetana-itara-kalpāḥ prajāḥ samīkṣya parama-kāruṇikas tad-ujjīvayiṣayā sva-ārādhana-bhūta-yajña-nirvṛttaye yajñaiḥ saha tāḥ sṛṣṭva aivam uvāca --- anena yajñena prasaviṣyadhvam, ātmano vṛddhiṃ kurudhvam; eṣa vo yajñaḥ parama-puruṣa-artha-lakṣaṇa-mokṣa-ākhyasya kāmasya tad-anuguṇānāaṃ ca kāmānāṃ prapūrayitā bhavatu // BhGR_3.10 //
katham? (BhGR_p79589)
katham?
Вместе с жертвами твари создав, древле Праджапати молвил: ею вы род продолжайте! Да будет вам «корова желаний».
Слово ПРАДЖАПАТИ («Владыка твари») не есть эпитет; оно говорит о Владыке всего, Творце мира, об Атмане мира, Высшем Прибежище, Нараяне — в силу шрути: «[Славлю Нараяну], твари владыку...» и т.д. (МаханУп .3). ДРЕВЛЕ — во время творения, этот Господь, Владыка твари, — воззрев на существа, — бессильные прикосновением материи бездушной, производимым безначальным временем; пребывающие в нем растворенными, без имени и формы; неспособные достигнуть ни одно из Четырех [законных] Благ; и видом являющие как бы вещество — Великосострадательный, желая их оживить, СОЗДАЛ их ВМЕСТЕ С ЖЕРТВАМИ, назначив жертвы [в средство] почитания себя; И МОЛВИЛ: ЭТОЙ жертвой ВЫ ПРОДОЛЖАЙТЕ РОД! — т.е. творите свое возрастание [в потомстве]; ОНА ВАМ пусть будет исполнительницей ЖЕЛАНИЯ в виде мокши, которая есть для человека Высшее Благо; а также других желаний, согласных с мокшей. (10)
Каким образом?
11
devān bhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha || BhG_3.11
devān bhāvayata anena te devā bhāvayantu vaḥ | parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha ||
anena devatārādhanabhūtena devān maccharīrabhūtān madātmakān ārādhayata / "ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca" iti hi vakṣyate / yajñenārādhitās te devā madātmakāḥ svārādhanāpekṣitānnapānādikair yuṣmān puṣṇantu / evaṃ parasparaṃ bhāvayantaḥ paraṃ śreyo mokṣākhyam avāpsyatha // (BhGR_3.11)
anena devatā-ārādhana-bhūtena devān mac-charīra-bhūtān mad-ātmakān ārādhayata / "ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca" iti hi vakṣyate / yajñenā arādhitās te devā mad-ātmakāḥ sva-ārādhana-apekṣita-anna-pāna-ādikair yuṣmān puṣṇantu / evaṃ parasparaṃ bhāvayantaḥ paraṃ śreyo mokṣa-ākhyam avāpsyatha //
Ею вы богов укрепляйте, боги же пусть вас укрепляют; друг друга так укрепляя, вы достигнете Высшего Блага.
ЕЮ — имеющий форму почитания богов — вы БОГОВ, составляющих Мое тело, Мое Я, почитайте. Далее [в Гите] говорится: «Я тот, кто все жертвы вкушает и кто ими обладает...» (9.24). Жертвой почтенные, эти боги, составляющие Мое Я (или: состоящие из Меня), будут питать пищей, питьем и прочим — каждый взирая на свое почитание. ТАК УКРЕПЛЯЯ ДРУГ ДРУГА, ВЫСШЕГО БЛАГА, которое есть мокша, ВЫ ДОСТИГНЕТЕ. (11)
12
iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ |
tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ || BhG_3.12
iṣṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ | tair dattān apradāya ebhyo yo bhuṅkte stena eva saḥ ||
yajñabhāvitāḥ -- yajñenārādhitāḥ madātmakā devāḥ iṣṭān vo dāsyante uttamapuruṣārthalakṣaṇaṃ mokṣaṃ sādhayatāṃ ye iṣṭā bhogās tān pūrvapūrvayajñabhāvitā devā dāsyante uttarottarārādhanopekṣitān sarvān bhogān vo dāsyante ityarthaḥ / svārādhanārthatayā tair dattān bhogān tebhyo 'pradāya yo bhuṅkte cora eva saḥ / couryaṃ hi nāma anyadīye tatprayojanāyaiva parikḷpte vastuni svakīyatābuddhiṃ kṛtvā tena svātmapoṣaṇam / ato 'sya na paramapuruṣārthānarhatāmātram; api tu nirayagāmitvaṃ ca bhaviṣyatītyabhiprāyaḥ // (BhGR_3.12)
yajña-bhāvitāḥ --- yajñenā arādhitāḥ mad-ātmakā devāḥ iṣṭān vo dāsyante uttama-puruṣa-artha-lakṣaṇaṃ mokṣaṃ sādhayatāṃ ye iṣṭā bhogās tān pūrva-pūrva-yajña-bhāvitā devā dāsyante uttara-uttara-ārādhana-upekṣitān sarvān bhogān vo dāsyante ity-arthaḥ / sva-ārādhana-arthatayā tair dattān bhogān tebhyo 'pradāya yo bhuṅkte cora eva saḥ / couryaṃ hi nāma anyadīye tat-prayojanāya eva parikḷpte vastuni svakīyatā-buddhiṃ kṛtvā tena sva-ātma-poṣaṇam / ato 'sya na parama-puruṣa-artha-anarhatā-mātram; api tu niraya-gāmitvaṃ ca bhaviṣyati ity-abhiprāyaḥ //
tad eva vivṛṇoti - (BhGR_p80813)
tad eva vivṛṇoti --
Жертвою укрепленные, ведь боги дадут вам желанные блага.
Кто дары их безвозмездно вкушает — тот именуется вором.
ЖЕРТВОЮ УКРЕПЛЕННЫЕ — жертвой почтенные, БОГИ, составляющие Мое Я, ДАДУТ ВАМ ЖЕЛАННЫЕ блага — те блага, которых ищут стремящиеся к мокше, Высшему Благу человека, их (блага) дадут боги, укрепленные последовательностью прошлых жертвоприношений; т.е., имея в виду последовательность будущих
актов почитания (т.е. исключительно ради них), боги дадут вам все [желанные] блага — таков смысл. Богами данные — для их же собственного почитания — блага, [им не возвращая], БЕЗВОЗМЕЗДНО КТО ВКУШАЕТ — ТОТ просто ВОР. Ибо воровство — это присвоение и самовольное пользование чужой вещью, предназначенной для чужого пользования. Поэтому такой человек не только не достоин Высшего Блага, но предназначен для ниспадания в ад — таков общий смысл. (12)
Эту же мысль он развивает —
13
yajñaśiṣṭāśinas santo mucyante sarvakilviṣaiḥ |
te tv aghaṃ bhuñjate pāpā ye pacanty ātmakāraṇāt || BhG_3.13
yajña-śiṣṭa-āśinas santo mucyante sarva-kilviṣaiḥ | te tv aghaṃ bhuñjate pāpā ye pacanty ātma-kāraṇāt ||
indrādyātmanāvasthitaparamapuruṣārādhanārthatayaiva dravyāṇy upādāya vipacya tair yathāvasthitaṃ paramapuruṣam ārādhya tacchiṣṭāśanena ye śarīrayātrāṃ kurvate, te tv anādikālopārjitaiḥ kilbiṣaiḥ ātmayāthātmyāvalokanavirodhibhiḥ sarvair mucyante / ye tu paramapuruṣeṇendrādyātmanā svārādhanāya dattāni ātmārthatyopādāya vipacyāśnanti, te pāpātmano 'gham eva bhuñjate / aghapariṇāmitvād agham ity ucyate / ātmāvalokanavimukhāḥ narakāyaiva pacante // (BhGR_3.13)
indra-ādy-ātmana āvasthita-parama-puruṣa-ārādhana-arthataya aiva dravyāṇy upādāya vipacya tair yathā-avasthitaṃ parama-puruṣam ārādhya tac-chiṣṭa-āśanena ye śarīra-yātrāṃ kurvate, te tv anādi-kāla-upārjitaiḥ kilbiṣaiḥ ātma-yāthātmya-avalokana-virodhibhiḥ sarvair mucyante / ye tu parama-puruṣeṇa indra-ādy-ātmanā sva-ārādhanāya dattāni ātma-arthatya ūpādāya vipacya aśnanti, te pāpā-ātmano 'gham eva bhuñjate / agha-pariṇāmitvād agham ity ucyate / ātma-avalokana-vimukhāḥ narakāya eva pacante //
punar api lokadṛṣṭyā śāstradṛṣṭyā ca sarvasya yajñamūlatvaṃ darśayitvā yajñānuvartanasyāvaśyakāryatām ananuvartane doṣaṃ cāha -- (BhGR_p81517)
punar api loka-dṛṣṭyā śāstra-dṛṣṭyā ca sarvasya yajña-mūlatvaṃ darśayitvā yajña-anuvartanasya avaśya-kāryatām ananuvartane doṣaṃ cā aha ---
Остатки жертвы потребляющие, освобождаются праведные от грехов;
беззаконные же зло поедают — те, кто готовят ради себя.
Те, кто, получив [те или иные] вещества (т.е. пищу) с целью почитания Высшего Пуруши, пребывающего в виде Индры и других [богов], и приготовив их, почитают Высшего Пурушу в соответствии с условиями и обстоятельствами (т.е. в его данном облике), затем с помощью остатков пищи поддерживают свое тело, они освобождаются от всех накопленных в ходе безначального времени грехов, препятствующих созерцанию истинной сущности Атмана. Те же, кто, получив от Высшего Пуруши в теле Индры и прочих богов дары, данные Им с целью почитания себя, присваивают их и, ПРИГОТОВИВ, съедают, те БЕЗЗАКОННЫЕ души ПОЕДАЮТ лишь ЗЛО. «Злом» это называется ввиду его злых последствий. Отвратившиеся от созерцания Атмана, они поистине зреют для ада. (13)
Вновь показав, как [с точки зрения] здравого смысла, так и с точки зрения шастр, что жертва является основой всего, он говорит о необходимости вращения круга жертв и, [с другой стороны], о зле, [происходящем] от невращения его:
14
annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ |
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ || BhG_3.14
annād bhavanti bhūtāni parjanyād anna-saṃbhavaḥ | yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ ||
Существа возникают от пищи, пища от дождя бывает,
от жертвы бывает дождь, от действия жертва возникает.
15
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam || BhG_3.15
karma brahma-udbhavaṃ viddhi brahma akṣara-samudbhavam | tasmāt sarva-gataṃ brahma nityaṃ yajñe pratiṣṭhitam ||
Действие исходит от брахмана, источник брахмана, знай, Негибнущее,
потому вездесущий брахман постоянно установлен в жертве.
16
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyur indriyārāmo moghaṃ pārtha sa jīvati || BhG_3.16
evaṃ pravartitaṃ cakraṃ na anuvartayati iha yaḥ | agha-āyur indriya-ārāmo moghaṃ pārtha sa jīvati ||
annāt sarvāṇi bhūtāni bhavanti parjanyāc cānnasaṃbhavaḥ iti sarvalokasākṣikam / yajñāt parjanyo bhavatīti ca śāstreṇāvagamyate, "agnau prāstāhutiḥ samyagādityam upatiṣṭhate / ādityāj jāyate vṛṣṭiḥ" ityādinā / yajñaś ca dravyārjanādikartṛvyāpārarūpakarmasamudbhavaḥ, karma ca brahmodbhavam / atra ca brahmaśabdanirdiṣṭaṃ prakṛtipariṇāmarūpaṃ śarīram / "tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti hi brahmaśabdena prakṛtinirdiṣṭā / ihāpi "mama yonir mahad brahma" iti vakṣyate / ataḥ karma brahmodbhavam iti prakṛtipariṇāmarūpaśarīrodbhavaṃ karmetyuktaṃ bhavati / brahmākṣarasamudbhavam ity atrākṣaraśabdanirdiṣṭo jīvātmā, annapānādinā tṛptākṣarādhiṣṭhitaṃ śarīraṃ karmaṇe prabhavatīti karmasādhanabhūtaṃ (BhGR_p82127)
"annāt sarvāṇi bhūtāni bhavanti parjanyāc ca anna-saṃbhavaḥ" iti sarva-loka-sākṣikam / yajñāt parjanyo bhavati iti ca śāstreṇa avagamyate, "agnau prāsta-āhutiḥ samyag-ādityam upatiṣṭhate / ādityāj jāyate vṛṣṭiḥ" ity-ādinā / yajñaś ca dravya-arjana-ādi-kartṛ-vyāpāra-rūpa-karma-samudbhavaḥ, karma ca brahma-udbhavam / atra ca brahma-śabda-nirdiṣṭaṃ prakṛti-pariṇāma-rūpaṃ śarīram / "tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti hi brahma-śabdena prakṛti-nirdiṣṭā / iha api "mama yonir mahad brahma" iti vakṣyate / ataḥ karma brahma-udbhavam iti prakṛti-pariṇāma-rūpa-śarīra-udbhavaṃ karma ity-uktaṃ bhavati / brahma-akṣara-samudbhavam ity atra akṣara-śabda-nirdiṣṭo jīva-ātmā, anna-pāna-ādinā tṛpta-akṣara-adhiṣṭhitaṃ śarīraṃ karmaṇe prabhavati iti karma-sādhana-bhūtaṃ
śarīram akṣarasamudbhavam; tasmāt sarvagataṃ brahma sarvādhikārigataṃ śarīraṃ nityaṃ yajñe pratiṣṭhitaṃ -- yajñamūlam ityarthaḥ / evaṃ paramapuruṣeṇa pravartitam idaṃ cakram annād bhūtaśabdanirdiṣṭāni sajīvāni śarīrāṇi, paryjanyād annam, yajñāt parjanyaḥ, yajñaś ca kartṛvyāpārarūpāt karmaṇaḥ, karma ca sajīvāc charīrāt, sajīvaṃ śarīraṃ punar apy annād ity anyonyakāryakāraṇabhāvena cakravat parivartamānam iha sādhane vartamāno yaḥ karmayogādhikārī jñānayogādhikārī vā nānuvartayati na pravartayati, yajñaśiṣṭena dehadhāraṇam akurvan so 'ghāyur bhavati / aghārambhāyaiva yasyāyuḥ, aghapariṇataṃ vā, ubhayarūpaṃ vā so 'ghāyuḥ / ata evendriyārāmo bhavati, nātmārāmaḥ; indriyāṇy evāsyodyānāni bhavanti; ayajñaśiṣṭavardhitadehamanastvenodriktarajastamaskaḥ ātmāvalokanavimukhatayā viṣayabhogaikaratir bhavati / ato jñānayogādau yatamāno 'pi niṣphalaprayatnatayā moghaṃ pārtha sa jīvati // (BhGR_3.14-16)
śarīram akṣara-samudbhavam; tasmāt sarva-gataṃ brahma sarva-adhikāri-gataṃ śarīraṃ nityaṃ yajñe pratiṣṭhitaṃ --- yajña-mūlam ity-arthaḥ / evaṃ parama-puruṣeṇa pravartitam idaṃ cakram annād bhūta-śabda-nirdiṣṭāni sajīvāni śarīrāṇi, paryjanyād annam, yajñāt parjanyaḥ, yajñaś ca kartṛ-vyāpāra-rūpāt karmaṇaḥ, karma ca sajīvāc charīrāt, sajīvaṃ śarīraṃ punar apy annād ity anyonya-kārya-kāraṇa-bhāvena cakravat parivartamānam iha sādhane vartamāno yaḥ karma-yoga-adhikārī jñāna-yoga-adhikārī vā na anuvartayati na pravartayati, yajña-śiṣṭena deha-dhāraṇam akurvan so 'gha-āyur bhavati / agha-ārambhāya eva yasyā ayuḥ, agha-pariṇataṃ vā, ubhaya-rūpaṃ vā so 'gha-āyuḥ / ata eva indriya-ārāmo bhavati, nā atma-ārāmaḥ; indriyāṇy eva asya udyānāni bhavanti; ayajña-śiṣṭa-vardhita-deha-manastvena udrikta-rajas-tamaskaḥ ātma-avalokana-vimukhatayā viṣaya-bhoga-eka-ratir bhavati / ato jñāna-yoga-ādau yatamāno 'pi niṣphala-prayatnatayā moghaṃ pārtha sa jīvati //
asādhanāyattātmadarśanasya muktasyeva mahāyajñādivarṇāśramocitakarmānārambha ity āha (BhGR_p83885)
asādhana-āyatta-ātma-darśanasya muktasya iva mahā-yajña-ādi-varṇa-āśrama-ucita-karma-anārambha ity āha
Кто не вращает круг этот, запущенный во вращенье,
Зложизненный тот, чувствами услажденный, тщетно, Партха, живет он.
ОТ ПИЩИ ВОЗНИКАЮТ СУЩЕСТВА, а ПИЩА возникает ОТ ДОЖДЯ — так происходит на глазах у всех. Тот факт, что ОТ ЖЕРТВЫ БЫВАЕТ ДОЖДЬ, устанавливается шастрами: «Должным образом вылитое в огонь, приношение поднимается к солнцу; от солнца бывает дождь...» и т.д. (Ману 3.76). ЖЕРТВА же ВОЗНИКАЕТ ОТ ДЕЙСТВИЯ, в форме усилий заказчика жертвоприношения, направленных на добывание средств и прочего. ДЕЙСТВИЕ ИСХОДИТ ОТ БРАХМАНА: здесь словом «брахман» обозначается тело в форме продукта [эволюции материальной] природы. В следующем шрути словом «брахман» обозначена природа — «Из него рождается этот брахман, имя-форма и пища» (МундУп 1.1.9). И здесь, в Гите, будет сказано: «Моя матка — великий брахман» (14.3). Поэтому слова «действие исходит от брахмана» имеют такой смысл: «Действие исходит от тела в форме продукта [эволюции материальной] природы». ИСТОЧНИК БРАХМАНА — НЕГИБНУЩЕЕ, здесь словом «негибнущее» (акшара) обозначается индивидуальная душа (дживатман), так что тело, направленное этим Негибнущим, удовлетворенным пищей, питьем и прочим, способно совершать действия; поэтому тело, являясь средством к действию, само возникает от Негибнущего. Отсюда следует, что ВЕЗДЕСУЩИЙ БРАХМАН — тело, которым наделен человек в любой сфере деятельности, — ПОСТОЯННО УСТАНОВЛЕН В ЖЕРТВЕ — т.е. основан на жертве — таков смысл. ЭТОТ ЗАПУЩЕННЫЙ ВО ВРАЩЕНЬЕ Высшим Пурушей КРУГ: от пищи — одушевленные тела, обозначенные словом «существа», от дождя — пища, от жертвы — дождь, жертва — от действия в форме усилий заказчика, действие — от обладающего душою тела, а одушевленное тело — опять от пищи — и так происходит, подобно кругу, это вращение, где каждый для другого и причина, и следствие; в этом [мире, выступающем для него как] средство, тот, призванный к карма-йоге, либо тот, призванный к джняна-йоге, КТО [этот круг]
НЕ ВРАЩАЕТ, т.е. не приводит в движение, — это значит, кто не поддерживает свое тело остатками жертвы, тот бывает ЗЛОЖИЗНЕННЫМ — кто живет ради злых дел либо чья жизнь является результатом зла [в третьем рождении]: и в той и в другой форме он — ЗЛОЖИЗНЕННЫЙ. Поэтому он и бывает ЧУВСТВАМИ УСЛАЖДЕННЫЙ — а не услажденный Атманом, т.е. именно чувства бывают для него местами услаждения. [Человек], изобилующий раджасом и тамасом вследствие неподдержания тела и души (манаса) остатками жертвоприношения, отвращающийся от созерцания Атмана, становится предпочитающим вкушение лишь объектов [внешних чувств]. ПОЭТОМУ ТЩЕТНО, ПАРТХА, ОН ЖИВЕТ — даже подвизаясь в джняна-йоге и прочем, он тратит свои усилия впустую. (14 — 16)
[Далее] он говорит о том, кто обладает зрением Атмана без [применения] средств, будучи свободен: для такого совершения «пяти жертвоприношений» и прочих действий, соответствующих социальному положению и стадии жизни, необязательно:
17
yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ |
ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate || BhG_3.17
yas tv ātma-ratir eva syād ātma-tṛptaś ca mānavaḥ | ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate ||
Кто находит радость в Атмане, насыщение — также в Атмане и лишь в Атмане — удовольствие, у такого заданья нет.
18
naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ || BhG_3.18
na eva tasya kṛtena artho na akṛtena iha kaścana | na ca asya sarva-bhūteṣu kaścid artha-vyapāśrayaḥ ||
yas tu jñānayogakarmayogasādhananirapekṣaḥ svata evātmaratiḥ ātmābhimukhaḥ, ātmanaiva tṛptaḥ nānnapānādibhir ātmavyatiriktaiḥ, ātmany eva ca santuṣṭaḥ, nodyānasrakcandanagītavāditranṛttādau, dhāraṇapoṣaṇabhogyādikaṃ sarvam atmaiva yasya, tasyātmadarśanāya kartavyaṃ na vidyate, svata eva sarvadā dṛṣṭātmasvarūpatvāt / ata eva tasyātmadarśanāya kṛtena tatsādhanena nārthaḥ na kiṃcit prayojanam; akṛtenātmadarśanasādhanena na kaścid anarthaḥ; asādhanāyattātmadarśanatvāt / svata evātmavyatiriktasakalācidvastuvimukhasyāsya sarveṣu prakṛtipariṇāmaviśeṣeṣv ākāśādiṣu sakāryeṣu na kaścit prayojanatayā sādhanatayā vā vyapāśrayaḥ; yatas tadvimukhīkaraṇāya sādhanārambhaḥ; sa hi mukta eva // (BhGR_3.17-18)
yas tu jñāna-yoga-karma-yoga-sādhana-nirapekṣaḥ svata evā atma-ratiḥ ātma-abhimukhaḥ, ātmana aiva tṛptaḥ na anna-pāna-ādibhir ātma-vyatiriktaiḥ, ātmany eva ca santuṣṭaḥ, na udyāna-srak-candana-gīta-vāditra-nṛtta-ādau, dhāraṇa-poṣaṇa-bhogya-ādikaṃ sarvam atma aiva yasya, tasyā atma-darśanāya kartavyaṃ na vidyate, svata eva sarvadā dṛṣṭa-ātma-sva-rūpatvāt / ata eva tasyā atma-darśanāya kṛtena tat-sādhanena na arthaḥ na kiṃcit prayojanam; akṛtenā atma-darśana-sādhanena na kaścid anarthaḥ; asādhana-āyatta-ātma-darśanatvāt / svata evā atma-vyatirikta-sakala-acid-vastu-vimukhasya asya sarveṣu prakṛti-pariṇāma-viśeṣeṣv ākāśa-ādiṣu sakāryeṣu na kaścit prayojanatayā sādhanatayā vā vyapāśrayaḥ; yatas tad-vimukhīkaraṇāya sādhana-ārambhaḥ; sa hi mukta eva //
И никакой нет у него цели ни в свершенье, ни в несовершенье, его цель не обитает ни в одном из толпы существ.
19
tasmād asaktas satataṃ kāryaṃ karma samācara |
asakto hy ācaran karma param āpnoti puruṣaḥ || BhG_3.19
tasmād asaktas satataṃ kāryaṃ karma samācara | asakto hy ācaran karma param āpnoti puruṣaḥ ||
yasmād asādhanāyattātmadarśanasyaiva sādhanāpravṛttiḥ, yasmāc ca sādhane pravṛttasyāpi suśakatvāc ca apramādatvād antargatātmayāthātmyānusandhānatvāc ca jñānayogino 'pi mātrayā karmānuvṛttyapekṣatvāc ca karmayoga evātmadarśananirvṛttau śreyān, tasmād asaṅgapūrvakaṃ kāryam ity eva satataṃ yāvadātmaprāpti karmaiva samācara / asaktaḥ, kāryam iti vakṣyamāṇākartṛtvānusandhānapūrvakaṃ ca karmācaran puruṣaḥ karmayogenaiva param āpnoti ātmānaṃ prāpnotītyarthaḥ // (BhGR_3.19)
yasmād asādhana-āyatta-ātma-darśanasya eva sādhana-apravṛttiḥ, yasmāc ca sādhane pravṛttasya api suśakatvāc ca apramādatvād antargata-ātma-yāthātmya-anusandhānatvāc ca jñāna-yogino 'pi mātrayā karma-anuvṛtty-apekṣatvāc ca karma-yoga evā atma-darśana-nirvṛttau śreyān, tasmād asaṅga-pūrvakaṃ kāryam ity eva satataṃ yāvad-ātma-prāpti karma eva samācara / asaktaḥ, kāryam iti vakṣyamāṇa-akartṛtva-anusandhāna-pūrvakaṃ ca karma acaran puruṣaḥ karma-yogena eva param āpnoti ātmānaṃ prāpnoti ity-arthaḥ //
Непривязанный постоянно, совершай свое должное действие: совершая ведь действие несвязанно, человек высшего достигает.
КТО — не обращая внимания на средства как джняна-йоги, так и карма-йоги, сам собою НАХОДИТ РАДОСТЬ В АТМАНЕ — т.е. обращен вниманием к Атману, именно в АТМАНЕ НАСЫЩЕНИЕ — т.е. не насыщается пищей, питьем и прочим, что вне Атмана, также ИМЕННО В АТМАНЕ [НАХОДЯЩИЙ] УДОВОЛЬСТВИЕ — а не в вертоградах, гирляндах, благовонном сандале, песнях, музыке, танцах и прочем; т.е. тот, для которого именно в Атмане состоит все его содержание, питание и наслаждение, — у такого для созерцания Атмана ЗАДАЧИ НЕТ, поскольку он всегда видит [перед собой] природу Атмана. Поэтому ДЛЯ НЕГО НЕТ ЦЕЛИ НИ В СВЕРШЕНЬЕ — нет смысла в том или ином средстве для созерцания Атмана, НИ В НЕСОВЕРШЕНЬЕ как средстве для созерцания его: ведь он пребывает в созерцании Атмана без применения каких-либо средств. Поскольку у такого человека сам собой отсутствует всякий интерес к различным продуктам [эволюции материальной] природы, пространству и прочим с их производными и поскольку он вообще отвратился от всех материальных вещей, сущих вне Атмана, [его цель] НЕ ОБИТАЕТ [в них]. И ввиду того что средства употребляются для развития [в человеке] отвращения к этим вещам, а он пребывает уже [от них] свободным, то для него, пребывающего в созерцании Атмана безо всяких средств, применение их не [предписано]. Для того же, кто [вынужден] применять средства, карма-йога предпочтительнее для развития созерцания, ибо она легкоисполнима, безошибочна и ее составной частью является прояснение природы Атмана; и поскольку даже для джняна-йогина вовлечение в действие, хотя бы ограниченное, [неизбежно]. Поэтому СОВЕРШАЙ ПОСТОЯННО — вплоть до реализации Атмана — свое ДОЛЖНОЕ — не сопровождающееся привязанностью — ДЕЙСТВИЕ. Совершающий должное действие ЧЕЛОВЕК, НЕПРИВЯЗАННЫЙ — т.е. уяснивший недеятельность [Атмана], о которой будет сказано далее [в тексте], — ДОСТИГАЕТ ВЫСШЕГО — достигает Атмана, таков смысл. (17-19)
20
karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ | BhG_3.20ab
karmaṇa aiva hi saṃsiddhim āsthitā janaka-ādayaḥ |
yato jñānayogādhikāriṇo 'pi karmayoga evātmadarśane śreyān; ata eva hi janakādayo rājarṣayo jñāninām agresarāḥ karmayogenaiva saṃsiddhim āsthitāḥ ātmānaṃ prāptavantaḥ // evaṃ prathamaṃ mumukṣor jñānayogānarhatayā karmayogādhikāriṇaḥ karmayoga eva kārya ity uktvā jñānayogādhikāriṇo 'pi jñānayogāt karmayoga eva śreyān iti sahetukam uktam / idānīṃ śiṣṭatayā vyapadeśyasya sarvathā karmayoga eva kārya ity ucyate -- (BhGR_p85813)
yato jñāna-yoga-adhikāriṇo 'pi karma-yoga evā atma-darśane śreyān; ata eva hi janaka-ādayo rāja-rṣayo jñāninām agresarāḥ karma-yogena eva saṃsiddhim āsthitāḥ ātmānaṃ prāptavantaḥ // evaṃ prathamaṃ mumukṣor jñāna-yoga-anarhatayā karma-yoga-adhikāriṇaḥ karma-yoga eva kārya ity uktvā jñāna-yoga-adhikāriṇo 'pi jñāna-yogāt karma-yoga eva śreyān iti sahetukam uktam / idānīṃ śiṣṭatayā vyapadeśyasya sarvathā karma-yoga eva kārya ity ucyate ---
lokasaṃgraham evāpi saṃpaśyan kartum arhasi || BhG_3.20cd
loka-saṃgraham eva api saṃpaśyan kartum arhasi ||
Ибо действием совершенства достигли Джанака и другие; и ты действие совершать должен, исходя из сохранности мира.
21
yad yad ācarati śreṣṭhas tat tad evetaro janaḥ |
sa yat pramāṇaṃ kurute lokas tad anuvartate || BhG_3.21
yad yad ācarati śreṣṭhas tat tad eva itaro janaḥ | sa yat pramāṇaṃ kurute lokas tad anuvartate ||
lokasaṃgrahaṃ paśyann api karmaiva kartum arhasi / śreṣṭhaḥ kṛtsnaśāstrajñātayānuṣṭhātṛtayā ca prathito yad yad ācarati, tat tad evākṛtsnavij jano 'py ācarati; anuṣṭhīyamānam api karma śreṣṭho yat pramāṇaṃ yadaṅgayuktam anutiṣṭhati tadaṅgayuktam evākṛtsnavilloko 'py anutiṣṭhati / ato lokarakṣārthaṃ śiṣṭatayā prathitena śreṣṭhena svavarṇāśramocitaṃ karma sakalaṃ sarvadā anuṣṭheyam; anyathā lokanāśajanitaṃ pāpaṃ jñānayogād apy enaṃ pracyāvayet // (BhGR_3.21)
loka-saṃgrahaṃ paśyann api karma eva kartum arhasi / śreṣṭhaḥ kṛtsna-śāstra-jñātaya ānuṣṭhātṛtayā ca prathito yad yad ācarati, tat tad eva akṛtsna-vij jano 'py ācarati; anuṣṭhīyamānam api karma śreṣṭho yat pramāṇaṃ yad-aṅga-yuktam anutiṣṭhati tad-aṅga-yuktam eva akṛtsna-vil-loko 'py anutiṣṭhati / ato loka-rakṣā-arthaṃ śiṣṭatayā prathitena śreṣṭhena sva-varṇa-āśrama-ucitaṃ karma sakalaṃ sarvadā anuṣṭheyam; anyathā loka-nāśa-janitaṃ pāpaṃ jñāna-yogād apy enaṃ pracyāvayet //
Что совершает лучший, то и народ прочий.
Лишь только пример он явит — подражают ему люди.
Поскольку даже для человека, предназначенного к джняна-йоге, предпочтительнее именно карма-йога, то [этим объясняется, что] ДЖАНАКА И ДРУГИЕ цари — провидцы, всех превосходившие в джняна-йоге, все же именно КАРМА-йогой ДОСТИГЛИ СОВЕРШЕНСТВА — т.е. достигли Атмана. Поэтому, сказав вначале о том, что карма-йогу следует практиковать тому адепту, [стремящемуся к освобождению], который, будучи неспособен к джняна-йоге, тем самым призван к карма-йоге, он затем убедительно показал, что даже для того, кто призван к джняна-йоге, дисциплина действия все же предпочтительнее. Теперь, на примере избранных [мудрецов], утверждается, что карма-йогу следует практиковать вообще во всяком случае: ТЫ ДОЛЖЕН ДЕЙСТВОВАТЬ ТАК ЖЕ, ИСХОДЯ ИЗ СОХРАННОСТИ МИРА. ЧТО СОВЕРШАЕТ ЛУЧШИЙ — человек, знаменитый своей ученостью либо властью, — ТО И ПРОЧИЙ НАРОД — люди, не обладающие полнотой знания [шастр]. Совершая то или иное действие, какой ПРИМЕР — т.е. иллюстрацию, образец — ЯВЛЯЕТ лучший — тому именно образцу и подражают люди неполного знания. Поэтому ЛУЧШИЙ — избранный, знаменитый, ради сохранения [порядка в] мире должен всегда, притом полностью, исполнять [свой варновый долг — ] действия, соответствующие его положению и стадии жизни. Иначе зло, возникшее от гибели (т.е. развращения) людей, отвратит и его от практики джняна-йоги. (20-21)
22
na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana |
nānavāptam avāptavyaṃ varta eva ca karmaṇi || BhG_3.22
na me pārtha asti kartavyaṃ triṣu lokeṣu kiṃcana | na anavāptam avāptavyaṃ varta eva ca karmaṇi ||
na me sarveśvarasyāptakāmasya sarvajñasya satyasaṅkalpasya triṣu lokeṣu devamanuṣyādirūpeṇa svacchandato vartamānasya kiṃcid api kartavyam asti, yato 'navāptaṃ karmaṇāvāptavyaṃ na kiṃcid apy asti / athāpi lokarakṣāyai karmaṇy eva varte // (BhGR_3.22)
na me sarva-īśvarasyā apta-kāmasya sarva-jñasya satya-saṅkalpasya triṣu lokeṣu deva-manuṣya-ādi-rūpeṇa svacchandato vartamānasya kiṃcid api kartavyam asti, yato 'navāptaṃ karmaṇa āvāptavyaṃ na kiṃcid apy asti / atha api loka-rakṣāyai karmaṇy eva varte //
В трех мирах я не вижу, Партха, для себя никакого заданья, ни отсутствия, ни недостачи; но в действии я пребываю.
НЕТ У МЕНЯ — Всевладыки, с достигнутыми желаньями, всезнающего, всемогущего, — В ТРЕХ МИРАХ пребывающего, по своей воле, в формах богов, людей и прочих — НИКАКОГО ЗАДАНИЯ; откуда и ничего такого, ОТСУТСТВИЕ чего следовало бы восполнить с помощью действия; и однако ради сохранения [порядка] в мире я пребываю в действии. (22)
23
yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || BhG_3.23
yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ | mama vartma anuvartante manuṣyāḥ pārtha sarvaśaḥ ||
Если бы я не свершал действий своих неустанно,
Моим, Партха, путем всюду пошли бы люди.
24
utsīdeyur ime lokā na kuryāṃ karma ced aham |
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ || BhG_3.24
utsīdeyur ime lokā na kuryāṃ karma ced aham | saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ ||
ahaṃ sarveśvaraḥ satyasaṅkalpaḥ svasaṅkalpakṛtajagadudayavibhavalayalīlaḥ chandato jagadupakṛtimartyo jāto 'pi manuṣyeṣu śiṣṭajanāgresaravasudevagṛhe 'vatīrṇas tatkulocite karmaṇy atandritas sarvadā yadi na varteya, mama śiṣṭajanāgresaravasudevasūnor vartma akṛtsnavidaḥ śiṣṭāḥ sarvaprakāreṇāyam eva dharma ity anuvartante; te ca svakartavyānanuṣṭhānena akaraṇe pratyavāyena ca ātmānam alabdhvā nirayagāmino bhaveyuḥ / ahaṃ kulocitaṃ karma na cet kuryām, evam eva sarve śiṣṭalokā madācarāyattadharmaniścayāḥ akaraṇād evotsīdeyuḥ naṣṭā bhaveyuḥ / śāstrīyācārānanupālanāt sarveṣāṃ śiṣṭakulānāṃ saṃkarasya ca kartā syām / ata evemāḥ prajāḥ upahanyām / evam eva tvam api śiṣṭajanāgresarapāṇḍutanayo yudhiṣṭhirānujo 'rjunas san yadi jñānaniṣṭhāyām adhikaroṣi; tatas tvadācārānuvartino 'kṛtsnavidaḥ śiṣṭā mumukṣavaḥ svādhikāram ajānantaḥ karmaniṣṭhāyāṃ nādhikurvanto vinaśyeyuḥ / ato vyapadeśyena viduṣā karmaiva kartavyam // (BhGR_3.23-24)
ahaṃ sarva-īśvaraḥ satya-saṅkalpaḥ sva-saṅkalpa-kṛta-jagad-udaya-vibhava-laya-līlaḥ chandato jagad-upakṛti-martyo jāto 'pi manuṣyeṣu śiṣṭa-jana-agresara-vasu-deva-gṛhe 'vatīrṇas tat-kula-ucite karmaṇy atandritas sarvadā yadi na varteya, mama śiṣṭa-jana-agresara-vasu-deva-sūnor vartma akṛtsna-vidaḥ śiṣṭāḥ sarva-prakāreṇa ayam eva dharma ity anuvartante; te ca sva-kartavya-ananuṣṭhānena akaraṇe pratyavāyena ca ātmānam alabdhvā niraya-gāmino bhaveyuḥ / ahaṃ kula-ucitaṃ karma na cet kuryām, evam eva sarve śiṣṭa-lokā mad-ācara-āyatta-dharma-niścayāḥ akaraṇād eva utsīdeyuḥ naṣṭā bhaveyuḥ / śāstrīya-ācāra-ananupālanāt sarveṣāṃ śiṣṭa-kulānāṃ saṃkarasya ca kartā syām / ata eva imāḥ prajāḥ upahanyām / evam eva tvam api śiṣṭa-jana-agresara-pāṇḍu-tanayo yudhiṣṭhira-anujo 'rjunas san yadi jñāna-niṣṭhāyām adhikaroṣi; tatas tvad-ācāra-anuvartino 'kṛtsna-vidaḥ śiṣṭā mumukṣavaḥ sva-adhikāram ajānantaḥ karma-niṣṭhāyāṃ na adhikurvanto vinaśyeyuḥ / ato vyapadeśyena viduṣā karma eva kartavyam //
Эти миры бы погибли от прекращения моих действий.
Я стал бы виновником смуты, убийцей этих народов.
Я — Всевладыка всемогущий, своею мыслью играя, творя, храня и разрушая этот мир, по своей воле родившись смертным, среди людей, как бы в подарок миру, воплотившись в роду Васудевы, владыки избранных людей, — если бы не пребывал, неустанно совершая приличные этому роду действия, то МОИМ ПУТЕМ — как сына Васудевы, владыки избранных людей, — тогда эти превосходные (=избранные) люди, не имеющие полноты знания, думая: «Это и есть дхарма», — всячески следовали бы [за Мною]; и они — неисполнением своих [варновых] обязанностей, а также вследствие греха, состоящего в [этом] бездействии, не достигнув Атмана, ниспали бы в ад. Если бы я не исполнял родовую дхарму, то тогда и все превосходные люди (=МИРЫ), приняв решение о дхарме (о должном и недолжном) в соответствии с Моим поведением, ПОГИБЛИ БЫ от бездействия — т.е. совратились бы с пути познания Атмана. Несоблюдением предписанных действий Я СТАЛ БЫ ВИНОВНИКОМ СМУТЫ всех превосходных родов. Поэтому Я УБИЛ БЫ ЭТИ НАРОДЫ. Также и ты, Арджуна, — будучи младшим братом Юдхиштхиры, сыном владыки избранных людей Панду, если обратишься исключительно к сфере джняна-йоги, то превосходные люди, стремящиеся к освобождению, но не имеющие полноты знания и не знающие об истинной сфере своей деятельности, последуют твоим путем, отвратятся от карма-йоги и погибнут, [не достигнут спасительного знания Атмана]. Поэтому тот, кого называют «знающий», должен совершать действия. (23-24)
25
saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata |
kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham || BhG_3.25
saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata | kuryād vidvāṃs tatha āsaktaś cikīrṣur loka-saṃgraham ||
Как действуют немудрые, к действию привязанные, непривязанный, мудрый пусть делает так же, желая сохранности мира.
26
na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām |
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran || BhG_3.26
na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām | joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran ||
avidvāṃsaḥ ātmany akṛtsnavidaḥ, karmaṇi saktāḥ karmaṇy avarjanīyasaṃbandhāḥ ātmany akṛtsnavittayā tadabhyāsarūpajñānayoge 'nadhikṛtāḥ karmayogādhikāriṇaḥ karmayogam eva yathā ātmadarśanāya kurvate, tathā ātmani kṛtsnavittayā karmaṇy asaktaḥ jñānayogādhikārayogyo 'pi vyapadeśyaḥ śiṣṭo lokarakṣārthaṃ svācāreṇa śiṣṭalokānāṃ dharmaniścayaṃ cikīrṣuḥ karmayogam eva kuryāt / ajñānām ātmany akṛtsnavittayā jñānayogopādānāśaktānāṃ mumukṣūṇāṃ karmasaṅginām anādikarmavāsanayā karmaṇy eva niyatatvena karmayogādhikāriṇāṃ karmayogād anyad ātmāvalokanasādhanam astīti na buddhibhedaṃ janayet / kiṃ tarhi? ātmani kṛtsnavittayā jñānayogaśakto 'pi pūrvoktarītyā, "karmayoga eva jñānayoganirapekṣaḥ ātmāvalokanasādhanam" iti buddhyā yuktaḥ karmaivācaran (BhGR_p89011)
avidvāṃsaḥ ātmany akṛtsna-vidaḥ, karmaṇi saktāḥ karmaṇy avarjanīya-saṃbandhāḥ ātmany akṛtsna-vittayā tad-abhyāsa-rūpa-jñāna-yoge 'nadhikṛtāḥ karma-yoga-adhikāriṇaḥ karma-yogam eva yathā ātma-darśanāya kurvate, tathā ātmani kṛtsna-vittayā karmaṇy asaktaḥ jñāna-yoga-adhikāra-yogyo 'pi vyapadeśyaḥ śiṣṭo loka-rakṣā-arthaṃ sva-ācāreṇa śiṣṭa-lokānāṃ dharma-niścayaṃ cikīrṣuḥ karma-yogam eva kuryāt / ajñānām ātmany akṛtsna-vittayā jñāna-yoga-upādāna-aśaktānāṃ mumukṣūṇāṃ karma-saṅginām anādi-karma-vāsanayā karmaṇy eva niyatatvena karma-yoga-adhikāriṇāṃ karma-yogād anyad ātma-avalokana-sādhanam asti iti na buddhi-bhedaṃ janayet / kiṃ tarhi? ātmani kṛtsna-vittayā jñāna-yoga-śakto 'pi pūrva-ukta-rītyā, "karma-yoga eva jñāna-yoga-nirapekṣaḥ ātma-avalokana-sādhanam" iti buddhyā yuktaḥ karma evā acaran
sakalakarmasu akṛtsnavidāṃ prītiṃ janayet // (BhGR_3.25-26)
sakala-karmasu akṛtsna-vidāṃ prītiṃ janayet //
karmayogam anutiṣṭhato viduṣo 'viduṣaś ca viśeṣaṃ pradarśayan karmayogāpekṣitam ātmano 'kartṛtvānusandhānaprakāram upadiśati -- (BhGR_p89906)
karma-yogam anutiṣṭhato viduṣo 'viduṣaś ca viśeṣaṃ pradarśayan karma-yoga-apekṣitam ātmano 'kartṛtva-anusandhāna-prakāram upadiśati ---
У неведающих, действием связанных, ума раздвоенье да не породит он:
путь он действия всех стимулирует, сам поступая как йогин мудрый.
НЕМУДРЫЕ — не имеющие полноты знания Атмана; К ДЕЙСТВИЮ ПРИВЯЗАННЫЕ — т.е. те, для которых совершение действий
неизбежно. [Здесь говорится] о тех, кто призван к карма-йоге: в силу своей неполноты знания об Атмане они непригодны к джняна-йоге, имеющей форму применения его (т.е. полного знания). Как они ДЕЙСТВУЮТ, т.е. практикуют карма-йогу для достижения созерцания Атмана, так и тот, кто именуется «избранный», способный к практике джняна-йоги, вследствие полноты знания Атмана к действию НЕ ПРИВЯЗАННЫЙ, ЖЕЛАЯ СОХРАННОСТИ МИРА, а также желая способствовать установлению понятия о дхарме у превосходных (избранных) людей, — пусть он ДЕЛАЕТ (практикует) карма-йогу. ПУСТЬ ОН НЕ ПОРОЖДАЕТ РАЗДВОЕНИЕ УМА у призванных к карма-йоге, у тех адептов, которые, будучи неспособны к восприятию [йоги] знания вследствие неполноты знания об Атмане, которые неизбежным образом в силу безначальной кармической привычки (впечатлений) ПРИВЯЗАНЫ К ДЕЙСТВИЮ — говоря: «Есть и иные средства созерцания Атмана помимо карма-йоги». Что же тогда? — Пусть он, дабы породить склонность (любовь) ко всем [спасительным] действиям у тех, кто не имеет полноты знания, сам совершает именно карма-[йогу], дисциплинированный такой мыслью: хотя я и способен к практике джняна-йоги в силу полноты знания об Атмане, однако из-за всего сказанного выше следует и мне, не обращая внимания на джняна-йогу, считать именно дисциплину действия средством достижения созерцания Атмана. (25-26)
Теперь не показывает разницу между мудрым и немудрым [адептами], практикующими карма-йогу, а также способ прояснения недеятельности (акартритва) Атмана, соответствующий дисциплине действия:
27
prakṛteḥ kriyamāṇāṇi guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāham iti manyate || BhG_3.27
prakṛteḥ kriyamāṇāṇi guṇaiḥ karmāṇi sarvaśaḥ | ahaṅkāra-vimūḍha-ātmā karta āham iti manyate ||
Всевозможные действия совершаются качествами природы; но самостью ослепленный, мнит невежда: «Я деятель».
28
tattvavit tu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate || BhG_3.28
tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ | guṇā guṇeṣu vartanta iti matvā na sajjate ||
prakṛter guṇaiḥ sattvādibhiḥ svānurūpaṃ kriyamāṇāni karmāṇi prati ahaṅkāravimūḍhātmā, ahaṃ karteti manyate; ahaṅkāreṇa vimūḍha ātmā yasyāsāv ahaṅkāravimūḍhātmā; ahaṅkāro nāma anahamarthe prakṛtāv ahamabhimānaḥ; tena ajñātasvarūpo guṇakarmasu ahaṃ karteti manyata ityarthaḥ / guṇakarmavibhāgayoḥ sattvādiguṇavibhāge tattatkarmavibhāge ca tattvavit, guṇās sattvādayaḥ guṇeṣu sveṣu kāryeṣu vartanta iti matvā guṇakarmasu ahaṃ karteti na sajjate // (BhGR_3.27-28)
prakṛter guṇaiḥ sattva-ādibhiḥ sva-anurūpaṃ kriyamāṇāni karmāṇi prati ahaṅkāra-vimūḍha-ātmā, ahaṃ karta īti manyate; ahaṅkāreṇa vimūḍha ātmā yasya asāv ahaṅkāra-vimūḍha-ātmā; ahaṅkāro nāma anaham-arthe prakṛtāv aham-abhimānaḥ; tena ajñāta-sva-rūpo guṇa-karmasu ahaṃ karta īti manyata ity-arthaḥ / guṇa-karma-vibhāgayoḥ sattva-ādi-guṇa-vibhāge tat-tat-karma-vibhāge ca tattva-vit, guṇās sattva-ādayaḥ guṇeṣu sveṣu kāryeṣu vartanta iti matvā guṇa-karmasu ahaṃ karta īti na sajjate //
Понимающий же [систему] разделения качеств и действий, не привязывается, помня: качества действуют на качества.
ОСЛЕПЛЕННЫЙ САМОСТЬЮ МНИТ — о действиях, совершаемых качествами природы (=гунами пракрита), саттвой и прочими,
каждое в соответствии со своим началом: «Я ДЕЯТЕЛЬ», чья душа (Атман) ослеплена самостью, тот [называется] ослепленный самостью; при этом САМОСТЬ есть сопряженное с гордостью [приплывание] понятия «я» природе — которая его лишена; тем самым не ведающий истинной природы Атмана мнит в отношении гун и действий: «Я деятель» — таков смысл. [СИСТЕМА] РАЗДЕЛЕНИЯ КАЧЕСТВ И ДЕЙСТВИЙ: при различии, существующем между Гунами, саттвой и прочими, ПОНИМАЮЩИЙ СУЩНОСТЬ ПОМНИТ: «Гуны (качества), саттва и прочие действуют в соответствующих гунах (качествах) и в соответственно производимых ими результатах». Так подумав, он НЕ ПРИВЯЗЫВАЕТСЯ, [как тот, кто мнит]: «Я деятель». (27-28)
29
prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tān akṛtsnavido mandān kṛtsnavin na vicālayet || BhG_3.29
prakṛter guṇa-saṃmūḍhāḥ sajjante guṇa-karmasu | tān akṛtsna-vido mandān kṛtsna-vin na vicālayet ||
akṛtsnavidaḥ svātmadarśanāya pravṛttāḥ prakṛtisaṃsṛṣṭatayā prakṛter guṇair yathāvasthitātmani saṃmūḍhāḥ guṇakarmasu kriyāsv eva sajjante, na tadviviktātmasvarūpe / atas te jñānayogāya na prabhavantīti karmayoga eva teṣām adhikāraḥ / evaṃbhūtāṃs tān mandān akṛtsnavidaḥ kṛtsnavit svayaṃ jñānayogāvasthānena na vicālayet / te kila mandāḥ śreṣṭhajanācārānuvartinaḥ karmayogād utthitam enaṃ dṛṣṭvā karmayogāt pracalitamanaso bhaveyuḥ / ataḥ śreṣṭhaḥ svayam api karmayoge tiṣṭhan ātmayāthātmyajñānenātmano 'kartṛtvam anusandhānaḥ, karmayoga evātmāvalokane nirapekṣasādhanam iti darśayitvā tān akṛtsnavido joṣayed ityarthaḥ / jñānayogādhikāriṇo 'pi jñānayogād asyaiva jyāyastvaṃ pūrvam evoktam / ato vyapadeśyo lokasaṃgrahāyaitam eva kuryāt // (BhGR_3.29)
akṛtsna-vidaḥ sva-ātma-darśanāya pravṛttāḥ prakṛti-saṃsṛṣṭatayā prakṛter guṇair yathā-avasthita-ātmani saṃmūḍhāḥ guṇa-karmasu kriyāsv eva sajjante, na tad-vivikta-ātma-sva-rūpe / atas te jñāna-yogāya na prabhavanti iti karma-yoga eva teṣām adhikāraḥ / evaṃ-bhūtāṃs tān mandān akṛtsna-vidaḥ kṛtsna-vit svayaṃ jñāna-yoga-avasthānena na vicālayet / te kila mandāḥ śreṣṭha-jana-ācāra-anuvartinaḥ karma-yogād utthitam enaṃ dṛṣṭvā karma-yogāt pracalita-manaso bhaveyuḥ / ataḥ śreṣṭhaḥ svayam api karma-yoge tiṣṭhan ātma-yāthātmya-jñānenā atmano 'kartṛtvam anusandhānaḥ, karma-yoga evā atma-avalokane nirapekṣa-sādhanam iti darśayitvā tān akṛtsna-vido joṣayed ity-arthaḥ / jñāna-yoga-adhikāriṇo 'pi jñāna-yogād asya eva jyāyastvaṃ pūrvam eva uktam / ato vyapadeśyo loka-saṃgrahāya etam eva kuryāt //
prakṛtiviviktātmasvabhāvanirūpaṇena guṇeṣu kartṛtvam āropya karmānuṣṭhānaprakāra uktaḥ -- guṇeṣu kartṛtvānusandhānaṃ cedam eva -- ātmano na svarūpaprayuktam idaṃ kartṛtvam, api tu guṇasamparkakṛtam iti prāptāprāptavivekena guṇakṛtam ity anusandhānam -- idānīm ātmanāṃ paramapuruṣaśarīratayā tanniyāmyatvasvarūpanirūpaṇena bhagavati puruṣottame sarvātmabhūte guṇakṛtaṃ ca kartṛtvam āropya karmakartavyatocyate -- (BhGR_p91800)
prakṛti-vivikta-ātma-sva-bhāva-nirūpaṇena guṇeṣu kartṛtvam āropya karma-anuṣṭhāna-prakāra uktaḥ --- guṇeṣu kartṛtva-anusandhānaṃ ca idam eva --- ātmano na sva-rūpa-prayuktam idaṃ kartṛtvam, api tu guṇa-samparka-kṛtam iti prāpta-aprāpta-vivekena guṇa-kṛtam ity anusandhānam --- idānīm ātmanāṃ parama-puruṣa-śarīratayā tan-niyāmyatva-sva-rūpa-nirūpaṇena bhagavati puruṣa-uttame sarva-ātma-bhūte guṇa-kṛtaṃ ca kartṛtvam āropya karma-kartavyata ūcyate ---
Качествами природы ослепленные, привязываются к их действиям,
пусть не смущает их мудрый — глупых, не имеющих полноты знания.
НЕ ИМЕЮЩИЕ ПОЛНОТЫ ЗНАНИЯ, устремившись к созерцанию Атмана, вследствие связанности с природой ОСЛЕПЛЯЮТСЯ КАЧЕСТВАМИ ПРИРОДЫ (=гунами пракрита) относительно истинного состояния Атмана. Они ПРИВЯЗЫВАЮТСЯ к ДЕЙСТВИЯМ ГУН и к их продуктам, а не к отличной от них реальности Атмана. Поэтому они не годятся для джняна-йоги, и их сфера деятельности — карма-йога, и только она. Поскольку они таковы, МУДРЫЙ (ЧЕЛОВЕК ПОЛНОГО ЗНАНИЯ) НЕ ДОЛЖЕН их, ГЛУПЫХ, не обладающих полнотой знания, СМУЩАТЬ своим пребыванием в практике джняна-йоги. Ибо они, глупые, подражающие поведению лучшего, увидев его, отвратившегося от карма-йоги, станут в ней непостоянны сердцем. Поэтому лучший путь побуждает их, глупых, не имеющих полноты знания, к карма-йоге, показывая, что именно она является несравненным средством для созерцания Атмана, — в то время как сам он, также пребывая в дисциплине действия, проясняет (тщательно исследует) недеятельность Атмана посредством знания его истинной природы. Прежде уже говорилось о предпочтительности карма-йоги даже для того, кто призван к джняна-йоге. Поэтому [человек] именитый должен совершать действия ради сохранности (спасения) мира, [т.е. людей]. Способ исполнения действий указан: надо относить [категорию] деятельности к гунам (качествам) посредством
установления [истинной] природы Атмана, отличного от пракрита. Размышление (=исследование, прояснение) же о деятельности гун таково: деятельность (состояние агента) не присуща природе Атмана, но происходит вследствие контакта гун; различением присущности-неприсущности она (деятельность) приписывается (относится) гунам — таково здесь рассуждение. (29)
Теперь говорится о том, что индивидуальные атманы составляют тело Высшего Пуруши, и путем установления их природы как подчиненных ему говорится, что следует приписывать деятельность, производимую Гунами, именно ему, Владыке Пурушоттаме, Атману всего сущего, [который является подлинным] агентом действий, —
30
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |
nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ || BhG_3.30
mayi sarvāṇi karmāṇi saṃnyasya adhyātma-cetasā | nirāśīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ ||
mayi sarveśvare sarvabhūtāntarātmabhūte sarvāṇi karmāṇy adhyātmacetasā saṃnyasya, nirāśīr nirmamaś ca vigatajvaro yuddhādikaṃ sarvaṃ coditaṃ karma kuruṣva / ātmani yac cetaḥ tad adhyātmacetaḥ / ātmasvarūpaviṣayeṇa śrutiśatasiddhena jñānenetyarthaḥ / "antaḥ praviṣṭaḥ śāstā janānāṃ sarvātmā ..... antaḥ praviṣṭaṃ kartāram etam" "ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmāntaryāmyamṛtaḥ" ity evam ādyāḥ śrutayaḥ paramapuruṣapravartyaṃ taccharīrabhūtam enam ātmānam, paramapuruṣaṃ ca pravartayitāram ācakṣate / smṛtayaś ca "praśāsitāraṃ sarveṣām" ityādyāḥ / "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca", "īśvaras sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhGR_3." iti vakṣyate / ato maccharīratayā matpravartyātmasvarūpānusandhānena sarvāṇi karmāṇi mayaiva kriyamāṇānīti mayi paramapuruṣe saṃnyasya, tāni ca kevalaṃ madārādhanānīti kṛtvā tatphale nirāśīḥ, tata eva tatra karmaṇi mamatārahito bhūtvā vigatajvaro yuddhādikaṃ kuruṣva - svakīyenātmanā kartrā svakīyaiś copakaraṇaiḥ svārādhanaikaprayojanāya paramapuruṣaḥ sarvaśeṣī sarveśvaraḥ svayam eva svakarmāṇi kārayatīty anusandhāya, karmas mamatārahitaḥ, prācīnenānādikālapravṛttānantapāpasañcayena katham ahaṃ bhaviṣyāmīty evaṃbhūtāntarjvaravinirmuktaḥ, paramapuruṣa eva karmabhir ārādhito bandhān mocayiṣyatīti sukhena karmayogam eva kuruṣv ityarthaḥ / "tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ daivatānāṃ paramaṃ ca daivatam", "patiṃ viśvasya" , "patiṃ patīnām" ityādiśrutisiddhiṃ hi sarveśvaratvaṃ sarvaśeṣitvaṃ ca / īśvaratvam niyantṛtvam, śeṣitvaṃ patitvam // (BhGR_3.30)
mayi sarva-īśvare sarva-bhūta-antara-ātma-bhūte sarvāṇi karmāṇy adhyātma-cetasā saṃnyasya, nirāśīr nirmamaś ca vigata-jvaro yuddha-ādikaṃ sarvaṃ coditaṃ karma kuruṣva / ātmani yac cetaḥ tad adhyātma-cetaḥ / ātma-sva-rūpa-viṣayeṇa śruti-śata-siddhena jñānena ity-arthaḥ / "antaḥ praviṣṭaḥ śāstā janānāṃ sarva-ātmā ..... antaḥ praviṣṭaṃ kartāram etam" "ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātma āntaryāmy-amṛtaḥ" ity evam ādyāḥ śrutayaḥ parama-puruṣa-pravartyaṃ tac-charīra-bhūtam enam ātmānam, parama-puruṣaṃ ca pravartayitāram ācakṣate / smṛtayaś ca "praśāsitāraṃ sarveṣām" ity-ādyāḥ / "sarvasya ca ahaṃ hṛdi san-niviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca", "īśvaras sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā // BhGR_3." iti vakṣyate / ato mac-charīratayā mat-pravarty-ātma-sva-rūpa-anusandhānena sarvāṇi karmāṇi maya aiva kriyamāṇāni iti mayi parama-puruṣe saṃnyasya, tāni ca kevalaṃ mad-ārādhanāni iti kṛtvā tat-phale nirāśīḥ, tata eva tatra karmaṇi mamatā-rahito bhūtvā vigata-jvaro yuddha-ādikaṃ kuruṣva -- - svakīyenā atmanā kartrā svakīyaiś ca upakaraṇaiḥ sva-ārādhana-eka-prayojanāya parama-puruṣaḥ sarva-śeṣī sarva-īśvaraḥ svayam eva sva-karmāṇi kārayati ity anusandhāya, karmas mamatā-rahitaḥ, prācīnena anādi-kāla-pravṛtta-ananta-pāpa-sañcayena katham ahaṃ bhaviṣyāmi ity evaṃ-bhūta-antarjvara-vinirmuktaḥ, parama-puruṣa eva karmabhir ārādhito bandhān mocayiṣyati iti sukhena karma-yogam eva kuruṣv ity-arthaḥ / "tam īśvarāṇāṃ paramaṃ mahā-īśvaraṃ taṃ daivatānāṃ paramaṃ ca daivatam", "patiṃ viśvasya" , "patiṃ patīnām" ity-ādi-śruti-siddhiṃ hi sarva-īśvaratvaṃ sarva-śeṣitvaṃ ca / īśvaratvam niyantṛtvam, śeṣitvaṃ patitvam //
ayam eva sākṣād upaniṣatsārabhūto 'rtha ityāha -- (BhGR_p94160)
ayam eva sākṣād upaniṣat-sāra-bhūto 'rtha ity-āha ---
Мыслью, направленной на Атмана, все действия на Меня возложив,
без собственности, без надежд — сражайся, тоску отбросив!
НА МЕНЯ — Всевладыку, который есть внутренний Атман всех существ, ВСЕ ДЕЙСТВИЯ ВОЗЛОЖИВ с помощью МЫСЛИ, НАПРАВЛЕННОЙ НА АТМАНА, БЕЗ НАДЕЖД И БЕЗ СОБСТВЕННОСТИ, ОТБРОСИВ ТОСКУ, всякое предписанное действие, СРАЖЕНИЕ и прочие — совершай! Мысль, пребывающая в Атмане, — это МЫСЛЬ, НАПРАВЛЕННАЯ НА АТМАНА (адхъятма-четас) — посредством обращенности (обладания в качестве объекта) на природу Атмана и знания, утвержденного сотнями текстов шрути. «Внутрь вступивший правитель, людей всех Атман... внутрь вступившего деятельного этого...» (ТАр З.Н); «Кто в Атмане пребывает, будучи внутри Атмана, кого Атман не ведает, для кого Атман — тело, кто Атманом изнутри повелевает — тот твой Атман, внутренний повелитель, бессмертный» (БрУп 3.7.22): эти и другие тексты шрути называют этого Атмана (индивидуального) управляемым Высшим Пурушей и составляющим его тело, а Высшего Пурушу — [его] управителем. Аналогично и смрити: «Пусть он знает Высшего Пурушу как владыку всего...» (Ману 12.122), а также Гита — [см. 15.15; 18.61]. Поэтому в результате внимательного исследования природы [индивидуального] Атмана, управляемого Мною и составляющего Мое тело, ВСЕ ДЕЙСТВИЯ — ибо Мною они совершаются! — НА МЕНЯ, Высшего Пурушу, ВОЗЛОЖИВ и совершая их единственно с целью почитания Меня, став БЕЗ НАДЕЖД к их плоду, а потому и там, в действии, БЕЗ СОБСТВЕННОСТИ став, ОТБРОСИВ ТОСКУ, совершай СРАЖЕНЬЕ и прочие действия. Однако, уяснив, что Высший Пуруша, Всевладыка, з него самого же средствами, — как стану я лишенным собственности (т.е. плода) в действии в силу бесконечной массы греха, произведенного прежде (древле) в ходе безначального времени? — от ЭТОГО рода внутренней ТОСКИ освободившись, с радостью совершай карма-йогу — помни, что Высший Пуруша, почтенный действиями, освободит [тебя] от цепей [сансары] — таков смысл. Всевладычество и Всегосподство [Высшего Пуруши] утверждено такими текстами шрути: «Его, Высшего, Великого Владыку [всех] владык, его, Высшее Божество [всех] божеств...» (ШветУп 6.7); «Господина мира...» (МаханУп .3); «Господина господ...» (ШветУп 6.7) — и другими. «Владычество» здесь — способность управлять; «Господство» — главенство. (30)
Именно этот смысл есть очевидная сущность [учения] упанишад. Поэтому он говорит:
31
ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ |
śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ || BhG_3.31
ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ | śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ ||
ye mānavāḥ śāstrādhikāriṇaḥ ayam eva śāstrārtha iti etan me mataṃ niścitya tathānutiṣṭhanti, ye cānanutiṣṭhanto 'py asmin śāstrārthe śraddadhānā bhavanti, ye cāśraddadhānā api evaṃ śāstrārtho na saṃbhavatīti nābhyasūyanti -- asmin mahāguṇe śāstrārthe doṣam anāviṣkurvanto bhavantītyarthaḥ -- te sarve bandhahetubhir anādikālārabdhais sarvaiḥ karmabhir mucyante; te 'pi ity apiśabdād eṣāṃ pṛthakkaraṇam / idānīm ananutiṣṭhanto 'py asmin śāstrārthe śraddadhānā anabhyasūyavaś ca śraddhayā cānasūyayā ca kṣīṇapāpāḥ acireṇemam eva śāstrārtham anuṣṭhāya mucyanta ityarthaḥ // (BhGR_3.31)
ye mānavāḥ śāstra-adhikāriṇaḥ ayam eva śāstra-artha iti etan me mataṃ niścitya tatha ānutiṣṭhanti, ye ca ananutiṣṭhanto 'py asmin śāstra-arthe śraddadhānā bhavanti, ye ca aśraddadhānā api evaṃ śāstra-artho na saṃbhavati iti na abhyasūyanti --- asmin mahā-guṇe śāstra-arthe doṣam anāviṣkurvanto bhavanti ity-arthaḥ --- te sarve bandha-hetubhir anādi-kāla-ārabdhais sarvaiḥ karmabhir mucyante; te 'pi ity api-śabdād eṣāṃ pṛthak-karaṇam / idānīm ananutiṣṭhanto 'py asmin śāstra-arthe śraddadhānā anabhyasūyavaś ca śraddhayā ca anasūyayā ca kṣīṇa-pāpāḥ acireṇa imam eva śāstra-artham anuṣṭhāya mucyanta ity-arthaḥ //
bhagavadabhimatam aupaniṣadam artham ananutiṣṭhatām aśraddadhānānām abhyasūyatāṃ ca doṣam āha -- (BhGR_p95012)
bhagavad-abhimatam aupaniṣadam artham ananutiṣṭhatām aśraddadhānānām abhyasūyatāṃ ca doṣam āha ---
Люди, которые следуют Моей этой истине вечной, полные веры, неосуждающие, — они также освобождаются от действий.
ТЕ ЛЮДИ — те, которые призваны к изучению шастр, излагающих «основу Атмана», так решив о МОЕЙ ЭТОЙ ИСТИНЕ: «Именно это и есть смысл шастр!» — затем ей СЛЕДУЮТ (т.е. ее исполняют); и те, которые, не следуя этому смыслу шастр, [все-таки] бывают ПОЛНЫМИ ВЕРЫ; и также те, которые, хотя и будучи полными веры, но все же НЕ ОСУЖДАЮТ ее, [как те, кто] говорят: «Это не может быть смыслом шастр» — т.е. они не занимаются отысканиями недостатков в этом полном великих достоинств [изложения] смысле шастр — таков смысл. Все эти [люди] ОСВОБОЖДАЮТСЯ от ВСЕХ ДЕЙСТВИЙ (т.е. от всей кармы), которые суть причины уз, накопленных в ходе безначального времени. И ОНИ ТАКЖЕ — здесь слово «также» (или) выражает их (этих людей) раздельность. Смысл вот какой: те, которые теперь еще не следуют этому смыслу шастр, но ПОЛНЫ ВЕРОЙ и НЕОСУЖДАЮЩИЕ, уничтожив грехи верой и неосуждением, весьма скоро, исполнив этот смысл шастр, освободятся. (31)
Теперь он указывает на зло тех, которые и не исполняют учение Господа, составляющее смысл упанишад, и вместе с тем не полны верой и неосуждающие —
32
ye tv etad abhyasūyanto nānutiṣṭhanti me matam |
sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ || BhG_3.32
ye tv etad abhyasūyanto na anutiṣṭhanti me matam | sarva-jñāna-vimūḍhāṃs tān viddhi naṣṭān acetasaḥ ||
ye tv etat sarvam ātmavastu maccharīratayā madādhāraṃ maccheṣabhūtaṃ madekapravartyam iti me mataṃ nānutiṣṭhanti naivam anusandhāya sarvāṇi karmāṇi kurvate, ye ca na śraddadhate, ye cābhyasūyanto vartante -- tān sarveṣu jñāneṣu viśeṣeṇa mūḍhān tata eva naṣṭān, acetaso viddhi; cetaḥkāryaṃ hi vastuyāthātmyaniścayaḥ; tadabhāvād acetasaḥ; viparītajñānāḥ sarvatra vimūḍhāś ca // (BhGR_3.32)
ye tv etat sarvam ātma-vastu mac-charīratayā mad-ādhāraṃ mac-cheṣa-bhūtaṃ mad-eka-pravartyam iti me mataṃ na anutiṣṭhanti na evam anusandhāya sarvāṇi karmāṇi kurvate, ye ca na śraddadhate, ye ca abhyasūyanto vartante --- tān sarveṣu jñāneṣu viśeṣeṇa mūḍhān tata eva naṣṭān, acetaso viddhi; cetaḥ-kāryaṃ hi vastu-yāthātmya-niścayaḥ; tad-abhāvād acetasaḥ; viparīta-jñānāḥ sarvatra vimūḍhāś ca //
evaṃ prakṛtisaṃsargiṇas tadguṇodrekakṛtaṃ kartṛtvam, tac ca paramapuruṣāyattam ity anusandhāya karmayogayogyena jñānayogayogyena ca karmayogasya suśakatvād apramādatvād antargatātmajñānatayā nirapekṣatvāt, itarasya duśśakatvāt sapramādatvāc śarīradhāraṇādyarthatayā karmāpekṣatvāt karmayoga eva kartavyaḥ; vyapadeśyasya tu viśeṣataḥ sa eva kartavyaḥ iti coktam / ataḥ param adhyāyaśeṣeṇa jñānayogasya duśśakatayā sapramādatocyate -- (BhGR_p95706)
evaṃ prakṛti-saṃsargiṇas tad-guṇa-udreka-kṛtaṃ kartṛtvam, tac ca parama-puruṣa-āyattam ity anusandhāya karma-yoga-yogyena jñāna-yoga-yogyena ca karma-yogasya suśakatvād apramādatvād antargata-ātma-jñānatayā nirapekṣatvāt, itarasya duśśakatvāt sapramādatvāc śarīra-dhāraṇa-ādy-arthatayā karma-apekṣatvāt karma-yoga eva kartavyaḥ; vyapadeśyasya tu viśeṣataḥ sa eva kartavyaḥ iti ca uktam / ataḥ param adhyāya-śeṣeṇa jñāna-yogasya duśśakatayā sapramādata ūcyate ---
Но те, кто ученье мое осуждают, его не соблюдают —
знай, что бессмысленные эти, слепые ко всякому знанью, погибли.
НО ТЕ, КОТОРЫЕ МОЕ УЧЕНЬЕ — состоящее в том, что всякая духовная сущность (индивидуальный Атман), входя в Мое тело, основана на Мне, имеет Меня своим Главой, управляется единственно Мною, — НЕ СОБЛЮДАЮТ — т.е. не совершают все действия, имея [в основе их] такое рассуждение; и те, которые не исполнены верой: и те, которые пребывают в осуждении [его]; их [всех] ЗНАЙ как чрезвычайно СЛЕПЫХ КО ВСЯКОМУ ЗНАНИЮ, а потому и ПОГИБШИХ, и БЕССМЫСЛЕННЫХ. Ибо задача мысли — установление истинной природы духовной сущности (индивидуального Атмана). От его отсутствия — они бессмысленные, противные всякому знанию (либо: с извращенным знанием), всячески слепые. (32)
33
sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || BhG_3.33
sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api | prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||
prakṛtiviviktam īdṛśam ātmasvarūpam, tad eva sarvadānusandheyam iti ca śāstrāṇi pratipādayantīti jñānavān api svasyāḥ prakṛteḥ prācīnavāsanāyās sadṛśaṃ prākṛtaviṣayeṣv eva ceṣṭate; kutaḥ? prakṛtiṃ yānti bhūtāni -- acitsaṃsṛṣṭā jantavo 'nādikālapravṛttavāsanām evānuyānti; tāni vāsanānuyāyīni bhūtāni śāstrakṛto nigrahaḥ kiṃ kariṣyati // (BhGR_3.33)
prakṛti-viviktam īdṛśam ātma-sva-rūpam, tad eva sarvada ānusandheyam iti ca śāstrāṇi pratipādayanti iti jñānavān api svasyāḥ prakṛteḥ prācīna-vāsanāyās sadṛśaṃ prākṛta-viṣayeṣv eva ceṣṭate; kutaḥ? prakṛtiṃ yānti bhūtāni --- acit-saṃsṛṣṭā jantavo 'nādi-kāla-pravṛtta-vāsanām eva anuyānti; tāni vāsanā-anuyāyīni bhūtāni śāstra-kṛto nigrahaḥ kiṃ kariṣyati //
prakṛtyanuyāyitvaprakāram āha -- (BhGR_p96712)
prakṛty-anuyāyitva-prakāram āha ---
Даже знающий действует со своей в согласье природой: существа следуют природе; зачем подавлять ее?
Так, прояснив активность (деятельность), производимую преобладанием (мощью) гун пракрити у человека, связанного с нею, и которая (активность) зависит от Высшего Пуруши, [он говорит] об удобоисполнимости карма-йоги — как для того, кто способен к дисциплине действия, так и для того, кто способен к дисциплине знания, — о ее, кроме того, безошибочности и независимости, поскольку ее составной частью является знание Атмана; о другой же (джняна-йоге) — [сказано] о неудобоисполнимости, подверженности ошибкам, ее, далее, зависимости от действий ввиду необходимости поддержания тела; по причине всего этого следует практиковать именно карма-йогу. В особенности же она должна быть совершаема человеком именитым. [Обо все этом] сказано ранее. Остаток этой, [третьей] главы [более подробно] излагает неудобоисполнимость джняна-йоги и подверженность ошибкам.
Природа Атмана такова, что она радикально отлична от пракрита; об этом следует напряженно размышлять, и об этом же наставляют шастры. Однако даже ЗНАЮЩИЙ это ДЕЙСТВУЕТ, находясь посреди природных объектов, СО СВОЕЙ В СОГЛАСЬЕ С ПРИРОДОЙ, т.е. предшествующими кармическими впечатлениями. Отчего так? — СУЩЕСТВА — т.е. живые твари, связанные с неодушевленной материей, СЛЕДУЮТ ПРИРОДЕ — т.е. своим кармическим впечатлениям, произведенным в течение безначального времени. ПОДАВЛЕНИЕ этих следующих кармическим впечателениям существ, [даже] предписанное шастрами, БЕССМЫСЛЕННО. (33)
Далее он говорит о способе следования природе:
34
indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayor na vaśam āgacchet tau hy asya paripanthinau || BhG_3.34
indriyasya indriyasya arthe rāga-dveṣau vyavasthitau | tayor na vaśam āgacchet tau hy asya paripanthinau ||
śrotrādijñānendriyasyārthe śabdādau vāgādikarmendriyasya cārthe vacanādau prācīnavāsanājanitatadanububhūṣārūpo yo rāgo 'varjanīyo vyavasthitaḥ; tadanubhave pratihate cāvarjanīyo yo dveṣo vyavasthitaḥ, tāv evaṃ jñānayogāya yatamānaṃ niyamitasarvendriyaṃ svavaśe kṛtvā prasahya svakāryeṣu saṃyojayataḥ / tataś cāyam ātmasvarūpānubhavavimukho vinaṣṭo bhavati / jñānayogārambheṇa rāgadveṣavaśam āgamya na vinaśyet / tau hi rāgadveṣau asya durjayau śatrū -- jñānābhyāsaṃ vārayataḥ // (BhGR_3.34)
śrotra-ādi-jñāna-indriyasya arthe śabda-ādau vāg-ādi-karma-indriyasya ca arthe vacana-ādau prācīna-vāsanā-janita-tad-anububhūṣā-rūpo yo rāgo 'varjanīyo vyavasthitaḥ; tad-anubhave pratihate ca avarjanīyo yo dveṣo vyavasthitaḥ, tāv evaṃ jñāna-yogāya yatamānaṃ niyamita-sarva-indriyaṃ sva-vaśe kṛtvā prasahya sva-kāryeṣu saṃyojayataḥ / tataś ca ayam ātma-sva-rūpa-anubhava-vimukho vinaṣṭo bhavati / jñāna-yoga-ārambheṇa rāga-dveṣa-vaśam āgamya na vinaśyet / tau hi rāga-dveṣau asya durjayau śatrū --- jñāna-abhyāsaṃ vārayataḥ //
Установлены [весьма] прочно страсть и ненависть чувств к их предметам.
Пусть не попадает он в руки этих двух разбойников мрачных!
Как ухо и прочие органы восприятия — к их предметам, звуку и т.д., так и органы действия, речь и прочие — к их предметам, слову и т.д., испытывают СТРАСТЬ (вожделение) в форме желания обладать тем или иным [предметом], которое рождено старыми кармическими впечатлениями. Эта СТРАСТЬ неизбежна — т.е. УСТАНОВЛЕНА [ВЕСЬМА] ПРОЧНО. Когда же это чувство преграждается, [возникает] неизбежная — т.е. УСТАНОВЛЕННАЯ ПРОЧНО НЕНАВИСТЬ (злоба). Таким образом, эти оба [чувства], захватив под свою власть [подвижника] с обузданными чувствами, стремящегося к джняна-йоге, силой увлекают его к свойственным им целям. После чего он, отвратившись от реализации природы Атмана, гибнет. ПУСТЬ НЕ ПОПАДАЕТ ОН В ИХ РУКИ — т.е. пусть не гибнет, начиная джняна-йогу и попадая в результате под власть страсти и ненависти. Ибо эти двое — страсть и ненависть — это его трудноодолимые враги, преграждающие привычную практику знания Атмана (самопознания). (34)
35
śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ || BhG_3.35
śreyān sva-dharmo viguṇaḥ para-dharmāt svanuṣṭhitāt | sva-dharme nidhanaṃ śreyaḥ para-dharmo bhaya-āvahaḥ ||
ataḥ suśakatayā svadharmabhūtaḥ karmayogo viguṇo 'py apramādagarbhaḥ prakṛtisaṃsṛṣṭasya duśśakatayā paradharmabhūtāj jñānayogāt saguṇād api kiṃcit kālam anuṣṭhitāt sapramādāc chreyān; svenaivopādātuṃ yogyatayā svadharmabhūte karmayoge vartamānasyaikasmin janmany aprāptaphalatayā nidhanam api śreyaḥ, anantarāyahatatayānantarajanmany api avyākulakarmayogārambhasaṃbhavāt / prakṛtisaṃsṛṣṭasya svenaivopādātum aśakyatayā paradharmabhūto jñānayogaḥ pramādagarbhatayā bhayāvahaḥ // (BhGR_3.35)
ataḥ suśakatayā sva-dharma-bhūtaḥ karma-yogo viguṇo 'py apramāda-garbhaḥ prakṛti-saṃsṛṣṭasya duśśakatayā para-dharma-bhūtāj jñāna-yogāt saguṇād api kiṃcit kālam anuṣṭhitāt sapramādāc chreyān; svena eva upādātuṃ yogyatayā sva-dharma-bhūte karma-yoge vartamānasya ekasmin janmany aprāpta-phalatayā nidhanam api śreyaḥ, anantara-āya-hatataya ānantara-janmany api avyākula-karma-yoga-ārambha-saṃbhavāt / prakṛti-saṃsṛṣṭasya svena eva upādātum aśakyatayā para-dharma-bhūto jñāna-yogaḥ pramāda-garbhatayā bhaya-āvahaḥ //
Даже с изъяном, свадхарма лучше ловко сделанной дхармы чужой. Даже смерть в свадхарме — благо. Опасна дхарма чужая.
Поэтому карма-йога, будучи СВАДХАРМОЙ (СВОЕЙ ДХАРМОЙ), вследствие удобоисполнимости, ДАЖЕ С ИЗЪЯНОМ, не сопряжена с [опасными] ошибками и потому ЛУЧШЕ для человека, связанного с пракрита, чем ЧУЖАЯ ДХАРМА, т.е. джняна-йога, удачно (ЛОВКО) исполняемая в течение некоторого времени; ибо [все равно] она, будучи трудновыполнима, сопряжена с ошибками. Человек как бы сам собой способен воспринять карма-йогу; и потому, даже если тот, кто, пребывая в этой СВАДХАРМЕ в течение одной жизни, не добивается плода, [т.е. созерцания Атмана], — то все же СМЕРТЬ [в ней] — благо; ибо прерванная в одном рождении, карма-йога может быть успешно предпринята в следующем. [И наоборот], джняна-йога, будучи ЧУЖОЙ ДХАРМОЙ, неудобоисполнимая, не воспринимается естественно человеком, связанным с пракрита, ОПАСНА вследствие сопряженности с ошибками. (35)
36
arjuna uvāca ---
atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ |
anicchann api vārṣṇeya balād iva niyojitaḥ || BhG_3.36
atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ | anicchann api vārṣṇeya balād iva niyojitaḥ ||
athāyaṃ jñānayogāya pravṛttaḥ puruṣaḥ svayaṃ viṣayān anubhavitum anicchann api kena prayukto viṣayānubhavarūpaṃ pāpaṃ balān niyojita iva carati // (BhGR_3.36)
atha ayaṃ jñāna-yogāya pravṛttaḥ puruṣaḥ svayaṃ viṣayān anubhavitum anicchann api kena prayukto viṣaya-anubhava-rūpaṃ pāpaṃ balān niyojita iva carati //
Арджуна сказал:
Тогда под влияньем чего же грех человек совершает?
Словно силой его заставляют, нежелающего, Варшнея!
ЭТОТ ЧЕЛОВЕК, взявшись за карма-йогу (или: устремившись к), ДАЖЕ НЕ ЖЕЛАЮЩИЙ ощущать объекты [внешнего мира], — ЧЕМ ЖЕ он ТОГДА ЗАСТАВЛЯЕТСЯ, СЛОВНО СИЛОЙ, СОВЕРШАТЬ ГРЕХ в форме ощущения объектов [внешнего мира], [которые отвращают его от Атмана]? (36)
37
śrī-bhagavān uvāca ---
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhy enam iha vairiṇam || BhG_3.37
kāma eṣa krodha eṣa rajo-guṇa-samudbhavaḥ | mahā-aśano mahā-pāpmā viddhy enam iha vairiṇam ||
asyodbhavābhibhavarūpeṇa vartamānaguṇamayaprakṛtisaṃsṛṣṭasya jñānāyārabdhasya rajoguṇasamudbhavaḥ prācīnavāsanājanitaḥ śabdādiviṣayaḥ kāmo mahāśanaḥ śatruḥ viṣayeṣv enam ākarṣati / eṣa eva pratihatagatiḥ pratihatihetubhūtacetanān prati krodharūpeṇa pariṇato mahāpāpmā parahiṃsādiṣu pravartayati / enaṃ rajoguṇasamudbhavaṃ sahajaṃ jñānayogavirodhinaṃ vairiṇaṃ viddhi // (BhGR_3.37)
asya udbhava-abhibhava-rūpeṇa vartamāna-guṇa-maya-prakṛti-saṃsṛṣṭasya jñānāyā arabdhasya rajo-guṇa-samudbhavaḥ prācīna-vāsanā-janitaḥ śabda-ādi-viṣayaḥ kāmo mahā-āśanaḥ śatruḥ viṣayeṣv enam ākarṣati / eṣa eva pratihata-gatiḥ pratihati-hetu-bhūta-cetanān prati krodha-rūpeṇa pariṇato mahā-pāpmā para-hiṃsā-ādiṣu pravartayati / enaṃ rajo-guṇa-samudbhavaṃ saha-jaṃ jñāna-yoga-virodhinaṃ vairiṇaṃ viddhi //
Благой Господь сказал:
Вожделение это и злоба, порожденья гуны раджас.
Знай, они враги твои — ненасытные, многогреховные.
[У человека], предпринявшего джняна-йогу, но связанного с пракрити, состоящей из гун и пребывающей в форме возникновения, обладания и прочих [состояний], выявляется (возникает), под влиянием ГУНЫ РАДЖАС, НЕНАСЫТНЫЙ ВРАГ — ВОЖДЕЛЕНЬЕ, порожденное старыми кармическими впечатлениями и обращенное к объектам [чувств], звуку и прочим; оно притягивает его ко всем объектам. И оно же, когда его путь преграждается, принимает форму ЗЛОБЫ к одушевленным существам, которые бывают причиной преграды, и, МНОГОГРЕХОВНОЕ, побуждает его к насилию и прочим [действиям] над другими. Знай его как ВРАГА, противного [практике] джняна-йоги, возникающего из гуны раджас, [как бы] со-рожденного человеку. (37)
38
dhūmenāvriyate vahnir yathādarśo malena ca |
yatholbenāvṛto garbhas tathā tenedam āvṛtam || BhG_3.38
dhūmenā avriyate vahnir yathā ādarśo malena ca | yatha ūlbenā avṛto garbhas tathā tena idam āvṛtam ||
yathā dhūmena vahnir āvriyate, yathā ādarśo malena, yathā ca ulbenāvṛto garbhaḥ, tathā tena kāmena idaṃ jantujātam āvṛtam // (BhGR_3.38)
yathā dhūmena vahnir āvriyate, yathā ādarśo malena, yathā ca ulbenā avṛto garbhaḥ, tathā tena kāmena idaṃ jantu-jātam āvṛtam //
āvaraṇaprakāram āha -- (BhGR_p99435)
āvaraṇa-prakāram āha ---
Словно пламя, накрытое дымом, словно зеркало, скрытое пылью, словно плод, что обернут последом, — этот мир покрыт «этим».
39
āvṛtaṃ jñānam etena jñānino nityavairiṇā |
kāmarūpeṇa kaunteya duṣpūreṇānalena ca || BhG_3.39
āvṛtaṃ jñānam etena jñānino nitya-vairiṇā | kāma-rūpeṇa kaunteya duṣpūreṇa analena ca ||
asya jantoḥ jñāninaḥ jñānasvabhāvasyātmaviṣayaṃ jñānam etena -- kāmakāreṇa viṣayavyāmohajananena nityavairiṇā āvṛtam; duṣpūreṇa -- prāptyanarhaviṣayeṇa, analena ca -- paryāptirahitena // (BhGR_3.39)
asya jantoḥ jñāninaḥ jñāna-sva-bhāvasyā atma-viṣayaṃ jñānam etena --- kāma-kāreṇa viṣaya-vyāmoha-jananena nitya-vairiṇā āvṛtam; duṣpūreṇa --- prāpty-anarha-viṣayeṇa, analena ca --- paryāpti-rahitena //
kair upakaraṇair ayaṃ kāma ātmānam adhiṣṭhitīty atrāha -- (BhGR_p99850)
kair upakaraṇair ayaṃ kāma ātmānam adhiṣṭhiti ity atrā aha ---
Этим вечным врагом покрыто знание знающего, Каунтея, этим пламенем ненасытным, принимающим разные формы.
СЛОВНО ПЛАМЯ ПОКРЫВАЕТСЯ ДЫМОМ; и СЛОВНО ЗЕРКАЛО — ПЫЛЬЮ; и словно ПЛОД ПОКРЫВАЕТСЯ (обернут) ПОСЛЕДОМ — так ЭТОТ МИР — т.е. род (толпа) существ покрыт «ЭТИМ», т.е. вожделением. Затем он говорит о характере этого покрывания: ЭТОГО ЗНАЮЩЕГО — т.е. существа, чья природа (его истинное бытие) есть знание, ЭТИМ, ПРИНИМАЮЩИМ РАЗНЫЕ ФОРМЫ — т.е. рождающим замешательство (человека, знающего) объектами, т.е. ВЕЧНЫМ ВРАГОМ ЗНАНИЕ — имеющие Атмана своим объектом, ПОКРЫТО, ЭТИМ НЕНАСЫТНЫМ ПЛАМЕНЕМ — т.е. неспособным к насыщению, лишенным [состояния] удовлетворения. (38-39)
За счет каких помощников вожделенье укрепляется в Атмане? — он говорит:
40
indriyāṇi mano buddhir asyādhiṣṭhānam ucyate |
etair vimohayaty eṣa jñānam āvṛtya dehinam || BhG_3.40
indriyāṇi mano buddhir asya adhiṣṭhānam ucyate | etair vimohayaty eṣa jñānam āvṛtya dehinam ||
adhitiṣṭhaty ebhir ayaṃ kāma ātmānam itīndriyāṇi mano buddhir asyādhiṣṭhānam; etair indriyamanobuddhibhiḥ kāmo 'dhiṣṭhānabhūtair viṣayapravaṇair dehinaṃ prakṛtisaṃsṛṣṭaṃ jñānam āvṛtya vimohayati -- vividhaṃ mohayati, ātmajñānavimukhaṃ viṣayānubhavaparaṃ karotītyarthaḥ // (BhGR_3.40)
adhitiṣṭhaty ebhir ayaṃ kāma ātmānam iti indriyāṇi mano buddhir asya adhiṣṭhānam; etair indriya-mano-buddhibhiḥ kāmo 'dhiṣṭhāna-bhūtair viṣaya-pravaṇair dehinaṃ prakṛti-saṃsṛṣṭaṃ jñānam āvṛtya vimohayati --- vividhaṃ mohayati, ātma-jñāna-vimukhaṃ viṣaya-anubhava-paraṃ karoti ity-arthaḥ //
Чувства, сердце, ум — такова у него опора, ими оно воплощенного ослепляет, знанье сокрыв.
41
tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha |
pāpmānaṃ prajahi hy enaṃ jñānavijñānanāśanam || BhG_3.41
tasmāt tvam indriyāṇy ādau niyamya bharata-rṣabha | pāpmānaṃ prajahi hy enaṃ jñāna-vijñāna-nāśanam ||
yasmāt sarvendriyavyāpāroparatirūpe jñānayoge pravṛttasyāyaṃ kāmarūpaḥ śatruḥ viṣayābhimukhyakaraṇena ātmani vaimukhyaṃ karoti, tasmāt prakṛtisaṃsṛṣṭatayendriyavyāpārapravaṇastvam ādau -- mokṣopāyārambhasamaya eva, indriyavyāpārarūpe karmayoge indriyāṇi niyamya, enaṃ jñānavijñānanāśanam -- ātmasvarūpaviṣayasya jñānasya tadvivekaviṣayasya ca nāśanaṃ pāpmānaṃ kāmarūpaṃ vairiṇaṃ prajahi -- nāśaya // (BhGR_3.41)
yasmāt sarva-indriya-vyāpāra-uparati-rūpe jñāna-yoge pravṛttasya ayaṃ kāma-rūpaḥ śatruḥ viṣaya-abhimukhya-karaṇena ātmani vaimukhyaṃ karoti, tasmāt prakṛti-saṃsṛṣṭataya īndriya-vyāpāra-pravaṇastvam ādau --- mokṣa-upāya-ārambha-samaya eva, indriya-vyāpāra-rūpe karma-yoge indriyāṇi niyamya, enaṃ jñāna-vijñāna-nāśanam --- ātma-sva-rūpa-viṣayasya jñānasya tad-viveka-viṣayasya ca nāśanaṃ pāpmānaṃ kāma-rūpaṃ vairiṇaṃ prajahi --- nāśaya //
jñānavirodhiṣu pradhānam āha -- (BhGR_p100996)
jñāna-virodhiṣu pradhānam āha ---
Потому обуздай ты вначале чувства свои, Арджуна; а затем — порази это зло, различенье и знанье губящее!
Вожделенье УКРЕПЛЯЕТСЯ (опирается, господствует) ими в Атмане: поэтому ЧУВСТВА, СЕРДЦЕ, УМ — его ОПОРА; этими сущностями, чувствами, сердцем и умом, когда они, обращенные [преимущественно] к внешним объектам, становятся опорой вожделенья, оно ОСЛЕПЛЯЕТ ВОПЛОЩЕННОГО, связанного с пракрити, т.е. разнообразно развлекает его (все, вивидхам), СОКРЫВ (покрыв) ЗНАНИЕ, т.е. отвращает его от знания Атмана и делает его (воплощенного) склонным к ощущению внешних объектов — таков смысл. Поскольку этот враг, имеющий форму вожделенья, [приступив к человеку], устремившемуся к джняна-йоге, для которой характерно прекращение деятельности всех чувств, соделывает его посредством привлечения к объектам, отвратившимся от [знания] Атмана, — то ты, будучи склонен к [внешнему] употреблению чувств вследствие своей связи с пракрити, уже в самом начале карма-йоги, которая есть средство к [достижению] мокши и [вместе с тем] сообразна употреблению чувств, подчинив (ОБУЗДАВ) их, ПОРАЗИ — т.е. убей, погуби этого врага, принимающего любые формы (или: имеющего форму желания), ЭТО ЗЛО, ГУБЯЩЕЕ РАЗЛИЧЕНЬЕ И ЗНАНЬЕ, т.е. ЗНАНИЕ, имеющее объектом природу Атмана, и РАЗЛИЧЕНИЕ, имеющее объектом его (знания) различные стороны. (40-41)
42
indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ |
manasas tu parā buddhir yo buddheḥ paratas tu saḥ || BhG_3.42
indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ | manasas tu parā buddhir yo buddheḥ paratas tu saḥ ||
jñānavirodhe pradhānānīndriyāṇy āhuḥ, yata indriyeṣu viṣayavyāpṛteṣu ātmani jñānaṃ na pravartate / indriyebhyaḥ paraṃ manaḥ -- indriyeṣu uparateṣv api manasi viṣayapravaṇe ātmajñānaṃ na saṃbhavati / manasas tu parā buddhiḥ -- manasi vṛttyantaravimukhe 'pi viparītādhyavasāyapravṛttau satyāṃ jñānaṃ na pravartate / sarveṣu buddhiparyanteṣu uparateṣv apīcchāparyāyaḥ kāmo rajassamudbhavo vartate cet, sa evaitānīndriyādīny api svaviṣaye vartayitvā ātmajñānaṃ niruṇaddhi / tad idam ucyate, yo buddheḥ paras tu saḥ iti / buddher api yaḥ paras sa kāma ityarthaḥ // (BhGR_3.42)
jñāna-virodhe pradhānāni indriyāṇy āhuḥ, yata indriyeṣu viṣaya-vyāpṛteṣu ātmani jñānaṃ na pravartate / indriyebhyaḥ paraṃ manaḥ --- indriyeṣu uparateṣv api manasi viṣaya-pravaṇe ātma-jñānaṃ na saṃbhavati / manasas tu parā buddhiḥ --- manasi vṛtty-antara-vimukhe 'pi viparīta-adhyavasāya-pravṛttau satyāṃ jñānaṃ na pravartate / sarveṣu buddhi-paryanteṣu uparateṣv api icchā-paryāyaḥ kāmo rajas-samudbhavo vartate cet, sa eva etāni indriya-ādīny api sva-viṣaye vartayitvā ātma-jñānaṃ niruṇaddhi / tad idam ucyate, yo buddheḥ paras tu saḥ iti / buddher api yaḥ paras sa kāma ity-arthaḥ //
Высоки — говорят — чувства; выше чувств, однако, сердце; высшим сердцем ум зовется; но ума превыше — это.
Чувства именуются главными (ВЫСШИМИ) в противодействии знанию, поскольку, когда чувства поглощены объектами, знание не пребывает в Атмане; ВЫШЕ ЧУВСТВ, ОДНАКО, СЕРДЦЕ — ибо когда чувства успокоены, но сердце склоняется [к вниманию] к объектам, знание Атмана также не имеет места; однако даже если все эти [ментальные функции], включая ум, прекращены, но пребывает вожделение, состоящее в [периодической] смене желаний и возникшее из гуны раджас, — то оно, заставив чувства и все прочее [вновь] обратиться к их объектам, преграждает знание Атмана. Потому и говорится: НО УМА ПРЕВЫШЕ — ЭТО: то, что принимает даже [действие] ума, [незнание Атмана] — это оно, т.е. вожделение; таков смысл. (42)
43
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam || BhG_3.43
evaṃ buddheḥ paraṃ buddhvā saṃstabhyā atmānam ātmanā | jahi śatruṃ mahā-bāho kāma-rūpaṃ durāsadam ||
evaṃ buddher api paraṃ kāmaṃ jñānayogavirodhinaṃ vairiṇaṃ buddhvā ātmānaṃ -- manaḥ ātmanā -- buddhyā karmayoge 'vasthāpya enaṃ kāmarūpaṃ durāsadaṃ śatruṃ jahi -- nāśayeti // (BhGR_3.43)
evaṃ buddher api paraṃ kāmaṃ jñāna-yoga-virodhinaṃ vairiṇaṃ buddhvā ātmānaṃ --- manaḥ ātmanā --- buddhyā karma-yoge 'vasthāpya enaṃ kāma-rūpaṃ durāsadaṃ śatruṃ jahi --- nāśaya iti //
tṛtīye 'dhyāye -- prakṛtisaṃsṛṣṭasya mumukṣoḥ sahasā jñānayoge 'nadhikārāt karmayoga eva kāryaḥ, jñānayogādhikāriṇo 'py akartṛtvānusandhānapūrvakakarmayoga eva śreyān iti -- sahetukam uktam; śiṣṭatayā vyapadeśyasya tu viśeṣataḥ karmayoga eva kārya iti coktam / caturthenedānīm -- asyaiva karmayogasya nikhilajagaduddharaṇāya manvantarādāv evopadiṣṭatayā kartavyatāṃ draḍhayitvā antargatajñānatayāsyaiva jñānayogākaratāṃ pradarśya, karmayogasvarūpam, tadbhedāḥ, karmayoge jñānāṃśasyaiva prādhānyaṃ cocyate / prasaṅgāc ca bhagavadavatārayāthātmyam ucyate / (BhGR_p102171)
tṛtīye 'dhyāye --- prakṛti-saṃsṛṣṭasya mumukṣoḥ sahasā jñāna-yoge 'nadhikārāt karma-yoga eva kāryaḥ, jñāna-yoga-adhikāriṇo 'py akartṛtva-anusandhāna-pūrvaka-karma-yoga eva śreyān iti --- sahetukam uktam; śiṣṭatayā vyapadeśyasya tu viśeṣataḥ karma-yoga eva kārya iti ca uktam / caturthena idānīm --- asya eva karma-yogasya nikhila-jagad-uddharaṇāya manv-antara-ādāv eva upadiṣṭatayā kartavyatāṃ draḍhayitvā antargata-jñānataya āsya eva jñāna-yoga-ākaratāṃ pradarśya, karma-yoga-sva-rūpam, tad-bhedāḥ, karma-yoge jñāna-aṃśasya eva prādhānyaṃ ca ucyate / prasaṅgāc ca bhagavad-avatāra-yāthātmyam ucyate /
Узрев его [тем, что] выше ума, — укрепи Атманом Атмана и убей врага, о могучий, труднооборимого, в образе вожделенья!
«Это вожделение, этого врага, противостоящего джняна-йоге, УЗРЕВ ВЫСШИМ даже УМА, укрепи АТМАНА, т.е. сердце, в карма-йоге С ПОМОЩЬЮ АТМАНА, т.е. ума, и УБЕЙ, т.е. порази ВРАГА, ТРУДНООБОРИМОГО, имеющего образ вожделения». (43)
В третьей главе убедительно показано, что для стремящегося к освобождению [адепта], связанного с пракрити, ввиду нецелесообразности немедленного обращения к джняна-йоге рекомендуется карма-йога; но и для того, кто призван к [совершению] джняна-йоги, предпочтительнее опять-таки карма-йога, сопряженная с уяснением недеятельности Атмана. В особенности для человека именитого всячески рекомендуется практика карма-йоги. Теперь, в четвертой главе, — после утверждения необходимости совершать карма-йогу в силу того, что она была сообщена [людям] ради спасения вселенной еще в начале мировой эпохи; а также после указания на то, что карма-йога есть [одна из] форм джняна-йоги, поскольку знание [Атмана] входит в нас составной частью, — сказано о различных видах карма-йоги, ее природе, а также об особом значении знания, составляющего ее часть; по ходу дела изложена также природа инкарнации Бхагавана.
ГЛАВА IV
1
śrī-bhagavān uvāca ---
imaṃ vivasvate yogaṃ proktavān aham avyayam |
vivasvān manave prāha manur īkṣavākave 'bravīt || BhG_4.1
imaṃ vivasvate yogaṃ proktavān aham avyayam | vivasvān manave prāha manur īkṣavākave 'bravīt ||
Благой Господь сказал:
Я изрек Вивасвану эту вечную йогу,
Вивасват сказал ее Ману, Ману поведал Икшваку.
2
evaṃ paramparāprāptam imaṃ rājarṣayo 'viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ parantapa || BhG_4.2
evaṃ paramparā-prāptam imaṃ rājarṣayo 'viduḥ | sa kālena iha mahatā yogo naṣṭaḥ paran-tapa ||
И так ее по традиции постигали цари-провидцы;
От долгого времени йога эта погибла, врагов губитель.
Не надо думать, что ЭТА, тебе сказанная ЙОГА говорится лишь ради того, чтобы сейчас тебя побудить к сражению. Уже в начале
мировой эпохи не кто иной, как Я ИЗРЕК эту йогу, которая есть средство достижения высшей цели стремлений человека, мокши, [мудрецу] ВИВАСВАНУ, ради спасения всей вселенной. ВИВАСВАН — МАНУ, МАНУ — ИКШВАКУ — и так ее, эту йогу, ПЕРЕДАВАЕМУЮ ПО ТРАДИЦИИ, ПОСТИГАЛИ древние ЦАРИ-ПРОВИДЦЫ. Но от ДОЛГОГО ВРЕМЕНИ она вследствие нерасторопности ума некоторых [людей], слушавших ее, подверглась губительному изменению. (1-2)
3
sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ |
bhakto 'sti me sakhā ceti rahasyaṃ hy etad uttamam || BhG_4.3
sa eva ayaṃ mayā te 'dya yogaḥ proktaḥ purā-tanaḥ | bhakto 'sti me sakhā ca iti rahasyaṃ hy etad uttamam ||
yo 'yaṃ tavodito yogaḥ sa kevalaṃ yuddhaprotsāhanāyedānīm udita iti na mantavyam / manvantarādāv eva nikhilajagaduddharaṇāya paramapuruṣārthalakṣaṇamokṣasādhanatayā imaṃ yogam aham eva vivasvate proktavān, vivasvāṃś ca manave, manur ikṣvakave / ity evaṃ saṃpradāyaparamparayā prāptam imaṃ yogaṃ pūrve rājarṣayo 'viduḥ / sa mahatā kālena tattacchrotṛbuddhimāndyād vinaṣṭaprāyo 'bhūt / sa evāyam askhalitasvarūpaḥ purātano yogaḥ sakhyenātimātrabhaktyā ca mām eva prapannāya te mayā proktaḥ -- saparikaras savistaram ukta ityarthaḥ / madanyena kenāpi jñātuṃ vaktuṃ cāśakyam, yata idaṃ vedāntoditam uttamaṃ rahasyaṃ jñānam // (BhGR_4.1-3)
yo 'yaṃ tava udito yogaḥ sa kevalaṃ yuddha-protsāhanāya idānīm udita iti na mantavyam / manv-antara-ādāv eva nikhila-jagad-uddharaṇāya parama-puruṣa-artha-lakṣaṇa-mokṣa-sādhanatayā imaṃ yogam aham eva vivasvate proktavān, vivasvāṃś ca manave, manur ikṣvakave / ity evaṃ saṃpradāya-paramparayā prāptam imaṃ yogaṃ pūrve rāja-rṣayo 'viduḥ / sa mahatā kālena tat-tac-chrotṛ-buddhi-māndyād vinaṣṭa-prāyo 'bhūt / sa eva ayam askhalita-sva-rūpaḥ purā-tano yogaḥ sakhyena atimātra-bhaktyā ca mām eva prapannāya te mayā proktaḥ --- saparikaras savistaram ukta ity-arthaḥ / mad-anyena kena api jñātuṃ vaktuṃ ca aśakyam, yata idaṃ veda-anta-uditam uttamaṃ rahasyaṃ jñānam //
Именно эта древняя йога Мною сказана тебе сегодня — лишь потому, что мой бхакт, мой друг ты. Ибо это великая тайна.
ИМЕННО ЭТА ДРЕВНЯЯ ЙОГА, по природе своей неизменная, ТЕБЕ — припавшему ко Мне с великой БХАКТИ (любовью), как к ДРУГУ, СКАЗАНА МНОЮ — т.е. подробно, с деталями изложена — таков смысл. Кроме меня, ее никто не может сказать, и не от кого ее узнать, ибо это есть ВЕЛИКОЕ ТАЙНОЕ знание, сообщаемое в веданте (т.е. в упанишадах). (3)
По этому случаю, дабы узнать истинную природу воплощения Бхагавана, Арджуна спрашивает —
4
asmin prasaṅge bhagavad-avatāra-yāthātmyaṃ yathāvaj jñātum arjuna uvāca --- arjuna uvāca ---
avaraṃ bhavato janma paraṃ janma vivasvataḥ |
katham etad vijānīyāṃ tvam ādau proktavān iti || BhG_4.4
avaraṃ bhavato janma paraṃ janma vivasvataḥ | katham etad vijānīyāṃ tvam ādau proktavān iti ||
kālasaṅkhyayā avaram asmajjanmasamakālaṃ hi bhavato janma / vivasvataś ca janma kālasaṅkhyayā param -- aṣṭāviṃśaticaturyugasaṅkhyāsaṅkhyātam / tvam evādau proktavān iti katham etad asaṃbhāvanīyaṃ yathārthaṃ jānīyām ? nanu janmāntareṇāpi vaktuṃ śakyam, janmāntarakṛtasya mahatāṃ smṛtiś ca yujyata iti nātra kaścid virodhaḥ / na cāsau vaktāram enaṃ vasudevatanayaṃ sarveśvaraṃ na jānāti, yata evaṃ vakṣyati, "paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum // āhus tvām ṛṣayas sarve devarṣir nāradas tathā / asito devalo vyāsaḥ svayaṃ caiva bravīṣi me" iti / yudhiṣṭhirarājasūyādiṣu bhīṣmādibhyaś cāsakṛcchrutam, "kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram" ityevamādiṣu / kṛṣṇasya hi kṛte iti, kṛṣṇasya śeṣabhūtam idaṃ kṛtsnaṃ jagad ityarthaḥ // atrocyate jānāty evāyaṃ bhagavantaṃ vasudevasūnaṃ pārthaḥ / jānato 'py ajānata iva pṛcchato 'yam āśayaḥ -- nikhilaheyapratyanīkakalyāṇaikatānasya sarveśvarasya sarvajñasya satyasaṅkalpasyāvāptasamastakāmasya karmaparavaśadevamanuṣyādisajātīyaṃ janma kim indrajālādivan mithyā, uta satyam? satyatve ca kathaṃ janmaprakāraḥ? kim ātmako 'yaṃ dehaḥ? kaś ca janmahetuḥ? kadā ca janma? kim arthaṃ ca janmeti / parihāraprakāreṇa praśnārtho vijñāyate // (BhGR_4.4)
kāla-saṅkhyayā avaram asmaj-janma-sama-kālaṃ hi bhavato janma / vivasvataś ca janma kāla-saṅkhyayā param --- aṣṭā-viṃśati-catur-yuga-saṅkhyā-saṅkhyātam / tvam evā adau proktavān iti katham etad asaṃbhāvanīyaṃ yathā-arthaṃ jānīyām ? nanu janma-antareṇa api vaktuṃ śakyam, janma-antara-kṛtasya mahatāṃ smṛtiś ca yujyata iti na atra kaścid virodhaḥ / na ca asau vaktāram enaṃ vasu-deva-tanayaṃ sarva-īśvaraṃ na jānāti, yata evaṃ vakṣyati, "paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / puruṣaṃ śāśvataṃ divyam ādi-devam ajaṃ vibhum // āhus tvām ṛṣayas sarve deva-rṣir nāradas tathā / asito devalo vyāsaḥ svayaṃ ca eva bravīṣi me" iti / yudhiṣṭhira-rāja-sūya-ādiṣu bhīṣma-ādibhyaś ca asakṛc-chrutam, "kṛṣṇa eva hi lokānām utpattir api ca apyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ cara-acaram" ity-evam-ādiṣu / kṛṣṇasya hi kṛte iti, kṛṣṇasya śeṣa-bhūtam idaṃ kṛtsnaṃ jagad ity-arthaḥ // atra ucyate jānāty eva ayaṃ bhagavantaṃ vasu-deva-sūnaṃ pārthaḥ / jānato 'py ajānata iva pṛcchato 'yam āśayaḥ --- nikhila-heya-pratyanīka-kalyāṇa-eka-tānasya sarva-īśvarasya sarva-jñasya satya-saṅkalpasya avāpta-samasta-kāmasya karma-para-vaśa-deva-manuṣya-ādi-sajātīyaṃ janma kim indra-jāla-ādivan mithyā, uta satyam? satyatve ca kathaṃ janma-prakāraḥ? kim ātmako 'yaṃ dehaḥ? kaś ca janma-hetuḥ? kadā ca janma? kim arthaṃ ca janma iti / parihāra-prakāreṇa praśna-artho vijñāyate //
Арджуна сказал:
Но ведь позже твое рожденье, раньше рожденье Вивасвана, как же следует понимать, коль молвишь, что изрек ты ее вначале?
Ведь, согласно счету времени, ПОЗЖЕ ТВОЕ РОЖДЕНЬЕ, современное нашему, тогда как ВИВАСВАНА РОЖДЕНЬЕ, согласно счету времени, считается РАНЬШЕ на двадцать восемь чатур-юг. КАК ЖЕ тогда СЛЕДУЕТ ПОНИМАТЬ — т.е. в подробностях представлять себе смысл этой невозможности, будто ТЫ ИЗРЕК ЕЕ ВНАЧАЛЕ? Однако это нетрудно объяснить [ссылкой на] другое рожденье, поскольку [не то что Кришна, но даже просто] великие люди помнят происшедшее с ними в другом рожденье; так что противоречия здесь нет. С другой стороны, нельзя сказать, чтобы он (т.е. Арджуна)
не имел понятия о том, что говорящий [эти слова], сын Васудевы — Всевладыка, [Высший Пуруша, для которого нет ничего невозможного]. Почему и впоследствии он, [обращаясь к нему,] скажет: «Ты — Владыка Брахма, ты — приют высший...» и т.д. (10.12-13) — ибо весь этот мир составляет как бы тело Кришны, существует ради Кришны, о чем говорится [ранее, в тексте Сабха-парвы], во время обряда помазания на царство Юдхиштхиры: «Ибо Кришна — низов источник, Кришна поистине их разрушенье; ради Кришны существует мир этот, движущийся и неподвижный» (МБх 2.38.23) и далее. (4)
[В ответ на это] говорится следующее. Разумеется, Партха знает, что этот сын Васудевы [на самом деле] — Господь. Однако, даже зная это, он спрашивает как незнающий, чтобы выяснить: это рожденье его — Всеведущего Всевладыки, противного всему недолжному, единого приюта благого, того, кто претворяет в дело любую мысль достигшего любые желанья — [и все же] сродное [рожденью] богов, людей и прочих, сущих под властью кармы, — истинно ли оно (рожденье Господа)? Иль это мираж? А если оно истинно — то как оно происходит? Из чего состоит это тело [Кришны]? Ради чего бывает это рожденье? Смысл вопроса Арджуны в том, чтобы разрушить подобные [сомнения].
[Тогда Господь] разрушает [эти сомнения], говоря:
5
śrī-bhagavān uvāca ---
bahūni me vyatītāni janmāni tava cārjuna |
tāny ahaṃ veda sarvāṇi na tvaṃ vettha parantapa || BhG_4.5
bahūni me vyatītāni janmāni tava cā arjuna | tāny ahaṃ veda sarvāṇi na tvaṃ vettha paran-tapa ||
anena janmanas satyatvam uktam, bahūni me vyatītāni janmānīti vacanāt, tava ceti dṛṣṭāntatayopādānāc ca // (BhGR_4.5)
anena janmanas satyatvam uktam, bahūni me vyatītāni janmāni iti vacanāt, tava ca iti dṛṣṭāntataya ūpādānāc ca //
avatāraprakāram, dehayāthātmyam, janmahetuṃ cāha -- (BhGR_p105970)
avatāra-prakāram, deha-yāthātmyam, janma-hetuṃ cā aha ---
Благой Господь сказал:
Много прошлых у Меня рождений, много и у тебя их, Арджуна; ты их не знаешь, врагов губитель; я все рожденья знаю.
Этим утверждается истинность рождения: это следует из выражения: МНОГО ПРОШЛЫХ У МЕНЯ РОЖДЕНИЙ; И У ТЕБЯ — это упоминается в виде примера. (5)
Затем он говорит о характере воплощения, о природе [своего] тела и о причине рождения:
6
ajo 'pi san avyayātmā bhūtānām īśvaro 'pi san |
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā || BhG_4.6
ajo 'pi san avyaya-ātmā bhūtānām īśvaro 'pi san | prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātma-māyayā ||
ajatvāvyayatvasarveśvaratvādi sarvaṃ pārameśvaraṃ prakāram ajahad eva svāṃ prakṛtim adhiṣṭhāya ātmamāyayā saṃbhavāmi / prakṛtiḥ -- svabhāvaḥ svam eva svabhāvam adhiṣṭhāya svenaiva rūpeṇa svecchayā saṃbhavāmītyarthaḥ / svasvarūpaṃ hi, "ādityavarṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "ya eṣo 'ntarāditye hiraṇyamayaḥ puruṣaḥ", "tasminn ayaṃ puruṣo manomayaḥ; amṛto hiraṇmayaḥ", "sarve nimeṣā jajñire vidyutaḥ puruṣād adhi" , "bhārūpas satyasaṅkalpa ākāśātmā sarvakāmā sarvakāmas sarvagandhas sarvarasaḥ", "māhārajanaṃ vāsaḥ" ityādiśrutisiddham / ātmamāyayā -- ātmīyayā māyayā / "māyā vayunaṃ jñānam" iti jñānaparyāyo 'tra māyāśabdaḥ / tathā cābhiyuktaprayogaḥ, "māyayā satataṃ vetti prāṇināṃ ca śubhāśubham" iti / ātmīyena jñānena ātmasaṅkalpenetyarthaḥ / ato 'pahatapāpmatvādisamastakalyāṇaguṇātmakatvaṃ sarvam aiśaṃ svabhāvam ajahat svam eva rūpaṃ devamanuṣyādisajātīyasaṃsthānaṃ kurvan ātmasaṅkalpena devādirūpaḥ saṃbhavāmi / tad idam āha, "ajāyamāno bahudhā vijāyate" iti śrutiḥ / itarapuruṣasādhāraṇaṃ janma akurvan devādirūpeṇa svasaṅkalpenoktaprakriyayā jāyata ityarthaḥ / "bahūni me vyatītāni janmāni tava cārjuna / tāny ahaṃ veda sarvāṇi", "tadātmānaṃ sṛjāmy aham" "janma karma ca me divyam evaṃ yo vetti tattvataḥ" iti pūrvāparāvirodhāc ca // janmakālam āha - (BhGR_4.6)
ajatva-avyayatva-sarva-īśvaratva-adi sarvaṃ pārameśvaraṃ prakāram ajahad eva svāṃ prakṛtim adhiṣṭhāya ātma-māyayā saṃbhavāmi / prakṛtiḥ --- sva-bhāvaḥ svam eva sva-bhāvam adhiṣṭhāya svena eva rūpeṇa sva-icchayā saṃbhavāmi ity-arthaḥ / sva-sva-rūpaṃ hi, "āditya-varṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "ya eṣo 'ntara-āditye hiraṇya-mayaḥ puruṣaḥ", "tasminn ayaṃ puruṣo mano-mayaḥ; amṛto hiraṇ-mayaḥ", "sarve nimeṣā jajñire vidyutaḥ puruṣād adhi" , "bhā-rūpas satya-saṅkalpa ākāśa-ātmā sarva-kāmā sarva-kāmas sarva-gandhas sarva-rasaḥ", "māhārajanaṃ vāsaḥ" ity-ādi-śruti-siddham / ātma-māyayā --- ātmīyayā māyayā / "māyā vayunaṃ jñānam" iti jñāna-paryāyo 'tra māyā-śabdaḥ / tathā ca abhiyukta-prayogaḥ, "māyayā satataṃ vetti prāṇināṃ ca śubha-aśubham" iti / ātmīyena jñānena ātma-saṅkalpena ity-arthaḥ / ato 'pahata-pāpmatva-ādi-samasta-kalyāṇa-guṇa-ātmakatvaṃ sarvam aiśaṃ sva-bhāvam ajahat svam eva rūpaṃ deva-manuṣya-ādi-sajātīya-saṃsthānaṃ kurvan ātma-saṅkalpena deva-ādi-rūpaḥ saṃbhavāmi / tad idam āha, "ajāyamāno bahudhā vijāyate" iti śrutiḥ / itara-puruṣa-sādhāraṇaṃ janma akurvan deva-ādi-rūpeṇa sva-saṅkalpena ukta-prakriyayā jāyata ity-arthaḥ / "bahūni me vyatītāni janmāni tava cā arjuna / tāny ahaṃ veda sarvāṇi", "tadā ātmānaṃ sṛjāmy aham" "janma karma ca me divyam evaṃ yo vetti tattvataḥ" iti pūrva-apara-avirodhāc ca // janma-kālam āha --
Пребывая нерожденным, вечным, оставаясь существ владыкой, я, прибегнув к своей природе, порождаю себя своей майей.
Образ существования [Господа] — это НЕРОЖДЕННОСТЬ, ВЕЧНОСТЬ, ВСЕВЛАДЫЧЕСТВО и прочие [благие совершенства]. Не отказываясь ни от одного из них, ПРИБЕГНУВ К СВОЕЙ ПРИРОДЕ, Я ПОРОЖДАЮ СЕБЯ СВОЕЙ МАЙЕЙ. ПРИРОДА здесь — это самобытная реальность (свабхава); к своей именно самобытной реальности прибегнув (или: ей следуя), я рождаю себя, своей [присущей] именно [Мне] форме (образе) и посредством своего желания — таков смысл. Присущий же ему образ (сварупа) установлен текстами шрути: «Цвета солнца, по ту сторону тьмы...» (ШветУп 3.8.); «Тебя, живущего за пределами этого пространства...» (ТС 2.2.12.5); «Тот, который внутри солнечного диска, золотой Пуруша...» (ЧхУп 1.6.6); «В нем этот Пуруша — состоящий из манаса, бессмертный, золотой...» (ТАр 1.6.1); «Все части времени родились от молнии, от Пуруши...» (МаханУп 1.1.8); «Тот, чья форма — свет, чьи намерения — реальность, состоящий из эфира, в ком все действия, все желания, все ароматы, все вкусы...» (ЧхУп 3.14.2), «словно одежда цвета шафрана...» (БрУп 4.3.6) — и прочими. СВОЕЙ МАЙЕЙ — т.е. своей собственной майей, здесь слово «майя» означает «знание», на основе текста «Майя — [в смысле] знак, знание» (Нигх 3.9). В этом же смысле это слово употреблено в тексте: «Посредством майи (=знания) он знает добро и зло [всех] существ...» «Своим знанием» — т.е. «своим определенным решением» — таков смысл. Итак, не покидая свою владычную природу, состоящую в отсутствии греха и во всех прочих благих достоинствах, если создает себе облик, сродный телам (санстхана) богов, людей и т.д., своим решением принимая облик богов и прочего; потому и говорится: «Нарождаемый, он многообразно рождается» (ВС 31.11 — т.е. не принимая рождения обычного, свойственного здешним людям, ни своим произведениям, принимает облик богов и прочего — так, как это было указано выше; таков смысл. Это не противоречит сказанному [в самой Гите] (см. 4.5), а также тому, что будет сказано (см. 4.7). (6) Говорит о времени своего рождения:
7
yadā yadā hi dharmasya glānir bhavati bhārata |
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham || BhG_4.7
yadā yadā hi dharmasya glānir bhavati bhārata | abhyutthānam adharmasya tadā ātmānaṃ sṛjāmy aham ||
na kālaniyamo 'smatsaṃbhavasya / yadā yadā hi dharmasya vedoditasya cāturvarṇyacāturāśramyavyavasthayāvasthitasya kartavyayasya glānir bhavati, yadā yadā ca tadviparyayasyādharmasyābhyutthānam tadāham eva svasaṅkalpenoktaprakāreṇātmānaṃ sṛjāmi // (BhGR_4.7)
na kāla-niyamo 'smat-saṃbhavasya / yadā yadā hi dharmasya veda-uditasya cāturvarṇya-cāturāśramya-vyavasthaya āvasthitasya kartavyayasya glānir bhavati, yadā yadā ca tad-viparyayasya adharmasya abhyutthānam tada āham eva sva-saṅkalpena ukta-prakāreṇā atmānaṃ sṛjāmi //
janmanaḥ prayojanam āha -- (BhGR_p108013)
janmanaḥ prayojanam āha ---
Всякий раз, когда наступает упадок дхармы, Арджуна, когда возрастает адхарма — тогда я себя порождаю.
Мое возникновение [в мире] не определяется никаким временным законом: ВСЯКИЙ РАЗ ДХАРМЫ — т.е. должных (законных)
действий, установленных Ведами в виде системы «четырех варн и ашрам» — УПАДОК НАСТУПАЕТ; и всякий раз, когда бывает ВОЗРАСТАНИЕ АДХАРМЫ — т.е. порядка вещей, противоположного этому, тогда я своим произволением ПОРОЖДАЮ СЕБЯ — как это было указано выше. (7)
О цели своего рождения:
8
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge || BhG_4.8
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām | dharma-saṃsthāpana-arthāya saṃbhavāmi yuge yuge ||
sādhavaḥ uktalakṣaṇadharmaśīlāḥ vaiṣṇavāgresarā matsamāśrayaṇe pravṛttā mannāmakarmasvarūpāṇāṃ vāṅmanasāgocaratayā maddarśanena vinā svātmadhāraṇapoṣaṇādikm alabhamānāḥ kṣaṇamātrakālaṃ kalpasahasraṃ manvānāḥ pratiśithilasarvagātrā bhaveyur iti matsvarūpaceṣṭitāvalokanālāpādidānena teṣāṃ paritrāṇāya tadviparītānāṃ vināśāya ca kṣīṇasya vaidikasya dharmasya madārādhanarūpasyārādhyasvarūpapradarśanena sthāpanāya ca devamanuṣyādirūpeṇa yuge yuge saṃbhavāmi / kṛtatretādiyugaviśeṣaniyamo 'pi nāstītyarthaḥ // (BhGR_4.8)
sādhavaḥ ukta-lakṣaṇa-dharma-śīlāḥ vaiṣṇava-agresarā mat-samāśrayaṇe pravṛttā man-nāma-karma-sva-rūpāṇāṃ vāṅ-manasa-agocaratayā mad-darśanena vinā sva-ātma-dhāraṇa-poṣaṇa-ādikm alabhamānāḥ kṣaṇa-mātra-kālaṃ kalpa-sahasraṃ manvānāḥ pratiśithila-sarva-gātrā bhaveyur iti mat-sva-rūpa-ceṣṭita-avalokana-ālāpa-ādi-dānena teṣāṃ paritrāṇāya tad-viparītānāṃ vināśāya ca kṣīṇasya vaidikasya dharmasya mad-ārādhana-rūpasyā arādhya-sva-rūpa-pradarśanena sthāpanāya ca deva-manuṣya-ādi-rūpeṇa yuge yuge saṃbhavāmi / kṛta-treta-ādi-yuga-viśeṣa-niyamo 'pi na asti ity-arthaḥ //
Чтоб защитить добрых, чтоб погубить злодеев, чтоб утвердить дхарму — появляюсь я в каждую югу.
[Вот] добрые люди: это лучшие среди вишнуитов, своей жизнью воплощающие дхарму, признаки которой были указаны, устремившиеся к соединению со Мной; но если, из-за невыразимости и немыслимости Моей природы, действий и имени, они лишатся Моего лицезрения, не достигая того, что поддерживает, питает ит.д. их атманы (почти то же самое, что «душа»), то, обуреваемые каждое мгновение тысячью побуждений, они расслабнут (ослабеют) всеми членами. Поэтому Я ПОЯВЛЯЮСЬ — в облике богов, людей и прочего — В КАЖДУЮ ЮГУ, ЧТОБ ЗАЩИТИТЬ ИХ, даруя им созерцание Меня и беседу со Мной, исходящие от Моей природы (сварупа); ЧТОБЫ ПОГУБИТЬ тех, кто им противоположен, и чтобы УТВЕРДИТЬ ослабевшую (увядшую) ведийскую ДХАРМУ, которая в сущности есть Мое почитание, — указанием на ее природу как почитания. Закона же [Моего воплощения, зависящего] от свойств Крита-юги, Трета-юги и т.д., — не существует; таков смысл. (8)
9
janma karmaṃ ca me divyam evaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna || BhG_4.9
janma karmaṃ ca me divyam evaṃ yo vetti tattvataḥ | tyaktvā dehaṃ punar-janma na eti mām eti so 'rjuna ||
evaṃ karmamūlaheyatriguṇaprakṛtisaṃsargarūpajanmarahitasya sarvesvaratvasārvajñyasatyasaṅkalpatvādisamastakalyāṇaguṇopetasya sādhuparitrāṇamatsamāśrayaṇaikaprayojanaṃ divyam -- aprākṛtaṃ madasādhāraṇaṃ mama janma ceṣṭitaṃ ca tattvato yo vetti, sa vartamānaṃ dehaṃ parityajya punarjanma naiti, mām eva prāpnoti / madīyadivyajanmaceṣṭitayāthātmyavijñānena vidhvastasamastamatsamāśryaṇavirodhipāpaḥ asminn eva janmani yathoditaprakāreṇa mām āśritya madekapriyo madekacitto mām eva prāpnoti // (BhGR_4.9)
evaṃ karma-mūla-heya-tri-guṇa-prakṛti-saṃsarga-rūpa-janma-rahitasya sarva-īsvaratva-sārvajñya-satya-saṅkalpatva-ādi-samasta-kalyāṇa-guṇa-upetasya sādhu-paritrāṇamat-samāśrayaṇa-eka-prayojanaṃ divyam --- aprākṛtaṃ mad-asādhāraṇaṃ mama janma ceṣṭitaṃ ca tattvato yo vetti, sa vartamānaṃ dehaṃ parityajya punar-janma na eti, mām eva prāpnoti / madīya-divya-janma-ceṣṭita-yāthātmya-vijñānena vidhvasta-samasta-mat-samāśryaṇa-virodhi-pāpaḥ asminn eva janmani yathā-udita-prakāreṇa mām āśritya mad-eka-priyo mad-eka-citto mām eva prāpnoti //
tad āha -- (BhGR_p109496)
tad āha ---
Кто истинно знает это мое рожденье и действия дивные, тот, тело покинув, ко мне идет — не к рожденью идет он, Арджуна.
КТО ИСТИННО ЗНАЕТ ЭТО РОЖДЕНЬЕ И ДЕЙСТВИЯ — необычные, [поскольку принадлежащие] Мне, ДИВНЫЕ — т.е. вне сферы пракрита, совершаемые с единственной целью защиты добрых и их соединения со Мною; [рождение и действие] Меня — свободного от рождений в форме соединения [Атмана] с пракрити, состоящей из трех гун, от которых следует избавляться, поскольку они возникают
на основе кармы; [Меня], наделенного всеми благими качествами — такими, как всевладычество, всеведение, реализация [всех] помыслов и другие; ТОТ, ПОКИНУВ свое теперешнее ТЕЛО, НЕ ИДЕТ К НОВОМУ РОЖДЕНЬЮ, но достигает МЕНЯ. Человек, чьи все грехи, противные соединению со Мною, уничтожены детальным знанием сущности Моих дивных действий и рождения, Меня достигает, указанным образом прибегнув ко Мне уже в этом рожденье и всецело сосредоточив на Мне свою мысль и любовь. (9)
Поэтому он говорит —
10
vītarāgabhayakrodhā manmayā mām upāśritāḥ |
bahavo jñānatapasā pūtā madbhāvan āgatāḥ || BhG_4.10
vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ | bahavo jñāna-tapasā pūtā mad-bhāvan āgatāḥ ||
madīyajanmakarmatattvajñānākhyena tapasā pūtā bahava evaṃ saṃvṛttāḥ / tathā ca śrutiḥ, "tasya dhīrāḥ parijānanti yonim" iti / dhīrāḥ -- dhīmatām agresarā evaṃ tasya janmaprakāraṃ jānantītyarthaḥ // (BhGR_4.10)
madīya-janma-karma-tattva-jñāna-ākhyena tapasā pūtā bahava evaṃ saṃvṛttāḥ / tathā ca śrutiḥ, "tasya dhīrāḥ parijānanti yonim" iti / dhīrāḥ --- dhīmatām agresarā evaṃ tasya janma-prakāraṃ jānanti ity-arthaḥ //
Ко мне прибегнувших много ставших — страсти, страха
и гнева лишенных, — много вступивших в мое бытие, знанья аскезой очищенных.
АСКЕЗОЙ — именуемой ЗНАНИЕМ сущности Моего рождения и действий, ОЧИЩЕННЫЕ, МНОГИЕ превратились в таким образом [описанных Моих бхактов]. Так же говорит и текст шрути: «Мудрые постигают его рождающее начало» (ТАр 3.13.2). Мудрые — это лучшие из рассудительных, это те, кто так знают способ его рождения, — таков смысл. (10)
11
ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || BhG_4.11
ye yathā māṃ prapadyante tāṃs tatha aiva bhajāmy aham | mama vartma anuvartante manuṣyāḥ pārtha sarvaśaḥ ||
na kevalaṃ devamanuṣyādirūpeṇāvatīrya matsamāśrayaṇāpekṣāṇāṃ paritrāṇaṃ karomi, api tu ye matsamāśrayaṇāpekṣā yathā -- yena prakāreṇa svāpekṣānurūpaṃ māṃ saṃkalpya prapadyante -- samāśrayante; tān prati tathaiva tanmanīṣitaprakāreṇa bhajāmi -- māṃ darśayāmi / kim atra bahunā, sarve manuṣyāḥ madanuvartanaikamanorathā mama vartma -- matsvabhāvaṃ sarvaṃ yogināṃ vāṅmanasāgocaram api svakīyāiś cakṣurādikaraṇaiḥ sarvaśaḥ svāpekṣitaiḥ sarvaprakārair anubhūyānuvartnte // (BhGR_4.11)
na kevalaṃ deva-manuṣya-ādi-rūpeṇa avatīrya mat-samāśrayaṇa-apekṣāṇāṃ paritrāṇaṃ karomi, api tu ye mat-samāśrayaṇa-apekṣā yathā --- yena prakāreṇa sva-apekṣa-anurūpaṃ māṃ saṃkalpya prapadyante --- samāśrayante; tān prati tatha aiva tan-manīṣita-prakāreṇa bhajāmi --- māṃ darśayāmi / kim atra bahunā, sarve manuṣyāḥ mad-anuvartana-eka-mano-rathā mama vartma --- mat-sva-bhāvaṃ sarvaṃ yogināṃ vāṅ-manasa-agocaram api svakīyāiś cakṣur-ādi-karaṇaiḥ sarvaśaḥ sva-apekṣitaiḥ sarva-prakārair anubhūya anuvartnte //
idānīṃ prāsaṅgikaṃ parisamāpya prakṛtasya karmayogasya jñānākāratāprakāraṃ vaktuṃ tathāvidhakarmayogādhikāriṇo durlabhatvam āha -- (BhGR_p110587)
idānīṃ prāsaṅgikaṃ parisamāpya prakṛtasya karma-yogasya jñāna-ākāratā-prakāraṃ vaktuṃ tathā-vidha-karma-yoga-adhikāriṇo durlabhatvam āha ---
Как кто припадает ко мне — так я его вознаграждаю.
Повсюду, Партха, моим путем следуют эти люди.
Я не только спасаю ищущих соединения со Мною — воплощаясь [ради этого] в формы людей и богов; но и ВОЗНАГРАЖДАЮ тех, кто ищет Меня, т.е. в соответствии с теми представлениями, какие образуются у них на пути искания Меня и с какими они КО МНЕ ПРИПАДАЮТ, т.е. [ментальным актом] соединяются со Мною — [в соответствии] с типом мышления этих людей, и Я показываю им себя. Об этом не стоит много говорить: все люди, с одним только желанием последовать Мне, [действительно] СЛЕДУЮТ МОИМ ПУТЕМ — т.е. ВСЮДУ, всеми доступными им средствами, своими глазами и прочими органами, реализуют Мою природу, которая полностью (т.е. в своей полноте) недоступна сердечному пониманию и речи даже йогинов. (11)
Теперь, закончив предварительное обсуждение представленной [в общих чертах] карма-йоги и приступая к изображению присущей ей формы знания, он говорит о большой редкости адепта, призванного к этому типу карма-йоги, —
12
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā || BhG_4.12
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ | kṣipraṃ hi mānuṣe loke siddhir bhavati karma-jā ||
sarva eva puruṣāḥ karmaṇāṃ phalaṃ kāṅkṣamāṇāḥ indrādidevatāmātraṃ yajante -- ārādhayanti, na tu kaścid anabhisaṃhitaphalaḥ indrādidevatātmabhūtaṃ sarvayajñānāṃ bhoktāraṃ māṃ yajate / kuta etat? yataḥ kṣiprasminn eva mānuṣe loke karmajā putrapaśvannādysiddhir bhavati / manuṣyalokaśabdaḥ svargādīnām api pradarśanārthaḥ / sarvaṃ eva laukikāḥ puruṣā akṣīṇānādikālapravṛttānantapāpasaṃcayatayā avivekinaḥ kṣipraphalākāṅkṣiṇaḥ putrapaśvannādyasvargādyarthatayā sarvāṇi karmāṇīndrādidevatārādhanamātrāṇi kurvate; na tu kaścit saṃsārodvignahṛdayo mumukṣuḥ uktalakṣaṇaṃ karmayogaṃ madārādhanabhūtam ārabhata ityarthaḥ // (BhGR_4.12)
sarva eva puruṣāḥ karmaṇāṃ phalaṃ kāṅkṣamāṇāḥ indra-ādi-devatā-mātraṃ yajante --- ārādhayanti, na tu kaścid anabhisaṃhita-phalaḥ indra-ādi-devatā-ātma-bhūtaṃ sarva-yajñānāṃ bhoktāraṃ māṃ yajate / kuta etat? yataḥ kṣiprasminn eva mānuṣe loke karma-jā putra-paśv-anna-ādy-siddhir bhavati / manuṣya-loka-śabdaḥ svarga-ādīnām api pradarśana-arthaḥ / sarvaṃ eva laukikāḥ puruṣā akṣīṇa-anādi-kāla-pravṛtta-ananta-pāpa-saṃcayatayā avivekinaḥ kṣipra-phala-ākāṅkṣiṇaḥ putra-paśv-anna-ādy-asvarga-ādy-arthatayā sarvāṇi karmāṇi indra-ādi-devatā-ārādhana-mātrāṇi kurvate; na tu kaścit saṃsāra-udvigna-hṛdayo mumukṣuḥ ukta-lakṣaṇaṃ karma-yogaṃ mad-ārādhana-bhūtam ārabhata ity-arthaḥ //
yathoktakarmayogārambhavirodhipāpakṣayahetum āha -- (BhGR_p111588)
yathā-ukta-karma-yoga-ārambha-virodhi-pāpa-kṣaya-hetum āha ---
Возжелав успеха в действиях, божествам жертвуют здесь люди: ведь в мире людей скоро приходит успех, рожденный жертвой.
Все ЛЮДИ, ЖЕЛАЮЩИЕ плода ДЕЙСТВИЙ, Индре и прочим БОЖЕСТВАМ в соответствии с [указаниями] шастр ЖЕРТВУЮТ, т.е. [их] почитают. И никто, лишенный привязанности к плодам, не жертвует Мне, вкушателю всех жертв, состоящему (т.е. тому, чье тело составляют) из Индры и других богов. Почему это так? — Потому, что скоро В МИРЕ ЛЮДЕЙ ПРИХОДИТ УСПЕХ — в виде потомства, скота, пищи и прочего, — РОЖДЕННЫЙ ЖЕРТВОЙ (т.е. [жертвенным] действием). Здесь слово «мир людей» обозначает также райский мир и прочие [миры]. Лишены ведь рассуждения все эти мирские люди вследствие скопления у них неисчислимой массы грехов, произведенных в течение безначального времени и не уничтоженных [знанием Атмана]. Они вожделеют СКОРЫХ плодов и потому совершают все [жертвенные] действия лишь в виде почитания Индры и прочих богов, стремясь добиться потомства, скота, пищи и тому подобного, а также рая и прочего. Но никто, отвратившись сердцем от мира, не предпринимает карма-йогу, признаки которой указаны выше и которая служит средством почитания Меня: никто не стремится к освобождению — таков смысл. (12)
Теперь он говорит об уничтожении зла (грехов), мешающего начать такого рода карма-йогу:
13
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |
tasya kartāram api māṃ viddhy akartāram avyayam || BhG_4.13
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇa-karma-vibhāgaśaḥ | tasya kartāram api māṃ viddhy akartāram avyayam ||
cāturvarṇyapramukhaṃ brahmādistambaparyantaṃ kṛtsnaṃ jagat sattvādiguṇavibhāgena tadanuguṇaśamādikarmavibhāgena ca vibhaktaṃ mayā sṛṣṭam / sṛṣṭigrahaṇaṃ pradarśanārtham / mayaiva rakṣyante, mayaiva copasaṃhriyate / tasya -- vicitrasṛṣtyādeḥ kartāram apy akartāraṃ māṃ viddhi // katham ity atrāha - (BhGR_4.13)
cāturvarṇya-pramukhaṃ brahmā-ādi-stamba-paryantaṃ kṛtsnaṃ jagat sattva-ādi-guṇa-vibhāgena tad-anuguṇa-śama-ādi-karma-vibhāgena ca vibhaktaṃ mayā sṛṣṭam / sṛṣṭi-grahaṇaṃ pradarśana-artham / maya aiva rakṣyante, maya aiva ca upasaṃhriyate / tasya --- vicitra-sṛṣty-ādeḥ kartāram apy akartāraṃ māṃ viddhi // katham ity atrā aha --
Четыре варны Я создал согласно делению гун и действий; хоть и Мое это свершенье, знай — несвершитель Я, неизменный.
Я СОЗДАЛ весь этот мир, предводительствуемый четырьмя ВАРНАМИ, расчлененный, СОГЛАСНО ДЕЛЕНИЮ, на саттву и прочие ГУНЫ и в соответствии с ними — на успокоение и прочие ДЕЙСТВИЯ, [всё множество существ], начиная с Брахмы и кончая неподвижными [растениями]. Упоминание о творении здесь дается ради примера. Мною [он] хранится, Мною также и разрушается. ЗНАЙ, что я ЕСТЬ и СОВЕРШИТЕЛЬ этого разнообразного творенья и прочего, но [в сущности] — НЕСВЕРШИТЕЛЬ. (13)
14
na māṃ karmāṇi limpanti na me karmaphale spṛhā |
iti māṃ yo 'bhijānāti karmabhir na sa badhyate || BhG_4.14
na māṃ karmāṇi limpanti na me karma-phale spṛhā | iti māṃ yo 'bhijānāti karmabhir na sa badhyate ||
yata imāni vicitrasṛṣṭyādīni karmāṇi māṃ na limpanti -- na māṃ saṃbadhnanti / na matprayuktāni tāni devamanuṣyādivaicitryāṇi / sṛjyānāṃ puṇyapāparūpakarmaviśeṣaprayuktānītyarthaḥ / ataḥ prāptāprāptavivekena vicitrasṛṣṭyāder nāhaṃ kartā; yataś ca sṛṣṭāḥ kṣetrajñāḥ sṛṣṭilabdhakaraṇakalebarāḥ sṛṣṭilabdhaṃ bhogyajātaṃ phalasaṅgādihetusvakarmānuguṇaṃ bhuṅjate; sṛṣṭyādkarmaphale ca teṣām eva spṛheti ne me spṛhā / tathāha sūtrakāraḥ -- vaiṣamyanairghṛṇye na sāpekṣatvād iti / tathā ca bhagavān parāśaraḥ -- "nimittamātram evāsau sṛjyānāṃ sargakarmaṇi / pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // nimittamātraṃ muktvedaṃ nānyat kiṃcid apekṣate / nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām // BhGR_4." iti / sṛjyānāṃ devādīnāṃ kṣetrajñānāṃ sṛṣṭeḥ kāraṇamātram evāyaṃ paramapuruṣaḥ; devādivaicitrye tu pradhānakāraṇaṃ sṛjyabhūtakṣetrajñānāṃ prācīnakarmaśaktaya eva / ato nimittamātraṃ muktvā -- sṛṣṭeḥ kartāraṃ paramapuruṣaṃ muktvā idaṃ kṣetrajñavastu devādivicitrabhāve nānyad apekṣate; svagataprācīnakarmaśaktyā eva hi devādivastubhāvaṃ nīyata ityarthaḥ / evam uktena prakāreṇa sṛṣtyādeḥ kartāram apy akartāraṃ sṛṣṭyādikarmaphalasaṅgarahitaṃ ca yo mām abhijānāti, sa karmayogārambhavirodhibhiḥ phalasaṅgādihetubhiḥ prācīnakarmabhir na saṃbadhyate / mucyata ityarthaḥ // (BhGR_4.14)
yata imāni vicitra-sṛṣṭy-ādīni karmāṇi māṃ na limpanti --- na māṃ saṃbadhnanti / na mat-prayuktāni tāni deva-manuṣya-ādi-vaicitryāṇi / sṛjyānāṃ puṇya-pāpa-rūpa-karma-viśeṣa-prayuktāni ity-arthaḥ / ataḥ prāpta-aprāpta-vivekena vicitra-sṛṣṭy-āder na ahaṃ kartā; yataś ca sṛṣṭāḥ kṣetra-jñāḥ sṛṣṭi-labdha-karaṇa-kalebarāḥ sṛṣṭi-labdhaṃ bhogya-jātaṃ phala-saṅga-ādi-hetu-sva-karma-anuguṇaṃ bhuṅjate; sṛṣṭy-ād-karma-phale ca teṣām eva spṛha īti ne me spṛhā / tathā āha sūtra-kāraḥ --- vaiṣamya-nairghṛṇye na sa-apekṣatvād iti / tathā ca bhagavān parāśaraḥ --- "nimitta-mātram eva asau sṛjyānāṃ sarga-karmaṇi / pradhāna-kāraṇībhūtā yato vai sṛjya-śaktayaḥ // nimitta-mātraṃ muktva īdaṃ na anyat kiṃcid apekṣate / nīyate tapatāṃ śreṣṭha sva-śaktyā vastu vastutām // BhGR_4." iti / sṛjyānāṃ deva-ādīnāṃ kṣetra-jñānāṃ sṛṣṭeḥ kāraṇa-mātram eva ayaṃ parama-puruṣaḥ; deva-ādi-vaicitrye tu pradhāna-kāraṇaṃ sṛjya-bhūta-kṣetra-jñānāṃ prācīna-karma-śaktaya eva / ato nimitta-mātraṃ muktvā --- sṛṣṭeḥ kartāraṃ parama-puruṣaṃ muktvā idaṃ kṣetra-jña-vastu deva-ādi-vicitra-bhāve na anyad apekṣate; sva-gata-prācīna-karma-śaktyā eva hi deva-ādi-vastu-bhāvaṃ nīyata ity-arthaḥ / evam uktena prakāreṇa sṛṣty-ādeḥ kartāram apy akartāraṃ sṛṣṭy-ādi-karma-phala-saṅga-rahitaṃ ca yo mām abhijānāti, sa karma-yoga-ārambha-virodhibhiḥ phala-saṅga-ādi-hetubhiḥ prācīna-karmabhir na saṃbadhyate / mucyata ity-arthaḥ //
К плоду действий нет во мне жажды, меня не марают действия;
кто распознает меня таким — пребывает не скованным действиями.
Поскольку эти ДЕЙСТВИЯ в виде многообразного творения и прочего (т.е. сохранения и разрушения) МЕНЯ НЕ МАРАЮТ — т.е. не связывают; и не Мною произведены (приведены в действие) эти многообразные [существа — ] боги, люди и прочие, — т.е. они произведены различной кармой в форме добрых и злых [дел]; то, посредством этого различения присущего-неприсущего, [соответственно, Мне и истинной причине — карме], Я не являюсь творцом разнообразного творения и прочего. И поскольку сотворенные индивидуальные сознания, наделенные телами и органами, полученными в ходе творения, вкушают те или иные объекты (бхогья) — также возникшие в ходе творения — в соответствии с той или иной кармой, производимой их привязанностью к плоду и прочим; — то именно у них есть ЖАЖДА к плодам [индивидуальных] ДЕЙСТВИЙ, а также к плодам творения и прочего; тогда как ВО МНЕ ЕЕ НЕТ. Потому и говорит автор сутр: «Он не участвует в ненависти и неравенстве, в силу независимости» (БрСу 2.1.34). Так же говорит и Господь Парашара: «В акте творения творимых Этот — всего лишь инструментальная причина: основная же активность исходит от силы того, что творится. Ничто ему не помогает, кроме инструментальной причины; своей силой, о лучший из аскетов, сущее приводится к существованию». (ВПур 1.4.51-52). Высший Пуруша является лишь вспомогательной (инструментальной) причиной творения творимых индивидуальных сознаний — богов и прочих; тогда как главной причиной происхождения многообразия существ — начиная с богов — является активность прошлой кармы творимых индивидуальных сознаний. Поэтому существо индивидуальных сознаний для своего творения в виде разнообразных форм — богов и т.д. — не нуждается ни в какой деятельности Высшего Пуруши, кроме одной только
[деятельности] инструментальной причины; ибо действием своей прошлой кармы управляется возникновение существ, начиная с богов — таков смысл. КТО таким образом РАСПОЗНАЕТ МЕНЯ — свершителя и одновременно несвершителя творения и прочего, — свободного от привязанности к плодам действий, творения и т.д., — ТОТ ПРЕБЫВАЕТ НЕ СКОВАННЫМ прошлыми ДЕЙСТВИЯМИ, порождаемыми привязанностью к плодам и т.д., препятствующими [тому, кто] приступает к карма-йоге; т.е. тот [человек] достигает освобождения (мокши) — таков смысл. (14)
15
evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ |
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam || BhG_4.15
evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ | kuru karma eva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||
evaṃ māṃ jñātvā vimuktapāpaiḥ pūrvair api mumukṣubhir uktalakṣaṇaṃ karma kṛtam / tasmāt tvam uktaprakāramadviṣayajñānavidhūtapāpaḥ pūrvair vivasvanmanvādibhiḥ kṛtaṃ pūrvataraṃ -- purātanaṃ tadānīm eva mayoktaṃ vakṣyamāṇākāraṃ karvaiva kuru // (BhGR_4.15)
evaṃ māṃ jñātvā vimukta-pāpaiḥ pūrvair api mumukṣubhir ukta-lakṣaṇaṃ karma kṛtam / tasmāt tvam ukta-prakāra-mad-viṣaya-jñāna-vidhūta-pāpaḥ pūrvair vivasvan-manv-ādibhiḥ kṛtaṃ pūrvataraṃ --- purātanaṃ tadānīm eva maya ūktaṃ vakṣyamāṇa-ākāraṃ karva eva kuru //
vakṣyamāṇasya karmaṇo durjñānatām āha -- (BhGR_p114148)
vakṣyamāṇasya karmaṇo durjñānatām āha ---
Так познав, совершали действия древние, устремившиеся к мокше;
совершай и ты это действие, совершённое древними древле.
ТАК — даже ПОЗНАВ Меня, — СТРЕМИВШИЕСЯ К МОКШЕ (освобождению) ДРЕВНИЕ, даже освободившиеся от греха, СОВЕРШАЛИ действия, свойства которых указаны выше. Поэтому и ты, очистив грехи знанием указанного вида — имеющим Меня в качестве объекта, СОВЕРШАЙ ЭТО ДЕЙСТВИЕ, СОВЕРШЁННОЕ ДРЕВЛЕ — т.е. в древние времена, и еще тогда указанное Мною, — ДРЕВНИМИ, т.е. Вивасваном, Ману и иными [мудрецами]. (15)
Далее он говорит о труднопостижимости указанного действия —
16
kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ |
tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt || BhG_4.16
kiṃ karma kim akarma iti kavayo 'py atra mohitāḥ | tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt ||
mumukṣuṇānuṣṭheyaṃ karma kiṃrūpam, akarma ca kim / akarmeti kartur ātmano yāthātmyajñānam ucyate; anuṣṭheyaṃ karma tadantargataṃ jñānaṃ ca kiṃrūpam ity ubhayatra kavayaḥ -- vidvāṃso 'pi mohitāḥ -- yathāvan na jānanti / evam antargatajñānaṃ yat karma, tat te pravakṣyāmi, yaj jñātvānuṣṭhāya aśubhāt -- saṃsārabandhān mokṣyase / kartavyakarmajñānaṃ hy anuṣṭhānaphalam // (BhGR_4.16)
mumukṣuṇa ānuṣṭheyaṃ karma kiṃ-rūpam, akarma ca kim / akarma iti kartur ātmano yāthātmya-jñānam ucyate; anuṣṭheyaṃ karma tad-antargataṃ jñānaṃ ca kiṃ-rūpam ity ubhayatra kavayaḥ --- vidvāṃso 'pi mohitāḥ --- yathāvan na jānanti / evam antargata-jñānaṃ yat karma, tat te pravakṣyāmi, yaj jñātva ānuṣṭhāya aśubhāt --- saṃsāra-bandhān mokṣyase / kartavya-karma-jñānaṃ hy anuṣṭhāna-phalam //
kuto 'sya durjñānatety āha -- (BhGR_p114782)
kuto 'sya durjñānata īty āha ---
Что есть действие, что — недействие? Даже мудрые здесь смущаются.
Я скажу тебе то действие, которым освободишься от зла.
ЧТО ЕСТЬ — по форме — ДЕЙСТВИЕ, совершаемое теми, кто стремится к освобождению? И ЧТО ЕСТЬ НЕДЕЙСТВИЕ? Недействие есть действие, совершаемое без привязанности к плодам, имеющее форму почитания Господа; поэтому оно (т.е. недействие) именуется истинным знанием Атмана как действующего. Должное действие, а также входящее в состав его знание (т.е. недействие) — каковы они по форме? В обоих этих вопросах ДАЖЕ МУДРЫЕ — т.е. знающие, СМУЩАЮТСЯ — т.е. не знают, как это есть на самом деле. Поэтому ТО ДЕЙСТВИЕ, составной частью которого является знание,
Я ТЕБЕ СКАЖУ; КОТОРОЕ ПОЗНАВ — т.е. исполнив, — ОСВОБОДИШЬСЯ ОТ ЗЛА — т.е. от уз сансары. Ибо плод исполнения предписанного действия — это и есть знание, [составляющее часть его]. (16)
Откуда его труднопостижимость? — [В ответ] на это говорит:
17
karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ || BhG_4.17
karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ | akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ ||
yasmān mokṣasādhanabhūte karmasvarūpe boddhavyam asti; vikarmaṇi ca / nityanaimittikakāmyarūpeṇa, tatsādhanadravyārjanādyākāreṇa ca vividhatāpannaṃ karma vikarma / akarmaṇi -- jñāne ca boddhavyam asti / gahanā -- durvijñānā mumukṣoḥ karmaṇo gatiḥ // (BhGR_4.17)
yasmān mokṣa-sādhana-bhūte karma-sva-rūpe boddhavyam asti; vikarmaṇi ca / nitya-naimittika-kāmya-rūpeṇa, tat-sādhana-dravya-arjana-ādy-ākāreṇa ca vividhatā-āpannaṃ karma vikarma / akarmaṇi --- jñāne ca boddhavyam asti / gahanā --- durvijñānā mumukṣoḥ karmaṇo gatiḥ //
vikarmaṇi boddhavyaṃ nityanaimittikakāmyadravyārjanādau karmaṇi phalabhedakṛtaṃ vaividhyaṃ parityajya mokṣaikaphalatayaikaśāstrārthatvānusandhānam / tad etat "vyavasāyātmikā buddhir ekā" ity atraivoktam iti neha prapañcyate / karmākarmaṇor boddhavyam āha -- (BhGR_p115282)
vikarmaṇi boddhavyaṃ nitya-naimittika-kāmya-dravya-arjana-ādau karmaṇi phala-bheda-kṛtaṃ vaividhyaṃ parityajya mokṣa-eka-phalataya aika-śāstra-arthatva-anusandhānam / tad etat "vyavasāya-ātmikā buddhir ekā" ity atra eva uktam iti na iha prapañcyate / karma-akarmaṇor boddhavyam āha ---
Пробуди в себе смысл действия! Пробуди в себе смысл разно-действия!
И недействия смысл ты постигни: таинственен действия путь.
Оттого, что СЛЕДУЕТ постичь (пробудить в себе) СМЫСЛ природы ДЕЙСТВИЯ, являющегося средством достижения мокши, [следует постичь смысл] РАЗНО-ДЕЙСТВИЯ, совершаемого в форме регулярных, нерегулярных и имеющих особую цель (факультативных) ритуальных действий, а также в форме зарабатывания [необходимых для этого] денег и прочих средств: действие, достигшее состояния такого рода разветвленности, есть РАЗНО-ДЕЙСТВИЕ. СЛЕДУЕТ также ПОСТИЧЬ СМЫСЛ НЕДЕЙСТВИЯ — т.е. знания; ибо ТАИНСТВЕНЕН для того, кто стремится к освобождению, ПУТЬ ДЕЙСТВИЯ. Пробуждение же к смыслу разно-действия — т.е. к действию, состоящему в зарабатывании средств и прочего для регулярных и т.д. жертвоприношений, [а также в самих этих ритуальных действиях], должно привести к отказу от разнообразия, вызванного различием плодов, и к исполнению единого смысла шастр ради единственного плода — мокши. На эту тему не следует здесь распространяться, поскольку об этом было сказано ранее (см. 2.41 и комм.). (17)
Далее он объясняет смысл действия и недействия —
18
karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ |
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt || BhG_4.18
karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ | sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsna-karma-kṛt ||
akarmaśabdenātra karmetarāt prastutam ātmajñānam ucyate / karmaṇi kriyamāṇa evātmajñānaṃ yaḥ paśyet, akarmaṇi cātmajñāne vartamāna eva yaḥ karma paśyet / kim uktaṃ bhavati? kriyamāṇam eva karma ātmayāthātmyānusandhānena jñānākāraṃ yaḥ paśyet, tac ca jñānaṃ karmayogāntaragatatayā karmākāraṃ yaḥ paśyed ity uktaṃ bhavati / kriyamāṇe hi karmaṇi kartṛbhūtātmayāthātmyānusandhāne sati tadubhayaṃ saṃpannaṃ bhavati / evam ātmayāthātmyānusandhānāntargarbhaṃ karma yaḥ paśyet, sa buddhimān -- kṛtsnaśāstrārthavit,manuṣyeṣu sa yuktaḥ -- mokṣāyārhaḥ, sa eva kṛtsnakarmakṛt kṛtsnaśāstrārthakṛt // (BhGR_4.18)
akarma-śabdena atra karma-itarāt prastutam ātma-jñānam ucyate / karmaṇi kriyamāṇa evā atma-jñānaṃ yaḥ paśyet, akarmaṇi cā atma-jñāne vartamāna eva yaḥ karma paśyet / kim uktaṃ bhavati? kriyamāṇam eva karma ātma-yāthātmya-anusandhānena jñāna-ākāraṃ yaḥ paśyet, tac ca jñānaṃ karma-yoga-antaragatatayā karma-ākāraṃ yaḥ paśyed ity uktaṃ bhavati / kriyamāṇe hi karmaṇi kartṛ-bhūta-ātma-yāthātmya-anusandhāne sati tad-ubhayaṃ saṃpannaṃ bhavati / evam ātma-yāthātmya-anusandhāna-antargarbhaṃ karma yaḥ paśyet, sa buddhimān --- kṛtsna-śāstra-artha-vit,manuṣyeṣu sa yuktaḥ --- mokṣāya arhaḥ, sa eva kṛtsna-karma-kṛt kṛtsna-śāstra-artha-kṛt //
pratyakṣeṇa kriyamāṇasya karmaṇo jñanākāratā katham upapadyata ity atrāha -- (BhGR_p116384)
pratyakṣeṇa kriyamāṇasya karmaṇo jñana-ākāratā katham upapadyata ity atrā aha ---
Кто видит недействие в действии, кто в недействии видит действие —
Тот среди смертных йогин мудрый, совершающий полноту действия.
Словом НЕДЕЙСТВИЕ здесь обозначается знание Атмана, предпринимаемое вне сферы действия [как такового]; КТО В ДЕЙСТВИИ,
в самом совершении его, ВИДИТ знание Атмана; и КТО В НЕДЕЙСТВИИ — т.е. в процессе познания Атмана, ВИДИТ ДЕЙСТВИЕ; с какой целью это говорится? Кто совершаемое действие, посредством прояснения природы Атмана [как недействующего], видит в форме знания, и кто это знание видит, в силу его вхождения в состав карма-йоги, в форме действия — таков смысл этих выражений. Ибо посредством прояснения, в самый момент совершения действия, природы Атмана как недействующего оба они (и действие, и знание) совпадают. Итак, кто видит в действии повод для размышления (прояснения) об истинной природе Атмана, тот МУДРЫЙ СРЕДИ СМЕРТНЫХ — т.е. ведающий всю полноту смысла шастр, тот ЙОГИН — т.е. достоин мокши, тот именно СОВЕРШАЕТ ПОЛНОТУ ДЕЙСТВИЯ — т.е. исполняет весь смысл [учения] шастр. (18)
Каким образом достигается «форма знания» у того действия, которое видимым образом (т.е. на глазах у всех) совершается [именно как действие]? — Здесь он говорит:
19
yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ || BhG_4.19
yasya sarve samārambhāḥ kāma-saṃkalpa-varjitāḥ | jñāna-agni-dagdha-karmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ ||
yasya mumukṣoḥ sarve dravyārjanādilaukikakarmapūrvakanityanaimittikakāmyarūpakarmasamārambhāḥ kāmārjitāḥ phalasaṅgarahitāḥ / saṅkalpavarjitāś ca / prakṛtyā tadguṇaiś cātmānam ekīkṛtyānusandhānaṃ saṅkalpaḥ; prakṛtiviyuktātmasvarūpānusandhānayuktatayā tadrahitāḥ / tam evaṃ karma kurvāṇaṃ paṇḍitaṃ karmāntargatātmayāthātmyajñānāgninā dagdhaprācīnakarmāṇam āhus tattvajñāḥ / ataḥ karmaṇo jñānākāratvam upapadyate // (BhGR_4.19)
yasya mumukṣoḥ sarve dravya-arjana-ādi-laukika-karma-pūrvaka-nitya-naimittika-kāmya-rūpa-karma-samārambhāḥ kāma-arjitāḥ phala-saṅga-rahitāḥ / saṅkalpa-varjitāś ca / prakṛtyā tad-guṇaiś cā atmānam ekīkṛtya-anusandhānaṃ saṅkalpaḥ; prakṛti-viyukta-ātma-sva-rūpa-anusandhāna-yuktatayā tad-rahitāḥ / tam evaṃ karma kurvāṇaṃ paṇḍitaṃ karma-antargata-ātma-yāthātmya-jñāna-agninā dagdha-prācīna-karmāṇam āhus tattva-jñāḥ / ataḥ karmaṇo jñāna-ākāratvam upapadyate //
etad eva vivṛṇoti -- (BhGR_p117116)
etad eva vivṛṇoti ---
Кто без вожделенья, без отождествленья свершает свои начинания, кто действия все огнем знанья сжег — того зовут «знающим» мудрые.
У КОГО — у стремящегося к освобождению — ВСЕ НАЧИНАНИЯ — в форме регулярных, нерегулярных и имеющих особую цель (факультативных) [жертвенных] действий, предшествуемых зарабатыванием денег и прочими мирскими действиями, — ЛИШЕНЫ ВОЖДЕЛЕНЬЯ, а также ЛИШЕНЫ ОТОЖДЕСТВЛЕНЬЯ: [словом] «отождествленье» здесь обозначается размышление, соединяющее воедино Атмана и пракрита с Гунами; кто ЛИШЕН его (такого отождествленья) путем применения рассуждения о раздельности пракрита и природы Атмана — ТОГО именно, совершающего действие [и в то же время] ОГНЕМ ЗНАНИЯ — истинной сущности Атмана — входящего составной частью в [это] действие, испепелившего (сжегшего) прошлую карму, знающие сущность (МУДРЫЕ) ЗОВУТ ЗНАЮЩИМ. Таким образом достигается «форма знания» у [такого рода] действия. (19)
То же самое разъясняется более подробно:
20
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇy abhipravṛtto 'pi naiva kiṃcit karoti saḥ || BhG_4.20
tyaktvā karma-phala-asaṅgaṃ nitya-tṛpto nirāśrayaḥ | karmaṇy abhipravṛtto 'pi na eva kiṃcit karoti saḥ ||
karmaphalasaṅgaṃ tyaktvā nityatṛptaḥ -- nitye svātmny eva tṛptaḥ, nirāśrayaḥ -- asthiraprakṛtau āśrayabuddhirahito yaḥ karmāṇi karoti, sa karmaṇy ābhimukhyena pravṛtto 'pi naiva kiṃcit karma karoti -- karmāpadeśena jñānābhyāsam eva karotītyarthaḥ // (BhGR_4.20)
karma-phala-saṅgaṃ tyaktvā nitya-tṛptaḥ --- nitye sva-ātmny eva tṛptaḥ, nirāśrayaḥ --- asthira-prakṛtau āśraya-buddhi-rahito yaḥ karmāṇi karoti, sa karmaṇy ābhimukhyena pravṛtto 'pi na eva kiṃcit karma karoti --- karma-apadeśena jñāna-abhyāsam eva karoti ity-arthaḥ //
punar api karmaṇo jñānākārataiva viśodhyate -- (BhGR_p117610)
punar api karmaṇo jñāna-ākārata aiva viśodhyate ---
Не привязанный к плоду действия, независимый, вечным довольный,
хоть он и пребывает в действии — все же кармы он не совершает.
ПОКИНУВ ПРИВЯЗАННОСТЬ К ПЛОДУ ДЕЙСТВИЯ, ВЕЧНЫМ довольный — т.е. удовлетворенный тем, что вечно, своим именно Атманом; НЕЗАВИСИМЫЙ — т.е. лишенный представления об опоре на непрочную пракрити, — кто совершает действия, тот, даже ПРЕБЫВАЯ обращенным к ДЕЙСТВИЮ, [в действительности] НИЧЕГО (никакой кармы) НЕ СОВЕРШАЕТ — т.е. под видом действия он совершает упражнение в знании [Атмана] — таков смысл. (20)
Еще раз уточняется «форма знания», присущая [дисциплине] действия:
21
nirāśīr yatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam || BhG_4.21
nirāśīr yata-citta-ātmā tyakta-sarva-parigrahaḥ | śārīraṃ kevalaṃ karma kurvan nā apnoti kilbiṣam ||
nirāśīḥ -- nirgataphalābhisandhiḥ yatacittātmā -- yatacittamanāḥ tyaktasarvaparigrahaḥ -- ātmaikaprayojanatayā prakṛtiprākṛtavastuni mamatārahitaḥ, yāvajjīvaṃ kevalaṃ śārīram eva karma kurvan kilbiṣaṃ -- saṃsāraṃ nāpnoti jñānaniṣṭhāvyavadhānarahitakevalakarmayogenaivaṃrūpeṇātmānaṃ paśyatītyarthaḥ // (BhGR_4.21)
nirāśīḥ --- nirgata-phala-abhisandhiḥ yata-citta-ātmā --- yata-citta-manāḥ tyakta-sarva-parigrahaḥ --- ātma-eka-prayojanatayā prakṛti-prākṛta-vastuni mamatā-rahitaḥ, yāvaj-jīvaṃ kevalaṃ śārīram eva karma kurvan kilbiṣaṃ --- saṃsāraṃ nā apnoti jñāna-niṣṭhā-vyavadhāna-rahita-kevala-karma-yogena evaṃ-rūpeṇā atmānaṃ paśyati ity-arthaḥ //
Обуздав свои мысли и дух, без надежд, все обладанья покинув, совершая лишь телом все действия — оскверненья он не обретает.
БЕЗ НАДЕЖД — лишенный привязанности к [предполагаемому] плоду; ОБУЗДАВШИЙ МЫСЛИ И ДУХ — т.е. обуздавший мысли и сердце; ВСЕ ОБЛАДАНЬЯ ПОКИНУВ — т.е., имея лишь Атмана своей целью, [такой человек] лишен чувства собственности в отношении к природе и производимым ею вещам; вплоть до конца жизни СОВЕРШАЮЩИЙ ДЕЙСТВИЯ ЛИШЬ ТЕЛОМ, ОН НЕ ОБРЕТАЕТ СПАСЕНИЯ — т.е. сансары; иными словами, он созерцает Атмана посредством лишь карма-йоги указанного вида, лишенный какого-либо вмешательства «основы (=дисциплины) знания», — таков смысл. (21)
22
yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate || BhG_4.22
yadṛcchā-lābha-saṃtuṣṭo dvandva-atīto vimatsaraḥ | samaḥ siddhāv asiddhau ca kṛtva āpi na nibadhyate ||
yadṛcchopanataśarīradhāraṇahetuvastusantuṣṭaḥ, dvandvātītaḥ -- yāvatsādhanasamāptyavarjanīyaśītoṣṇādisahaḥ, vimatsaraḥ -- aniṣṭopanipātahetubhūtasvakarmanirūpaṇena pareṣu vigatamatsaraḥ, samas siddhāv asiddau ca -- yuddhādikarmasu jayādisiddhyasiddhyoḥ samacittaḥ, karmaiva kṛtvāpi -- jñānaniṣṭhāṃ vināpi na nibadhyate -- na saṃsāraṃ pratipadyate // (BhGR_4.22)
yadṛcchā-upanata-śarīra-dhāraṇa-hetu-vastu-santuṣṭaḥ, dvandva-atītaḥ --- yāvat-sādhana-samāpty-avarjanīya-śīta-ūṣṇa-ādi-sahaḥ, vimatsaraḥ --- aniṣṭa-upanipāta-hetu-bhūta-sva-karma-nirūpaṇena pareṣu vigata-matsaraḥ, samas siddhāv asiddau ca --- yuddha-ādi-karmasu jaya-ādi-siddhy-asiddhyoḥ sama-cittaḥ, karma eva kṛtva āpi --- jñāna-niṣṭhāṃ vina āpi na nibadhyate --- na saṃsāraṃ pratipadyate //
Независтливый, раздвоенья лишенный, случайно пришедшим довольный,
в неудаче, в удаче он ровен; даже действуя, он не связан.
ДОВОЛЬНЫЙ СЛУЧАЙНО приходящими средствами для поддержания тела; РАЗДВОЕНЬЯ ЛИШЕННЫЙ — т.е. [равнодушно] терпящий неизбежные холод, зной ит.д., вплоть до завершения предпринятого пути (букв, «средств»); НЕЗАВИСТЛИВЫЙ — т.е. лишенный зависти к другим, когда приходится устанавливать свое действие (=то, что следует предпринять) под давлением приключившейся неудачи; РОВНЫЙ В УДАЧЕ И НЕУДАЧЕ — т.е. обладающий равновесием мысли в таких действиях, как сражение и т.д., при удаче либо неудаче в виде победы и прочего; ДАЖЕ ДЕЙСТВУЯ — и при отсутствии «основы знания» (т.е. дисциплины знания, основанной на отказе от действия), ОН НЕ СВЯЗЫВАЕТСЯ — т.е. не впадает в сансару.(22)
23
gatasaṅgasya muktasya jñānāvasthitacetasaḥ |
yajñāyācarataḥ karma samagraṃ pravilīyate || BhG_4.23
gata-saṅgasya muktasya jñāna-avasthita-cetasaḥ | yajñāyā acarataḥ karma samagraṃ pravilīyate ||
ātmaviṣayajñānāvasthitamanastvena nirgatataditarasaṅgasya tata eva nikhilaparigrahavinirmuktasya uktalakṣaṇayajñādikarmanirvṛttaye vartamānasya puruṣasya bandhahetubhūtaṃ prācīnaṃ karma samagraṃ pravilīyate -- niśśeṣaṃ kṣīyate // (BhGR_4.23)
ātma-viṣaya-jñāna-avasthita-manastvena nirgata-tad-itara-saṅgasya tata eva nikhila-parigraha-vinirmuktasya ukta-lakṣaṇa-yajña-ādi-karma-nirvṛttaye vartamānasya puruṣasya bandha-hetu-bhūtaṃ prācīnaṃ karma samagraṃ pravilīyate --- niśśeṣaṃ kṣīyate //
prakṛtiviyuktātmasvarūpānusandhānayuktatayā karmaṇo jñānākāratvam uktam; idānīṃ sarvasya saparikarasya karmaṇaḥ parabrahmabhūtaparamapuruṣātmakatvānusandhānayuktatayā jñānākāratvam āha -- (BhGR_p119165)
prakṛti-viyukta-ātma-sva-rūpa-anusandhāna-yuktatayā karmaṇo jñāna-ākāratvam uktam; idānīṃ sarvasya saparikarasya karmaṇaḥ para-brahma-bhūta-parama-puruṣa-ātmakatva-anusandhāna-yuktatayā jñāna-ākāratvam āha ---
У лишенного связей, свободного, утвержденного мыслью в знании, у того, кто для жертвы действует, — прекращается всякая карма.
С помощью прочного пребывания сердцем (манасом) в знании Атмана ИСЧЕЗАЮТ СВЯЗИ со всеми прочими [объектами знания]; отсюда у того, кто СВОБОДЕН от всякого обладания, у человека, пребывающего в совершении указанного выше типа жертвоприношений и прочих действий, — у него ВСЯ прежняя КАРМА, которая есть причина связанности [с сансарой], — ПРЕКРАЩАЕТСЯ (тает) — т.е. гибнет без остатка. (23)
Таким образом была изложена «форма знания», присущая действию, [которая возникает] в результате применения размышления (прояснения) о природе Атмана, не связанного с пракрита; теперь же говорится о форме знания, присущей всякому действию, со всеми его разновидностями, в результате применения размышления о [ритуальном действии, составляющем] тело Высшего Пуруши, который есть Высший Брахман —
24
brahmārpaṇaṃ brahma havir brahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā || BhG_4.24
brahma arpaṇaṃ brahma havir brahma-agnau brahmaṇā hutam | brahma eva tena gantavyaṃ brahma-karma-samādhinā ||
brahmārpaṇam iti havir viśeṣyate / arpyate 'nenety arpaṇaṃ srugādi / tadbrahmakāryatvād brahma / brahma yasya haviṣo 'rpaṇaṃ tad brahmārpaṇam, brahma haviḥ brahmārpaṇaṃ haviḥ / svayaṃ ca brahmabhūtam, brahmāgnau -- brahmabhūte agnau brahmaṇā kartrā hutam iti sarvaṃ karma brahmātmakatayā brahmamayam iti yaḥ samādhatte, sa brahmakarmasamādhiḥ, tena brahmakarmasamādhinā brahmaiva gantavyam -- brahmātmakatayā brahmabhūtam ātmasvarūpaṃ gantavyam / mumukṣuṇā kriyamāṇaṃ karma parabrahmātmakam evety anusandhānayuktatayā jñānākāraṃ sākṣādātmāvalokanasādhanam; na jñānaniṣṭhāvyadhānenetyarthaḥ // (BhGR_4.24)
brahma-arpaṇam iti havir viśeṣyate / arpyate 'nena ity arpaṇaṃ srug-ādi / tad-brahma-kāryatvād brahma / brahma yasya haviṣo 'rpaṇaṃ tad brahma-arpaṇam, brahma haviḥ brahma-arpaṇaṃ haviḥ / svayaṃ ca brahma-bhūtam, brahma-agnau --- brahma-bhūte agnau brahmaṇā kartrā hutam iti sarvaṃ karma brahma-ātmakatayā brahma-mayam iti yaḥ samādhatte, sa brahma-karma-samādhiḥ, tena brahma-karma-samādhinā brahma eva gantavyam --- brahma-ātmakatayā brahma-bhūtam ātma-sva-rūpaṃ gantavyam / mumukṣuṇā kriyamāṇaṃ karma para-brahma-ātmakam eva ity anusandhāna-yuktatayā jñāna-ākāraṃ sākṣād-ātma-avalokana-sādhanam; na jñāna-niṣṭhā-vyadhānena ity-arthaḥ //
evaṃ karmaṇo jñānākāratāṃ pratipādya karmayogabhedān āha -- (BhGR_p120207)
evaṃ karmaṇo jñāna-ākāratāṃ pratipādya karma-yoga-bhedān āha ---
Жертвенной ложкой — Брахманом приношение — Брахман
жертвуется Брахманом в огне Брахмана. Кто составляет действие, которое есть Брахман, —
тот поистине достигает Брахмана.
ЖЕРТВЕННАЯ ЛОЖКА — БРАХМАН — этим определяется приношение: то, чем [оно] приносится, есть инструмент, ложка и т.п.; она есть Брахман, поскольку [своим действием] она действует посредством Брахмана, [т.е. сущности, силы жертвы]. Для того приношения, которого Брахман есть инструмент, [справедливо сказать] ЖЕРТВЕННАЯ ЛОЖКА — БРАХМАН. ПРИНОШЕНИЕ — БРАХМАН, поскольку оно именно и составляет Брахмана (т.е. жертву); В ОГНЕ БРАХМАНА — т.е. в огне, который есть [также] Брахман, Брахманом как деятелем ЖЕРТВУЕТСЯ. Поэтому КТО СОСТАВЛЯЕТ все целиком ДЕЙСТВИЕ — которое, образуя как бы тело Брахмана, состоит из Брахмана, — тот, поэтому, СОСТАВЛЯЮЩИЙ ДЕЙСТВИЕ = БРАХМАНА; ему, составляющему и т.д. — СЛЕДУЕТ ДОСТИЧЬ БРАХМАНА — т.е. он достигает реальной природы Атмана, который есть Брахман, в силу составленности [самого этого действия целиком] из Брахмана. Иными словами, [жертвенное] действие, творимое стремящимся к освобождению, представляет собою форму знания (т.е. по форме есть знание), посредством применения размышления о том, что оно (т.е. действие) состоит [целиком, указанным выше образом] из Высшего Брахмана; тем самым оно (это действие) есть средство достижения непосредственного созерцания Атмана; оно, [таким образом], не требует вмешательства основы (=дисциплины) знания — таков смысл. (24)
Так изложив форму знания, присущую действию, он говорит о разновидностях карма-йоги:
25
daivam evāpare yajñaṃ yoginaḥ paryupāsate |
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati || BhG_4.25
daivam eva apare yajñaṃ yoginaḥ paryupāsate | brahma-agnāv apare yajñaṃ yajñena eva upajuhvati ||
daivaṃ -- devārcanarūpaṃ yajñam apare karmayoginaḥ paryupāsate -- sevante / tatraiva niṣṭhāṃ kurvantītyarthaḥ / apare brahmāgnau yajñaṃ yajñenaivopajuhvati; atra yajñaśabdo havis srugādiyajñasādhane vartate; "brahmārpaṇaṃ brahma haviḥ" iti nyāyena yāgahomayor niṣṭhāṃ kurvanti // (BhGR_4.25)
daivaṃ --- deva-arcana-rūpaṃ yajñam apare karma-yoginaḥ paryupāsate --- sevante / tatra eva niṣṭhāṃ kurvanti ity-arthaḥ / apare brahma-agnau yajñaṃ yajñena eva upajuhvati; atra yajña-śabdo havis srug-ādi-yajña-sādhane vartate; "brahma-arpaṇaṃ brahma haviḥ" iti nyāyena yāga-homayor niṣṭhāṃ kurvanti //
Только богам иные адепты жертву приносят;
другие — в пламени Брахмана жертвуют с помощью жертвы самой.
ЖЕРТВУ БОГАМ — т.е. имеющую форму почитания богов, ИНЫЕ АДЕПТЫ карма-йоги ПРИНОСЯТ — т.е. почитают [этой жертвой богов]; именно в этом они создают себе основу (т.е. путь, дисциплину) — таков смысл. ДРУГИЕ — ПРИНОСЯТ ЖЕРТВУ С ПОМОЩЬЮ САМОЙ ЖЕРТВЫ В ПЛАМЕНИ БРАХМАНА; ЖЕРТВУ — т.е. вещество (приношение), масло и прочее, имеющее форму жертвы и состоящее из Брахмана, — С ПОМОЩЬЮ ЖЕРТВЫ — т.е. ложки и т.д., представляющих собой инструментарий жертвы — жертвуют. Здесь слово «жертва» употребляется в смысле технических средств жертвоприношения — жертвенной ложки и прочего. [Иными словами,]
они создают себе основу (путь и т.д.) из обоих типов ведийского жертвоприношения на основе принципа «ЖЕРТВЕННОЙ ЛОЖКОЙ — БРАХМАНОМ.. — и т.д. (25)
26
śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati |
śabdādīn viṣayān anye indriyāgniṣu juhvati || BhG_4.26
śrotra-ādīni indriyāṇy anye saṃyama-agniṣu juhvati | śabda-ādīn viṣayān anye indriya-agniṣu juhvati ||
anye śrotrādīnām indriyāṇāṃ saṃyamane prayatante / anye yoginaḥ indriyāṇāṃ śabdādipravaṇatānivāraṇe prayatante // (BhGR_4.26)
anye śrotra-ādīnām indriyāṇāṃ saṃyamane prayatante / anye yoginaḥ indriyāṇāṃ śabda-ādi-pravaṇatā-nivāraṇe prayatante //
Иные — слух и прочие чувства приносят в огне обузданья; другие приносят в огне самих чувств звук и иные объекты.
ИНЫЕ — устремляются к ОБУЗДАНИЮ СЛУХА и ПРОЧИХ ОРГАНОВ ЧУВСТВ; ДРУГИЕ адепты стремятся уничтожить склонность ОРГАНОВ ЧУВСТВ к ОБЪЕКТАМ — ЗВУКУ И ИНЫМ. (26)
27
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnau juhvati jñānadīpite || BhG_4.27
sarvāṇi indriya-karmāṇi prāṇa-karmāṇi ca apare | ātma-saṃyama-yoga-agnau juhvati jñāna-dīpite ||
anye jñānadīpite manassaṃyanayogāgnau sarvāṇīndriyakarmāṇi prāṇakarmāṇi ca juhvati / manasa indriyaprāṇakarmaprvaṇatānivāraṇe prayatanta ityarthaḥ // (BhGR_4.27)
anye jñāna-dīpite manas-saṃyana-yoga-agnau sarvāṇi indriya-karmāṇi prāṇa-karmāṇi ca juhvati / manasa indriya-prāṇa-karma-prvaṇatā-nivāraṇe prayatanta ity-arthaḥ //
Другие — действия всех чувств, также действия всех дыханий жертвуют в пламени самообузданья, зажженном от огня знания.
ДРУГИЕ — В ПЛАМЕНИ ОБУЗДАНИЯ сердца, ЗАЖЖЕННОМ ЗНАНИЕМ, ЖЕРТВУЮТ ВСЕ ДЕЙСТВИЯ ЧУВСТВ, а также ДЕЙСТВИЯ [жизненных] ДЫХАНИЙ — т.е. стремятся устранить склонность сердца (манаса) к употреблению (активности, действию) органов чувств и дыханий — таков смысл. (27)
28
dravyayajñās tapoyajñā yogayajñās tathāpare |
svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ || BhG_4.28
dravya-yajñās tapo-yajñā yoga-yajñās tatha āpare | sva-adhyāya-jñāna-yajñāś ca yatayaḥ saṃśita-vratāḥ ||
kecit karmayogino dravyayajñāḥ nyāyato dravyāṇy upādāya devatārcane prayatante, kecic ca dāneṣu, kecic ca yāgeṣu, kecic ca homeṣu / ete sarve dravyayajñāḥ / kecit tapoyajñāḥ kṛcchracāndrāyaṇopavāsādiṣu niṣṭhāṃ kurvanti / yogayajñāś cāpare puṇyatīrthapuṇyasthānaprāptiṣu niṣṭhāṃ kurvanti / iha yogaśabdaḥ karmaniṣṭhābhedaprakaraṇāt tadviṣayaḥ / kecit svādhyāyābhyāsaparāḥ / kecit tadarthajñānābhyāsaparāḥ / yatayaḥ yatanaśīlāḥ, saṃśitavratāḥ dṛḍhasaṅkalpāḥ // (BhGR_4.28)
kecit karma-yogino dravya-yajñāḥ nyāyato dravyāṇy upādāya devatā-arcane prayatante, kecic ca dāneṣu, kecic ca yāgeṣu, kecic ca homeṣu / ete sarve dravya-yajñāḥ / kecit tapo-yajñāḥ kṛcchra-cāndrāyaṇa-upavāsa-ādiṣu niṣṭhāṃ kurvanti / yoga-yajñāś ca apare puṇya-tīrtha-puṇya-sthāna-prāptiṣu niṣṭhāṃ kurvanti / iha yoga-śabdaḥ karma-niṣṭhā-bheda-prakaraṇāt tad-viṣayaḥ / kecit sva-adhyāya-abhyāsa-parāḥ / kecit tad-artha-jñāna-abhyāsa-parāḥ / yatayaḥ yatana-śīlāḥ, saṃśita-vratāḥ dṛḍha-saṅkalpāḥ //
Иные жертвуют тапасом, другие — богатством иль йогой; жертва аскетов, суровых в обетах — совершенное знание Веды.
Некоторые адепты карма-йоги ЖЕРТВУЮТ БОГАТСТВОМ — они почитают богов, законным путем заработав [те или иные] средства. Иные [жертвуют] дарами либо различными типами [собственно] жертвоприношений; все это относится к «жертве богатством». Другие ЖЕРТВУЮТ ТАПАСОМ (т.е. умерщвлением плоти): они избирают себе путь («основу») в продолжительных голодовках типа «Криччхрачандраяна» и т.д. Те, которые ЖЕРТВУЮТ ЙОГОЙ, делают своей основой (путем) паломничество по святым местам и источникам; здесь слово «йога» имеет именно этот смысл, будучи употреблено в контексте наряду с другими разновидностями карма-йоги. Другие сосредоточены на упражнении в рецитации Веды, а иные предаются тренировке в знании смысла этих [ведийских] текстов. АСКЕТЫ — те, кто подвизаются; СУРОВЫЕ В ОБЕТАХ — те, чья решимость тверда. (28)
29
apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || BhG_4.29
apāne juhvati prāṇaṃ prāṇe 'pānaṃ tatha āpare | prāṇa-apāna-gatī ruddhvā prāṇa-āyāma-parāyaṇāḥ ||
Иные жертвуют в пране апану либо в апане — прану; пранаяму они практикуют, обоих дыханий пути преградив.
30
apare niyatāhārāḥ prāṇān prāṇeṣu juhvati | BhG_4.30ab
apare niyata-āhārāḥ prāṇān prāṇeṣu juhvati |
apare karmayoginaḥ prāṇāyāmeṣu niṣṭhāṃ kurvanti / te ca trividhāḥ pūrakarecakakumbhakabhedena; apāne juhvati prāṇam iti pūrakaḥ, prāṇe 'pānam iti recakaḥ, prāṇāpānagatī ruddhvā ..... prāṇān prāṇeṣu juhvati iti kumbhakaḥ / prāṇāyāmapareṣu triṣv apy anuṣajyate niyatāhārā iti // (BhGR_p122267)
apare karma-yoginaḥ prāṇa-āyāmeṣu niṣṭhāṃ kurvanti / te ca tri-vidhāḥ pūraka-recaka-kumbhaka-bhedena; apāne juhvati prāṇam iti pūrakaḥ, prāṇe 'pānam iti recakaḥ, prāṇa-apāna-gatī ruddhvā ..... prāṇān prāṇeṣu juhvati iti kumbhakaḥ / prāṇa-āyāma-pareṣu triṣv apy anuṣajyate niyata-āhārā iti //
sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ || BhG_4.30cd
sarve 'py ete yajña-vido yajña-kṣapita-kalmaṣāḥ ||
Другие, в пище себя ограничив, жертвуют праны в пранах; уничтожаются жертвой грехи у всех этих знающих жертву.
31
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam | BhG_4.31ab
yajña-śiṣṭa-amṛta-bhujo yānti brahma sanātanam |
daivayajñaprabhṛtiprāṇāyāmaparyanteṣu karmayogabhedeṣu svasamīhiteṣu pravṛttā ete sarve "saha yajñaiḥ prajāḥ sṛṣṭvā" ityabhihitamahāyajñapūrvakanityanaimittikakarmarūpayajñavidaḥ tanniṣṭhāḥ tata eva kṣapitakalmaṣāḥ yajñaśiṣṭāmṛtena śarīradhāraṇaṃ kurvanta eva karmayoga vyāpṛtāḥ sanātanaṃ brahma yānti // (BhGR_p122762)
daiva-yajña-prabhṛti-prāṇa-āyāma-paryanteṣu karma-yoga-bhedeṣu sva-samīhiteṣu pravṛttā ete sarve "saha yajñaiḥ prajāḥ sṛṣṭvā" ity-abhihita-mahā-yajña-pūrvaka-nitya-naimittika-karma-rūpa-yajña-vidaḥ tan-niṣṭhāḥ tata eva kṣapita-kalmaṣāḥ yajña-śiṣṭa-amṛtena śarīra-dhāraṇaṃ kurvanta eva karma-yoga vyāpṛtāḥ sanātanaṃ brahma yānti //
nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama || BhG_4.31cd
na ayaṃ loko 'sty ayajñasya kuto 'nyaḥ kuru-sattama ||
ayajñasya mahāyajñādipūrvakanityamaimittikakarmarahitasya nāyaṃ lokaḥ na prākṛtalokaḥ, prākṛtalokasaṃbandhidharmārthakāmākhyaḥ puruṣārtho na sidhyati / kuta ito 'nyo mokṣākhyaḥ puruṣārthaḥ? paramapuruṣārthatayā mokṣasya prastutatvāt taditarapuruṣārthaḥ ayaṃ lokaḥ iti nirdiśyate / sa hi prākṛtaḥ // (BhGR_4.31)
ayajñasya mahā-yajña-ādi-pūrvaka-nitya-maimittika-karma-rahitasya na ayaṃ lokaḥ na prākṛta-lokaḥ, prākṛta-loka-saṃbandhi-dharma-artha-kāma-ākhyaḥ puruṣa-artho na sidhyati / kuta ito 'nyo mokṣa-ākhyaḥ puruṣa-arthaḥ? parama-puruṣa-arthatayā mokṣasya prastutatvāt tad-itara-puruṣa-arthaḥ ayaṃ lokaḥ iti nirdiśyate / sa hi prākṛtaḥ //
Нектар остатков жертвы вкушая, идут они к вечному Брахману; тот, кто не жертвует, — мир сей теряет, сколь более — мир иной!
ИНЫЕ адепты карма-йоги избирают своим путем (основой) дыхательные упражнения (пранаямы — мн.ч.), которых имеется три разновидности: «пурана», «речака» и «кумбхака». ЖЕРТВУЮТ ПРАНУ В АПАНЕ — это [упражнение называется] «пурака»; В ПРАНЕ АПАНУ — это «речака»; ПРЕГРАДИВ ПУТИ ПРАНЫ И АПАНЫ... ЖЕРТВУЮТ ПРАНЫ В ПРАНАХ — это «кумбхака»; к этим трем типам адептов пранаямы присоединяются еще ОГРАНИЧИВШИЕ СЕБЯ В ПИЩЕ. Таким образом перечислены все ЗНАТОКИ ЖЕРТВЫ — т.е. избравшие жертвоприношения своим путем (основой) в виде регулярных и нерегулярных жертвоприношений, которым предшествуют «пять великих жертв», о которых сказано ранее (3.10); все они (т.е. «знатоки жертвы») практикуют тот или иной в соответствии со своей склонностью вид карма-йоги, начиная от жертвы богатством (собственностью) и кончая [только что упомянутой] пранаямой. Поэтому они, УНИЧТОЖИВ [жертвой] ГРЕХИ, подкрепляя тело НЕКТАРОМ ОСТАТКОВ ЖЕРТВЫ, — все эти [адепты], практикующие карма-йогу, — ИДУТ К ВЕЧНОМУ БРАХМАНУ. ТОТ,
КТО НЕ ЖЕРТВУЕТ — кто не совершает регулярные и нерегулярные [жертвенные] акты, предшествуемые (либо: сопровождаемые) «пятью великими жертвами», — ТЕРЯЕТ СЕЙ МИР — т.е. природный мир; т.е. не достигает тех целей [правильной] человеческой жизни, которые обозначаются как «дхарма», «артха» и «кама» и которые связаны с [посюсторонним] природным миром. СКОЛЬ БОЛЕЕ ИНАЯ цель жизни, называемая «мокша»! Поскольку эта цель человека, мокша, прославляется как «высшая», «запредельная» — то ей противоположная цель, [обнимающая остальные три], указана как «ЭТОТ МИР», ибо он и есть природный [мир]. (29-31)
32
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe |
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase || BhG_4.32
evaṃ bahu-vidhā yajñā vitatā brahmaṇo mukhe | karma-jān viddhi tān sarvān evaṃ jñātvā vimokṣyase ||
evaṃ hi bahuprakārāḥ karmayogāḥ brahmaṇo mukhe vitatāḥ ātmayāthātmyāvāptisādhanatayā sthitāḥ; tān uktalakṣaṇān uktabhedān karmayogān sarvān karmajān viddhi aharaharanuṣṭhīyamānanityanaimittikakarmajān viddhi / evaṃ jñātvā yathoktaprakāreṇānuṣṭhāya mokṣyase // (BhGR_4.32)
evaṃ hi bahu-prakārāḥ karma-yogāḥ brahmaṇo mukhe vitatāḥ ātma-yāthātmya-avāpti-sādhanatayā sthitāḥ; tān ukta-lakṣaṇān ukta-bhedān karma-yogān sarvān karma-jān viddhi ahar-ahar-anuṣṭhīyamāna-nitya-naimittika-karma-jān viddhi / evaṃ jñātvā yathā-ukta-prakāreṇa anuṣṭhāya mokṣyase //
antargatajñānatayā karmaṇo jñānākāratvam uktam; tatrāntargatajñāne karmaṇi jñānāṃśasyaiva prādhānyam āha -- (BhGR_p124013)
antargata-jñānatayā karmaṇo jñāna-ākāratvam uktam; tatra antargata-jñāne karmaṇi jñāna-aṃśasya eva prādhānyam āha ---
Так в устах Брахмана распростерты многообразные жертвы.
Все они, знай, рождены от действий. Этим знанием ты мокши достигнешь.
Ибо ТАК МНОГОВИДНЫЕ [пути] карма-йоги В УСТАХ БРАХМАНА РАСПРОСТЕРТЫ — установлены, будучи средствами достижения истинной сущности Атмана. ЗНАЙ, ЧТО ОНИ — т.е. ВСЕ обладающие указанными признаками разновидности карма-йоги — РОЖДЕНЫ ОТ ДЕЙСТВИЙ — т.е., знай, что они порождаются ежедневным исполнением регулярных и нерегулярных [жертвенных] действий. ЭТИМ ЗНАНИЕМ — т.е. действуя указанным образом — ты достигнешь мокши (освобождения). (32)
Итак, действию, которое включает в себя знание, присуща форма знания; теперь он говорит об особом значении именно того знания, которое является частью карма-йоги:
33
śreyān dravyamayād yajñāj jñānayajñaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate || BhG_4.33
śreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa | sarvaṃ karma-akhilaṃ pārtha jñāne parisamāpyate ||
ubhayākāre karmaṇi dravyamayād aṃśāj jñānamayāṃśaḥ śreyān; sarvasya karmaṇaḥ taditarasya cākhilasyopādeyasya jñāne parisamāpteḥ tad eva sarvais sādhanaiḥ prāpyabhūtaṃ jñānaṃ karmāntargatatvenābhyasyate / tad eva abhyasyamānaṃ krameṇa prāpyadaśāṃ pratipadyate // (BhGR_4.33)
ubhaya-ākāre karmaṇi dravya-mayād aṃśāj jñāna-maya-aṃśaḥ śreyān; sarvasya karmaṇaḥ tad-itarasya ca akhilasya upādeyasya jñāne parisamāpteḥ tad eva sarvais sādhanaiḥ prāpya-bhūtaṃ jñānaṃ karma-antargatatvena abhyasyate / tad eva abhyasyamānaṃ krameṇa prāpya-daśāṃ pratipadyate //
Превосходнее жертва знания, жертва вещей, Арджуна, ибо действие всё без остатка кончается, Партха, в знании.
Поскольку [ритуальное] действие существует в обеих формах, то [из них] та часть, которая состоит из ЗНАНИЯ, ПРЕДПОЧТИТЕЛЬНЕЕ (лучше), чем та, которая состоит из ВЕЩЕСТВА; ибо как всякое действие, так и все остальное, принадлежащее к аксессуарам [жертвенного акта], ЗАКАНЧИВАЕТСЯ (завершается) В ЗНАНИИ. Поэтому
именно знание, входящее составной частью в действие (т.е. в карма-йогу) и достижимое при помощи всех [соответствующих] средств, является [конечной] целью упражнений; и за счет [этих] упражнений оно постепенно приводится в состояние постигаемости (т.е. может быть усвоено, реализовано). (33)
34
tad viddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ || BhG_4.34
tad viddhi praṇipātena paripraśnena sevayā | upadekṣyanti te jñānaṃ jñāninas tattva-darśinaḥ ||
tad atmaviṣayaṃ jñānaṃ "avināśi tu tad viddhi" ityārabhya "eṣā te 'bhihitā" ityantena mayopadiṣṭam, "tadyuktakarmaṇi vartamānatvaṃ vipākānuguṇaṃ kāle kāle praṇipātaparipraśnasevādibhir viśadākāraṃ jñānibhyo viddhi / sākṣātkṛtātmasvarūpās tu jñāninaḥ praṇipātādibhyas sevitāḥ jñānabubhutsayā paritaḥ pṛcchatas tavāśayam ālakṣya jñānam upadekṣyanti // (BhGR_4.34)
tad atma-viṣayaṃ jñānaṃ "avināśi tu tad viddhi" ity-ārabhya "eṣā te 'bhihitā" ity-antena maya ūpadiṣṭam, "tad-yukta-karmaṇi vartamānatvaṃ vipāka-anuguṇaṃ kāle kāle praṇipāta-paripraśna-sevā-ādibhir viśada-ākāraṃ jñānibhyo viddhi / sākṣāt-kṛta-ātma-sva-rūpās tu jñāninaḥ praṇipāta-ādibhyas sevitāḥ jñāna-bubhutsayā paritaḥ pṛcchatas tavā aśayam ālakṣya jñānam upadekṣyanti //
ātmayāthātmyaviṣayasya jñānasya sākṣātkārarūpasya lakṣaṇam āha -- (BhGR_p125141)
ātma-yāthātmya-viṣayasya jñānasya sākṣātkāra-rūpasya lakṣaṇam āha ---
Ты его узнавай вопрошаньем, поклоненьем смиренным, служеньем;
и наставят тебя в этом знании созерцатели сути, познавшие.
ЕГО — т.е. знание, имеющее объектом Атмана; оно было изложено Мною ранее, в стихах с 2.17 по 2.39; пребывая в связанном с ним действии, ты по мере духовного роста время от времени УЗНАВАЙ его чистую форму от ПОЗНАВШИХ посредством [их] ВОПРОШАНИЯ, СМИРЕННОГО [им] ПОКЛОНЕНИЯ и [им же] СЛУЖЕНИЯ; ибо ПОЗНАВШИЕ — это те, кто имеют непосредственное ведение Атмана (=те, которые увидели Атмана). ОНИ НАСТАВЯТ ТЕБЯ В ЭТОМ ЗНАНИИ, заметив твою ревность и будучи со всех сторон РАССПРОШЕНЫ тобою, добивающимся знания, а также ПОЧТЕНЫ («услужены») твоим смиренным поклонением и т.д. (34)
Теперь он называет признак этого состоящего в прямом видении знания, направленного на истинную природу Атмана:
35
yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava |
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi || BhG_4.35
yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava | yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi ||
yaj jñānaṃ jñātvā punar evaṃ devādyātmābhimānarūpaṃ tatkṛtaṃ mamatādyāspadaṃ ca mohaṃ na yāsyasi, yena ca devamanuṣyādyākāreṇānusanhitāni sarvāṇi bhūtāni svātmany eva drakṣyasi, yatas tavānyeṣāṃ ca bhūtānāṃ prakṛtiviyuktānāṃ jñānaikākāratayā sāmyam / prakṛtisaṃsargadoṣavinirmuktam ātmarūpaṃ sarvaṃ samam iti ca vakṣyate, "nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ" iti / atho mayi sarvabhūtāny aśeṣeṇa drakṣyasi, matsvarūpasāmyāt pariśuddhasya sarvasyātmavastunaḥ / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti hi vakṣyate / tathā, "tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" ityevamādiṣu nāmarūpavinirmuktasyātmavastunaḥ parasvarūpasāmyam avagamyate / ataḥ prakṛtivinirmuktaṃ sarvam ātmavastu parasparaṃ samaṃ sarveśvareṇa ca samam // (BhGR_4.35)
yaj jñānaṃ jñātvā punar evaṃ deva-ādy-ātma-abhimāna-rūpaṃ tat-kṛtaṃ mamatā-ādy-āspadaṃ ca mohaṃ na yāsyasi, yena ca deva-manuṣya-ādy-ākāreṇa anusanhitāni sarvāṇi bhūtāni sva-ātmany eva drakṣyasi, yatas tava anyeṣāṃ ca bhūtānāṃ prakṛti-viyuktānāṃ jñāna-eka-ākāratayā sāmyam / prakṛti-saṃsarga-doṣa-vinirmuktam ātma-rūpaṃ sarvaṃ samam iti ca vakṣyate, "nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ" iti / atho mayi sarva-bhūtāny aśeṣeṇa drakṣyasi, mat-sva-rūpa-sāmyāt pariśuddhasya sarvasyā atma-vastunaḥ / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti hi vakṣyate / tathā, "tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" ity-evam-ādiṣu nāma-rūpa-vinirmuktasyā atma-vastunaḥ para-sva-rūpa-sāmyam avagamyate / ataḥ prakṛti-vinirmuktaṃ sarvam ātma-vastu parasparaṃ samaṃ sarva-īśvareṇa ca samam //
А узнав — ты уже, сын Панду, в заблужденье не уклонишься, существа ты тогда увидишь без остатка в себе и во Мне.
УЗНАВ ТО знание, ТЫ УЖЕ БОЛЕЕ НЕ УКЛОНИШЬСЯ В ЗАБЛУЖДЕНИЕ, т.е. в состояние самости и прочего, а также [в то, что лежит в их основе], — в иллюзию, будто тело и т.д. есть Атман; и [этим знанием] ТЫ УВИДИШЬ ВСЕ СУЩЕСТВА, сгруппированные в формы богов, людей и др., — В САМОМ СЕБЕ (т.е. в своем Атмане), ибо единство (равенство) разъединенных по своей материальной природе существ [определяется] единством формы [этого знания] Атмана. Далее в тексте будет сказано о единстве всей природы Атмана, освобожденной от порока соприкосновения с пракрита
(см. 5.19); И ВО МНЕ УВИДИШЬ все без остатка существа — поскольку Моя природа тождественна всякому очищенному [знанием] индивидуальному Атману, см. об этом в тексте Гиты, 14.2. Тождество индивидуального Атмана, освободившегося от категорий этого мира (букв, «от имени и формы»), и Высшей природы устанавливается также [следующим текстом шрути]: «Тогда этот знающий, отрешившись от греха и заслуги, незамутненный, высшего тождества достигает» (МундУп 3.1.3). Поэтому все индивидуальные атманы, освободившиеся от пракрита, тождественны друг другу, так же как и Всевладыке [Нараяне]. (35)
36
api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi || BhG_4.36
api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ | sarvaṃ jñāna-plavena eva vṛjinaṃ saṃtariṣyasi ||
yady api sarvebhyaḥ pāpebhyaḥ pāpakṛttamo 'si, sarvaṃ pūrvārjitaṃ vṛjinarūpaṃ samudram ātmaviṣayajñānarūpaplavenaiva saṃtariṣyasi // (BhGR_4.36)
yady api sarvebhyaḥ pāpebhyaḥ pāpa-kṛttamo 'si, sarvaṃ pūrva-arjitaṃ vṛjina-rūpaṃ samudram ātma-viṣaya-jñāna-rūpa-plavena eva saṃtariṣyasi //
Кораблем этой мудрости ты все коварство греха одолеешь, даже если бы был ты из грешников всех наихудшим.
Даже если бы ИЗ ВСЕХ ГРЕШНИКОВ ты был НАИГРЕШНЕЙШИМ, то все это накопленное в прошлом мире в форме ГРЕХА (букв, «извилистого») ты ПЕРЕСЕЧЕШЬ КОРАБЛЕМ, имеющим форму знания Атмана (мудрости). (36)
37
yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā || BhG_4.37
yatha aidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna | jñāna-agniḥ sarva-karmāṇi bhasmasāt kurute tathā ||
samyakpravṛddho 'gnir indhanasañcayam iva, ātmayāthātmyajñānarūpo 'gnir jīvātmagatam anādikālapravṛttānantakarmasañcayaṃ bhasmīkaroti // (BhGR_4.37)
samyak-pravṛddho 'gnir indhana-sañcayam iva, ātma-yāthātmya-jñāna-rūpo 'gnir jīva-ātma-gatam anādi-kāla-pravṛtta-ananta-karma-sañcayaṃ bhasmī-karoti //
Точно огонь, едва разгоревшись, в пепел дрова превращает, Арджуна,
так и огонь этой мудрости тотчас действия все испепеляет.
Как хорошо РАЗГОРЕВШИЙСЯ ОГОНЬ — охапку ДРОВ, так и ОГОНЬ в форме ЗНАНИЯ истинной природы Атмана ПРЕВРАЩАЕТ В ПЕПЕЛ (сжигает) бесконечную массу кармы (ДЕЙСТВИЙ), свойственную [данному] индивидуальному Атману и накопленную им в течение безначального времени. (37)
38
na hi jñānena sadṛśaṃ pavitram iha vidyate |
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati || BhG_4.38
na hi jñānena sadṛśaṃ pavitram iha vidyate | tat svayaṃ yoga-saṃsiddhaḥ kālenā atmani vindati ||
yasmād ātmajñānena sadṛśaṃ pavitraṃ śuddhikaram iha jagati vastvantaraṃ na vidyate, tasmād ātmajñānaṃ sarvapāpaṃ nāśayatītyarthaḥ / tat tathāvidhaṃ jñānaṃ yathopadeśam aharaharanuṣṭhīyamānajñānākārakarmayogasaṃsiddhaḥ kālena svātmani svayam eva labhate // (BhGR_4.38)
yasmād ātma-jñānena sadṛśaṃ pavitraṃ śuddhi-karam iha jagati vastv-antaraṃ na vidyate, tasmād ātma-jñānaṃ sarva-pāpaṃ nāśayati ity-arthaḥ / tat tathā-vidhaṃ jñānaṃ yathā-upadeśam ahar-ahar-anuṣṭhīyamāna-jñāna-ākāra-karma-yoga-saṃsiddhaḥ kālena sva-ātmani svayam eva labhate //
tad eva vispaṣṭam āha -- (BhGR_p127306)
tad eva vispaṣṭam āha ---
Ведь ничто не сравнится в мире с очищающей силой знания;
подготовленный долгой аскезой — сам в себе его обретает.
39
śraddhāvān labhate jñānaṃ tatparaḥ saṃyatendriyaḥ |
jñānaṃ labdhvā parām śāntim acireṇādhigacchati || BhG_4.39
śraddhāvān labhate jñānaṃ tat-paraḥ saṃyata-indriyaḥ | jñānaṃ labdhvā parām śāntim acireṇa adhigacchati ||
evam upadeśāj jñānaṃ labdhvā copadiṣṭajñānavṛddhau śraddhāvān tatparaḥ tatraiva niyatamanāḥ taditaraviṣayāt saṃyatendriyo 'cireṇa kālenoktalakṣaṇavipākadaśāpannaṃ jñānaṃ labhate, tathāvidhaṃ jñānaṃ labdhvā parām śāntim acireṇādhigacchati paraṃ nirvāṇam āpnoti // (BhGR_4.39)
evam upadeśāj jñānaṃ labdhvā ca upadiṣṭa-jñāna-vṛddhau śraddhāvān tat-paraḥ tatra eva niyata-manāḥ tad-itara-viṣayāt saṃyata-indriyo 'cireṇa kālena ukta-lakṣaṇa-vipāka-daśā-āpannaṃ jñānaṃ labhate, tathā-vidhaṃ jñānaṃ labdhvā parām śāntim acireṇa adhigacchati paraṃ nirvāṇam āpnoti //
Устремленный к знанью, обузданный, полный веры — он знанья достигнет;
обладающий знанием вскоре приходит к высшему миру.
Поскольку ЗДЕСЬ, в мире, не имеется такой вещи, которая имела бы ОЧИЩАЮЩУЮ СИЛУ, т.е. то, что очищает, подобную ЗНАНИЮ Атмана, — то [именно] знание Атмана уничтожает всякий грех — таков смысл; и кто, будучи ПОДГОТОВЛЕН карма-йогой, имеющей форму знания, — практикует его, это знание, ежедневно, в соответствии с тем, как было указано, тот со временем САМ В СЕБЕ (в своем Атмане) ЕГО ОБРЕТАЕТ. То же самое говорится затем [вполне] ясно — так получив [вначале] знание из наставленья, пребывая [затем] ПОЛНЫМ ВЕРЫ к росту этого — полученного в наставлении — знания, будучи УСТРЕМЛЕННЫМ К НЕМУ — т.е. на нем именно укрепившись сердцем, ОБУЗДАННЫЙ чувствами — т.е. [удаливший] их от всех прочих объектов, — в скором времени ДОСТИГАЕТ этого — охарактеризованного выше — ЗНАНИЯ, соответствующим образом созревшего; а ОБЛАДАЯ такого рода ЗНАНИЕМ, [человек] ВСКОРЕ ПРИХОДИТ К ВЫСШЕМУ МИРУ — т.е. он достигает высшей нирваны. (38-39)
40
ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati |
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ || BhG_4.40
ajñaś ca aśraddadhānaś ca saṃśaya-ātmā vinaśyati | na ayaṃ loko 'sti na paro na sukhaṃ saṃśaya-ātmanaḥ ||
ajñaḥ evam upadeśalabdhajñānarahitaḥ, upadiṣṭajñānavṛddhyupāye cāśraddhadhānaḥ atvaramāṇaḥ, upadiṣṭe ca jñāne saṃśayātmā saṃśayamanāḥ vinaśyati vinaṣṭo bhavati / asminn upadiṣṭe ātmayāthātmyaviṣaye jñāne saṃśayātmano 'yam api prākṛto loko nāsti, na ca paraḥ / dharmārthakāmarūpapuruṣārthāś ca na sidhyanti, kuto mokṣa ityarthaḥ; śāstrīyakarmasiddhirūpatvāt sarveṣāṃ puruṣārthānām, śāstrīyakarmajanyasiddheś ca dehātiriktātmaniścayapūrvakatvāt / ataḥ sukhalavabhāgitvam ātmani saṃśayātmano na saṃbhavati // (BhGR_4.40)
ajñaḥ evam upadeśa-labdha-jñāna-rahitaḥ, upadiṣṭa-jñāna-vṛddhy-upāye ca aśraddhadhānaḥ atvaramāṇaḥ, upadiṣṭe ca jñāne saṃśaya-ātmā saṃśaya-manāḥ vinaśyati vinaṣṭo bhavati / asminn upadiṣṭe ātma-yāthātmya-viṣaye jñāne saṃśaya-ātmano 'yam api prākṛto loko na asti, na ca paraḥ / dharma-artha-kāma-rūpa-puruṣa-arthāś ca na sidhyanti, kuto mokṣa ity-arthaḥ; śāstrīya-karma-siddhi-rūpatvāt sarveṣāṃ puruṣa-arthānām, śāstrīya-karma-janya-siddheś ca deha-atirikta-ātma-niścaya-pūrvakatvāt / ataḥ sukha-lava-bhāgitvam ātmani saṃśaya-ātmano na saṃbhavati //
Тот, КТО ПОЛОН сомнений, без веры, не имеющий знания, — гибнет.
Сомневающийся теряет мир иной, мир этот и счастье.
НЕ ИМЕЮЩИЙ ЗНАНИЯ — лишенный знания, достигаемого этим наставлением; БЕЗ ВЕРЫ — т.е. тот, кто не спешит применять средства, способствующие росту преподанного знания; ПОЛНЫЙ СОМНЕНИЙ к преподанному знанию — т.е. тот, чье сердце исполнено сомнений; [такой человек] ГИБНЕТ — т.е. становится погибшим. Тому, кто исполнен сомнений относительно знания, направленного на истинную природу Атмана, НЕ принадлежит даже ЭТОТ МИР, тем более МИР ИНОЙ: ведь если не достигнутся такие цели человеческой жизни, как «дхарма», «артха» и «кама», — то что же говорить о «мокше»? — таков смысл. Ибо все цели человеческой жизни
получают свою форму от успешного [выполнения] действий, предписанных шастрами, а если этот успех в предписанном шастрами действии зависит от установления сверхприродной [реальности] — [то от] Атмана. Поэтому для сомневающегося [в этой реальности] обладание хотя бы даже частицей счастья невозможно. (40)
41
yogasaṃnyastakarmāṇaṃ jñānasaṃcchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || BhG_4.41
yoga-saṃnyasta-karmāṇaṃ jñāna-saṃcchinna-saṃśayam | ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||
yathopadiṣṭayogena saṃnyastakarmāṇam jñānākāratāpannakarmāṇaṃ yathopadiṣṭena cātmajñānena ātmani saṃcchinnasaṃśayam, ātmavantaṃ manasvinam -- upadiṣṭārthe dṛḍhāvasthitamanasaṃ bandhahetubhūtaprācīnānantakarmāṇi na nibadhnanti // (BhGR_4.41)
yathā-upadiṣṭa-yogena saṃnyasta-karmāṇam jñāna-ākāratā-āpanna-karmāṇaṃ yathā-upadiṣṭena cā atma-jñānena ātmani saṃcchinna-saṃśayam, ātmavantaṃ manasvinam --- upadiṣṭa-arthe dṛḍha-avasthita-manasaṃ bandha-hetu-bhūta-prācīna-ananta-karmāṇi na nibadhnanti //
Кто разрушил действия йогой, кто сомненья отсек знанием, кто владеет собою — действия того не связывают, Арджуна.
КТО РАЗРУШИЛ ДЕЙСТВИЯ ЙОГОЙ (дисциплиной действия), описанной выше, — т.е. тот, чьи действия приобрели форму знания; КТО ОТСЕК СОМНЕНИЯ преподанным выше ЗНАНИЕМ Атмана; КТО ВЛАДЕЕТ СОБОЙ — т.е. владеет своим сердцем, твердо установленным на указанной цели; того прошлые бесчисленные ДЕЙСТВИЯ — [у обычных людей являющиеся] причиной связанности — не связывают. (41)
42
tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata || BhG_4.42
tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñāna-asinā ātmanaḥ | chittva ainaṃ saṃśayaṃ yogam ātiṣṭha uttiṣṭha bhārata ||
tasmād anādyajñānasaṃbhūtaṃ hṛtstham ātmaviṣayaṃ saṃśayaṃ mayopadiṣṭenātmajñānāsinā chittvā mayopadiṣṭaṃ karmayogam ātiṣṭha; tadartham uttiṣṭha bhārateti // (BhGR_4.42)
tasmād anādy-ajñāna-saṃbhūtaṃ hṛt-stham ātma-viṣayaṃ saṃśayaṃ maya ūpadiṣṭenā atma-jñāna-asinā chittvā maya ūpadiṣṭaṃ karma-yogam ātiṣṭha; tad-artham uttiṣṭha bhārata iti //
caturthe 'dhyāye karmayogasya jñānākāratāpūrvakasvarūpabhedo jñānāṃśasya ca prādhānyam uktam; jñānayogādhikāriṇo 'pi karmayogasyāntargatātmajñānatvād apramādatvāt sukaratvān nirapekṣatvāc ca jyāyastvaṃ tṛtīya evoktam / idānīṃ karmayogasyātmaprāptisādhanatve jñānaniṣṭhāyāś śaighryaṃ karmayogāntargatākarṭrtvānusandhānaprakāraṃ ca pratipādya tanmūlaṃ jñānaṃ ca viśodhyate // (BhGR_p129303)
caturthe 'dhyāye karma-yogasya jñāna-ākāratā-pūrvaka-sva-rūpa-bhedo jñāna-aṃśasya ca prādhānyam uktam; jñāna-yoga-adhikāriṇo 'pi karma-yogasya antargata-ātma-jñānatvād apramādatvāt sukaratvān nirapekṣatvāc ca jyāyastvaṃ tṛtīya eva uktam / idānīṃ karma-yogasyā atma-prāpti-sādhanatve jñāna-niṣṭhāyāś śaighryaṃ karma-yoga-antargata-akarṭrtva-anusandhāna-prakāraṃ ca pratipādya tan-mūlaṃ jñānaṃ ca viśodhyate //
А потому — ты в себе сомненье, в сердце проникшее от незнанья, знанья мечом разруби! И к йоге прибегни! Вставай, Арджуна!
ПОЭТОМУ — РАЗРУБИВ СОМНЕНЬЕ — ПРОНИКШЕЕ В СЕРДЦЕ, имеющее своим объектом Атмана (либо направленное на себя), ВОЗНИКШЕЕ ОТ безначального НЕЗНАНЬЯ — МЕЧОМ ЗНАНИЯ Атмана, преподанного Мною, ПРИБЕГНИ к карма-ЙОГЕ, сообщенной тебе Мною; а для этого — ВСТАВАЙ, потомок Бхараты (Арджуна)! (42)
В четвертой главе сказано о «форме знания», присущей карма-йоге, о ее разновидностях и преобладающем значении того знания, которое в нее входит составной частью. Уже в третьей главе была установлена предпочтительность карма-йоги даже для того [человека], который призван к [практике] джняна-йоги, — ввиду того, что знание является ее (карма-йоги) составной частью, а также в силу ее [сравнительной] безошибочности, легкоисполнимости и независимости [от джняна-йоги]. Теперь, установив ее, карма-йоги, сравнительно с джняна-йогой, быстроту в применении средств достижения Атмана, а также способ прояснения недеятельности [Атмана], входящего в карма-йогу, он выясняет то знание, которое лежит в его (т.е. размышления, прояснения) основе. —
ГЛАВА V
1
arjuna uvāca ---
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi |
yac chreya etayor ekaṃ tan me brūhi suniścitam || BhG_5.1
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi | yac chreya etayor ekaṃ tan me brūhi suniścitam ||
karmaṇāṃ saṃnyāsaṃ jñānayogam punaḥ karmayogaṃ ca śaṃsasi / etad uktaṃ bhavati -- dvitīye 'dhyāye mumukṣoḥ prathamaṃ karmayoga eva kāryaḥ, karmayogena mṛditāntaḥkaraṇakaṣāyasya jñānayogenātmadarśanaṃ kāryam iti pratipādya punas tṛtīyacaturthayoḥ jñānayogādhikāradaśāpannasyāpi karmaniṣṭhaiva jyāyasī, saiva jñānaniṣṭhānirapekṣā ātmaprāptau sādhanam iti karmaniṣṭhāṃ praśaṃśasi iti / tatraitayor jñānayogakarmayogayor ātmaprāptisādhanabhāve yad ekaṃ saukāryac chaighryāc ca śreyaḥ śreṣṭham iti suniścitam, tan me brūhi // (BhGR_5.1)
karmaṇāṃ saṃnyāsaṃ jñāna-yogam punaḥ karma-yogaṃ ca śaṃsasi / etad uktaṃ bhavati --- dvitīye 'dhyāye mumukṣoḥ prathamaṃ karma-yoga eva kāryaḥ, karma-yogena mṛdita-antaḥkaraṇa-kaṣāyasya jñāna-yogenā atma-darśanaṃ kāryam iti pratipādya punas tṛtīya-caturthayoḥ jñāna-yoga-adhikāra-daśā-āpannasya api karma-niṣṭha aiva jyāyasī, sa aiva jñāna-niṣṭhā-nirapekṣā ātma-prāptau sādhanam iti karma-niṣṭhāṃ praśaṃśasi iti / tatra etayor jñāna-yoga-karma-yogayor ātma-prāpti-sādhana-bhāve yad ekaṃ saukāryac chaighryāc ca śreyaḥ śreṣṭham iti suniścitam, tan me brūhi //
Арджуна сказал:
Прекращение действий ты хвалишь, а потом опять йогу, Кришна.
Что же лучшее из обоих? — скажи мне определенно.
ТЫ ХВАЛИШЬ ПРЕКРАЩЕНИЕ ДЕЙСТВИЙ, т.е. джняна-йогу, а ЗАТЕМ ВНОВЬ карма-ЙОГУ (т.е. дисциплину ДЕЙСТВИЯ). Здесь имеется в виду следующее. Во второй главе [говорится, что] следует прежде всего совершать карма-йогу; установив, что тому, чья внутренняя нечистота (или: жестокость) несколько смягчена карма-йогой, надо добиваться созерцания Атмана посредством джняна-йоги, ты опять — в третьей и четвертой главах — хвалишь карма-йогу, ибо она предпочтительнее даже для того, чье состояние, казалось бы, соответствует джняна-йоге; и опять же, она (карма-йога) независима от джняна-йоги и, [таким образом, как бы] единственное средство реализации Атмана. ЧТО ЖЕ в таком случае ЛУЧШЕЕ — т.е. что предпочтительнее в качестве средства реализации Атмана —
то ли в силу легкости [исполнения], то ли в силу быстроты [результатов] — ИЗ ОБЕИХ этих двух, карма-йоги и джняна-йоги? СКАЖИ МНЕ ЭТО ОПРЕДЕЛЕННО. (1)
2
śrī-bhagavān uvāca ---
saṃnyāsaḥ karmayogaś ca niśśreyasakarāv ubhau |
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate || BhG_5.2
saṃnyāsaḥ karma-yogaś ca niśśreyasa-karāv ubhau | tayos tu karma-saṃnyāsāt karma-yogo viśiṣyate ||
saṃnyāsaḥ jñānayogaḥ, karmayogaś ca jñānayogaśaktasyāpy ubhau nirapekṣau niśśreyasakarau / tayos tu karmasaṃnyāsāj jñānayogāt karmayoga eva viśiṣyate // (BhGR_5.2)
saṃnyāsaḥ jñāna-yogaḥ, karma-yogaś ca jñāna-yoga-śaktasya apy ubhau nirapekṣau niśśreyasa-karau / tayos tu karma-saṃnyāsāj jñāna-yogāt karma-yoga eva viśiṣyate //
kuta ity atrāha -- (BhGR_p130890)
kuta ity atrā aha ---
Благой Господь сказал:
Прекращенье и карма-йога — оба к высшему благу приводят; все же лучшей, чем прекращение действий, считается карма-йога.
И ПРЕКРАЩЕНИЕ [действий] — т.е. джняна-йога, и — для того, кто способен к джняна-йоге, — КАРМА-ЙОГА, ОБА они независимы [друг от друга] и ПРИВОДЯТ К ВЫСШЕМУ БЛАГУ. Однако из этих двух ЛУЧШЕЙ, чем ПРЕКРАЩЕНИЕ ДЕЙСТВИЙ, т.е. чем джняна-йога, СЧИТАЕТСЯ именно КАРМА-ЙОГА. (2)
Почему? — [в ответ] он говорит —
3
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate || BhG_5.3
jñeyaḥ sa nitya-saṃnyāsī yo na dveṣṭi na kāṅkṣati | nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate ||
yaḥ karmayogī tadantargatātmānubhavatṛptas tadvyatiriktaṃ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandvasahaś ca; sa nityasaṃnyāsī nityajñānaniṣṭha iti jñeyaḥ / sa hi sukarakarmayoganiṣṭhatayā sukhaṃ bandhāt pramucyate // (BhGR_5.3)
yaḥ karma-yogī tad-antargata-ātma-anubhava-tṛptas tad-vyatiriktaṃ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandva-sahaś ca; sa nitya-saṃnyāsī nitya-jñāna-niṣṭha iti jñeyaḥ / sa hi sukara-karma-yoga-niṣṭhatayā sukhaṃ bandhāt pramucyate //
jñānayogakarmayogayor ātmaprāptisādhanabhāve 'nyonyanairapekṣyam āha -- (BhGR_p131369)
jñāna-yoga-karma-yogayor ātma-prāpti-sādhana-bhāve 'nyonya-nairapekṣyam āha ---
Кто не вожделеет, не ненавидит — знай, тот всегда отрешенный, ведь кто не двоичен — тот от оков легко себя освобождает.
Тот карма-йогин, который доволен ощущением Атмана, бывающим внутри [карма-йоги], он НЕ ВОЖДЕЛЕЕТ ни к чему сверх этого; потому он и НЕ НЕНАВИДИТ никого; и потому он НЕ ДВОИЧЕН; он постоянно (ВСЕГДА) ОТРЕШЕННЫЙ. То есть в нем следует видеть как бы постоянного адепта джняна-йоги, ибо он посредством легкоисполнимой практики карма-йоги ЛЕГКО ОСВОБОЖДАЕТСЯ ОТ ОКОВ. (3)
Теперь он говорит, что карма-йога и джняна-йога, обе будучи средством реализации Атмана, [в то же время] вполне самостоятельны —
4
sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ |
ekam apy āsthitas samyag ubhayor vindante phalam || BhG_5.4
sāṃkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ | ekam apy āsthitas samyag ubhayor vindante phalam ||
jñānayogakarmayogau phalabhedāt pṛthag bhūtau ye pravadanti, te bālāḥ aniṣpannajñānāḥ na paṇḍitāḥ akṛtsnavidaḥ / karmayogo jñānayogam eva sādhayati; jñānayogas tv eka ātmāvalokanaṃ sādhayatīti tayoḥ phalabhedena pṛthaktvaṃ vadanto na paṇḍitā ityarthaḥ / ubhayor ātmāvalokanaikaphalayor ekaphalatvena ekam apy āsthitas tad eva phalaṃ labhate // (BhGR_5.4)
jñāna-yoga-karma-yogau phala-bhedāt pṛthag bhūtau ye pravadanti, te bālāḥ aniṣpanna-jñānāḥ na paṇḍitāḥ akṛtsna-vidaḥ / karma-yogo jñāna-yogam eva sādhayati; jñāna-yogas tv eka ātma-avalokanaṃ sādhayati iti tayoḥ phala-bhedena pṛthaktvaṃ vadanto na paṇḍitā ity-arthaḥ / ubhayor ātma-avalokana-eka-phalayor eka-phalatvena ekam apy āsthitas tad eva phalaṃ labhate //
etad eva vivṛṇoti -- (BhGR_p132014)
etad eva vivṛṇoti ---
Глупцы проповедуют санкхьи и йоги раздельность: напрасно! Ведь тот, кто в одной вполне утвердился, обеих плод обретает.
Те, кто, опираясь на различие плодов джняна-и карма-йоги, ПРОПОВЕДУЮТ ИХ РАЗДЕЛЬНОСТЬ, — те ГЛУПЦЫ (или: дети) — т.е. люди с незрелым знанием, НЕЗНАЮЩИЕ — не имеющие полноты знания. Иными словами, те, кто утверждают реальность обеих [дисциплин], — основываясь на том, что карма-йога служит вспомогательным средством для джняна-йоги, тогда как последняя и сама по себе способна привести к созерцанию Атмана, так что плод их различен, — [эти люди] не суть знающие — таков здесь смысл. В действительности же плод обеих един, ибо и та и другая приводят к одному и тому же плоду, который есть созерцание Атмана; и потому — ТОТ, КТО В ОДНОЙ ВПОЛНЕ УТВЕРДИЛСЯ, ОБЕИХ ПЛОД ОБРЕТАЕТ. (4) То же самое теперь разъясняется —
5
yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati || BhG_5.5
yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate | ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||
sāṃkhyaiḥ jñānaniṣṭhaiḥ / yad atmāvalokanarūpaṃ phalaṃ prāpyate, tad eva karmayoganiṣṭhair api prāpyate / evam ekaphalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ityarthaḥ // (BhGR_5.5)
sāṃkhyaiḥ jñāna-niṣṭhaiḥ / yad atma-avalokana-rūpaṃ phalaṃ prāpyate, tad eva karma-yoga-niṣṭhair api prāpyate / evam eka-phalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ity-arthaḥ //
iyān viśeṣa ity āhā -- (BhGR_p132463)
iyān viśeṣa ity āhā ---
Куда достигают адепты санкхьи — в то место ведут и пути йоги; кто видит в санкхье и йоге одно — тот поистине видит.
ТОТ плод, которого ДОСТИГАЮТ АДЕПТЫ САНКХЬИ, джняна-йогины, — т.е. созерцание Атмана, его же достигают и адепты карма-йоги. Поэтому, КТО ВИДИТ в санкхье и йоге лишь альтернативный путь, приводящий к ОДНОМУ и тому же результату, — ТОТ [поистине] ВИДИТ — т.е. именно тот [человек] — знающий; таков смысл. (5)
Насколько они [все-таки] отличаются друг от друга? — Здесь говорится:
6
saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ |
yogayukto munir brahma na cireṇādhigacchati || BhG_5.6
saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ | yoga-yukto munir brahma na cireṇa adhigacchati ||
saṃnyāsaḥ jñānayogas tu ayogataḥ karmayogād rte prāptum aśakyaḥ; yogayuktaḥ karmayogayuktaḥ svayam eva muniḥ ātmamananaśīlaḥ sukhena karmayogaṃ sādhayitvā na cireṇa alpenaiva kālena brahmādhigacchati ātmānaṃ prāpnoti / jñānayogayuktas tu mahatā duḥkhena jñānayogaṃ sādhayati; duḥkhasādhyatvād ātmānaṃ cireṇa prāpnotītyarthaḥ // (BhGR_5.6)
saṃnyāsaḥ jñāna-yogas tu ayogataḥ karma-yogād rte prāptum aśakyaḥ; yoga-yuktaḥ karma-yoga-yuktaḥ svayam eva muniḥ ātma-manana-śīlaḥ sukhena karma-yogaṃ sādhayitvā na cireṇa alpena eva kālena brahma adhigacchati ātmānaṃ prāpnoti / jñāna-yoga-yuktas tu mahatā duḥkhena jñāna-yogaṃ sādhayati; duḥkha-sādhyatvād ātmānaṃ cireṇa prāpnoti ity-arthaḥ //
С трудом достигается отрешенность без йоги, могучерукий; молчальник же, взнузданный йогой, немедля приходит к Брахману.
ОТРЕШЕННОСТЬ — т.е. джняна-йога — НЕ МОЖЕТ быть ДОСТИГНУТА БЕЗ ЙОГИ, т.е. без [применения] карма-йоги. Тогда как ВЗНУЗДАННЫЙ ЙОГОЙ — т.е. практикующий (дисциплинированный) карма-йогу даже МОЛЧАЛЬНИК (муни) — т.е. пребывающий [вне всякой деятельности] в [одном лишь] припоминании Атмана, без труда воспользовавшись средствами карма-йоги, НЕМЕДЛЯ — в непродолжительном времени — ПРИХОДИТ К БРАХМАНУ — т.е.
достигает Атмана. Джняна-йогин, напротив, с большим трудом исполняет джняна-йогу; вследствие ее трудноисполнимости и труднодостижимое™ он лишь после долгого [времени] достигает Атмана; таков смысл [различия этих двух]. (6)
7
yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvann api na lipyate || BhG_5.7
yoga-yukto viśuddha-atmā vijita-ātmā jita-indriyaḥ | sarva-bhūta-ātma-bhūta-ātmā kurvann api na lipyate ||
karmayogayuktas tu śāstrīye paramapuruṣārādhanarūpe viśuddhe karmaṇi vartamānaḥ tena viśuddhamanāḥ vijitātmā svābhyaste te karmaṇi vyāpṛtamanastvena sukhena vijitamanāḥ , tata eva jitendiyaḥ kartur ātmano yāthātmyānusandhānaniṣṭhatayā sarvabhūtātmabhūtātmā sarveṣāṃ devādibhūtānām ātmabhūta ātmā yasyāsau sarvabhūtātmabhūtātmā / ātmayāthātmyam anusandhānasya hi devādīnāṃ svasya caikākāra ātmā; devādibhedānāṃ prakṛtipariṇāmaviśeṣarūpatayātmākāratvāsaṃbhavāt / prakṛtiviyuktaḥ sarvatra devādideheṣu jñānaikākāratayā samānākāra iti "nirdoṣaṃ hi samaṃ brahma" iti anantaram eva vakṣyate / sa evaṃbhūtaḥ karma kurvann api anātmany ātmābhimānena na lipyate -- na saṃbadhyate / ato 'cireṇātmānaṃ prāpnotītyarthaḥ // (BhGR_5.7)
karma-yoga-yuktas tu śāstrīye parama-puruṣa-ārādhana-rūpe viśuddhe karmaṇi vartamānaḥ tena viśuddha-manāḥ vijita-ātmā sva-abhyaste te karmaṇi vyāpṛta-manastvena sukhena vijita-manāḥ , tata eva jita-indiyaḥ kartur ātmano yāthātmya-anusandhāna-niṣṭhatayā sarva-bhūta-ātma-bhūta-ātmā sarveṣāṃ deva-ādi-bhūtānām ātma-bhūta ātmā yasya asau sarva-bhūta-ātma-bhūta-ātmā / ātma-yāthātmyam anusandhānasya hi deva-ādīnāṃ svasya ca eka-ākāra ātmā; deva-ādi-bhedānāṃ prakṛti-pariṇāma-viśeṣa-rūpatayā ātma-ākāratva-asaṃbhavāt / prakṛti-viyuktaḥ sarvatra deva-ādi-deheṣu jñāna-eka-ākāratayā samāna-ākāra iti "nirdoṣaṃ hi samaṃ brahma" iti anantaram eva vakṣyate / sa evaṃ-bhūtaḥ karma kurvann api anātmany ātma-abhimānena na lipyate --- na saṃbadhyate / ato 'cireṇā atmānaṃ prāpnoti ity-arthaḥ //
yataḥ saukaryāc chaighryāc ca karmayoga eva śreyān, atas tadapekṣitaṃ śṛṇu -- (BhGR_p133959)
yataḥ saukaryāc chaighryāc ca karma-yoga eva śreyān, atas tad-apekṣitaṃ śṛṇu ---
Взнузданный йогой, очистив сердце, себя победив, победивший чувства,
душой сочетавшись с душой всех существ — даже действуя, он не пятнается.
ВЗНУЗДАННЫЙ карма-йогой — т.е. пребывающий в чистом, предписанном шастрами действии, в виде почитания Высшего Пуруши и этим [действием] ОЧИСТИВШИЙ СВОЕ СЕРДЦЕ (манас); СЕБЯ ПОБЕДИВ — т.е. легко победив свое сердце, полностью сосредоточенное на предпринимаемом действии, [а не на результате]; — и поэтому также ПОБЕДИВШИЙ ЧУВСТВА; путем постоянной практики прояснения истинной природы действующего Атмана СОЧЕТАВШИЙСЯ ДУШОЮ С ДУШОЙ ВСЕХ СУЩЕСТВ — т.е. тот, чей Атман (душа) стал душой (отождествился с душой) всех существ, богов и прочих; ибо в результате прояснения истинной природы Атмана [он видит] свой Атман и [атманы] богов и т.д. имеющими одну форму, поскольку форма атмана богов и прочих существ не может обладать различиями, определяемыми конкретными изменениями [материальной] природы. Отличный от пракрита (материальной природы), [Атман] повсюду, в телах богов и т.д., единообразен, ибо имеет образ (форму) знания — об этом будет сказано ниже (см. 5.19); такой [человек], ДАЖЕ ДЕЙСТВУЯ, НЕ ПЯТНАЕТСЯ — не связывается — иллюзией полагания Атманом того, что не есть он. Поэтому он вскоре достигает Атмана — таков смысл. (7)
Итак — вследствие своей легкости и быстроты [реализации Атмана] карма-йога есть лучшее [из двух путей]; теперь выслушай, что для нее необходимо:
8
naiṣa kiñcit karomīti yukto manyeta tattvavit |
paśyan śṛṇvan spṛśan jighran aśnan gacchan svapan śvasan || BhG_5.8
na eṣa kiñcit karomi iti yukto manyeta tattva-vit | paśyan śṛṇvan spṛśan jighran aśnan gacchan svapan śvasan ||
Обоняя, вкушая, слыша, взирая, ощущая, ходя, дыша, засыпая, думает йогин, познавший суть: «Я ничего не свершаю».
9
pralapan visṛjan gṛhṇan unmiṣan nimiṣann api |
indriyāṇīndriyārtheṣu vartanta iti dhārayan || BhG_5.9
pralapan visṛjan gṛhṇan unmiṣan nimiṣann api | indriyāṇi indriya-artheṣu vartanta iti dhārayan ||
evam ātmatattvavic śrotrādīni jñānendriyāṇi, vāgādīni ca karmendriyāṇi, praṇāś ca svaviṣayeṣu vartanta iti dhārayan anusandhānaḥ nāhaṃ kiṃcit karomīti manyeta -- jñānaikasvabhāvasya mama karmamūlendriyaprāṇasaṃbandhakṛtam īdṛśaṃ kartṛtvam; na svarūpaprayuktam iti manyetetyarthaḥ // (BhGR_5.8-9)
evam ātma-tattva-vic śrotra-ādīni jñāna-indriyāṇi, vāg-ādīni ca karma-indriyāṇi, praṇāś ca sva-viṣayeṣu vartanta iti dhārayan anusandhānaḥ na ahaṃ kiṃcit karomi iti manyeta --- jñāna-eka-sva-bhāvasya mama karma-mūla-indriya-prāṇa-saṃbandha-kṛtam īdṛśaṃ kartṛtvam; na sva-rūpa-prayuktam iti manyeta ity-arthaḥ //
Когда говорит, извергает, хватает, когда он, веки смежив, размыкает —
лишь чувств и объектов круговращенье он во всем этом полагает.
Так знающий Атмана, ПОЛАГАЯ — т.е. размышляя: «Органы постижения — слух и прочие, органы действия — речь и прочие, а также жизненные [органы] дыхания вращаются среди своих объектов», — пусть он ДУМАЕТ: «Я НИЧЕГО НЕ СВЕРШАЮ» — т.е. пусть он думает: «У меня, чьей внутренней природой стало знание, такого рода деятельность совершается путем [моего] контакта с органами и дыханиями, вызванного прошлой кармой» — таков смысл. (8-9)
10
brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapatram ivāmbhasā || BhG_5.10
brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | lipyate na sa pāpena padma-patram iva ambhasā ||
brahmaśabdena prakṛtir ihocyate / "mama yonir mahad brahma" iti hi vakṣyate / indriyāṇāṃ prakṛtipariṇāmaviśeṣarūpatvena indriyākāreṇāvasthitāyāṃ prakṛtau "paśyañ chṛṇvan" ityādyuktaprakāreṇa karmāṇy ādhāya, phalasaṅgaṃ tyaktvā, naiva kiṃcit karomīti yaḥ karmāṇi karoti, sa prakṛtisaṃsṛṣṭatayā vartamāno 'pi prakṛtyātmābhimānarūpeṇa bandhahetunā pāpena na lipyate / padmapatram ivāmbhasā -- yathā padmapatram ambhasā saṃsṛṣṭam api na lipyate, tathā na lipyata ityarthaḥ // (BhGR_5.10)
brahma-śabdena prakṛtir iha ucyate / "mama yonir mahad brahma" iti hi vakṣyate / indriyāṇāṃ prakṛti-pariṇāma-viśeṣa-rūpatvena indriya-ākāreṇa avasthitāyāṃ prakṛtau "paśyañ chṛṇvan" ity-ādy-ukta-prakāreṇa karmāṇy ādhāya, phala-saṅgaṃ tyaktvā, na eva kiṃcit karomi iti yaḥ karmāṇi karoti, sa prakṛti-saṃsṛṣṭatayā vartamāno 'pi prakṛty-ātma-abhimāna-rūpeṇa bandha-hetunā pāpena na lipyate / padma-patram iva ambhasā --- yathā padma-patram ambhasā saṃsṛṣṭam api na lipyate, tathā na lipyata ity-arthaḥ //
Кто действует, связи отбросив, возложив деянья на Брахмана, тот не пропитывается грехами, словно лотоса лист — водою.
Словом БРАХМАН здесь обозначается пракрити (материальная природа), ибо в дальнейшем будет сказано: «Лоно мое — великий Брахман» (14.3); поскольку чувства представляют собой конкретную форму тех или иных изменений пракрити, то «ВОЗЛОЖИВ ДЕЙСТВИЯ НА БРАХМАНА» означает: «На пракрити, представленную (пребывающую) в форме чувств [и их объектов], о чем говорится (в 5.8): «Обоняя, вкушая, слыша...» и т.д.; после чего, СВЯЗИ с плодами ОТБРОСИВ, [он думает]: «Я ничего не свершаю» (Там же). КТО так ДЕЙСТВУЕТ — тот, даже пребывая в состоянии соединения с пракрити, НЕ ПРОПИТЫВАЕТСЯ грехом, источником связанности, в форме ложного отождествления Атмана с пракрити. СЛОВНО ЛОТОСА ЛИСТ — ВОДОЮ — т.е. словно лист лотоса, даже соприкасаясь с водой, не пропитывается (не смачивается) ею — точно так же и он, [карма-йогин], не пропитывается — таков смысл. (10)
11
kāyena manasā buddhyā kevalair indriyair api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye || BhG_5.11
kāyena manasā buddhyā kevalair indriyair api | yoginaḥ karma kurvanti saṅgaṃ tyaktvā ātma-śuddhaye ||
kāyamanobuddhīndriyasādhyaṃ karma svargādiphalasaṅgaṃ tyaktvā yogina ātmaviśuddhaye kuranti; ātmagataprācīnakarmabandhavināśāya kurvantītyarthaḥ // (BhGR_5.11)
kāya-mano-buddhi-indriya-sādhyaṃ karma svarga-ādi-phala-saṅgaṃ tyaktvā yogina ātma-viśuddhaye kuranti; ātma-gata-prācīna-karma-bandha-vināśāya kurvanti ity-arthaḥ //
Только телом, сердцем, мыслью, только органами чувств действуют
карма-йогины, связи отбросив, устремляясь к самоочищению.
ЙОГИНЫ, ПОКИНУВ СВЯЗИ с плодами в виде рая и прочими, СОВЕРШАЮТ ДЕЙСТВИЯ, осуществляемые ТЕЛОМ, СЕРДЦЕМ, МЫСЛЬЮ и ЧУВСТВАМИ, РАДИ САМООЧИЩЕНИЯ — т.е. ради уничтожения уз прошлой кармы, существующих у [данного индивидуального] Атмана, они действуют — таков смысл. (11)
12
yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate || BhG_5.12
yuktaḥ karma-phalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm | ayuktaḥ kāma-kāreṇa phale sakto nibadhyate ||
yuktaḥ -- ātmavyatiriktaphaleṣv acapalaḥ ātmaikapravaṇaḥ, karmaphalaṃ tyaktvā kevalam ātmaśuddhaye karmānuṣṭhāya naiṣṭhikīṃ śāntim āpnoti -- sthirām ātmānubhavarūpāṃ nirvṛtim āpnoti / ayuktaḥ -- ātmavyatiriktaphaleṣu capalaḥ ātmāvalokanavimukhaḥ kāmakāreṇa phale saktaḥ karmāṇi kurvan nityaṃ karmabhir badhyate -- nityasaṃsārī bhavati / ataḥ phalasaṅgarahitaḥ indriyākāreṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmano bandhamocanāyaiva karmāṇi kurvītetyuktaṃ bhavati // (BhGR_5.12)
yuktaḥ --- ātma-vyatirikta-phaleṣv acapalaḥ ātma-eka-pravaṇaḥ, karma-phalaṃ tyaktvā kevalam ātma-śuddhaye karma-anuṣṭhāya naiṣṭhikīṃ śāntim āpnoti --- sthirām ātma-anubhava-rūpāṃ nirvṛtim āpnoti / ayuktaḥ --- ātma-vyatirikta-phaleṣu capalaḥ ātma-avalokana-vimukhaḥ kāma-kāreṇa phale saktaḥ karmāṇi kurvan nityaṃ karmabhir badhyate --- nitya-saṃsārī bhavati / ataḥ phala-saṅga-rahitaḥ indriya-ākāreṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmano bandha-mocanāya eva karmāṇi kurvīta ity-uktaṃ bhavati //
atha dehākāreṇa pariṇatāyāṃ prakṛtau kartṛtvasaṃnyāsa ucyate -- (BhGR_p136374)
atha deha-ākāreṇa pariṇatāyāṃ prakṛtau kartṛtva-saṃnyāsa ucyate ---
Достигает умиротворения йогин, действия плод покинув;
а не-йогин, к плоду привязанный вожделеньем, — скован бывает.
ДИСЦИПЛИНИРОВАННЫЙ (йогин) — тот, кто не суетится [в поисках] плодов иных, чем Атман, имеющий склонность лишь к Атману; ДЕЙСТВИЯ ПЛОД ПОКИНУВ — совершающий действия с единственной целью самоочищения; ДОСТИГАЕТ [ПРОЧНОГО] УМИРОТВОРЕНИЯ — достигает успокоения в форме стабильной реализации Атмана. НЕДИСЦИПЛИНИРОВАННЫЙ (не-йогин, не «взнузданный») — осуетившийся [в поисках] плодов иных, чем Атман, равнодушный к созерцанию Атмана; ВОЖДЕЛЕНЬЕМ ПРИВЯЗАННЫЙ К ПЛОДУ — совершая действия, постоянно СКОВЫВАЕТСЯ кармой (т.е. действиями), постоянно пребывает в сансаре. Поэтому [человек], отрешившийся от связи с плодом, возложив действия на пракрита, принявшую форму чувств, — пусть совершает [затем] действия ради освобождения [своего индивидуального] Атмана от оков; вот о чем здесь сказано. (12)
Затем он говорит об оставлении активности в пользу пракрита, принявшей форму [физического] тела:
13
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī /
navadvāre pure dehī naiva kurvan na kārayan // BhG_5.13
sarva-karmāṇi manasā saṃnyasyā aste sukhaṃ vaśī / nava-dvāre pure dehī na eva kurvan na kārayan //
ātmanaḥ prācīnakarmamūladehasaṃbandhaprayuktam idaṃ karmaṇāṃ kartṛtvam; na svarūpaprayuktam iti vivekaviṣayeṇa manasā sarvāṇi karmāṇi navadvāre pure saṃnyasya dehī svayaṃ vaśī dehādhiṣṭhānaprayatnam akurvan dehaṃ ca naiva kārayan sukham āste // (BhGR_5.13)
ātmanaḥ prācīna-karma-mūla-deha-saṃbandha-prayuktam idaṃ karmaṇāṃ kartṛtvam; na sva-rūpa-prayuktam iti viveka-viṣayeṇa manasā sarvāṇi karmāṇi nava-dvāre pure saṃnyasya dehī svayaṃ vaśī deha-adhiṣṭhāna-prayatnam akurvan dehaṃ ca na eva kārayan sukham āste //
sākṣād ātmanaḥ svābhāvikaṃ rūpam āha -- (BhGR_p136898)
sākṣād ātmanaḥ svābhāvikaṃ rūpam āha ---
Прекратившему сердцем действия все — хорошо сидеть обузданному,
воплощенному в девятивратном граде: он не действует, к действию не побуждает.
ВОПЛОЩЕННЫЙ, ПРЕКРАТИВ ВСЕ ДЕЙСТВИЯ в пользу девятивратного града, СЕРДЦЕМ, сознающим следующее различие: «Производящее действия начало возникает от связи с телом, основанным на прежней карме [индивидуального] Атмана, а не от его истинной
природы», — воплощенный, сам будучи ОБУЗДАННЫМ, СИДИТ (пребывает) РАДОСТНО, не предпринимая сам и не побуждая [манас] к управлению [действиями природы в образе] тела. (13)
Об истинной природе Атмана, реализуемой в [созерцании]:
14
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate || BhG_5.14
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ | na karma-phala-saṃyogaṃ sva-bhāvas tu pravartate ||
asya devatiryaṅmanuṣyasthāvarātmanā prakṛtisaṃsargeṇa vartamānasya lokasya devādyasādhāraṇaṃ kartṛtvaṃ tattadasādhāraṇāni karmāṇi tattatkarmajanyadevādiphalasaṃyogaṃ ca, ayaṃ prabhuḥ akarmavaśyaḥ svābhāvikasvarūpeṇāvasthita ātmā na sṛjati notpādayati / kas tarhi? svabhāvas tu pravartate / svabhāvaḥ prakṛtivāsanā / anādikālapravṛttapūrvapūrvakarmajanitadevādyākāraprakṛtisaṃsargakṛtatattadātmābhimānajanitavāsanākṛtam īdṛśaṃ kartṛtvādikaṃ sarvam; na svarūpaprayuktam ityarthaḥ // (BhGR_5.14)
asya deva-tiryaṅ-manuṣya-sthāvara-ātmanā prakṛti-saṃsargeṇa vartamānasya lokasya deva-ādy-asādhāraṇaṃ kartṛtvaṃ tat-tad-asādhāraṇāni karmāṇi tat-tat-karma-janya-deva-ādi-phala-saṃyogaṃ ca, ayaṃ prabhuḥ akarma-vaśyaḥ svābhāvika-sva-rūpeṇa avasthita ātmā na sṛjati na utpādayati / kas tarhi? sva-bhāvas tu pravartate / sva-bhāvaḥ prakṛti-vāsanā / anādi-kāla-pravṛtta-pūrva-pūrva-karma-janita-deva-ādy-ākāra-prakṛti-saṃsarga-kṛta-tat-tad-ātma-abhimāna-janita-vāsanā-kṛtam īdṛśaṃ kartṛtva-ādikaṃ sarvam; na sva-rūpa-prayuktam ity-arthaḥ //
Мира не творит Владыка ни деятельности, ни действий, не от него привязанность к плоду; естество ж пребывает в действии.
Этот Владыка — т.е. установленный в своей истинной природе, неподвластный [влиянию] кармы Атман НЕ ТВОРИТ — т.е. не производит, у ЭТОГО МИРА, пребывающего посредством контакта атманов, богов, животных, людей и растений с пракрити, ни соответствующей [каждому из этих классов существ] ДЕЯТЕЛЬНОСТИ (т.е. способности к действию), ни соответствующих ДЕЙСТВИЙ, ни, наконец, ПРИВЯЗАННОСТИ К ПЛОДУ, возникающей у богов и прочих [существ] от их кармы. Но кто же тогда [все это производит]? — ЕСТЕСТВО ПРЕБЫВАЕТ В ДЕЙСТВИИ: «естество» значит «кармические побуждения пракрити». Иными словами, все это, деятельность и т.д., происходит не от самого Атмана, а производится кармическими побуждениями, возникающими от ложной идентификации себя (т.е. Атмана) с телами богов и прочих существ, которые суть различные формы пракрити, в контакте с которой он (Атман) пребывает в силу действия кармы, накопленной в ходе последовательных [существований] в течение безначального времени. (14)
15
nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ || BhG_5.15
nā adatte kasyacit pāpaṃ na ca eva sukṛtaṃ vibhuḥ | ajñānenā avṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||
kasyacit svasaṃbandhitayābhimatasya putrādeḥ pāpaṃ duḥkhaṃ nādatte nāpanudati / kasyacit pratikūlatayābhimatasya sukṛtaṃ sukhaṃ ca nādatte nāpanudati / yato 'yaṃ vibhuḥ; na kvācitkaḥ, na devādidehādyasādhāraṇadeśaḥ, ata eva na kasyacit saṃbandhī, na kasyacit pratikūlaś ca / sarvam idaṃ vāsanākṛtam / evaṃsvabhāvasya katham iyaṃ viparītavāsanā utpadyate? ajñānenāvṛtaṃ jñānam jñānavirodhinā pūrvapūrvakarmaṇā svaphalānubhavayogyatvāya asya jñānam āvṛtaṃ saṃkucitam / tena jñānāvaraṇarūpeṇa karmaṇā devādidehasaṃyogas tattadātmābhimānarūpamohaś ca jāyate / tataś ca tathāvidhātmābhimānavāsanā, taducitakarmavāsanā ca; vāsanāto viparītātmābhimānaḥ, karmārambhaś copapadyate // (BhGR_5.15)
kasyacit sva-saṃbandhitaya ābhimatasya putra-ādeḥ pāpaṃ duḥkhaṃ nā adatte na apanudati / kasyacit pratikūlataya ābhimatasya sukṛtaṃ sukhaṃ ca nā adatte na apanudati / yato 'yaṃ vibhuḥ; na kvācitkaḥ, na deva-ādi-deha-ādy-asādhāraṇa-deśaḥ, ata eva na kasyacit saṃbandhī, na kasyacit pratikūlaś ca / sarvam idaṃ vāsanā-kṛtam / evaṃ-sva-bhāvasya katham iyaṃ viparīta-vāsanā utpadyate? ajñānenā avṛtaṃ jñānam jñāna-virodhinā pūrva-pūrva-karmaṇā sva-phala-anubhava-yogyatvāya asya jñānam āvṛtaṃ saṃkucitam / tena jñāna-āvaraṇa-rūpeṇa karmaṇā deva-ādi-deha-saṃyogas tat-tad-ātma-abhimāna-rūpa-mohaś ca jāyate / tataś ca tathā-vidha-ātma-abhimāna-vāsanā, tad-ucita-karma-vāsanā ca; vāsanāto viparīta-ātma-abhimānaḥ, karma-ārambhaś ca upapadyate //
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyati, "jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā", "na hi jñānena sadṛśaṃ pavitram" iti pūrvoktaṃ svakāle saṃgamayati -- (BhGR_p138561)
"sarvaṃ jñāna-plavena eva vṛjinaṃ saṃtariṣyati", "jñāna-agniḥ sarva-karmāṇi bhasmasāt-kurute tathā", "na hi jñānena sadṛśaṃ pavitram" iti pūrva-uktaṃ sva-kāle saṃgamayati ---
Ни чьего-либо злостраданья, ни добра не отнимет Владыка; покрыто незнанием знание, ослепляются ими люди.
[Этот Владыка] НЕ ОТНИМАЕТ — т.е. не прогоняет, ЗЛА — т.е. страдания, у того, с кем он, по-видимому, связан [узами родства], например у сына и т.д.; ни, равным образом, НЕ ОТНИМАЕТ — т.е. не прогоняет, ДОБРА — т.е. радости, у того, кто ему, по-видимому, враждебен. Поэтому этот ВЛАДЫКА не ограничен каким-либо местом, не существует исключительно в теле, например богов либо
еще кого-то. Отсюда он никому не родственник, никому не враг. Все эти [состояния] производятся кармическими побуждениями. Но если он таков, то как в нем возникают противоположные кармические побуждения? НЕЗНАНИЕМ ПОКРЫТО ЗНАНИЕ — т.е. его знание покрыто прошлой кармой (действиями), враждебной знанию, чтобы сделать его (индивидуального Атмана) восприимчивым к своим плодам; «покрыто» — значит «ограничено». Действием этой кармы, представляющей собой оболочку (преграду) для знания, возникает его (Атмана) связь с телами богов и прочих существ, а также ОСЛЕПЛЕНИЕ в форме отождествления Атмана с ними (т.е. телами). Отсюда возникает и кармическое побуждение в виде такого рода отождествления, а также побуждение в виде соответствующего действия; и от этих побуждений возникают как взаимно противоположные отождествления Атмана, так и импульсы к [соответствующим] действиям. (15)
Теперь подходящее время применить сказанное ранее (см. 4.36-38):
16
jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ |
teṣām ādityavaj jñānaṃ prakāśayati tat param || BhG_5.16
jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ | teṣām ādityavaj jñānaṃ prakāśayati tat param ||
evaṃ vartamāneṣu sarveṣv ātmasu yeṣām ātmanām uktalakṣaṇena ātmayāthātmyopadeśajanitena ātmaviṣayeṇa aharaharabhyāsādheyātiśayena niratiśayapavitreṇa jñānena tat -- jñānāvaraṇam anādikālapravṛttānantakarmasaṃcayarūpam ajñānaṃ nāśitam, teṣāṃ tat svābhāvikaṃ paraṃ jñānam aparimitam asaṃkucitam ādityavat sarvaṃ yathāvasthitaṃ prakāśayati / teṣām iti vinaṣṭājñānānāṃ bahutvābhimānād ātmasvarūpabahutvam, "na tv evāhaṃ jātu nāsam" ityupakramāvagatam atra spaṣṭataram uktam / na cedaṃ bahutvam upādhikṛtam; vinaṣṭājñānānām upādhigandhābhāvāt / "teṣām ādityavaj jñānam" iti vyatirekanirdeśāj jñānasya svarūpānubandhidharmatvam uktam / ādityadṛṣṭāntena ca jñātṛjñānayoḥ prabhāprabhāvator ivāvasthānaṃ ca / tata eva saṃsāradaśāyāṃ jñānasya karmaṇā saṃkoco mokṣadaśāyāṃ vikāsaś copapannaḥ // (BhGR_5.16)
evaṃ vartamāneṣu sarveṣv ātmasu yeṣām ātmanām ukta-lakṣaṇena ātma-yāthātmya-upadeśa-janitena ātma-viṣayeṇa ahar-ahar-abhyāsa-ādheya-atiśayena niratiśaya-pavitreṇa jñānena tat --- jñāna-āvaraṇam anādi-kāla-pravṛtta-ananta-karma-saṃcaya-rūpam ajñānaṃ nāśitam, teṣāṃ tat svābhāvikaṃ paraṃ jñānam aparimitam asaṃkucitam ādityavat sarvaṃ yathā-avasthitaṃ prakāśayati / teṣām iti vinaṣṭa-ajñānānāṃ bahutva-abhimānād ātma-sva-rūpa-bahutvam, "na tv eva ahaṃ jātu nāsam" ity-upakrama-avagatam atra spaṣṭataram uktam / na ca idaṃ bahutvam upādhi-kṛtam; vinaṣṭa-ajñānānām upādhi-gandha-abhāvāt / "teṣām ādityavaj jñānam" iti vyatireka-nirdeśāj jñānasya sva-rūpa-anubandhi-dharmatvam uktam / āditya-dṛṣṭāntena ca jñātṛ-jñānayoḥ prabhā-prabhāvator iva avasthānaṃ ca / tata eva saṃsāra-daśāyāṃ jñānasya karmaṇā saṃkoco mokṣa-daśāyāṃ vikāsaś ca upapannaḥ //
Но те, кто знанием Атмана свое незнанье разрушил,
их знание, словно солнце, освещает, высшее, всё это.
Среди таким образом пребывающих всех [индивидуальных] атманов суть некоторые атманы, чье НЕЗНАНИЕ в виде бесконечной массы кармы, накопленной в ходе безначального времени, и покрывающее их знание РАЗРУШЕНЫ превосходнейшим очистителем, ЗНАНИЕМ АТМАНА, достигшим совершенства [безостановочным] ежедневным упражнением и возникшим от приведенного выше наставления об истинной природе Атмана. У НИХ же это ВЫСШЕЕ — т.е. неизмеримое, не ограниченное ЗНАНИЕМ, ставшее как бы их природой (естеством), СЛОВНО СОЛНЦЕ, ОСВЕЩАЕТ всё, как оно есть на самом деле. Посредством указания на множество ТЕХ, У КОТОРЫХ уничтожено незнание, еще яснее, чем раньше (см. 2.12), говорится о том, что самой природе Атмана присуща множественность; и та множественность происходит не от ограниченных условий, поскольку даже следа их не остается у тех, чье незнание уничтожено. Посредством упоминания [их] раздельности словами: ИХ ЗНАНИЕ, СЛОВНО СОЛНЦЕ, — сказано о том, что знание есть объединяющий признак их (атманов) внутренней природы. Солнце же
приведено в пример, [чтобы показать], что незнающий [субъект] и знание [соотносятся] как освещающий и свет. Отсюда видно, что в природном (сансарическом) состоянии знание ограничивается кармой (действием), а в состоянии освобождения (мокши) оно достигает расширения. (16)
17
tadbuddhayas tadātmanas tanniṣṭhās tatparāyaṇāḥ |
gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ || BhG_5.17
tad-buddhayas tad-ātmanas tan-niṣṭhās tat-parāyaṇāḥ | gacchanty apunar-āvṛttiṃ jñāna-nirdhūta-kalmaṣāḥ ||
tadbuddhayaḥ tathāvidhātmadarśanādhyavasāyāḥ, tadātmānaḥ tadviṣayamanasaḥ, tanniṣṭhāḥ tadabhyāsaniratāḥ, tatparāyaṇāḥ tad eva paramaprayojanam iti manvānāḥ, evam abhyasyamānena jñānena nirdhūtaprācīnakalmaṣāḥ tathāvidham ātmanam apunarāvṛttiṃ gacchanti / yad avasthād ātmanaḥ punarāvṛttir na vidyate, sa ātmā apunarāvṛttiḥ / svena rūpeṇāvasthitam ātmānaṃ gacchantītyarthaḥ // (BhGR_5.17)
tad-buddhayaḥ tathā-vidha-ātma-darśana-adhyavasāyāḥ, tad-ātmānaḥ tad-viṣaya-manasaḥ, tan-niṣṭhāḥ tad-abhyāsa-niratāḥ, tat-parāyaṇāḥ tad eva parama-prayojanam iti manvānāḥ, evam abhyasyamānena jñānena nirdhūta-prācīna-kalmaṣāḥ tathā-vidham ātmanam apunar-āvṛttiṃ gacchanti / yad avasthād ātmanaḥ punar-āvṛttir na vidyate, sa ātmā apunar-āvṛttiḥ / svena rūpeṇa avasthitam ātmānaṃ gacchanti ity-arthaḥ //
Всею мыслью, всем сердцем на нем укрепясь, ни о чем ином не помышляя,
Знаньем очистившие грехи уходят к невозвращенью.
[Всею] МЫСЛЬЮ НА НЕМ — постоянно упорные в такого рода созерцании Атмана; СЕРДЦЕМ (букв. «Атманом») НА НЕМ — сосредоточившиеся на нем сердцем; УКРЕПИВШИЕСЯ НА НЕМ — погруженные в практику его [созерцания]; НИ О ЧЕМ ИНОМ НЕ ПОМЫШЛЯЯ — говорится о тех, которые имеют его своим высшим путем, помышляют о нем как о высшей цели; ОЧИСТИВ прежние ГРЕХИ так практикуемым ЗНАНИЕМ, они ИДУТ к такого рода Атману — т.е. К НЕВОЗВРАЩЕНИЮ. Здесь невозвращением именуется установленный в своей истинной природе Атман, от пребывания в котором уже не бывает возвращения [в сансару]. Они идут к этому Атману — таков смысл. (17)
18
vidyāvinayasaṃpanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || BhG_5.18
vidyā-vinaya-saṃpanne brāhmaṇe gavi hastini | śuni ca eva śva-pāke ca paṇḍitāḥ sama-darśinaḥ ||
vidyāvinayasaṃpanne, kevalabrāhmaṇe, gohastiśvaśvapacādiṣu atyantaviṣamākāratayā pratīyamāneṣu ātmasu paṇḍitāḥ ātmayāthātmyavidaḥ, jñānaikākāratayā sarvatra samadarśinaḥ -- viṣamākāras tu prakṛteḥ, nātmanaḥ; ātmā tu sarvatra jñānaikākāratayā sama iti paśyantītyarthaḥ // (BhGR_5.18)
vidyā-vinaya-saṃpanne, kevala-brāhmaṇe, go-hasti-śva-śva-paca-ādiṣu atyanta-viṣama-ākāratayā pratīyamāneṣu ātmasu paṇḍitāḥ ātma-yāthātmya-vidaḥ, jñāna-eka-ākāratayā sarvatra sama-darśinaḥ --- viṣama-ākāras tu prakṛteḥ, nā atmanaḥ; ātmā tu sarvatra jñāna-eka-ākāratayā sama iti paśyanti ity-arthaḥ //
Знающие не видят различия между мудрым, праведным брахманом, и между коровой, слоном, иль собакой, и тем, кто варит собаку.
ЗНАЮЩИЕ — т.е. знатоки истинной природы Атмана, НЕ ВИДЯТ РАЗЛИЧЬЯ между собою (т.е. своими атманами) и представляющимися столь различными по форме [существами вроде] МУДРОГО, ПРАВЕДНОГО БРАХМАНА, коровы, слона, приготовляющего в пищу собаку [неприкасаемого] и т.д.; вследствие единства формы знания [Атмана] они повсюду видят одно, [т.е. Атмана], ибо различия принадлежат природе (пракрита), но не Атману. Они же видят, что Атман везде один и тот же, имея единую форму знания, — таков смысл. (18)
19
ihaiva tair jitas svargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ || BhG_5.19
iha eva tair jitas svargo yeṣāṃ sāmye sthitaṃ manaḥ | nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||
ihaiva -- sādhanānuṣṭhānadaśāyām eva taiḥ sargo jitaḥ saṃsāro jitaḥ; yeṣām uktarītyā sarveṣv ātmasu sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma / prakṛtisaṃsargadoṣaviyuktatayā samam ātmavastu hi bramha / ātmasāmye sthitāś ced brahmaṇi sthitā eva te; brahmaṇi sthitir eva hi sṃsārajayaḥ / ātmasu jñānaikākāratayā sāmyam evānusandhānā muktā evetyarthaḥ // (BhGR_5.19)
iha eva --- sādhana-anuṣṭhāna-daśāyām eva taiḥ sargo jitaḥ saṃsāro jitaḥ; yeṣām ukta-rītyā sarveṣv ātmasu sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma / prakṛti-saṃsarga-doṣa-viyuktatayā samam ātma-vastu hi bramha / ātma-sāmye sthitāś ced brahmaṇi sthitā eva te; brahmaṇi sthitir eva hi sṃsāra-jayaḥ / ātmasu jñāna-eka-ākāratayā sāmyam eva anusandhānā muktā eva ity-arthaḥ //
yena prakāreṇāvathitasya karmayoginaḥ samadarśanarūpo jñanavipāko bhavati, taṃ prakāram upadiśati -- (BhGR_p141350)
yena prakāreṇa avathitasya karma-yoginaḥ sama-darśana-rūpo jñana-vipāko bhavati, taṃ prakāram upadiśati ---
Чье покоится сердце в равном — уже здесь победили они творенье;
ведь безгрешен и равен Брахман: значит, в Брахмане они пребывают.
УЖЕ ЗДЕСЬ — т.е. еще в состоянии исполнения [предписанных] средств, ОНИ ПОБЕДИЛИ ТВОРЕНИЕ, т.е. они победили сансару, — те, ЧЬЕ СЕРДЦЕ с помощью указанных приемов ПОКОИТСЯ В РАВНОМ [отношении] ко всем атманам, [пребывающим в тех или иных телах]. ВЕДЬ БЕЗГРЕШЕН И РАВЕН БРАХМАН — т.е. Брахман, ЛИШЕННЫЙ ГРЕХА связи с пракрити, равен в отношении ко всем атманам. Те же, которые покоятся в атма-равенстве, ПРЕБЫВАЮТ именно В БРАХМАНЕ, ибо пребывание в Брахмане — это победа над сансарой: посредством единства формы знания во всех атманах они [постоянно] размышляют (=ясно представляют) о равенстве (единстве) [природы Атмана] — таков смысл. (19)
Теперь он указывает прием, с помощью которого у пребывающего в карма-йоге происходит созревание знания, имеющее форму видения равенства —
20
na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam |
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ || BhG_5.20
na prahṛṣyet priyaṃ prāpya na udvijet prāpya ca apriyam | sthira-buddhir asaṃmūḍho brahma-vid brahmaṇi sthitaḥ ||
yādṛśadehasthasya yadavasthasya prācīnakarmavāsanayā yat priyaṃ bhavati, yac cāpriyam, tadubhayaṃ prāpya harṣodvegau na kuryāt / katham? sthirabuddhiḥ -- sthire ātmani buddhir yasya saḥ sthirabuddhiḥ, asaṃmūḍho asthieṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṃmohaḥ; tadrahitaḥ / tac ca katham? brahmavid brahmaṇi sthitaḥ / upadeśena brahmavit san tasmin brahmaṇy abhyāsayuktaḥ / etad uktaṃ bhavati -- tattvavidām upadeśena ātmayāthātmyavid bhūtvā tatraiva yatamāno dehātmābhimānaṃ parityajya sthirarūpātmāvalokanapriyānubhave vyavasthitaḥ asthire prākṛte priyāpriye prāpya harṣodevegau na kuryād iti // (BhGR_5.20)
yādṛśa-deha-sthasya yad-avasthasya prācīna-karma-vāsanayā yat priyaṃ bhavati, yac ca apriyam, tad-ubhayaṃ prāpya harṣa-udvegau na kuryāt / katham? sthira-buddhiḥ --- sthire ātmani buddhir yasya saḥ sthira-buddhiḥ, asaṃmūḍho asthieṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṃmohaḥ; tad-rahitaḥ / tac ca katham? brahma-vid brahmaṇi sthitaḥ / upadeśena brahma-vit san tasmin brahmaṇy abhyāsa-yuktaḥ / etad uktaṃ bhavati --- tattva-vidām upadeśena ātma-yāthātmya-vid bhūtvā tatra eva yatamāno deha-ātma-abhimānaṃ parityajya sthira-rūpa-ātma-avalokana-priya-anubhave vyavasthitaḥ asthire prākṛte priya-apriye prāpya harṣa-udevegau na kuryād iti //
Да не ликует, достигнув приятного, от неприятного — да не отвратится;
несмущаемый, мыслью твердый — пребывает в Брахмане знающий Брахмана.
21
bāhyasparśeṣv asaktātmā vindaty ātmani yaḥ sukham |
sa brahmayogayuktātmā sukham akṣayam aśnute || BhG_5.21
bāhya-sparśeṣv asakta-ātmā vindaty ātmani yaḥ sukham | sa brahma-yoga-yukta-ātmā sukham akṣayam aśnute ||
evamuktena prakāreṇa bāhyasparśeṣu ātmavyatiriktaviṣayānubhaveṣu, asaktātmā asaktamanāḥ antarātmany eva yaḥ sukhaṃ vindati labhate, sa prakṛtyabhyāsaṃ vihāya brahmayogayuktātmā -- brahmābhyāsayuktamanāḥ brahmānubhavarūpam akṣayaṃ sukhaṃ prāpnoti // (BhGR_5.21)
evam-uktena prakāreṇa bāhya-sparśeṣu ātma-vyatirikta-viṣaya-anubhaveṣu, asakta-ātmā asakta-manāḥ antar-ātmany eva yaḥ sukhaṃ vindati labhate, sa prakṛty-abhyāsaṃ vihāya brahma-yoga-yukta-ātmā --- brahma-abhyāsa-yukta-manāḥ brahma-anubhava-rūpam akṣayaṃ sukhaṃ prāpnoti //
prākṛtasya bhogasya sutyajatām āha -- (BhGR_p142750)
prākṛtasya bhogasya su-tyajatām āha ---
Кто находит лишь в Атмане радость, не привязанный сердцем к внешнему,
тот вкушает негиблое счастье, йогой Брахмана очистив сердце.
У пребывающего в том или ином теле, в том или ином состоянии, когда бывает, силою прошлых кармических побуждений, нечто ПРИЯТНОЕ либо нечто НЕПРИЯТНОЕ, пусть он, достигая то и другое, не испытывает НИ РАДОСТИ, НИ ОТВРАЩЕНИЯ. Каким образом? — Твердый мыслью — т.е. тот, у кого мысль пребывает в твердом (неизменном) Атмане, — тот «твердый мыслью»; НЕСМУЩАЕМЫЙ: ослепление, состоящее в отождествлении прочного (неизменного) Атмана с непрочным (изменяемым) телом, есть смущение: его он лишен. И как [это возможно]? ЗНАЮЩИЙ БРАХМАНА ПРЕБЫВАЕТ В БРАХМАНЕ: т.е. знающий, посредством наставления [учителя] о Брахмане, он пребывает в упражнении [размышления] об этом Брахмане. Речь идет о том, чтобы, получив наставление от знающих истину и став знающим истинную природу Атмана, пребывая в практике его [созерцания], избавившись от ложного мнения, будто Атман есть тело, имея постоянно приятное ощущение видения прочного по природе Атмана, — пусть он не испытывает ни отвращения, ни радости, ощущая неприятное-приятное в непрочной пракрита.
КТО вследствие этого НЕ ПРИВЯЗАННЫЙ АТМАНОМ — т.е. не привязанный сердцем — К ВНЕШНИМ КАСАНИЯМ — т.е. к ощущениям объектов, находящихся вне Атмана, НАХОДИТ — т.е. обретает — лишь РАДОСТЬ ВО внутреннем АТМАНЕ: ТОТ, покинув упражнение (т.е. постоянное занятие) [объектами] пракрита, ЙОГОЙ БРАХМАНА ОЧИСТИВ АТМАН (ОЧИСТИВ СЕБЯ) — т.е. постоянным занятием (упражнением) Брахманом очистив (дисциплинировав) свое сердце, достигает НЕГИБЛОГО СЧАСТЬЯ в форме опытного знания Брахмана. (20-21)
Наслаждение [объектами] пракрити оставить нетрудно:
22
ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ || BhG_5.22
ye hi saṃsparśa-jā bhogā duḥkha-yonaya eva te | ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ ||
viṣayendriyasparśajāḥ ye bhogāḥ duḥkhayonayas te -- duḥkhodarkāḥ / ādyantavantaḥ alpakālavartino hi upalabhyante / na teṣu tadyāthātmyavid ramate // (BhGR_5.22)
viṣaya-indriya-sparśa-jāḥ ye bhogāḥ duḥkha-yonayas te --- duḥkha-udarkāḥ / ādy-antavantaḥ alpa-kāla-vartino hi upalabhyante / na teṣu tad-yāthātmya-vid ramate //
Наслажденья, касаньем рожденные, суть источники страданий; мудрый ими не упивается: ведь приходят они и уходят.
Те НАСЛАЖДЕНИЯ, которые РОЖДАЮТСЯ ОТ КАСАНИЯ чувств с их предметами, суть ОРГАНЫ, ИЗВЕРГАЮЩИЕ СТРАДАНЬЯ, — т.е. источники страданий; ОНИ ПРИХОДЯТ И УХОДЯТ — т.е. они длятся лишь малое время; знающий их природу ИМИ НЕ УПИВАЕТСЯ. (22)
23
śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ || BhG_5.23
śaknoti iha eva yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt | kāma-krodha-udbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||
śarīravimokṣaṇāt prāk ih+eva sādhanānuṣṭhānadaśāyam eva ātmānubhavaprītyā kāmakrodhodbhavaṃ vegaṃ soḍhuṃ niroddhuṃ yaḥ śaknoti, sa yuktaḥ ātmānubhavāyārhaḥ / sa eva śarīravimokṣottarakālam ātmānubhavaikasukhas saṃpatsyate // (BhGR_5.23)
śarīra-vimokṣaṇāt prāk ih+eva sādhana-anuṣṭhāna-daśāyam eva ātma-anubhava-prītyā kāma-krodha-udbhavaṃ vegaṃ soḍhuṃ niroddhuṃ yaḥ śaknoti, sa yuktaḥ ātma-anubhavāya arhaḥ / sa eva śarīra-vimokṣa-uttara-kālam ātma-anubhava-eka-sukhas saṃpatsyate //
Кто, еще пребывая в теле, еще здесь претерпеть способен вожделенья и злобы ярость — тот счастливый смертный, тот — йогин.
КТО СПОСОБЕН ЕЩЕ ДО ОСВОБОЖДЕНИЯ ОТ ТЕЛА, ЕЩЕ ЗДЕСЬ (в этом мире) — т.е. еще в состоянии, [требующем] применения средств, ПРЕТЕРПЕТЬ ЯРОСТЬ вожделения и злобы в силу приятности опытного переживания Атмана — ТОТ ЙОГИН — т.е. тот достоин опытно познавать Атмана. Именно он ощутит несравненное СЧАСТЬЕ познания Атмана и после освобождения от тела. (23)
24
yo 'ntassukho 'ntarārāmas tathāntarjyotir eva yaḥ |
sa yogī brahma nirvāṇaṃ brahmabhūto 'dhigacchati || BhG_5.24
yo 'ntas-sukho 'ntar-ārāmas tatha āntar-jyotir eva yaḥ | sa yogī brahma nirvāṇaṃ brahma-bhūto 'dhigacchati ||
yo bāhyaviṣayānubhavaṃ sarvaṃ vihāya antassukhaḥ ātmānubhavaikasukhaḥ, antarārāmaḥ ātmaikodyānaḥ svaguṇair ātmaiva sukhavardhako yasya sa tathoktaḥ, tathāntarjyotiḥ ātmaikajñāno yo vartate, sa brahmabhūto yogī brahmanirvāṇam ātmānubhavasukhaṃ prāpnoti // (BhGR_5.24)
yo bāhya-viṣaya-anubhavaṃ sarvaṃ vihāya antas-sukhaḥ ātma-anubhava-eka-sukhaḥ, antar-ārāmaḥ ātma-eka-udyānaḥ sva-guṇair ātma aiva sukha-vardhako yasya sa tathā-uktaḥ, tatha āntar-jyotiḥ ātma-eka-jñāno yo vartate, sa brahma-bhūto yogī brahma-nirvāṇam ātma-anubhava-sukhaṃ prāpnoti //
Кто внутри ощущает радость, лишь внутри свет и наслажденье, достигает он Брахма-нирваны, этот йогин, Брахманом ставший.
КТО — отбросив всякое ощущение внешних предметов — ОЩУЩАЕТ ВНУТРИ РАДОСТЬ — т.е. единую радость опытного познания Атмана; [ощущает] НАСЛАЖДЕНЬЕ ВНУТРИ — т.е. тот, для кого Атман словно усладительный сад, кто лишь от Атмана, в силу его благих достоинств, радуется все больше и больше; и [кто ощущает] РАДОСТЬ ВНУТРИ — т.е. кто пребывает, направив свое знание лишь на Атмана, — ТОТ ЙОГИН, ОТОЖДЕСТВИВШИСЬ с БРАХМАНОМ, достигает БРАХМА-НИРВАНУ — т.е. радость [полноты] ощущения Атмана. (24)
25
labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānas sarvabhūtahite ratāḥ || BhG_5.25
labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ | chinna-dvaidhā yata-ātmānas sarva-bhūta-hite ratāḥ ||
cchinnadvaidhāḥ śītoṣṇādidvandvair vimuktāḥ, yatātmānaḥ ātmany eva niyamitamanasaḥ, sarvabhūtahite ratāḥ ātmavat sarveṣāṃ bhūtānāṃ hiteṣv eva niratāḥ, ṛṣayaḥ draṣṭāraḥ ātmāvalokanaparāḥ, ya evambhūtās te kṣīṇāśeṣātmaprāptivirodhikalmaṣāḥ brahmanirvāṇaṃ labhante // (BhGR_5.25)
cchinna-dvaidhāḥ śīta-uṣṇa-ādi-dvandvair vimuktāḥ, yata-ātmānaḥ ātmany eva niyamita-manasaḥ, sarva-bhūta-hite ratāḥ ātmavat sarveṣāṃ bhūtānāṃ hiteṣv eva niratāḥ, ṛṣayaḥ draṣṭāraḥ ātma-avalokana-parāḥ, ya evam-bhūtās te kṣīṇa-aśeṣa-ātma-prāpti-virodhi-kalmaṣāḥ brahma-nirvāṇaṃ labhante //
uktalakṣaṇānāṃ brahma atyantasulabham ity āha -- (BhGR_p144479)
ukta-lakṣaṇānāṃ brahma atyanta-sulabham ity āha ---
Грехи уничтожив, провидцы Брахма-нирваны достигают; себя обуздав, раздвоенье покинув, всех существ они рады благу.
РАЗДВОЕНЬЕ ПОКИНУВ — т.е. освободившись от таких пар противоположностей, как холод-жара и прочее; СЕБЯ ОБУЗДАВ — т.е. удерживая сердце (пребывая вниманием) на Атмане; РАДОСТНЫЕ БЛАГУ ВСЕХ СУЩЕСТВ — т.е. они радуются благу всех существ, словно своему собственному; ПРОВИДЦЫ — т.е. зрящие, сосредоточенные на созерцании Атмана; т.е. которые таковы — УНИЧТОЖИВ без остатка ГРЕХИ, противные достижению Атмана, — ДОСТИГАЮТ БРАХМА-НИРВАНЫ. (25)
Для таковых Брахман легко достижим:
26
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate vijitātmanām || BhG_5.26
kāma-krodha-viyuktānāṃ yatīnāṃ yata-cetasām | abhito brahma-nirvāṇaṃ vartate vijita-ātmanām ||
kāmakrodhviyuktānāṃ yatīnāṃ yatanaśīlānāṃ yatacetasāṃ niyamitamanasāṃ vijitātmanāṃ vijitamanasāṃ, brahmanirvāṇam abhito vartate / evaṃbhūtānāṃ hastasthaṃ brahmanirvāṇam ityarthaḥ // (BhGR_5.26)
kāma-krodh-viyuktānāṃ yatīnāṃ yatana-śīlānāṃ yata-cetasāṃ niyamita-manasāṃ vijita-ātmanāṃ vijita-manasāṃ, brahma-nirvāṇam abhito vartate / evaṃ-bhūtānāṃ hasta-sthaṃ brahma-nirvāṇam ity-arthaḥ //
uktaṃ karmayogaṃ svalakṣyabhūtayogaśiraskam upasaṃharati -- (BhGR_p144921)
uktaṃ karma-yogaṃ sva-lakṣya-bhūta-yoga-śiraskam upasaṃharati ---
Кто лишен вожделенья и злобы, победил себя, сердцем обуздан —
близко от такого аскета обретается Брахма-нирвана.
ОТ АСКЕТОВ — т.е. тех, чей образ жизни — аскеза; ОТ ЛИШЕННЫХ ВОЖДЕЛЕНЬЯ И ЗЛОБЫ; ОТ ОБУЗДАННЫХ СЕРДЦЕМ — т.е. тех, у кого манас обуздан; ОТ ПОБЕДИВШИХ СЕБЯ — т.е. от победивших свое сердце (манас) — БРАХМА-НИРВАНА ОБРЕТАЕТСЯ НЕДАЛЕКО — т.е. до Брахма-нирваны таким [аскетам] словно рукой подать. — Таков смысл. (26)
27
sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau || BhG_5.27
sparśān kṛtvā bahir bāhyāṃś cakṣuś ca eva antare bhruvoḥ | prāṇa-apānau samau kṛtvā nāsa-abhyantara-cāriṇau ||
Отвратившись от внешних касаний, меж бровей свой взор уставив,
уравняв носовые дыханья под названием «прана», «апана»,
28
yatendriyamanobuddhir munir mokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ || BhG_5.28
yata-indriya-mano-buddhir munir mokṣa-parāyaṇaḥ | vigata-icchā-bhaya-krodho yaḥ sadā mukta eva saḥ ||
bāhyān viṣayasparśān bahiḥ kṛtvā bāhyendriyavyāpāraṃ sarvam upasaṃhṛtya, yogayogyāsane ṛjukāya upaviśya cakṣuṣī bhruvor antare nāsāgre vinyasya nāsābhyantaracāriṇau prāṇāpānau samau kṛtvā ucchvāsaniśvāsau samagatī kṛtvā ātmāvalokanād anyatra pravṛttyanarhendriyamanobuddhiḥ, tata eva vigatecchābhayakrodhaḥ, mokṣaparāyaṇaḥ mokṣaikaprayojanaḥ, muniḥ ātmāvalokanaśīlaḥ yaḥ, saḥ sadā mukta eva sādhyadaśāyām iva sādhanadaśāyām api mukta evetyarthaḥ // (BhGR_5.27-28)
bāhyān viṣaya-sparśān bahiḥ kṛtvā bāhya-indriya-vyāpāraṃ sarvam upasaṃhṛtya, yoga-yogya-āsane ṛju-kāya upaviśya cakṣuṣī bhruvor antare nāsa-agre vinyasya nāsa-abhyantara-cāriṇau prāṇa-apānau samau kṛtvā ucchvāsa-niśvāsau sama-gatī kṛtvā ātma-avalokanād anyatra pravṛtty-anarha-indriya-mano-buddhiḥ, tata eva vigata-icchā-bhaya-krodhaḥ, mokṣa-parāyaṇaḥ mokṣa-eka-prayojanaḥ, muniḥ ātma-avalokana-śīlaḥ yaḥ, saḥ sadā mukta eva sādhya-daśāyām iva sādhana-daśāyām api mukta eva ity-arthaḥ //
uktasya nityanaimittikakarmetikartavyatākasya karmayogasya yogaśiraskasya suśakatām āha -- (BhGR_p145825)
uktasya nitya-naimittika-karma-itikartavyatākasya karma-yogasya yoga-śiraskasya suśakatām āha ---
обуздав чувства, сердце и мысль, всей душой устремившись к мокше,
без желаний, без страха, без злобы — этот муни всегда свободен.
ОТВРАТИВШИСЬ ОТ КАСАНИЙ ВНЕШНИХ предметов — т.е. подавив всякую деятельность внешних чувств; сидя на подходящем для йоги сиденье, выпрямив тело, уставив оба глаза МЕЖ БРОВЕЙ — т.е. на кончике носа; УРАВНЯВ НОСОВЫЕ ДЫХАНИЯ — «ПРАНУ» И «АПАНУ» — т.е. уравняв движение (скорость) вдоха и выдоха; неспособный направить деятельность ЧУВСТВ, СЕРДЦА И МЫСЛИ ни к чему, кроме созерцания Атмана; и уже вследствие этого ЛИШЕННЫЙ ЖЕЛАНИЙ, СТРАХА И ЗЛОБЫ; ВСЕЙ ДУШОЙ УСТРЕМЛЕННЫЙ К МОКШЕ — т.е. имея мокшу (освобождение) своей единственной целью; МУНИ — т.е. тот, чей весь образ жизни — созерцание Атмана; ЭТОТ [человек] ВСЕГДА СВОБОДЕН — т.е. еще будучи в состоянии тренировки, он уже свободен так, как уже достигший цели, — таков смысл. (27-28)
Теперь — об удобоисполнимости этой карма-йоги, состоящей в исполнении регулярных и нерегулярных обрядов и венчаемой [только что описанной] йогой —
29
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā mām śāntim ṛcchati || BhG_5.29
bhoktāraṃ yajña-tapasāṃ sarva-loka-mahā-īśvaram | suhṛdaṃ sarva-bhūtānāṃ jñātvā mām śāntim ṛcchati ||
yajñatapasāṃ bhoktāraṃ sarvalokamaheśvaraṃ sarvabhūtānāṃ suhṛdaṃ māṃ jñātvā śāntim ṛcchati, karmayogakaraṇa eva sukham ṛcchati / sarvalokamaheśvaraṃ sarveṣāṃ lokeśvarāṇām apīśvaram; "tam īśvarāṇāṃ paramaṃ maheśvaram" iti hi śrūyate / māṃ sarvalokamaheśvaraṃ sarvasuhṛdaṃ jñātvā madārādhanarūpaḥ karmayoga iti sukhena tatra pravartata ityarthaḥ; suhṛda ārādhanāya hi sarve pravartante // (BhGR_5.29)
yajña-tapasāṃ bhoktāraṃ sarva-loka-mahā-īśvaraṃ sarva-bhūtānāṃ suhṛdaṃ māṃ jñātvā śāntim ṛcchati, karma-yoga-karaṇa eva sukham ṛcchati / sarva-loka-mahā-īśvaraṃ sarveṣāṃ loka-īśvarāṇām apī iśvaram; "tam īśvarāṇāṃ paramaṃ mahā-īśvaram" iti hi śrūyate / māṃ sarva-loka-mahā-īśvaraṃ sarva-suhṛdaṃ jñātvā mad-ārādhana-rūpaḥ karma-yoga iti sukhena tatra pravartata ity-arthaḥ; suhṛda ārādhanāya hi sarve pravartante //
Жертв и подвигов всех вкусителя, всех миров бесконечных Владыку,
друга всех существ во мне распознав — человек достигает мира.
ВКУСИТЕЛЯ ЖЕРТВ И ПОДВИГОВ ВЕЛИКОГО ВЛАДЫКУ ВСЕХ МИРОВ, ВСЕХ СУЩЕСТВ ДРУГА ВО МНЕ РАСПОЗНАВ, ОН ДОСТИГАЕТ МИРА — т.е., совершая карма-йогу, он обретает радость. ВЕЛИКОГО ВЛАДЫКУ ВСЕХ МИРОВ — т.е. владыку всех владык [этих] миров, как сказано в шрути: «Его, высшего великого владыку всех владык...» (ШветУп 6.7); ВО МНЕ, великом владыке всех миров, РАСПОЗНАВ ДРУГА — т.е. поняв, что карма-йога есть не что иное, как почитание Меня, он совершает ее с легкостью — таков здесь смысл. Ведь все прилагают усилия к почитанию друга [даже в обычной жизни]. (29)
Карма-йога вместе с ее разновидностями изложена [в предшествующих главах]. Теперь излагается способ практики той йоги, которая есть форма созерцания Атмана, достигаемого как джняна, так и карма-йогой. Чтобы подтвердить карма-йогу в качестве самостоятельного средства достижения этой йоги [созерцания], еще раз говорится о том, что карма-йога, представляя собою форму (образ) знания, имеет йогу [созерцания] в качестве своей главы:
ГЛАВА VI
1
śrī-bhagavān uvāca ---
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyasī ca yogī ca na niragnir na cākriyaḥ || BhG_6.1
anāśritaḥ karma-phalaṃ kāryaṃ karma karoti yaḥ | sa saṃnyasī ca yogī ca na niragnir na ca akriyaḥ ||
uktaḥ karmayogaḥ saparikaraḥ, idānīṃ jñānayogakarmayogasādhyātmāvalokanarūpayogābhyāsavidhir ucyate / tatra karmayogasya nirapekṣayogasādhanatvaṃ draḍhayituṃ jñānākāraḥ karmayogo yogaśirasko 'nūdyate / karmaphalaṃ svargādikam anāśritaḥ, kāryaṃ karmānuṣṭhānam eva kāryam, sarvātmanāsmatsuhṛdbhūtaparamapuruṣārādhanarūpatayā karmaiva mama prayojanam, na tatsādhyaṃ kiṃcid iti yaḥ karma karoti; sa saṃnyāsī ca jñānayoganiṣṭhaś ca; yogī ca karmayoganiṣṭhaś ca; ātmāvalokanarūpayogasādhanabhūtobhayaniṣṭha ityarthaḥ / na niragnir na cākriyaḥ na coditayajñādikarmasv apravṛttaḥ, na ca kevalajñānaniṣṭhaḥ / tasya hi jñananiṣṭhaiva, karmayoganiṣṭhasya tūbhayam astītyabhiprāyaḥ // (BhGR_6.1)
uktaḥ karma-yogaḥ saparikaraḥ, idānīṃ jñāna-yoga-karma-yoga-sādhya-ātma-avalokana-rūpa-yoga-abhyāsa-vidhir ucyate / tatra karma-yogasya nirapekṣa-yoga-sādhanatvaṃ draḍhayituṃ jñāna-ākāraḥ karma-yogo yoga-śirasko 'nūdyate / karma-phalaṃ svarga-ādikam anāśritaḥ, kāryaṃ karma-anuṣṭhānam eva kāryam, sarva-ātmana āsmat-suhṛd-bhūta-parama-puruṣa-ārādhana-rūpatayā karma eva mama prayojanam, na tat-sādhyaṃ kiṃcid iti yaḥ karma karoti; sa saṃnyāsī ca jñāna-yoga-niṣṭhaś ca; yogī ca karma-yoga-niṣṭhaś ca; ātma-avalokana-rūpa-yoga-sādhana-bhūta-ubhaya-niṣṭha ity-arthaḥ / na niragnir na ca akriyaḥ na ca udita-yajña-ādi-karmasv apravṛttaḥ, na ca kevala-jñāna-niṣṭhaḥ / tasya hi jñana-niṣṭha eva, karma-yoga-niṣṭhasya tu ubhayam asti ity-abhiprāyaḥ //
uktalakṣaṇakarmayoge jñānam apy astīty āha -- (BhGR_p147490)
ukta-lakṣaṇa-karma-yoge jñānam apy asti ity āha ---
Благой Господь сказал:
Кто свершает должное действие, не заботясь о плоде действий, тот отрешенный, тот йогин — не тот, кто огня не имеет, жертв не совершает.
О ПЛОДЕ ДЕЙСТВИЙ — т.е. рае и прочем, НЕ ЗАБОТЯСЬ, КТО СОВЕРШАЕТ ДЕЙСТВИЕ, думая: моя цель — совершение ДОЛЖНОГО ДЕЙСТВИЯ — т.е. жертвенного, в форме почитания Высшего Пуруши, нашего всею душою сущего благодетеля (друга); «мне ничего, кроме этого, не надо». ТОТ ОТРЕШЕННЫЙ — т.е. имеющий основу в джняна-йоге, ТОТ ЙОГИН — т.е. имеющий основу в карма-йоге; обе эти основы суть средство достижения той йоги, которая состоит в созерцании Атмана, — таков смысл. НЕ ТОТ, КТО ОГНЯ НЕ ИМЕЕТ, ЖЕРТВ НЕ СВЕРШАЕТ — т.е. не тот, кто не исполняет предписанных жертвоприношений и прочих действий, и не тот, кто ограничивается одной лишь «основой знаний»: ибо у него лишь одна эта основа, тогда как у карма-йогина — обе; таков общий смысл. (1)
В таким образом описанной карма-йоге заключена также и джняна[-йога]:
2
yaṃ saṃnyāsa iti prāhur yogaṃ taṃ viddhi pāṇḍava |
na hy asaṃnyastasaṅkalpo yogī bhavati kaścana || BhG_6.2
yaṃ saṃnyāsa iti prāhur yogaṃ taṃ viddhi pāṇḍava | na hy asaṃnyasta-saṅkalpo yogī bhavati kaścana ||
yaṃ saṃnyāsa iti jñānayoga iti, ātmayāthātmyajñānam iti prāhuḥ, taṃ karmayogam eva viddhi / tad upapādayati na hy asaṃnyastasaṃkalpo yogī bhavati kaścana / ātmayāthātmyānusandhānena anātmani prakṛtau ātmasaṅkalpaḥ saṃnyastaḥ parityakto yena sa saṃnyastasaṅkalpaḥ; anevaṃbhūtaḥ asaṃnyastasaṅkalpaḥ / na hy ukteṣu karmayogiṣv anevaṃbhūtaḥ kaścana karmayogī bhavati; "yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ" iti hy uktam // (BhGR_6.2)
yaṃ saṃnyāsa iti jñāna-yoga iti, ātma-yāthātmya-jñānam iti prāhuḥ, taṃ karma-yogam eva viddhi / tad upapādayati na hy asaṃnyasta-saṃkalpo yogī bhavati kaścana / ātma-yāthātmya-anusandhānena anātmani prakṛtau ātma-saṅkalpaḥ saṃnyastaḥ parityakto yena sa saṃnyasta-saṅkalpaḥ; anevaṃ-bhūtaḥ asaṃnyasta-saṅkalpaḥ / na hy ukteṣu karma-yogiṣv anevaṃ-bhūtaḥ kaścana karma-yogī bhavati; "yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ" iti hy uktam //
karmayoga evāpramādena yogaṃ sādhayatīty āha -- (BhGR_p148185)
karma-yoga eva apramādena yogaṃ sādhayati ity āha ---
Что отрешенностью называют, знай — это йога, сын Панду; ведь никто не становится йогином, от помыслов не отрешившись.
ЧТО ОТРЕШЕННОСТЬЮ — т.е. джняна-йогой, т.е. «знанием истинной природы Атмана» — называют, ЗНАЙ, что ЭТО карма-ЙОГА. [Затем Господь] разъясняет это: ВЕДЬ НИКТО НЕ СТАНОВИТСЯ ЙОГИНОМ, ОТ ПОМЫСЛОВ НЕ ОТРЕШИВШИСЬ. Кто ОТРЕШАЕТСЯ — т.е. посредством прояснения (размышления) истинной природы Атмана покидает всякий внутренний помысел, направленный на пракрити, которая не есть Атман, — тот ОТРЕШИВШИЙСЯ ОТ ПОМЫСЛОВ; соответственно, тот, кто не таков — тот [называется] не отрешившимся от помыслов. Ибо НИКТО НЕ СТАНОВИТСЯ карма-ЙОГИНОМ, кто не обладает этим качеством, практикуя описанный тип карма-йоги; ибо говорится: «тот, чьи все начинанья...» (4.19) и т.д. (2)
Именно карма-йога безошибочно приводит к [созерцательной] йоге; почему он и говорит:
3
ārurukṣor muner yogaṃ karma kāraṇam ucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate || BhG_6.3
ārurukṣor muner yogaṃ karma kāraṇam ucyate | yoga-ārūḍhasya tasya eva śamaḥ kāraṇam ucyate ||
yogam ātmāvalokanaṃ prāptum icchor mumukṣoḥ karmayoga eva kāraṇam ucyate / tasyaiva yogārūḍhasya pratiṣṭhitayogasyaiva, śamaḥ karmanivṛttiḥ kāraṇam ucyate / yāvad ātmāvalokanarūpamokṣāvāpti karma kāryam ityarthaḥ // (BhGR_6.3)
yogam ātma-avalokanaṃ prāptum icchor mumukṣoḥ karma-yoga eva kāraṇam ucyate / tasya eva yoga-ārūḍhasya pratiṣṭhita-yogasya eva, śamaḥ karma-nivṛttiḥ kāraṇam ucyate / yāvad ātma-avalokana-rūpa-mokṣa-avāpti karma kāryam ity-arthaḥ //
kadā pratiṣṭhitayogo bhavatīty atrāha -- (BhGR_p148658)
kadā pratiṣṭhita-yogo bhavati ity atrā aha ---
Именуется действие средством для восходящего к йоге муни; для того, кто взошел к йоге, именуется средством покой.
Для желающего достичь ЙОГУ — т.е. созерцание Атмана, — для стремящегося к мокше — йога ДЕЙСТВИЯ (карма-йога) ИМЕНУЕТСЯ СРЕДСТВОМ. ДЛЯ НЕГО ЖЕ, ВЗОШЕДШЕГО [на высоту] ЙОГИ, — т.е. для утвердившегося в йоге, — ПОКОЙ — т.е. прекращение действий — ИМЕНУЕТСЯ СРЕДСТВОМ. Иными словами, пока не обретается мокша, в форме созерцания Атмана, следует, притом обязательно, совершать действия — таков смысл. (3)
4
yadā hi nendriyārtheṣu na karmasv anuṣajjate |
sarvasaṅkalpasaṃnyāsī yogārūḍhas tadocyate || BhG_6.4
yadā hi na indriya-artheṣu na karmasv anuṣajjate | sarva-saṅkalpa-saṃnyāsī yoga-ārūḍhas tada ūcyate ||
yadāyaṃ yogī tv ātmaikānubhavasvabhāvatayā indriyārtheṣu -- ātmavyatiriktaprākṛtaviṣayeṣu, tatsaṃbandhiṣu ca karmasu nānuṣajjate na saṅgam arhati, tadā hi sarvasaṅkalpasamnyāsī yogārūḍha ity ucyate / tasmād ārurukṣor viṣayānubhavārhatayā tadananuṣaṅgābhyāsarūpaḥ karmayoga eva yoganiṣpattikāraṇam / ato viṣayānanuṣaṅgābhyāsarūpaṃ karmayogam eva ārurukṣuḥ kuryāt // (BhGR_6.4)
yada āyaṃ yogī tv ātma-eka-anubhava-sva-bhāvatayā indriya-artheṣu --- ātma-vyatirikta-prākṛta-viṣayeṣu, tat-saṃbandhiṣu ca karmasu na anuṣajjate na saṅgam arhati, tadā hi sarva-saṅkalpa-samnyāsī yoga-ārūḍha ity ucyate / tasmād ārurukṣor viṣaya-anubhava-arhatayā tad-ananuṣaṅga-abhyāsa-rūpaḥ karma-yoga eva yoga-niṣpatti-kāraṇam / ato viṣaya-ananuṣaṅga-abhyāsa-rūpaṃ karma-yogam eva ārurukṣuḥ kuryāt //
tad evāha -- (BhGR_p149294)
tad evā aha ---
Кто к предметам чувств не привязывается, кто действиями не связан,
кто от помыслов всех отрешился — тот взошел на высоту йоги.
КОГДА этот йогин, силою [постоянного] ощущения своего атмана, ставшего как бы его природой, НЕ ПРИВЯЗЫВАЕТСЯ К ПРЕДМЕТАМ ЧУВСТВ — т.е. к природным объектам, которые вне Атмана, а также к [необходимым образом] связанным с ними ДЕЙСТВИЯМ — т.е. делается неспособен к такого рода привязанности, ТОГДА он, ОТРЕШИВШИЙСЯ ОТ ВСЕХ ПОМЫСЛОВ, именуется «ВЗОШЕДШИМ НА ВЫСОТУ ЙОГИ». Поэтому для того, кто [еще только] стремится взойти на высоту йоги и способен к ощущению объектов, именно карма-йога, состоящая в тренировке непривязанности к ним (объектам), является средством достижения [созерцательности] йоги. Значит, именно ее, карма-йогу, в форме тренировки непривязанности к [внешним] объектам следует практиковать тому, кто стремится взойти на высоту йоги. (4)
[Далее] развивается та же мысль:
5
uddhared ātmanātmānaṃ nātmānam avasādayet |
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ || BhG_6.5
uddhared ātmanā ātmānaṃ nā atmānam avasādayet | ātma aiva hy ātmano bandhur ātma aiva ripur ātmanaḥ ||
ātmanā manasā; viṣayānanuṣaktena ātmānam uddharet / tadviparītena manasā ātmānaṃ nāvasādayet / ātmaiva mana eva hy ātmano bandhuḥ; tad evātmano ripuḥ // (BhGR_6.5)
ātmanā manasā; viṣaya-ananuṣaktena ātmānam uddharet / tad-viparītena manasā ātmānaṃ na avasādayet / ātma aiva mana eva hy ātmano bandhuḥ; tad evā atmano ripuḥ //
Пусть себя он собою воздвигнет, пусть собою себя не уронит: ведь он только сам себе друг, только сам себе враг бывает.
СОБОЮ (Атманом) — т.е. сердцем (манасом); ПУСТЬ ОН СЕБЯ ВОЗДВИГНЕТ сердцем, не привязанным к [внешним] объектам; и ПУСТЬ ОН НЕ УРОНИТ СЕБЯ противоположно (т.е. к высшему миру) направленным сердцем. ТОЛЬКО САМ (Атман) — т.е. сердце ведь Атману ДРУГ; и оно же АТМАНУ ВРАГ. (5)
6
bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ |
anātmanas tu śatrutve vartetātmaiva śatruvat || BhG_6.6
bandhur ātmā ātmanas tasya yenā atma aivā atmanā jitaḥ | anātmanas tu śatrutve vartetā atma aiva śatruvat ||
yena puruṣeṇa svenaiva svamano viṣayebhyo jitam, tanmanas tasya bandhuḥ / anātmanaḥ ajitamanasaḥ svakīyam eva manaḥ svasya śatruvac śatrutve varteta -- svaniśśreyasaviparīte vartetetyarthaḥ / yathoktaṃ bhagavatā parāśareṇāpi, "mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ / bandhāya viṣayāsaṅgi muktyaiva nirviṣayaṃ manaḥ // iti // (BhGR_6.6)
yena puruṣeṇa svena eva sva-mano viṣayebhyo jitam, tan-manas tasya bandhuḥ / anātmanaḥ ajita-manasaḥ svakīyam eva manaḥ svasya śatruvac śatrutve varteta --- sva-niśśreyasa-viparīte varteta ity-arthaḥ / yatha ūktaṃ bhagavatā parāśareṇa api, "mana eva manuṣyāṇāṃ kāraṇaṃ bandha-mokṣayoḥ / bandhāya viṣaya-asaṅgi muktya aiva nirviṣayaṃ manaḥ // iti //
yogārambhayogyā avasthocyate -- (BhGR_p150184)
yoga-ārambha-yogyā avastha ūcyate ---
Кто себя победил собою, тот становится сам себе другом; но, как враг, сам себе враждебен не владеющий собою.
Для человека, КОТОРЫЙ САМ ПОБЕДИЛ (отвоевал) свое СЕРДЦЕ от [внешних] объектов, его сердце — ему ДРУГ; у НЕ ВЛАДЕЮЩЕГО СОБОЮ — у человека с не побежденным [от объектов] манасом (сердцем) его собственное СЕРДЦЕ, СЛОВНО ВРАГ, ему самому ВРАЖДЕБНО — т.е. оно пребывает [в состоянии,] противном достижению высшего блага, — таков смысл. Как сказал владыка Парашара — «Человеку лишь сердце бывает причиной и уз и свободы;
к объектам привязано — связывает, свободно — освобождает» (ВПур 6.7.28). (6)
Описывается состояние, в котором можно приступать к йоге:
7
jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ || BhG_6.7
jita-ātmanaḥ praśāntasya parama-ātmā samāhitaḥ | śīta-uṣṇa-sukha-duḥkheṣu tathā māna-avamānayoḥ ||
śītoṣṇasukhaduḥkheṣu mānāvamānayoś ca jitātmanaḥ jitamanasaḥ vikārarahitamanasaḥ praśāntasya manasi paramātmā samāhitaḥ samyagāhitaḥ / svarūpeṇāvasthitaḥ pratyagātmātra paramātmety ucyate; tasyaiva prakṛtatvāt / tasyāpi pūrvapūrvāvasthāpekṣayā paramātmatvāt / ātmā paraṃ samāhita iti vānvayaḥ // (BhGR_6.7)
śīta-uṣṇa-sukha-duḥkheṣu māna-avamānayoś ca jita-ātmanaḥ jita-manasaḥ vikāra-rahita-manasaḥ praśāntasya manasi parama-ātmā samāhitaḥ samyag-āhitaḥ / sva-rūpeṇa avasthitaḥ pratyag-ātma ātra parama-ātma īty ucyate; tasya eva prakṛtatvāt / tasya api pūrva-pūrva-avasthā-apekṣayā parama-ātmatvāt / ātmā paraṃ samāhita iti va ānvayaḥ //
У себя победившего, мирного — высший Атман сосредоточен в горе-радости, в холоде-зное, также в почести и в нечестии.
У ТОГО, КТО ПОБЕДИЛ СЕБЯ — т.е. победил свое сердце — т.е. кто неизменен сердцем В ГОРЕ-РАДОСТИ, В ХОЛОДЕ-ЗНОЕ, В ПОЧЕСТИ-НЕЧЕСТИИ; У МИРНОГО (умиротворенного) — ВЫСШИЙ АТМАН в сердце СОСРЕДОТОЧЕН — т.е. тщательно собран в точку. Высшим Атманом здесь именуется индивидуальный Атман, установленный в своей истинной форме (природе), ибо именно он изначален. Также он, [индивидуальный Атман, здесь именуется Высшим], поскольку он является как бы высшим Атманом по сравнению со своими прошлыми состояниями [на пути к мокше]. Либо [слово ПАРАМАТМАН] объясняется так: «АТМАН, предельно (ПАРАМ) сосредоточенный». (7)
8
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ || BhG_6.8
jñāna-vijñāna-tṛpta-ātmā kūṭa-stho vijita-indriyaḥ | yukta ity ucyate yogī sama-loṣṭa-aśma-kāñcanaḥ ||
jñānavijñānatṛptātmā ātmasvarūpaviṣayeṇa jñānena, tasya ca prakṛtivisajātīyākāraviṣayeṇa jñānena ca tṛptamanāḥ kūṭasthaḥ devādyavasthāsv anuvartamānasarvasādhāraṇajñānaikākārātmani sthitaḥ, tata eva vijitendriyaḥ, samaloṣṭāśmakāñcanaḥ prakṛtiviviktasvarūpaniṣṭhatayā prākṛtavastuviśeṣeṣu bhogyatvābhāvāl loṣṭāśmakāñcaneṣu samaprayojanaḥ yaḥ karmayogī, sa yukta ity ucyate ātmāvalokanarūpayogābhyāsārha ity ucyate // (BhGR_6.8)
jñāna-vijñāna-tṛpta-ātmā ātma-sva-rūpa-viṣayeṇa jñānena, tasya ca prakṛti-visajātīya-ākāra-viṣayeṇa jñānena ca tṛpta-manāḥ kūṭa-sthaḥ deva-ādy-avasthāsv anuvartamāna-sarva-sādhāraṇa-jñāna-eka-ākāra-ātmani sthitaḥ, tata eva vijita-indriyaḥ, sama-loṣṭa-aśma-kāñcanaḥ prakṛti-vivikta-sva-rūpa-niṣṭhatayā prākṛta-vastu-viśeṣeṣu bhogyatva-abhāvāl loṣṭa-aśma-kāñcaneṣu sama-prayojanaḥ yaḥ karma-yogī, sa yukta ity ucyate ātma-avalokana-rūpa-yoga-abhyāsa-arha ity ucyate //
tathā ca (BhGR_p151359)
tathā ca
Невозмутимый, победивший чувства, различеньем и знаньем насыщенный,
равный к золоту, к глине, к камню — именуется йогин «обузданным».
С АТМАНОМ, НАСЫЩЕННЫМ ЗНАНИЕМ И РАЗЛИЧЕНИЕМ — т.е., с одной стороны, ЗНАНИЕМ, направленным на природу Атмана, а с другой — РАЗЛИЧЕНИЕМ, направленным на его (Атмана) разнородность формы с пракрити, — НАСЫЩЕНО его сердце; НЕВОЗМУТИМЫЙ — т.е., обращаясь в состояния богов и прочих [существ], он пребывает в Атмане, имеющем единую форму знания, свойственного всем [существам], и вследствие этого ПОБЕДИВШИЙ ЧУВСТВА; РАВНЫЙ К ЗОЛОТУ, К ГЛИНЕ, К КАМНЮ — т.е. тот карма-йогин, который, имея основу в той сущности, которая отлична от пракрити [т.е. в Атмане], не испытывает удовольствия ни к одному из разнообразных природных предметов и потому имеет одинаковый интерес (т.е. отсутствие всякого интереса) к комку глины, камню и золоту, — ИМЕНУЕТСЯ «ОБУЗДАННЫМ», т.е. способен практиковать йогу в форме созерцания Атмана. (8)
Равным образом —
9
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu |
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate || BhG_6.9
suhṛn-mitra-ary-udāsīna-madhya-stha-dveṣya-bandhuṣu | sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate ||
vayoviśeṣānaṅgīkāreṇa svahitaiṣiṇaḥ suhṛdaḥ; savayaso hitaiṣiṇo mitrāṇi, arayo nimittato 'narthecchavaḥ; ubhayahetvabhāvād ubhayarahitā udāsīnāḥ; janmata evobhayarahitā madhyasthāḥ; janmata evānicchecchavo dveṣyāḥ; janmata eva hitaiṣiṇo bandhavaḥ, sādhavo dharmaśīlāḥ; pāpāḥ pāpaśīlāḥ; ātmaikaprayojanatayā suhṛnmitrādibhiḥ prayojanābhāvād virodhābhāvāc ca teṣu samabuddhir yogābhyāsārhatve viśiṣyate // (BhGR_6.9)
vayo-viśeṣa-anaṅgīkāreṇa sva-hita-eṣiṇaḥ suhṛdaḥ; savayaso hita-eṣiṇo mitrāṇi, arayo nimittato 'nartha-icchavaḥ; ubhaya-hetv-abhāvād ubhaya-rahitā udāsīnāḥ; janmata eva ubhaya-rahitā madhya-sthāḥ; janmata eva anicchā-icchavo dveṣyāḥ; janmata eva hita-eṣiṇo bandhavaḥ, sādhavo dharma-śīlāḥ; pāpāḥ pāpa-śīlāḥ; ātma-eka-prayojanatayā suhṛn-mitra-ādibhiḥ prayojana-abhāvād virodha-abhāvāc ca teṣu sama-buddhir yoga-abhyāsa-arhatve viśiṣyate //
Превосходен, кто равен мыслью к равнодушному, врагу, другу, к безразличному, ненавистному, родному, к доброжелательному и к злодею.
ДОБРОСЕРДЕЧНЫЕ — те, кто желают блага, без различия в возрасте; ДРУЗЬЯ — желающие блага, равные годами; ВРАГИ — желающие зла в силу [той или иной] причины; РАВНОДУШНЫЕ лишены обоих [желаний] из-за отсутствия к тому причин; те, кто лишены того и другого с самого рождения, — БЕЗРАЗЛИЧНЫЕ; зложелатели от рождения — НЕНАВИСТНЫЕ; таковы доброжелатели — РОДНЫЕ; ДОБРОДЕТЕЛЬНЫЕ — живущие соответственно дхарме; ЗЛОДЕИ — те, чей образ жизни — зло; вследствие интереса к одному только Атману интерес к добросердечным, друзьям и др. — пропадает; возникающее на основе этого — а также на основе отсутствия враждебности — равномыслие — это признак превосходных способностей к культивированию [созерцательной] йоги. (9)
10
yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ |
ekākī yatacittātmā nirāśīr aparigrahaḥ || BhG_6.10
yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ | ekākī yata-citta-ātmā nirāśīr aparigrahaḥ ||
yogī uktaprakārakarmayoganiṣṭhaḥ, satatam aharaharyogakāle ātmānaṃ yuñjīta ātmānaṃ yuktaṃ kurvīta / svadarśananiṣṭhaṃ kurvītetyarthaḥ; rahasi janavarjite niśśabde deśe sthitaḥ, ekākī tatrāpi na sadvitīyaḥ, yatacittātmā yatacittamanaskaḥ, nirāśīḥ ātmavyatirikte kṛtsne vastuni nirapekṣaḥ aparigrahaḥ tadvyatirikte kasmiṃścid api mamatārahitaḥ // (BhGR_6.10)
yogī ukta-prakāra-karma-yoga-niṣṭhaḥ, satatam ahar-ahar-yoga-kāle ātmānaṃ yuñjīta ātmānaṃ yuktaṃ kurvīta / sva-darśana-niṣṭhaṃ kurvīta ity-arthaḥ; rahasi jana-varjite niśśabde deśe sthitaḥ, ekākī tatra api na sadvitīyaḥ, yata-citta-ātmā yata-citta-manaskaḥ, nirāśīḥ ātma-vyatirikte kṛtsne vastuni nirapekṣaḥ aparigrahaḥ tad-vyatirikte kasmiṃścid api mamatā-rahitaḥ //
Пребывая всегда в месте скрытном, пусть обуздывает себя йогин, сердце, мысль подчинив, одинокий, без надежд, без обладаний.
ЙОГИН — описанный выше адепт карма-йоги; ВСЕГДА — ежедневно, во время йогической [тренировки]; ПУСТЬ СЕБЯ ОБУЗДЫВАЕТ — т.е. пусть делает себя йогином (обузданным), пусть приучает себя к постепенному видению себя — таков смысл; В МЕСТЕ СКРЫТНОМ — там, где нет людей и шума; ОДИНОКИЙ — т.е. он [пребывает] там без спутника; СЕРДЦЕ, МЫСЛЬ ПОДЧИНИВ — с обузданной мыслью (читта) и сердцем (манас); БЕЗ НАДЕЖД — не имея интереса ни к одной вещи за пределами Атмана; БЕЗ ОБЛАДАНИЙ — лишенный чувства собственности в отношении к чему бы то ни было, кроме Атмана. (10)
11
śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |
nātyucchritaṃ nātinīcaṃ celājinakuśottaram || BhG_6.11
śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ | na atyucchritaṃ na atinīcaṃ cela-ajina-kuśa-uttaram ||
В чистом месте устроив сиденье, не слишком высокое, прочное, и не низкое чрезмерно, постелив ткань, шкуру, траву «куша»,
12
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ |
upaviśyāsane yuñjyād yogam ātmaviśuddhaye || BhG_6.12
tatra eka-agraṃ manaḥ kṛtvā yata-citta-indriya-kriyaḥ | upaviśyā asane yuñjyād yogam ātma-viśuddhaye ||
śucau deśe aśucibhiḥ puruṣair anadhiṣṭhite aparigṛhīte ca aśucibhir vastubhir aspṛṣṭe ca pavitrabhūte deśe, dārvādinirmitaṃ nātyucchritaṃ nātinīcaṃ celājinakuśottaraṃ āsanaṃ pratiṣṭhāpya tasmin manaḥprasādakare sāpāśraye upaviśya yogaikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ sarvātmanopasaṃhṛtacittendriyakriyaḥ ātmaviśuddhaye bandhanivṛttaye yogaṃ yuñjyād atmāvalokanaṃ kurvīta // (BhGR_6.11-12)
śucau deśe aśucibhiḥ puruṣair anadhiṣṭhite aparigṛhīte ca aśucibhir vastubhir aspṛṣṭe ca pavitra-bhūte deśe, dārva-ādi-nirmitaṃ na atyucchritaṃ na atinīcaṃ cela-ajina-kuśa-uttaraṃ āsanaṃ pratiṣṭhāpya tasmin manaḥ-prasāda-kare sa-apāśraye upaviśya yoga-eka-agraṃ manaḥ kṛtvā yata-citta-indriya-kriyaḥ sarva-ātmana ūpasaṃhṛta-citta-indriya-kriyaḥ ātma-viśuddhaye bandha-nivṛttaye yogaṃ yuñjyād atma-avalokanaṃ kurvīta //
на него взойдя, пусть он йогу практикует ради самоочищенья, на одном сосредоточив сердце, подчинив действия чувств и мысли.
В ЧИСТОМ МЕСТЕ — т.е. лишенном нечистых людей и никак с ними не связанном, также не соприкасающемся с нечистыми вещами, очищенном, сделанном из дерева и проч.; НЕ СЛИШКОМ ВЫСОКОМ, НЕ СЛИШКОМ НИЗКОМ, ПОКРЫТОМ ТКАНЬЮ, ШКУРОЙ [антилопы], ТРАВОЙ «КУША» — СИДЕНЬЕ УСТРОИВ, ВЗОЙДЯ НА НЕГО — радующее сердце, прочное, — СОСРЕДОТОЧИВ СЕРДЦЕ с помощью Йоги, ПОДЧИНИВ ДЕЙСТВИЯ ЧУВСТВ И МЫСЛИ — т.е. с помощью Атмана (=сердца) прекратив всякое действие мысли и органов чувств, ПУСТЬ ОН ПРАКТИКУЕТ ЙОГУ — т.е. созерцание Атмана, РАДИ САМООЧИЩЕНИЯ — т.е. ради уничтожения уз [сансары]. (11-12)
13
samaṃ kāyaśirogrīvaṃ dhārayan acalaṃ sthiram |
saṃprekṣya nāsikāgraṃ svaṃ deśaś cānavalokayan || BhG_6.13
samaṃ kāya-śiro-grīvaṃ dhārayan acalaṃ sthiram | saṃprekṣya nāsika-agraṃ svaṃ deśaś ca anavalokayan ||
Уравняв тело, голову, шею, их держа неподвижно, прочно, взор уставив на кончике носа, во все стороны не озираясь,
14
praśāntātmā vigatabhīḥ brahmacārivrate sthitaḥ |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ || BhG_6.14
praśānta-ātmā vigata-bhīḥ brahma-cāri-vrate sthitaḥ | manaḥ saṃyamya mac-citto yukta āsīta mat-paraḥ ||
kāyaśirogrīvaṃ samam acalaṃ sāpāśrayatayā sthiraṃ dhārayan, diśaś cānavaloakayan, svanāsikāgraṃ saṃprekṣya, praśāntātmā atyantanirvṛtamanāḥ, vigatabhīr brahmacaryayukto manaḥ saṃyamya maccitto yuktaḥ avahito matpara āsīta mām eva cintyan āsīta // (BhGR_6.13-14)
kāya-śiro-grīvaṃ samam acalaṃ sa-apāśrayatayā sthiraṃ dhārayan, diśaś ca anavaloakayan, sva-nāsika-agraṃ saṃprekṣya, praśānta-ātmā atyanta-nirvṛta-manāḥ, vigata-bhīr brahma-carya-yukto manaḥ saṃyamya mac-citto yuktaḥ avahito mat-para āsīta mām eva cintyan āsīta //
соблюдая обет целомудрия, умиротворенный, без страха, пусть сидит обуздавший сердце йогин, мыслью на Мне пребывая.
ДЕРЖА ТЕЛО, ГОЛОВУ, ШЕЮ РОВНО, НЕПОДВИЖНО, посредством [внутренней] опоры — ПРОЧНО, НЕ ОЗИРАЯСЬ ПО СТОРОНАМ, ВЗОР УСТАВИВ НА СВОЙ КОНЧИК НОСА, С УМИРОТВОРЕННЫМ
АТМАНОМ — т.е. с сердцем полностью успокоенным, БЕЗ СТРАХА, обладающий ЦЕЛОМУДРИЕМ, ОБУЗДАВШИЙ СЕРДЦЕ, ПУСТЬ СИДИТ ЙОГИН — т.е. сосредоточенный, НА МНЕ СОБРАННЫЙ, ПРЕБЫВАЯ МЫСЛЬЮ НА МНЕ — т.е. размышляя только обо Мне. (13-14)
15
yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati || BhG_6.15
yuñjann evaṃ sadā ātmānaṃ yogī niyata-mānasaḥ | śāntiṃ nirvāṇa-paramāṃ mat-saṃsthām adhigacchati ||
evaṃ mayi parasmin brahmaṇi puruṣottame manasaś śubhāśraye sadā ātmānaṃ manaḥ yuñjan niyatamānasaḥ matsparśavitrīkṛtamānasatayā niścalamānasaḥ, mām eva cintayan matsaṃsthāṃ nirvāṇaparamāṃ śāntim adhigacchati nirvāṇakāṣṭhārūpāṃ matsaṃsthāṃ mayi saṃsthitāṃ śāntim adhigacchati // (BhGR_6.15)
evaṃ mayi parasmin brahmaṇi puruṣa-uttame manasaś śubha-āśraye sadā ātmānaṃ manaḥ yuñjan niyata-mānasaḥ mat-sparśa-vitrīkṛta-mānasatayā niścala-mānasaḥ, mām eva cintayan mat-saṃsthāṃ nirvāṇa-paramāṃ śāntim adhigacchati nirvāṇa-kāṣṭhā-rūpāṃ mat-saṃsthāṃ mayi saṃsthitāṃ śāntim adhigacchati //
evam ātmayogam ārabhamāṇasya manonairmalyahetubhūtāṃ manaso bhagavati śubhāśraye sthitim abhidhāya anyad api yogopakaraṇam āha -- (BhGR_p154304)
evam ātma-yogam ārabhamāṇasya mano-nairmalya-hetu-bhūtāṃ manaso bhagavati śubha-āśraye sthitim abhidhāya anyad api yoga-upakaraṇam āha ---
Йогин, сердце свое обуздавший, так себя всегда упражняя, достигает высшего мира, нирваны, во Мне утвержденной.
ТАК — на Мне, Высшем Брахмане, Пурушоттаме, благом прибежище сердца, ВСЕГДА СЕБЯ — т.е. сердце, упражняя (сосредоточивая), ОБУЗДАВШИЙ СВОЕ СЕРДЦЕ — т.е. имеющий сердце неподвижным, ибо тот, кто обо Мне размышляет, очищает свое сердце — делает его неподвижным — соприкосновением со Мною; ДОСТИГАЕТ ВЫСШЕГО МИРА, который есть УТВЕРЖДЕННАЯ ВО МНЕ НИРВАНА — т.е. он достигает УТВЕРЖДЕННОГО ВО МНЕ, — во Мне пребывающего, МИРА, предельная форма которого есть НИРВАНА. (15)
Для того, кто предпринимает йогу [созерцания] Атмана, существуют и иные приемы йоги, кроме такого источника чистоты сердца, как описанное пребывание сердца на Господе, вместилище [всякого] блага —
16
nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ |
na cātisvapnaśīlasya jāgrato naiva cārjuna || BhG_6.16
na atyaśnatas tu yogo 'sti na ca ekāntam anaśnataḥ | na ca atisvapna-śīlasya jāgrato na eva ca arjuna ||
Тот не йогин, кто переедает, и не тот, кто не ест совершенно, и не тот, кто спит сверх меры, и не тот, кто без сна, Арджуна;
17
yuktāhāravihārasya yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā || BhG_6.17
yukta-āhāra-vihārasya yukta-ceṣṭasya karmasu | yukta-svapna-avabodhasya yogo bhavati duḥkha-hā ||
atyaśanānaśane yogavirodhinī; ativihārāvihārau ca tathātimātrasvapnajāgarye; tathā cātyāyāsānāyāsau / mitāhāravihārasya mitāyāsasya mitasvapnāvabodhasya sakaladuḥkhahā bandhanāśanaḥ yogaḥ saṃpanno bhavati // (BhGR_6.16-17)
atyaśana-anaśane yoga-virodhinī; ativihāra-avihārau ca tatha ātimātra-svapna-jāgarye; tathā ca atyāyāsa-anāyāsau / mita-āhāra-vihārasya mita-āyāsasya mita-svapna-avabodhasya sakala-duḥkha-hā bandha-nāśanaḥ yogaḥ saṃpanno bhavati //
у обузданного в отдыхе, в пище, у обузданного в совершенье действий,
в сне и бодрствовании — бывает уносящая скорби йога.
Как ПЕРЕЕДАНИЕ, так и ЛИШЕНИЕ СЕБЯ ПИЩИ противны йоге; также и чрезмерный отдых либо отсутствие его; также ЧРЕЗМЕРНЫЙ
СОН либо ОТСУТСТВИЕ СНА; также чрезмерное либо недостаточное усилие [в упражнении]. У того, кто умерен в пище и в отдыхе, умерен в сне и в бодрствовании, — БЫВАЕТ УНОСЯЩАЯ ВСЕ СКОРБИ — уничтожающая узы ЙОГ А. (16-17)
18
yadā viniyataṃ cittam ātmany evāvatiṣṭhate |
nisspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā || BhG_6.18
yadā viniyataṃ cittam ātmany eva avatiṣṭhate | nisspṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā ||
yadā prayojanaviṣayaṃ cittam ātmany eva viniyatam -- viśeṣeṇa niyataṃ niratiśayaprayojanatayā tatraiva niyataṃ niścalam avatiṣṭhate, tadā sarvakāmebhyo nisspṛhas san yukta ity ucyate -- yogārha ity ucyate // (BhGR_6.18)
yadā prayojana-viṣayaṃ cittam ātmany eva viniyatam --- viśeṣeṇa niyataṃ niratiśaya-prayojanatayā tatra eva niyataṃ niścalam avatiṣṭhate, tadā sarva-kāmebhyo nisspṛhas san yukta ity ucyate --- yoga-arha ity ucyate //
Когда мысль, хорошо обузданная, только в Атмане пребывает, тогда, равнодушный ко всем вожделеньем, он именуется «йогин».
КОГДА обладающая интересом к предметам МЫСЛЬ ТОЛЬКО В АТМАНЕ, ХОРОШО ОБУЗДАННАЯ — т.е. тщательно обузданная, силою всё превосходящего интереса [к Атману], именно там, обузданная, ПРЕБЫВАЕТ неподвижно; ТОГДА, будучи РАВНОДУШЕН КО ВСЕМ ВОЖДЕЛЕНЬЯМ, ОН ИМЕНУЕТСЯ «ЙОГИНОМ» — т.е. ОН именуется способным [к достижению созерцательной] йоги. (18)
19
yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatacittasya yuñjato yogam ātmanaḥ || BhG_6.19
yathā dīpo nivāta-stho na iṅgate sa ūpamā smṛtā | yogino yata-cittasya yuñjato yogam ātmanaḥ ||
nivātastho dīpo yathā neṅgate na calati; acalas saprabhas tiṣṭhati; yatacittasya nivṛttasakaletaramanovṛtteḥ yoginaḥ ātmani yogaṃ yuñjataḥ ātmasvarūpasya sopamā; nivātasthatayā niścalasaprabhadīpavan nivṛttasakalamanovṛttitayā niścalo jñānaprabha ātmā tiṣṭhaītyarthaḥ // (BhGR_6.19)
nivāta-stho dīpo yathā na iṅgate na calati; acalas sa-prabhas tiṣṭhati; yata-cittasya nivṛtta-sakala-itara-mano-vṛtteḥ yoginaḥ ātmani yogaṃ yuñjataḥ ātma-sva-rūpasya sa-upamā; nivāta-sthatayā niścala-sa-prabha-dīpavan nivṛtta-sakala-mano-vṛttitayā niścalo jñāna-prabha ātmā tiṣṭhai ity-arthaḥ //
Люди сравнивают йога — практикующего Атмана дисциплину, подчинившего мысль — со светильником, не мигающим в месте без ветра.
Как СВЕТИЛЬНИК, ПРЕБЫВАЮЩИЙ В БЕЗВЕТРЕННОМ МЕСТЕ, НЕ МИГАЕТ — т.е. не колеблется, пребывает с неподвижным пламенем (светом); таково СРАВНЕНИЕ (уподобление) ЙОГИНА, ПОДЧИНИВШЕГО МЫСЛЬ — т.е. прекратившего все прочие мысли (движения) сердца, ПРАКТИКУЮЩЕГО ДИСЦИПЛИНУ (йогу) в Атмане — и его (йогина) состояния сердца (Атмана). Иначе говоря, его сердце, обладающее светом знания, пребывает неподвижно в результате прекращения всех иных [т.е. кроме знания Атмана] движений (мыслей) сердца — словно неподвижный светильник с его пламенем, [установленный] в безветренном месте — таков смысл. (19)
20
yatroparamate cittaṃ niruddhaṃ yogasevayā /
yatra caivātmanātmānaṃ paśyan ātmani tuṣyati /20// (BhGR_p155856)
yatra uparamate cittaṃ niruddhaṃ yoga-sevayā / yatra ca evā atmanā ātmānaṃ paśyan ātmani tuṣyati /20//
Где мысль, упражненьем йоги остановленная, отдыхает; где радуется в Атмане, созерцающий Атманом Атман;
21
sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam |
vetti yatra na caivāyaṃ sthitaś calati tattvataḥ || BhG_6.21
sukham ātyantikaṃ yat tad buddhi-grāhyam atīndriyam | vetti yatra na ca eva ayaṃ sthitaś calati tattvataḥ ||
ибо он познает там счастье — сверхчувственное, мысли доступное,
предельное; став в котором — он от истины не уклонится;
22
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasmin sthito na duḥkhena guruṇāpi vicālyate || BhG_6.22
yaṃ labdhvā ca aparaṃ lābhaṃ manyate na adhikaṃ tataḥ | yasmin sthito na duḥkhena guruṇa āpi vicālyate ||
где пребывая, не движится он даже тяжелою скорбью: ведь достигнув его, не мнится затем достижение высшее;
23
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo 'nirviṇṇacetasā || BhG_6.23
taṃ vidyād duḥkha-saṃyoga-viyogaṃ yoga-saṃjñitam | sa niścayena yoktavyo yogo 'nirviṇṇa-cetasā ||
yogasevayā hetunā sarvatra niruddhaṃ cittaṃ yatra yoge uparamate atiśayitasukham idam iti ramate, yatra ca yoge ātmanā manasā ātmānaṃ paśyan anyanirapekṣam ātmany eva tuṣyati, yat tad atīndriyam ātmabuddhyekagrāhyam ātyantikaṃ sukhaṃ yatra ca yoge vetti anubhavati, yatra ca yoge sthitaḥ sukhātirekeṇa tattvataḥ tadbhāvān na calati, yaṃ yogaṃ labdhvā yogād viratas tam eva kāṅkṣamāṇo nāparaṃ lābhaṃ tato 'dhikaṃ manyate, yasmiṃś ca yoge sthito virato 'pi guṇavat putraviyogādinā guruṇāpi duḥkhena na vicālyate, taṃ duḥkhasaṃyogaviyogaṃ duḥkhasaṃyogapratyanīkākāraṃ yogaśabdābhidheyaṃ vidyāt / sa evaṃrūpo yoga iti ārambhadaśāyāṃ niścayena anirviṇṇacetasā hṛṣṭacetasā yogo yoktavyaḥ // (BhGR_6.20-23)
yoga-sevayā hetunā sarvatra niruddhaṃ cittaṃ yatra yoge uparamate atiśayita-sukham idam iti ramate, yatra ca yoge ātmanā manasā ātmānaṃ paśyan anya-nirapekṣam ātmany eva tuṣyati, yat tad atīndriyam ātma-buddhy-eka-grāhyam ātyantikaṃ sukhaṃ yatra ca yoge vetti anubhavati, yatra ca yoge sthitaḥ sukha-atirekeṇa tattvataḥ tad-bhāvān na calati, yaṃ yogaṃ labdhvā yogād viratas tam eva kāṅkṣamāṇo na aparaṃ lābhaṃ tato 'dhikaṃ manyate, yasmiṃś ca yoge sthito virato 'pi guṇavat putra-viyoga-ādinā guruṇa āpi duḥkhena na vicālyate, taṃ duḥkha-saṃyoga-viyogaṃ duḥkha-saṃyoga-pratyanīka-ākāraṃ yoga-śabda-abhidheyaṃ vidyāt / sa evaṃ-rūpo yoga iti ārambha-daśāyāṃ niścayena anirviṇṇa-cetasā hṛṣṭa-cetasā yogo yoktavyaḥ //
пусть он знает — это йога, размыкающая объятия скорби к ней, к этой йоге, ты стремись решительным, радостным сердцем.
ГДЕ — в йоге — МЫСЛЬ, повсюду ОСТАНОВЛЕННАЯ действием УПРАЖНЕНИЯ ЙОГИ — ОТДЫХАЕТ — т.е. радуется, думая: «Вот оно, непревосходимое счастье!»; ГДЕ — в йоге — [своим] АТМАНОМ — т.е. сердцем, СОЗЕРЦАЯ АТМАНА, он РАДУЕТСЯ В АТМАНЕ, не обращая внимания ни на что иное; ИБО ЭТО есть ПРЕДЕЛЬНОЕ, СВЕРХЧУВСТВЕННОЕ, ДОСТУПНОЕ лишь сердечной МЫСЛИ (атма-буддхи) СЧАСТЬЕ, где — в йоге он [его] ПОЗНАЕТ — т.е. ответно ощущает; и где — в йоге — СТАВ, вследствие полноты счастья он НЕ УКЛОНЯЕТСЯ ОТ ИСТИНЫ — т.е. от состояния [тождества] с ним; ЕГО — т.е. йогу, ДОСТИГНУВ, он, даже прекратив ее, желает [вновь] только ее, НЕ МНИТ [иного] ВЫСШЕГО ДОСТИЖЕНЬЯ; ГДЕ — в йоге — ПРЕБЫВАЯ, даже ее прекратив, он НЕ ДВИЖЕТСЯ (не колеблется, не смущается) ДАЖЕ ТЯЖЕЛОЙ СКОРБЬЮ, вроде потери хорошего сына и прочего; ее — РАЗМЫКАЮЩУЮ ОБЪЯТИЯ ВСЯКОЙ СКОРБИ — т.е. имеющую образ, противный контакту со скорбью; ПУСТЬ ОН ЗНАЕТ ЕЕ под именем «ЙОГА»; ее, эту йогу — приняв решение в самом начале: «Это и есть йога!» — следует практиковать (к ней стремиться) РАДОСТНЫМ, несмущенным СЕРДЦЕМ (или: мыслью). (20-23)
24
saṅkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ || BhG_6.24
saṅkalpa-prabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ | manasa aiva indriya-grāmaṃ viniyamya samantataḥ ||
Вожделенья, рожденные помыслами, отбросив все без остатка, эту чувств толпу совершенно подчинив усилием сердца,
25
śanaiś śanair uparamed buddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet || BhG_6.25
śanaiś śanair uparamed buddhyā dhṛti-gṛhītayā | ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet ||
sparśajāḥ saṅkalpajāś ceti dvividhāḥ kāmāḥ, sparśajāḥ śītoṣṇādayaḥ, saṅkalpajāḥ putrakṣetrādayaḥ / tatra saṅkalpaprabhavāḥ svarūpeṇaiva tyaktuṃ śakyāḥ / tān sarvān manasaiva tadanvayānusandhānena tyaktvā sparśajeṣv avarjanīyeṣu tannimittaharṣodvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriyagrāmaṃ viniyamya śanaiś śanair dhṛtigṛhītayā vivekaviṣayayā buddhyā sarvasmād ātmavyatiriktād uparamya ātmasaṃsthaṃ manaḥ kṛtvā na kiñcid api cintayet // (BhGR_6.24-25)
sparśa-jāḥ saṅkalpa-jāś ca iti dvi-vidhāḥ kāmāḥ, sparśa-jāḥ śīta-uṣṇa-ādayaḥ, saṅkalpa-jāḥ putra-kṣetra-ādayaḥ / tatra saṅkalpa-prabhavāḥ sva-rūpeṇa eva tyaktuṃ śakyāḥ / tān sarvān manasa aiva tad-anvaya-anusandhānena tyaktvā sparśa-jeṣv avarjanīyeṣu tan-nimitta-harṣa-udvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriya-grāmaṃ viniyamya śanaiś śanair dhṛti-gṛhītayā viveka-viṣayayā buddhyā sarvasmād ātma-vyatiriktād uparamya ātma-saṃsthaṃ manaḥ kṛtvā na kiñcid api cintayet //
утвердив внутри свое сердце, постепенно себя успокоит мыслью твердой; и пусть он тогда ни о чем уже больше не мыслит.
ВОЖДЕЛЕНИЯ бывают двух видов: одни возникают от прикосновения, другие — от помыслов. Рождаемые от прикосновений: холодное, горячее и т.д.; РОЖДАЕМЫЕ ОТ ПОМЫСЛОВ: сыновья, земля и т.д. При этом те, которые возникают от помыслов, могут быть оставлены в силу самой их природы; ОТБРОСИВ ИХ ВСЕ с помощью [УСИЛИЯ] СЕРДЦА, размышляющего об их безотносительности [к Атману], а также ввиду неизбежности [вожделений], рождаемых прикосновениями, отбросив возникающие от них симпатию-отвращение и совершенно отвратив ВСЮ ТОЛПУ ЧУВСТВ от всех [внешних] предметов; ПОСТЕПЕННО, с помощью ТВЕРДОЙ МЫСЛИ — т.е. мысли, направленной на различение [Атмана от всего иного, чем он], — УСПОКОИВ [себя] от всех [впечатлений], внешних по отношению к Атману; УТВЕРДИВ СВОЕ СЕРДЦЕ ВНУТРИ, пусть он больше НИ О ЧЕМ НЕ МЫСЛИТ. (24-25)
26
yato yato niścarati manaś cañcalam asthiram |
tatas tato niyamyaitad ātmany eva vaśaṃ nayet || BhG_6.26
yato yato niścarati manaś cañcalam asthiram | tatas tato niyamya etad ātmany eva vaśaṃ nayet ||
calasvabhāvatayātmany asthiraṃ manaḥ yato yato viṣayaprāvaṇyahetoḥ bahiḥ niścarati, tatas tato yatnena mano niyamya ātmany eva atiśayitasukhabhāvanayā vaśaṃ nayet // (BhGR_6.26)
cala-sva-bhāvatayā ātmany asthiraṃ manaḥ yato yato viṣaya-prāvaṇya-hetoḥ bahiḥ niścarati, tatas tato yatnena mano niyamya ātmany eva atiśayita-sukha-bhāvanayā vaśaṃ nayet //
Куда бы ни увлекалось неспокойное, зыбкое сердце, пусть отовсюду его, обуздав, под власть Атмана он приводит.
В силу естественно присущей ему подвижности СЕРДЦЕ, НЕПРОЧНОЕ в Атмане (зыбкое), ТУДА И СЮДА УВЛЕКАЕТСЯ под влиянием своей склонности к объектам; ОТОВСЮДУ, усилием ОБУЗДАВ сердце, ПУСТЬ ОН ПРИВОДИТ ЕГО ПОД ВЛАСТЬ АТМАНА, представляя себе, что высочайшее счастье [находится] лишь в Атмане. (26)
27
praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam |
upaiti śāntarajasaṃ brahmabhūtam akalmaṣam || BhG_6.27
praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam | upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam ||
praśāntamanasam ātmani niścalamanasam, ātmanyastamanasaṃ tad eva hetor dagdhāśeṣakalmaṣam, tata eva śāntarajasaṃ vinaṣṭarajoguṇam, tata eva brahmabhūtaṃ svasvarūpeṇāvasthitam enaṃ yoginam ātmasvarūpānubhavarūpam uttamaṃ sukham upaiti / hīti hetau; uttamasukharūpatvād ātmasvarūpasyetyarthaḥ // (BhGR_6.27)
praśānta-manasam ātmani niścala-manasam, ātma-nyasta-manasaṃ tad eva hetor dagdha-aśeṣa-kalmaṣam, tata eva śānta-rajasaṃ vinaṣṭa-rajo-guṇam, tata eva brahma-bhūtaṃ sva-sva-rūpeṇa avasthitam enaṃ yoginam ātma-sva-rūpa-anubhava-rūpam uttamaṃ sukham upaiti / hi iti hetau; uttama-sukha-rūpatvād ātma-sva-rūpasya ity-arthaḥ //
Ибо к йогину, ставшему Брахманом, успокоенному сердцем, утишившему старость, безгрешному, приходит высшее счастье.
К УСПОКОЕННОМУ СЕРДЦЕМ — т.е. [пребывающему] сердцем неподвижно в Атмане; от той же самой причины — без остатка испепелившему грехи; и потому — УТИШИВШЕМУ СТРАСТЬ — т.е. уничтожившему в себе гуну «раджас»; и потому — СТАВШЕМУ БРАХМАНОМ — т.е. прочно установленному в своей истинной природе; К ЭТОМУ ЙОГИНУ ПРИХОДИТ ВЫСШЕЕ СЧАСТЬЕ в виде опытного ощущения природы Атмана; ИБО указывает на причину: ибо природа Атмана имеет форму наивысшего счастья — таков смысл. (27)
28
evaṃ yuñjan sadātmānaṃ yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute || BhG_6.28
evaṃ yuñjan sadā ātmānaṃ yogī vigata-kalmaṣaḥ | sukhena brahma-saṃsparśam atyantaṃ sukham aśnute ||
evam uktaprakāreṇātmānaṃ yuñjan tenaiva vigataprācīnasamastakalmaṣo brahmasaṃsparśaṃ brahmānubhavarūpaṃ sukham atyantam aparimitaṃ sukhena anāyāsena sadāśunute // (BhGR_6.28)
evam ukta-prakāreṇā atmānaṃ yuñjan tena eva vigata-prācīna-samasta-kalmaṣo brahma-saṃsparśaṃ brahma-anubhava-rūpaṃ sukham atyantam aparimitaṃ sukhena anāyāsena sada āśunute //
atha yogavipākadaśā catuṣprakārocyate -- (BhGR_p159144)
atha yoga-vipāka-daśā catuṣ-prakāra ūcyate ---
Так себя всегда упражняя, йогин, от всех грехов свободный, без усилий вкушает предельное счастье — к Брахману прикосновенье.
Так указанным способом СЕБЯ ТРЕНИРУЯ, тем самым СВОБОДНЫЙ ото всех прошлых ГРЕХОВ, он ВСЕГДА ВКУШАЕТ ПРИКОСНОВЕНЬЕ К БРАХМАНУ — т.е. [бывающее] в виде опытного ощущения Брахмана ПРЕДЕЛЬНОЕ — т.е. неизмеримое — СЧАСТЬЕ, [притом] ЛЕГКО — без усилий. (28)
Теперь излагается четвероякое состояние зрелости в йоге:
29
sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani |
īkṣate yogayuktātmā sarvatra samadarśanaḥ || BhG_6.29
sarva-bhūta-stham ātmānaṃ sarva-bhūtāni cā atmani | īkṣate yoga-yukta-ātmā sarvatra sama-darśanaḥ ||
svātmanaḥ pareṣām ca bhūtānāṃ prakṛtiviyuktasvarūpāṇāṃ jñānaikākāratayā sāmyād vaiṣamyasya ca prakṛtigatatvād yogayuktātmā prakṛtiviyukteṣv ātmasu sarvatra jñānaikākāratayā samadarśanaḥ sarvabhūtasthaṃ svātmānaṃ sarvabhūtāni ca svātmanīkṣate -- sarvabhūtasamānākāraṃ svātmānaṃ svātmasamānākārāṇi ca sarvabhūtāni paśyatītyarthaḥ / ekasmin ātmani dṛṣṭe sarvasyātmavastunas tatsāmyāt sarvam ātmavastu dṛṣṭaṃ bhavatītyarthaḥ / "sarvatra samadarśanaḥ" iti vacanāt / "yo 'yaṃ yogas tvayā proktaḥ sāmyena" ityanubhāṣaṇāc ca / "nirdoṣaṃ hi samaṃ brahma" iti vacanāc ca // (BhGR_6.29)
sva-ātmanaḥ pareṣām ca bhūtānāṃ prakṛti-viyukta-sva-rūpāṇāṃ jñāna-eka-ākāratayā sāmyād vaiṣamyasya ca prakṛti-gatatvād yoga-yukta-ātmā prakṛti-viyukteṣv ātmasu sarvatra jñāna-eka-ākāratayā sama-darśanaḥ sarva-bhūta-sthaṃ sva-ātmānaṃ sarva-bhūtāni ca sva-ātmanī ikṣate --- sarva-bhūta-samāna-ākāraṃ sva-ātmānaṃ sva-ātma-samāna-ākārāṇi ca sarva-bhūtāni paśyati ity-arthaḥ / ekasmin ātmani dṛṣṭe sarvasyā atma-vastunas tat-sāmyāt sarvam ātma-vastu dṛṣṭaṃ bhavati ityarthaḥ / "sarvatra sama-darśanaḥ" iti vacanāt / "yo 'yaṃ yogas tvayā proktaḥ sāmyena" ity-anubhāṣaṇāc ca / "nirdoṣaṃ hi samaṃ brahma" iti vacanāc ca //
Себя сущим во всех существах, и все существа — в себе сущими зрим йогой себя обуздавший, повсюду одно зрящий.
Поскольку и у самого себя (т.е. йогина), и у всех прочих существ отделенная от пракрити природа их атманов, по форме будучи знанием, едина, а их неравенство заключено в пракрити, то ОБУЗДАВШИЙ СЕБЯ ЙОГОЙ ПОВСЮДУ — т.е. в отделенных от пракрити атманах ОДНО ЗРЯЩИЙ вследствие [единства] их формы — формы знания, СЕБЯ самого СУЩИМ ВО ВСЕХ СУЩЕСТВАХ, а ВСЕ СУЩЕСТВА — В СЕБЕ ЗРИТ — т.е. видит себя единообразным со всеми существами, а все существа — единообразными самому себе (своему Атману) — таков смысл. Или так: когда увидена [сущность] одного (т.е. своего) Атмана, то, вследствие одинаковости всего «вещества Атмана» [с этой одной увиданной сущностью], всё оно, это
«вещество Атмана (т.е. все множество индивидуальных атманов, составляющих его тело) делается видимым — таков смысл. Ибо говорит Господь: «ПОВСЮДУ ОДНО ЗРЯЩИЙ»; и далее об этом будет сказано (см. 6.33), и ранее также говорилось (5.19). (29)
30
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || BhG_6.30
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | tasya ahaṃ na praṇaśyāmi sa ca me na praṇaśyati ||
tato 'pi vipākadaśāpanno mama sādharmyam upāgataḥ, "nirañjanaḥ paramaṃ sāmyam upaiti" ity ucyamānaṃ sarvasyātmavastuno vidhūtapuṇyapāpasya svarūpeṇāvasthitasya matsāmyaṃ paśyan yaḥ sarvatrātmavastuni māṃ paśyati, sarvam ātmavastu ca mayi paśyati anyonyasāmyād anyataradarśanena anyatarad apīdṛśam iti paśyati, tasya svātmasvarūpaṃ paśyato 'haṃ tatsāmyān na praṇaśyāmi nādarśanam upayāmi; mamāpi māṃ paśyataḥ, matsāmyāt svātmānaṃ matsamam avalokayan sa nādarśanam upayāti // (BhGR_6.30)
tato 'pi vipāka-daśā-āpanno mama sādharmyam upāgataḥ, "nirañjanaḥ paramaṃ sāmyam upaiti" ity ucyamānaṃ sarvasyā atma-vastuno vidhūta-puṇya-pāpasya sva-rūpeṇa avasthitasya mat-sāmyaṃ paśyan yaḥ sarvatrā atma-vastuni māṃ paśyati, sarvam ātma-vastu ca mayi paśyati anyonya-sāmyād anyatara-darśanena anyatarad apī idṛśam iti paśyati, tasya sva-ātma-sva-rūpaṃ paśyato 'haṃ tat-sāmyān na praṇaśyāmi na adarśanam upayāmi; mama api māṃ paśyataḥ, mat-sāmyāt sva-ātmānaṃ mat-samam avalokayan sa na adarśanam upayāti //
tato 'pi vipākadaśām āha -- (BhGR_p160662)
tato 'pi vipāka-daśām āha ---
Кто видит Меня повсюду, кто всё во Мне созерцает, для того Я не погибаю, он и сам для Меня не гибнет.
Достигший состояния еще большей, чем эта, зрелости [в йоге] и пришедший к тождеству со Мною, видит [также] единство всякого «вещества Атмана» (индивидуального Атмана), очищенного и от грехов, и от добрых дел, и установленного в своей истинной природе, со Мною, — единству, выражаемому в следующем тексте шрути: «Лишенный нечистоты, к высшему единству приходит» (МундУп 3.1.3); он повсюду, в [каждом] индивидуальном Атмане видит Меня, а всякого Атмана — во Мне; видя одного из этих двух, [т.е. Атмана и атманов], он, в силу их взаимного равенства, замечает, что и другой точно такой же. ДЛЯ НЕГО — видящего истинную природу своего Атмана, Я — будучи ему равен — НЕ ПОГИБАЮ — т.е. не исчезаю из вида; И ДЛЯ МЕНЯ также — видящего себя, и созерцающего, в силу равенства [его] со Мною, в моем Атмане также и его Атман — он не исчезает из вида. (30)
Затем состояние еще большей зрелости [в йоге]:
31
sarvabhūtasthitaṃ yo mām bhajaty ekatvam āsthitaḥ |
sarvathā vartamāno 'pi sa yogī mayi vartate || BhG_6.31
sarva-bhūta-sthitaṃ yo mām bhajaty ekatvam āsthitaḥ | sarvathā vartamāno 'pi sa yogī mayi vartate ||
yogadaśāyāṃ sarvabhūtasthitaṃ mām asaṃkucitajñānaikākāratayā ekatvam āsthitaḥ prākṛtabhedaparityāgena sudṛḍhaṃ yo bhajate, sa yogī vyutthānakāle 'pi yathā tathā vartamānaḥ svātmānaṃ sarvabhūtāni ca paśyan mayi vartate mām eva paśyati / svātmani sarvabhūteṣu ca sarvadā matsāmyam eva paśyatītyarthaḥ // (BhGR_6.31)
yoga-daśāyāṃ sarva-bhūta-sthitaṃ mām asaṃkucita-jñāna-eka-ākāratayā ekatvam āsthitaḥ prākṛta-bheda-parityāgena sudṛḍhaṃ yo bhajate, sa yogī vyutthāna-kāle 'pi yathā tathā vartamānaḥ sva-ātmānaṃ sarva-bhūtāni ca paśyan mayi vartate mām eva paśyati / sva-ātmani sarva-bhūteṣu ca sarvadā mat-sāmyam eva paśyati ity-arthaḥ //
tato 'pi kāṣṭhām āha -- (BhGR_p161213)
tato 'pi kāṣṭhām āha ---
Кто Меня, всех существ обитателя, почитает, к единству приникнув,
пребывает во Мне тот йогин, пребывая во всяком месте.
КТО в состоянии йоги МЕНЯ, ВСЕХ СУЩЕСТВ ОБИТАТЕЛЯ, отбросив возникающие от пракрити различия, [верой] твердо ПОЧИТАЕТ, ПРИНИКНУВ К ЕДИНСТВУ, посредством единства формы безущербного знания [Атмана], ТОТ ЙОГИН, во время прекращения [состояния йоги] даже тем или иным образом ПРЕБЫВАЯ — т.е. созерцая самого себя и все существа, именно Меня созерцает; иными словами, и в самом себе, и во всех существах он всегда видит тождество со Мною — таков смысл. (31)
[Наконец], он говорит о еще большей высоте:
32
ātmāupamyena sarvatra samaṃ paśyati yo 'rjuna |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ || BhG_6.32
ātma-aupamyena sarvatra samaṃ paśyati yo 'rjuna | sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||
svātmanaś cānyeṣāṃ cātmanām asaṃkucitajñānaikākāratayopamyena svātmani cānyeṣu ca sarvatra vartamānaṃ putrajanmādirūpaṃ sukhaṃ tanmaraṇādirūpaṃ ca duḥkham asaṃbandhasāmyāt samaṃ yaḥ paśyati paraputrajanmamaraṇādisamaṃ svaputrajanmamaraṇādikaṃ yaḥ paśyatītyarthaḥ / sa yogī paramo mataḥ yogakāṣṭhām gato mataḥ // (BhGR_6.32)
sva-ātmanaś ca anyeṣāṃ cā atmanām asaṃkucita-jñāna-eka-ākārataya ūpamyena sva-ātmani ca anyeṣu ca sarvatra vartamānaṃ putra-janma-ādi-rūpaṃ sukhaṃ tan-maraṇa-ādi-rūpaṃ ca duḥkham asaṃbandha-sāmyāt samaṃ yaḥ paśyati para-putra-janma-maraṇa-ādi-samaṃ sva-putra-janma-maraṇa-ādikaṃ yaḥ paśyati ity-arthaḥ / sa yogī paramo mataḥ yoga-kāṣṭhām gato mataḥ //
Кто повсюду подобием Атмана лишь равное видит, Арджуна, будь то радость иль скорбь, — тот считается высший йогин.
Вследствие единства формы неущербного знания как своего Атмана, так и других атманов, уподоблением [того и другого] КТО ВИДИТ РАВНОЕ — ибо равность не связана ни с РАДОСТЬЮ, в форме, [например], рождения сына, как это повсюду наблюдается, и в отношении к себе самому и к другим (людям=атманам), ни, напротив, со скорбью в форме, [например], смерти; иначе говоря, кто видит в рождении и смерти своего сына и проч. то же самое, что в рождении и смерти чужих сыновей и проч., — таков смысл; ТОТ СЧИТАЕТСЯ ВЫСШИЙ ЙОГИН — он считается взошедшим на высоту (вершину) йоги. (32)
33
arjuna uvāca ---
yo 'yaṃ yogas tvayā proktaḥ sāmyena ṃadhusūdana |
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām || BhG_6.33
yo 'yaṃ yogas tvayā proktaḥ sāmyena ṃadhu-sūdana | etasya ahaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām ||
Арджуна сказал:
Этой йоги, что Ты проповедуешь в равности, Мадхусудана, я не вижу прочно-стоянья: ведь непрочно сердце.
34
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram || BhG_6.34
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham | tasya ahaṃ nigrahaṃ manye vāyor iva suduṣkaram ||
yo 'yaṃ devamanuṣyādibhedena jīveśvarabhedena cātyatabhinnatayaitāvantaṃ kālam anubhūteṣu sarveṣv ātmasu jñānaikākāratayā parasparasāmyena akarmavaśyatayā ceśvarasāmyena sarvatra samadarśanarūpo yogas tvayā proktaḥ, etasya yogasya sthirāṃ sthitiṃ na paśyāmi, manasaś cañcalatvāt / tathā anavaratābhyastaviṣayeṣv api svata eva cañcalaṃ puruṣeṇaikatrāvasthāpayitum aśakyaṃ manaḥ puruṣaṃ balāt pramathya dṛḍham anyatra carati; tasya svābhyastaviṣayeṣv api cañcalasvabhāvasya manasas tadviparītākārātmani sthāpayituṃ nigrahaṃ pratikūlagater mahāvātasya vyajanādinaiva suduṣkaram ahaṃ manye / manonigrahopāyo vaktavya ityabhiprāyaḥ // (BhGR_6.33-34)
yo 'yaṃ deva-manuṣya-ādi-bhedena jīva-īśvara-bhedena ca atyata-bhinnataya aitāvantaṃ kālam anubhūteṣu sarveṣv ātmasu jñāna-eka-ākāratayā paraspara-sāmyena akarma-vaśyatayā cā iśvara-sāmyena sarvatra sama-darśana-rūpo yogas tvayā proktaḥ, etasya yogasya sthirāṃ sthitiṃ na paśyāmi, manasaś cañcalatvāt / tathā anavarata-abhyasta-viṣayeṣv api svata eva cañcalaṃ puruṣeṇa ekatra avasthāpayitum aśakyaṃ manaḥ puruṣaṃ balāt pramathya dṛḍham anyatra carati; tasya sva-abhyasta-viṣayeṣv api cañcala-sva-bhāvasya manasas tad-viparīta-ākāra-ātmani sthāpayituṃ nigrahaṃ pratikūla-gater mahā-vātasya vyajana-ādina aiva suduṣkaram ahaṃ manye / mano-nigraha-upāyo vaktavya ity-abhiprāyaḥ //
Это сердце непостоянно, возбуждённо, сильно, упрямо, удержанье его столь же трудно, как ветра, — я полагаю.
Все атманы (существа) уже в течение столь долгого времени испытывают величайшую разность, [с одной стороны], богов, людей и прочих существ между собою, [с другой — ] между индивидуальной душой (дживой) и Господом — что Я НЕ ВИЖУ ПРОЧНО-СТОЯНЬЯ ЭТОЙ ЙОГИ, которую ТЫ ПРОПОВЕДУЕШЬ в форме видения постоянной РАВНОСТИ — и между Господом и душою, что достигается отказом от кармы, и между индивидуальными атманами в силу единства их формы — формы знания; [эта равность, однако, недостижима] из-за легкоподвижности (НЕПРОЧНОСТИ) СЕРДЦА. И даже если в отношении к объектам повседневного опыта сердце, само по себе непостоянное, не может быть человеком приведено к сосредоточенности и, СИЛОЙ ВОЗБУЖДАЯ человека, УПРЯМО отвлекает его в сторону, то УДЕРЖАНЬЕ его с целью установить на Атмане, противоположном по форме всем привычным, повседневным объектам, НАСТОЛЬКО ЖЕ ТРУДНО, Я ПОЛАГАЮ, как удержать мощный встречный ветер с помощью веера или чего-либо еще в этом роде. «Укажи способ, как удержать манас (сердце)» — таков общий смысл. (33-34)
35
śrī-bhagavān uvāca ---
asaṃśayaṃ mahābāho mano durnigrahaṃ calam |
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || BhG_6.35
asaṃśayaṃ mahābāho mano durnigrahaṃ calam | abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||
Благой Господь сказал:
Это правда, могучерукий, неудержимо сердце, непрочно, но все ж удержать его можно упражненьем и бесстрастьем.
36
asaṃyatātmanā yogo duṣprāpa iti me matiḥ |
vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ || BhG_6.36
asaṃyata-ātmanā yogo duṣprāpa iti me matiḥ | vaśya-ātmanā tu yatatā śakyo 'vāptum upāyataḥ ||
calasvabhāvatayā mano durnigraham evety atra na saṃśayaḥ; tathā +apy ātmano guṇākaratvābhyāsajanitābhimukhyena ātmavyatirikteṣu doṣākaratvajanitavaitṛṣṇyena ca kathaṃcid gṛhyate; asaṃyatātmanā ajitamanasā mahatāpi balena yogo duṣprāpa ea / upāyatas tu vaśyātmanā pūrvoktena madārādhanarūpeṇāntargatajñānena karmaṇā jitamanasā yatamānenāyam eva samadarśanarūpo yogo 'vāptuṃ śakyaḥ // (BhGR_6.35-36)
cala-sva-bhāvatayā mano durnigraham eva ity atra na saṃśayaḥ; tathā +apy ātmano guṇa-ākaratva-abhyāsa-janita-abhimukhyena ātma-vyatirikteṣu doṣa-ākaratva-janita-vaitṛṣṇyena ca kathaṃcid gṛhyate; asaṃyata-ātmanā ajita-manasā mahata āpi balena yogo duṣprāpa ea / upāyatas tu vaśya-ātmanā pūrva-uktena mad-ārādhana-rūpeṇa antargata-jñānena karmaṇā jita-manasā yatamānena ayam eva sama-darśana-rūpo yogo 'vāptuṃ śakyaḥ //
atha "nehābhikramanāśo 'sti" iti ādāv eva śrutaṃ yogamāhātmyaṃ yathāvacchrotum arjunaḥ pṛcchati / antargatātmajñānatayā yogaśiraskatayā ca hi karmayogasya māhātmyaṃ tatroditam; tac ca yogamāhātmyam eva / (BhGR_p163584)
atha "na iha abhikrama-nāśo 'sti" iti ādāv eva śrutaṃ yoga-māhātmyaṃ yatha āvacchrotum arjunaḥ pṛcchati / antargata-ātma-jñānatayā yoga-śiraskatayā ca hi karma-yogasya māhātmyaṃ tatra uditam; tac ca yoga-māhātmyam eva /
Кто себя обуздать не может — этой йоги вряд ли достигнет; овладевший собою подвижник, зная средства, достичь ее сможет.
СЕРДЦЕ, будучи по естеству своему НЕПРОЧНО, ТРУДНОУДЕРЖИМО («неудержимо») — ЭТО ПРАВДА; и все же оно некоторым образом удерживается как обращением к Атману — которое достигается постоянством [упоминания] о нем как образе благих качеств, так и отвращением от всего, что вне Атмана, — оно достижимо [припоминанием обо всем этом] как образе зла; КТО СЕБЯ ОБУЗДАТЬ НЕ МОЖЕТ — т.е. кто не победил свое сердце, даже ценой огромных усилий ВРЯД ЛИ ДОСТИГНЕТ ЙОГИ; ОВЛАДЕВШИЙ СОБОЮ, ЗНАЯ СРЕДСТВА — т.е. тот, кто упражняет себя, победив свое сердце с помощью действия в форме поклонения Мне и в котором составной частью входит знание (т.е. джняна-йога), — СМОЖЕТ ДОСТИЧЬ ЭТУ ЙОГУ в [указанной выше] форме равно-видения. (35-36)
37
arjuna uvāca ---
ayatiḥ śraddhayopeto yogāc calitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati || BhG_6.37
ayatiḥ śraddhaya ūpeto yogāc calita-mānasaḥ | aprāpya yoga-saṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||
Арджуна сказал:
Не аскет, но богатый верой, пошатнувшийся сердцем в йоге, совершенства в ней не достигнув, — по какому пути он шагает?
38
kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi || BhG_6.38
kaccin na ubhaya-vibhraṣṭaś chinna-abhram iva naśyati | apratiṣṭho mahā-bāho vimūḍho brahmaṇaḥ pathi ||
Иль он сгинет, как клок тумана, заблудившись и в том, и в этом, — потеряв опору, ослепший на пути Брахмана, Кришна?
39
etaṃ me saṃśayaṃ kṛṣṇa cchetum arhasy aśeṣataḥ |
tvadanyaḥ saṃśayasyāsya cchettā na hy upapadyate || BhG_6.39
etaṃ me saṃśayaṃ kṛṣṇa cchetum arhasy aśeṣataḥ | tvad-anyaḥ saṃśayasya asya cchettā na hy upapadyate ||
śraddhayā yoge pravṛtto dṛḍhatarābhyāsarūpayatanavaikalyena yogasaṃsiddhim aprāpya yogāc calitamānasaḥ kāṃ gatiṃ gacchati; ubhayavibhraṣṭo 'yaṃ cchinnābhram iva kaccin na naśyati? yathā meghaśakalaḥ pūrvasmād bṛhato meghāc chinnaḥ paraṃ bṛhantaṃ megham aprāpya madhye vinaṣṭo bhavati, tathaiva kaccin na naśyati / katham ubhayavibhraṣṭatā? apratiṣṭhaḥ, vimūḍho brahmaṇaḥ pathīti / yathāvasthitaṃ svargādisādhanabhūtaṃ karma phalābhisandhirahitasyāsya puruṣasya svaphalasādhanatvena pratiṣṭhā na bhavatīty apratiṣṭhaḥ / prakrānte brahmaṇaḥ pathi vimūḍhaḥ tasmāt pathaḥ pracyutaḥ / ataḥ ubhayavibhraṣṭatayā kim ayaṃ naśyaty eva, uta na naśyati? tam enaṃ saṃśayam aśeṣataś chettum arhasi / svataḥ pratyakṣeṇa yugapat sarvaṃ sadā paśyatas tvatto 'nyaḥ saṃśayasyāsya chettā na hy upapadyate // (BhGR_6.37-39)
śraddhayā yoge pravṛtto dṛḍhatara-abhyāsa-rūpa-yatana-vaikalyena yoga-saṃsiddhim aprāpya yogāc calita-mānasaḥ kāṃ gatiṃ gacchati; ubhaya-vibhraṣṭo 'yaṃ cchinna-abhram iva kaccin na naśyati? yathā megha-śakalaḥ pūrvasmād bṛhato meghāc chinnaḥ paraṃ bṛhantaṃ megham aprāpya madhye vinaṣṭo bhavati, tatha aiva kaccin na naśyati / katham ubhaya-vibhraṣṭatā? apratiṣṭhaḥ, vimūḍho brahmaṇaḥ pathi iti / yathā-avasthitaṃ svarga-ādi-sādhana-bhūtaṃ karma phala-abhisandhi-rahitasya asya puruṣasya sva-phala-sādhanatvena pratiṣṭhā na bhavati ity apratiṣṭhaḥ / prakrānte brahmaṇaḥ pathi vimūḍhaḥ tasmāt pathaḥ pracyutaḥ / ataḥ ubhaya-vibhraṣṭatayā kim ayaṃ naśyaty eva, uta na naśyati? tam enaṃ saṃśayam aśeṣataś chettum arhasi / svataḥ pratyakṣeṇa yugapat sarvaṃ sadā paśyatas tvatto 'nyaḥ saṃśayasya asya chettā na hy upapadyate //
Без остатка, могучерукий, разреши ты мое сомненье, ибо, кроме Тебя, сомненье мне рассечь никто не сможет.
Приступивший к йоге С ВЕРОЙ, но НЕ ДОСТИГНУВ — будучи слаб в суровых аскетических упражнениях — В ЙОГЕ СОВЕРШЕНСТВА, ПОШАТНУВШИСЬ СЕРДЦЕМ В ЙОГЕ, — ПО КАКОМУ ПУТИ ОН ИДЕТ (шагает)? ИЛИ ОН ГИБНЕТ, ЗАБЛУДИВШИСЬ И В ТОМ, И В ЭТОМ, — СЛОВНО КЛОК ТУМАНА? Как кусочек облака, оторвавшись от прежнего большого облака, но не достигнув другого, гибнет посредине между ними — так и этот, быть может, исчезает, гибнет? Что значит ЗАБЛУДИВШИСЬ И В ТОМ, И В ЭТОМ? [Это значит,] с одной стороны, ПОТЕРЯВ ОПОРУ, с другой — ОСЛЕПШИЙ НА ПУТИ БРАХМАНА — т.е. человек, отрешившийся от плодов действий, не имеет опоры в виде обычных, рассчитанных на достижение рая и т.д. действий, которые суть именно средства, ведущие к [тому или иному] плоду для него; и потому он ПОТЕРЯЛ ОПОРУ. Но ведь и НА ПУТИ БРАХМАНА он ОСЛЕПШИЙ — т.е. с этого пути он сбился! Поэтому, что же, ЗАБЛУДИВШИСЬ И В ТОМ [обычном пути], и в этом [пути БРАХМАНА], он вообще гибнет? Или не гибнет? ЭТО СОМНЕНЬЕ РАЗРЕШИ БЕЗ ОСТАТКА. Ибо, КРОМЕ ТЕБЯ — видящего всегда все в совокупности, непосредственно (как оно есть на самом деле), без усилий (сам собою), — МНЕ ЭТО СОМНЕНЬЕ РАССЕЧЬ НИКТО НЕ СМОЖЕТ. (37-39)
40
śrī-bhagavān uvāca ---
pārtha naiveha nāmutra vināśas tasya vidyate |
na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati || BhG_6.40
pārtha na eva iha na amutra vināśas tasya vidyate | na hi kalyāṇa-kṛt kaścid durgatiṃ tāta gacchati ||
śraddhayā yoge prakrāntasya tasmāt pracyutasyeha cāmutra ca vināśo na vidyate prākṛtasvargādibhogānubhave brahmānubhave cābhilaṣitān avāptirūpaḥ pratyavāyākhyāniṣṭāvāptirūpaś ca vināśo na vidyata ityarthaḥ / na hi niratiśayakalyāṇarūpayogakṛt kaścit kālatraye 'pi durgatiṃ gacchati // (BhGR_6.40)
śraddhayā yoge prakrāntasya tasmāt pracyutasya iha ca amutra ca vināśo na vidyate prākṛta-svarga-ādi-bhoga-anubhave brahma-anubhave ca abhilaṣitān avāpti-rūpaḥ pratyavāya-ākhya-aniṣṭa-avāpti-rūpaś ca vināśo na vidyata ity-arthaḥ / na hi niratiśaya-kalyāṇa-rūpa-yoga-kṛt kaścit kāla-traye 'pi durgatiṃ gacchati //
katham ayaṃ bhaviṣyatīty atrāha -- (BhGR_p165695)
katham ayaṃ bhaviṣyati ity atrā aha ---
Благой Господь сказал:
Он не гибнет ни здесь, Партха, ни в ином, после смерти, мире; ведь никто не идет путем худым, кто творит добро, моя радость!
Устремившийся к йоге с верой, но сбившийся с ее [пути], НЕ ГИБНЕТ — НИ ЗДЕСЬ, НИ В ИНОМ (после смерти) МИРЕ, т.е. для него нет гибели, имеющей либо форму обретения нежеланного, именуемого «разочарованием», либо форму не-обретения желанного в виде вкушения рая и прочих услад, [принадлежащих к сфере] пракрита, или же в виде опытного ощущения Брахмана — таков смысл. Ибо ни в одном из трех времен СОВЕРШАЮЩИЙ ДОБРО, притом безмерное, в виде йоги, НЕ ИДЕТ ХУДЫМ ПУТЕМ. (40)
Что же с ним будет? — он отвечает:
41
prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate || BhG_6.41
prāpya puṇya-kṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ | śucīnāṃ śrīmatāṃ gehe yoga-bhraṣṭo 'bhijāyate ||
yajjātīyabhogābhikāṅkṣayā yogāt pracyuto 'yam, atipuṇyakṛtāṃ prāpyān lokān prāpya tajjātīyān atikalyāṇān bhogān yogamāhātmyād eva bhuñjāno yāvat tadbhogatṛṣṇāvasānaṃ śaśvatīḥ samās tatroṣitvā tasmin bhoge vitṛṣṇaḥ śucīnāṃ śrīmatām yogopakramayogyānāṃ kule yogopakrame bhraṣṭo yogamāhātmyāj jāyate // (BhGR_6.41)
yaj-jātīya-bhoga-abhikāṅkṣayā yogāt pracyuto 'yam, atipuṇya-kṛtāṃ prāpyān lokān prāpya taj-jātīyān atikalyāṇān bhogān yoga-māhātmyād eva bhuñjāno yāvat tad-bhoga-tṛṣṇa-avasānaṃ śaśvatīḥ samās tatra uṣitvā tasmin bhoge vitṛṣṇaḥ śucīnāṃ śrīmatām yoga-upakrama-yogyānāṃ kule yoga-upakrame bhraṣṭo yoga-māhātmyāj jāyate //
Но, достигнув миров благой кармы, проведя там бессчетные годы, в доме чистом, благословенном вновь родится заблудший в йоге.
Этот [человек], сбившийся [с пути] йоги желанием некоторого рода удовольствий, ДОСТИГНУВ достигаемых лишь совершителями весьма БЛАГОЙ КАРМЫ, в силу величия этой йоги вкушает удовольствия того самого рода, крайне благостные; и ПРОВЕДЯ ТАМ БЕССЧЕТНЫЕ ГОДЫ, вплоть до прекращения жажды этих удовольствий, став к ним безразличен, [этот человек], ЗАБЛУДШИЙ В ЙОГЕ, в силу величия этой йоги РОЖДАЕТСЯ в семействе [родителей] ЧИСТЫХ, БЛАГОСЛОВЕННЫХ, способных взять на себя практику йоги [и тем самым помочь ему в дальнейшем восхождении]. (41)
42
atha vā yoginām eva kule bhavati dhīmatām |
etad dhi durlabhataraṃ loke janma yadīdṛśam || BhG_6.42
atha vā yoginām eva kule bhavati dhīmatām | etad dhi durlabhataraṃ loke janma yadī idṛśam ||
paripakvayogaś calitaś cet, yogināṃ dhīmatāṃ yogaṃ kurvatāṃ svayam eva yogopadeśakṣamāṇāṃ mahatāṃ kule bhavati; tad etad ubhayavidhaṃ yogayogyānāṃ yogināṃ ca kule janma loke prākṛtānāṃ durlabhataram / etat tu yogamāhātmyakṛtam // (BhGR_6.42)
paripakva-yogaś calitaś cet, yogināṃ dhīmatāṃ yogaṃ kurvatāṃ svayam eva yoga-upadeśa-kṣamāṇāṃ mahatāṃ kule bhavati; tad etad ubhaya-vidhaṃ yoga-yogyānāṃ yogināṃ ca kule janma loke prākṛtānāṃ durlabhataram / etat tu yoga-māhātmya-kṛtam //
Или он в роде йогинов даже возникает, богатых прозреньем, ведь такое рождение в мире почитается весьма трудным.
Даже пошатнувшийся [на пути к] созреванию йоги ВОЗНИКАЕТ В великом РОДЕ БОГАТЫХ ПРОЗРЕНЬЕМ ЙОГИНОВ — т.е. [людей], самих практикующих йогу и способных дать в ней наставление; и то и другое рожденье — ив семье способных предпринять йогу,
и в семье [самих] йогинов, ВЕСЬМА ТРУДНО в этом мире природных [людей]; производится же оно (рождение) силой величия йоги. (42)
43
tatra taṃ buddhisaṃyogaṃ labhate paurvadaihikam |
yatate ca tato bhūyaḥ saṃsiddhau kurunandana || BhG_6.43
tatra taṃ buddhi-saṃyogaṃ labhate paurva-daihikam | yatate ca tato bhūyaḥ saṃsiddhau kuru-nandana ||
И когда он там, сочетавшись со своей буддхи из прежнего тела, подвизается с большим усердьем, чтобы совершенства достигнуть,
44
pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ | BhG_6.44ab
pūrva-abhyāsena tena eva hriyate hy avaśo 'pi saḥ |
tatra janmani paurvadaihikaṃ tam eva yogaviṣayaṃ buddhisaṃyogaṃ labhate / tataḥ suptaprabuddhavad bhūyaḥ saṃsiddhau yatate -- yathā nāntarāyahato bhavati, tathā yatate / tena pūrvābhyāsena pūrveṇa yogaviṣyeṇābhyāsena saḥ yogabhraṣṭo hy avaśo 'pi yoga eva hriyate / prasiddhaṃ hy etad yogamāhātmyam ityarthaḥ // (BhGR_6.43)
tatra janmani paurva-daihikaṃ tam eva yoga-viṣayaṃ buddhi-saṃyogaṃ labhate / tataḥ supta-prabuddhavad bhūyaḥ saṃsiddhau yatate --- yathā na antar-āya-hato bhavati, tathā yatate / tena pūrva-abhyāsena pūrveṇa yoga-viṣyeṇa abhyāsena saḥ yoga-bhraṣṭo hy avaśo 'pi yoga eva hriyate / prasiddhaṃ hy etad yoga-māhātmyam ity-arthaḥ //
jijñāsur api yogasya śabdabrahmātivartate || BhG_6.44cd
jijñāsur api yogasya śabda-brahma ativartate ||
apravṛttayogo yoge jijñāsur api tataś calitamānasaḥ punar api tām eva jijñāsāṃ prāpya karmayogādikaṃ yogam anuṣṭhāya śabdabrahmātivartate / śabdabrahma devamanuṣyapṛthivyantarikṣasvargādiśabdābhilāpayogyaṃ brahma prakṛtiḥ / prakṛtibandhād vimukto devamanuṣyādiśabdābhilāpānarhaṃ jñānānandaikatānam ātmānaṃ prāpnotītyarthaḥ // (BhGR_6.44)
apravṛtta-yogo yoge jijñāsur api tataś calita-mānasaḥ punar api tām eva jijñāsāṃ prāpya karma-yoga-ādikaṃ yogam anuṣṭhāya śabda-brahma ativartate / śabda-brahma deva-manuṣya-pṛthivy-antarikṣa-svarga-ādi-śabda-abhilāpa-yogyaṃ brahma prakṛtiḥ / prakṛti-bandhād vimukto deva-manuṣya-ādi-śabda-abhilāpa-anarhaṃ jñāna-ānanda-ekatānam ātmānaṃ prāpnoti ity-arthaḥ //
Ибо прежней практикой этой он и против воли влечется; а кто жаждет знания йоги, — слово — брахмана он превосходит.
ТАМ — в том рождении — ОН ОБРЕТАЕТ СОЧЕТАНИЕ СО СВОЕЙ БУДДХИ ИЗ ПРЕЖНЕГО ТЕЛА, именующей своим предметом йогу. Тогда ОН ПОДВИЗАЕТСЯ УЖЕ БОЛЬШЕ, словно пробудившийся ото сна, — ЧТОБЫ ДОСТИЧЬ СОВЕРШЕНСТВА [в йоге]; и поскольку он не сокрушается препятствиями, то подвизается [более упорно]. Этой ПРЕЖНЕЙ ПРАКТИКОЙ — т.е. прежними усилиями, направленными на [достижение] йоги, он, в йоге заблудший, к йоге И ПРОТИВ ВОЛИ ВЛЕЧЕТСЯ; ибо все это совершается величием йоги, [предпринятой им в прежнем теле]. Но и не предпринявший йогу, а лишь ЖАЖДУЩИЙ ЕЕ ЗНАНИЯ, после того как он пошатнулся в йоге сердцем, вновь обретя ту саму жажду знания [йоги], исполняет дисциплину карма-йоги и прочего и [тем самым] ПРЕВОСХОДИТ СЛОВО — БРАХМАНА — т.е. брахмана, способного быть выраженным словом, как «бог», «человек», «земля», «атмосфера», «рай» («небо») и другими; этот «брахман» — пракрита. Освободившись от уз пракрити, он достигает Атмана, единое вместилище знания и радости, невыразимого словами «бог», «человек» и др. — таков смысл. (43-44)
45
prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ |
anekajanmasaṃsiddhas tato yāti parāṃ gatim || BhG_6.45
prayatnād yatamānas tu yogī saṃśuddha-kilbiṣaḥ | aneka-janma-saṃsiddhas tato yāti parāṃ gatim ||
yata evaṃ yogamāhātmyam, tataḥ anekajanmārjitapuṇyasañcayaiḥ saṃśuddhakilbiṣas saṃsiddhiḥ saṃjātaḥ prayatnād yatamānas tu yogī calito 'pi punaḥ parāṃ gatiṃ yāty eva // (BhGR_6.45)
yata evaṃ yoga-māhātmyam, tataḥ aneka-janma-arjita-puṇya-sañcayaiḥ saṃśuddha-kilbiṣas saṃsiddhiḥ saṃjātaḥ prayatnād yatamānas tu yogī calito 'pi punaḥ parāṃ gatiṃ yāty eva //
atiśayitapuruṣārthaniṣṭhatayā yoginaḥ sarvasmād ādhikyam āha -- (BhGR_p168043)
atiśayita-puruṣa-artha-niṣṭhatayā yoginaḥ sarvasmād ādhikyam āha ---
Иогин, подвизаясь упорно, прегрешения все очистив, подготовлен рожденьями многими, достигает высшей цели.
В силу величия йоги ОЧИСТИВШИЙ ВСЕ ПРЕГРЕШЕНИЯ массой благих деяний, накопленных МНОГИМИ РОЖДЕНИЯМИ, став ПОДГОТОВЛЕННЫМ (совершенным) и УПОРНО ПОДВИЗАЯСЬ, ЙОГИН, даже уклонившись [с пути йоги], вновь ДОСТИГАЕТ [этой] ВЫСШЕЙ ЦЕЛИ. (45)
Стремящийся к достижению высшей цели, йогин превосходит всех, [в том числе и адептов]:
46
tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna || BhG_6.46
tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ | karmibhyaś ca adhiko yogī tasmād yogī bhava arjuna ||
kevalatapobhir yaḥ puruṣārthaḥ sādhyate, ātmajñānavyatiriktair jñānaiś ca yaḥ, yaś ca kevalair aśvamedhādibhiḥ karmabhiḥ, tebhyas sarvebhyo 'dhikapuruṣārthasādhanatvād yogasya, tapasvibhyo jñānibhyaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna // (BhGR_6.46)
kevala-tapobhir yaḥ puruṣa-arthaḥ sādhyate, ātma-jñāna-vyatiriktair jñānaiś ca yaḥ, yaś ca kevalair aśva-medha-ādibhiḥ karmabhiḥ, tebhyas sarvebhyo 'dhika-puruṣa-artha-sādhanatvād yogasya, tapasvibhyo jñānibhyaḥ karmibhyaś ca adhiko yogī tasmād yogī bhava arjuna //
tad evaṃ paravidyāṅgabhūtaṃ prajāpativākyoditaṃ pratyagātmadarśanam uktam; atha paravidyāṃ prastauti -- (BhGR_p168579)
tad evaṃ para-vidyā-aṅga-bhūtaṃ prajā-pati-vākya-uditaṃ pratyag-ātma-darśanam uktam; atha para-vidyāṃ prastauti ---
Превосходит йогин аскетов, он считается выше, чем джнянин, йогин выше, чем тот, кто жертвует; будь же йогином, Арджуна!
Ввиду особой возвышенности той цели, которая достигается йогой, — ибо [эта цель] выше и той, что достижима одной аскезой, и той, что осуществляется знанием — иным, чем знание Атмана, и той, к которой ведут лишь ритуальные действия, вроде ашвамедхи и прочих; ЙОГИН ВЫШЕ АСКЕТОВ, ДЖНЯНИНОВ и ТЕХ, КТО ЖЕРТВУЕТ; ПОТОМУ — БУДЬ ЙОГИНОМ, АРДЖУНА! (46)
47
yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || BhG_6.47
yoginām api sarveṣāṃ mad-gatena antar-ātmanā | śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ ||
yoginām iti pañcamyarthe ṣaṣṭhī / "sarvabhūtastham ātmānam" ityādinā caturvidhā yoginaḥ pratipāditāḥ / teṣv anantargatatvād vakṣyamāṇasya yoginaḥ na nirdhāraṇe ṣaṣṭhī saṃbhavati / api sarveṣām iti sarvaśabdanirdiṣṭās tapasviprabhṛtayaḥ / tatrāpy uktena nyāyena pañcamyartho grahītavyaḥ / yogibhyaḥ, api sarvebhyo vakṣyamāṇo yogī yuktatamaḥ / tadapekṣayā avaratve tapasviprabhṛtīnāṃ yogināṃ ca na kaścidviśeṣa ityarthaḥ; mervapekṣayā sarṣapāṇām iva / yady api sarṣapeṣu anyonyanyūnādhikabhāvo vidyate -- tathāpi mervapekṣayā avaratvanirdeśaḥ samānaḥ / matpriyatvātirekena ananyadhāraṇasvabhāvatayā madgatena antarātmanā manasā, śraddhāvān atyarthamatpriyatvena kṣaṇamātraviśleṣāsahatayā matprāptipravṛttau tvarāvān yo māṃ bhajate -- māṃ vicitrānantabhogyabhoktṛvargabhogopakaraṇabhogasthānaparipūrṇanikhilajagadudayavibhavalayalīlam, aspṛṣṭāśeṣadoṣānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtyasaṅkhyeyakalyāṇaguṇagaṇanidhim, svābhimatānurūpaikarūpācintyadivyādbhutanityaniravadyaniratiśayāujjvalyasaundaryasaugandhyasaukumāryalāvaṇyayauvanādyanantaguṇanidhidivyarūpam, vāṅmanasāparicchedyasvarūpasvabhāvam, apārakāruṇyasauśīlyavātsalyodāryamahodadhim, anālocitaviśeṣāśeṣalokaśaraṇyam, praṇatārtiharam, āśritavātsalyaikajaladhim, akhilam anujanayanaviṣayatāṃ gatam, ajahatsvasvabhāvam, vasudevagṛhe 'vatīrṇam, anavadhikātiśayatejasā nikhilaṃ jagad bhāsayantam, ātmakāntyā viśvam āpyāyayantam, bhajate sevate, upāsta ityarthaḥ -- sa me yuktatamo mataḥ -- sa sarvebhyaś śreṣṭatamaḥ iti sarvaṃ sarvadā yathāvasthitaṃ svata eva sākṣātkurvan ahaṃ manye // (BhGR_6.47)
yoginām iti pañcamy-arthe ṣaṣṭhī / "sarva-bhūta-stham ātmānam" ity-ādinā catur-vidhā yoginaḥ pratipāditāḥ / teṣv anantargatatvād vakṣyamāṇasya yoginaḥ na nirdhāraṇe ṣaṣṭhī saṃbhavati / api sarveṣām iti sarva-śabda-nirdiṣṭās tapas-vipra-bhṛtayaḥ / tatra apy uktena nyāyena pañcamy-artho grahītavyaḥ / yogibhyaḥ, api sarvebhyo vakṣyamāṇo yogī yuktatamaḥ / tad-apekṣayā avaratve tapasvi-prabhṛtīnāṃ yogināṃ ca na kaścid-viśeṣa ity-arthaḥ; merv-apekṣayā sarṣapāṇām iva / yady api sarṣapeṣu anyonya-nyūna-adhika-bhāvo vidyate --- tatha āpi merv-apekṣayā avaratva-nirdeśaḥ samānaḥ / mat-priyatva-atirekena ananya-dhāraṇa-sva-bhāvatayā mad-gatena antar-ātmanā manasā, śraddhāvān atyartha-mat-priyatvena kṣaṇa-mātra-viśleṣa-asahatayā mat-prāpti-pravṛttau tvarāvān yo māṃ bhajate --- māṃ vicitra-ananta-bhogya-bhoktṛ-varga-bhoga-upakaraṇa-bhoga-sthāna-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlam, aspṛṣṭa-aśeṣa-doṣa-anavadhika-atiśaya-jñāna-bala-aiśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṅkhyeya-kalyāṇa-guṇa-gaṇa-nidhim, sva-abhimata-anurūpa-eka-rūpa-acintya-divya-adbhuta-nitya-niravadya-niratiśaya-aujjvalya-saundarya-saugandhya-saukumārya-lāvaṇya-yauvana-ādy-ananta-guṇa-nidhi-divya-rūpam, vāṅ-manasā-aparicchedya-sva-rūpa-sva-bhāvam, apāra-kāruṇya-sauśīlya-vātsalya-udārya-mahā-udadhim, anālocita-viśeṣa-aśeṣa-loka-śaraṇyam, praṇata-arti-haram, āśrita-vātsalya-eka-jaladhim, akhilam anuja-nayana-viṣayatāṃ gatam, ajahat-sva-sva-bhāvam, vasu-deva-gṛhe 'vatīrṇam, anavadhika-atiśaya-tejasā nikhilaṃ jagad bhāsayantam, ātma-kāntyā viśvam āpyāyayantam, bhajate sevate, upāsta ity-arthaḥ --- sa me yuktatamo mataḥ --- sa sarvebhyaś śreṣṭatamaḥ iti sarvaṃ sarvadā yathā-avasthitaṃ svata eva sākṣāt-kurvan ahaṃ manye //
prathamenādhyāyaṣaṭkena -- paramaprāpyabhūtasya parasya brahmaṇo niravadhasya nikhilajagadekakāraṇasya sarvajñasya sarvabhūtasya satyasaṅkalpasya mahāvibhūteḥ śrīmato nārāyaṇasya prāptyupāyabhūtaṃ tadupāsanaṃ vaktuṃ tadaṅgabhūtam -- ātmajñānapūrvakakarmānuṣṭhānasādhyaṃ prāptuḥ pratyagātmano yāthātmyadārśanam uktam / idānīṃ madhyamena ṣaṭkena parabrahmabhūtaparamapuruṣasvarūpaṃ tadupāsanaṃ ca bhaktiśabdavācyam ucyate / tad etad uttaratra, "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhGR_1." ity ārabhya, "vimucya nirmamaś śānto brahmabhūyāya kalpate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu madbhaktiṃ labhate parām // iti saṃkṣipya vakṣyate / (BhGR_1.)
prathamena adhyāya-ṣaṭkena --- parama-prāpya-bhūtasya parasya brahmaṇo niravadhasya nikhila-jagad-eka-kāraṇasya sarva-jñasya sarva-bhūtasya satya-saṅkalpasya mahā-vibhūteḥ śrīmato nārāyaṇasya prāpty-upāya-bhūtaṃ tad-upāsanaṃ vaktuṃ tad-aṅga-bhūtam --- ātma-jñāna-pūrvaka-karma-anuṣṭhāna-sādhyaṃ prāptuḥ pratyag-ātmano yāthātmya-dārśanam uktam / idānīṃ madhyamena ṣaṭkena para-brahma-bhūta-parama-puruṣa-sva-rūpaṃ tad-upāsanaṃ ca bhakti-śabda-vācyam ucyate / tad etad uttaratra, "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhGR_1." ity ārabhya, "vimucya nirmamaś śānto brahma-bhūyāya kalpate / brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu mad-bhaktiṃ labhate parām // iti saṃkṣipya vakṣyate /
upānasaṃ tu bhaktirūpāpannam eva paraprāptyupāyabhūtam iti vedāntavākyasiddham / "tam eva viditvātimṛtyum eti", "tam evaṃ vidvān amṛta iha bhavati" ityādinā abhihitaṃ vedanam, "ātmā vā are draṣṭavyaḥ ..... nididhyāsitavyaḥ", "ātmānam eva lokam upāsīta", "sattvaśuddhau dhruvā smṛtiḥ; smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ", "bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare" ityādibhir aikārthyāt smṛtisantānarūpaṃ darśanasamānākāraṃ dhyānopāsanaśabdavācyam ity avagamyate / punaś ca, "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām" iti viśeṣaṇāt pareṇātmanā varaṇīyatāhetubhūtaṃ smaryamāṇātyarthapriyatvena svayam apy atyarthapriyarūpaṃ smṛtisantānam evopāsanaśabdavācyam iti hi niścīyate / tad eva hi bhaktir ity ucyate, "snehapūrvam anudhyānaṃ bhaktir ity abhidhīyate" ityādivacanāt / ataḥ "tam evaṃ vidvān amṛta iha bhavati, nānyaḥ panthā ayanāya vidyate", "nāhaṃ vedair na tapasā na dānena na cejyayā / śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi mām yathā // bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa" ity anayor ekārthatvaṃ siddhaṃ bhavati / (BhGR_p171382)
upānasaṃ tu bhakti-rūpa-āpannam eva para-prāpty-upāya-bhūtam iti veda-anta-vākya-siddham / "tam eva viditva ātimṛtyum eti", "tam evaṃ vidvān amṛta iha bhavati" ity-ādinā abhihitaṃ vedanam, "ātmā vā are draṣṭavyaḥ ..... nididhyāsitavyaḥ", "ātmānam eva lokam upāsīta", "sattva-śuddhau dhruvā smṛtiḥ; smṛti-lambhe sarva-granthīnāṃ vipramokṣaḥ", "bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ / kṣīyante ca asya karmāṇi tasmin dṛṣṭe para-avare" ity-ādibhir aikārthyāt smṛti-santāna-rūpaṃ darśana-samāna-ākāraṃ dhyāna-upāsana-śabda-vācyam ity avagamyate / punaś ca, "na ayam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam eva eṣa vṛṇute tena labhyas tasya eṣa ātmā vivṛṇute tanūṃ svām" iti viśeṣaṇāt pareṇā atmanā varaṇīyatā-hetu-bhūtaṃ smaryamāṇa-atyartha-priyatvena svayam apy atyartha-priya-rūpaṃ smṛti-santānam eva upāsana-śabda-vācyam iti hi niścīyate / tad eva hi bhaktir ity ucyate, "sneha-pūrvam anudhyānaṃ bhaktir ity abhidhīyate" ity-ādi-vacanāt / ataḥ "tam evaṃ vidvān amṛta iha bhavati, na anyaḥ panthā ayanāya vidyate", "na ahaṃ vedair na tapasā na dānena na ca ijyayā / śakya evaṃ-vidho draṣṭuṃ dṛṣṭavān asi mām yathā // bhaktyā tv ananyayā śakya aham evaṃ-vidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paran-tapa" ity anayor eka-arthatvaṃ siddhaṃ bhavati /
tatra saptame tāvad upāsyabhūtaparamapuruṣayāthātmyaṃ prakṛtyā tattirodhānaṃ tannivṛttaye bhagavatprapattiḥ, upāsakavidhābhedaḥ, jñāninaś śraiṣṭhyaṃ cocyate // (BhGR_p172689)
tatra saptame tāvad upāsya-bhūta-parama-puruṣa-yāthātmyaṃ prakṛtyā tat-tirodhānaṃ tan-nivṛttaye bhagavat-prapattiḥ, upāsaka-vidhā-bhedaḥ, jñāninaś śraiṣṭhyaṃ ca ucyate //
Но и йогинов всех выше — кто, на Мне всей своею душою утвердившись, полный веры, чтит Меня — Я так полагаю.
До сих пор излагалась [йога] созерцания индивидуального Атмана, которая составляет одну из частей Запредельной Науки (паравидья) и о которой говорится также в речи Праджапати (ЧхУп 8.7.1 и сл.); теперь же он восхваляет Запредельную Науку — «но и йогинов...» и т.д. В слове ЙОГИНОВ родительный падеж употреблен в смысле аблатива: ибо в стихах 6.29 и следующих уже упомянуты йогины четырех видов, и поскольку данный, о котором сейчас речь, йогин в их число не входит, то родительный падеж в смысле специализации [одного из многих] здесь невозможен. НО... ВСЕХ — словом ВСЕ обозначены [разные классы адептов], начиная с аскетов; и здесь также, по закону, указанному выше, следует конструировать смысл отложительного падежа: ибо и всех йогинов выше (йогичнее) тот йогин, о котором идет речь. Смысл здесь тот, что по сравнению с ним аскеты [обычного типа] и прочие виды йогинов настолько ниже,
что между всеми ними не видно ни малейшей разницы: они словно семена горчицы по сравнению с горой Меру; и хотя между отдельными семенами горчицы существуют различия по величине, но всё же на фоне горы Меру все они выглядят, по малости своей, как равные. И вот, от избытка любви ко Мне, всем естеством своим устремившись лишь ко Мне, кто, ПОЛНЫЙ ВЕРЫ — т.е. безмерностью любви ко Мне ни на минуту разлученья со Мною не терпящий, спеша, стремящийся Меня достигнуть; КТО, НА МНЕ ДУШОЮ ВСЕЮ — т.е. манасом, иль сердцем — УТВЕРДИВШИСЬ, ЧТИТ Меня — МЕНЯ — который, играя, творит, хранит и рушит целый мир, исполненный многоразличных и бесконечных видов наслаждений, их вкусителей, их средств, их местопребываний; Меня — вместилище толпы благих достоинств неисчислимых — непревосходимых, безграничных знанья, силы, владычества, геройства, мощи творческой, великолепья — греху всецело неприкосновенных; дивное обликом вместилище достоинств бесконечных — Мне, в единой форме пребывающему, своим осуществлением подвластных, — дивных, немыслимых, волшебных, вечных, безупречных, непревосходимых — сиянья, красоты, благоуханья; изящества, очарованья, юности и прочих, бесконечных; чье естество с природой уму и речи недоступны; Меня — великий океан безмерной жалости, благоутробья, любви и благородства; прибежище всех, без различья, без остатка, людей; для поклоняющихся — боли изгнателя; единый океан любви для ищущих прибежища; явившегося перед глазами всех людей, не покидая своего существенного естества; принявшего рожденье в доме Васудевы; осветившего весь мир своею славой непревосходимой, безграничной; переполняющего мир своею красотой — кто ПОЧИТАЕТ — т.е. Мне служит, Меня припоминает — таков смысл; ТОТ ВЫШЕ [этих прежних], т.е. наилучший по сравнению со всеми; Я ПОЛАГАЮ — сам собою имеющий прямое виденье всегда, всего, как оно есть на самом деле. (47)
В первых шести главах сказано о созерцании истинной природы субъекта, индивидуального Атмана, которое достигается исполнением карма-йоги, предшествуемой (сопровождаемой) знанием Атмана и входящей составной частью в почитание — которое одновременно есть способ достижения — того, кто есть Высшая Цель, — Высшего Брахмана, неописуемого, единой причины вселенной, всеведущего, во всем сущего, всемогущего, обладающего великой славой, благодатного Нараяны. Теперь, в средних шести главах, излагается истинная природа Высшего Пуруши, который есть Высший Брахман, а также его почитание, выражаемое словом «бхакти» (благоговение). Об этом впоследствии будет кратко сказано в стихах с 46 по 54 главы 18. О том, что почитание, принимающее форму бхакти, есть средство достижения Высшей Цели, говорят многие места Веданты (т.е. упанишад): «Его познав, за пределы смерти он уходит» (ШветУп 3.8); «знающий так его — становится бессмертным» (ТАр 3.12.7), — и другие [аналогичные места] наставляют в ведении; в следующих же текстах — «Атмана следует видеть, [Атмана] — слушать, [об Атмане] мыслить, [об Атмане] размышлять» (БрУп 2.4.5); «пусть он Атмана почитает, как свой [истинный] мир!» (БрУп 1.4.5); «когда очищается его сущность (саттва), [возникает] твердость памяти; при твердой памяти — освобождение ото всех уз» (ЧхУп 7.26.2); «разрываются узы сердца, рассекаются все сомненья, гибнут все его деянья — когда увидены Верхний и Нижний» (МундУп 2.2.8), — и другими [подобными текстами] постигается, что словами «дхьяна» (сосредоточенное внимание) и «упасана» (почитание) обозначается та форма непрерывного припоминания, которая уподобляется действию зрения; ибо смысл всех этих текстов один и тот же. Опять же, ввиду следующего уточнения: «Этот Атман не достижим ни поучением, ни остротой ума, ни многим слушанием; кого сам он выбирает, тот его и достигает, ему этот Атман раскрывает свой облик» (КатхУп 2.23), — становится ясно, что словом «почитание» (упасана) обозначается именно та непрерывность припоминания, которая
и является причиной избрания Высшим Атманом и которая сама, будучи направлена на необычайно сладостный предмет (т.е. на Атмана), по форме есть не что иное, как непомерная сладость. Она-то и обозначается словом «бхакти» — как о том говорится в тексте: «Припоминание, сопряженное с любовью, называется бхакти» (Линга-пурана?), а также в других [авторитетных] текстах. Потому и говорится: «Знающий его так становится бессмертным» (ТАр 3.12.7); «нет туда пути иного» (ШветУп 3.8); то же самое устанавливается и двумя стихами самой Гиты (см. 11.53-54). Здесь, в седьмой главе, излагается истинная природа и сущность Высшего Пуруши, который должен быть почитаем; его сокрытие природой (т.е. пракрита); искание прибежища у Господа, чтобы его (это сокрытие) устранить; разные типы почитания [Господа]; превосходство знающего.
ГЛАВА VII
1
śrī-bhagavān uvāca ---
mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu || BhG_7.1
mayy āsakta-manāḥ pārtha yogaṃ yuñjan mad-āśrayaḥ | asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu ||
mayy ābhimukhyena asaktamanāḥ matpriyatvātirekeṇa matsvarūpeṇa guṇaiś ca ceṣṭitena madvibhūtyā viśleṣe sati tatkṣaṇād eva viśīryamāṇasvarūpatayā mayi sugāḍhaṃ baddhamanāḥ tathā madaśrayaḥ svayaṃ ca mayā vinā viśīryamāṇatayā madāśrayaḥ madekādhāraḥ, madyogaṃ yuñjan yoktuṃ pravṛttaḥ yogaviṣayabhūtaṃ mām asaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñānenoktena jñāsyasi, taj jñānam avahitamanāḥ tvaṃ śṛṇu // (BhGR_7.1)
mayy ābhimukhyena asakta-manāḥ mat-priyatva-atirekeṇa mat-sva-rūpeṇa guṇaiś ca ceṣṭitena mad-vibhūtyā viśleṣe sati tat-kṣaṇād eva viśīryamāṇa-sva-rūpatayā mayi sugāḍhaṃ baddha-manāḥ tathā mad-aśrayaḥ svayaṃ ca mayā vinā viśīryamāṇatayā mad-āśrayaḥ mad-eka-ādhāraḥ, mad-yogaṃ yuñjan yoktuṃ pravṛttaḥ yoga-viṣaya-bhūtaṃ mām asaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñānena uktena jñāsyasi, taj jñānam avahita-manāḥ tvaṃ śṛṇu //
Благой Господь сказал:
Ко Мне сердцем прилепившись, эту йогу свершая, во Мне пребывая,
как Меня целиком, без сомненья, ты познаешь — услышь и это.
ПРИЛЕПИВШИСЬ СЕРДЦЕМ КО МНЕ, повернувшись ко Мне — т.е. в силу избытка любви ко Мне твое естество [неминуемо] начинает сохнуть с того момента, как ты отлучаешься от Моей славы, Моих достоинств (качеств) и действий, Моей истинной природы (сварупа); поэтому [ты] твердо привязан сердцем ко Мне; также ВО МНЕ ПРЕБЫВАЯ — т.е. опираясь на Меня, имея Меня своей единой основой: ведь без Меня твоя природа сама собою иссыхает; СОВЕРШАЯ МОЮ ЙОГУ — т.е. предприняв [эту] йогу; МЕНЯ БЕЗ СОМНЕНЬЯ — т.е. вне всякого сомненья — ЦЕЛИКОМ — т.е. вполне полностью, — КАК ПОЗНАЕШЬ — т.е. каким, сказанным [Мною] знанием узнаешь; ЭТО — знание, с сосредоточенным сердцем — ТЫ УСЛЫШЬ. (1)
2
jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate || BhG_7.2
jñānaṃ te 'haṃ sa-vijñānam idaṃ vakṣyāmy aśeṣataḥ | yaj jñātvā na iha bhūyo 'nyaj jñātavyam avaśiṣyate ||
ahaṃ te madviṣayam idaṃ jñānaṃ vijñānena sahāśeṣato vakṣayāmi / vijñānan viviktākāraviṣayaṃ jñānam / yathāhaṃ madvyatiriktāt samastacidacidvastujātān nikhilaheyapratyanīkatayā nānāvidhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇānantamahāvibhūtitayā ca viviktaḥ, tena viviktaviṣayajñānena saha matsvarūpaviṣayajñānaṃ vakṣyāmi / kiṃ bahunā; yad jñānaṃ jñātvā mayi punar anyaj jñātavyaṃ nāvaśiṣyate // (BhGR_7.2)
ahaṃ te mad-viṣayam idaṃ jñānaṃ vijñānena saha aśeṣato vakṣayāmi / vijñānan vivikta-ākāra-viṣayaṃ jñānam / yatha āhaṃ mad-vyatiriktāt samasta-cid-acid-vastu-jātān nikhila-heya-pratyanīkatayā nānā-vidha-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-ananta-mahā-vibhūtitayā ca viviktaḥ, tena vivikta-viṣaya-jñānena saha mat-sva-rūpa-viṣaya-jñānaṃ vakṣyāmi / kiṃ bahunā; yad jñānaṃ jñātvā mayi punar anyaj jñātavyaṃ na avaśiṣyate //
vakṣyamāṇasya jñānasya duṣprāpatām āha -- (BhGR_p174157)
vakṣyamāṇasya jñānasya duṣprāpatām āha ---
Я тебе изложу без остатка, что есть знание, что — различенье;
не останется больше знанья иного для того, кто познал это.
Я ИЗЛОЖУ ТЕБЕ БЕЗ ОСТАТКА ЗНАНИЕ, имеющее Меня своим предметом, ВМЕСТЕ С РАЗЛИЧЕНЬЕМ — т.е. вместе со знанием, направленным на различие формы [Меня и всего иного, чем Я]; насколько Я, всей своей массой многообразных, беспредельных, превосходных, неисчислимых благих достоинств, своею славой бесконечной, великой, будучи противен всему недолжному, — отмечен от всей совокупности существ, одушевленных и неодушевленных, иных, чем Я: наряду со знанием, направленным на это различие (т.е. РАЗЛИЧЕНЬЕМ), Я изложу тебе знание, направленное на Мою истинную природу. Что тут много говорить? ДЛЯ ТОГО, КТО ПОЗНАЛ ЭТО знание, НЕ ОСТАЕТСЯ БОЛЬШЕ во Мне ничего такого, ЧТО СЛЕДОВАЛО БЫ ПОЗНАТЬ. (2)
[Теперь] не говорит о труднодоступности этого знания:
3
manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye |
yatatām api siddhānāṃ kaścin māṃ vetti tattvataḥ || BhG_7.3
manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye | yatatām api siddhānāṃ kaścin māṃ vetti tattvataḥ ||
manuṣyāḥ śāstrādhikārayogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhiparyantaṃ yatate / siddhiparyantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / madvidāṃ sahasreṣu kaścid eva tattvataḥ yathāvasthitaṃ māṃ vetti / na kaścid ityabhiprāyaḥ; "sa mahātmā sudurlabhaḥ", "māṃ tu veda na kaścana" iti hi vakṣyate // (BhGR_7.3)
manuṣyāḥ śāstra-adhikāra-yogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhi-paryantaṃ yatate / siddhi-paryantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / mad-vidāṃ sahasreṣu kaścid eva tattvataḥ yathā-avasthitaṃ māṃ vetti / na kaścid ity-abhiprāyaḥ; "sa mahā-ātmā sudurlabhaḥ", "māṃ tu veda na kaścana" iti hi vakṣyate //
Среди тысяч людей один лишь устремляется к совершенству из стремящихся, из совершенных лишь один Меня истинно знает.
ЛЮДИ — это те, кто способен и призван к изучению священных книг; ИЗ ТЫСЯЧ этих [людей] КАКОЙ-НИБУДЬ ОДИН ЛИШЬ УСТРЕМЛЯЕТСЯ к цели, которая есть СОВЕРШЕНСТВО. Из тысяч СТРЕМЯЩИХСЯ к цели совершенства какой-нибудь один лишь, Меня узнав, стремится к совершенству, которое [дается] от Меня; и из тысяч Меня узнавших ЛИШЬ КАКОЙ-НИБУДЬ ОДИН МЕНЯ ЗНАЕТ ИСТИННО — т.е. так, как Я есть на самом деле. То есть вообще никто — таков общий смысл. Ибо далее будет сказано: «Этот махатма, необычайно труднодостижимый...» (7.19); «Меня же не знает никто...» (7.26). (3)
4
bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca |
ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā || BhG_7.4
bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca | ahaṅkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā ||
asya vicitrānantabhogyabhogopakaraṇabhogasthānarūpeṇāvasthitasya jagataḥ prakṛtir iyaṃ gandhādiguṇakapṛthivyaptejovāyvākāśādirūpeṇa manaḥprabhṛtīndriyarūpeṇa mahadahaṃkārarūpeṇa cāṣṭadhā bhinnā madīyeti viddhi // (BhGR_7.4)
asya vicitra-ananta-bhogya-bhoga-upakaraṇa-bhoga-sthāna-rūpeṇa avasthitasya jagataḥ prakṛtir iyaṃ gandha-ādi-guṇaka-pṛthivy-ap-tejo-vāyv-ākāśa-ādi-rūpeṇa manaḥ-prabhṛti-indriya-rūpeṇa mahad-ahaṃkāra-rūpeṇa ca aṣṭadhā bhinnā madīya īti viddhi //
Земля, вода, огонь, ветер, пространство, сердце, мысль также, чувство самости — такова Моя восьмикратно расчлененная природа.
Эта ПРИРОДА мира, пребывающего в форме разнообразных, бесконечных объектов наслаждений, их средств и местопребываний, ВОСЬМИКРАТНО РАСЧЛЕНЕННАЯ в форме ЗЕМЛИ — и ее качеств,
запаха и прочих — ВОДЫ, ОГНЯ, ВЕТРА, ПРОСТРАНСТВА ит.д.; в форме СЕРДЦА и прочих органов чувств; наконец, в форме ЧУВСТВА САМОСТИ и «махата» — она, [эта природа], МОЯ — знай это.(4)
5
apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || BhG_7.5
apara īyam itas tv anyāṃ prakṛtiṃ viddhi me parām | jīva-bhūtāṃ mahā-bāho yaya īdaṃ dhāryate jagat ||
iyaṃ mamāparā prakṛtiḥ; itas tv anyām ito 'cetanāyāś cetanabhogyabhūtāyāḥ prakṛter visajātīyākārāṃ jīvabhūtāṃ parāṃ tasyāḥ bhoktṛtvena pradhānabhūtāṃ cetanarūpāṃ madīyāṃ prakṛtiṃ viddhi; yayedam acetanaṃ kṛtsnaṃ jagad dhāryate // (BhGR_7.5)
iyaṃ mama aparā prakṛtiḥ; itas tv anyām ito 'cetanāyāś cetana-bhogya-bhūtāyāḥ prakṛter visajātīya-ākārāṃ jīva-bhūtāṃ parāṃ tasyāḥ bhoktṛtvena pradhāna-bhūtāṃ cetana-rūpāṃ madīyāṃ prakṛtiṃ viddhi; yaya īdam acetanaṃ kṛtsnaṃ jagad dhāryate //
Низшая эта; иную также узнай Мою высшую природу, пребывающую в виде дживы; ею держится мир этот.
ЭТА — моя НИЗШАЯ природа; ИНУЮ, ЧЕМ ЭТА — т.е. чем эта природа (пракрити), существующая в виде одушевленных существ и объектов их вкушения (наслаждения) — существ неодушевленных, — МОЮ ВЫСШУЮ ПРИРОДУ, ей по форме однородную, ПРЕБЫВАЮЩУЮ В ВИДЕ ЖИЗНИ (дживы), которая (т.е. жизнь как «джива»), будучи сознанием и субъектом [той, низшей], по форме выше ее; ЕЮ ДЕРЖИТСЯ весь ЭТОТ МИР бессознательно. (5)
6
etadyonīni bhūtāni sarvāṇīty upadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā || BhG_7.6
etad-yonīni bhūtāni sarvāṇi ity upadhāraya | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ||
etadcetanācetanasamaṣṭirūpamadīyaprakṛtidvayayonīni brahmādistambaparyantāni uccāvacabhāvenāvasthitāni cidacinmiśrāṇi madīyāni sarvāṇi bhūtānīty upadhāraya / madīyaprakṛtidvayayonīni hi tāni madīyāny eva / tathā prakṛtidvayayonitvena kṛtsnasya jagataḥ, tayor dvayor api madyonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo 'ham eva ca pralayo 'ham eva ca śeṣīty upadhāraya / tayoḥ cidacitsamaṣṭibhūtayoḥ prakṛtipuruṣayor api paramapuruṣayonitvaṃ śrutismṛtisiddham / "mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekībhavati", "viṣṇos svarūpāt paratodite dve rūpe prdhānaṃ puruṣaś ca vipra", "prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī / puruṣaś cāpy ubhāv etau līyate paramātmani / paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate // BhGR_1." ityādikā hi śrutismṛtayaḥ // (BhGR_7.6)
etad-cetana-acetana-samaṣṭi-rūpa-madīya-prakṛti-dvaya-yonīni brahmā-ādi-stamba-paryantāni uccā-vaca-bhāvena avasthitāni cid-acin-miśrāṇi madīyāni sarvāṇi bhūtāni ity upadhāraya / madīya-prakṛti-dvaya-yonīni hi tāni madīyāny eva / tathā prakṛti-dvaya-yonitvena kṛtsnasya jagataḥ, tayor dvayor api mad-yonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo 'ham eva ca pralayo 'ham eva ca śeṣi īty upadhāraya / tayoḥ cid-acit-samaṣṭi-bhūtayoḥ prakṛti-puruṣayor api parama-puruṣa-yonitvaṃ śruti-smṛti-siddham / "mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekī-bhavati", "viṣṇos sva-rūpāt paratā-udite dve rūpe prdhānaṃ puruṣaś ca vipra", "prakṛtir yā mayā ākhyātā vyakta-avyakta-sva-rūpiṇī / puruṣaś ca apy ubhāv etau līyate parama-ātmani / parama-ātmā ca sarveṣām ādhāraḥ parama-īśvaraḥ / viṣṇu-nāmā sa vedeṣu veda-anteṣu ca gīyate // BhGR_1." ity-ādikā hi śruti-smṛtayaḥ //
Из источника этого все существа рождены — знай это твердо; целого мира Я — начало и растворение также.
Итак, ВСЕ СУЩЕСТВА, имеющие ИСТОЧНИКОМ эту мою двоякую природу в форме сочетания сознательного и бессознательного [начала]; пребывающие в высоком и низком состоянии, начиная от Брахмы и кончая существами недвижными; состоящие из смеси сознательного и бессознательного — суть моя, ЗНАЙ ЭТО ТВЕРДО. Они именно Мои, поскольку имеют источником Мою двоякую природу. И в силу принадлежности всего этого мира Мне — ибо он происходит из [указанной] двоякой природы, а она, в свою очередь, происходит из Меня — именно Я ВСЕГО этого мира НАЧАЛО, именно Я — РАСТВОРЕНИЕ (т.е. гибель в конце мирового периода), именно Я — властелин, знай это твердо. О том, что обе эти [природы], сознательная и бессознательная, в форме Пуруши и пракрити, имеют своим источником Высшего Пурушу, — говорят [также] тексты шрути и смрити: «Растворяется „махат“ в непроявленном; непроявленное — в негибнущем; негибнущее растворяется в неподвижном (в тамасе); неподвижное отождествляется с великим божеством» (СубУп 2); «Из
высшей природы Вишну возникли две формы, о мудрый: пракрита (прадхана) и Пуруша» (ВПур 1.2.24); «Та, что считается моей природой, в форме проявленного и непроявленного, а также Пуруша — оба эти растворяются в Высшем Атмане; Высший Атман же — Всевладыка, основа всех [существ], в текстах Веды и Веданты он под именем Вишну прославлен» (ВПур 6.4.38-39); и другие шрути и смрити [говорят то же самое]. (6)
7
mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya | BhG_7.7ab
mattaḥ parataraṃ na anyat kiñcid asti dhanañjaya |
yathā sarvakāraṇasyāpi prakṛtidvayasya kāraṇatvena, sarvācetanavastuśeṣiṇaś cetanasyāpi śeṣitvena kāraṇatayā śeṣitayā cāhaṃ parataraḥ -- tathā jñānaśaktibalādiguṇayogena cāham eva parataraḥ / matto 'nyan madvyatiriktaṃ jñānabalādiguṇāntarayogi kiṃcid api parataraṃ nāsti // (BhGR_p176726)
yathā sarva-kāraṇasya api prakṛti-dvayasya kāraṇatvena, sarva-acetana-vastu-śeṣiṇaś cetanasya api śeṣitvena kāraṇatayā śeṣitayā ca ahaṃ parataraḥ --- tathā jñāna-śakti-bala-ādi-guṇa-yogena ca aham eva parataraḥ / matto 'nyan mad-vyatiriktaṃ jñāna-bala-ādi-guṇa-antara-yogi kiṃcid api parataraṃ na asti //
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva || BhG_7.7cd
mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva ||
sarvam idaṃ cidacidvastujātaṃ kāryāvasthaṃ kāraṇāvasthaṃ ca maccharīrabhūtaṃ sūtre maṇigaṇavad atmatayāvasthite mayi protam āśritam / "yasya pṛthivī śarīram", "yasyātmā śarīram", "eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ" iti, ātmaśarīrabhāvenāvasthānaṃ ca jagadbrahmaṇor antaryāmibrāhmaṇādiṣu siddham // (BhGR_7.7)
sarvam idaṃ cid-acid-vastu-jātaṃ kārya-avasthaṃ kāraṇa-avasthaṃ ca mac-charīra-bhūtaṃ sūtre maṇi-gaṇavad atmataya āvasthite mayi protam āśritam / "yasya pṛthivī śarīram", "yasyā atmā śarīram", "eṣa sarva-bhūta-antara-ātma āpahata-pāpmā divyo deva eko nārāyaṇaḥ" iti, ātma-śarīra-bhāvena avasthānaṃ ca jagad-brahmaṇor antaryāmi-brāhmaṇa-ādiṣu siddham //
ataḥ sarvasya paramapuruṣaśarīratvenātmabhūtaparamapuruṣaprakārarvāt sarvaprakāraḥ paramapuruṣa evāvasthita iti sarvaiś śabdais tasyaivābhidhānam iti tat tat sāmānādhikaraṇyena āha -- (BhGR_p177507)
ataḥ sarvasya parama-puruṣa-śarīratvenā atma-bhūta-parama-puruṣa-prakārarvāt sarva-prakāraḥ parama-puruṣa eva avasthita iti sarvaiś śabdais tasya eva abhidhānam iti tat tat sāmānādhikaraṇyena āha ---
Иное, высшее, чем Я, не существует, Дхананджая;
на Меня нанизан весь этот мир, словно жемчуга горсть на нитку.
Поскольку Я выше обеих природ, причин всего сущего, ибо Я их причина; а также поскольку Я властелин сознательного [начала в мире], которое, в свою очередь, властвует над веществом бессознательным, то именно Я — обладатель знания, силы, творческой мощи и иных достоинств — есмь Высший. ИНОЕ, ЧЕМ Я, ВЫСШЕЕ — т.е. какой-либо, кроме Меня, обладатель иных, кроме знания, силы и т.д. достоинств, — не существует. ВЕСЬ ЭТОТ МИР, в виде существ сознательных и бессознательных, в состоянии цели и причины [соответственно], и образующих мое тело, НА МЕНЯ, пребывающего их Атманом (=их атманами), НАНИЗАН, СЛОВНО ГОРСТЬ ЖЕМЧУЖИН НА НИТЬ; т.е. опирается, держится [на Мне]. Существование мира и Брахмана или сочетание тела и Атмана (=души) утверждается в Антарьями-брахмане (БрУп 3.7.3): «Чье тело — земля...» (БрУп 3.7.3); «Чье тело — Атман...» (БрУп 3.7.22); а также: «Это небесное божество, единый Нараяна, лишенный греха, — внутренний Атман всех существ» (СубУп 7); а также в других текстах шрути. (7)
Итак, поскольку все [существа] составляют тело Высшего Пуруши, а сам Высший Пуруша, который есть [их] Атман, по отношению к ним первоначален — то именно Высший Пуруша существует как Первоначало (пракара) всего, потому также все слова [обычного языка] имеют именно его своим означаемым, связаны друг с другом как соотносительные члены предложения, [коего субъект — Пуруша], — о чем он и говорит —
8
raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavas sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || BhG_7.8
raso 'ham apsu kaunteya prabha āsmi śaśi-sūryayoḥ | praṇavas sarva-vedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||
Я — вкус в воде, сын Кунти; Я — свет в луне и в солнце;
Я — в ведах слог священный; в эфире — звук, мужество в людях.
9
puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau |
jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu || BhG_7.9
puṇyo gandhaḥ pṛthivyāṃ ca tejaś ca asmi vibhā-vasau | jīvanaṃ sarva-bhūteṣu tapaś ca asmi tapasviṣu ||
В земле Я — чистый запах; Я — пылкость в том, что пылает; во всех существах — жизнь Я; Я — сила аскезы в аскетах.
10
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |
buddhir buddhimatām asmi tejas tejasvinām aham || BhG_7.10
bījaṃ māṃ sarva-bhūtānāṃ viddhi pārtha sanātanam | buddhir buddhimatām asmi tejas tejasvinām aham ||
Всех существ Я — вечное семя — знай об этом, сын Притхи; в разумных Я — разума сила, в великолепных — блистанье.
11
balaṃ balavantāñ cāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha || BhG_7.11
balaṃ balavantāñ ca ahaṃ kāma-rāga-vivarjitam | dharma-aviruddho bhūteṣu kāmo 'smi bharata-rṣabha ||
ete sarve vilakṣaṇā bhāvā matta evotpannāḥ, maccheṣabhūtāḥ maccharīratayā mayy evāvasthitāḥ; atas tattatprakāro 'ham evāvathitaḥ // (BhGR_7.8-11)
ete sarve vilakṣaṇā bhāvā matta eva utpannāḥ, mac-cheṣa-bhūtāḥ mac-charīratayā mayy eva avasthitāḥ; atas tat-tat-prakāro 'ham eva avathitaḥ //
Я — сила сильных, в которой нет ни вожделенья, ни страсти, в существах же Я — вожделенье, но не противное дхарме.
Все эти различные сущности возникли только от Меня; они мне подвластны; составляя Мое тело, они пребывают во Мне; поэтому относительно каждого из них Я есть первоначало.
Почему [эти сущности] названы по отдельности? —
12
ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eveti tān viddhi na tv ahaṃ teṣu te mayi || BhG_7.12
ye ca eva sāttvikā bhāvā rājasās tāmasāś ca ye | matta eva iti tān viddhi na tv ahaṃ teṣu te mayi ||
kiṃ viśiṣya abhidhīyate? sāttvikā rājasās tāmasāś ca jagati dehatvenendriyatvena bhogyatvena tattaddhtetutvena cāvasthitā ye bhavāḥ, tān sarvān matta evotpannān viddhi; te maccharīratayā mayy evāvasthitā iti ca / na tv ahaṃ teṣu -- nāhaṃ kadācid api tadāyattasthitiḥ; anyatrātmāyattasthititve 'pi śarīrasya, śarīreṇātmanaḥ sthitāv apy upakāro vidyate; mama tu tair na kaścit tathāvidha upakāraḥ, kevalalīlaiva prayojanam ityarthaḥ // (BhGR_7.12)
kiṃ viśiṣya abhidhīyate? sāttvikā rājasās tāmasāś ca jagati dehatvena indriyatvena bhogyatvena tat-tad-dhtetutvena ca avasthitā ye bhavāḥ, tān sarvān matta eva utpannān viddhi; te mac-charīratayā mayy eva avasthitā iti ca / na tv ahaṃ teṣu --- na ahaṃ kadācid api tad-āyatta-sthitiḥ; anyatra-ātma-āyatta-sthititve 'pi śarīrasya, śarīreṇā atmanaḥ sthitāv apy upakāro vidyate; mama tu tair na kaścit tathā-vidha upakāraḥ, kevala-līla aiva prayojanam ity-arthaḥ //
Сущности бывают под знаком гуны «саттва», иль «раджас», иль «тамас»;
знай — они от Меня также; но они во Мне, а не Я в них.
Те СУЩНОСТИ, которые в мире пребывают ПОД ЗНАКОМ ГУНЫ «САТТВА» (чистота, ясность), либо «раджас» (страсть, ярость), либо «ТАМАС» (косность, тяжесть) — посредством [тех или иных] тел, либо чувств, либо объектов наслаждений (вкушений), либо в виде тех или иных причин; ЗНАЙ, что все они происходят ОТ МЕНЯ; и, составляя Мое тело, они пребывают во Мне. НО Я НЕ В НИХ — т.е. Мое состояние никогда от них не зависит; в прочих случаях
(т.е. у обычных существ) хоть тело и зависит от Атмана, но все же и состоянию Атмана от тела бывает некая помощь; для Меня же (от Моего тела = мира) такого рода помощи не бывает; т.е. весь Мой интерес [в его творении] — это просто игра (лила) — таков смысл. (12)
13
tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam || BhG_7.13
tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat | mohitaṃ na abhijānāti mām ebhyaḥ param avyayam ||
tad evaṃ cetanācetanātmakaṃ kṛtsnaṃ jagan madīyaṃ kāle kāle matta evotpadyate, mayi ca pralīyate, mayy evāvasthitam, maccharīrabhūtam, madātmakaṃ cety aham eva kāraṇāvasthāyāṃ kāryāvathāyāṃ ca sarvaśarīratayā sarvaprakāro 'vasthitaḥ / ataḥ kāraṇatvena śeṣitvena ca jñānādyasaṅkhyeyakalyāṇaguṇagaṇaiś cāham eva sarvaiḥ prakāraiḥ parataraḥ, matto 'nyat kenāpi kalyāṇaguṇagaṇena parataraṃ na vidyate / evaṃbhūtaṃ māṃ tribhyaḥ sāttvikarājasatāmasaguṇamayebhyo bhāvebhyaḥ paraṃ madasādhāraṇaiḥ kalyāṇaguṇagaṇais tattadbhogyatāprakāraiś ca param utkṛṣṭatamam, avyayaṃ sadaikarūpam api tair eva tribhir guṇamayair nihīnataraiḥ kṣaṇadhvaṃsibhiḥ pūrvakarmānuguṇadehendriyabhogyatvenāvasthitaiḥ padārthair mohitaṃ devatiryaṅmanuṣyasthāvarātmanāvasthitaṃ sarvam idaṃ jagan nābhijānāti // (BhGR_7.13)
tad evaṃ cetana-acetana-ātmakaṃ kṛtsnaṃ jagan madīyaṃ kāle kāle matta eva utpadyate, mayi ca pralīyate, mayy eva avasthitam, mac-charīra-bhūtam, mad-ātmakaṃ ca ity aham eva kāraṇa-avasthāyāṃ kārya-avathāyāṃ ca sarva-śarīratayā sarva-prakāro 'vasthitaḥ / ataḥ kāraṇatvena śeṣitvena ca jñāna-ādy-asaṅkhyeya-kalyāṇa-guṇa-gaṇaiś ca aham eva sarvaiḥ prakāraiḥ parataraḥ, matto 'nyat kena api kalyāṇa-guṇa-gaṇena parataraṃ na vidyate / evaṃ-bhūtaṃ māṃ tribhyaḥ sāttvika-rājasa-tāmasa-guṇa-mayebhyo bhāvebhyaḥ paraṃ mad-asādhāraṇaiḥ kalyāṇa-guṇa-gaṇais tat-tad-bhogyatā-prakāraiś ca param utkṛṣṭatamam, avyayaṃ sada aika-rūpam api tair eva tribhir guṇa-mayair nihīnataraiḥ kṣaṇa-dhvaṃsibhiḥ pūrva-karma-anuguṇa-deha-indriya-bhogyatvena avasthitaiḥ pada-arthair mohitaṃ deva-tiryaṅ-manuṣya-sthāvara-ātmana āvasthitaṃ sarvam idaṃ jagan na abhijānāti //
kathaṃ svata evānavadhikātiśayānande nitye sadaikarūpe laukikavastubhogyatatprakāraiś cotkṛṣṭatame tvayi sthite 'py atyantanihīneṣu guṇamayeṣv asthireṣu bhāveṣu sarvasya bhoktṛvargasya bhogyatvabuddhir upajāyata ity atrāha -- (BhGR_p180115)
kathaṃ svata eva anavadhika-atiśaya-ānande nitye sada aika-rūpe laukika-vastu-bhogya-tat-prakāraiś ca utkṛṣṭatame tvayi sthite 'py atyanta-nihīneṣu guṇa-mayeṣv asthireṣu bhāveṣu sarvasya bhoktṛ-vargasya bhogyatva-buddhir upajāyata ity atrā aha ---
Тремя этих гун состояньями ослепляется мир целый;
он не знает Меня — вечного, высшего, чем эти гуны.
Итак, весь этот Мой мир, состоящий из сознательного (Пуруши) и бессознательного (пракрита) [начала], время от времени из Меня возникает, во Мне растворяется и во Мне пребывает; он пребывает в виде Моего тела и имеет Меня в качестве Атмана (души); потому Я пребываю как [его] первоначало в силу того, что он составляет как в состоянии причины (=пракрити), так и в состоянии цели (=Пуруши) Мое тело. Поэтому, будучи властелином и причиной [мира] и наделенный бессчетной массой благих достоинств — таких, как знание и прочие, Я есть из всех первоначал высшее, поскольку, кроме Меня, нет чего-либо высшего, наделенного массой [аналогичных, либо превосходящих Мои] благих достоинств. Такового Меня — Высшего, чем сущности, составленные из трех гун — т.е. сущности чистые, страстные и инертные, ВЫСШЕГО — т.е. более возвышенного, чем все благие достоинства, — вместе со способами их вкушения — иные, чем Мои; Вечного — т.е. постоянно пребывающего в единой форме, — ВЕСЬ этот МИР — [живых существ], пребывающий в состоянии низшего Атмана богов, людей, животных и растений, — ОСЛЕПЛЕННЫЙ существами (сущностями), состоящими из трех гун, более низкими, [чем Я], ежеминутно гибнущими и пребывающими в виде тех или иных тел, органов чувств и вкушаемых [ощущаемых] предметов, — НЕ ЗНАЕТ (не распознает) [Меня]. (13)
[Возникает вопрос:] почему у всего этого класса вкушателей (=субъектов) возникает мысль наслаждаться не Тобою — превысшим всех способов наслаждения мирскими вещами, неизменным, вечным, [естественно Твоей природе присущим] безграничным, превосходным блаженством, — но этими сущностями, состоящими из трех гун, бесконечно более низкими? [В ответ на это] он говорит:
14
daivī hy eṣā guṇamayī mama māyā duratyayā | BhG_7.14ab
daivī hy eṣā guṇa-mayī mama māyā duratyayā |
mamaiṣā guṇamayī sattvarajastamomayī māyā yasmād daivī devena krīḍhāpravṛttena mayaiva nirmitā, tasmāt sarvair duratyayā duratikramā / asyāḥ māyāśabdavācyatvam āsurarākṣasāstrādīnām iva vicitrakāryakaratvena, yathā ca "tato bhagavatā tasya rakṣārthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālāmāli sudarśanam / tena māyāsahasraṃ tacchambarasyāśugāminā / bālasya rakṣatā deham aikāikaśyena sūditam" ity ādau / ato māyāśabdo na mithyārthavācī / aindrajālikādiṣv api kenacin mantrāuṣadhādinā mithyārthaviṣayāyāḥ pāramārthikyā eva buddher utpādakatvena māyāvīti prayogaḥ / tathā mantrāuṣadhādir eva tatra māyā; sarvaprayogeṣv anugatasyaikasyaiva śabdārthatvāt / tatra mithyārtheṣu māyāśabdaprayogo māyākāryabuddhiviṣayatvenāupacārikaḥ, mañcāḥ krośantītivat / eṣā guṇamayī pāramārthikī bhagavanmāyaiva, "māyām tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram" ityādiṣv abhidhīyate / asyāḥ kāryaṃ bhagavatsvarūpatirodhānam, svasvarūpabhogyatvabuddhiś ca / ato bhagavanmāyayā mohitaṃ sarvaṃ jagad bhagavantam anavadhikātiśayānandasvarūpaṃ nābhijānāti // (BhGR_p180471)
mama eṣā guṇa-mayī sattva-rajas-tamo-mayī māyā yasmād daivī devena krīḍhā-pravṛttena maya aiva nirmitā, tasmāt sarvair duratyayā duratikramā / asyāḥ māyā-śabda-vācyatvam āsura-rākṣasa-astra-ādīnām iva vicitra-kārya-karatvena, yathā ca "tato bhagavatā tasya rakṣā-arthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālā-māli sudarśanam / tena māyā-sahasraṃ tac-chambarasya aśu-gāminā / bālasya rakṣatā deham aika-aikaśyena sūditam" ity ādau / ato māyā-śabdo na mithyā-artha-vācī / aindrajālika-ādiṣv api kenacin mantra-auṣadha-ādinā mithyā-artha-viṣayāyāḥ pāramārthikyā eva buddher utpādakatvena māyāvi īti prayogaḥ / tathā mantra-auṣadha-ādir eva tatra māyā; sarva-prayogeṣv anugatasya ekasya eva śabda-arthatvāt / tatra mithyā-artheṣu māyā-śabda-prayogo māyā-kārya-buddhi-viṣayatvena aupacārikaḥ, mañcāḥ krośanti itivat / eṣā guṇa-mayī pāramārthikī bhagavan-māya aiva, "māyām tu prakṛtiṃ vidyān māyinaṃ tu mahā-īśvaram" ity-ādiṣv abhidhīyate / asyāḥ kāryaṃ bhagavat-sva-rūpa-tirodhānam, sva-sva-rūpa-bhogyatva-buddhiś ca / ato bhagavan-māyayā mohitaṃ sarvaṃ jagad bhagavantam anavadhika-atiśaya-ānanda-sva-rūpaṃ na abhijānāti //
māyāvimocanopāyam āha -- (BhGR_p181602)
māyā-vimocana-upāyam āha ---
mām eva ye prapadyante māyām etāṃ taranti te || BhG_7.14cd
mām eva ye prapadyante māyām etāṃ taranti te ||
mām eva satyasaṅkalpaṃ paramakāruṇikam anālocitaviśeṣāśeṣalokaśaraṇyam ye śaraṇaṃ prapadyante, te etāṃ madīyāṃ guṇamayīṃ māyāṃ taranti māyām utsṛjya mām evopāsata ityarthaḥ // (BhGR_7.14)
mām eva satya-saṅkalpaṃ parama-kāruṇikam anālocita-viśeṣa-aśeṣa-loka-śaraṇyam ye śaraṇaṃ prapadyante, te etāṃ madīyāṃ guṇa-mayīṃ māyāṃ taranti māyām utsṛjya mām eva upāsata ity-arthaḥ //
kim iti bhagavadupāsanāpādinīṃ bhagavatprapattiṃ sarve na kurvata ity atrāha - (BhGR_p181959)
kim iti bhagavad-upāsana-āpādinīṃ bhagavat-prapattiṃ sarve na kurvata ity atrā aha --
Ибо из гун состоит эта дивная Моя труднодостижимая майя;
все же ее постигают те, кто ко Мне всей душой припадают.
Эта Моя СОСТОЯЩАЯ ИЗ ГУН — т.е. состоящая из саттвы, раджаса и тамаса — МАЙЯ, ТРУДНОДОСТИЖИМАЯ — т.е. ее трудно превзойти, поскольку ДИВНАЯ (божественная) — т.е. божеством, Мною, в акте божественной игры сотворенная. Она обозначается словом МАЙЯ в силу ее разнообразных волшебных эффектов, подобно тому как [этим словом обозначается] оружие и прочие аксессуары асуров и демонов; как, например, «Тогда, для его (ребенка) защиты, появился по команде Господа Сударшана, величайший огненный диск. Он быстро разбил на части тысячекратную майю Шамбары, сохранив тело ребенка» (ВПур 1.19.20) — и так далее. Поэтому слово «майя» не означает «иллюзия». Ибо в отношении к актам магии и прочего, производимым с помощью заклинаний, снадобий и т.п., слово «майя» (обладающий «майей») употребляется потому, что они производят реальное само по себе представление, объекты которого, однако, являются иллюзорными. Так что здесь слово «майя» относится, собственно говоря, к [инструментам мага — ] заклинаниям, снадобьям и т.д., — ибо смысл слова во всех [аналогичных] контекстах должен соответствовать одному и тому же [исходному значению]. Тогда в смысле «иллюзорных предметов» употребление слова «майя» будет переносным (метафорическим), ибо [таковым являются] объекты представлений, порождаемых майей, наподобие того, как говорят — «посты перекликаются». Об этой состоящей из гун, совершенно реальной майе Господа говорится в таких текстах, как: «Знай, что пракрити есть майя, Всевладыка же — обладатель майи» (ШветУп 4.19). Ее [магическое] действие — сокрытие истинной природы Господа и [создание] влечения к своей собственной природе. Поэтому весь мир, ослепленный божественной майей, не распознает Господа, обладающего природой непревосходимого, безграничного блаженства. [Затем он] говорит, каким способом можно освободиться от майи: ВСЕ ЖЕ ЕЕ ПОСТИГАЮТ... и т.д. Те, кто КО МНЕ — т.е. прибежищу всех людей безотносительно к их [дурным или добрым] качествам, крайне сострадательному, всемогущему — как к убежищу, ПРИПАДАЮТ, ТЕ ЭТУ — Мою, состоящую из гун, МАЙЮ ПОСТИГАЮТ — т.е., отбросив майю, лишь Меня почитают — таков смысл. (14)
[Вопрос:] почему же не все прибегают к Господу, получая в результате возможность почитать его? — Он отвечает —
15
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ || BhG_7.15
na māṃ duṣkṛtino mūḍhāḥ prapadyante nara-adhamāḥ | māyaya āpahṛta-jñānā āsuraṃ bhāvam āśritāḥ ||
duṣkṛtinaḥ pāpakarmāṇaḥ māṃ na prapadyate / duṣkṛtatāratamyena te caturvidhā bhavanti mūḍhāḥ, narādhamāḥ, māyayāpahṛtajñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparītajñānāḥ; pūrvoktaprakāreṇa bhagavaccheṣataikarasam ātmānaṃ bhogyajātaṃ ca svaśeṣatayā manyamānāḥ / narādhamāḥ sāmānyena jñāte 'pi matsvarūpe madaunmukhyānarhāḥ / māyayāpahṛtajñānāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ yeṣāṃ tadasaṃbhāvanāpādinībhiḥ kūṭayuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāyaiva bhavati; te āsuraṃ bhāvam āśritāḥ / uttarottarāḥ pāpiṣṭhatamāḥ // (BhGR_7.15)
duṣkṛtinaḥ pāpa-karmāṇaḥ māṃ na prapadyate / duṣkṛta-tāratamyena te catur-vidhā bhavanti mūḍhāḥ, nara-adhamāḥ, māyaya āpahṛta-jñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparīta-jñānāḥ; pūrva-ukta-prakāreṇa bhagavac-cheṣatā-eka-rasam ātmānaṃ bhogya-jātaṃ ca sva-śeṣatayā manyamānāḥ / nara-adhamāḥ sāmānyena jñāte 'pi mat-sva-rūpe mad-aunmukhya-anarhāḥ / māyaya āpahṛta-jñānāḥ mad-viṣayaṃ mad-aiśvarya-viṣayaṃ ca jñānaṃ yeṣāṃ tad-asaṃbhāvana-āpādinībhiḥ kūṭa-yuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ mad-viṣayaṃ mad-aiśvarya-viṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāya eva bhavati; te āsuraṃ bhāvam āśritāḥ / uttara-uttarāḥ pāpiṣṭhatamāḥ //
Зло творящие, ослепленные, ко Мне низкие не припадают, те, чье знание похищено майей, в состоянье бесовское впавшие.
ЗЛО ТВОРЯЩИЕ — т.е. творящие грех КО МНЕ НЕ ПРИПАДАЮТ; они бывают четырех видов, в последовательной градации их злых дел: ослепленные, низкие, те, чье знание похищено майей, впавшие в состояние бесовское (асурическое). ОСЛЕПЛЕННЫЕ — люди с извращенным знанием: с одной стороны, они полагают, в соответствии с ранее [нами] сказанным, что Атман (индивидуальный) единосущен (экараса) с Господом, составляя часть [его тела]; с другой — они видят в Атмане часть себя (т.е. часть своей эмпирической психики) и, таким образом, вещь среди других вещей; НИЗКИЕ — это те, кто, имея обо Мне общее представление, все же неспособны ко Мне обратиться; ТЕ, ЧЬЕ ЗНАНИЕ ПОХИЩЕНО МАЙЕЙ — хоть знание обо Мне и о Моем величии им доступно, оно у них похищается их лживым (скрытным) образом жизни, который [усвоению] этого [знания] не способствует; ВПАВШИЕ В БЕСОВСКОЕ СОСТОЯНИЕ — те, у которых заучивание (=твердое усвоение, зубрежка) знания обо Мне и о Моем величии рождает лишь ненависть [ко Мне]: это значит, они впали в состояние асуров (бесов). Все последующие злее предыдущих. (15)
16
caturvidhā bhajante mām janāḥ sukṛtino 'rjuna |
ārto jijñāsur arthārthī jñānī ca bharatarṣabha || BhG_7.16
catur-vidhā bhajante mām janāḥ sukṛtino 'rjuna | ārto jijñāsur artha-arthī jñānī ca bharata-rṣabha ||
sukṛtinaḥ puṇyakarmāṇo māṃ śaraṇam upagamya mām eva bhajante / te ca sukṛtatāratamyena caturvidhāḥ, sukṛtagarīyastvena pratipattivaiśeṣyād uttarottarā adhikatamā bhavanti / ārtaḥ pratiṣṭhāhīnaḥ bhraṣṭāiśvaryaḥ punar tatprāptikāmaḥ / arthārthī aprāptāiśvaryatayā aiśvaryakāmaḥ / tayor mukhabhedamātram / aiśvaryaviṣayatayāikyād eka evādhikāraḥ / jijñāsuḥ prakṛtiviyuktātmasvarūpāvāptīcchuḥ / jñānam evāsya svarūpam iti jijñāsur ity uktam / jñānī ca, "itas tv anyāṃ prakṛtiṃ viddhi me parām" ityādinābhihitabhagavaccheṣataikarasātmasvarūpavit; prakṛtiviyuktakevalātmani aparyavasyan bhagavantaṃ prepsuḥ bhagavantam eva paramaprāpyaṃ manvānaḥ // (BhGR_7.16)
sukṛtinaḥ puṇya-karmāṇo māṃ śaraṇam upagamya mām eva bhajante / te ca sukṛta-tāratamyena catur-vidhāḥ, sukṛta-garīyastvena pratipatti-vaiśeṣyād uttara-uttarā adhikatamā bhavanti / ārtaḥ pratiṣṭhā-hīnaḥ bhraṣṭa-aiśvaryaḥ punar tat-prāpti-kāmaḥ / artha-arthī aprāpta-aiśvaryatayā aiśvarya-kāmaḥ / tayor mukha-bheda-mātram / aiśvarya-viṣayataya āikyād eka eva adhikāraḥ / jijñāsuḥ prakṛti-viyukta-ātma-sva-rūpa-avāpti-icchuḥ / jñānam eva asya sva-rūpam iti jijñāsur ity uktam / jñānī ca, "itas tv anyāṃ prakṛtiṃ viddhi me parām" ity-ādina ābhihita-bhagavac-cheṣatā-eka-rasa-ātma-sva-rūpa-vit; prakṛti-viyukta-kevala-ātmani aparyavasyan bhagavantaṃ prepsuḥ bhagavantam eva parama-prāpyaṃ manvānaḥ //
Люди добрые четырех видов почитают Меня, Арджуна: страждущий, стремящийся к пользе, ищущий знания, знающий.
ЛЮДИ ДОБРЫЕ — творящие благие дела, — приступив ко Мне как к прибежищу, лишь МЕНЯ ПОЧИТАЮТ. И они бывают ЧЕТЫРЕХ ВИДОВ, соответственно градации их добрых дел; все последующие выше предыдущих, ибо тип их обращения ко Мне изменяется соответственно силе их добрых деяний. СТРАЖДУЩИЙ — человек, лишенный опоры, потерявший йогические способности (могущество) и желающий обрести их вновь; СТРЕМЯЩИЙСЯ К ПОЛЬЗЕ — не
имеющий йогических способностей, но жаждущий обрести их; разница между ними лишь поверхностная, ибо их призвание одно и то же, определяемое их стремлением к йогическим (сверхъестественным) способностям. ИЩУЩИЙ ЗНАНИЯ — тот, кто хочет обрести (познать) истинную природу Атмана, отличного от пракрити; его внутренняя природа — это и есть знание, потому он называется «ищущий знания». Наконец, ЗНАЮЩИЙ — тот, кто знает, что истинная природа Атмана, составляющего часть [тела] Господа, единосущна [с его природой], как о том говорится в стихе (7.5); [тот адепт], не успокаиваясь на одном лишь Атмане, отличном от пракрити, желает достичь Господа и лишь в нем видит свою высшую цель. (16)
17
teṣāṃ jñānī nityayuktaḥ ekabhaktir viśiṣyate |
priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ || BhG_7.17
teṣāṃ jñānī nitya-yuktaḥ eka-bhaktir viśiṣyate | priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ ||
teṣāṃ jñānī viśiṣyate / kutaḥ? nityayukta ekabhaktir iti ca / jñānino hi madekaprāpyasya mayā yogo nityaḥ; itarayos tu yāvatsvābhilaṣitaprāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu svābhilaṣite tatsādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / arthaśabdo 'bhidheyavacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarvajñena sarvaśaktināpy abhidhātuṃ na śakyata ityarthaḥ; priyatvasyeyattārahitatvāt / yathā jñāninām agresarasya prahlādasya, "sa tv āsaktamatiḥ kṛṣṇe daśyamāno mahoragaiḥ / na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ" iti / tathaiva so 'pi mama priyaḥ // (BhGR_7.17)
teṣāṃ jñānī viśiṣyate / kutaḥ? nitya-yukta eka-bhaktir iti ca / jñānino hi mad-eka-prāpyasya mayā yogo nityaḥ; itarayos tu yāvat-sva-abhilaṣita-prāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu sva-abhilaṣite tat-sādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / artha-śabdo 'bhidheya-vacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarva-jñena sarva-śaktina āpy abhidhātuṃ na śakyata ity-arthaḥ; priyatvasya iyattā-rahitatvāt / yathā jñāninām agresarasya prahlādasya, "sa tv āsakta-matiḥ kṛṣṇe daśyamāno mahā-uragaiḥ / na vivedā atmano gātraṃ tat-smṛty-āhlāda-saṃsthitaḥ" iti / tatha aiva so 'pi mama priyaḥ //
Превосходит их всех — знающий, всегда обузданный, благоговейный,
ибо знающему Я дорог невыразимо, дорог и он Мне.
ИХ всех ЗНАЮЩИЙ ПРЕВОСХОДИТ. Почему? Потому, что он ВСЕГДА ОБУЗДАННЫЙ и БЛАГОГОВЕЙНЫЙ. Ибо у знающего постоянна связь со Мною, единственной целью его стремлений; у прочих же связь со Мною лишь до поры до времени — пока не удовлетворятся [с Моей помощью] их желания. Кроме того, у знающего бывает благоговение только ко Мне единственному; у прочих же — благоговение ко Мне лишь как к средству достижения желаемого; потому он и ПРЕВОСХОДИТ ИХ. Более того — ИБО ЗНАЮЩЕМУ Я ЧРЕЗВЫЧАЙНО ДОРОГ: здесь слово «артха» (в слове «невыразимо») обозначает выразимость; Я настолько дорог знающему, что даже Я, всезнающий и всемогущий, не могу это выразить — таков смысл; ибо эта любовь степеней не имеет. Как говорится о царевиче Прахладе, первейшем среди знающих: «К Кришне привязанный мыслью, наслаждаясь памятью той, своего тела не ощущал он, даже укушенный змеей» (ВПур 1.17.39); также И ОН МНЕ ДОРОГ. (17)
18
udārāḥ sarva evaite jñānī tv ātmaiva me matam |
āsthitas sa hi yuktātmā mām evānuttamāṃ gatim || BhG_7.18
udārāḥ sarva eva ete jñānī tv ātma aiva me matam | āsthitas sa hi yukta-ātmā mām eva anuttamāṃ gatim ||
sarva evaite mām evopāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarvasvadāyinaḥ / jñānī tv ātmaiva me matam -- tadāyattadhāraṇo 'ham iti manye / kasmād evam? yasmād ayaṃ mayā vinātmadhāraṇāsaṃbhāvanayā mām evānuttamaṃ prāpyam āsthitaḥ, atas tena vinā mamāpy ātmadhāraṇaṃ na saṃbhavati / tato mamātmā hi saḥ // (BhGR_7.18)
sarva eva ete mām eva upāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarva-sva-dāyinaḥ / jñānī tv ātma aiva me matam --- tad-āyatta-dhāraṇo 'ham iti manye / kasmād evam? yasmād ayaṃ mayā vinā ātma-dhāraṇa-asaṃbhāvanayā mām eva anuttamaṃ prāpyam āsthitaḥ, atas tena vinā mama apy ātma-dhāraṇaṃ na saṃbhavati / tato mamā atmā hi saḥ //
Впрочем, все они великодушны; но лишь знающий Мне словно сам Я;
ибо он пришел, обуздав себя, ко Мне, к высочайшей цели.
ВПРОЧЕМ, ВСЕ ОНИ именно Меня почитают, поэтому — ВЕЛИКОДУШНЫ, т.е. щедры: ибо всё, что они от Меня обретают, они отдают Мне. НО ЛИШЬ ЗНАЮЩИЙ, ПОЛАГАЮ, МНЕ СЛОВНО АТМАН (словно сам Я): т.е. опора на него словно укрепляет Меня — так Я думаю. Почему так? Ибо он не может поддержать себя (свой Атман) без меня, поэтому ПРИШЕЛ КО МНЕ КАК К ВЫСОЧАЙШЕЙ ЦЕЛИ. Так что и Я не могу себя поддерживать без него: ибо он словно мой Атман (словно сам Я). (18)
19
bahūnāṃ janmanām ante jñānavān māṃ prapadyate |
vāsudevas sarvam iti sa mahātmā sudurlabhaḥ || BhG_7.19
bahūnāṃ janmanām ante jñānavān māṃ prapadyate | vāsu-devas sarvam iti sa mahā-ātmā sudurlabhaḥ ||
nālpasaṃkhyāsaṅkhyātānāṃ puṇyajanmanāṃ phalam idam, yan maccheṣataikarasātmayāthātmyajñānapūrvakaṃ matprapadanam; api tu bahūnāṃ janmanāṃ puṇyajanmanām ante avasāne, vāsudevaśeṣataikaraso 'haṃ tadāyattasvarūpasthitipravṛttiś ca; sa cāsaṅkhyeyaiḥ kalyāṇaguṇagaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsudeva eva mama paramaprāpyaṃ prāpakaṃ ca, anyad api yan manorathavartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahātmā mahāmanāḥ sudurlabhaḥ durlabhataro loke / vāsudevas sarvam ity asyāyam evārthaḥ, "priyo hi jñānino 'tyartham aham", "āsthitas sa hi yuktātmā mām evānuttamāṃ gatim" iti prakramāt / jñānavāṃś cāyam uktalakṣaṇa eva, asyaiva pūrvoktajñānitvāt, bhūmir āpaḥ" ity ārabhya, "ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām" iti hi cetanācetanaprakṛtidvayasya paramapuruṣaśeṣataikarasatoktā; "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya" ity ārabhya, "ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eveti tān viddhi na tv ahaṃ teṣu te mayi // iti prakṛtidvayasya kāryakāraṇobhayāvasthasya paramapuruṣāyattasvarūpasthitipravṛttitvaṃ paramapuruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa evātra jñānīty ucyate // (BhGR_1.7-19)
na alpa-saṃkhyā-saṅkhyātānāṃ puṇya-janmanāṃ phalam idam, yan mac-cheṣatā-eka-rasa-ātma-yāthātmya-jñāna-pūrvakaṃ mat-prapadanam; api tu bahūnāṃ janmanāṃ puṇya-janmanām ante avasāne, vāsu-deva-śeṣatā-eka-raso 'haṃ tad-āyatta-sva-rūpa-sthiti-pravṛttiś ca; sa ca asaṅkhyeyaiḥ kalyāṇa-guṇa-gaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsu-deva eva mama parama-prāpyaṃ prāpakaṃ ca, anyad api yan mano-ratha-vartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahā-ātmā mahā-manāḥ sudurlabhaḥ durlabhataro loke / vāsu-devas sarvam ity asya ayam eva arthaḥ, "priyo hi jñānino 'tyartham aham", "āsthitas sa hi yukta-ātmā mām eva anuttamāṃ gatim" iti prakramāt / jñānavāṃś ca ayam ukta-lakṣaṇa eva, asya eva pūrva-ukta-jñānitvāt, bhūmir āpaḥ" ity ārabhya, "ahaṅkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā / apara īyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtām" iti hi cetana-acetana-prakṛti-dvayasya parama-puruṣa-śeṣatā-eka-rasata ūktā; "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ na anyat kiñcid asti dhanañjaya" ity ārabhya, "ye ca eva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eva iti tān viddhi na tv ahaṃ teṣu te mayi // iti prakṛti-dvayasya kārya-kāraṇa-ubhaya-avasthasya parama-puruṣa-āyatta-sva-rūpa-sthiti-pravṛttitvaṃ parama-puruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa eva atra jñāni īty ucyate //
tasya jñānino durlabhatvam evopapādayati -- (BhGR_p186638)
tasya jñānino durlabhatvam eva upapādayati ---
На исходе рождений многих ко Мне знающий прибегает, полагающий: «Есть только Кришна; очень редок подобный махатма».
Не после небольшого числа чистых рождений обретается этот плод, приход (прибегание) ко Мне, сопровождаемый знанием истинной природы Атмана как составляющего часть Моего [тела] и потому Мне единосущного; но МНОГИХ чистых РОЖДЕНИЙ НА ИСХОДЕ — т.е. при завершении. И став знающим так: «Я есмь единосущен с сыном Васудевы (Кришной), составляя часть его, от него зависит и моя природа, и мое бытие, и мои действия, он — высочайший, ибо обладает массой неисчислимых благих достоинств; сын Васудевы — моя высшая цель и средство, ведущее к этой цели; только он пребывает [истинным] объектом всех моих желаний, даже, [казалось бы, направленных] к иным [объектам]»; и с этой мыслью КО МНЕ ПРИБЕГАЕТ — т.е. Меня почитает; ПОДОБНЫЙ МАХАТМА — т.е. обладатель столь великого сердца — ВЕСЬМА РЕДОК — т.е. более чем редок в этом мире. Таков смысл выражения ЕСТЬ ТОЛЬКО КРИШНА («сын Васудевы — все»), ибо ранее о том же говорилось в стихах 7.17-18. Знающий обладает именно этими качествами, о чем также уже была речь (см. 7.4-6); в этих последних стихах, в частности, говорится о том, что обе природы — обладающая сознанием и бессознательная — составляют часть Высшего Пуруши и, значит, ему единосущны. А в шлоках с 7-й по 12-ю (гл. 7) говорится о том, что обе эти природы, в состояниях цели и причины, зависят от Высшего Пуруши в своей истинной сущности (природе), бытии и проявлениях (деятельности), а также о всяческом («всеми способами») превосходстве Высшего Пуруши над всеми [существами и природами]. Поэтому здесь (в 7.19) и сказано: «Знающий — это именно тот, [который так знает]». (19)
Теперь объясняется, почему такой знающий весьма редок:
20
kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ |
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā || BhG_7.20
kāmais tais tair hṛta-jñānāḥ prapadyante 'nya-devatāḥ | taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā ||
sarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpavāsanayā guṇamayabhāvaviṣayayā niyatāḥ nityānvitāḥ tais taiḥ svavāsanānurūpair guṇamayair eva kāmaiḥ icchāviṣayabhūtaiḥ hṛtamatsvarūpaviṣayajñānāḥ tattatkāmasiddhyartham anyadevatāḥ madvyatiriktāḥ kevalendrādidevatāḥ taṃ taṃ niyamaṃ āsthāya tattaddevatāviśeṣamātraprīṇanāsādhāraṇaṃ niyamam āsthyāya prapadyante tā evāśrityārcayante // (BhGR_7.20)
sarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpa-vāsanayā guṇa-maya-bhāva-viṣayayā niyatāḥ nitya-anvitāḥ tais taiḥ sva-vāsanā-anurūpair guṇa-mayair eva kāmaiḥ icchā-viṣaya-bhūtaiḥ hṛtamat-sva-rūpa-viṣaya-jñānāḥ tat-tat-kāma-siddhy-artham anya-devatāḥ mad-vyatiriktāḥ kevala-indra-ādi-devatāḥ taṃ taṃ niyamaṃ āsthāya tat-tad-devatā-viśeṣa-mātra-prīṇana-asādhāraṇaṃ niyamam āsthyāya prapadyante tā evā aśritya arcayante //
Вожделеньем лишенные знания, к иным божествам прибегают, принимают различные правила, своей направляемы природой.
Ибо все ведь мирские люди, СВОЕЙ ПРИРОДОЙ — т.е. прошлыми кармическими впечатлениями (побуждениями), направленными на существо трех гун, — НАПРАВЛЯЕМЫ — т.е. постоянно им следуют; ТЕМИ ИЛИ ИНЫМИ ВОЖДЕЛЕНЬЯМИ — состоящими именно из гун, проистекающих от кармических впечатлений, [вожделеньями], направленными на [те или иные] желания, — ЛИШЕННЫЕ ЗНАНИЯ, имеющего объектом Мою истинную природу, они ПРИНИМАЮТ РАЗЛИЧНЫЕ ПРАВИЛА — приспособленные лишь для того, чтобы угодить тому или иному божеству с определенными свойствами, и ПРИБЕГАЮТ — т.е. приняв покровительство [божества, его] почитают — К ИНЫМ, чем Я, БОЖЕСТВАМ — лишь к какому-нибудь Индре и т.д. — ради удовлетворения тех или иных вожделений. (20)
21
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati |
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham || BhG_7.21
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhaya ārcitum icchati | tasya tasya acalāṃ śraddhāṃ tām eva vidadhāmy aham ||
tā api devatā madīyās tanavaḥ, "ya āditye tiṣṭhan ... yam ādityo na veda yasyādityaś śarīram" ityādiśrutibhiḥ pratipāditāḥ / madīyās tanava ity ajānann api yo yo yāṃ yāṃ madīyām ādityādikāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati; tasya tasyājānato 'pi mattanuviṣayaiṣā śraddhety anusandhāya tām evācalāṃ nirvighnāṃ vidadhāmy aham // (BhGR_7.21)
tā api devatā madīyās tanavaḥ, "ya āditye tiṣṭhan ... yam ādityo na veda yasyā adityaś śarīram" ity-ādi-śrutibhiḥ pratipāditāḥ / madīyās tanava ity ajānann api yo yo yāṃ yāṃ madīyām āditya-ādikāṃ tanuṃ bhaktaḥ śraddhaya ārcitum icchati; tasya tasya ajānato 'pi mat-tanu-viṣaya aiṣā śraddha īty anusandhāya tām eva acalāṃ nirvighnāṃ vidadhāmy aham //
Кто б из бхактов какой бы образ почитать ни стремился с верой — Я его наделяю верой, к тому образу неколебимой.
И те также божества суть Мои образы; это провозглашается в таком тексте шрути, как: «Тот, кто пребывает в солнце... кого солнце не знает; тот, чье солнце — тело...» и т.д. (БрУп 3.7.9). Не ведая о том, что они суть мои образы, ТОТ ИЛИ ИНОЙ БХАКТ СТРЕМИТСЯ ПОЧИТАТЬ ТОТ ИЛИ ИНОЙ МОЙ ОБРАЗ [в виде] Индры и прочих [божеств]; ЕМУ, пусть и не ведающему о том, что это [в действительности] вера, обращенная к Моему образу, Я, поразмыслив (=уяснив истинный предмет этого почитания), ДЕЛАЮ ЕЕ (веру) НЕКОЛЕБИМОЙ — т.е. свободной от препятствий. (21)
22
sa tayā śraddhayā yuktas tasyārādhanam īhate |
labhate ca tataḥ kāmān mayaiva vihitān hi tān || BhG_7.22
sa tayā śraddhayā yuktas tasyā arādhanam īhate | labhate ca tataḥ kāmān maya aiva vihitān hi tān ||
sa tayā nirvighnayā śraddhayā yuktas tasya indrāder ārādhanaṃ pratīhate / tataḥ mattanubhūtendrādidevatārādhanāt tān eva hi svābhilaṣitān kāmān mayaiva vihitān labhate / yady apy ārādhanakāle, "ārādhyendrādayo madīyās tanavaḥ, tata eva tadarcanaṃ ca madārādhanam" iti na jānāti -- tathāpi tasya vastuno madārādhanatvād ārādhakābhilaṣitam aham eva vidadhāmi // (BhGR_7.22)
sa tayā nirvighnayā śraddhayā yuktas tasya indra-āder ārādhanaṃ pratīhate / tataḥ mat-tanu-bhūta-indra-ādi-devatā-ārādhanāt tān eva hi sva-abhilaṣitān kāmān maya aiva vihitān labhate / yady apy ārādhana-kāle, "ārādhya-indra-ādayo madīyās tanavaḥ, tata eva tad-arcanaṃ ca mad-ārādhanam" iti na jānāti --- tatha āpi tasya vastuno mad-ārādhanatvād ārādhaka-abhilaṣitam aham eva vidadhāmi //
Обладающий этой верой божество почтить ею стремится, от него дары обретая; раздаются ж они лишь Мною.
ОН, ОБЛАДАЮЩИЙ ЭТОЙ ВЕРОЙ, свободной от препятствий, К ПОЧИТАНИЮ ЕГО — божества, Индры и иного — СТРЕМИТСЯ; ибо ОТ НЕГО — т.е. от почитания Меня в форме Индры и прочих божеств он ОБРЕТАЕТ вожделенные ДАРЫ, РАЗДАВАЕМЫЕ ЛИШЬ МНОЮ. Хотя он и не знает во время совершения акта почитания, что почитаемый им Индра и т.д. суть Мой образ, так что поклонение ему есть [в действительности] почитание Меня, — все же Я наделяю его желанным даром, поскольку на самом деле он совершает Мое почитание.
23
antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām |
devān devayajño yānti madbhaktā yānti mām api || BhG_7.23
antavat tu phalaṃ teṣāṃ tad bhavaty alpa-medhasām | devān deva-yajño yānti mad-bhaktā yānti mām api ||
teṣām alpamedhasām alpabuddhīnām indrādimātrayājināṃ tadārādhanaphalam alpam, antavac ca bhavati / kutaḥ? devān devayajo yānti -- yata indrādīn devān tadyājino yānti / indrādayo 'pi hi paricchinnabhogāḥ parimitakālavartinaś ca / tatas tatsāyujyaṃ prāptāḥ tais saha pracyavante / madbhaktā api teṣām eva karmaṇāṃ madārādhanarūpatāṃ jñātvā paricchinnaphalasaṅgaṃ tyaktvā matprīṇanaikaprayojanāḥ māṃ prāpnuvanti; na ca punar nivartante / "mām upetya tu kaunteya punar janma na vidyate" iti hi vakṣyate // (BhGR_7.23)
teṣām alpa-medhasām alpa-buddhīnām indra-ādi-mātra-yājināṃ tad-ārādhana-phalam alpam, antavac ca bhavati / kutaḥ? devān deva-yajo yānti --- yata indra-ādīn devān tad-yājino yānti / indra-ādayo 'pi hi paricchinna-bhogāḥ parimita-kāla-vartinaś ca / tatas tat-sāyujyaṃ prāptāḥ tais saha pracyavante / mad-bhaktā api teṣām eva karmaṇāṃ mad-ārādhana-rūpatāṃ jñātvā paricchinna-phala-saṅgaṃ tyaktvā mat-prīṇana-eka-prayojanāḥ māṃ prāpnuvanti; na ca punar nivartante / "mām upetya tu kaunteya punar janma na vidyate" iti hi vakṣyate //
itare tu sarvasamāśrayaṇīyatvāya mama manuṣyādiṣv avatāram apy akiñcitkaraṃ kurvantīty āha -- (BhGR_p189079)
itare tu sarva-samāśrayaṇīyatvāya mama manuṣya-ādiṣv avatāram apy akiñcitkaraṃ kurvanti ity āha ---
Все ж плод конечным бывает у этих, разумом бедных,
богу жертвуя, к богу приходят; Мои бхакты — Меня обретают.
У ЭТИХ, РАЗУМОМ БЕДНЫХ — у маломысленных, жертвующих лишь Индре и т.п., — и ПЛОД их почитания бывает бедным, т.е. КОНЕЧНЫМ. Почему? ЖЕРТВУЯ БОГАМ, К БОГАМ ИДУТ, поэтому жертвующие Индре и прочим богам к ним и приходят (т.е. с ними после смерти отождествляются). Однако блаженства, даруемые Индрой и прочими богами, ограниченны, да и сами они (Индра и т.д.) существуют лишь некоторое [определенное] время; поэтому те, кто отождествились с этими божествами, вместе с ними [в конце концов] и гибнут. Мои же БХАКТЫ — познав их действия как форму почитания Меня и оставив ограниченный плод, имея своей единственной заботой удовлетворение Меня — МЕНЯ ОБРЕТАЮТ. Они не рождаются вновь, как об этом будет вскоре сказано (см. 8.16). (23)
Иные же люди норовят превратить ни во что даже Мое воплощение среди людей и прочих существ, цель которого — сделать Меня доступным абсолютно всем:
24
avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ |
paraṃ bhāvam ajānanto mama avyayam anuttamam || BhG_7.24
avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ | paraṃ bhāvam ajānanto mama avyayam anuttamam ||
sarvaiḥ karmabhir ārādhyo 'haṃ sarveśvaro vāṅmanasāparicchedyasvarūpasvabhāvaḥ paramakāruṇyād aśrityavātsalyāc ca sarvasamāśrayaṇīyatvāyājahatsvabhāva eva vasudevasūnur avarīrṇa iti mamaivaṃ paraṃ bhāvam avyayam anuttamam ajānantaḥ prākṛtarājasūnusamānam itaḥ pūrvam anabhivyaktam idānīṃ karmavaśāj janmaviśeṣaṃ prāpya vyaktim āpannam prāptaṃ mām buddhayo manyante / ato māṃ nāśrayante; na karmabhir ārādhayanti ca // (BhGR_7.24)
sarvaiḥ karmabhir ārādhyo 'haṃ sarva-īśvaro vāṅ-manasā-aparicchedya-sva-rūpa-sva-bhāvaḥ parama-kāruṇyād aśritya-vātsalyāc ca sarva-samāśrayaṇīyatvāya ajahat-sva-bhāva eva vasu-deva-sūnur avarīrṇa iti mama evaṃ paraṃ bhāvam avyayam anuttamam ajānantaḥ prākṛta-rāja-sūnu-samānam itaḥ pūrvam anabhivyaktam idānīṃ karma-vaśāj janma-viśeṣaṃ prāpya vyaktim āpannam prāptaṃ mām buddhayo manyante / ato māṃ nā aśrayante; na karmabhir ārādhayanti ca //
kuta evaṃ na prakāśyata ity atrāha -- (BhGR_p189818)
kuta evaṃ na prakāśyata ity atrā aha ---
Неявленный, в явленность впавший — так Меня разумеют тупые; Мое высшее бытие не зная, неявленное, величайшее.
Я, почитаемый всеми [ритуальными] действиями, Всевладыка; Мое естество (свабхава) и природа (сварупа) недоступны речи и уму; побуждаемый высшей жалостью прибегнуть к своей отеческой любви, не покидая своего естества, Я воплотился как сын Васудевы; однако ЭТО МОЕ ВЫСШЕЕ БЫТИЕ, ВЕЛИЧАЙШЕЕ, НЕЯВЛЕННОЕ, НЕ ЗНАЯ, ТУПЫЕ РАЗУМЕЮТ, будто Я ВПАЛ В ЯВЛЕННОСТЬ — т.е., подобно некоему царевичу, быв прежде НЕЯВЛЕННЫМ, теперь силою прежней кармы обрел данное рождение. Потому они не ищут у Меня прибежища, действиями своими Меня не почитают. (24) [Вопрос:] отчего же он не проявляется [всем людям, как он есть на самом деле]? — Отвечает:
25
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam || BhG_7.25
na ahaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ | mūḍho 'yaṃ na abhijānāti loko mām ajam avyayam ||
kṣetrajñāsādhāraṇamanuṣyatvādisaṃsthānayogākhyamāyayā samāvṛto 'haṃ na sarvasya prakāśaḥ / mayi manuṣyatvādisaṃsthānadarśanamātreṇa mūḍho 'yaṃ loko mām ativāyvindrakarmāṇam atisūryāgnitejasam upalabhyamānam api ajam avyayaṃ nikhilajagadekakāraṇaṃ sarveśvaraṃ māṃ sarvasamāśrayaṇīyatvāya manuṣyatvasaṃsthānam āsthitaṃ nābhijānāti // (BhGR_7.25)
kṣetra-jña-asādhāraṇa-manuṣyatva-ādi-saṃsthāna-yoga-ākhya-māyayā samāvṛto 'haṃ na sarvasya prakāśaḥ / mayi manuṣyatva-ādi-saṃsthāna-darśana-mātreṇa mūḍho 'yaṃ loko mām ativāyv-indra-karmāṇam atisūrya-agni-tejasam upalabhyamānam api ajam avyayaṃ nikhila-jagad-eka-kāraṇaṃ sarva-īśvaraṃ māṃ sarva-samāśrayaṇīyatvāya manuṣyatva-saṃsthānam āsthitaṃ na abhijānāti //
Я не каждому глазу доступен, скрытый действием Моей майи, этот мир, ослепленный, не знает Меня, нерожденного, вечного.
Я НЕ ЯВЛЕН (доступен) ВСЕМ, скрытый [действием моей] МАЙИ, именуемой ЙОГОЙ, не свойственной индивидуальным атманам, пребывающим [в телах] людей и прочих [существ]. Видя Меня пребывающим лишь в состоянии человека и прочих [существ], ЭТОТ МИР, будучи ОСЛЕПЛЕННЫМ, НЕ ЗНАЕТ, что Я, Всевладыка, причина (творец) всего этого мира, нерожденный, вечный, принял это состояние человека, чтобы стать доступным всем людям; и это — несмотря на то, что Я доступен [людям, желающим постичь Мою истинную природу], и своим превышающим солнце и огонь великолепьем, и делами, затмевающими [подвиги] Индры и Ваю. (25)
26
vedāhaṃ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || BhG_7.26
veda ahaṃ samatītāni vartamānāni ca arjuna | bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||
atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana mayānusaṃdhīyamāneṣu kālatrayavartiṣu bhūteṣu mām evaṃvidhaṃ vāsudevaṃ sarvasamāśrayṇīyatvāyāvatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ityarthaḥ / ato jñānī sudurlabha eva // (BhGR_7.26)
atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana maya ānusaṃdhīyamāneṣu kāla-traya-vartiṣu bhūteṣu mām evaṃ-vidhaṃ vāsu-devaṃ sarva-samāśrayṇīyatvāya avatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ity-arthaḥ / ato jñānī sudurlabha eva //
tathā hi -- (BhGR_p190864)
tathā hi ---
Знаю Я все прошедшие и настоящие, Арджуна, и существа грядущие; Меня же никто не знает.
Я ЗНАЮ — т.е. постигаю ВСЕ СУЩЕСТВА — ПРОШЛЫЕ, НАСТОЯЩИЕ и БУДУЩИЕ; МЕНЯ ЖЕ НИКТО НЕ ЗНАЕТ — т.е. среди существ, созерцаемых Мною в трех категориях времени, нет такого, которое приблизилось бы ко Мне в поисках прибежища, познав Меня таковым — т.е. воплотившимся в сыне Васудевы ради того, чтобы стать доступным всем людям. Поэтому «знающий» [и считается] такой редкостью. (26)
А также —
27
icchādveṣasamutthena dvandvamohena bhārata |
sarvabhūtāni saṃmohaṃ sarge yānti parantapa || BhG_7.27
icchā-dveṣa-samutthena dvandva-mohena bhārata | sarva-bhūtāni saṃmohaṃ sarge yānti paran-tapa ||
icchādveṣābhyāṃ samutthitena śītoṣṇādidvandvākhyena mohena sarvabhūtāni sarge janmakāla eva saṃmohaṃ yānti / etad uktaṃ bhavati -- guṇamayeṣu sukhaduḥkhādidvandveṣu pūrvapūrvajanmani yadviṣayau icchādveṣau abhyastau, tadvāsanayā punar api janmakāla eva tad eva dvandvākhyam icchādveṣaviṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarvabhūtāni saṃmohaṃ yānti; tadviṣayecchādveṣasvabhāvāni bhavanti, na matsamśleṣaviyogasukhaduḥkhasvabhāvāni, jñānī tu matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvaḥ; na tatsvabhāvaṃ kim api bhūtaṃ jāyate iti // (BhGR_7.27)
icchā-dveṣābhyāṃ samutthitena śīta-uṣṇa-ādi-dvandva-ākhyena mohena sarva-bhūtāni sarge janma-kāla eva saṃmohaṃ yānti / etad uktaṃ bhavati --- guṇa-mayeṣu sukha-duḥkha-ādi-dvandveṣu pūrva-pūrva-janmani yad-viṣayau icchā-dveṣau abhyastau, tad-vāsanayā punar api janma-kāla eva tad eva dvandva-ākhyam icchā-dveṣa-viṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarva-bhūtāni saṃmohaṃ yānti; tad-viṣaya-icchā-dveṣa-sva-bhāvāni bhavanti, na mat-samśleṣa-viyoga-sukha-duḥkha-sva-bhāvāni, jñānī tu mat-saṃśleṣa-viyoga-eka-sukha-duḥkha-sva-bhāvaḥ; na tat-sva-bhāvaṃ kim api bhūtaṃ jāyate iti //
Заблужденьем пар сопротивных, отвращеньем-желаньем рожденным,
ослепляются все существа при возникновении, Арджуна.
ЗАБЛУЖДЕНЬЕМ, именуемым ПАРАМИ СОПРОТИВНЫХ — холода, зноя и прочих [качеств] и рожденным от ЖЕЛАНИЯ-ОТВРАЩЕНИЯ, ВСЕ СУЩЕСТВА ПРИ ВОЗНИКНОВЕНИИ — т.е. «во время их рождения, ИДУТ К ОСЛЕПЛЕНИЮ (ослепляются)». Это означает, что в прошлых рождениях для человека становятся, в силу повторяемости, [привычными] чувства желания-отвращения к парам сопротивных [качеств] — таким как радость-страдание (=приятное-неприятное) и другим, состоящим из трех гун. Силою этих кармических впечатлений (побуждений) вновь, в самый момент рождения, у существ бывает то же самое заблуждение под названием «пара сопротивных», возникающее под влиянием их (существ) обращенности к желанию-отвращению. Этим заблуждением существа идут к ослеплению; и желание-отвращение, направленные к соответствующим объектам (т.е. радости-страданию), делаются их естеством; для них не являются естественными радость-страдание при соединении-разлуке со Мной. Таким, однако, естеством обладает знающий: он радуется при соединении и страдает при разлуке со Мною. Однако с таким естеством никто не рождается — таков [смысл]. (27)
28
yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktāḥ bhajante māṃ dṛḍhavratāḥ || BhG_7.28
yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām | te dvandva-moha-nirmuktāḥ bhajante māṃ dṛḍha-vratāḥ ||
yeṣāṃ tv anekajanmārjitenotkṛṣṭapuṇyasaṃcayena guṇamayadvandveccchādveṣahetubhūtaṃ madaunmukhyavirodhi ca anādikālapravṛttaṃ pāpam antagatam kṣīṇam; te pūrvoktena sukṛtatāratamyena māṃ śaraṇam anuprapadya guṇamayān mohād vinirmuktāḥ jarāmaraṇamokṣāya, mahate cāiśvaryāya, matprāptaye ca dṛḍhavratāḥ dṛḍhasaṅkalpāḥ mām eva bhajante // (BhGR_7.28)
yeṣāṃ tv aneka-janma-arjitena utkṛṣṭa-puṇya-saṃcayena guṇa-maya-dvandva-iccchā-dveṣa-hetu-bhūtaṃ mad-aunmukhya-virodhi ca anādi-kāla-pravṛttaṃ pāpam anta-gatam kṣīṇam; te pūrva-uktena sukṛta-tāratamyena māṃ śaraṇam anuprapadya guṇa-mayān mohād vinirmuktāḥ jarā-maraṇa-mokṣāya, mahate ca aiśvaryāya, mat-prāptaye ca dṛḍha-vratāḥ dṛḍha-saṅkalpāḥ mām eva bhajante //
atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavyaviśeṣān upādeyāṃś ca prastauti -- (BhGR_p192208)
atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavya-viśeṣān upādeyāṃś ca prastauti ---
Но, свободны от пар сопротивных, чтят Меня, соблюдая обеты, добродетельные люди, чьи грехи пришли к прекращенью.
ТЕ, ЧЬИ ГРЕХИ, противные обращению ко Мне, произведенные в течение безначального времени и которые суть причина желания-отвращения этой пары сопротивных, состоящей из гун, — путем накопления, в ходе многих рождений, высочайших благих заслуг
ПРИШЛИ К ПРЕКРАЩЕНЬЮ — т.е. уничтожены; те, в силу последовательного возрастания добрых дел, [о которых уже говорилось], придя ко Мне как к прибежищу, ОСВОБОЖДЕННЫЕ от заблуждения, состоящего из [действия] гун, СОБЛЮДАЯ ОБЕТЫ: освободиться от старости и смерти, добиться великих достижений [в йоге], соединиться со Мною — т.е., будучи тверды в решении [достичь всего этого], ИМЕННО МЕНЯ почитают. (28)
29
jarāmaraṇamokṣāya mām āśritya yatanti ye |
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam || BhG_7.29
jarā-maraṇa-mokṣāya mām āśritya yatanti ye | te brahma tad viduḥ kṛtsnam adhyātmaṃ karma ca akhilam ||
jarāmaraṇamokṣāya prakṛtiviyuktātmasvarūpadarśanāya mām āśritya ye yatante, te tadbrahma viduḥ, adhyātmaṃ tu kṛtsnaṃ viduḥ, karma cākhilaṃ viduḥ // (BhGR_1.29)
jarā-maraṇa-mokṣāya prakṛti-viyukta-ātma-sva-rūpa-darśanāya mām āśritya ye yatante, te tad-brahma viduḥ, adhyātmaṃ tu kṛtsnaṃ viduḥ, karma ca akhilaṃ viduḥ //
Те от старости, смерти стремятся к свободе, ко Мне прибегая, —
они «того Брахмана» познали, целиком всё «внутреннее», «все действия».
К СВОБОДЕ ОТ СТАРОСТИ И СМЕРТИ — т.е. к созерцанию истинной природы Атмана, не связанного с пракрити, ТЕ, КТО (мн.ч.) СТРЕМЯТСЯ, ПРИБЕГНУВ КО МНЕ, ОНИ ПОЗНАЛИ ТОГО БРАХМАНА, ЦЕЛИКОМ ВСЁ ВНУТРЕННЕЕ, и ВСЁ [без остатка] ДЕЙСТВИЕ. (29)
30
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ |
prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ || BhG_7.30
sa-adhibhūta-adhidaivaṃ māṃ sa-adhiyajñaṃ ca ye viduḥ | prayāṇa-kāle 'pi ca māṃ te vidur yukta-cetasaḥ ||
atra ya iti punar nirdeśāt pūrvanirdiṣṭavyo 'nye adhikāriṇo jñāyante; sādhibhūtaṃ sādhidaivaṃ mām aiśvaryārthino ye viduḥ ity etad anuvādasarūpam apy aprāptārthatvād vidhāyakam eva; tathā sādhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate; arthasvabhāvyāt / trayāṇāṃ hi nityanaimittikarūpamahāyajñādyanuṣṭhānam avarjanīyam / te ca prayāṇakāle 'pi svaprāpyānuguṇaṃ māṃ viduḥ / te ceti cakārāt pūrve jarāmaraṇamokṣāya yatamānāś ca prayāṇakāle vidur iti samuccīyante; anena jñānino 'py arthasvābhāvyāt sādhiyajñaṃ māṃ viduḥ, prayāṇakāle 'pi svaprāpyānuguṇaṃ māṃ vidur ity uktaṃ bhavati // (BhGR_7.30)
atra ya iti punar nirdeśāt pūrva-nirdiṣṭavyo 'nye adhikāriṇo jñāyante; sa-adhibhūtaṃ sa-adhidaivaṃ mām aiśvarya-arthino ye viduḥ ity etad anuvāda-sa-rūpam apy aprāpta-arthatvād vidhāyakam eva; tathā sa-adhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate; artha-sva-bhāvyāt / trayāṇāṃ hi nitya-naimittika-rūpa-mahā-yajña-ādy-anuṣṭhānam avarjanīyam / te ca prayāṇa-kāle 'pi sva-prāpya-anuguṇaṃ māṃ viduḥ / te ca iti ca-kārāt pūrve jarā-maraṇa-mokṣāya yatamānāś ca prayāṇa-kāle vidur iti samuccīyante; anena jñānino 'py artha-svābhāvyāt sa-adhiyajñaṃ māṃ viduḥ, prayāṇa-kāle 'pi sva-prāpya-anuguṇaṃ māṃ vidur ity uktaṃ bhavati //
saptame -- parasya brahmaṇo vāsudevasyopāsyatvam nikhilacetanācetanavastuśeṣitvam, kāraṇatvam, ādhāratvam, sarvaśarīratayā sarvaprakāratvena sarvaśabdavācyatvam, sarvaniyantṛtvam, sarvaiś ca kalyāṇaguṇagaṇais tasyaiva parataratvam, sattvarajastamomayair dehendriyatvena bhogyatvena cāvasthitair bhāvair anādikālapravṛttaduṣkṛtapravāhahetukais tasya tirodhānam, atyutkṛṣṭasukṛtahetukabhagavatprapattyā sukṛtatāratamyena ca pratipattivaiśeṣyād aiśvaryākṣarayāthātmyabhagavatprāptyapekṣayopāsakabhedam, bhagavantaṃ prepsor nityayuktatayaikabhaktitayā cātyarthaparamapuruṣapriyatvena ca śraiṣṭhyam durlabhatvaṃ ca pratipādya eṣāṃ trayāṇāṃ jñātavyopādeyabhedāṃś ca prāstauṣīt / idānīm aṣṭame prastutān jñātavyopādeyabhedān vivinakti // (BhGR_p193454)
saptame --- parasya brahmaṇo vāsu-devasya upāsyatvam nikhila-cetana-acetana-vastu-śeṣitvam, kāraṇatvam, ādhāratvam, sarva-śarīratayā sarva-prakāratvena sarva-śabda-vācyatvam, sarva-niyantṛtvam, sarvaiś ca kalyāṇa-guṇa-gaṇais tasya eva parataratvam, sattva-rajas-tamo-mayair deha-indriyatvena bhogyatvena ca avasthitair bhāvair anādi-kāla-pravṛtta-duṣkṛta-pravāha-hetukais tasya tirodhānam, atyutkṛṣṭa-sukṛta-hetuka-bhagavat-prapattyā sukṛta-tāratamyena ca pratipatti-vaiśeṣyād aiśvarya-akṣara-yāthātmya-bhagavat-prāpty-apekṣaya ūpāsaka-bhedam, bhagavantaṃ prepsor nitya-yuktataya aika-bhaktitayā ca atyartha-parama-puruṣa-priyatvena ca śraiṣṭhyam durlabhatvaṃ ca pratipādya eṣāṃ trayāṇāṃ jñātavya-upādeya-bhedāṃś ca prāstauṣīt / idānīm aṣṭame prastutān jñātavya-upādeya-bhedān vivinakti //
С «элементным» и с «божественным» и меня вместе с жертвой кто знают —
те знают Меня также и в час смерти, обузданные душою.
Здесь слово КТО, поскольку оно повторяется [после употребления в предыдущем стихе], относится к иным, чем прежде (т.е. в начале этого стиха), адептам. Несмотря на невыраженность [в самом стихе] этого смысла, здесь надлежит конструировать такую связь: Те, ищущие величия [в йоге], КТО ПОЗНАЛИ МЕНЯ ВМЕСТЕ с «ЭЛЕМЕНТНЫМ» И С «БОЖЕСТВЕННЫМ»; равным образом ВМЕСТЕ С ЖЕРТВОЙ предписывается для всех трех классов адептов без разграничения, в силу естественности смысла: ибо все три необходимым образом совершают, в виде регулярных и нерегулярных обрядов, «великие жертвы» и прочие. ТЕ ТАКЖЕ в час смерти знают Меня соответственно своим достижениям [в жизни]. Словом «И» («также») присоединяются также и «стремящиеся к освобождению
от старости и смерти» (7.29): и они в час смерти [Меня] знают. Тем самым и знающие МЕНЯ ВМЕСТЕ С ЖЕРТВОЙ ЗНАЮТ — ввиду естественности [такого] смысла; т.е. речь идет о том, что и в час смерти они Меня знают в соответствии со своими достижениями [в жизни]. (30)
В главе седьмой было изложено почитание Высшего Брахмана, сына Васудевы (=Кришны); его владычество над всеми вещами, как обладающими сознанием, так и бессознательными; его состояние причины и основы [мира]; его выразимость всеми словами в силу всевидности и пребывания телом всего; управление всем; его превосходство [над всеми] ввиду обладания массой благих достоинств; его [истинной природы] сокрытие состояниями [трех гун], саттвы, раджаса и тамаса, пребывающими в виде телесности, чувственности и предметов вкушения (восприятия), производящими [это сокрытие] посредством потока греха, образовавшегося в течение безначального времени; его [сокрытия] устранение с помощью обращения (припадания) к Господу, бывающего от совершения превосходных благих дел; разделение почитателей на классы в зависимости от их стремления либо к величию [в йоге], либо к реализации истинной природы Негибнущего, либо к достижению Господа, что определяется как характером их обращения [на спасительный путь], так и возрастанием совершенства добрых дел; превосходство того, кто стремится достичь Господа, — в силу его постоянного пребывания в йоге, ревностной любви (бхакти) и той невыразимой приятности, которую он находит в Господе; его (такого почитателя) крайняя редкость. Затем было сказано о различиях в знании и практике этих трех. Теперь, в главе восьмой, он приступает к детальному их различению.
ГЛАВА VIII
1
arjuna uvāca ---
kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama |
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate || BhG_8.1
kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣa-uttama | adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate ||
Арджуна сказал:
Что есть «действие»? Что «внутреннее»? Что — тот «Брахман», Пурушоттама?
Что называется «элементным»? О чем говорят «божественное»?
2
adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdanam |
prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ || BhG_8.2
adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdanam | prayāṇa-kāle ca kathaṃ jñeyo 'si niyata-ātmabhiḥ ||
jarāmaraṇamokṣāya bhagavantam āśritya yatamānānāṃ jñātavyatayoktaṃ tad brahma adhyātmaṃ ca kim iti vaktavyam / aiśvaryārthīnāṃ jñātavyam adhibhūtam adhidaivaṃ ca kim? trayāṇāṃ jñātavyo 'dhiyajñaśabdanirdiṣṭaś ca kaḥ? tasya cādhiyajñabhāvaḥ katham? prayāṇakāle ca ebhis tribhir niyatātmabhiḥ kathaṃ jñeyo 'si? // (BhGR_8.1-2)
jarā-maraṇa-mokṣāya bhagavantam āśritya yatamānānāṃ jñātavyataya ūktaṃ tad brahma adhyātmaṃ ca kim iti vaktavyam / aiśvarya-arthīnāṃ jñātavyam adhibhūtam adhidaivaṃ ca kim? trayāṇāṃ jñātavyo 'dhiyajña-śabda-nirdiṣṭaś ca kaḥ? tasya ca adhiyajña-bhāvaḥ katham? prayāṇa-kāle ca ebhis tribhir niyata-ātmabhiḥ kathaṃ jñeyo 'si? //
«Жертва» — как она? И что — здесь, в этом теле, Мадхусудана?
Постоянно самообузданные как познают Тебя в час ухода?
КАКОВО то знание, которое следует познать прибегнувшим к Господу и подвизающимся ради освобождения от старости — смерти, и которого предмет — «ТОТ БРАХМАН», «ВНУТРЕННЕЕ» и «ДЕЙСТВИЕ»? — об этом нужно сказать. ЧТО ЕСТЬ «ЭЛЕМЕНТНОЕ» и «БОЖЕСТВЕННОЕ», которые должны быть познаны ищущими величия [в йоге]? И что есть [сущность], обозначенная словом «ЖЕРТВА», которую должны познавать все три [класса адептов]? Как существует эта «жертва? И КАК ПОЗНАЮТ ТЕБЯ В ЧАС ухода эти три [класса адептов]? (1-2)
3
śrī-bhagavān uvāca ---
akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ || BhG_8.3
akṣaraṃ brahma paramaṃ sva-bhāvo 'dhyātmam ucyate | bhūta-bhāva-udbhava-karo visargaḥ karma-saṃjñitaḥ ||
tadbrahmeti nirdiṣṭaṃ paramam akṣaraṃ na kṣaratīty akṣaram, kṣetrajñasamaṣṭirūpam / tathā ca śrutiḥ, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" ityādikā / paramam akṣaraṃ prakṛtivinirmuktam ātmasvarūpam / svabhāvo 'dhyātmam ucyate / svabhāvaḥ prakṛtiḥ / anātmabhūtam, ātmani saṃbadhyamānaṃ bhūtasūkṣmatadvāsanādikaṃ pañcāgnividyāyāṃ jñātavyatayoditam / tadubhayaṃ prāpyatayā tyājyatayā ca mumukṣubhir jñātavyam / bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ / bhūtabhāvaḥ manuṣyādibhāvaḥ; tadudbhavakaro yo visargaḥ, "pañcamyām āhutāv āpaḥ puruṣavacaso bhavanti" iti śrutisiddho yoṣitsaṃbandhajaḥ, sa karmasaṃjñitaḥ / tac cākhilaṃ sānubandham udvejanīyatayā, pariharaṇīyatayā ca mumukṣubhir jñātavyam / pariharaṇīyatayā cānantaram eva vakṣyate, "yad icchanto brahmacaryaṃ caranti" iti // (BhGR_8.3)
tad-brahma iti nirdiṣṭaṃ paramam akṣaraṃ na kṣarati ity akṣaram, kṣetra-jña-samaṣṭi-rūpam / tathā ca śrutiḥ, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" ity-ādikā / paramam akṣaraṃ prakṛti-vinirmuktam ātma-sva-rūpam / sva-bhāvo 'dhyātmam ucyate / sva-bhāvaḥ prakṛtiḥ / anātma-bhūtam, ātmani saṃbadhyamānaṃ bhūta-sūkṣma-tad-vāsanā-ādikaṃ pañca-agni-vidyāyāṃ jñātavyataya ūditam / tad-ubhayaṃ prāpyatayā tyājyatayā ca mumukṣubhir jñātavyam / bhūta-bhāva-udbhava-karo visargaḥ karma-saṃjñitaḥ / bhūta-bhāvaḥ manuṣya-ādi-bhāvaḥ; tad-udbhava-karo yo visargaḥ, "pañcamyām āhutāv āpaḥ puruṣa-vacaso bhavanti" iti śruti-siddho yoṣit-saṃbandha-jaḥ, sa karma-saṃjñitaḥ / tac ca akhilaṃ sa-anubandham udvejanīyatayā, pariharaṇīyatayā ca mumukṣubhir jñātavyam / pariharaṇīyatayā ca anantaram eva vakṣyate, "yad icchanto brahma-caryaṃ caranti" iti //
Благой Господь сказал:
«Брахман» есть высшее, что не гибнет; естество свое именуют «внутренним»;
«действие» означает порожденье, источник существ бывания.
«ТОТ БРАХМАН» — так именуется ВЫСШЕЕ НЕГИБНУЩЕЕ, поскольку оно [не разрушается], не гибнет; оно существует в виде совокупности «знающих поле» (т.е. индивидуальных атманов); об этом говорит и шрути: «Непроявленное растворяется в Негибнущем; Негибнущее растворяется в Неподвижном» (СубУп 2) — и т.д. ВЫСШЕЕ НЕГИБНУЩЕЕ — это та сущность атмана, которая освободилась от пракрити. «СВОЕ ЕСТЕСТВО» — так ИМЕНУЕТСЯ «ВНУТРЕННЕЕ», т.е. свое естество, — это природа. Это то, [что] не есть Атман, но на Атмане привязано (и значит, адхи-атман, «на-атмане») — т.е. тонкие элементы, их кармические побуждения и т.д., — что может быть познано [подробнее] в «учении о пяти огнях» (БрУп 6.2 = ЧхУп 5.10). Те, кто стремятся к освобождению, должны знать, что эти оба, [Высшее Негибнущее и пракрити], как достигаются (т.е. первое из них), так и оставляются (т.е. второе). ИСТОЧНИК СУЩЕСТВ БЫВАНИЯ, ПОРОЖДЕНЬЕ ОБОЗНАЧАЕТСЯ «ДЕЙСТВИЕМ»: БЫВАНИЕ СУЩЕСТВ — это существование в виде человека и прочего; то ПОРОЖДЕНЬЕ, которое есть их ИСТОЧНИК («виновник возникновения»), — это обозначаемый словом «действие» [жертвенный акт], возникающий от соединения мужчины и женщины — как о том
говорится в тексте шрути: «В пятом [жертвенном] приношении воды обретают человеческий голос» (ЧхУп 5.9.1). Стремящийся к освобождению должен знать, что ВСЕ это ДЕЙСТВИЕ, со всем, что с ним связано, следует решительно оставить. Об этом оставлении (прекращении) будет специально сказано вскоре (см. 8.12). (3)
4
adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam |
adhiyajño 'ham evātra dehe dehabhṛtāṃ vara || BhG_8.4
adhibhūtaṃ kṣaro bhāvaḥ puruṣaś ca adhidaivatam | adhiyajño 'ham eva atra dehe deha-bhṛtāṃ vara ||
aiśvaryārthināṃ jñātavyatayā nirdiṣṭam adhibhūtaṃ kṣaro bhāvaḥ viyadādibhūteṣu vartamānaḥ tatpariṇāmaviśeṣaḥ kṣaraṇasvabhāvo vilakṣaṇaḥ śabdasparśādis sāsrayaḥ / vilakṣaṇāḥ sāśrayāś śabdasparśarūparasagandhāḥ aiśvaryārthibhiḥ prāpyās tair anusandheyāḥ / puruṣaś cādhidaivatam adhidaivataśabdanirdiṣṭaḥ puruṣaḥ adhidaivatam devatopari vartamānaḥ, indraprajāpatiprabhṛtikṛtsnadaivatopari vartamānaḥ, indraprajāpatiprabhṛtīnāṃ bhogyajātad vilakṣaṇaśabdāder bhoktā puruṣaḥ / sā ca bhoktṛtvāvasthā aiśvaryārthibhiḥ prāpyatayānusandheyā / adhiyajño 'ham eva / adhiyajñaḥ yajñair ārādhyatayā vartamānaḥ / atra indrādau mama dehabhūte ātmatayāvasthito 'ham eva yajñair ārādhya iti mahāyajñādinityanaimittikānuṣṭhānavelāyāṃ trayāṇām adhikāriṇām anusandheyam etat // (BhGR_8.4)
aiśvarya-arthināṃ jñātavyatayā nirdiṣṭam adhibhūtaṃ kṣaro bhāvaḥ viyad-ādi-bhūteṣu vartamānaḥ tat-pariṇāma-viśeṣaḥ kṣaraṇa-sva-bhāvo vilakṣaṇaḥ śabda-sparśa-ādis sa-āsrayaḥ / vilakṣaṇāḥ sa-āśrayāś śabda-sparśa-rūpa-rasa-gandhāḥ aiśvarya-arthibhiḥ prāpyās tair anusandheyāḥ / puruṣaś ca adhidaivatam adhidaivata-śabda-nirdiṣṭaḥ puruṣaḥ adhidaivatam devata ūpari vartamānaḥ, indra-prajā-pati-prabhṛti-kṛtsna-daivata ūpari vartamānaḥ, indra-prajā-pati-prabhṛtīnāṃ bhogya-jātad vilakṣaṇa-śabda-āder bhoktā puruṣaḥ / sā ca bhoktṛtva-avasthā aiśvarya-arthibhiḥ prāpyataya ānusandheyā / adhiyajño 'ham eva / adhiyajñaḥ yajñair ārādhyatayā vartamānaḥ / atra indra-ādau mama deha-bhūte ātmataya āvasthito 'ham eva yajñair ārādhya iti mahā-yajña-ādi-nitya-naimittika-anuṣṭhāna-velāyāṃ trayāṇām adhikāriṇām anusandheyam etat //
«Элементное» есть разрушимое, а Пуруша — это «божественное», «жертва» здесь — именно Я в этом теле, о лучший из тело носящих!
То, что должны познавать стремящиеся к величию [в йоге], указано как «ЭЛЕМЕНТНОЕ», РАЗРУШИМОЕ БЫТИЕ, пребывающее в элементах, эфире и т.д., [каждый из которых] есть его отдельный продукт, по естеству своему разрушимый, [от прочих элементов] отличный, как то звук, объект осязания и проч., каждый из них со своей основой (в виде «тонкого элемента»). Эти различные элементы с их основами — т.е. звук, объект осязания, вид, вкус и запах — и должны быть достигаемы посредством размышления теми, кто стремится к величию [в йоге]. ПУРУША — ЭТО «БОЖЕСТВЕННОЕ» — т.е. словом «божественное» обозначается Пуруша. «Божественное» (букв, «над божеством») значит «пребывающий над божествами», «пребывающий над Индрой, Праджапати и всеми прочими божествами» — т.е. Пуруша вкушает (воспринимает) звук и прочие элементы, отличные от тех, которые воспринимаются Индрой, Праджапати и остальными божествами. Это состояние восприятия достижимо, и о нем следует размышлять тем, кто стремится к величию [в йоге]. «ЖЕРТВА» — ЭТО ИМЕННО Я — т.е. это то, что пребывает объектом почитания с помощью жертвоприношения. Будучи Атманом Индры и прочих божеств, существующих ЗДЕСЬ В Моем ТЕЛЕ, именно Я есть тот, кого чтят жертвоприношениями, — об этом следует размышлять адептам всех трех классов в момент совершения ими «великих жертв» и прочих регулярных и нерегулярных обрядов. (4)
5
antakāle ca mām eva smaran muktvā kalebaram |
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ || BhG_8.5
anta-kāle ca mām eva smaran muktvā kalebaram | yaḥ prayāti sa mad-bhāvaṃ yāti na asty atra saṃśayaḥ ||
idam api trayāṇāṃ sādhāraṇam / antakāle ca mām eva smaran kalevaraṃ tyaktvā yaḥ prayāti, sa madbhāvaṃ yāti mama yo bhāvaḥ svabhāvaḥ taṃ yāti; tadānīṃ yathā mām anusandhatte, tathāvidhākāro bhavatītyarthaḥ; yathā ādibharatādayas tadānīṃ smaryamāṇamṛgasajātīyākārāt saṃbhūtāḥ // (BhGR_8.5)
idam api trayāṇāṃ sādhāraṇam / anta-kāle ca mām eva smaran kalevaraṃ tyaktvā yaḥ prayāti, sa mad-bhāvaṃ yāti mama yo bhāvaḥ sva-bhāvaḥ taṃ yāti; tadānīṃ yathā mām anusandhatte, tathā-vidha-ākāro bhavati ity-arthaḥ; yathā ādi-bharata-ādayas tadānīṃ smaryamāṇa-mṛga-sajātīya-ākārāt saṃbhūtāḥ //
smartus svaviṣayasajātīyākāratāpādanam antyapratyayasya svabhāva iti suspaṣṭam āha -- (BhGR_p197448)
smartus sva-viṣaya-sajātīya-ākāratā-āpādanam antya-pratyayasya sva-bhāva iti suspaṣṭam āha ---
Оставляя это тело, кто уходит, Меня вспоминая в час кончины, — в Мое существо тот приходит, нет в том сомнения.
Это также относится ко всем трем [классам адептов]. И В ЧАС КОНЧИНЫ ИМЕННО МЕНЯ ВСПОМИНАЯ, ТЕЛО ОСТАВИВ, КТО УХОДИТ, ТОТ К МОЕМУ СУЩЕСТВУ ИДЕТ — т.е. то, что есть Мое существо, Мое естество, — к нему он идет; как он прежде (в этой жизни) обо Мне размышляет, такой именно формой [Меня] он становится — таков смысл. Это как случай с Ади Бхаратой и другими: вспоминая (думая) в тот момент об антилопах, они приняли его форму (ВПур 2.13.32-33). (5)
Приведение припоминающего к форме, сообразной с объектом [его припоминания], — такова природа последнего представления; он ясно говорит об этом:
6
yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalebaram |
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ || BhG_8.6
yaṃ yaṃ va āpi smaran bhāvaṃ tyajaty ante kalebaram | taṃ tam eva eti kaunteya sadā tad-bhāva-bhāvitaḥ ||
ante antakāle yaṃ yaṃ vāpi bhāvaṃ smaran kalebaraṃ tyajati, taṃ taṃ bhāvam eva maraṇānantaram eti / antimapratyayaś ca pūrvabhāvitaviṣaya eva jāyate // (BhGR_8.6)
ante anta-kāle yaṃ yaṃ va āpi bhāvaṃ smaran kalebaraṃ tyajati, taṃ taṃ bhāvam eva maraṇa-anantaram eti / antima-pratyayaś ca pūrva-bhāvita-viṣaya eva jāyate //
О каком существе вспоминая, покидает в конце он тело, лишь к тому он идет, сын Кунти, существом тем оставленный.
В КОНЦЕ — т.е. в час кончины; [если] ОН ПОКИДАЕТ ТЕЛО, ВСПОМИНАЯ О ТОМ ИЛИ ИНОМ СУЩЕСТВЕ (т.е. сущности, бытии), К ТОМУ, соответственно, СУЩЕСТВУ после смерти ОН ИДЕТ; рождение же последнего представления обусловлено тем, на какой предмет [были направлены его мысли] прежде [в жизни]. (6)
7
tasmāt sarveṣu kāleṣu mām anusmara yudhya ca |
mayy arpitamanobuddhiḥ mām evaiṣyasy asaṃśayaḥ || BhG_8.7
tasmāt sarveṣu kāleṣu mām anusmara yudhya ca | mayy arpita-mano-buddhiḥ mām eva eṣyasy asaṃśayaḥ ||
yasmāt pūrvakālābhyastaviṣaya evāntyapratyayo jāyate, tasmāt sarveṣu kāleṣv āprayāṇād ahar ahar mām anusmara / aharahar anusmṛtikaraṃ yuddhādikaṃ varṇāśramānubandhi śrutismṛticoditaṃ nityanaimittikaṃ ca karma kuru / evam upāyena mayy arpitamanobuddhiḥ antakale ca mām eva smaran yathābhilaṣitaprakāraṃ māṃ prāpsyasi; nātra saṃśayaḥ // (BhGR_8.7)
yasmāt pūrva-kāla-abhyasta-viṣaya eva antya-pratyayo jāyate, tasmāt sarveṣu kāleṣv āprayāṇād ahar ahar mām anusmara / ahar-ahar anusmṛti-karaṃ yuddha-ādikaṃ varṇa-āśrama-anubandhi śruti-smṛti-coditaṃ nitya-naimittikaṃ ca karma kuru / evam upāyena mayy arpita-mano-buddhiḥ anta-kale ca mām eva smaran yathā-abhilaṣita-prakāraṃ māṃ prāpsyasi; na atra saṃśayaḥ //
evaṃ sāmānyena svaprāpyāvāptir antyapratyayādhīnety uktvā tadarthaṃ trayāṇām upāsanaprakārabhedaṃ vaktum upakramate; tatrāiśvaryārthinām upāsanaprakāraṃ yathopāsanam antyapratyayaprakāraṃ cāha -- (BhGR_p198428)
evaṃ sāmānyena sva-prāpya-avāptir antya-pratyaya-adhīna īty uktvā tad-arthaṃ trayāṇām upāsana-prakāra-bhedaṃ vaktum upakramate; tatra aiśvarya-arthinām upāsana-prakāraṃ yathā-upāsanam antya-pratyaya-prakāraṃ cā aha ---
Потому, во всякое время обо Мне вспоминая, сражайся, погрузив в Меня мысль и сердце, без сомненья, ко Мне придешь ты.
Но если возникновение последнего представления обусловлено прежней причиной (работой ума), то изо дня в день, ВО ВСЯКОЕ ВРЕМЯ ВСПОМИНАЙ ОБО МНЕ. Изо дня в день совершай свой долг, т.е. СРАЖАЙСЯ, а также исполняй прочие предписанные священными книгами действия, регулярные и нерегулярные обряды, вызывающие воспоминание обо Мне. Таким образом, имея УМ И СЕРДЦЕ ПОГРУЖЕННЫМИ В МЕНЯ [в течение всей жизни] и помня обо Мне в час кончины, ты обретешь Меня — таким, какого хотел ты. НЕТ в этом СОМНЕНЬЯ. (7)
Итак, установив как общий принцип, что [для каждого человека] достижение его цели зависит от последнего представления, он приступает к изложению различных в этом смысле приемов почитания для трех групп [адептов]; теперь он говорит о способе почитания для стремящихся к величию [в йоге] и о соответствующем этому почитанию виде последнего представления —
8
abhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan || BhG_8.8
abhyāsa-yoga-yuktena cetasā na anya-gāminā | paramaṃ puruṣaṃ divyaṃ yāti pārtha anucintayan ||
aharahar abhyāsayogābhyāṃ yuktatayā nānyagāminā cetasā antakāle paramaṃ puruṣaṃ divyaṃ māṃ vakṣyamāṇaprakāraṃ cintayan mām eva yāti -- ādibharatamṛgatvaprāptivad aiśvaryaviśiṣṭatayā matsamānākāro bhavati / abhyāsaḥ nityanaimittikāviruddheṣu sarveṣu kāleṣu manasopāsyasaṃśīlanam / yogas tu aharahar yogakāle 'nuṣṭhīyamānaṃ yathoktalakṣaṇam upāsanam // (BhGR_8.8)
ahar-ahar abhyāsa-yogābhyāṃ yuktatayā na anya-gāminā cetasā anta-kāle paramaṃ puruṣaṃ divyaṃ māṃ vakṣyamāṇa-prakāraṃ cintayan mām eva yāti --- ādi-bharata-mṛgatva-prāptivad aiśvarya-viśiṣṭatayā mat-samāna-ākāro bhavati / abhyāsaḥ nitya-naimittika-aviruddheṣu sarveṣu kāleṣu manasa ūpāsya-saṃśīlanam / yogas tu ahar-ahar yoga-kāle 'nuṣṭhīyamānaṃ yathā-ukta-lakṣaṇam upāsanam //
Не уклоняясь к иному умом, упражненьем и йогой обузданным, о высочайшем дивном Пуруше вспоминая, к нему идет он.
ОБУЗДАННЫМ ежедневным УПРАЖНЕНЬЕМ И ЙОГОЙ УМОМ, НЕ УКЛОНЯЮЩИМСЯ К ИНОМУ, в час кончины ВСПОМИНАЯ — тем способом, который будет указан, — о ВЫСОЧАЙШЕМ ДИВНОМ ПУРУШЕ — т.е. обо Мне, — именно ко Мне он идет — т.е., подобно превращению Ади-Бхараты в антилопу, он принимает Мою форму, какую-либо определенную [форму] [Моего] величия. УПРАЖНЕНИЕ означает пребывание сердцем на почитаемом [божестве, т.е. на Мне], во всякое время, свободное от регулярных и нерегулярных обрядов. ЙОГА же — это [специальное], ежедневно в [отведенное для] йоги время. (8)
9
kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ |
sarvasya dhātāram acintyarūpam ādityavarṇaṃ tamasaḥ parastāt || BhG_8.9
kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ | sarvasya dhātāram acintya-rūpam āditya-varṇaṃ tamasaḥ parastāt ||
Этот древний провидец, правитель, тоньше атома, немыслимый образ, по ту сторону тьмы, всех вещей устроитель, цвета солнца — кто его припоминает
10
prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva |
bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam || BhG_8.10
prayāṇa-kāle manasa ācalena bhaktyā yukto yoga-balena ca eva | bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam ||
kaviṃ sarvajñan purāṇam purātanam anuśāsitāram viśvasya praśāsitāram aṇor aṇīyāṃsam jīvād api sūkṣmataram, sarvasya dhātāram sarvasya sraṣṭāram, acintyarūpam sakaletaravisajātīyasvarūpam, ādityavarṇaṃ tamasaḥ parastād aprākṛtasvāsādhāraṇadivyarūpam, tam evaṃbhūtam aharahar abhyasyamānabhaktiyuktayogabalena ārūḍhasaṃskāratayā acalena manasā prayāṇakāle bhruvor madhye prāṇam āveśya saṃsthāpya tatra bhūmadhye divyaṃ puruṣaṃ yo 'nusmaret; sa tam evopaiti -- tadbhāvaṃ yāti, tatsamānāiśvaryo bhavatītyarthaḥ // (BhGR_8.9-10)
kaviṃ sarva-jñan purāṇam purātanam anuśāsitāram viśvasya praśāsitāram aṇor aṇīyāṃsam jīvād api sūkṣmataram, sarvasya dhātāram sarvasya sraṣṭāram, acintya-rūpam sakala-itara-visajātīya-sva-rūpam, āditya-varṇaṃ tamasaḥ parastād aprākṛta-sva-asādhāraṇa-divya-rūpam, tam evaṃ-bhūtam ahar-ahar abhyasyamāna-bhakti-yukta-yoga-balena ārūḍha-saṃskāratayā acalena manasā prayāṇa-kāle bhruvor madhye prāṇam āveśya saṃsthāpya tatra bhū-madhye divyaṃ puruṣaṃ yo 'nusmaret; sa tam eva upaiti --- tad-bhāvaṃ yāti, tat-samāna-aiśvaryo bhavati ity-arthaḥ //
atha kaivalyārthināṃ smaraṇ aprakāram āha -- (BhGR_p200120)
atha kaivalya-arthināṃ smaraṇ a-prakāram āha ---
неколеблемым сердцем, в час ухода, силой йоги и бхакти обузданный,
меж бровей вполне поместив дыханье, — он идет к тому дивному, Высшему Пуруше.
ПРОВИДЕЦ — всеведающий; ДРЕВНИЙ — прежний; ПРАВИТЕЛЬ — тот, кто правит всем [миром]; ТОНЬШЕ АТОМА — т.е. еще меньше, чем «джива»; ВСЕХ [вещей] УСТРОИТЕЛЬ — создатель, творец всего; НЕМЫСЛИМЫЙ ОБРАЗ — имеющий естество, не сродное ничему иному; ЦВЕТА СОЛНЦА, ПО ТУ СТОРОНУ ТЬМЫ, — т.е. обладающий божественным, сверхприродным, только ему свойственным образом (формой); и кто В ЧАС УХОДА МЕЖ БРОВЕЙ ПОМЕСТИВ — т.е. заставив пойти — ДЫХАНЬЕ НЕКОЛЕБЛЕМЫМ СЕРДЦЕМ — т.е. достигшим должной подготовки, [т.е. чистоты], посредством СИЛЫ ЙОГИ в сочетании с благоговейной любовью (БХАКТИ), практикуемой ежедневно по отношению к нему, имеющему такую форму, — и там, между бровей, его, дивного Пурушу, ПРИПОМИНАЕТ, тот К НЕМУ именно ИДЕТ — т.е. входит в его существо, обретает равное с ним величие — таков смысл. (9-10)
[Далее] он говорит, каким должно быть припоминание у стремящихся к кайвалье:
11
yad akṣaraṃ vedavido vadanti viśanti yad yatayo vītarāgāḥ |
yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye || BhG_8.11
yad akṣaraṃ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ | yad icchanto brahma-caryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye ||
yad akṣaram asthūlatvādiguṇakaṃ vedavido vadanti, vītarāgāś ca yatayo yad akṣaraṃ viśanti, yad akṣaraṃ prāptum icchanto brahmacaryaṃ caranti, tat padaṃ saṃgraheṇa te pravakṣye / padyate gamyate cetaseti padam; tan nikhilavedāntavedyaṃ matsvarūpam akṣaraṃ yathā upāsyam, tathā saṃkṣepeṇa pravakṣyāmītyarthaḥ // (BhGR_8.11)
yad akṣaram asthūlatva-ādi-guṇakaṃ veda-vido vadanti, vīta-rāgāś ca yatayo yad akṣaraṃ viśanti, yad akṣaraṃ prāptum icchanto brahma-caryaṃ caranti, tat padaṃ saṃgraheṇa te pravakṣye / padyate gamyate cetasa īti padam; tan nikhila-veda-anta-vedyaṃ mat-sva-rūpam akṣaraṃ yathā upāsyam, tathā saṃkṣepeṇa pravakṣyāmi ity-arthaḥ //
Что негибнущим называют знатоки веды, что аскеты бесстрастные обретают, что желая, брахмачарин хранит целомудрие — о той цели тебе скажу я кратко.
ЧТО НЕГИБНУЩИМ — т.е. наделенным такими качествами, как отсутствие плотности, грубой [телесности], — НАЗЫВАЮТ ЗНАТОКИ ВЕДЫ, ТО негибнущее, ЧТО ОБРЕТАЮТ (куда входят) БЕССТРАСТНЫЕ АСКЕТЫ, ТО негибнущее, стремясь достичь которого [брахмачарины] ХРАНЯТ ЦЕЛОМУДРИЕ, — ЭТУ ЦЕЛЬ Я ТЕБЕ РАССКАЖУ вкратце. Куда идут, «достигают» ( ) сердцем (т.е. манасом) — то «достижение» (т.е. «цель»). Как следует это НЕГИБНУЩЕЕ — провозглашаемую всеми упанишадами (ведантой) Мою истинную природу — почитать, это я скажу тебе в немногих словах — таков смысл. (11)
12
sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca |
mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām || BhG_8.12
sarva-dvārāṇi saṃyamya mano hṛdi nirudhya ca | mūrdhny ādhāyā atmanaḥ prāṇam āsthito yoga-dhāraṇām ||
Заперев все двери наружу, заключив внутри сердца манас, к голове направив свое дыханье, пребывая в твердости йоги,
13
om ity ekākṣaraṃ brahma vyāharan mām anusmaran |
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim || BhG_8.13
om ity eka-akṣaraṃ brahma vyāharan mām anusmaran | yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ||
sarvāṇi śrotrādīnīndriyāṇi jñānadvārabhūtāni saṃyamya svavyāpārebhyo vinivartya, hṛdayakamalaniviṣṭe mayy akṣare mano nirudhya, yogākhyāṃ dhāraṇām āsthitaḥ mayy eva niścalāṃ sthitim āsthitaḥ, om ity ekākṣaraṃ brahma madvācakaṃ vyāharan, vācyaṃ mām anusmaran, ātmanaḥ prāṇaṃ mūrdhny ādhāya dehaṃ tyajan yaḥ prayāti -- sa yāti paramāṃ gatiṃ prakṛtiviyuktaṃ matsamānākāram apunarāvṛttim ātmānaṃ prāpnotītyarthaḥ / "yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim // ity anantaram eva vakṣyate // (BhGR_1.8-13)
sarvāṇi śrotra-ādīni indriyāṇi jñāna-dvāra-bhūtāni saṃyamya sva-vyāpārebhyo vinivartya, hṛdaya-kamala-niviṣṭe mayy akṣare mano nirudhya, yoga-ākhyāṃ dhāraṇām āsthitaḥ mayy eva niścalāṃ sthitim āsthitaḥ, om ity eka-akṣaraṃ brahma mad-vācakaṃ vyāharan, vācyaṃ mām anusmaran, ātmanaḥ prāṇaṃ mūrdhny ādhāya dehaṃ tyajan yaḥ prayāti --- sa yāti paramāṃ gatiṃ prakṛti-viyuktaṃ mat-samāna-ākāram apunar-āvṛttim ātmānaṃ prāpnoti ity-arthaḥ / "yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim // ity anantaram eva vakṣyate //
evam aiśvaryārthinaḥ kaivalyārthinaś ca svaprāpyānuguṇaṃ bhagavadupāsanaprakāra uktaḥ; atha jñānino bhagavadupāsanaprakāraṃ prāptiprakāraṃ cāha -- (BhGR_p201610)
evam aiśvarya-arthinaḥ kaivalya-arthinaś ca sva-prāpya-anuguṇaṃ bhagavad-upāsana-prakāra uktaḥ; atha jñānino bhagavad-upāsana-prakāraṃ prāpti-prakāraṃ cā aha ---
ОМ — односложного Брахмана повторяя, вслед за Мною память направляя,
кто уходит, тело покидая, — тот идет к высочайшей цели.
ЗАПЕРЕВ ВСЕ чувства, слух и прочие, которые суть ДВЕРИ [наружу], т.е. двери [внешнего] знания, — т.е. прекратив присущую им деятельность, на Мне, негибнущем, вошедшем в лотос СЕРДЦА, ЗАКЛЮЧИВ МАНАС, ПРЕБЫВАЯ В ТВЕРДОСТИ, именуемой «ЙОГА», — т.е. пребывая на Мне, притом непоколебимо, ПРОИЗНОСЯ (т.е. повторяя) ОМ, ОДНОСЛОЖНОГО БРАХМАНА, обозначающего Меня, ВСЛЕД ЗА МНОЮ, т.е. содержанием [слога ОМ] НАПРАВЛЯЯ память, К ГОЛОВЕ СВОЕ ДЫХАНИЕ НАПРАВИВ, КТО УХОДИТ, ПОКИДАЯ ТЕЛО, — ТОТ ИДЕТ К ВЫСШЕЙ ЦЕЛИ — т.е. к отличному от пракрити, имеющему единую со Мною форму Атману, [после чего] уже нет возвращения [к сансаре]. Об этой [высочайшей цели] будет сказано далее (см. 8.20-21). (12-13)
Итак, для стремящегося к величию [в йоге], а также для стремящегося к кайвалье указан способ почитания Бхагавана; теперь говорится о способе почитания Бхагавана и способе [его] достижения у джнянина (знающего, идущего путем знания):
14
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ || BhG_8.14
ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ | tasya ahaṃ sulabhaḥ pārtha nitya-yuktasya yoginaḥ ||
nityaśaḥ mām udyogaprabhṛti satataṃ sarvakālam ananyacetāḥ yaḥ smarati atyarthamatpriyatvena matsmṛtyā vinā ātmadhāraṇam alabhamāno niratiśayapriyāṃ smṛtiṃ yaḥ karoti; tasya nityayuktasya nityayogaṃ kāṅkṣamāṇasya yoginaḥ ahaṃ sulabhaḥ aham eva prāpyaḥ; na madbhāva aiśvaryādikaḥ suprāpaś ca / tadviyogam asahamāno 'ham eva taṃ vṛṇe / "yam evaiṣa vṛṇute tena labhyaḥ" iti hi śrūyate / matprāptyanuguṇopāsanavipākaṃ tadvirodhinirasanam atyarthamatpriyatvādikaṃ cāham eva dadāmītyarthaḥ / vakṣyate ca "teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam / dadāmi buddhiyogaṃ taṃ yena mām upāyānti te // teṣām evānukampārtham aham ajñānajaṃ tamaḥ / nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā // iti // (BhGR_1.8-14)
nityaśaḥ mām udyoga-prabhṛti satataṃ sarva-kālam ananya-cetāḥ yaḥ smarati atyartha-mat-priyatvena mat-smṛtyā vinā ātma-dhāraṇam alabhamāno niratiśaya-priyāṃ smṛtiṃ yaḥ karoti; tasya nitya-yuktasya nitya-yogaṃ kāṅkṣamāṇasya yoginaḥ ahaṃ sulabhaḥ aham eva prāpyaḥ; na mad-bhāva aiśvarya-ādikaḥ suprāpaś ca / tad-viyogam asahamāno 'ham eva taṃ vṛṇe / "yam eva eṣa vṛṇute tena labhyaḥ" iti hi śrūyate / mat-prāpty-anuguṇa-upāsana-vipākaṃ tad-virodhi-nirasanam atyartha-mat-priyatva-ādikaṃ ca aham eva dadāmi ity-arthaḥ / vakṣyate ca "teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam / dadāmi buddhi-yogaṃ taṃ yena mām upāyānti te // teṣām eva anukampā-artham aham ajñāna-jaṃ tamaḥ / nā aśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā // iti //
ataḥ param adhyāyaśeṣeṇa jñāninaḥ kaivalyārthinaś cāpunarāvṛttim aiśvaryārthinaḥ punarāvṛttiṃ cāha -- (BhGR_p202699)
ataḥ param adhyāya-śeṣeṇa jñāninaḥ kaivalya-arthinaś ca apunar-āvṛttim aiśvarya-arthinaḥ punar-āvṛttiṃ cā aha ---
Кто Меня умом непрерывно помнит, ни на что
не отвлекаясь иное, тот Меня легко достигает, постоянно обузданный йогин.
КТО НЕПРЕРЫВНО — т.е. во всякое время, постоянно с момента устремления [ко Мне] и далее — УМОМ, НЕ ОТВЛЕКАЮЩИМСЯ НА ИНОЕ, МЕНЯ ПОМНИТ — т.е. тот, кто не в силах существовать без памяти (без мысли) обо Мне вследствие невыразимой любви [ко
Мне], совершает постоянное, невыразимо-любовное (благоговейное) припоминание, — ТОТ, ПОСТОЯННО ОБУЗДАННЫЙ — т.е. постоянно жаждущий соединения [со Мною], ЙОГИН ЛЕГКО МЕНЯ ДОСТИГАЕТ — т.е. именно Меня достигает, а не каких-либо из Моих состояний — величия и т.д., — и к тому же легко. И Я сам выбираю его, не терпя с ним разлуки. Иначе говоря, Я сам даю ему зрелость (т.е. совершенство) почитания, ведущего к Моему достижению, и неописуемую любовь ко Мне, и [все остальное], что разрушает препятствия к нему (т.е. достижению), — таков смысл. Так говорит и шрути: «Кого он выбирает, тот его и достигает» (КатхУп 2.23); МундУп 3.2.3). И [в самой Гите] будет сказано (см. 10.10-11). (14)
В дальнейшем, в оставшейся части этой главы, говорится о невозвращении [к сансаре] джнянина и стремящегося к кайвалье, а также о возвращении ищущего величия [в йоге]:
15
mām upetya punarjanma duḥkhālayam aśāśvatam |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ || BhG_8.15
mām upetya punar-janma duḥkha-ālayam aśāśvatam | nā apnuvanti mahā-ātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||
māṃ prāpya punarnikhiladuḥkhālayam aśāśvatam asthiraṃ janma na prāpnuvanti / yata ete mahātmānaḥ mahāmanasaḥ, yathāvasthitamatsvarūpajñānānā atyarthamatpriyatvena mayā vinā ātmadhāraṇam alabhamānā mayy āsktamanaso madāśrayā mām upāsya paramasaṃsiddhirūpaṃ māṃ prāptāḥ // (BhGR_8.15)
māṃ prāpya punar-nikhila-duḥkha-ālayam aśāśvatam asthiraṃ janma na prāpnuvanti / yata ete mahā-ātmānaḥ mahā-manasaḥ, yathā-avasthita-mat-sva-rūpa-jñānānā atyartha-mat-priyatvena mayā vinā ātma-dhāraṇam alabhamānā mayy āskta-manaso mad-āśrayā mām upāsya parama-saṃsiddhi-rūpaṃ māṃ prāptāḥ //
aiśvaryagatiṃ prāptānāṃ bhagavantaṃ prāptānāṃ ca punarāvṛttau apunarāvṛttau ca hetum anantaram āha -- (BhGR_p203299)
aiśvarya-gatiṃ prāptānāṃ bhagavantaṃ prāptānāṃ ca punar-āvṛttau apunar-āvṛttau ca hetum anantaram āha ---
Перерождение — эту невечную скорби обитель не обретают, Меня достигнув, великие духом, отойдя к совершенству крайнему.
МЕНЯ ДОСТИГНУВ, ОБИТЕЛЬ всех СКОРБЕЙ НЕВЕЧНУЮ — т.е. непрочную, ПЕРЕРОЖДЕНИЕ (т.е. рождение вновь), ОНИ НЕ ОБРЕТАЮТ. Ибо эти ВЕЛИКИЕ ДУХОМ — т.е. великие сердцем, не будучи в состоянии даже существовать без Меня, поскольку исполнены ко Мне невыразимой любви, — обладающие истинным знанием Моей природы, привязанные ко Мне сердцем, прибегнувшие ко Мне, почитая Меня, — достигают (уже достигли) Меня в виде ВЫСОЧАЙШЕЙ ЦЕЛИ. (15)
[Теперь] излагает причину того, что достигшие цели [пути] величия [в йоге] возвращаются, а достигшие Господа — не возвращаются:
16
ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna |
mām upetya tu kaunteya punarjanma na vidyate || BhG_8.16
ā brahma-bhuvanāl lokāḥ punar-āvartino 'rjuna | mām upetya tu kaunteya punar-janma na vidyate ||
brahmalokaparyantāḥ brahmāṇḍodaravartinas sarve lokā bhogāiśvaryālayāḥ punarāvartinaḥ vināśinaḥ / ata aiśvaryagatiṃ prāptānāṃ prāpyasthānavināśād vināśitvam avarjanīyam / māṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadutpattisthitilayalīlaṃ paramakāruṇikaṃ sadaikarūpaṃ prāptānāṃ vināśaprasaṅgābhāvāt teṣāṃ punarjanma na vidyate // (BhGR_8.16)
brahma-loka-paryantāḥ brahma-aṇḍa-udara-vartinas sarve lokā bhoga-aiśvarya-ālayāḥ punar-āvartinaḥ vināśinaḥ / ata aiśvarya-gatiṃ prāptānāṃ prāpya-sthāna-vināśād vināśitvam avarjanīyam / māṃ sarva-jñaṃ satya-saṅkalpaṃ nikhila-jagad-utpatti-sthiti-laya-līlaṃ parama-kāruṇikaṃ sada aika-rūpaṃ prāptānāṃ vināśa-prasaṅga-abhāvāt teṣāṃ punar-janma na vidyate //
brahmalokaparyantānāṃ lokānāṃ tadantarvartināṃ ca paramapuruṣasaṅkalpakṛtām utpattivināśakālavyavasthām āha -- (BhGR_p203954)
brahma-loka-paryantānāṃ lokānāṃ tad-antar-vartināṃ ca parama-puruṣa-saṅkalpa-kṛtām utpatti-vināśa-kāla-vyavasthām āha ---
От миров Брахмы и ниже — возвращенью подвержены люди; но кончается перерожденье для того, кто ко Мне приходит.
Все миры (т.е. люди), ВПЛОТЬ ДО МИРА БРАХМЫ, пребывающие внутри (во чреве) «яйца Брахмы» и которые суть обители [различных] наслаждений (=вкушений=восприятий) и величия (=великолепия, могущества), — ОБЛАДАЮТ ВОЗВРАЩЕНЬЕМ — т.е. разрушимы. Поэтому для тех, кто вступил на путь [достижения] величия, гибель (т.е. пребывание в мире сансары) неизбежна в силу разрушимости того места, куда они достигают. ДЛЯ ТЕХ ЖЕ, КТО достигает МЕНЯ — всеведущего, всемогущего, актом [божественной] игры творящего, поддерживающего и разрушающего весь мир, крайне сострадательного, пребывающего всегда в одном образе — из-за отсутствия возможности разрушения [того места, куда они достигают, — т.е. Меня] — ПЕРЕРОЖДЕНИЕ НЕ СУЩЕСТВУЕТ. (16)
[В следующих шлоках] он говорит об установленном времени возникновения и гибели миров в пределах мира Брахмы, возникших от замысла Высшего Пуруши — а также тех, кто внутри их обращается:
17
sahasrayugaparyantam ahar yad brahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ || BhG_8.17
sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ | rātriṃ yuga-sahasra-antāṃ te 'ho-rātra-vido janāḥ ||
Состоящим из тысячи юг называют день Брахмы; и ночь состоит из тысячи юг — говорят знатоки дня и ночи.
18
avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame |
rātryāgame pralīyante tatraivāvyaktasaṃjñake || BhG_8.18
avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame | rātry-āgame pralīyante tatra eva avyakta-saṃjñake ||
Из непроявленного выступают с наступлением дня проявленья; когда же ночь приходит — в непроявленном они исчезают.
19
bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame || BhG_8.19
bhūta-grāmaḥ sa eva ayaṃ bhūtvā bhūtvā pralīyate | rātry-āgame 'vaśaḥ pārtha prabhavaty ahar-āgame ||
ye manuṣyādicaturmukhāntānāṃ matsaṅkalpakṛtāhorātravyavasthāvido janāḥ, te brahmaṇaś caturmukhasya yad ahaḥ tac caturyugasahasrāvasānaṃ viduḥ, rātriṃ ca tathārūpām / tatra brahmaṇo 'harāgamasamaye trailokyāntarvartinyo dehendriyabhogyabhogasthānarūpā vyaktaś caturmukhadehāvasthād avyaktāt prabhavanti / tatraiva avyaktāvasthāviśeṣe caturmukhadehe rātryāgamasamaye pralīyante / sa evāyaṃ karmavaśyo bhūtagrāmo 'harāgame bhūtvā bhutvā rātryāgame pralīyate / punar apy aharāgame prabhavati / tathā varṣatāvasānarūpayugasahasrānte brahmalokaparyantā lokāḥ brahmā ca, "pṛthivyapsu pralīyate āpastejasi līyante" ityādikrameṇa avyaktākṣaratamaḥparyantaṃ mayy eva pralīyante / evaṃ madvyatiriktasya kṛtsnasya kālavyavasthayā matta utpatteḥ mayi pralayāc cotpattivināśayogitvam avarjanīyam ity aiśvaryagatiṃ prāptānāṃ punarāvṛttir aparihāryā / mām upetānāṃ tu na punarāvṛttiprasaṅgaḥ // (BhGR_8.19)
ye manuṣya-ādi-catur-mukha-antānāṃ mat-saṅkalpa-kṛta-aho-rātra-vyavasthā-vido janāḥ, te brahmaṇaś catur-mukhasya yad ahaḥ tac catur-yuga-sahasra-avasānaṃ viduḥ, rātriṃ ca tathā-rūpām / tatra brahmaṇo 'har-āgama-samaye trailokya-antar-vartinyo deha-indriya-bhogya-bhoga-sthāna-rūpā vyaktaś catur-mukha-deha-avasthād avyaktāt prabhavanti / tatra eva avyakta-avasthā-viśeṣe catur-mukha-dehe rātry-āgama-samaye pralīyante / sa eva ayaṃ karma-vaśyo bhūta-grāmo 'har-āgame bhūtvā bhutvā rātry-āgame pralīyate / punar apy ahar-āgame prabhavati / tathā varṣatā-avasāna-rūpa-yuga-sahasra-ante brahma-loka-paryantā lokāḥ brahmā ca, "pṛthivy-apsu pralīyate āpas-tejasi līyante" ity-ādi-krameṇa avyakta-akṣara-tamaḥ-paryantaṃ mayy eva pralīyante / evaṃ mad-vyatiriktasya kṛtsnasya kāla-vyavasthayā matta utpatteḥ mayi pralayāc ca utpatti-vināśa-yogitvam avarjanīyam ity aiśvarya-gatiṃ prāptānāṃ punar-āvṛttir aparihāryā / mām upetānāṃ tu na punar-āvṛtti-prasaṅgaḥ //
atha kaivalyaṃ praptānām api punarāvṛttir na vidyata ity aha -- (BhGR_p205515)
atha kaivalyaṃ praptānām api punar-āvṛttir na vidyata ity aha ---
Так и эта толпа существ, на земле побыв, принуждается исчезнуть, лишь ночь наступит; возникнуть, лишь день настанет.
Те люди, которые из [всех существ], начиная с людей и кончая Четырехлицым [Брахмой], суть знатоки установленной Мною системы дня и ночи [Брахмы] — они знают, что день Четырехлицего Брахмы заключает в себе тысячу чатуръюг; и что ночь [Брахмы] такова же [по продолжительности]. Тогда, с НАСТУПЛЕНИЕМ ДНЯ БРАХМЫ, ИЗ НЕПРОЯВЛЕННОГО, пребывающего в виде его тела, ВЫСТУПАЮТ (возникают) наполняющие эти три мира ПРОЯВЛЕНЬЯ в форме тел, органов чувств, объектов наслаждения (=вкушения,
восприятия) и соответствующих мест. КОГДА ЖЕ ПРИХОДИТ НОЧЬ — то они ИСЧЕЗАЮТ (растворяются) там же, в теле Брахмы, которое есть определенное состояние НЕПРОЯВЛЕННОГО. И ЭТА ТОЛПА СУЩЕСТВ [принуждается] СИЛОЙ кармы, ПОБЫВ [на земле] с приходом дня, [вновь] ИСЧЕЗНУТЬ С ПРИХОДОМ НОЧИ; [а затем] опять ВОЗНИКАЕТ С ПРИХОДОМ ДНЯ, [и так — вечно]. В конце такого количества дней и ночей Брахмы, которые вмещаются в сто лет, все меры в пределах мира Брахмы вместе с ним самим растворяются в воде, вода — в огне... (СубУп 2) и т.д. — вплоть до «непроявленного», «негибнущего» и «неподвижного». Итак, в силу этого «установления времен» весь [мир], пребывающий вне Меня, из Меня возникает и во Мне растворяется; и поэтому для него (мира) связь с возникновением и гибелью неизбежна. Отсюда следует, что для вступивших на путь величия [в йоге] новое рождение неотвратимо. Однако для достигших Меня такой возможности уже нет. (17-19) Теперь он говорит, что даже для достигших кайвальи существует [возможность] перерождения:
20
paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ |
yasya sarveṣu bhūteṣu naśyatsu na vinaśyati || BhG_8.20
paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ | yasya sarveṣu bhūteṣu naśyatsu na vinaśyati ||
Но иное над этим есть бытие, неявленней неявленного, вечное — то, которое не погибает, когда гибнут все элементы.
21
avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante tad dhāma paramaṃ mama || BhG_8.21
avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim | yaṃ prāpya na nivartante tad dhāma paramaṃ mama ||
tasmād avyaktād acetanaprakṛtirūpāt puruṣārthatayā paraḥ utkṛṣṭo bhāvo 'nyo jñānaikākāratayā tasmād visajātīyaḥ, avyaktaḥ kenacit pramāṇena na vyajyata ity avyaktaḥ, svasaṃvedyasvāsādhāraṇākāra ityarthaḥ; sanātanaḥ utpattivināśānarhatayā nityaḥ yaḥ sarveṣu viyadādibhūteṣu sakāraṇeṣu sakāryeṣu vinaśyatsu tatra tatra sthito 'pi na vinaśyati; saḥ avyakto 'kṣara ityuktaḥ, "ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate", "kūṭastho 'kṣara ucyate" ityādiṣu -- taṃ vedavidaḥ paramāṃ gatim āhuḥ / ayam eva, "yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim" ity atra paramagatiśabdanirdiṣṭo 'kṣaraḥ prakṛtisaṃsargaviyuktasvasvarūpeṇāvasthita ātmetyarthaḥ / yam evaṃbhūtaṃ svarūpeṇāvasthitaṃ prāpya na nivartante; tan mama paramaṃ dhāma paraṃ niyamanasthānam / acetanaprakṛtir ekaṃ niyamanasthānam; tatsaṃsṛṣṭarūpā jīvaprakṛtir dvitīyaṃ niyamanasthānam / acitsaṃsargaviyuktaṃ svarūeṇāvathitaṃ muktasvarūpaṃ paramaṃ niyamanasthānam ityarthaḥ / tac cāpunarāvṛttirūpam / atha vā prakāśavācī dhāmaśabdaḥ; prakāśaḥ ceha jñānam abhipretam; prakṛtisaṃsṛṣṭāt parichinnajñānarūpād ātmano 'paricchinnajñānarūpatayā muktasvarūpaṃ paraṃ dhāma // (BhGR_1.20-21)
tasmād avyaktād acetana-prakṛti-rūpāt puruṣa-arthatayā paraḥ utkṛṣṭo bhāvo 'nyo jñāna-eka-ākāratayā tasmād visajātīyaḥ, avyaktaḥ kenacit pramāṇena na vyajyata ity avyaktaḥ, sva-saṃvedya-sva-asādhāraṇa-ākāra ity-arthaḥ; sanātanaḥ utpatti-vināśa-anarhatayā nityaḥ yaḥ sarveṣu viyad-ādi-bhūteṣu sa-kāraṇeṣu sa-kāryeṣu vinaśyatsu tatra tatra sthito 'pi na vinaśyati; saḥ avyakto 'kṣara ity-uktaḥ, "ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate", "kūṭa-stho 'kṣara ucyate" ity-ādiṣu --- taṃ veda-vidaḥ paramāṃ gatim āhuḥ / ayam eva, "yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim" ity atra parama-gati-śabda-nirdiṣṭo 'kṣaraḥ prakṛti-saṃsarga-viyukta-sva-sva-rūpeṇa avasthita ātma īty-arthaḥ / yam evaṃ-bhūtaṃ sva-rūpeṇa avasthitaṃ prāpya na nivartante; tan mama paramaṃ dhāma paraṃ niyamana-sthānam / acetana-prakṛtir ekaṃ niyamana-sthānam; tat-saṃsṛṣṭa-rūpā jīva-prakṛtir dvitīyaṃ niyamana-sthānam / acit-saṃsarga-viyuktaṃ sva-rūeṇa avathitaṃ mukta-sva-rūpaṃ paramaṃ niyamana-sthānam ity-arthaḥ / tac ca apunar-āvṛtti-rūpam / atha vā prakāśa-vācī dhāma-śabdaḥ; prakāśaḥ ca iha jñānam abhipretam; prakṛti-saṃsṛṣṭāt parichinna-jñāna-rūpād ātmano 'paricchinna-jñāna-rūpatayā mukta-sva-rūpaṃ paraṃ dhāma //
jñāninaḥ prāpyaṃ tu tasmād atyantavibhaktam ity āha -- (BhGR_p207126)
jñāninaḥ prāpyaṃ tu tasmād atyanta-vibhaktam ity āha ---
Коль, неявленное, оно не гибнет — «высшей целью» его называют;
не возвращаются, ее достигнув; это высшая Моя обитель.
ОТ ЭТОГО НЕЯВЛЕННОГО — имеющего форму лишенной сознания пракрити — ЕСТЬ — представляющее конечную цель человека и потому ВЫШЕ (=над ним) — т.е. возвышенное БЫТИЕ ИНОЕ — т.е. ввиду своей формы, как формы знания, ему (низшему неявленному) несродное, НЕЯВЛЕННОЕ (второго порядка) — т.е. никаким инструментом (методом) сознания не выявляемое, потому — неявленное, т.е. самопостигаемое, обладающее свойственной лишь ему формой, — таков смысл. ВЕЧНОЕ — т.е. в силу неспособности к возникновению — гибели, постоянное, т.е. то, КОТОРОЕ, пребывая в своем месте, НЕ ГИБНЕТ, даже КОГДА ГИБНУТ вместе со своими причинами и следствиями ВСЕ ЭЛЕМЕНТЫ, начиная с эфира: ОНО, НЕЯВЛЕННОЕ, НЕ ГИБНЕТ — так [о нем] говорят. И здесь, [в тексте Гиты] — см. 12.3; 15-16; и другие места; его НАЗЫВАЮТ «высшей целью» знатоки веды. Именно оно, негибнущее, обозначенное здесь словами «высшая цель» и о котором уже говорилось в тексте (см. 8.13), — есть Атман, разорвавший свою связь с пракрита и установленный в своей истинной сущности, — таков смысл. ЕГО, такого установленного в своей истинной сущности [Атмана], ДОСТИГНУВ, НЕ ВОЗВРАЩАЮТСЯ; ЭТО МОЯ ВЫСШАЯ ОБИТЕЛЬ — т.е. высшее место [Моего] господства. Иначе говоря, бессознательная природа (пракрита) — это одно место [Моего] господства; природа дживы (т.е. индивидуального Атмана), имеющая форму контакта с [бессознательной пракрита], — это второе; и наконец, прекратившая контакт с бессознательным, установленная в своей истинной сущности, в существе своем свободная [природа Атмана] — это высшее место [Моего] господства — таков смысл. Оно, [это место], имеет образ отсутствия возвращения [к рождению]. Или же слово «обитель» обозначает «свет», и здесь имеется в виду знание, которое есть свет. Ибо от соприкосновения с пракрити нарушается [свойственная] Атману форма знания; тогда как освобожденная [от пракрити] его ненарушенная форма знания есть «высший свет» (вместо: «высшая обитель»). (20-21)
Однако цель знающего (джнянина) совершенно отлична от этого, говорит он:
22
puruṣas sa paraḥ pārtha bhaktyā labhyas tv ananyayā |
yasyāntassthāni bhūtāni yena sarvam idaṃ tatam || BhG_8.22
puruṣas sa paraḥ pārtha bhaktyā labhyas tv ananyayā | yasya antassthāni bhūtāni yena sarvam idaṃ tatam ||
mattaḥ parataraṃ nānyat kiñcid asti dhanaṃjaya / mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva // BhGR_1., "mām ebhyaḥ param avyayam" ityādinā nirdiṣṭasya yasya antassthāni sarvāṇi bhūtāni, yena ca pareṇa puruṣeṇa sarvam idaṃ tatam, sa paraḥ puruṣaḥ "ananyacetās satatam" ity ananyayā bhaktyā labhyaḥ //8-22// (BhGR_p207363)
"mattaḥ parataraṃ na anyat kiñcid asti dhanaṃ-jaya / mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva // BhGR_1.", "mām ebhyaḥ param avyayam" ity-ādinā nirdiṣṭasya yasya antassthāni sarvāṇi bhūtāni, yena ca pareṇa puruṣeṇa sarvam idaṃ tatam, sa paraḥ puruṣaḥ "ananya-cetās satatam" ity ananyayā bhaktyā labhyaḥ //8-22//
athātmayāthātmyaviduḥ paramapuruṣaniṣṭasya ca sādharaṇīm arcirādikāṃ gatim āha -- dvayor apy arcirādikā gatiḥ śrutau śrutā / sā cāpunarāvṛttilakṣaṇā / yathā pañcāgnividyāyām, "tad ya itthaṃ vidur ye ceme 'raṇye śraddhā tapa ity upāsate, te 'rciṣam abhisaṃbhavanty arciṣo 'haḥ" ityādau / arcirādikayā gatasya parabrahmaprāptir apunarāvṛttiś cāmnātā, "sa enān brahma gamayati etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante" iti / na ca prajāpativākyādau śrutaparavidyāṅgabhūtātmaprāptiviṣayeyam, "tad ya itthaṃ viduḥ" iti gatiśrtuiḥ, "ye ceme 'raṇye śraddhā tapa ity upāsate" iti paravidyāyāḥ pṛthakchrutivaiyārthyāt / pañcāgnividyāyāṃ ca, "iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavanti" iti, "ramaṇīyacaraṇāḥ ... kapūyacaraṇāḥ" iti puṇyapāpahetuko manuṣyādibhāvo 'pām eva bhūtāntarasaṃsṛṣṭānām, ātmanas tu tatpariṣvaṅgamātram iti cidacitor vivekam abhidhāya, "tad ya itthaṃ viduḥ ,,, te 'rciṣam asaṃbhavanti ... imaṃ mānavam āvartaṃ nāvartante" iti vivikte cidacidvastunī tyājyatayā prāpyatayā ca ya itthaṃ viduḥ te 'rcirādinā gacchanti, na ca punar āvartanta ity uktam iti gamyate / ātmayāthātmyavidaḥ paramapuruṣaniṣṭhasya ca "sa enān brahma gamayati" iti brahmaprāptivacanād acidviyuktam ātmavastu brahmātmakatayā brahmaśeṣataikarasam ity anusandheyam; tatkratunyāyāc ca / paraśeṣataikarasatvaṃ ca "ya ātmani tiṣṭhan ... yasyātmā śarīram" ityādiśrutisiddham / (BhGR_p207707)
athā atma-yāthātmya-viduḥ parama-puruṣa-niṣṭasya ca sādharaṇīm arcira-ādikāṃ gatim āha --- dvayor apy arcira-ādikā gatiḥ śrutau śrutā / sā ca apunar-āvṛtti-lakṣaṇā / yathā pañca-agni-vidyāyām, "tad ya itthaṃ vidur ye ca ime 'raṇye śraddhā tapa ity upāsate, te 'rciṣam abhisaṃbhavanty arciṣo 'haḥ" ity-ādau / arcira-adikayā gatasya para-brahma-prāptir apunar-āvṛttiś cā amnātā, "sa enān brahma gamayati etena pratipadyamānā imaṃ mānavam āvartaṃ nā avartante" iti / na ca prajāpati-vākya-ādau śruta-para-vidyā-aṅga-bhūta-ātma-prāpti-viṣaya īyam, "tad ya itthaṃ viduḥ" iti gati-śrtuiḥ, "ye ca ime 'raṇye śraddhā tapa ity upāsate" iti para-vidyāyāḥ pṛthak-chruti-vaiyārthyāt / pañca-agni-vidyāyāṃ ca, "iti tu pañcamyām āhutāv āpaḥ puruṣa-vacaso bhavanti" iti, "ramaṇīya-caraṇāḥ ... kapūya-caraṇāḥ" iti puṇya-pāpa-hetuko manuṣya-ādi-bhāvo 'pām eva bhūta-antara-saṃsṛṣṭānām, ātmanas tu tat-pariṣvaṅga-mātram iti cid-acitor vivekam abhidhāya, "tad ya itthaṃ viduḥ ,,, te 'rciṣam asaṃbhavanti ... imaṃ mānavam āvartaṃ nā avartante" iti vivikte cid-acid-vastunī tyājyatayā prāpyatayā ca ya itthaṃ viduḥ te 'rcira-ādinā gacchanti, na ca punar āvartanta ity uktam iti gamyate / ātma-yāthātmya-vidaḥ parama-puruṣa-niṣṭhasya ca "sa enān brahma gamayati" iti brahma-prāpti-vacanād acid-viyuktam ātma-vastu brahma-ātmakatayā brahma-śeṣatā-eka-rasam ity anusandheyam; tat-kratu-nyāyāc ca / para-śeṣatā-eka-rasatvaṃ ca "ya ātmani tiṣṭhan ... yasyā atmā śarīram" ity-ādi-śruti-siddham /
Но этот Высший Пуруша достижим только ревностной бхакти; заключает в себе он все существа, им пронизан насквозь мир этот.
Тот, о ком ранее (см. 7.7; 7.13) было сказано, что ОН ЗАКЛЮЧАЕТ В СЕБЕ ВСЕ СУЩЕСТВА; тот ВЫСШИЙ ПУРУША, который ПРОНИЗЫВАЕТ ВЕСЬ ЭТОТ [мир], — он ДОСТИЖИМ ТОЛЬКО РЕВНОСТНОЙ БХАКТИ — как об этом уже говорилось (см. 8.14). (22)
Теперь он говорит о едином [посмертном] пути, состоящем из «света» и прочего, [на который вступают] знающий сущность Атмана и имеющий опору (=приверженец, поклонник) Высшего Пуруши. В шрути говорится, что обоим этим [классам адептов] [предстоит идти] по этому пути, начиная со «света...» и т.д. — который характеризуется невозвращением [к рождению]. Так, в «учении о пяти огнях» (ЧхУп 5.3-10) сказано: «Те, кто так это знают, и те, кто в лесу почитают веру и аскезу, они становятся светом, затем, после света, днем...» и т.д.; этим путем здесь достигается Высший Брахман и невозвращение; таково учение, ибо — «этих он ведет к Брахману... вступившие на этот путь к этому человеческому круговороту не возвращаются» (ЧхУп 4.15.5). Словами «те, кто так это знают...» шрути говорит не о том достижении Брахмана, которое составляет часть «высшей мудрости», излагаемой в начале «беседы Праджапати» (ЧхУп 8.7), поскольку в этом случае отдельное упоминание о «высшей мудрости» в словах «и те, которые в лесу почитают веру и манас» лишалось бы всякого смысла. В «учении о пяти огнях» также говорится: «воды в пятом [символическом] приношении обретают дар человеческой речи» (т.е. становятся человеком); [а немного дальше:] «Те, которые вели похвальную жизнь... [и] те, чьи деяния были дурны» (ЧхУп 5.9-10) — т.е. что существование человека (=к перерождению), обусловленное совершением добрых либо злых дел, обретают только «воды» (в виде семени) при соединении с другим существом (=с женщиной), тогда как у Атмана бывает лишь [внешний] контакт [с ними и, соответственно, с рождающимся телом]. Преподав таким образом различение сознающего-бессознательного [в человеке], [шрути говорит:] «те, кто так знают...» — «те становятся светом...» и т.д.; «они к человеческому круговороту не возвращаются» — т.е. те, кто при различении сознающего-бессознательного знают, что одно из них следует достигнуть, а второе — отбросить, — те идут путем «света» и прочего, и они не возвращаются — таково учение [шрути]. Поэтому и те, кто знают сущность Атмана и имеющие опору в Высшем Пуруше, должны размышлять об Атмане как об отличном от вещей бессознательных, как о единосущном с Брахманом — ибо составляющем его часть, как о том, что образует тело Брахмана; основание для этого — указание «он их ведет к Брахману», а также принцип «обладая такой решимостью» [этого достигает]. О единосущии с Брахманом [Атмана], составляющего его часть, утверждает и такое шрути: «Кто в Атмане пребывает... чье Атман — тело...» и т.д. (БрУп 3.7.22), а также другие тексты.
23
yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha || BhG_8.23
yatra kāle tv anāvṛttim āvṛttiṃ ca eva yoginaḥ | prayātā yānti taṃ kālaṃ vakṣyāmi bharata-rṣabha ||
Уходя в которое время, невозвратно уходят адепты, и когда они возвращаются — это время тебе скажу я.
24
agnir jyotir ahaś śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavido janāḥ || BhG_8.24
agnir jyotir ahaś śuklaḥ ṣaṇ-māsā uttara-āyaṇam | tatra prayātā gacchanti brahma brahma-vido janāḥ ||
atra kālaśabdo mārgasyāhaḥprabhṛtisaṃvatarāntakālābhimānidevatābhūyastayā mārgopalakṣaṇārthaḥ / yasmin mārge prayātā yogino 'nāvṛttiṃ puṇyakarmāṇaś cāvṛttiṃ yānti taṃ mārgaṃ vakṣyāmītyarthaḥ / "agnir jyotir ahaś śuklaḥ ṣaṇmāsā uttarāyaṇam" iti saṃvatsarādīnāṃ pradarśanam // (BhGR_8.23-24)
atra kāla-śabdo mārgasya ahaḥ-prabhṛti-saṃvatara-anta-kāla-abhimāni-devatā-bhūyastayā mārga-upalakṣaṇa-arthaḥ / yasmin mārge prayātā yogino 'nāvṛttiṃ puṇya-karmāṇaś cā avṛttiṃ yānti taṃ mārgaṃ vakṣyāmi ity-arthaḥ / "agnir jyotir ahaś śuklaḥ ṣaṇ-māsā uttara-āyaṇam" iti saṃvatsara-ādīnāṃ pradarśanam //
Пламя, свет, день, растущий месяц, полугодье пути на север — в них ушедшие — шествуют к Брахману: то познавшие Брахмана люди.
Здесь слово ВРЕМЯ употреблено в смысле «путь», в силу того что на этом пути суть несколько божеств, представляющих времена, начиная с ДНЯ и кончая годом; т.е. по какому пути УШЕДШИЕ ЙОГИНЫ (адепты) УХОДЯТ к невозвращению, а обладатели добрых и злых дел — к возвращению, — этот путь Я ТЕБЕ СКАЖУ. ПЛАМЯ, СВЕТ, ДЕНЬ, РАСТУЩИЙ МЕСЯЦ, ПОЛУГОДЬЕ ПУТИ [солнца] НА СЕВЕР — ими обозначены [времена] — год и прочие. (23-24)
25
dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyaṇam |
tatra cāndramasaṃ jyotir yogī prāpya nivartate || BhG_8.25
dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇā-āyaṇam | tatra cāndramasaṃ jyotir yogī prāpya nivartate ||
etac ca dhūmādimārgasthapitṛlokādeḥ pradarśanam / atra yogiśabdaḥ puṇyakarmasaṃbandhiviṣayaḥ // (BhGR_8.25)
etac ca dhūma-ādi-mārga-stha-pitṛ-loka-ādeḥ pradarśanam / atra yogi-śabdaḥ puṇya-karma-saṃbandhi-viṣayaḥ //
Дым, ночь, также стареющий месяц, полугодье пути южного, в них — достигнув лунного света — вновь к рожденью адепт возвратится.
26
śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate |
ekayā yāty anāvṛttim anyayāvartate punaḥ || BhG_8.26
śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate | ekayā yāty anāvṛttim anyayā āvartate punaḥ ||
śuklā gatiḥ arcirādikā, kṛṣṇā ca dhūmādikā / śuklayānāvṛttiṃ yāti; kṛṣṇayā tu punar āvartate / ete śuklakṛṣṇe gatī jñānināṃ vividhānāṃ puṇyakarmaṇāṃ ca śrutau śāśvate mate / "tad ya itthaṃ vidur ye ceme 'raṇye śraddhā tapa ity upāsate te 'rciṣam abhisaṃbhavanti", "atha ya ime grāma iṣṭāpūrte dattam ity upāsate te dhūmam abhisaṃbhavanti" iti // (BhGR_8.26)
śuklā gatiḥ arcira-ādikā, kṛṣṇā ca dhūma-ādikā / śuklaya ānāvṛttiṃ yāti; kṛṣṇayā tu punar āvartate / ete śukla-kṛṣṇe gatī jñānināṃ vividhānāṃ puṇya-karmaṇāṃ ca śrutau śāśvate mate / "tad ya itthaṃ vidur ye ca ime 'raṇye śraddhā tapa ity upāsate te 'rciṣam abhisaṃbhavanti", "atha ya ime grāma iṣṭā-pūrte dattam ity upāsate te dhūmam abhisaṃbhavanti" iti //
Эти оба пути — светлый, темный — считаются вечными в мире, к невозвращенью идут одним, другим — возвращаются снова.
Теперь указан мир предков и т.д. — расположенный на пути ДЫМА и прочего. Здесь АДЕПТ (йогин) обозначает того, кто связан с благими делами. СВЕТЛЫЙ ПУТЬ — это СВЕТ и прочие [элементы пути богов]; ТЕМНЫЙ ПУТЬ — это дым и прочие [элементы пути предков]. Светлым [путем] ИДУТ К НЕВОЗВРАЩЕНЬЮ, темным [путем] — ВОЗВРАЩАЮТСЯ СНОВА. ЭТИ ОБА ПУТИ — СВЕТЛЫЙ и ТЕМНЫЙ — СЧИТАЮТСЯ в текстах шрути ВЕЧНЫМИ: один для знающего, другой — для обладателя добрых и злых дел; «те, кто так знает, и те, кто в лесу...» (и т.д. — см. выше, ЧхУп 5.10.1); «а те, кто, живя в деревне, почитают милостыню и жертвоприношения, — те становятся дымом...» и т.д. (ЧхУп 5.10.3). (25-26)
27
naite sṛtī pārtha jānan yogī muhyati kaścana |
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna || BhG_8.27
na ete sṛtī pārtha jānan yogī muhyati kaścana | tasmāt sarveṣu kāleṣu yoga-yukto bhava arjuna ||
etau mārgau jānan yogī prayāṇakāle kaścana na muhyati; api tu svenaiva devayānena pathā yāti / tasmād aharahar cirādigaticintanākhyayogayukto bhava // (BhGR_8.27)
etau mārgau jānan yogī prayāṇa-kāle kaścana na muhyati; api tu svena eva deva-yānena pathā yāti / tasmād ahar-ahar cira-ādi-gati-cintana-ākhya-yoga-yukto bhava //
athādhyāyadvayoditaśāstrārthavedanaphalam āha -- (BhGR_p210924)
atha adhyāya-dvaya-udita-śāstra-artha-vedana-phalam āha ---
Не заблуждается йогин, что ведает эти дороги, а потому — во всякое время упражняй себя в йоге, Арджуна!
28
vedeṣu yajñeṣu tapassu caiva dāne ca yat puṇyaphalaṃ pradiṣṭam |
atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti cādyam || BhG_8.28
vedeṣu yajñeṣu tapassu ca eva dāne ca yat puṇya-phalaṃ pradiṣṭam | atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti ca adyam ||
ṛgyajussāmātharvarūpavedābhyāsayajñatapodānaprabhṛtiṣu sarveṣu puṇyeṣu yat phalaṃ nirdiṣṭam, idam adhyāyadvayoditaṃ bhagavanmāhātmyaṃ viditvā tat sarvam atyeti etadvedanasukhātirekeṇa tat sarvaṃ tṛṇavan manyate / yogī jñānī ca bhūtvā jñāninaḥ prāpyaṃ param ādyaṃ sthānam upaiti // (BhGR_8.28)
ṛg-yajus-sāma-atharva-rūpa-veda-abhyāsa-yajña-tapo-dāna-prabhṛtiṣu sarveṣu puṇyeṣu yat phalaṃ nirdiṣṭam, idam adhyāya-dvaya-uditaṃ bhagavan-māhātmyaṃ viditvā tat sarvam atyeti etad-vedana-sukha-atirekeṇa tat sarvaṃ tṛṇavan manyate / yogī jñānī ca bhūtvā jñāninaḥ prāpyaṃ param ādyaṃ sthānam upaiti //
upāsakabhedanibandhanā viśeṣāḥ pratipāditāḥ / idānīm upāsyasya paramapuruṣasya māhātmyam, jñānināṃ viśeṣaṃ ca viśodhya bhaktirūpasyopāsanasya svarūpam ucyate / (BhGR_p211517)
upāsaka-bheda-nibandhanā viśeṣāḥ pratipāditāḥ / idānīm upāsyasya parama-puruṣasya māhātmyam, jñānināṃ viśeṣaṃ ca viśodhya bhakti-rūpasya upāsanasya sva-rūpam ucyate /
Тот плод благодатный, что указан в гимнах веды, в жертвах, в дарах, в аскезе — их все превосходит йогин, это познавший, к изначальному, высшему месту идет он.
ВЕДАЯ эти оба пути, ЙОГИН в момент смерти НЕ ЗАБЛУЖДАЕТСЯ, но идет своим путем, «путем богов»; А ПОТОМУ изо дня в день УПРАЖНЯЕТСЯ В ЙОГЕ, состоящей в припоминании пути «света» и прочего.
[Теперь] он называет плод знания смысла учения двух последних глав: ТОТ ПЛОД и т.д. ТОТ БЛАГОДАТНЫЙ ПЛОД, КОТОРЫЙ УКАЗАН в повторении ВЕДЫ в виде [гимнов] Ригведы, Яджурведы, Самаведы и Атхарваведы, В ЖЕРТВАХ, В ДАРАХ, В АСКЕЗЕ и во ВСЕХ прочих благих делах, — ПОЗНАВШИЙ ЭТО — т.е. веление Господа, о котором говорится в [последних] двух главах, ЙОГИН ВСЕ ИХ считает вполне ничтожными в силу превосходной радости такого знания; и став «знающим» (джнянином), ОН ИДЕТ К ИЗНАЧАЛЬНОМУ, ВЫСШЕМУ МЕСТУ — уделу знающего. (28)
[В предыдущей главе] изложены особенности, связанные с различными [видами] почитания. Теперь, после выяснения величия Высшего Пуруши и особого свойства джнянина (знающего), излагается природа бхакти как форма почитания [Высшего Пуруши].
ГЛАВА IX
1
śrī-bhagavān uvāca ---
idaṃ tu guhyatamaṃ pravakṣyāmy anasūyave |
jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣase 'śubhāt || BhG_9.1
idaṃ tu guhyatamaṃ pravakṣyāmy anasūyave | jñānaṃ vijñāna-sahitaṃ yaj jñātvā mokṣase 'śubhāt ||
idaṃ tu guhyatamaṃ bhaktirūpam upāsanākhyaṃ jñānaṃ vijñānasahitam upāsanagataviśeṣajñānasahitam, anasūyave te pravakṣyāmi -- madviṣayaṃ sakaletaravisajātīyam aparimitaprakāraṃ māhātmyaṃ śrutvā, evam eva saṃbhavatīti manvānāya te pravakṣyāmītyarthaḥ / yaj jñānam anuṣṭhānaparyantaṃ jñātvā matprāptivirodhinaḥ sarvasmād aśubhān mokṣyase // (BhGR_9.1)
idaṃ tu guhyatamaṃ bhakti-rūpam upāsana-ākhyaṃ jñānaṃ vijñāna-sahitam upāsana-gata-viśeṣa-jñāna-sahitam, anasūyave te pravakṣyāmi --- mad-viṣayaṃ sakala-itara-visajātīyam aparimita-prakāraṃ māhātmyaṃ śrutvā, evam eva saṃbhavati iti manvānāya te pravakṣyāmi ity-arthaḥ / yaj jñānam anuṣṭhāna-paryantaṃ jñātvā mat-prāpti-virodhinaḥ sarvasmād aśubhān mokṣyase //
Еще большую тайну эту я тебе сообщу, независтливому;
Знание, связанное с различением; то познав, станешь чист от греха ты.
Я ТЕБЕ, НЕЗАВИСТЛИВОМУ, СООБЩУ ЭТУ ЕЩЕ БОЛЬШУЮ ТАЙНУ — т.е. знание, называемое «почитанием», в форме бхакти, — СВЯЗАННОЕ С РАЗЛИЧЕНИЕМ — т.е. связанное с некоторыми специальными формами знания, [также] входящими в «почитание»; услышав о Моем величии (восхвалении) — неизмеримом и не сродном ничему иному, [чем Я], ты помыслишь: «все это так и есть на самом деле»; поэтому я тебе сообщу [его] — таков смысл. ТО ПОЗНАВ — то знание, которого конец — исполнение, ОТ всякого ГРЕХА, противного достижению Меня, [ты станешь чист, т.е.] освободишься. (1)
2
rājavidyā rājaguhyaṃ pavitram idam uttamam |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam || BhG_9.2
rāja-vidyā rāja-guhyaṃ pavitram idam uttamam | pratyakṣa-avagamaṃ dharmyaṃ su-sukhaṃ kartum avyayam ||
rājavidyā vidyānāṃ rājā, rājaguhyaṃ guhyānāṃ rājā / rājñāṃ vidyeti vā rājavidyā / rājāno hi vistīrṇāgādhyamanasaḥ / mahāmanasām iyaṃ vidyetyarthaḥ / mahāmanasa eva hi gopanīyagopanakuśalā iti teṣām eva guhyam / idam uttamaṃ pavitraṃ matprāptivirodhyaśeṣakalmaṣāpaham / pratyakṣāvagamam / avagamyata ity avagamaḥ -- viṣayaḥ; pratyakṣabhūto 'vagamaḥ viṣayo yasya jñānasya tat pratyakṣāvagamam / bhaktirūpeṇopāsanenopāsyamāno 'haṃ tādānīm evopāsituḥ pratyakṣatām upagato bhavāmītyarthaḥ / athāpi dharmyaṃ dharmād anapetam / dharmatvaṃ hi niśśreyasasādhanatvam / svarūpeṇaivātyarthapriyatvena tadānīm eva maddarśanāpādanatayā ca svayaṃ niśśreyasarūpam api niratiśayaniśśreyasarūpātyantikamatprāptisādhanam ityarthaḥ / ata eva susukhaṃ kartuṃ susukhopādānam / atyarthapriyatvenopādeyam / avyayam akṣayam; matprāptiṃ sādhayitvā+api svayaṃ na kṣīyate / evaṃrūpam upāsanaṃ kurvato matpradāne kṛte 'pi kiṃcit kṛtaṃ mayā+asyeti me pratibhātītyarthaḥ // (BhGR_9.2)
rāja-vidyā vidyānāṃ rājā, rāja-guhyaṃ guhyānāṃ rājā / rājñāṃ vidya īti vā rāja-vidyā / rājāno hi vistīrṇa-agādhya-manasaḥ / mahā-manasām iyaṃ vidya īty-arthaḥ / mahā-manasa eva hi gopanīya-gopana-kuśalā iti teṣām eva guhyam / idam uttamaṃ pavitraṃ mat-prāpti-virodhy-aśeṣa-kalmaṣa-apaham / pratyakṣa-avagamam / avagamyata ity avagamaḥ --- viṣayaḥ; pratyakṣa-bhūto 'vagamaḥ viṣayo yasya jñānasya tat pratyakṣa-avagamam / bhakti-rūpeṇa upāsanena upāsyamāno 'haṃ tādānīm eva upāsituḥ pratyakṣatām upagato bhavāmi ity-arthaḥ / atha api dharmyaṃ dharmād anapetam / dharmatvaṃ hi niśśreyasa-sādhanatvam / sva-rūpeṇa eva atyartha-priyatvena tadānīm eva mad-darśana-āpādanatayā ca svayaṃ niśśreyasa-rūpam api niratiśaya-niśśreyasa-rūpa-ātyantika-mat-prāpti-sādhanam ity-arthaḥ / ata eva su-sukhaṃ kartuṃ su-sukha-upādānam / atyartha-priyatvena upādeyam / avyayam akṣayam; mat-prāptiṃ sādhayitvā+api svayaṃ na kṣīyate / evaṃ-rūpam upāsanaṃ kurvato mat-pradāne kṛte 'pi kiṃcit kṛtaṃ mayā+asya iti me pratibhāti ity-arthaḥ //
Это царственная тайна, наука, высочайшая это святыня;
непосредственно зримая, праведная, легкоисполнимая, вечная.
ЦАРСТВЕННАЯ НАУКА — т.е. царь среди наук; ЦАРСТВЕННАЯ ТАЙНА — т.е. царь среди тайн: наука царей — это «царственная наука», ибо у царя обширный и глубокий ум (манас); таким образом,
это наука [людей] с великим умом — таков смысл. А поскольку люди великого ума умеют хранить тайну, то это их именно ТАЙНА. Это высочайшее очищающее [начало] (т.е. святыня) — поскольку без остатка удаляет грехи, противные постижению Меня. НЕПОСРЕДСТВЕННО ЗРИМАЯ — то, что воспринимается (зрится), то воспринимаемое (зримое) — т.е. объект; то знание, объект которого воспринимается непосредственно, то [знание], «непосредственно воспринимаемое» (зримое); т.е. Я, будучи почитаем той формой почитания, которая есть бхакти, в тот же момент становлюсь для почитающего непосредственно воспринимаемым — таков смысл. ПРАВЕДНАЯ (дхармическая) — т.е. не уклоняющаяся от дхармы (от праведности); ибо дхармичность (праведность) — это есть то, что способствует достижению Высшего Блага; в силу того, что достижение Моего созерцания, невыразимо блаженного по своей природе, в тот же момент [приводит к блаженству созерцающего] и, значит, само есть форма Высшего Блага; оно есть [вместе с тем] средство [достижения] непревосходимого — Высшего Блага, в форме окончательного обретения Меня — таков смысл. Поэтому и ЛЕГКОИСПОЛНИМАЯ — т.е. легкодостижимая, т.е. достижимая посредством невыразимого блаженства, [а не сурового труда]. ВЕЧНАЯ — т.е. нетленная, хоть она и есть [всего лишь] средство достижения Меня, но и сама не гибнет. То есть, хотя совершающий почитание в такой форме и отдает Мне всего себя, ему кажется: «Я ничего [особенного] для него не совершил [ — откуда свобода от гордости]» — таков смысл. (2)
3
aśraddadhānāḥ puruṣā dharmasyāsya parantapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani || BhG_9.3
aśraddadhānāḥ puruṣā dharmasya asya paran-tapa | aprāpya māṃ nivartante mṛtyu-saṃsāra-vartmani ||
asyopāsanākhyasya dharmasya niratiśayapriyamadviṣayatayā svayaṃ niratiśayapriyarūpasya paramaniśśreyasarūpamatprāptisādhanasyāvyayasyopādānayogyadaśāyāṃ prāpya aśraddadhānāḥ viśvāsapūrvakatvarārahitāḥ puruṣāḥ mām aprāpya mṛtyurūpe saṃsāravartmani nitarāṃ vartante / aho mahad idam āścaryam ityarthaḥ // (BhGR_9.3)
asya upāsana-ākhyasya dharmasya niratiśaya-priya-mad-viṣayatayā svayaṃ niratiśaya-priya-rūpasya parama-niśśreyasa-rūpa-mat-prāpti-sādhanasya avyayasya upādāna-yogya-daśāyāṃ prāpya aśraddadhānāḥ viśvāsa-pūrvaka-tvarā-rahitāḥ puruṣāḥ mām aprāpya mṛtyu-rūpe saṃsāra-vartmani nitarāṃ vartante / aho mahad idam āścaryam ity-arthaḥ //
śṛṇu tāvat prāpyabhūtasya mamācintyamahimānam -- (BhGR_p213951)
śṛṇu tāvat prāpya-bhūtasya mama acintya-mahimānam ---
На путь бесконечной сансары смертей вновь и вновь возвращаются люди,
Меня не достигшие, Партха, от неверия к этой дхарме.
[Те люди, которые], находясь в состоянии, способствующем ее принятию, все же НЕ ИМЕЮТ ВЕРЫ К ЭТОЙ ДХАРМЕ — которая называется «почитание» и которая, будучи и сама формой блаженства — ибо ее обращенность ко Мне [порождает в почитателе] непревосходимое блаженство, — является также средством достижения Высшего Блага в форме [окончательного] обретения Меня; эти ЛЮДИ, лишенные стремления, основанного на доверии [к этой дхарме], НЕ ДОСТИГШИЕ МЕНЯ, постоянно ВРАЩАЮТСЯ на пути
САНСАРЫ в форме СМЕРТИ. Иными словами: «Увы! увы! Сколь удивительно, [что подобные люди вообще существуют]!» — таков смысл. (3)
Теперь услышь о немыслимом величии Меня, ставшего достижимым —
4
mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ || BhG_9.4
mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā | mat-sthāni sarva-bhūtāni na ca ahaṃ teṣv avasthitaḥ ||
Неявленным образом Мною пронизан весь мир этот; во Мне пребывают все существа, но Я не в них пребываю.
5
na ca matsthāni bhūtāni paśya me yogam aiśvaram |
bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ || BhG_9.5
na ca mat-sthāni bhūtāni paśya me yogam aiśvaram | bhūta-bhṛn na ca bhūta-stho mamā atmā bhūta-bhāvanaḥ ||
idaṃ cetanācetanātmakaṃ kṛtsnaṃ jagad avyaktamūrtinā aprakāśitasvarūpeṇa mayā antaryāmiṇā, tatam asya jagato dhāraṇārthaṃ niyamanārthaṃ ca śeṣitvena vyāptam ityarthaḥ / yathāntaryāmibrāhmaṇe, "yaḥ pṛthivyāṃ tiṣṭhan ... yaṃ pṛthivī na veda", "ya ātmani tiṣṭhan ... yam ātmā na veda" iti cetanācetanavastujātair adṛṣṭeṇāntaryāmiṇā tatra tatra vyāptir uktā / tato matsthāni sarvabhūtāni sarvāṇi bhūtāni mayy antaryāmiṇi sthitāni / tatraiva brāhmaṇe, "yasya pṛthivī śarīraṃ ... yaḥ pṛthivīm antaro yamayati, yasyātmā śarīraṃ ... ya ātmānam antaro yamayati" iti śarīratvena niyāmyatvapratipādanāt tadāyatte sthitiniyamane pratipādite; śeṣitvaṃ ca / na cāhaṃ teṣv avasthitaḥ -- ahaṃ tu na tadāyattasthitiḥ; matsthitau tair na kaścid upakāra ityathaḥ / na ca matsthāni bhūtāni -- na ghaṭādīnāṃ jalāder iva mama dhārakatvam / katham? matsaṅkalpena / paśya mamāiśvaraṃ yogam anyatra kutracid asaṃbhāvanīyaṃ madasādhāraṇam āścaryaṃ yogaṃ paśya / ko 'sau yoga? bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ / sarveṣāṃ bhūtānāṃ bhartāham; na ca taiḥ kaścid api mamopakāraḥ / mamātmaiva bhūtabhāvanaḥ -- mama manomayas saṅkalpa eva bhūtānāṃ bhāvayitā dhārayitā niyantā ca // (BhGR_9.4-5)
idaṃ cetana-acetana-ātmakaṃ kṛtsnaṃ jagad avyakta-mūrtinā aprakāśita-sva-rūpeṇa mayā antaryāmiṇā, tatam asya jagato dhāraṇa-arthaṃ niyamana-arthaṃ ca śeṣitvena vyāptam ity-arthaḥ / yatha āntaryāmi-brāhmaṇe, "yaḥ pṛthivyāṃ tiṣṭhan ... yaṃ pṛthivī na veda", "ya ātmani tiṣṭhan ... yam ātmā na veda" iti cetana-acetana-vastu-jātair adṛṣṭeṇa antaryāmiṇā tatra tatra vyāptir uktā / tato mat-sthāni sarva-bhūtāni sarvāṇi bhūtāni mayy antaryāmiṇi sthitāni / tatra eva brāhmaṇe, "yasya pṛthivī śarīraṃ ... yaḥ pṛthivīm antaro yamayati, yasyā atmā śarīraṃ ... ya ātmānam antaro yamayati" iti śarīratvena niyāmyatva-pratipādanāt tad-āyatte sthiti-niyamane pratipādite; śeṣitvaṃ ca / na ca ahaṃ teṣv avasthitaḥ --- ahaṃ tu na tad-āyatta-sthitiḥ; mat-sthitau tair na kaścid upakāra ity-athaḥ / na ca mat-sthāni bhūtāni --- na ghaṭa-ādīnāṃ jala-āder iva mama dhārakatvam / katham? mat-saṅkalpena / paśya mama aiśvaraṃ yogam anyatra kutracid asaṃbhāvanīyaṃ mad-asādhāraṇam āścaryaṃ yogaṃ paśya / ko 'sau yoga? bhūta-bhṛn na ca bhūta-stho mamā atmā bhūta-bhāvanaḥ / sarveṣāṃ bhūtānāṃ bharta āham; na ca taiḥ kaścid api mama upakāraḥ / mama-ātma aiva bhūta-bhāvanaḥ --- mama mano-mayas saṅkalpa eva bhūtānāṃ bhāvayitā dhārayitā niyantā ca //
sarvasyāsya svasaṅkalpāyattasthitipravṛttitve nidarśanam āha -- (BhGR_p215567)
sarvasya asya sva-saṅkalpa-āyatta-sthiti-pravṛttitve nidarśanam āha ---
Но и эти все существа не во Мне: виждь мою йогу державную! Мой Атман осуществляет существа, их несет, но не в них пребывает.
ЭТОТ целый — состоящий из сознательного и бессознательного [начала] МИР, МНОЮ, Внутренним Правителем, НЕПРОЯВЛЕННЫМ ОБРАЗОМ — т.е. имеющим форму, не доступную глазу, ПРОНИЗАН — т.е. ради поддержания и управления этим миром [Мною] в качестве его владыки наполнен (=пропитан, занят, взят в обладание и т.д.) — таков смысл. Поскольку сказано о повсеместном наполнении незримого Внутреннего Правителя сознательными и бессознательными существами (вещами), о чем говорится и в [разделе БрУп под названием] «Брахмана Внутреннего Правителя»: «Кто в земле пребывает... кого земля не знает... кто в Атмане пребывает... кого Атман не знает...» (БрУп 3.7.3) — то ВО МНЕ ПРЕБЫВАЮТ ВСЕ СУЩЕСТВА — т.е. вся совокупность существ, — они существуют во Мне как их Внутреннем Правителе. В том же самом разделе [БрУп] говорится: «Тот, чье тело — земля... кто землю изнутри направляет... тот, чье тело — Атман... кто Атманом изнутри направляет...», т.е. установлено, что земля [и прочее], будучи его телом, управляется Им, и значит, он ее владыка, ибо от него зависит [ее] нормальное состояние и управление. НО Я НЕ В НИХ ПРЕБЫВАЮ — т.е. Мое состояние от них не зависит, Мне нет никакой пользы от того, что они во Мне пребывают, — таков смысл. НО И СУЩЕСТВА НЕ НАХОДЯТСЯ ВО МНЕ — т.е. Я не содержу их в себе, наподобие того, как, например, горшок содержит воду. А как же тогда? —
Посредством Моего произволения. ВИЖДЬ МОЮ ДЕРЖАВНУЮ ЙОГУ! — т.е. свойственную только Мне, нигде более не возможную, державную (владычественную) йогу виждь (смотри). Что же это за йога? НЕСУЩИЙ [на себе] СУЩЕСТВА, НО НЕ ПРЕБЫВАЮЩИЙ В НИХ, МОЙ АТМАН [таков], СУЩЕСТВА ОСУЩЕСТВЛЯЮЩИЙ — т.е. Я есмь носитель всех существ, но в них для Меня нет никакой пользы. «Мой Атман, существа осуществляющий» — это значит, именно Мое произволение, состоящее из [усилия] манаса (=сердца), вызывает к существованию, поддерживает существа и ими управляет. (4-5)
Дает пример зависимости всякого [состояния] и показ деятельности от этого произволения:
6
yathā+ākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānīty upadhāraya || BhG_9.6
yathā+ākāśa-sthito nityaṃ vāyuḥ sarvatra-go mahān | tathā sarvāṇi bhūtāni mat-sthāni ity upadhāraya ||
yathā ākaśe anālambane mahān vayuḥ sthitaḥ sarvatra gacchati; sa tu vāyur nirālambano madāyattasthitir ity avaśyābhyupagamanīyaḥ -- evam eva sarvāṇi bhūtāni tair adṛṣṭe mayi sthitāni mayaiva dhṛtānīty upadhāraya / yathā+āhur vedavidaḥ, "meghodayaḥ sāgarasannivṛttir indor vibhāgaḥ sphuritāni vāyoḥ / vidyudvibhaṅgo gatir uṣṇaraśmer viṣṇor vicitrāḥ prabhavanti māyāḥ" iti viṣṇor ananyasādhāraṇāni mahāścaryāṇītyarthaḥ / śrutir api, "etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ", "bhīṣā+asmād vātaḥ pavate,bhīṣodeti sūryaḥ, bhīṣā+asmād agniś cendraś ca" ityādikā // (BhGR_9.6)
yathā ākaśe anālambane mahān vayuḥ sthitaḥ sarvatra gacchati; sa tu vāyur nirālambano mad-āyatta-sthitir ity avaśya-abhyupagamanīyaḥ --- evam eva sarvāṇi bhūtāni tair adṛṣṭe mayi sthitāni maya aiva dhṛtāni ity upadhāraya / yathā+āhur veda-vidaḥ, "megha-udayaḥ sāgara-sannivṛttir indor vibhāgaḥ sphuritāni vāyoḥ / vidyud-vibhaṅgo gatir uṣṇa-raśmer viṣṇor vicitrāḥ prabhavanti māyāḥ" iti viṣṇor ananya-sādhāraṇāni mahā-āścaryāṇi ity-arthaḥ / śrutir api, "etasya vā akṣarasya praśāsane gārgi sūryā-candra-masau vidhṛtau tiṣṭhataḥ", "bhīṣā+asmād vātaḥ pavate,bhīṣa ūdeti sūryaḥ, bhīṣā+asmād agniś ca indraś ca" ity-ādikā //
sakaletaranirapekṣasya bhagavatas saṅkalpāt sarveṣāṃ sthitiḥ pravṛttiś coktā tathā tat saṅkalpād eva sarveṣām utpattipralayāv apīty āha -- (BhGR_p216451)
sakala-itara-nirapekṣasya bhagavatas saṅkalpāt sarveṣāṃ sthitiḥ pravṛttiś ca uktā tathā tat saṅkalpād eva sarveṣām utpatti-pralayāv api ity āha ---
Как вездесущий, великий ветер пребывает вечно в эфире, так и все существа пребывают во Мне — ты должен знать это твердо.
КАК В не имеющем опоры ЭФИРЕ ПРЕБЫВАЕТ ВЕЛИКИЙ ВЕТЕР и ПОВСЮДУ движется; следует, однако, допустить, что этот ветер, [и сам] не имеющий опоры, [и лишенный опоры в виде эфира], в своем пребывании неизбежно зависит от Меня, т.е. именно благодаря Мне обретает прочность — таково здесь понимание; точно так же ТЫ ДОЛЖЕН ТВЕРДО ЗНАТЬ, что все существа во Мне, для них невидимом, пребывают и именно Мною поддерживаются. Как сказал некий знаток веды, «рост облаков, и моря отливы, луны состоянья, порывы ветра, молнии след, путь солнца, все это — разнообразномощные Вишну волшебства» — т.е. никому более не свойственные, великие чудеса Вишну — таков [здесь] смысл. Также и шрути: «Приказом этого поистине негибнущего, Гарги, прочно стоят на своих местах солнце и луна» (БрУп 3.8.9); «От [благоговейного] ужаса перед ним ветер дует; от ужаса перед ним восходит солнце; от ужаса перед ним и луна, и огонь...» и т.д. (ТаУп 2.8.1) — и другие тексты. (6)
От произволения Господа, не зависящего ни от чего иного, всех [существ] состояние и деятельность — так сказано. Также от его произволения бывает всех [существ] возникновение и гибель — говорит он:
7
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakṣaye punas tāni kalpādau visṛjāmy aham || BhG_9.7
sarva-bhūtāni kaunteya prakṛtiṃ yānti māmikām | kalpa-kṣaye punas tāni kalpa-ādau visṛjāmy aham ||
sthāvarajaṅgamātmakāni sarvāṇi bhūtāni, māmikām maccharīrabhūtām, prakṛtiṃ tamaśśabdavācyāṃ nāmarūpavibhāgānarhām, kalpakṣaye caturmukhāvasānasamaye matsaṅkalpād yānti; tāny eva bhūtāni kalpādau punar visṛjyāmy aham; yathā+āha manuḥ "āsīd idaṃ tamobhūtaṃ ... so 'bhidhyāya śarīrāt svāt" iti / śrutir api "yasyāvyaktaṃ śarīram", "avyaktam akṣare līyate, akṣaraṃ tamasi līyate" ityādikā, "tam āsīt tamasā gūḍham agre praketam" iti ca // (BhGR_9.7)
sthāvara-jaṅgama-ātmakāni sarvāṇi bhūtāni, māmikām mac-charīra-bhūtām, prakṛtiṃ tamaś-śabda-vācyāṃ nāma-rūpa-vibhāga-anarhām, kalpa-kṣaye catur-mukha-avasāna-samaye mat-saṅkalpād yānti; tāny eva bhūtāni kalpa-ādau punar visṛjyāmy aham; yathā+āha manuḥ "āsīd idaṃ tamo-bhūtaṃ ... so 'bhidhyāya śarīrāt svāt" iti / śrutir api "yasya avyaktaṃ śarīram", "avyaktam akṣare līyate, akṣaraṃ tamasi līyate" ity-ādikā, "tam āsīt tamasā gūḍham agre praketam" iti ca //
Все существа, сын Кунти, к моей приходят природе на исходе кальпы; и вновь, с началом новой кальпы Я их порождаю.
ВСЕ СУЩЕСТВА — состоящие из [тварей] движущихся и неподвижных — К МОЕЙ — т.е. составляющей Мое тело — ПРИРОДЕ (пракрити) — лишенной различий имени-формы и обозначаемой словом «тамас» (неподвижность) — НА ИСХОДЕ КАЛЬПЫ — т.е. во время погружения [в непроявленное] Четырехлицего (т.е. «Брахмы») — ИДУТ (приходят) по Моему произволению; ЭТИ же СУЩЕСТВА Я ПОРОЖДАЮ ВНОВЬ С НАЧАЛОМ [новой] КАЛЬПЫ. Как сказал Ману: «Некогда был этот, из тамаса состоящий...»; «Он, решив [создать существа] из своего тела...» (Ману 1.5; 8); также и шрути говорит: «Тот, чье тело — непроявленное...» и т.д.; «Непроявленное растворяется в Негибнущем, Негибнущее растворяется в Неподвижном...» (СубУп 7; 2); а также — «[тогда] был тамас прежде; им, тамасом, [было] скрыто Познающее...» (РВ 10.129.3). (7)
8
prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt || BhG_9.8
prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ | bhūta-grāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt ||
svakīyāṃ vicitrapariṇāminīṃ prakṛtim avaṣṭabhya aṣṭadhā pariṇāmyy imaṃ caturvidhaṃ devatiryaṅmanuṣyasthāvarātmakaṃ bhūtagrāmaṃ madīyāyā mohinyā guṇamayyāḥ prakṛter vaśād avaśaṃ punaḥ punaḥ kāle kāle visṛjāmi // (BhGR_9.8)
svakīyāṃ vicitra-pariṇāminīṃ prakṛtim avaṣṭabhya aṣṭadhā pariṇāmyy imaṃ catur-vidhaṃ deva-tiryaṅ-manuṣya-sthāvara-ātmakaṃ bhūta-grāmaṃ madīyāyā mohinyā guṇa-mayyāḥ prakṛter vaśād avaśaṃ punaḥ punaḥ kāle kāle visṛjāmi //
evaṃ tarhi viṣamasṛṣṭyādīni karmāṇi naighṛṇyādyāpādanena bhavantaṃ badhnantīty atrāha -- (BhGR_p217635)
evaṃ tarhi viṣama-sṛṣṭy-ādīni karmāṇi naighṛṇya-ādy-āpādanena bhavantaṃ badhnanti ity atrā aha ---
На свою опираясь природу, порождаю Я снова и снова все это скопище существ силой Моею, бессильных.
НА СВОЮ — обладающую [многими и] разными порожденьями — ПРИРОДУ ОПИРАЯСЬ — т.е. разделив ее восьмикратно, Я ВНОВЬ И ВНОВЬ — т.е. повторяя во времени, ПОРОЖДАЮ — СИЛОЙ МОЕЙ ослепляющей, из гун состоящей пракрити, БЕССИЛЬНОЕ СКОПИЩЕ (толпу) СУЩЕСТВ четырехвидных, т.е. состоящее из богов, людей и растений. (8)
[Вопрос:] но не связывают ли тебя в таком случае действия в виде сотворения неравной [по достоинству] твари и прочие? Не придают ли они тебе некоторой жестокости? — на это он отвечает:
9
na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavad āsīnam asaktaṃ teṣu karmasu || BhG_9.9
na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya | udāsīnavad āsīnam asaktaṃ teṣu karmasu ||
na ca tāni viṣamasṛṣṭyādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇyādikaṃ nāpādayanti, yataḥ kṣetrajñānāṃ pūrvakṛtāny eva karmāṇi devādiviṣamabhāvahetavaḥ; ahaṃ tu tatra vaiṣamye asaktaḥ tatrodāsīnavad āsīnaḥ; yathā +āha sūtrakāraḥ "vaiṣamyanairghṛṇye na sāpekṣatvāt", na karmāvibhāgād iti cen nānāditvāt" iti // (BhGR_9.9)
na ca tāni viṣama-sṛṣṭy-ādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇya-ādikaṃ nā apādayanti, yataḥ kṣetra-jñānāṃ pūrva-kṛtāny eva karmāṇi deva-ādi-viṣama-bhāva-hetavaḥ; ahaṃ tu tatra vaiṣamye asaktaḥ tatra udāsīnavad āsīnaḥ; yathā +āha sūtra-kāraḥ "vaiṣamya-nairghṛṇye na sāpekṣatvāt", na karma-avibhāgād iti cen na anāditvāt" iti //
Но все же меня эти действия не связывают, Дхананджая: словно сидящего безучастно, к этим действиям не привязанного.
НО ЭТИ ДЕЙСТВИЯ — в виде неравного творения и прочие — МЕНЯ НЕ СВЯЗЫВАЮТ — т.е. не придают Мне жестокости или чего-либо иного; ибо причины существования в виде богов и прочего суть прежние действия, совершённые индивидуальными атманами; Я же, к этому неравенству НЕ ПРИВЯЗАННЫЙ, [пребываю] СЛОВНО СИДЯЩИЙ БЕЗУЧАСТНО по отношению к ним. Как сказал автор [Брахма]сутр, «нет неравенства и жестокости, ввиду того что...» (2.1.34); «Если же [скажут]: „от неразличения действий", [то мы:] нет, но от беспечальности» (2.1.35). (9)
10
mayā+adhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunā+anena kaunteya jagad dhi parivartate || BhG_9.10
mayā+adhyakṣeṇa prakṛtiḥ sūyate sacara-acaram | hetunā+anena kaunteya jagad dhi parivartate ||
tasmāt kṣetrajñakarmānuguṇaṃ madīyā prakṛtiḥ satyasaṅkalpena mayā+adhyakṣeṇekṣitā sacarācaraṃ jagat sūyate / anena kṣetrajñakarmānuguṇamadīkṣaṇena hetunā jagat parivartata iti matsvāmyaṃ satyasaṅkalpatvaṃ nairghṛṇyādidoṣarahitatvam ity evam ādikaṃ mama vasudevasūnor aiśvaraṃ yogaṃ paśya / yathā+āha śrutiḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ / māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mheśvaram // iti // (BhGR_1.9-10)
tasmāt kṣetra-jña-karma-anuguṇaṃ madīyā prakṛtiḥ satya-saṅkalpena mayā+adhyakṣeṇā ikṣitā sacara-acaraṃ jagat sūyate / anena kṣetra-jña-karma-anuguṇa-mad-īkṣaṇena hetunā jagat parivartata iti mat-svāmyaṃ satya-saṅkalpatvaṃ nairghṛṇya-ādi-doṣa-rahitatvam ity evam ādikaṃ mama vasu-deva-sūnor aiśvaraṃ yogaṃ paśya / yathā+āha śrutiḥ, "asmān māyī sṛjate viśvam etat tasmiṃś ca anyo māyayā sanniruddhaḥ / māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mhā-īśvaram // iti //
Под Моим присмотром все движущееся и недвижное рождает природа;
причины же этой действием вращается мир, сын Кунти.
Поэтому Моя ПРАКРИТИ ПОД ПРИСМОТРОМ Меня, исполняющего [любое свое] произволенье (т.е. всемогущего), РОЖДАЕТ ДВИЖУЩИЙСЯ И НЕПОДВИЖНЫЙ мир в соответствии с [прошлыми] деяньями индивидуальных атманов. ДЕЙСТВИЕМ ЭТОЙ ПРИЧИНЫ — т.е. Моим наблюдением [за процессом перерождения] в соответствии с [прошлыми] деяниями индивидуальных атманов, ВРАЩАЕТСЯ МИР — такова Моя, сына Васудевы, державная йога, состоящая в отсутствии во Мне жестокости и прочих грехов и иных [совершенствах], в Моем главенстве и всемогуществе. Как говорит об этом шрути: «Обладатель майи из этого [мир] весь рождает, в этом и то, и иное охвачено майей»; «следует знать, что майя — это пракрити, а обладатель майи — это Великий Владыка» (ШветУп 4.9-10). (10)
11
avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam |
paraṃ bhāvam ajānanto mama bhūtamaheśvaram || BhG_9.11
avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam | paraṃ bhāvam ajānanto mama bhūta-mahā-īśvaram ||
evaṃ māṃ bhūtamaheśvaraṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadekakāraṇaṃ paramakāruṇikatayā sarvasamāśrayaṇīyatvāya mānuṣīṃ tanum āśritaṃ svakṛtaiḥ pāpakarmabhir mūḍhā avajānanti prākṛtamanuṣyasamaṃ manyante / bhūtamaheśvarasya mamāpārakāruṇyodāryasauśīlyavātsalyanibandhanaṃ manuṣyatvasamāśrayaṇalakṣaṇam imaṃ paraṃ bhāvam ajānanto manuṣyatvasamāśrayaṇamātreṇa mām itarasajātīyaṃ matvā tiraskurvantītyarthaḥ // (BhGR_9.11)
evaṃ māṃ bhūta-mahā-īśvaraṃ sarva-jñaṃ satya-saṅkalpaṃ nikhila-jagad-eka-kāraṇaṃ parama-kāruṇikatayā sarva-samāśrayaṇīyatvāya mānuṣīṃ tanum āśritaṃ sva-kṛtaiḥ pāpa-karmabhir mūḍhā avajānanti prākṛta-manuṣya-samaṃ manyante / bhūta-mahā-īśvarasya mama-apāra-kāruṇya-udārya-sauśīlya-vātsalya-nibandhanaṃ manuṣyatva-samāśrayaṇa-lakṣaṇam imaṃ paraṃ bhāvam ajānanto manuṣyatva-samāśrayaṇa-mātreṇa mām itara-sajātīyaṃ matvā tiraskurvanti ity-arthaḥ //
Эту высшую сущность не ведая, Меня, великого владыку существ,
слепцы Меня презирают — в человеческом теле живущего.
12
moghāśā moghakarmāṇo moghajñānā vicetasaḥ |
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || BhG_9.12
mogha-āśā mogha-karmāṇo mogha-jñānā vicetasaḥ | rākṣasīm āsurīṃ ca eva prakṛtiṃ mohinīṃ śritāḥ ||
mama manuṣyatve paramakāruṇyādiparatvatirodhānakarīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, moghāśāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, moghkarmāṇaḥ moghārambhāḥ, moghajñānāḥ sarveṣu madīyeṣu carācareṣv artheṣu viparītajñānatayā niṣphalajñānāḥ, vicetasaḥ tathā sarvatra vigatayāthātmyajñānāḥ māṃ sarveśvaram itarasamaṃ matvā mayi ca yat kartum icchanti, yad uddiśyārambhān kurvate, tat sarvaṃ moghaṃ bhavatītyarthaḥ // (BhGR_9.12)
mama manuṣyatve parama-kāruṇya-ādi-paratva-tirodhāna-karīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, mogha-āśāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, mogh-karmāṇaḥ mogha-ārambhāḥ, mogha-jñānāḥ sarveṣu madīyeṣu cara-acareṣv artheṣu viparīta-jñānatayā niṣphala-jñānāḥ, vicetasaḥ tathā sarvatra vigata-yāthātmya-jñānāḥ māṃ sarva-īśvaram itara-samaṃ matvā mayi ca yat kartum icchanti, yad uddiśyā arambhān kurvate, tat sarvaṃ moghaṃ bhavati ity-arthaḥ //
Тщетны их действия, тщетна надежда, тщетно знание у бессмысленных,
прибегнувших к этой лукавой природе вампиров и демонов.
Так [сущего] МЕНЯ — великого владыку существ, всеведущего, всемогущего, единую причину всего мира, из-за крайней сострадательности принявшего на себя человеческое тело, дабы сделаться доступным всем людям, ищущим [во Мне] прибежища, — ОНИ, ОСЛЕПЛЕННЫЕ своими злыми делами (грехами), ПРЕЗИРАЮТ — т.е. почитают равным [обычному], природному человеку. ОНИ НЕ ВЕДАЮТ Мою высшую — ибо Я есмь великий владыка существ — сущность, [в теперешнее время] характеризуемую принятием человеческого тела — что связано с Моей безмерной сострадательностью, великодушием, добротой, отеческой любовью; и поносят Меня, решив, что из-за принятия человеческой природы (т.е. вхождения, обитания в человеческом естестве) Я есмь такой же по роду, как все иное, чем Я, — таков смысл. ПРИБЕГНУВШИЕ К ЭТОЙ ЛУКАВОЙ ПРИРОДЕ ВАМПИРОВ (ракшасов) и ДЕМОНОВ (асуров), которая стремится игнорировать в Моем человечестве величие, происходящее от Моей великой сострадательности и прочих качеств; имеющие ТЩЕТНЫЕ НАДЕЖДЫ — т.е. тщетные, бесплодные устремления; ТЩЕТНЫЕ ДЕЙСТВИЯ — т.е. у них тщетны [все] начинания; [имеющие] ТЩЕТНОЕ ЗНАНИЕ — т.е. их знание бесплодно, будучи извращенным знанием всех моих тварей (=вещей), как движущихся, так и неподвижных; БЕССМЫСЛЕННЫЕ — абсолютно лишенные знания реальной природы [вещей]: Меня, владыку всех, считая равным прочим вещам, — что бы они ни захотели сделать, какое бы ни предпринимали начинание — все это ни к чему не приводит, прахом идет — таков смысл. (11-12)
13
mahātmānas tu mām pārtha daivīṃ prakṛtim āśritāḥ |
bhajanty ananyamanaso jñātvā bhūtādim avyayam || BhG_9.13
mahā-ātmānas tu mām pārtha daivīṃ prakṛtim āśritāḥ | bhajanty ananya-manaso jñātvā bhūta-ādim avyayam ||
ye tu svakṛtaiḥ puṇyasañcayaiḥ māṃ śaraṇam upagamya vidhvastasamastapāpabandhā daivīṃ prakṛtim āśritā mahātmānaḥ, te, bhūtādim avyayam vāṅmanasāgocaranāmakarmasvarūpaṃ paramakāruṇikatayā sādhuparitrāṇāya manuṣyatvenāvatīrṇaṃ māṃ jñātvā+ananyamanaso māṃ bhajante; matpriyatvātirekeṇa madbhajanena vinā manasaś cātmanaś ca bāhyakaraṇānāṃ ca dhāraṇam alabhamānā madbhajanaikaprayojanā bhajante // (BhGR_9.13)
ye tu sva-kṛtaiḥ puṇya-sañcayaiḥ māṃ śaraṇam upagamya vidhvasta-samasta-pāpa-bandhā daivīṃ prakṛtim āśritā mahā-ātmānaḥ, te, bhūta-ādim avyayam vāṅ-manasā-gocara-nāma-karma-sva-rūpaṃ parama-kāruṇikatayā sādhu-paritrāṇāya manuṣyatvena avatīrṇaṃ māṃ jñātvā+ananya-manaso māṃ bhajante; mat-priyatva-atirekeṇa mad-bhajanena vinā manasaś cā atmanaś ca bāhya-karaṇānāṃ ca dhāraṇam alabhamānā mad-bhajana-eka-prayojanā bhajante //
Но, познав во Мне вечный источник существ, пребывая в природе дивной,
почитают великие духом Меня, не склоняясь сердцем к иному.
Те же, кто массой совершённых добрых дел, придя ко Мне как к убежищу, уничтожили все цепи греха, — ВЕЛИКИЕ ДУХОМ, ПРЕБЫВАЮЩИЕ В БОЖЕСТВЕННОЙ (дивной) ПРИРОДЕ, — они ВЕЧНЫЙ ИСТОЧНИК СУЩЕСТВ, т.е. МЕНЯ — чья природа имени и действий недоступна речи и уму (манасу), но который (т.е. Я) силою великого сострадания, ради защиты добрых, снизошел в человеческое естество, — ПОЗНАВ, НЕ СКЛОНЯЯСЬ СЕРДЦЕМ К ИНОМУ, МЕНЯ ПОЧИТАЮТ, т.е., изобилуя любовью ко мне, они не в состоянии обладать, вне почитания Меня, своей душою, сердцем и внешними органами [чувств и действий]; они почитают Меня, не зная интереса ни к чему иному. (13)
14
satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ |
namasyantaś ca māṃ bhaktyā nityayuktā upāsate || BhG_9.14
satataṃ kīrtayanto māṃ yatantaś ca dṛḍha-vratāḥ | namasyantaś ca māṃ bhaktyā nitya-yuktā upāsate ||
atyarthamatpriyatvena matkīrtanayatananamaskārair vinā kṣaṇāṇumātre 'py ātmadhāraṇam alabhamānāḥ, madguṇaviśeṣavācīni mannāmāni smṛtvā pulakāñcitasarvāṅgāḥ harṣagadgadakaṇṭhāḥ, nārāyaṇakṛṣṇavāsedevety evam ādīni satataṃ kīrtayantaḥ, tathaiva yatantaḥ matkarmasv arcanādikeṣu, tadupakāreṣu bhavananandanavanakaraṇādikeṣu ca dṛḍhasaṅkalpā yatamānāḥ, bhaktibhārāvanamitamanobuddhyabhimānapadadvayakaradvayaśirobhir aṣṭāṅgair acintitapāṃsukardamaśarkarādike dharātale daṇḍavat praṇipatantaḥ, satataṃ māṃ nityayuktāḥ nityayogaṃ kāṅkṣamāṇā ātmāntaṃ maddāsyavyavasāyinaḥ upāsate // (BhGR_9.14)
atyartha-mat-priyatvena mat-kīrtana-yatana-namaskārair vinā kṣaṇa-aṇu-mātre 'py ātma-dhāraṇam alabhamānāḥ, mad-guṇa-viśeṣa-vācīni man-nāmāni smṛtvā pulaka-añcita-sarva-aṅgāḥ harṣa-gadgada-kaṇṭhāḥ, nārāyaṇa-kṛṣṇa-vāsedeva ity evam ādīni satataṃ kīrtayantaḥ, tatha aiva yatantaḥ mat-karmasv arcana-ādikeṣu, tad-upakāreṣu bhavana-nandana-vana-karaṇa-ādikeṣu ca dṛḍha-saṅkalpā yatamānāḥ, bhakti-bhāra-avanamita-mano-buddhy-abhimāna-pada-dvaya-kara-dvaya-śirobhir aṣṭa-aṅgair acintita-pāṃsu-kardama-śarkarā-ādike dharā-tale daṇḍavat praṇipatantaḥ, satataṃ māṃ nitya-yuktāḥ nitya-yogaṃ kāṅkṣamāṇā ātma-antaṃ mad-dāsya-vyavasāyinaḥ upāsate //
Подвизаясь, в обетах твердые, постоянно Меня славят,
своей бхакти вечно-обузданные, воздавая хвалу, Меня почитают.
Те, кто даже части мгновения не могут удержать себя от прославления Меня, стремления ко Мне, славословия Меня, — ибо они в том находят невыразимую сладость; вспоминая имена Мои, выражающие Мои достоинства, по всему телу они чувствуют мурашки восторга; голос их прерывается от радости: Нараяна! Кришна! Сын Васудевы! — этими и другими [именами] они ПОСТОЯННО [Меня] СЛАВЯТ; а также ПОДВИЗАЯСЬ — т.е. они подвизаются (полны рвения), полные твердой решимости, в направленных на Меня действиях почитания и прочего, а также сопутствующем им устройстве храмов, [Мне посвященных] садов и парков; под тяжестью любви сгибаясь сердцем и мыслью, они ее изобразить стремятся руками, ногами, головою — всем телом неподвижно простираясь на земле, не думая о пыли, глине, камешках и прочем; ВЕЧНО-ОБУЗДАННЫЕ — взыскующие вечной йоги, ПОСТОЯННО они МЕНЯ, их Атмана — имея свое занятие лишь в служенье Мне, — ПОЧИТАЮТ. (14)
15
jñānayajñena cāpy anye yajanto mām upāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham || BhG_9.15
jñāna-yajñena ca apy anye yajanto mām upāsate | ekatvena pṛthaktvena bahudhā viśvato-mukham ||
anye 'pi mahātmanaḥ pūrvoktaiḥ kīrtanādibhir jñānākhyena yajñena ca yajanto mām upāsate / katham? bahudhā pṛthaktvena jagadākāreṇa, viśvatomukham viśvaprakāram avasthitaṃ mām ekatvenopāsate / etad uktaṃ bhavati -- bhagavān vāsudeva eva nāmarūpavibhāgānarhātisūkṣmacidacidvastuśarīras san satyasaṅkalpo vividhavibhaktanāmarūpasthūlacidacidvastuśarīraḥ syām iti saṃkalpya sa eka eva devatiryaṅmanuṣyasthāvarākhyavicitrajagaccharīro 'vatiṣṭhata ity anusaṃdadhānāś ca mām upāsate iti // (BhGR_9.15)
anye 'pi mahā-ātmanaḥ pūrva-uktaiḥ kīrtana-ādibhir jñāna-ākhyena yajñena ca yajanto mām upāsate / katham? bahudhā pṛthaktvena jagad-ākāreṇa, viśvato-mukham viśva-prakāram avasthitaṃ mām ekatvena upāsate / etad uktaṃ bhavati --- bhagavān vāsu-deva eva nāma-rūpa-vibhāga-anarha-atisūkṣma-cid-acid-vastu-śarīras san satya-saṅkalpo vividha-vibhakta-nāma-rūpa-sthūla-cid-acid-vastu-śarīraḥ syām iti saṃkalpya sa eka eva deva-tiryaṅ-manuṣya-sthāvara-ākhya-vicitra-jagac-charīro 'vatiṣṭhata ity anusaṃdadhānāś ca mām upāsate iti //
tathā hi viśvaśarīro 'ham evāvasthita ity āha -- (BhGR_p222160)
tathā hi viśva-śarīro 'ham eva avasthita ity āha ---
Жертву знанием приносящие, почитают Меня иные, цельным — порознь и многократно обращенного во все стороны.
ИНЫЕ же, великие духом, наряду с прежде указанными славословиями и прочим ПОЧИТАЮТ МЕНЯ ЖЕРТВОЙ под названием «ЗНАНИЕ». Каким образом? Меня, пребывающего МНОГОКРАТНО, ПОРОЗНЬ — в форме [многообразного] мира — ОБРАЩЕННЫМ ВО ВСЕ СТОРОНЫ — т.е. всяческими образами, — ОНИ ПОЧИТАЮТ ЦЕЛЬНЫМ (единым). Иными словами, здесь говорится: Господь, сын Васудевы (Кришна), имея чрезвычайно тонкое, состоящее из сознающего и бессознательного [начал] тело, недоступное расчленению на имя и форму (т.е. неописуемое), обладая осуществлением
[любого] произволения, решил: да будет у Меня грубое тело, состоящее из сознающего и бессознательного [начал], многовидно расчлененное на имена и формы! И он, будучи единым, пребывает с телом в виде многообразного мира под названьем «боги, животные, люди, растения»; так размышляя, они Меня почитают. (15)
Итак, он говорит: именно Я пребываю в виде тела всего [сущего] —
16
ahaṃ kratur ahaṃ yajñaḥ svadhā+aham aham auṣadham |
mantro 'ham aham evājyam aham agnir ahaṃ hutam || BhG_9.16
ahaṃ kratur ahaṃ yajñaḥ svadhā+aham aham auṣadham | mantro 'ham aham evā ajyam aham agnir ahaṃ hutam ||
ahaṃ kratuḥ ahaṃ jyotiṣṭomādikaḥ kratuḥ; aham eva mahāyajñaḥ; aham eva pitṛgaṇapuṣṭidā svadhā; auṣadhaṃ haviś cāham eva; aham eva ca mantraḥ; aham eva ca ājyam / pradarśanārtham idam somādikaṃ ca havir aham evetyarthaḥ; aham āhavanīyādiko 'gniḥ; homaś cāham eva // (BhGR_9.16)
ahaṃ kratuḥ ahaṃ jyotiṣṭoma-ādikaḥ kratuḥ; aham eva mahā-yajñaḥ; aham eva pitṛ-gaṇa-puṣṭi-dā svadhā; auṣadhaṃ haviś ca aham eva; aham eva ca mantraḥ; aham eva ca ājyam / pradarśana-artham idam soma-ādikaṃ ca havir aham eva ity-arthaḥ; aham āhavanīya-ādiko 'gniḥ; homaś ca aham eva //
Жертва Я; Я — ее совершенье; возглас «свадха»; трава священная; заклинанье Я; чистое масло; Я — огонь; Я — в него приношение.
Я — СОВЕРШЕНЬЕ ЖЕРТВЫ — т.е. ритуал в виде джьётиштомы и прочего; Я — великая (состоящая из пяти) ЖЕРТВА; Я — подкрепляющий предков [возглас] «СВАДХА»; [священная] ТРАВА — т.е. сжигаемое в огне приношение — и ЭТО Я; Я также ЗАКЛИНАНЬЕ; именно Я и [растопленное] МАСЛО; это [все говорится] ради примера; смысл состоит в том, что «Я — Сома и [все прочее], что сжигается в огне как приношение. Я — „ахавания“ и прочий — [жертвенный] очаг (огонь); и [выливаемое в него] ПРИНОШЕНИЕ — это также Я». (16)
17
pitā+aham asya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitram oṅkāra ṛk sāma yajur eva ca || BhG_9.17
pitā+aham asya jagato mātā dhātā pitāmahaḥ | vedyaṃ pavitram oṅ-kāra ṛk sāma yajur eva ca ||
asya sthāvarajaṅgamātmakasya jagataḥ, tatra tatra pitṛtvena, mātṛtvena, dhātṛtvena, pitāmahatvena ca vartamāno 'ham eva / atra dhātṛśabdo mātāpitṛvyatirikte utpattiprayojake cetanaviśeṣe vartate / yat kiñcid vedavedyaṃ pavitram pāvanam,tad aham eva / vedakaś ca vedabījabhūtaḥ praṇavo 'ham eva / ṛksāmayajurātmako vedaś cāham eva // (BhGR_9.17)
asya sthāvara-jaṅgama-ātmakasya jagataḥ, tatra tatra pitṛtvena, mātṛtvena, dhātṛtvena, pitā-mahatvena ca vartamāno 'ham eva / atra dhātṛ-śabdo mātā-pitṛ-vyatirikte utpatti-prayojake cetana-viśeṣe vartate / yat kiñcid veda-vedyaṃ pavitram pāvanam,tad aham eva / vedakaś ca veda-bīja-bhūtaḥ praṇavo 'ham eva / ṛk-sāma-yajur-ātmako vedaś ca aham eva //
Этого мира — отец и мать Я, Я — держатель его, Прародитель,
Я — священное знание веды, Я — слог ОМ, Я — Рик, Саман, Яджус.
Именно Я пребываю в виде ОТЦА, МАТЕРИ, Держателя, ПРАРОДИТЕЛЯ ЭТОГО МИРА, [существ] движущихся и неподвижных. Здесь слово «держатель» употреблено в смысле той духовной сущности, которая служит для порождения (возникновения) [существ], но отлична от [физического] отца и матери. ЧТО ПОЗНАВАЕМО с помощью веды, ОЧИЩАЮЩЕЕ (священное) — т.е. то, что очищает, — это именно Я также. И СЛОГ ОМ, это семя веды, создающее ведение, — это не кто иной, как Я. Именно Я есмь [вообще вся] веда, состоящая из РИГ-веды, САМА-веды и ЯДЖУР-веды. (17)
18
gatir bhartā prabhus sākṣī nivāsaś śaraṇaṃ suhṛt |
prabhavapralayasthānaṃ nidhānaṃ bījam avyayam || BhG_9.18
gatir bhartā prabhus sākṣī nivāsaś śaraṇaṃ suhṛt | prabhava-pralaya-sthānaṃ nidhānaṃ bījam avyayam ||
gamyata iti gatiḥ; tatra tatra prāpyasthānam ityarthaḥ; bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣāddṛṣṭā, nivāsaḥ vāsasthānaṃ veśmādi / śaraṇam / iṣṭasya prāpakatayā+aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaś cetanaḥ śaraṇam / sa cāham eva; sukṛd dhitaiṣī, prabhavapralayasthānam yasya kasyacid yatra kutracid utpattipralayayor yat sthānam, tad aham eva / nidhānaṃ nidhīyata iti nidhānam, utpādyam upasaṃhāryaṃ cāham evetyarthaḥ; avyayaṃ bījam tatra tatra vyayarahitaṃ yat kāraṇam, tad aham eva // (BhGR_9.18)
gamyata iti gatiḥ; tatra tatra prāpya-sthānam ity-arthaḥ; bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣād-dṛṣṭā, nivāsaḥ vāsa-sthānaṃ veśma-ādi / śaraṇam / iṣṭasya prāpakatayā+aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaś cetanaḥ śaraṇam / sa ca aham eva; sukṛd dhita eṣī, prabhava-pralaya-sthānam yasya kasyacid yatra kutracid utpatti-pralayayor yat sthānam, tad aham eva / nidhānaṃ nidhīyata iti nidhānam, utpādyam upasaṃhāryaṃ ca aham eva ity-arthaḥ; avyayaṃ bījam tatra tatra vyaya-rahitaṃ yat kāraṇam, tad aham eva //
Цель, опора, владыка, свидетель, Я — жилище, прибежище, ДРУГ Я,
состояние, гибель, рождение, что кладется — вечное семя.
То, куда «шествуется», — т.е. ЦЕЛЬ — то или иное место, которого достигают, — таков смысл. ОПОРА — тот, кто держит; ВЛАДЫКА — кто управляет; СВИДЕТЕЛЬ — кто видит своими глазами (имеющий непосредственное видение); ЖИЛИЩЕ — место обитания, как дом и прочие; ПРИБЕЖИЩЕ — это то мысленное (духовное) убежище, которого следует достигнуть, ибо оно приближает желанное; МЕСТО (состояние) РОЖДЕНИЯ и ГИБЕЛИ — чьи бы и где бы ни [происходили] рождение и смерть (гибель, растворение), Я есмь то место, где они [бывают]; «НИДХАНА» — это то, что кладется, то, что должно родиться и умереть (т.е. семя?), — это именно Я — таков смысл. ВЕЧНОЕ СЕМЯ — это та причина [бывания], которая лишена тления, бывающего [с физическим семенем] в том или ином месте. (18)
19
tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy ity utsṛjyāmi ca |
amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna || BhG_9.19
tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy ity utsṛjyāmi ca | amṛtaṃ ca eva mṛtyuś ca sad asac ca aham arjuna ||
agnyādityādirūpeṇāham eva tapāmi; grīṣmādāv aham eva varṣaṃ nigṛhṇāmi / tathā varṣāsu cāham evotsṛjāmi / amṛtaṃ caiva mṛtyuś ca / yena jīvati loko yena ca mriyate, tadubhayam aham eva / kim atra bahunoktena; sadasac cāham eva / sad yad vartate, asad yad atītam anāgataṃ ca sarvāvasthāvasthitacidacidvastuśarīratayā tat tat prakāro 'ham evāvasthita ityarthaḥ / evaṃ bahudhā pṛthaktvena vibhaktanāmarūpāvasthitakṛtsnajagaccharīratayā tatprakāro 'ham evāvasthita ity ekatvajñānenānanusaṃdadhānāś ca mām upāsate // (BhGR_9.19)
agny-āditya-ādi-rūpeṇa aham eva tapāmi; grīṣma-ādāv aham eva varṣaṃ nigṛhṇāmi / tathā varṣāsu ca aham eva utsṛjāmi / amṛtaṃ ca eva mṛtyuś ca / yena jīvati loko yena ca mriyate, tad-ubhayam aham eva / kim atra bahuna ūktena; sad-asac ca aham eva / sad yad vartate, asad yad atītam anāgataṃ ca sarva-avasthā-avasthita-cid-acid-vastu-śarīratayā tat tat prakāro 'ham eva avasthita ity-arthaḥ / evaṃ bahudhā pṛthaktvena vibhakta-nāma-rūpa-avasthita-kṛtsna-jagac-charīratayā tat-prakāro 'ham eva avasthita ity ekatva-jñānena ananusaṃdadhānāś ca mām upāsate //
evaṃ mahātmanāṃ jñānināṃ bhagavadanubhavaikabhogānāṃ vṛttam uktvā teṣām eva viśeṣaṃ darśayitum ajñānāṃ kāmakāmānāṃ vṛttam āha -- (BhGR_p224610)
evaṃ mahā-ātmanāṃ jñānināṃ bhagavad-anubhava-eka-bhogānāṃ vṛttam uktvā teṣām eva viśeṣaṃ darśayitum ajñānāṃ kāma-kāmānāṃ vṛttam āha ---
, что жжет, — Я, и то, что дождь, и задерживает, и извергает;
Я — бессмертное, смерть, Я — сущее и не-сущее также, Арджуна.
Именно Я — ТО, ЧТО ЖЖЕТ, — в форме огня, солнца и прочего; в начале жаркого сезона Я ЗАДЕРЖИВАЮ ДОЖДЬ, в начале сезона дождей Я же его ИЗВЕРГАЮ. Я также и БЕССМЕРТНОЕ — то, чем живет мир, и СМЕРТЬ — то, чем он умирает; вообще, нет нужды долго перечислять: Я ЕСМЬ СУЩЕЕ — то, что [сейчас] существует, и НЕ-СУЩЕЕ, т.е. все, что уже прошло или еще только будет; иначе говоря, именно Я пребываю в образе всех [мыслимых] вещей, как обладающих сознанием, так и бессознательных, расположенных в каких угодно положениях, — ибо они составляют [Мое] тело — таков смысл. И так Я пребываю как образ [существования] целого мира, составляющего, с его многовидно и порознь расчлененными именами и формами, Мое тело; и те, кто над этим знанием единства [мира во Мне] размышляют, — они Меня почитают. (19)
Так рассказав об образе [жизни] знающих — великих душою, находящих усладу лишь в опытном познании Господа, теперь, чтобы [еще лучше] показать их же особенности, он говорит, что образ [жизни] незнающих, вожделеющих [своих] вождений —
20
traividyā māṃ somapāḥ pūtapāpāḥ yajñair iṣṭvā svargatiṃ prārthayante |
te puṇyam āsādya surendralokam aśnanti divyān divi devabhogān || BhG_9.20
traividyā māṃ soma-pāḥ pūta-pāpāḥ yajñair iṣṭvā svar-gatiṃ prārthayante | te puṇyam āsādya sura-indra-lokam aśnanti divyān divi deva-bhogān ||
Меня знатоки тройной веды, безгрешные, жертвами молят о рае, пьют Сому, и войдя во благой божественный мир, в небе дивные вкушают богов услады.
21
te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti |
evaṃ trayīdharmam anuprapannāḥ gatāgataṃ kāmakāmā labhante || BhG_9.21
te taṃ bhuktvā svarga-lokaṃ viśālaṃ kṣīṇe puṇye martya-lokaṃ viśanti | evaṃ trayī-dharmam anuprapannāḥ gata-agataṃ kāma-kāmā labhante ||
ṛgyajussāmarūpās tisro vidyāḥ trividyam; kevalaṃ trividyaniṣṭhās traividyāḥ, na tu trayyantaniṣṭhāḥ / trayyantaniṣṭhā hi mahātmanaḥ pūrvoktaprakāreṇa nikhilavedavedyaṃ mām eva jñātvā+atimātramadbhaktikāritakīrtanādibhir jñānayajñena ca madekaprāpyā mām evopāsate / traividyās tu vedapratipādyakevalendrādiyāgaśiṣṭasomān pibantaḥ, pūtapāpāḥ svargādiprāptivirodhipāpāt pūtāḥ, taiḥ kevalendrādidevatyatayā+anusaṃhitair yajñair vastutas tadrūpaṃ mām iṣṭvā, tathāvasthitaṃ mām ajānantaḥ svargagatiṃ prārthayante / te puṇyam duḥkhāsaṃbhinnaṃ surendralokaṃ prāpya tatra tatra divyān devabhogān aśnanti / te taṃ viśālaṃ svargalokaṃ bhuktvā tadanubhavahetubhūte puṇye kṣīṇe punar api martyalokaṃ viśanti / evaṃ trayyantasiddhajñānavidhurāḥ kāmyasvargādikāmāḥ kevalaṃ trayīdharmam anuprapannāḥ gatāgataṃ labhante alpāsthirasvargādīn anubhūya punaḥ punar nivartanta ityarthaḥ // (BhGR_9.20-21)
ṛg-yajus-sāma-rūpās tisro vidyāḥ tri-vidyam; kevalaṃ tri-vidya-niṣṭhās traividyāḥ, na tu trayy-anta-niṣṭhāḥ / trayy-anta-niṣṭhā hi mahā-ātmanaḥ pūrva-ukta-prakāreṇa nikhila-veda-vedyaṃ mām eva jñātvā+atimātra-mad-bhakti-kārita-kīrtana-ādibhir jñāna-yajñena ca mad-eka-prāpyā mām eva upāsate / traividyās tu veda-pratipādya-kevala-indra-ādi-yāga-śiṣṭa-somān pibantaḥ, pūta-pāpāḥ svarga-ādi-prāpti-virodhi-pāpāt pūtāḥ, taiḥ kevala-indra-ādi-devatyatayā+anusaṃhitair yajñair vastutas tad-rūpaṃ mām iṣṭvā, tathā-avasthitaṃ mām ajānantaḥ svarga-gatiṃ prārthayante / te puṇyam duḥkha-asaṃbhinnaṃ sura-indra-lokaṃ prāpya tatra tatra divyān deva-bhogān aśnanti / te taṃ viśālaṃ svarga-lokaṃ bhuktvā tad-anubhava-hetu-bhūte puṇye kṣīṇe punar api martya-lokaṃ viśanti / evaṃ trayy-anta-siddha-jñāna-vidhurāḥ kāmya-svarga-ādi-kāmāḥ kevalaṃ trayī-dharmam anuprapannāḥ gata-agataṃ labhante alpa-asthira-svarga-ādīn anubhūya punaḥ punar nivartanta ity-arthaḥ //
mahātmanas tu niratiśayapriyarūpamaccintanaṃ kṛtvā mām anavadhikātiśayānandaṃ prāpyana punar āvartanta iti teṣāṃ viśeṣaṃ darśayati -- (BhGR_p226105)
mahā-ātmanas tu niratiśaya-priya-rūpa-mac-cintanaṃ kṛtvā mām anavadhika-atiśaya-ānandaṃ prāpyana punar āvartanta iti teṣāṃ viśeṣaṃ darśayati ---
Насладившись тем миром небесным обширным, они входят в мир смертных, истратив заслуги; так, желая желаний, путем тройной дхармы идут они, зная лишь плод преходящий.
ТРОЙНАЯ ВЕДА — это троякое [священное] знание в виде Риг-, Сама- и Яджур-веды; обладающие знанием тройной веды — это те, кто основываются только на ней (т.е. идут только этим путем) — а не на «окончании тройного [знания]» (т.е. на веданте, упанишадах). Основанные же на веданте, душою великие, познав во Мне содержание (объект знания и почитания) всей веды, почитают лишь Меня жертвою знания и славословия, порожденными непомерной любовью ко Мне: ибо Я — единственный предмет их устремлений. ЗНАТОКИ же ТРОЙНОЙ ВЕДЫ, ПЬЮЩИЕ СОМУ как остаток от приношений лишь только Индре и прочим богам, о которых говорит веда, БЕЗГРЕШНЫЕ — т.е. очищенные от грехов, противных достижению рая и прочего, своими ЖЕРТВАМИ, совершаемыми лишь в виде почитания Индры и прочих [ведийских] богов, на самом же деле почтив жертвой Меня в этом (того или иного ведийского божества) образе, но не ведая Меня, так пребывающего, они МОЛЯТ о РАЙСКОМ пути (или РАЙСКОЙ цели). Они, ДОСТИГНУВ БЛАГОГО — т.е. не связанного со скорбью — МИРА БОГОВ, в том или ином месте его ОНИ ВКУШАЮТ дивные (небесные) УСЛАДЫ БОГОВ. НАСЛАДИВШИСЬ этим ОБШИРНЫМ НЕБЕСНЫМ МИРОМ и лежащие в основе этого ощущения ЗАСЛУГИ (т.е. последствия добрых дел) ИСТРАТИВ, ОНИ снова входят в МИР СМЕРТНЫХ. Итак,
лишенные знания, осуществляемого ведантой, ВОЖДЕЛЕЮЩИЕ объекты ВОЖДЕЛЕНИЙ в виде рая и прочего, СЛЕДУЯ лишь ПУТЕМ ТРОЙНОЙ ДХАРМЫ, они ОБРЕТАЮТ то, что УХОДИТ и ПРИХОДИТ, — т.е., незначительный и непрочный [плод] в виде рая и прочего вкусив, они вновь и вновь возвращаются [к рождению] — таков смысл. (20-21)
Теперь он показывает свойства великих духом, которые, совершая непревосходимо-блаженное по форме [сосредоточение] мысли на Мне, достигнув Меня — беспредельный и превосходнейший [источник] радости, [к рождению] уже больше не возвращаются:
22
ananyāś cintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham || BhG_9.22
ananyāś cintayanto māṃ ye janāḥ paryupāsate | teṣāṃ nitya-abhiyuktānāṃ yoga-kṣemaṃ vahāmy aham ||
ananyāḥ ananyaprayojanāḥ, maccintanena vinā+ātmadhāraṇālābhān maccintanaikaprayojanāḥ māṃ cintayanto ye mahātmāno janāḥ paryupāsate sarvakalyānṇaguṇānvitaṃ sarvavibhūtiyuktaṃ māṃ parita upāsate, anyūnam upāsate, teṣāṃ nityābhiyuktānām mayi nityābhiyogaṃ kāṅkṣamāṇānām, aham matprāptilakṣaṇaṃ yogam, apunarāvṛttirūpaṃ kṣemam ca vahāmi // (BhGR_9.22)
ananyāḥ ananya-prayojanāḥ, mac-cintanena vinā+ātma-dhāraṇa-alābhān mac-cintana-eka-prayojanāḥ māṃ cintayanto ye mahā-ātmāno janāḥ paryupāsate sarva-kalyānṇa-guṇa-anvitaṃ sarva-vibhūti-yuktaṃ māṃ parita upāsate, anyūnam upāsate, teṣāṃ nitya-abhiyuktānām mayi nitya-abhiyogaṃ kāṅkṣamāṇānām, aham mat-prāpti-lakṣaṇaṃ yogam, apunar-āvṛtti-rūpaṃ kṣemam ca vahāmi //
Но те, кто Меня почитают, ни о чем ином не помышляя,
Я им приношу обретенье без потери — вечно-обузданным.
ОБ ИНОМ НЕ ПОМЫШЛЯЮЩИЕ — т.е. не имеющие интереса ни к чему иному, сосредоточенные всецело мыслью на Мне, без мысли обо Мне лишаясь поддержки для души своей; ТЕ ЛЮДИ, великие духом, Меня [сосредоточенной] МЫСЛЬЮ ПОЧИТАЮЩИЕ — т.е. повсюду (всеми способами) почитающие Меня, исполненного всех благих достоинств, всех чудных сил, ни в чем не нуждающегося, ИМ, ВЕЧНО-ОБУЗДАННЫМ — т.е. вожделеющим вечного единения со Мною, Я ПРИНОШУ ОБРЕТЕНЬЕ, чей признак — обретение Меня, в котором НЕТ ПОТЕРИ (т.е. которое надежно сохранено) — т.е. нет возвращения к рождению. (22)
23
ye tv anyadevatābhaktā yajante śraddhayā+anvitāḥ |
te 'pi mām eva kaunteya yajanty avidhipūrvakam || BhG_9.23
ye tv anya-devatā-bhaktā yajante śraddhayā+anvitāḥ | te 'pi mām eva kaunteya yajanty avidhi-pūrvakam ||
ye tv indrādidevatābhaktāḥ kevalatrayīniṣṭhāḥ śraddhayā+anvitāḥ indrādīn yajante, te 'pi pūrvoktena nyāyena sarvasya maccharīratayā madātmakatvena, indrādiśabdānāṃ ca madvācitvād vastuto mām eva yajante; api tv avidhipūrvakaṃ yajante / indrādīnāṃ devatānāṃ karamsvārādhyatayā anvayaṃ yathā vedāntavākyāni, "caturhotāro yatra saṃpadaṃ gacchanti deaiḥ" ityādīni vidadhati, na tatpūrvakaṃ yajante / vedāntavākyajātaṃ hi paramapuruṣaśarīratayā+avasthitānām indrādīnām ārādhyatvaṃ vidadhad atmabhūtasya paramapuruṣasyaiva sākṣād ārādhyatvaṃ vidadhāti / caturhotāraḥ agnihotradarśapūrṇamāsādīni karmāṇi, yatra paramātmany ātmatayā+avasthite saty eva taccharīrabhūtendrādidevaiḥ; saṃpadaṃ gacchanti indrādidevānām ārādhanāny etāni karmāṇītīmāṃ saṃpadaṃ gacchantītyarthaḥ // (BhGR_9.23)
ye tv indra-ādi-devatā-bhaktāḥ kevala-trayī-niṣṭhāḥ śraddhayā+anvitāḥ indra-ādīn yajante, te 'pi pūrva-uktena nyāyena sarvasya mac-charīratayā mad-ātmakatvena, indra-ādi-śabdānāṃ ca mad-vācitvād vastuto mām eva yajante; api tv avidhi-pūrvakaṃ yajante / indra-ādīnāṃ devatānāṃ karam-sva-ārādhyatayā anvayaṃ yathā veda-anta-vākyāni, "catur-hotāro yatra saṃpadaṃ gacchanti deaiḥ" ity-ādīni vidadhati, na tat-pūrvakaṃ yajante / veda-anta-vākya-jātaṃ hi parama-puruṣa-śarīratayā+avasthitānām indra-ādīnām ārādhyatvaṃ vidadhad atma-bhūtasya parama-puruṣasya eva sākṣād ārādhyatvaṃ vidadhāti / catur-hotāraḥ agni-hotra-darśa-pūrṇa-māsa-ādīni karmāṇi, yatra parama-ātmany ātmatayā+avasthite saty eva tac-charīra-bhūta-indra-ādi-devaiḥ; saṃpadaṃ gacchanti indra-ādi-devānām ārādhanāny etāni karmāṇi iti imāṃ saṃpadaṃ gacchanti ity-arthaḥ //
atas traividyā indrādiśarīrasya paramapuruṣasyārādhanāny etāni karmāṇi; ārādhyaś ca sa eveti na jānanti, te ca parimitaphalabhāginaś cyavanasvabhāvāś ca bhavanti; tad āha -- (BhGR_p227793)
atas traividyā indra-ādi-śarīrasya parama-puruṣasyā arādhanāny etāni karmāṇi; ārādhyaś ca sa eva iti na jānanti, te ca parimita-phala-bhāginaś cyavana-sva-bhāvāś ca bhavanti; tad āha ---
Но не бхакты, что, верой исполнены, жертвы иным божествам приносят,
и они только Мне жертвуют, но не по предписанью, сын Кунти.
НО ТЕ БХАКТЫ (поклонники) Индры и прочих БОЖЕСТВ, последователи лишь тройной [дхармы], которые, ИСПОЛНЕНЫ ВЕРОЙ, ЖЕРТВУЮТ Индре и прочим [богам], и они в силу ранее сказанного закона — поскольку все [ведийские боги] составляют Мое тело и [сами] состоят из Меня и поскольку Я есмь означаемое слово «Индра» и прочие [имена богов], — в действительности ЖЕРТВУЮТ
ТОЛЬКО МНЕ; однако они ЖЕРТВУЮТ НЕ ПО ПРЕДПИСАНЬЮ (т.е. не так, как следует). Тексты веданты предписывают, при почитании [различными] действиями Индры и прочих божеств, соединять [эти действия с размышлением] «Где благо обретают четверо хотаров с помощью богов...» (ТАр 3.11.2с) и другими [такого рода размышлениями]; они же не так жертвуют. Ибо все тексты веданты хоть и предписывают почитание Индры и прочих богов, пребывающих в виде тела Высшего Пуруши, однако это предписание [имеет в виду] непосредственное почитание именно Высшего Пуруши, который есть их Атман. ЧЕТВЕРО ХОТАРОВ — т.е. [жрецы], совершающие «агнихотру», «даршапурнамасу» и прочие жертвоприношения, где благо обретают — т.е. именно в Высшем Атмане, пребывающем [также] и в виде атманов [ведийских божеств], С ПОМОЩЬЮ Индры и прочих БОГОВ, составляющих его тело...; т.е. они достигают это благо, совершая действия почитания Индры и прочих богов, — таков смысл. (23)
Итак, [последователи] тройного знания не знают, что именно Высший Пуруша почитается действиями почитания Индры и прочих богов, составляющих его тело; поэтому, говорит он, они внушают ограниченный плод, а естество их подвержено гибели:
24
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca |
na tu mām abhijānanti tattvenātaś cyavanti te || BhG_9.24
ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca | na tu mām abhijānanti tattvena ataś cyavanti te ||
prabhur eva ca -- tatra tatra phalapradātā cāham eva ityarthaḥ // (BhGR_9.24)
prabhur eva ca --- tatra tatra phala-pradātā ca aham eva ity-arthaḥ //
aho mahad idaṃ vaicitryam, yad ekasminn eva karmaṇi vartamānāḥ saṅkalpamātrabhedena kecid atyalpaphalabhāginaś cyavanasvabhāvāś ca bhavanti; kecana anavadhikātiśayānandaparamapuruṣaprāptirūpaphalabhāgino 'punarāvartinaś ca bhavantīty āha -- (BhGR_p228249)
aho mahad idaṃ vaicitryam, yad ekasminn eva karmaṇi vartamānāḥ saṅkalpa-mātra-bhedena kecid atyalpa-phala-bhāginaś cyavana-sva-bhāvāś ca bhavanti; kecana anavadhika-atiśaya-ānanda-parama-puruṣa-prāpti-rūpa-phala-bhāgino 'punar-āvartinaś ca bhavanti ity āha ---
Ибо всех этих жертв владыкой и вкусителем Я пребываю; существа же Моего не знают, потому и гибнут эти.
ВЛАДЫКОЙ — означает: именно Я дарую плод [совершающим] те или иные [жертвоприношения] — таков смысл. (24)
О! Сколь велико это чудо, что, совершая одно и то же действие, но имея при этом в уме различное намерение (образ, самкальпа), одни обретают ничтожный плод и бывают подвержены гибели, тогда как другие обретают плод в виде достижения Высшего Пуруши, дающий им превосходнейшую, беспредельную радость, и становятся свободными от повторных рождений; говорит он:
25
yānti devavratā devān pitṝn yānti pitṛvratāḥ |
bhūtāni yānti bhūtejyāḥ yānti madyājino 'pi mām || BhG_9.25
yānti deva-vratā devān pitṝn yānti pitṛ-vratāḥ | bhūtāni yānti bhūta-ijyāḥ yānti mad-yājino 'pi mām ||
vrataśabdaḥ saṅklpavācī; devavratāḥ darśapūrṇamāsādibhiḥ karmabhiḥ indrādīn yajāmahe iti indrādiyajanasaṅkalpā ye, te indrādīn devān yānti / ye ca pitṛyajñādibhiḥ pitṝn yajāmahe iti pitṛyajanasaṅkalpāḥ, te pitṝn yānti / ye ca "yakṣarakaṣaḥpiśācādīni bhūtāni yajāmahe" iti bhūtayajanasaṅkalpāḥ, te bhūtāni yānti / ye te tair eva yajñaiḥ "devapitṛbhūtaśarīrakaṃ paramātmānaṃ bhagavantaṃ vāsudevaṃ yajāmahe" iti māṃ yajante, te madyājino mām eva yānti / devādivratāḥ devādīn prāpya tais saha parimitaṃ bhogaṃ bhuktvā teṣāṃ vinaśakāle tais saha vinaṣṭā bhavanti / madyājinas tu mām anādinidhanaṃ sarvajñaṃ satyasaṅkalpam anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇamahodadhim anavadhikātiśayānandaṃ prāpya na punar nivartanta ityarthaḥ // (BhGR_9.25)
vrata-śabdaḥ saṅklpa-vācī; deva-vratāḥ darśa-pūrṇa-māsa-ādibhiḥ karmabhiḥ indra-ādīn yajāmahe iti indra-ādi-yajana-saṅkalpā ye, te indra-ādīn devān yānti / ye ca pitṛ-yajña-ādibhiḥ pitṝn yajāmahe iti pitṛ-yajana-saṅkalpāḥ, te pitṝn yānti / ye ca "yakṣa-rakaṣaḥ-piśāca-adīni bhūtāni yajāmahe" iti bhūta-yajana-saṅkalpāḥ, te bhūtāni yānti / ye te tair eva yajñaiḥ "deva-pitṛ-bhūta-śarīrakaṃ parama-ātmānaṃ bhagavantaṃ vāsudevaṃ yajāmahe" iti māṃ yajante, te mad-yājino mām eva yānti / deva-ādi-vratāḥ deva-ādīn prāpya tais saha parimitaṃ bhogaṃ bhuktvā teṣāṃ vinaśa-kāle tais saha vinaṣṭā bhavanti / mad-yājinas tu mām anādi-nidhanaṃ sarva-jñaṃ satya-saṅkalpam anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-mahā-udadhim anavadhika-atiśaya-ānandaṃ prāpya na punar nivartanta ity-arthaḥ //
madyājinām ayam api viśeṣo 'stīty āha -- (BhGR_p229485)
mad-yājinām ayam api viśeṣo 'sti ity āha ---
Чтя обеты богов, к богам идут, чтя обеты предков — к предкам; почитатели духов — к духам идут, но ко Мне идут — Мне жертвующие.
Слово ОБЕТ здесь означает «намерение, решимость [определенной формы]»; ЧТУЩИЕ ОБЕТЫ БОГОВ — это те, кто имеют намерение жертвовать Индре и прочим богам, [думая:] «С помощью „даршапурнамасы“ и прочих жертвоприношений мы жертвуем Индре и прочим богам», — ОНИ ИДУТ К БОГАМ. Те, кто имеют намерение жертвовать предкам, [думая:] «Мы жертвуем предкам с помощью „питрияджны“ и прочих», — ОНИ ИДУТ К ПРЕДКАМ. И те, которые имеют намерение жертвовать духам, [думая:] «Мы жертвуем полубогам, демонам, вампирам и прочим духам» — те идут к духам. Те же, кто жертвует [с мыслью:] «Этими самыми жертвами мы жертвуем Господу, сыну Васудевы, Высшему Пуруше, чье тело составляют боги, предки и духи», — те, [силою этого намерения] ЖЕРТВУЮЩИЕ МНЕ, КО МНЕ и ИДУТ. Чтящие обеты богам и прочим [существам, кроме Меня], достигнув [после смерти] богов и прочих, вкусив вместе с ними ограниченный плод, затем, когда наступает время их (богов и т.д.) гибели, вместе с ними гибнут. Те же, кто достигают Меня — всеведущего, всемогущего, великий океан беспредельных, превосходных, неисчислимых благих достоинств, — Меня, беспредельную и превосходную радость, безначальное упокоение, — те больше к рождению не возвращаются — таков смысл. (25) У жертвующих Мне есть еще и такое свойство, говорит он:
26
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ || BhG_9.26
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati | tad ahaṃ bhakty-upahṛtam aśnāmi prayata-ātmanaḥ ||
sarvasulabhaṃ patraṃ vā puṣpaṃ vā phalaṃ vā toyaṃ vā yo bhaktyā me prayacchati -- atyarthamatpriyatvena tatpradānena vinā+ātmadhāraṇam alabhamānatayā tadekaprayojano yo me patrādikaṃ dadāti; tasya prayatātmanaḥ tatpradānaikaprayojanatvarūpaśuddhiyuktamanasaḥ, tat tathāvidhabhaktyupahṛtam, aham sarveśvaro nikhilajagadudayavibhavalayalīlā+avāptasamastakāmaḥ satyasaṅkalpo 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaḥ svābhāvikānavadhikātiśayānandasvānubhave vartamāno 'pi, manorathapathadūravarti priyaṃ prāpyaivāśnāmi / yathoktaṃ mokṣadharme, "yāḥ kriyāḥ saṃprayuktās syur ekāntagatabuddhibhiḥ / tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam" iti // (BhGR_9.26)
sarva-sulabhaṃ patraṃ vā puṣpaṃ vā phalaṃ vā toyaṃ vā yo bhaktyā me prayacchati --- atyartha-mat-priyatvena tat-pradānena vinā+ātma-dhāraṇam alabhamānatayā tad-eka-prayojano yo me patra-ādikaṃ dadāti; tasya prayata-ātmanaḥ tat-pradāna-eka-prayojanatva-rūpa-śuddhi-yukta-manasaḥ, tat tathā-vidha-bhakty-upahṛtam, aham sarva-īśvaro nikhila-jagad-udaya-vibhava-laya-līlā+avāpta-samasta-kāmaḥ satya-saṅkalpo 'navadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇaḥ svābhāvika-anavadhika-atiśaya-ānanda-sva-anubhave vartamāno 'pi, mano-ratha-patha-dūra-varti priyaṃ prāpya eva aśnāmi / yathā-uktaṃ mokṣa-dharme, "yāḥ kriyāḥ saṃprayuktās syur eka-anta-gata-buddhibhiḥ / tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam" iti //
yasmāj jñānināṃ mahātmanāṃ vāṅmanasāgocaro 'yaṃ viśeṣaḥ, tasmāt tvaṃ ca jñānī bhūtvā uktalakṣaṇabhaktibhārāvanamitātmā ātmīyaḥ kīrtanayatanārcanapraṇāmādikaṃ satataṃ kurvāṇo laukikaṃ vaidikaṃ ca nityanaimittikaṃ karma cetthaṃ kurv ity āhā -- (BhGR_p230436)
yasmāj jñānināṃ mahā-ātmanāṃ vāṅ-manasā-gocaro 'yaṃ viśeṣaḥ, tasmāt tvaṃ ca jñānī bhūtvā ukta-lakṣaṇa-bhakti-bhāra-avanamita-ātmā ātmīyaḥ kīrtana-yatana-arcana-praṇāma-ādikaṃ satataṃ kurvāṇo laukikaṃ vaidikaṃ ca nitya-naimittikaṃ karma ca itthaṃ kurv ity āhā ---
Кто приносит Мне благоговейно лист, цветок, иль плод, иль воду —
У него, душою усердного, Я вкушаю любви приношенье.
КТО МНЕ ПРИНОСИТ БЛАГОГОВЕЙНО всем доступный ЛИСТ, или ЦВЕТОК, или ПЛОД, или ВОДУ — т.е. кто любит Меня настолько сильно, что не может вообще существовать, не принося Мне даров, и единственно с этой целью приносит Мне лист и прочее; у НЕГО, УСЕРДНОГО ДУШОЮ, — т.е. не имеющего иной цели, кроме принесения Мне даров и этой чистотою обуздавшего свое сердце (=этой дисциплиной очистившего свое сердце) — ЭТО — т.е. указанного вида — ПРИНОШЕНИЕ ЛЮБВИ, Я — Всевладыка, который играя творит, хранит и губит целый мир; который все свои желанья [одним лишь актом их желанья] достигает; всемогущий; обладающий толпою беспредельных, превосходных, неисчислимых достоинств; и даже пребывающий в ощущении присущей его природе
беспредельной, превосходной радости — ЕГО (т.е. это приношенье) ВКУШАЮ, словно достигнув чего-то страстно и давно желанного. Или, как об этом сказано в «Мокшадхарме», «если эти действия совершены с мыслью, пришедшей к единству [намерения], то Бог сам их все принимает, [благосклонно] наклоняя голову». (26)
Если ж таково свойство — недоступное уму и речи — знающих, духом великих, то и ты, став знающим, с душою, преклонившейся под тяжестью любви, которой признаки ты теперь знаешь, постоянно совершая почитанье, славословие, поклоненье, душою устремляясь [ко Мне], как [с такою мыслью] исполняй действия, свойственные мирянам (т.е. живущим в деревне), и ведийские обряды, как регулярные, так и нерегулярные, — говорит он:
27
yat karoṣi yad aśnāsi yaj jahoṣi dadāsi yat |
yat tapasyasi kaunteya tat kuruṣva madarpaṇam || BhG_9.27
yat karoṣi yad aśnāsi yaj jahoṣi dadāsi yat | yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam ||
yad dehayātrāśeṣabhūtaṃ laukikaṃ karma karoṣi, yac ca dehadhāraṇāyāśnāsi, yac ca vaidikaṃ homadānatapaḥprabhṛti nityanaimittikaṃ karma karoṣi, tat sarvaṃ madarpaṇaṃ kuruṣva / arpyata ity arpaṇam sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṃ bhoktṛtvam ārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru / etad uktaṃ bhavati -- yāgadānādiṣu ārādhyatayā pratīyamānānāṃ devādīnāṃ karmakartur bhoktuḥ tava ca madīyatayā matsaṅkalpāyattasvarūpasthitipravṛttitayā ca mayy eva paramaśeṣiṇi paramakartari tvāṃ ca kartāraṃ bhoktāram ārādhakam, ārādhyaṃ ca devatājātam, ārādhanaṃ ca kriyājātaṃ sarvaṃ samarpaya; tava manniyāmyatāpūrvakamaccheṣataikarasatām ārādhyādes caitatsvabhāvagarbhatām atyarthaprītiyukto 'nusaṃdhatsva -- iti // (BhGR_9.27)
yad deha-yātrā-aśeṣa-bhūtaṃ laukikaṃ karma karoṣi, yac ca deha-dhāraṇāya aśnāsi, yac ca vaidikaṃ homa-dāna-tapaḥ-prabhṛti nitya-naimittikaṃ karma karoṣi, tat sarvaṃ mad-arpaṇaṃ kuruṣva / arpyata ity arpaṇam sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṃ bhoktṛtvam ārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru / etad uktaṃ bhavati --- yāga-dāna-ādiṣu ārādhyatayā pratīyamānānāṃ deva-ādīnāṃ karma-kartur bhoktuḥ tava ca madīyatayā mat-saṅkalpa-āyatta-sva-rūpa-sthiti-pravṛttitayā ca mayy eva parama-śeṣiṇi parama-kartari tvāṃ ca kartāraṃ bhoktāram ārādhakam, ārādhyaṃ ca devatā-jātam, ārādhanaṃ ca kriyā-jātaṃ sarvaṃ samarpaya; tava man-niyāmyatā-pūrvaka-mac-cheṣatā-eka-rasatām ārādhya-ādes ca etat-sva-bhāva-garbhatām atyartha-prīti-yukto 'nusaṃdhatsva --- iti //
Если ты действуешь или вкушаешь, если ты жертвуешь иль если даришь,
иль если аскезу ты совершаешь — все это делай как Мне приношенье.
ЕСЛИ ТЫ ДЕЙСТВУЕШЬ — т.е. совершаешь действия, кроме поддержания тела, свойственные мирянам; И ЕСЛИ ТЫ ВКУШАЕШЬ, ради поддержания тела; И ЕСЛИ ЖЕРТВУЕШЬ — т.е. исполняешь ведийские обряды в виде даров, «хомы», АСКЕЗЫ и прочих регулярных и нерегулярных действий; то ВСЕ ЭТО ДЕЛАЙ КАК МНЕ ПРИНОШЕНЬЕ — т.е. если что-то «приносится» [в жертву], то это есть «приношенье». Иначе говоря, и деятельность, и вкушение, и почитание, относящиеся к любому мирскому действию и ведийскому обряду, выполняй так, чтобы они превращались в приношение Мне. Или еще так: поскольку и ты, действующий и вкушающий, еси Мой; и боги и прочие [существа], видимо почитаемые дарами, жертвами и т.д., суть Мои; и поскольку от Моего произволения зависит [всякое] естество, состояние и деятельность, то все приноси Мне [в жертву] — и себя, действующего, почитающего, вкушающего; и почитаемое, т.е. всю массу богов; и само почитание, т.е. всю массу [разнообразных] действий. Поэтому, исполнившись невыразимого блаженства, размышляй о себе как о Моей части — ибо такова твоя природа; а также и о том, что все объекты почитания суть в основе своей часть Меня; и сопровождай это мыслью о Моем господстве [и над тобою, и над почитаемыми тобой богами и проч.]. (27)
28
śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ |
saṃnyāsayogayuktātmā vimukto mām upaiṣyasi || BhG_9.28
śubha-aśubha-phalair evaṃ mokṣyase karma-bandhanaiḥ | saṃnyāsa-yoga-yukta-ātmā vimukto mām upaiṣyasi ||
evaṃ saṃnyāsākhyayogayuktamanāḥ ātmānaṃ maccheṣatāmanniyāmyataikarasaṃ karma ca sarvaṃ madārādhanam anusaṃdadhāno laukikaṃ vaidikaṃ ca karma kurvan śubhāśubhaphalair anantaiḥ prācīnakarmākhyair bandhanair matprāptivirodhibhis sarvair mokṣyase; tair vimukto mām evopaiṣyasi // (BhGR_9.28)
evaṃ saṃnyāsa-ākhya-yoga-yukta-manāḥ ātmānaṃ mac-cheṣatā-man-niyāmyatā-eka-rasaṃ karma ca sarvaṃ mad-ārādhanam anusaṃdadhāno laukikaṃ vaidikaṃ ca karma kurvan śubha-aśubha-phalair anantaiḥ prācīna-karma-ākhyair bandhanair mat-prāpti-virodhibhis sarvair mokṣyase; tair vimukto mām eva upaiṣyasi //
mamemaṃ paramam atilokaṃ svabhāvaṃ śṛṇu -- (BhGR_p232134)
mama imaṃ paramam atilokaṃ sva-bhāvaṃ śṛṇu ---
Так от уз действия ты освободишься, от их плодов — и недобрых, и добрых,
себя обуздав отрешеньем и йогой, освобожденный, ко Мне придешь ты.
Итак, ОБУЗДАВ свое сердце ЙОГОЙ, именуемой «ОТРЕШЕНЬЕ», размышляя о себе как о Моей части, обо Мне же как о своем владыке, а о всяком действии — как служении Мне, и [так] совершая [всякое] действие, мирское и [ритуальное] ведийское, ты ОСВОБОДИШЬСЯ от всех УЗ, именуемых прежними ДЕЙСТВИЯМИ (прежней кармой), связанными с бесконечными ДОБРЫМИ и НЕДОБРЫМИ ПЛОДАМИ и противными достижению Меня. ОСВОБОЖДЕННЫЙ от них, именно КО МНЕ ПРИДЕШЬ ТЫ. (28)
А теперь — услышь о Моем высшем, надмирном естестве —
29
samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || BhG_9.29
samo 'haṃ sarva-bhūteṣu na me dveṣyo 'sti na priyaḥ | ye bhajanti tu māṃ bhaktyā mayi te teṣu ca apy aham ||
devatiryaṅmanuṣyasthāvarātmanā+avasthiteṣu jātitaś cākārataḥ svabhāvato jñānataś cātyantotkṛṣṭāpakṛṣṭarūpeṇa vartamāneṣu sarveṣu bhūteṣu samāśrayaṇīyatve samo 'ham; ayaṃ jātyākārasvabhāvajñānādibhir nirkṛṣṭa iti samāśrayaṇe na me dveṣyo 'sti -- udvejanīyatayā na tyājyo 'sti / tathā samāśritatvātirekeṇa jātyādibhir atyantotkṛṣṭo 'yam iti tadvyuktatayā samāśrayaṇe na kaścit priyo 'sti na saṃgrāhyo 'sti / api tu atyarthamatpriyatvena madbhajanena vinā+ātmadhāraṇālābhān madbhajanaikaprayojanā ye māṃ bhajante, te jātyādibhir utkṛṣṭā apakṛṣṭā vā matsamānaguṇavad yathāsukhaṃ mayy eva vartante / aham api teṣu madutkṛṣṭeṣv iva varte // (BhGR_9.29)
deva-tiryaṅ-manuṣya-sthāvara-ātmanā+avasthiteṣu jātitaś cā akārataḥ sva-bhāvato jñānataś ca atyanta-utkṛṣṭa-apakṛṣṭa-rūpeṇa vartamāneṣu sarveṣu bhūteṣu samāśrayaṇīyatve samo 'ham; ayaṃ jāty-ākāra-sva-bhāva-jñāna-ādibhir nirkṛṣṭa iti samāśrayaṇe na me dveṣyo 'sti --- udvejanīyatayā na tyājyo 'sti / tathā samāśritatva-atirekeṇa jāty-ādibhir atyanta-utkṛṣṭo 'yam iti tad-vyuktatayā samāśrayaṇe na kaścit priyo 'sti na saṃgrāhyo 'sti / api tu atyartha-mat-priyatvena mad-bhajanena vinā+ātma-dhāraṇa-alābhān mad-bhajana-eka-prayojanā ye māṃ bhajante, te jāty-ādibhir utkṛṣṭā apakṛṣṭā vā mat-samāna-guṇavad yathā-sukhaṃ mayy eva vartante / aham api teṣu mad-utkṛṣṭeṣv iva varte //
tatrāpi -- (BhGR_p233058)
tatra api ---
Я одинаков ко всем существам: нет ни любезных Мне, ни ненавистных;
но те, кто Меня почитают с любовью, — они пребывают во Мне, и Я в них.
КО ВСЕМ СУЩЕСТВАМ — пребывающим в виде богов, животных, людей и существ неподвижных, с их бесконечными контрастами в отношении касты, внешнего вида, естества и присущего им знания — Я ОДИНАКОВ, будучи для них всех спасительным прибежищем. Для Меня, его прибежища, это, например, существо — низкое своей кастой, видом, естеством, знанием и другими [качествами] — НЕ ЕСТЬ НЕНАВИСТНО — т.е. Я не бросаю его как нечто отвратительное. И если кто-либо, будучи вне [Моего] прибежища, необычайно высок и кастой, и прочими [качествами] — то он [Мне, его] прибежищу, ничем особенно НЕ ЛЮБЕЗЕН — т.е. Я не стремлюсь его принять. НО ТЕ, КТО МЕНЯ ПОЧИТАЮТ, будучи не в состоянии даже жить без Моего почитания, не имеющие в жизни никаких иных занятий (интересов), кроме Моего почитания, — ибо так непомерно их наслаждение от [встречи] со Мною! — ОНИ, будь они высоки или низки по своей касте и прочим [свойствам], словно равные достоинствами самому Мне, в свое удовольствие ВО МНЕ ПРЕБЫВАЮТ. Также и Я В НИХ пребываю — словно они возвышение самого Меня! (29)
И, в таком случае —
30
api cet sudurācāro bhajate mām ananyabhāk |
sādhur eva sa mantavyaḥ samyagvyavasito hi saḥ || BhG_9.30
api cet sudurācāro bhajate mām ananya-bhāk | sādhur eva sa mantavyaḥ samyag-vyavasito hi saḥ ||
tatra tatra jātiviśeṣe jātānāṃ yaḥ samācāra upādeyaḥ pariharaṇīyaś ca, tasmād ativṛtto 'py uktaprakāreṇa mām ananyabhāk bhajanaikaprayojano bhajate cet, sādhur eva saḥ vaiṣṇavāgresara eva saḥ / mantavyaḥ bahumantavyaḥ pūrvoktais sama ityarthaḥ / kuta etat? samyagvyavasito hi saḥ -- yato 'sya vyavasāyaḥ susamīcīnaḥ -- bhagavān nikhilajagadekakāraṇabhūtaḥ paraṃ brahma nārāyaṇaś carācarapatir asmatsvāmī mama gurur mama suhṛn mama paramaṃ bhogyam iti sarvair duṣprāpo 'yaṃ vyavasāyas tena kṛtaḥ; tatkāryaṃ cānanyaprayojanaṃ nirantaraṃ bhajanaṃ tasyāsti -- ataḥ sādhur eva; bahumantavyaḥ / asmin vyavasāye, tatkārye coktaprakārabhajane saṃpanne sati tasyācāravyatikramaḥ svalpavaikalyam iti na tāvatā+anādaraṇīyaḥ, api tu bahumantavya evetyarthaḥ // (BhGR_9.30)
tatra tatra jāti-viśeṣe jātānāṃ yaḥ samācāra upādeyaḥ pariharaṇīyaś ca, tasmād ativṛtto 'py ukta-prakāreṇa mām ananya-bhāk bhajana-eka-prayojano bhajate cet, sādhur eva saḥ vaiṣṇava-agresara eva saḥ / mantavyaḥ bahu-mantavyaḥ pūrva-uktais sama ity-arthaḥ / kuta etat? samyag-vyavasito hi saḥ --- yato 'sya vyavasāyaḥ susamīcīnaḥ --- bhagavān nikhila-jagad-eka-kāraṇa-bhūtaḥ paraṃ brahma nārāyaṇaś cara-acara-patir asmat-svāmī mama gurur mama suhṛn mama paramaṃ bhogyam iti sarvair duṣprāpo 'yaṃ vyavasāyas tena kṛtaḥ; tat-kāryaṃ ca ananya-prayojanaṃ nirantaraṃ bhajanaṃ tasya asti --- ataḥ sādhur eva; bahu-mantavyaḥ / asmin vyavasāye, tat-kārye ca ukta-prakāra-bhajane saṃpanne sati tasyā acāra-vyatikramaḥ sv-alpa-vaikalyam iti na tāvatā+anādaraṇīyaḥ, api tu bahu-mantavya eva ity-arthaḥ //
nanu "nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśantamānaso vā+api prajñānenainam āpnuyāt // ityādiśruteḥ ācāravyatikrama uttarottarabhajanotpattipravāhaṃ niruṇaddhīty atra āha - (BhGR_9.31)
nanu "na avirato duścaritān nāśa-anto na asamāhitaḥ / nāś-anta-mānaso vā+api prajñānena enam āpnuyāt // ity-ādi-śruteḥ ācāra-vyatikrama uttara-uttara-bhajana-utpatti-pravāhaṃ niruṇaddhi ity atra āha --
mat-priyatva-kārita-ananya-prayojana-mad-bhajanena vidhūta-pāpataya aiva samūla-unmūlita-rajas-tamo-guṇaḥ kṣipraṃ dharma-ātmā bhavati kṣipram eva virodhi-rahita-saparikara-mad-bhajana-eka-manā bhavati / evaṃ-rūpa-bhajanam eva hi "dharmasya asya parantapa" iti upakrame dharma-śabda-uditam / śaśvac-chāntiṃ nigacchati śaśvatīm apunar-āvartinīṃ mat-prāpti-virodhy-ācāra-nivṛttiṃ gacchati / kaunteya tvam eva asminn arthe pratijñāṃ kuru mad-bhaktāv upakrānto virodhy-ācāra-miśro 'pi na naśyati; api tu mad-bhakti-māhātmyena sarvaṃ virodhi-jātaṃ nāśayitvā śāśvatīṃ virodhi-nivṛttim adhigamya kṣipraṃ paripūrṇa-bhaktir bhavati iti //
Но если и грешник последний Меня почитает всецелой любовью, то и он почитается «садху»: ибо верное он принял решенье.
Среди людей, рожденных тут или там, в той или иной касте (т.е. в том или ином социальном организме), одно поведение считается допустимым, другое — недопустимым; и ЕСЛИ, даже уклонившись от этого [порядка], кто-либо ПОЧИТАЕТ МЕНЯ — так, как об этом уже было сказано, ВСЕЦЕЛОЙ ЛЮБОВЬЮ, не имея интереса, кроме почитания Меня, ни к чему иному; ТО ОН ПОЧИТАЕТСЯ — т.е. бывает весьма уважаем, подобно [адептам], упомянутым прежде; как «САДХУ» (праведник) — т.е. он первый среди вишнуитов. Почему так? — ибо его РЕШЕНИЕ (образ действий) ПРАВИЛЬНОЕ. «Господь, единая причина всего мира, Высший Брахман, Нараяна, Владыка [всех вещей], движимых и неподвижных, — мой повелитель, мой наставник, мой друг, моя высшая сладость» — так решил он; и такое решение не всем доступно, [даже и среди людей «нормальных»]. К этой цели направляет он свое благоговение, не имея интереса ни к чему иному; потому он и «садху», потому и весьма уважаем. Имея такое решение и обладая таким благоговением [на пути достижения] этой цели, он не то чтобы достоин некоторого [минимального] уважения под предлогом того, что, дескать, «его нарушение норм поведения еще не составляет большого порока»; — [нет!] он [достоин почтения], весьма уважаем — таков смысл. (30)
Однако, [говорят некоторые], нарушение норм поведения препятствует последовательному достижению все более и более высоких степеней почитания, в силу таких, например, текстов шрути: «Даже знанием его не достигнет не умиротворенный сердцем, не отвратившийся от дурного поведения, несосредоточенный, неспокойный» (КатхУп 1.2.24) — и других; на это он отвечает —
31
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || BhG_9.31
kṣipraṃ bhavati dharma-ātmā śaśvac-chāntiṃ nigacchati | kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||
matpriyatvakāritānanyaprayojanamadbhajanena vidhūtapāpatayaiva samūlonmūlitarajastamoguṇaḥ kṣipraṃ dharmātmā bhavati kṣipram eva virodhirahitasaparikaramadbhajanaikamanā bhavati / evaṃrūpabhajanam eva hi "dharmasyāsya parantapa" iti upakrame dharmaśabdoditam / śaśvacchāntiṃ nigacchati śaśvatīm apunarāvartinīṃ matprāptivirodhyācāranivṛttiṃ gacchati / kaunteya tvam evāsminn arthe pratijñāṃ kuru madbhaktāv upakrānto virodhyācāramiśro 'pi na naśyati; api tu madbhaktimāhātmyena sarvaṃ virodhijātaṃ nāśayitvā śāśvatīṃ virodhinivṛttim adhigamya kṣipraṃ paripūrṇabhaktir bhavatīti // (BhGR_9.31)
nanu "na avirato duścaritān nāśa-anto na asamāhitaḥ / nāś-anta-mānaso vā+api prajñānena enam āpnuyāt // ity-ādi-śruteḥ ācāra-vyatikrama uttara-uttara-bhajana-utpatti-pravāhaṃ niruṇaddhi ity atra āha --
mat-priyatva-kārita-ananya-prayojana-mad-bhajanena vidhūta-pāpataya aiva samūla-unmūlita-rajas-tamo-guṇaḥ kṣipraṃ dharma-ātmā bhavati kṣipram eva virodhi-rahita-saparikara-mad-bhajana-eka-manā bhavati / evaṃ-rūpa-bhajanam eva hi "dharmasya asya parantapa" iti upakrame dharma-śabda-uditam / śaśvac-chāntiṃ nigacchati śaśvatīm apunar-āvartinīṃ mat-prāpti-virodhy-ācāra-nivṛttiṃ gacchati / kaunteya tvam eva asminn arthe pratijñāṃ kuru mad-bhaktāv upakrānto virodhy-ācāra-miśro 'pi na naśyati; api tu mad-bhakti-māhātmyena sarvaṃ virodhi-jātaṃ nāśayitvā śāśvatīṃ virodhi-nivṛttim adhigamya kṣipraṃ paripūrṇa-bhaktir bhavati iti //
Скоро он будет душою в дхарме и достигнет вечного мира, ибо мой бхакт никогда не гибнет; твердо знай об этом, сын Кунти.
Освободившись от грехов под влиянием почитания Меня, возникшего от любви ко Мне и не оставляющего места никакому иному интересу, с корнем вырвав гуны раджас и тамас, ОН СКОРО БУДЕТ ДУШОЮ В ДХАРМЕ — т.е. он быстро утверждается сердцем на разнообразном почитании Меня, лишенном [теперь, при отсутствии раджаса и тамаса], препятствий. Ибо такого рода почитание и обозначается словом «дхарма» — как об этом сказано в начале главы (см. 9.3). ОН ДОСТИГАЕТ ВЕЧНОГО МИРА — т.е. он идет к вечному невозвращению, а также к прекращению поведения, препятствующего достижению Меня. СЫН КУНТИ! Именно тебе надлежит ТВЕРДО ЗНАТЬ эту пользу: вступивший на путь почитания Меня не гибнет, даже если его поведение не вполне безупречно; однако, уничтожив все препятствия величием этой бхакти (почитания) Меня и достигнув постоянной свободы от препятствий, он быстро становится обладателем полноты бхакти. (31)
32
māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ |
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim || BhG_9.32
māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpa-yonayaḥ | striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim ||
Ибо пусть даже и низкорожденные — женщины, вайшьи, также и шудры —
те, кто ко Мне прибегают, сын Притхи, все они движутся к высшей цели.
33
kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā |
anityam asukhaṃ lokam imaṃ prāpya bhajasva mām || BhG_9.33
kiṃ punar brāhmaṇāḥ puṇyā bhaktā rāja-rṣayas tathā | anityam asukhaṃ lokam imaṃ prāpya bhajasva mām ||
striyo vaiśyāḥ śūdrāś ca pāpayonayo 'pi māṃ vyapāśritya parāṃ gatiṃ yānti; kiṃ punaḥ puṇyayonayo brāhmaṇā rājarṣayaś ca madbhaktim āsthitāḥ / atas tvaṃ rājarṣir asthiraṃ tāpatrayābhihatatayā asukhaṃ cemaṃ lokaṃ prāpya vartamāno māṃ bhajasva // (BhGR_9.32-33)
striyo vaiśyāḥ śūdrāś ca pāpa-yonayo 'pi māṃ vyapāśritya parāṃ gatiṃ yānti; kiṃ punaḥ puṇya-yonayo brāhmaṇā rāja-rṣayaś ca mad-bhaktim āsthitāḥ / atas tvaṃ rāja-rṣir asthiraṃ tāpa-traya-abhihatatayā asukhaṃ ca imaṃ lokaṃ prāpya vartamāno māṃ bhajasva //
bhaktisvarūpam āha -- (BhGR_p235657)
bhakti-sva-rūpam āha ---
Что ж говорить о брахманах чистых, о царственных риши благоговейных!
Тщетен сей мир и безрадостен; ты же Меня почитай, если в нем оказался.
Даже РОЖДЕННЫЕ ГРЕХОВНЫМИ УТРОБАМИ — ЖЕНЩИНЫ, ВАЙШЬИ (торговцы) и ШУДРЫ (слуги), ДВИЖУТСЯ К ВЫСШЕЙ ЦЕЛИ, КО МНЕ ПРИБЕГНУВ. Что же тогда [и говорить] о БРАХМАНАХ и ЦАРЯХ-МУДРЕЦАХ, РОЖДЕННЫХ ЧИСТЫМИ (благостными) УТРОБАМИ, утвержденных в почитании Меня! Потому и ты — царь-мудрец, — ОКАЗАВШИСЬ в этом непрочном, мучимом тройною болью, СКОРБНОМ МИРЕ, в нем живя — ПОЧИТАЙ МЕНЯ. (32-33) Теперь — о сущности бхакти:
34
manmanā bhava madbhakto madyājī māṃ namaskuru |
mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ || BhG_9.34
man-manā bhava mad-bhakto mad-yājī māṃ namaskuru | mām eva eṣyasi yuktva aivam ātmānaṃ mat-parāyaṇaḥ ||
manmanā bhava mayi sarveśvareśvare, nikhilaheyapratyanīkakalyāṇaikatāne, sarvajñe, satyasaṅkalpe nikhilajagadekakāraṇe, parasmin brahmaṇi, puruṣottame, puṇḍarīkadalāmalāyatākṣe, svacchanīlajīmūtasaṅkāśe, yugapaduditadinakarasahasrasadṛśatejasi, lāvaṇyāmṛtamahodadhau, udārapīvaracaturbāhau, atyujjvalapītāmbare, amalakirīṭamakarakuṇḍalahārakeyūrakaṭakabhūṣite, apārakāruṇyasauśīlyasaundaryamādhuryagāmbhīryāudāryavātsalyajaladhau, anālocitaviśeṣāśeṣalokaśaraṇye sarvasvāmini tailadhārāvad avicchedena niviṣṭamanā bhava / tad eva viśinaṣṭi -- madbhaktaḥ atyarthamatpriyatvena yukto manmanā bhavetyarthaḥ / punar pi viśinaṣṭi -- madyājī anavadhikātiśayapriyamadanubhavakāritamadyajanaparo bhava / yajanaṃ nāmaparipūrṇaśeṣavṛttiḥ / aupacārikasāṃsparśikābhyavahārikādisakalabhogapradānarūpo hi yāgaḥ / yathā madanubhavajanitanirvadhikātiśayaprītikāritamadyajanaparo bhavasi, tathā manmanā bhavety uktaṃ bhavati / punar api tad eva viśinaṣṭi -- māṃ namaskuru / anavadhikātiśayapriyamadanubhavakāritātyarthapriyāśeṣaśeṣavṛttau aparyavasyan mayy antarātmani atimātraprahvībhāvavyavasāyaṃ kuru / matparāyaṇaḥ -- aham eva param ayanaṃ yasyāsau matparāyaṇaḥ; mayā vinā+ātmadhāraṇāsaṃbhāvanayā madāśraya ityarthaḥ / evam ātmānaṃ yuktvā matparāyaṇas evam anavadhikātiśayaprītyā madanubhavasamarthaṃ manaḥ prāpya mām evaiṣyasi / ātmaśabdo hy atra manoviṣayaḥ / evaṃrūpeṇa manasā māṃ dhyātvā mām anubhūya mām iṣṭvā māṃ namaskṛtya matparāyaṇo mām eva prāpsyasītyarthaḥ / tad evaṃ laukikāni śarīradhāraṇārthāni, vaidikāni ca nityanaimittikāni karmāṇi matprītaye maccheṣataikaraso mayaiva kārita iti kurvan satataṃ matkīrtanayatananamaskārādikān prītyā kurvāṇo manniyāmyaṃ nikhilajagan maccheṣataikarasam iti cānusandhānaḥ atyarthapriyamadguṇagaṇaṃ cānusandhāyāharahar uktalakṣaṇam idam upāsanam upādadāno mām eva prāpsyasi // (BhGR_9.34)
man-manā bhava mayi sarva-īśvara-īśvare, nikhila-heya-pratyanīka-kalyāṇa-eka-tāne, sarva-jñe, satya-saṅkalpe nikhila-jagad-eka-kāraṇe, parasmin brahmaṇi, puruṣa-uttame, puṇḍarīka-dala-amalāyata-akṣe, svaccha-nīla-jīmūta-saṅkāśe, yugapad-udita-dina-kara-sahasra-sadṛśa-tejasi, lāvaṇya-amṛta-mahā-udadhau, udāra-pīvara-catur-bāhau, atyujjvala-pīta-ambare, amala-kirīṭa-makara-kuṇḍala-hāra-keyūra-kaṭaka-bhūṣite, apārakāruṇya-sauśīlya-saundarya-mādhurya-gāmbhīrya-audārya-vātsalya-jala-dhau, anālocita-viśeṣa-aśeṣa-loka-śaraṇye sarva-svāmini taila-dhārāvad avicchedena niviṣṭa-manā bhava / tad eva viśinaṣṭi --- mad-bhaktaḥ atyartha-mat-priyatvena yukto man-manā bhava ity-arthaḥ / punar pi viśinaṣṭi --- mad-yājī anavadhika-atiśaya-priya-mad-anubhava-kārita-mad-yajana-paro bhava / yajanaṃ nāma-paripūrṇa-śeṣa-vṛttiḥ / aupacārika-sāṃsparśika-abhyavahārika-ādi-sakala-bhoga-pradāna-rūpo hi yāgaḥ / yathā mad-anubhava-janita-nirvadhika-atiśaya-prīti-kārita-mad-yajana-paro bhavasi, tathā man-manā bhava ity uktaṃ bhavati / punar api tad eva viśinaṣṭi --- māṃ namaskuru / anavadhika-atiśaya-priya-mad-anubhava-kārita-atyartha-priya-aśeṣa-śeṣa-vṛttau aparyavasyan mayy antar-ātmani atimātra-prahvībhāva-vyavasāyaṃ kuru / mat-parāyaṇaḥ --- aham eva param ayanaṃ yasya asau mat-parāyaṇaḥ; mayā vinā+ātma-dhāraṇa-asaṃbhāvanayā mad-āśraya ity-arthaḥ / evam ātmānaṃ yuktvā mat-parāyaṇas evam anavadhika-atiśaya-prītyā mad-anubhava-samarthaṃ manaḥ prāpya mām eva eṣyasi / ātma-śabdo hy atra mano-viṣayaḥ / evaṃ-rūpeṇa manasā māṃ dhyātvā mām anubhūya mām iṣṭvā māṃ namaskṛtya mat-parāyaṇo mām eva prāpsyasi ity-arthaḥ / tad evaṃ laukikāni śarīra-dhāraṇa-arthāni, vaidikāni ca nitya-naimittikāni karmāṇi mat-prītaye mac-cheṣatā-eka-raso maya aiva kārita iti kurvan satataṃ mat-kīrtana-yatana-namaskāra-ādikān prītyā kurvāṇo man-niyāmyaṃ nikhila-jagan mac-cheṣatā-eka-rasam iti ca anusandhānaḥ atyartha-priya-mad-guṇa-gaṇaṃ ca anusandhāya ahar-ahar ukta-lakṣaṇam idam upāsanam upādadāno mām eva prāpsyasi //
bhaktiyogaḥ saparikara uktaḥ / idānīṃ bhaktyutpattaye tadvivṛddhaye ca bhgavato niraṅkuśāiśvaryādikalyāṇaguṇagaṇānantyam, kṛtsnasya jagatas taccharīratayā tadātmakatvena tatpravartyatvaṃ ca prapañcyate -- (BhGR_p237853)
bhakti-yogaḥ saparikara uktaḥ / idānīṃ bhakty-utpattaye tad-vivṛddhaye ca bhgavato niraṅkuśa-aiśvarya-ādi-kalyāṇa-guṇa-gaṇa-ānantyam, kṛtsnasya jagatas tac-charīratayā tad-ātmakatvena tat-pravartyatvaṃ ca prapañcyate ---
Сердцем будь во Мне! Будь Моим бхактом! Жертвуй Мне, Меня восхваляя!
Ты придешь лишь ко Мне — так себя обуздав, на иное не уклоняясь.
СЕРДЦЕМ БУДЬ ВО МНЕ — ибо Я есмь Владыка всех владык; вместилище добра, противник всего недолжного; всеведущий; всемогущий; Единая Причина всего мира; Высший Брахман, Пурушоттама; с удлиненными, подобно чистым лепесткам лотоса, глазами; чей вид подобен туче ярко-голубой; чей блеск сравнится с тысячью внезапно просиявших солнц; великий океан амриты красоты; с четырьмя щедрыми, могучими руками; в ярко сияющей одежде желтой; украшенный чистейшей диадемой, с серьгами в виде козерога, гирляндами и множеством браслетов; океан безмерной жалости, добросердечья, красоты, очарованья, достоинства и щедрой отеческой любви; приют людей всех без остатка, без различья и злых и добрых; повелитель всех — т.е. войди в Меня непрерываемой, словно струя масла, [мыслью] сердца. Подробнее разъясняет: [будь] МОИМ БХАКТОМ — т.е. действием невыразимого во Мне блаженства соединись со Мною сердцем — это смысл.
Еще подробнее разъясняет: ЖЕРТВУЙ МНЕ — т.е. сосредоточься на совершении Мне жертв, рождаемых безграничным, превосходным наслажденьем ощущения Меня; ведь жертва — это полнота характера служенья. Или: ведь жертва — это отданье [любимому] услад всех в форме церемоний, соприкосновений и вкушений и прочих; здесь говорится вот о чем: «ты сердцем в Меня войдешь, когда сосредоточишься на жертвовании Мне — рожденном безграничным, превосходным наслажденьем ощущения Меня». И опять он это подробнее разъясняет: СЛАВОСЛОВЬ МЕНЯ — т.е., не прекращая невыразимо блаженного и безраздельного служенья Мне, рожденного тем безграничным и превосходным наслажденьем ощущения Меня, — прими решенье о непрестанном, безмерном Мне поклонении; НА ИНОЕ НЕ УКЛОНЯЯСЬ — Я есмь высшая цель: кто имеет ее — тот имеет Меня высшей целью, [на иное не уклоняясь], он пришел ко Мне как к прибежищу, не в состоянии без Меня поддерживать в себе жизнь — таков смысл.
ТАК СЕБЯ ОБУЗДАВ — с помощью безграничного и превосходного блаженства сделав свое сердце [полностью] способным к ощущению Меня, ты, на иное не уклоняясь, ПРИДЕШЬ ЛИШЬ КО МНЕ. Здесь слово «атман» обозначает «сердце» (манас). Так преображенным сердцем обо Мне непрерывно думая, Меня ощущая, Мне жертвуя, Меня славословя, не уклоняясь на иное, чем Я, — ты именно Меня достигнешь — таков смысл.
Совершая мирские, необходимые для поддержания тела действия, а также ведийские, регулярные и нерегулярные обряды, которые Я заставляю [тебя] совершать лишь ради своего удовольствия, ради служения себе; постоянно и радостно исполняя Мои восхваления, славословя, дела усердия и прочее; размышляя о том, что весь мир управляем Мною и вся его забота — лишь служенье Мне; о всей толпе Моих невыразимо блаженных достоинств помышляя; и так изо дня в день все эти знаки Моего почитанья являя — ты именно Меня достигнешь. (34)
Бхакти-йога, а также сопутствующие ей [формы почитания] изложены. Теперь, ради возникновения и роста этой бхакти, он подробно говорит о бесконечной толпе благих достоинств Господа — ничем не скованном величии и прочем — и о приведении им, как бы душою, в движенье всего мира, составляющего его тело:
ГЛАВА X
1
śrī-bhagavān uvāca ---
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ |
yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || BhG_10.1
bhūya eva mahā-bāho śṛṇu me paramaṃ vacaḥ | yat te 'haṃ prīyamāṇāya vakṣyāmi hita-kāmyayā ||
mama māhātmyaṃ śrutvā prīyamāṇāya te madbhaktyutpattivivṛddhirūpahitakāmanayā bhūyo manmāhātmyaprapañcaviṣayam eva paramaṃ vaco yad vakṣyāmi; tad avahitamanāś śṛṇu // (BhGR_10.1)
mama māhātmyaṃ śrutvā prīyamāṇāya te mad-bhakty-utpatti-vivṛddhi-rūpa-hita-kāmanayā bhūyo man-māhātmya-prapañca-viṣayam eva paramaṃ vaco yad vakṣyāmi; tad avahita-manāś śṛṇu //
Вновь послушай, могучерукий, ты Мое высочайшее слово: его Я тебе, дорогому, скажу, о благе твоем вожделея.
Услышав о Моем величии, теперь ВНОВЬ ПОСЛУШАЙ, сосредоточившись сердцем, ВЫСОЧАЙШЕЕ СЛОВО о разнообразии этого Моего величия; Я ТЕБЕ, ДОРОГОМУ, СКАЖУ его, побуждаемый ВОЖДЕЛЕНИЕМ ТВОЕГО БЛАГА — в виде возникновения и возрастания любви ко Мне. (1)
2
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ || BhG_10.2
na me viduḥ sura-gaṇāḥ prabhavaṃ na maha-rṣayaḥ | aham ādir hi devānāṃ maha-rṣīṇāṃ ca sarvaśaḥ ||
suragaṇā maharṣayaś cātīndriyārthadarśino 'dhikatarajñānā api me prabhavaṃ prabhāvaṃ na viduḥ mama nāmakarmasvarūpasvabhāvādikaṃ na jānanti; yatas teṣāṃ devānāṃ maharṣīṇāṃ ca sarvaśo 'ham ādiḥ teṣāṃ svarūpasya jñānaśaktyādeś cāham ādiḥ; teṣāṃ devatvamaharṣitvādihetubhūtapuṇyānuguṇaṃ mayā dattaṃ jñānaṃ parimitam; atas te parimitajñānā matsvarūpādikaṃ yathāvan na jānanti // (BhGR_10.2)
sura-gaṇā maha-rṣayaś ca atīndriya-artha-darśino 'dhikatara-jñānā api me prabhavaṃ prabhāvaṃ na viduḥ mama nāma-karma-sva-rūpa-sva-bhāva-ādikaṃ na jānanti; yatas teṣāṃ devānāṃ maha-rṣīṇāṃ ca sarvaśo 'ham ādiḥ teṣāṃ sva-rūpasya jñāna-śakty-ādeś ca aham ādiḥ; teṣāṃ devatva-maha-rṣitva-ādi-hetu-bhūta-puṇya-anuguṇaṃ mayā dattaṃ jñānaṃ parimitam; atas te parimita-jñānā mat-sva-rūpa-ādikaṃ yathāvan na jānanti //
tad etad devādyacintyasvayāthātmyaviṣayajñānaṃ bhaktyutpattivirodhipāpavimocanopāyam āha -- (BhGR_p239079)
tad etad deva-ādy-acintya-sva-yāthātmya-viṣaya-jñānaṃ bhakty-utpatti-virodhi-pāpa-vimocana-upāyam āha ---
Неведом источник Мой ни толпам богов, ни великим провидцам: ибо Я всех богов без остатка и всех провидцев начало.
Даже обладающие превосходством в знании, зрители предметов сверхчувственных — ТОЛПЫ БОГОВ и ВЕЛИКИЕ ПРОВИДЦЫ — МОЕГО ИСТОЧНИКА — т.е. Мою [творческую] мощь — НЕ ВЕДАЮТ — т.е. не знают Мои имена, действия, формы сущности, естество и прочее; ибо Я есмь ВО ВСЕХ ОТНОШЕНИЯХ НАЧАЛО и БОГОВ, и ВЕЛИКИХ ПРОВИДЦЕВ — т.е. Я есмь начало их сущностей, знаний, сил и прочего. Их знание ограниченно: оно дается им Мною по
причине и в соответствии с их заслугами, [накопленными] в состояниях богов, провидцев и в прочих [иных состояниях]; поэтому они, обладатели ограниченного знания, не знают сущности Моей истинной природы (формы) и прочего. (2)
Это знание его реальности, неведомое богам и прочим, есть средство освобождения от цеха, противодействующего возникновению бхакти, говорит он —
3
yo mām ajam anādiṃ ca vetti lokamaheśvaram |
asaṃmūḍhas sa martyeṣu sarvapāpaiḥ pramucyate || BhG_10.3
yo mām ajam anādiṃ ca vetti loka-mahā-īśvaram | asaṃmūḍhas sa martyeṣu sarva-pāpaiḥ pramucyate ||
na jāyata ity ajaḥ, anena vikāridravyād acetanāt tatsaṃsṛṣṭāt saṃsāricetanāc ca visajātīyatvam uktam / saṃsāricetanasya hi karmakṛtācitsaṃsargo janma / anādim ity anena padena ādimato 'jān muktātmano visajātīyatvam uktam / muktātmano hy ajatvam ādimat; tasya heyasaṃbandhasya pūrvavṛttatvāt tadarhatāsti / ato 'nādim ity anena tadanarhatayā tatpratyanīkatocyate; "niravadyam" ityādiśrutyā ca / evaṃ heyasaṃbandhapratyanīkasvarūpatayā tadanarhaṃ māṃ lokamaheśvaram lokeśvarāṇām apīśvaraṃ martyeṣv asaṃmūḍho yo vetti; itarasajātīyatayaikīkṛtya mohaḥ saṃmohaḥ, tadrahito 'saṃmūḍhaḥ sa madbhaktyutpattivirodhibhis sarvaiḥ pāpaiḥ pramucyate / etad uktaṃ bhavati -- loke manuṣyāṇāṃ rājā itaramanuṣyasajātīyaḥ kenacit karmaṇā tadādhipatyaṃ prāptaḥ; tathā devānām adhipatir api; tathāṇḍādhipatir apītarasaṃsārisajātīyaḥ; tasyāpi bhāvanātrayāntargatatvāt / "yo brahmāṇaṃ vidadhāti" iti śruteś ca / tathānye 'pi ye kecanāṇimādyaiśvaryaṃ prāptāḥ / ayaṃ tu lokamaheśvaraḥ kāryakāraṇāvasthād acetanād baddhān muktāc ca cetanād iśitavyāt sarvasmān nikhilaheyapratyanīkānavadhikātiśayāsaṃkhyeyakalyāṇaguṇaikatānatayā niyamanaikasvabhāvatayā ca visajātīya itītrasajātīyatāmoharahito yo māṃ vetti, sa sarvaiḥ pāpaiḥ pramucyate iti // (BhGR_10.3)
na jāyata ity ajaḥ, anena vikāri-dravyād acetanāt tat-saṃsṛṣṭāt saṃsāri-cetanāc ca visajātīyatvam uktam / saṃsāri-cetanasya hi karma-kṛta-acit-saṃsargo janma / anādim ity anena padena ādimato 'jān mukta-ātmano visajātīyatvam uktam / mukta-ātmano hy ajatvam ādimat; tasya heya-saṃbandhasya pūrva-vṛttatvāt tad-arhata āsti / ato 'nādim ity anena tad-anarhatayā tat-pratyanīkata ūcyate; "niravadyam" ity-ādi-śrutyā ca / evaṃ heya-saṃbandha-pratyanīka-sva-rūpatayā tad-anarhaṃ māṃ loka-mahā-īśvaram loka-īśvarāṇām apī iśvaraṃ martyeṣv asaṃmūḍho yo vetti; itara-sajātīyataya aikīkṛtya mohaḥ saṃmohaḥ, tad-rahito 'saṃmūḍhaḥ sa mad-bhakty-utpatti-virodhibhis sarvaiḥ pāpaiḥ pramucyate / etad uktaṃ bhavati --- loke manuṣyāṇāṃ rājā itara-manuṣya-sajātīyaḥ kenacit karmaṇā tad-ādhipatyaṃ prāptaḥ; tathā devānām adhipatir api; tatha āṇḍa-adhipatir api itara-saṃsāri-sajātīyaḥ; tasya api bhāvanā-traya-antargatatvāt / "yo brahmāṇaṃ vidadhāti" iti śruteś ca / tatha ānye 'pi ye kecana aṇima-ādy-aiśvaryaṃ prāptāḥ / ayaṃ tu loka-mahā-īśvaraḥ kārya-kāraṇa-avasthād acetanād baddhān muktāc ca cetanād iśitavyāt sarvasmān nikhila-heya-pratyanīka-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-ekatānatayā niyamana-eka-sva-bhāvatayā ca visajātīya iti itra-sajātīyatā-moha-rahito yo māṃ vetti, sa sarvaiḥ pāpaiḥ pramucyate iti //
evaṃ svasvabhāvānusandhānena bhaktyutpattivirodhipāpanirasanam, virodhinirasanā devārthato bhaktyutpattiṃ ca pratipādya svāiśvaryasvakalyāṇaguṇagaṇaprapañcānusandhānena bhaktivivṛddhiprakāram āha -- (BhGR_p240671)
evaṃ sva-sva-bhāva-anusandhānena bhakty-utpatti-virodhi-pāpa-nirasanam, virodhi-nirasanā deva-arthato bhakty-utpattiṃ ca pratipādya sva-aiśvarya-sva-kalyāṇa-guṇa-gaṇa-prapañca-anusandhānena bhakti-vivṛddhi-prakāram āha ---
Кто знает, что Я нерожденный, безначальный, великий вселенной Владыка, —
незаблудший тот среди смертных, от всех грехов он будет свободен.
НЕРОЖДЕННЫЙ — значит «тот, кто не рождается»; этим сказано о его отличии от двух изменчивых [начал], от бессознательного и от совозникшего с ним, пребывающего в сансаре сознательного [начала]. Ибо для пребывающего в сансаре сознательного [начала] рождение есть [не что иное, как] порожденное кармой соединение с [началом] бессознательным.
Словом же «БЕЗНАЧАЛЬНЫЙ» указано его отличие от нерожденного и свободного (=освободившегося от сансары) [индивидуального] Атмана, имеющего начало. Ибо нерожденность освобожденного [от сансары] Атмана имеет начало: он к этому (т.е. к обладанию началом) способен в силу того, что прежде (до освобождения) он находился в состоянии связи с недолжным (=грехом); поэтому словом «безначальный» сказано о его (Господа) неспособности к нему (к началу) и тем самым о его противоположности [всему недвижному, греху]. Об этом же говорит и шрути: «безупречного...» (ШветУп 6.19) и т.д. Итак, КТО ЗНАЕТ, что Я — по своей природе противный всякой связи с недолжным, к нему неспособный — есмь ВЕЛИКИЙ ВЛАДЫКА ВСЕЛЕННОЙ — т.е. Владыка над владыками вселенной, — КТО СРЕДИ СМЕРТНЫХ НЕЗАБЛУДШИЙ — т.е. свободный от того заблуждения, ослепления, которое состоит в отождествлении [Меня] с тем, что сродно [не Мне, а] иному; тот ОСВОБОЖДАЕТСЯ ОТ ВСЕХ ГРЕХОВ, противящихся возникновению [в человеке] любви (т.е. бхакти) ко Мне. Смысл сказанного в том, что в мире владыка людей, царь, подобен (сроден) иным людям: в результате какого-либо действия он приобретает владычество над ними, [которого, возможно, прежде и не имел]; то же самое [можно сказать] и о владычестве над богами; и даже владыка «яйца Брахмы» подобен прочим обитателям сансары, ибо и он принадлежит к [системе] «тройного происхождения», о чем говорит и шрути, например: «Тот, Который создает Брахму...» (ШветУп 6.8); то же самое [следует сказать] и об иных [существах], которые добились [способности уменьшаться] до величины атома и прочих [йогических] сил. Этот же великий Владыка вселенной отличен и от пребывающих в состоянии орудия и цели бессознательного [начала] и сознающего [начала], как скованного узами [сансары], так и освобожденного; и вообще от всего, над чем [он] владычествует, ибо он, противный всему недолжному, есть единое вместилище беспредельных, превосходных, неисчислимых благих достоинств; а также по естеству он есть единый властитель [всех и вся]. Кто Меня знает так — свободный от заблужденья [состоящего] в уподоблении [Меня] со всем иным, — тот освобождается от всех грехов. (3)
Итак, изложив уничтожение греха — противного возникновению бхакти, — достигаемое путем размышления о его [истинном] естестве; а также то, что лишь от уничтожения препятствий бхакти действительно возникает; он говорит теперь о возрастании бхакти, происходящем от размышления над многоразличьем толпы его благих достоинств и его владычной мощи:
4
buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca || BhG_10.4
buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ | sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ ca abhayam eva ca ||
Мысль, знание, незаблужденье, правда, твердость, мир, обуздание,
радость, страданье, не-сущее, сущее, страшное и нестрашное,
5
ahiṃsā samatā tuṣṭhis tapo dānaṃ yaśo 'yaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ || BhG_10.5
ahiṃsā samatā tuṣṭhis tapo dānaṃ yaśo 'yaśaḥ | bhavanti bhāvā bhūtānāṃ matta eva pṛthag-vidhāḥ ||
buddhiḥ manaso nirūpaṇasāmarthyam, jñānam cidacidvastuviśeṣaviṣayo niścayaḥ, asaṃmohaḥ pūrvagṛhītād rajatāder visajātīye śuktikādivastuni sajātīyatābuddhinivṛttiḥ; kṣamā manovikārahetau saty apy avikṛtamanastvam; satyam yathādṛṣṭaviṣayaṃ bhūtahitarūpaṃ vacanam / tadanuguṇā manovṛttir ihābhipretā, manovṛttiprakaraṇāt / damaḥ bāhyakaraṇānām anarthaviṣayebhyo niyamanam; śamaḥ antaḥkaraṇasya tathā niyamanam; sukham ātmānukūlānubhavaḥ; duḥkham pratikūlānubhavaḥ; bhavaḥ bhavanam; anukūlānubhavahetukaṃ manaso bhavanam; abhāvaḥ pratikūlānubhavahetuko manaso 'vasādaḥ; bhayam āgāmino duḥkhasya hetudarśanajaṃ duḥkham; tannivṛttiḥ abhayam; ahiṃsā paraduḥkhāhetutvam; samatā ātmani sukṛtsu vipakṣeṣu cārthānarthayos samamatitvam; tuṣṭiḥ sarveṣv ātmasu dṛṣṭeṣu toṣasvabhāvatvam; tapaḥ śāstrīyo bhogasaṅkocarūpaḥ kāyakleśaḥ; dānam svakīyabhogyānaṃ parasmai pratipādanam; yaśaḥ guṇavattāprathā; ayaśaḥ nairguṇyaprathā / etac cobhayaṃ tadanuguṇamanovṛttidvayaṃ mantavyam, tatprakaraṇāt / tapodāne ca tathā / evam ādyāḥ sarveṣāṃ bhūtānāṃ bhāvāḥ pravṛttinivṛttihetavo manovṛttayo matta eva matsaṅkalpāyattā bhavanti // (BhGR_1,10.4-5)
buddhiḥ manaso nirūpaṇa-sāmarthyam, jñānam cid-acid-vastu-viśeṣa-viṣayo niścayaḥ, asaṃmohaḥ pūrva-gṛhītād rajata-āder visajātīye śuktikā-ādi-vastuni sajātīyatā-buddhi-nivṛttiḥ; kṣamā mano-vikāra-hetau saty apy avikṛta-manastvam; satyam yathā-dṛṣṭa-viṣayaṃ bhūta-hita-rūpaṃ vacanam / tad-anuguṇā mano-vṛttir iha abhipretā, mano-vṛtti-prakaraṇāt / damaḥ bāhya-karaṇānām anartha-viṣayebhyo niyamanam; śamaḥ antaḥkaraṇasya tathā niyamanam; sukham ātma-anukūla-anubhavaḥ; duḥkham pratikūla-anubhavaḥ; bhavaḥ bhavanam; anukūla-anubhava-hetukaṃ manaso bhavanam; abhāvaḥ pratikūla-anubhava-hetuko manaso 'vasādaḥ; bhayam āgāmino duḥkhasya hetu-darśana-jaṃ duḥkham; tan-nivṛttiḥ abhayam; ahiṃsā para-duḥkha-ahetutvam; samatā ātmani sukṛtsu vipakṣeṣu ca artha-anarthayos sama-matitvam; tuṣṭiḥ sarveṣv ātmasu dṛṣṭeṣu toṣa-sva-bhāvatvam; tapaḥ śāstrīyo bhoga-saṅkoca-rūpaḥ kāya-kleśaḥ; dānam svakīya-bhogyānaṃ parasmai pratipādanam; yaśaḥ guṇavattā-prathā; ayaśaḥ nairguṇya-prathā / etac ca ubhayaṃ tad-anuguṇa-mano-vṛtti-dvayaṃ mantavyam, tat-prakaraṇāt / tapo-dāne ca tathā / evam ādyāḥ sarveṣāṃ bhūtānāṃ bhāvāḥ pravṛtti-nivṛtti-hetavo mano-vṛttayo matta eva mat-saṅkalpa-āyattā bhavanti //
sarvasya bhūtajātasya sṛṣṭisthityoḥ pravartayitāraś ca matsaṃkalpāyattapravṛttaya ity āha -- (BhGR_p242418)
sarvasya bhūta-jātasya sṛṣṭi-sthityoḥ pravartayitāraś ca mat-saṃkalpa-āyatta-pravṛttaya ity āha ---
неврежденье, равность, довольство, дар, подвижничество, слава, бесславие —
от Меня лишь все разнообразные состоянья существ бывают.
МЫСЛЬ — способность придавать определенную форму [состояниям] сердца (манаса); ЗНАНИЕ — определение (=определенность мысли), имеющее своим объектом различие сознающего и бессознательного [начал] (т.е. Атмана и пракрита); НЕЗАБЛУЖДЕНЬЕ — подавление [возникшей ложной] мысли о тождестве перламутровой раковины либо иной [подобной ей] вещи с прежде воспринятым и отличным от нее серебром и т.д.; ТВЕРДОСТЬ — неизменность состояния сердца, даже когда возникает причина к его изменению; ПРАВДА — речь, соответствующая тому, что было увидено, и имеющая форму блага для [всех] существ; здесь имеется в виду соответствующее предмету состояние манаса (сердца), поскольку именно оно определяет [последующую речь]; ОБУЗДАНИЕ — удерживание внешних чувств от бесполезных [внешних] объектов; МИР — такое же удерживание внутреннего органа (т.е. манаса, сердца); РАДОСТЬ — ощущение, приятное Атману (душе); СТРАДАНИЕ — неприятное ощущение; СУЩЕЕ — благосостояние: благое состояние сердца, порожденное приятным ощущением; НЕ-СУЩЕЕ — подавленность сердца, вызванная неприятным ощущением; СТРАШНОЕ — страдание, рожденное созерцанием причины надвигающегося страдания; НЕСТРАШНОЕ — его удаление; НЕВРЕЖДЕНИЕ — непричинение страдания другому; РАВНОСТЬ — одинаковость мысли (мнения) при виде пользы или вреда, [причиняемых] своим врагам либо друзьям; ДОВОЛЬСТВО — естественно [возникающее] удовольствие при виде всех атманов (т.е. живых существ); ПОДВИЖНИЧЕСТВО — предписанное шастрами утеснение тела в форме ограничения вкушения; ДАР — предоставление другому того, что можешь вкушать сам; СЛАВА — молва о достоинствах; БЕССЛАВИЕ — молва о недостоинстве; два этих [последних] следует понимать в смысле соответствующих состояний сердца, ибо они являются определяющими; то же самое относится к «подвижничеству» и к «дару». Все эти и другие СОСТОЯНИЯ всех СУЩЕСТВ — т.е. состояния (расположения) их сердца, вызывающие либо деятельность, либо воздержание [от нее], БЫВАЮТ ЛИШЬ ОТ МЕНЯ — т.е. они зависят от Моего произволения. (4-5)
Возникновение тех, от кого зависит рождение и пребывание всех существ, также определяется Моим произволением — говорит он:
6
maharṣayas sapta pūrve catvāro manavas tathā |
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || BhG_10.6
maha-rṣayas sapta pūrve catvāro manavas tathā | mad-bhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||
pūrve sapta maharṣayaḥ atītamanvantare ye bhṛgvādayas sapta maharṣayo nityasṛṣṭipravartanāya brahmaṇo manassaṃbhavāḥ, nityasthitipravartanāya ye ca sārvaṇikā nāma catvāro manavaḥ sthitāḥ, yeṣāṃ santānamaye loke jātā imāḥ sarvāḥ prajāḥ pratikṣaṇam āpralayād apatyānām utpādakāḥ pālakāś ca bhavanti te bhṛgvādayo manavaś ca madbhāvāḥ mama yo bhāvaḥ sa eva yeṣāṃ bhāvaḥ te madbhāvāḥ, manmate sthitāḥ, matsaṅkalpānuvartina ityarthaḥ // (BhGR_10.6)
pūrve sapta maha-rṣayaḥ atīta-manv-antare ye bhṛgv-ādayas sapta maha-rṣayo nitya-sṛṣṭi-pravartanāya brahmaṇo manas-saṃbhavāḥ, nitya-sthiti-pravartanāya ye ca sārvaṇikā nāma catvāro manavaḥ sthitāḥ, yeṣāṃ santāna-maye loke jātā imāḥ sarvāḥ prajāḥ pratikṣaṇam ā-pralayād apatyānām utpādakāḥ pālakāś ca bhavanti te bhṛgv-ādayo manavaś ca mad-bhāvāḥ mama yo bhāvaḥ sa eva yeṣāṃ bhāvaḥ te mad-bhāvāḥ, man-mate sthitāḥ, mat-saṅkalpa-anuvartina ity-arthaḥ //
Семь великих провидцев древних и четверо ману суть также
порожденья Моего сердца; а от них — существа в этом мире.
СЕМЬ ВЕЛИКИХ ДРЕВНИХ ПРОВИДЦЕВ — это Бхригу и другие, всего семеро великих риши, возникших в прошлую манвантару из
манаса (сердца) Брахмы для совершения непрерывного творения [существ]; также и для поддержания непрерывного состояния [существ в мире] установлены ЧЕТВЕРО МАНУ, носящие имя «Саварника» (соответствующий варне). Их порожденья суть все эти люди в мире, которые во всякое время, вплоть до растворения мира [в непроявленном], заняты рождением и воспитанием потомства. Эти Бхригу и прочие [риши], и [четверо] ману ОБЛАДАЮТ МОИМ СОСТОЯНИЕМ — т.е. какое у Меня (желание) состояние [сердца] — такое и у них, потому и «обладают Моим состоянием [сердца]»; они пребывают в Моем помысле, следуют Моему произволению — таков смысл. (6)
7
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ |
so 'vikampena yogena yujyate nātra saṃśayaḥ || BhG_10.7
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ | so 'vikampena yogena yujyate na atra saṃśayaḥ ||
vibhūtiḥ aiśvaryam / etāṃ sarvasya madāyattotpattisthitipravṛttitārūpāṃ vibhūtim, mama heyapratyanīkakalyāṇaguṇagaṇarūpaṃ yogaṃ ca yas tattvato vetti, so 'vikampena aprakampyena bhaktiyogena yujyate / nātra saṃśayaḥ / madvibhūtiviṣayaṃ kalyāṇaguṇaviṣayaṃ ca jñānaṃ bhaktiyogavardhanam iti svayam eva drakṣyasītyabhiprāyaḥ // (BhGR_10.7)
vibhūtiḥ aiśvaryam / etāṃ sarvasya mad-āyatta-utpatti-sthiti-pravṛttitā-rūpāṃ vibhūtim, mama heya-pratyanīka-kalyāṇa-guṇa-gaṇa-rūpaṃ yogaṃ ca yas tattvato vetti, so 'vikampena aprakampyena bhakti-yogena yujyate / na atra saṃśayaḥ / mad-vibhūti-viṣayaṃ kalyāṇa-guṇa-viṣayaṃ ca jñānaṃ bhakti-yoga-vardhanam iti svayam eva drakṣyasi ity-abhiprāyaḥ //
vibhūtijñānavipākarūpāṃ bhaktivṛddhiṃ darśayati -- (BhGR_p243688)
vibhūti-jñāna-vipāka-rūpāṃ bhakti-vṛddhiṃ darśayati ---
Кто поистине это знает Мое излиянье и йогу,
тот йогой неколебимой упражняется — нет в том сомненья.
ИЗЛИЯНЬЕ — творческая мощь, великолепие; КТО ПОИСТИНЕ ЗНАЕТ ЭТО ИЗЛИЯНЬЕ — имеющее форму зависимости всякого возникновения, состояния и деятельности от Меня; и МОЮ ЙОГУ — в форме толпы благих достоинств, противных всему недолжному; ТОТ НЕКОЛЕБИМОЙ — т.е. не уклоняющейся [от своей цели] бхакти — ЙОГОЙ упражняется (т.е. подвизается); НЕТ В ТОМ СОМНЕНЬЯ. Общий смысл: «Ты сам увидишь, что знание, направленное на Мои излияния [сил] и на Мои благие достоинства, вызывает рост бхакти-йоги». (7)
Показывает рост бхакти в форме созревания излияний [сил]:
8
ahaṃ, sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || BhG_10.8
ahaṃ, sarvasya prabhavo mattaḥ sarvaṃ pravartate | iti matvā bhajante māṃ budhā bhāva-samanvitāḥ ||
ahaṃ, sarvasya vicitracidacitprapañcasya prabhavaḥ utpattikāraṇam, sarvaṃ matta eva pravartate itīdaṃ mama svābhāvikaṃ niraṃkuśāiśvaryaṃ, sauśīlyasaundaryavātsalyādikalyāṇaguṇagaṇayogaṃ ca matvā budhā jñāninaḥ bhāvasamanvitāḥ māṃ sarvakalyāṇaguṇānvitaṃ bhajante / bhāvaḥ manovṛttiviśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ityarthaḥ // (BhGR_10.8)
ahaṃ, sarvasya vicitra-cid-acit-prapañcasya prabhavaḥ utpatti-kāraṇam, sarvaṃ matta eva pravartate iti idaṃ mama svābhāvikaṃ niraṃkuśa-aiśvaryaṃ, sauśīlya-saundarya-vātsalya-ādi-kalyāṇa-guṇa-gaṇa-yogaṃ ca matvā budhā jñāninaḥ bhāva-samanvitāḥ māṃ sarva-kalyāṇa-guṇa-anvitaṃ bhajante / bhāvaḥ mano-vṛtti-viśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ity-arthaḥ //
katham? (BhGR_p244303)
katham?
Всего сущего Я — источник; все, что есть, от Меня происходит; так познав, почитают мудрые, желаньем Меня исполненные.
Я — ИСТОЧНИК — т.е. причина возникновения — ВСЕГО [сущего] — т.е. разнообразного множества сознающих и бессознательных [вещей]; ВСЕ, ЧТО ЕСТЬ, лишь ОТ МЕНЯ ПРОИСХОДИТ — ТАК ПОЗНАВ эту естественно Мне присущую, ничем не скованную творческую мощь, а также йогу, толпы Моих благих достоинств — добросердечье, красоту, отеческую любовь и прочие — МУДРЫЕ — т.е.
знающие, ИСПОЛНЕННЫЕ ЖЕЛАНИЕМ [Меня], ПОЧИТАЮТ МЕНЯ — исполненного всех благих достоинств. ЖЕЛАНИЕ — это одно из состояний сердца: полные любви, жажды ко Мне, они почитают Меня — таков смысл. (8)
Как [это бывает]?
9
maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca || BhG_10.9
mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam | kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca ||
maccittāḥ mayi niviṣṭamanasaḥ, madgataprāṇāḥ madgatajīvitāḥ, mayā vinātmadhāraṇam alabhamānā ityarthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca -- vaktāras tadvacanenānanyaprayojanena tuṣyanti; śrotāraś ca tacchravaṇenānavadhikātiśayapriyeṇa ramante // (BhGR_10.9)
mac-cittāḥ mayi niviṣṭa-manasaḥ, mad-gata-prāṇāḥ mad-gata-jīvitāḥ, mayā vinā ātma-dhāraṇam alabhamānā ity-arthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca --- vaktāras tad-vacanena ananya-prayojanena tuṣyanti; śrotāraś ca tac-chravaṇena anavadhika-atiśaya-priyeṇa ramante //
Всей жизнью, всей мыслью в Меня погрузившись,
обо Мне просвещая друг друга, наслаждаются они и радуются,
беседуя обо Мне непрерывно.
[Погрузившиеся] в МЕНЯ МЫСЛЬЮ — в Меня войдя [мыслью] сердца; УШЕДШИЕ В МЕНЯ [всей] ЖИЗНЬЮ (=жизненным дыханием) — те, чья жизнь поглощена Мною; без Меня они неспособны даже поддерживать в себе жизнь — таков смысл; ПРОСВЕЩАЯ ДРУГ ДРУГА — рассказывая о Моих достоинствах, которые им — тем или иным — довелось ощутить; БЕСЕДУЯ — о Моих дивных, услаждающих слух деяньях; НАСЛАЖДАЮТСЯ ОНИ И РАДУЮТСЯ: говорящие «наслаждаются» речью обо Мне, не знающей иного предмета; слушатели же, слыша эту речь, «радуются» беспредельным и превосходнейшим удовольствием. (9)
10
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena mām upayānti te || BhG_10.10
teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam | dadāmi buddhi-yogaṃ taṃ yena mām upayānti te ||
Этим, постоянно обузданным, восхищенно Меня почитающим,
Я дарую обузданность мысли — ту, которой они ко Мне приходят.
ПОСТОЯННО ОБУЗДАННЫМ — т.е. постоянно усердным в йоге, имеющей своей целью Меня; ПОЧИТАЮЩИМ Меня; — Я ДАРУЮ ту самую ОБУЗДАННОСТЬ МЫСЛИ — достигшую состояния зрелости, сопровождаемую чувством ВОСХИЩЕНИЯ, — КОТОРОЙ ОНИ КО МНЕ ПРИХОДЯТ. (10)
Более того —
11
teṣāṃ satatayuktānām mayi satatayogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhiyogaṃ vipākadaśāpannaṃ prītipūrvakaṃ dadāmi; yena te mām upayānti // (BhGR_10.10)
teṣāṃ satata-yuktānām mayi satata-yogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhi-yogaṃ vipāka-daśā-āpannaṃ prīti-pūrvakaṃ dadāmi; yena te mām upayānti //
kiñ ca, (BhGR_p245220)
kiñ ca,
teṣām evānukampārtham aham ajñānajaṃ tamaḥ |
naśyāmy ātmabhāvastho jñānadīpena bhāsvatā || BhG_10.11
teṣām eva anukampā-artham aham ajñāna-jaṃ tamaḥ | naśyāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā ||
teṣām evānugrahārtham aham, ātmabhāvasthaḥ teṣāṃ manovṛttau viṣayatayāvasthitaḥ madīyān kalyāṇaguṇagaṇāṃś cāviṣkurvan madviṣayajñānākhyena bhāsvatā dīpena jñānavirodhiprācīnakarmarūpājñānajaṃ madvyatiriktapūrvābhyastaviṣayaprāvaṇyarūpaṃ tamo nāśayāmi // (BhGR_10.11)
teṣām eva anugraha-artham aham, ātma-bhāva-sthaḥ teṣāṃ mano-vṛttau viṣayataya āvasthitaḥ madīyān kalyāṇa-guṇa-gaṇāṃś cā aviṣkurvan mad-viṣaya-jñāna-ākhyena bhāsvatā dīpena jñāna-virodhi-prācīna-karma-rūpa-ajñāna-jaṃ mad-vyatirikta-pūrva-abhyasta-viṣaya-prāvaṇya-rūpaṃ tamo nāśayāmi //
arjuna uvāca --- evaṃ sakale1tara-visajātīyaṃ bhagavad-asādhāraṇaṃ śṛṇvatāṃ niratiśayā3nanda-janakaṃ kalyāṇa-guṇa-gaṇa-yogaṃ tad-aiśvarya-vitatiṃ ca śrutvā tad-vistāraṃ śrotu-kāmo 'rjuna uvāca ---
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | BhG_1.10
aparyāptaṃ tad asmākaṃ balaṃ bhīṣma-abhirakṣitam | paryāptaṃ tv idam eteṣāṃ balaṃ bhīma-abhirakṣitam ||
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
paraṃ brahma paraṃ dhāma paramaṃ pavitraṃ iti yaṃ śrutayo vadanti, sa hi bhavān / "yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñāsasva tad brahmeti", "brahmavid āpnoti param", "sa yo ha vai tat paramaṃ brahma veda brahmaiva bhavati" iti / tathā paraṃ dhāma; dhāmaśabdo jyotirvacanaḥ; paraṃ jyotiḥ "atha yad ataḥ paro divo jyotir dīpyate", "paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate", "taṃ devā jyotiṣāṃ jyotiḥ" iti / tathā ca paramaṃ pavitram paramaṃ pāvanam; smartur aśeṣakalmaṣāśleṣakaram, vināśakaraṃ ca / "yathā puṣkarapalāśa āpo na śliṣyante evam evaṃvidi pāpaṃ karma na śliṣyate", "tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante", "nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇaḥ paraḥ / nārāyaṇa paro jyotir ātmā nārāyaṇaḥ paraḥ" iti hi śrutayo vadanti || (BhGR_10.12ab)
paraṃ brahma paraṃ dhāma paramaṃ pavitraṃ iti yaṃ śrutayo vadanti, sa hi bhavān / "yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñāsasva tad brahma iti", "brahma-vid āpnoti param", "sa yo ha vai tat paramaṃ brahma veda brahma eva bhavati" iti / tathā paraṃ dhāma; dhāma-śabdo jyotir-vacanaḥ; paraṃ jyotiḥ "atha yad ataḥ paro divo jyotir dīpyate", "paraṃ jyotir upasaṃpadya svena rūpeṇa abhiniṣpadyate", "taṃ devā jyotiṣāṃ jyotiḥ" iti / tathā ca paramaṃ pavitram paramaṃ pāvanam; smartur aśeṣa-kalmaṣa-āśleṣa-karam, vināśa-karaṃ ca / "yathā puṣkara-palāśa āpo na śliṣyante evam evaṃ-vidi pāpaṃ karma na śliṣyate", "tad yatha īṣīkā-tūlam agnau protaṃ pradūyeta evaṃ ha asya sarve pāpmānaḥ pradūyante", "nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇaḥ paraḥ / nārāyaṇa paro jyotir ātmā nārāyaṇaḥ paraḥ" iti hi śrutayo vadanti ||
От незнанья рожденный в них тамас светом знания Я разрушаю, пребывая в их мысли сердца, побуждаемый к ним состраданьем.
Из милости к ним, ПРЕБЫВАЯ В МЫСЛИ ИХ СЕРДЦА — т.е. пребывая неизменным объектом состояний их манаса (сердца), открывая им все множество Моих благих достоинств, Я РАЗРУШАЮ ТАМАС в виде — укрепленной привычной — склонности к предметам иным, чем Я, рожденный (тамасом) НЕЗНАНИЕМ в форме прежней кармы и противный знанию; — с помощью СИЯЮЩЕГО СВЕТИЛЬНИКА, под названием «знание, имеющее объектом Меня». (11)
Так услышав о йоге множества благих достоинств, присущей одному только Господу, не сравнимой ни с чем иным и порождающей превосходнейшую радость в тех, кто о ней слышит; а также о распространении ее (этой йоги) владычества (творческой мощи), и желая услышать об этом подробнее, Арджуна сказал —
12
puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum // (BhG_10.12cd)
puruṣaṃ śāśvataṃ divyam ādi-devam ajaṃ vibhum //
Арджуна сказал:
Ты — высший Брахман, Ты — высший свет,
Ты — высшее, что очищает!
Нерожденным, вечным Пурушей,
первобогом, Владыкой дивным
13
āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā |
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me || BhG_10.13
āhus tvām ṛṣayaḥ sarve deva-rṣir nāradas tathā | asito devalo vyāsaḥ svayaṃ ca eva bravīṣi me ||
ṛṣayaś ca sarve parāvaratattvayāthātmyavidas tvām eva śāśvataṃ divyaṃ puruṣam ādidevam ajaṃ vibhum āhuḥ; tathaiva devarṣir nāradaḥ asitaḥ devalaḥ vyāsaś ca / "ye ca devavido vipro ye cādhyātmavido janāḥ / te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam // pavitāṇāṃ hi govindaḥ pavitraṃ param ucyate / puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam / trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ / āste harir acintyātmā tatraiva madhusūdanaḥ // BhGR_1.", "eṣa nārāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ / nāgaparyaṅkam utsṛjya hy āgato madhurāṃ purīm // BhGR_1.", "puṇyā dvāravatī tatra yatrāste madhusūdahaḥ / sākṣād devaḥ purāṇo 'sau sa hi dharmas sanātanaḥ" / tathā, "yatra nārāyaṇo devaḥ paramātmā sanātanaḥ / tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca // tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam / tatra devarṣayas siddhāḥ sarve caiva tapodhanāḥ // ādidevo mahāyogī yatrāste madhusūdanaḥ / puṇyānām api tat puṇyaṃ mā bhūt te saṃśayo 'tra vai // BhGR_1.", "kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram // BhGR_1." iti / tathā svayam eva bravīṣi ca, "bhūmir apo 'nalo vāyuḥ khaṃ mano budhir eva ca / ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // ityādinā, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ityantena // (BhGR_10.13)
ṛṣayaś ca sarve para-avara-tattva-yāthātmya-vidas tvām eva śāśvataṃ divyaṃ puruṣam ādi-devam ajaṃ vibhum āhuḥ; tatha aiva deva-rṣir nāradaḥ asitaḥ devalaḥ vyāsaś ca / "ye ca deva-vido vipro ye ca adhyātma-vido janāḥ / te vadanti mahā-ātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam // pavitāṇāṃ hi govindaḥ pavitraṃ param ucyate / puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam / trailokyaṃ puṇḍarīka-akṣo deva-devaḥ sanātanaḥ / āste harir acintya-ātmā tatra eva madhu-sūdanaḥ // BhGR_1.", "eṣa nārāyaṇaḥ śrīmān kṣīra-arṇava-niketanaḥ / nāga-paryaṅkam utsṛjya hy āgato madhurāṃ purīm // BhGR_1.", "puṇyā dvāravatī tatra yatrā aste madhu-sūdahaḥ / sākṣād devaḥ purāṇo 'sau sa hi dharmas sanātanaḥ" / tathā, "yatra nārāyaṇo devaḥ parama-ātmā sanātanaḥ / tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca // tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapo-vanam / tatra deva-rṣayas siddhāḥ sarve ca eva tapo-dhanāḥ // ādi-devo mahā-yogī yatrā aste madhusūdanaḥ / puṇyānām api tat puṇyaṃ mā bhūt te saṃśayo 'tra vai // BhGR_1.", "kṛṣṇa eva hi lokānām utpattir api ca apyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ cara-acaram // BhGR_1." iti / tathā svayam eva bravīṣi ca, "bhūmir apo 'nalo vāyuḥ khaṃ mano budhir eva ca / ahaṃkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā // ity-ādinā, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ity-antena //
Тебя именуют все провидцы,
и боговидец Нарада также,
Асита Девала и Вьяса,
и Ты сам говоришь мне о том же.
«ВЫСШИЙ БРАХМАН, ВЫСШИЙ СВЕТ, ВЫСШЕЕ, ЧТО ОЧИЩАЕТ» — тот, кого так называют тексты шрути, — это ты, господин! «Откуда рождаются эти существа, чем они, родившись, живут, во что они, умирая, входят — стремись узнать это; это Брахман». (ТаУп 3.1.1); «Знающий Брахмана достигает Высшего» (ТаУп 2.1.1); «Тот, кто знает это высшее, Брахмана, — становится Брахманом» (МундУп 3.2.9); а также — ВЫСШИЙ СВЕТ: слово «дхаман» обозначает «свет»; о «высшем свете» [говорят такие тексты шрути]: «Итак,
тот свет, пренебесный, который сияет...» (ЧхУп 3.13.7); «Достигнув высшего света, он проявляется в своей истинной форме...» (ЧхУп
8-12
ahaṃ, sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || BhG_10.8
ahaṃ, sarvasya prabhavo mattaḥ sarvaṃ pravartate | iti matvā bhajante māṃ budhā bhāva-samanvitāḥ ||
ahaṃ, sarvasya vicitracidacitprapañcasya prabhavaḥ utpattikāraṇam, sarvaṃ matta eva pravartate itīdaṃ mama svābhāvikaṃ niraṃkuśāiśvaryaṃ, sauśīlyasaundaryavātsalyādikalyāṇaguṇagaṇayogaṃ ca matvā budhā jñāninaḥ bhāvasamanvitāḥ māṃ sarvakalyāṇaguṇānvitaṃ bhajante / bhāvaḥ manovṛttiviśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ityarthaḥ // (BhGR_10.8)
ahaṃ, sarvasya vicitra-cid-acit-prapañcasya prabhavaḥ utpatti-kāraṇam, sarvaṃ matta eva pravartate iti idaṃ mama svābhāvikaṃ niraṃkuśa-aiśvaryaṃ, sauśīlya-saundarya-vātsalya-ādi-kalyāṇa-guṇa-gaṇa-yogaṃ ca matvā budhā jñāninaḥ bhāva-samanvitāḥ māṃ sarva-kalyāṇa-guṇa-anvitaṃ bhajante / bhāvaḥ mano-vṛtti-viśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ity-arthaḥ //
katham? (BhGR_p244303)
katham?
maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca || BhG_10.9
mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam | kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca ||
maccittāḥ mayi niviṣṭamanasaḥ, madgataprāṇāḥ madgatajīvitāḥ, mayā vinātmadhāraṇam alabhamānā ityarthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca -- vaktāras tadvacanenānanyaprayojanena tuṣyanti; śrotāraś ca tacchravaṇenānavadhikātiśayapriyeṇa ramante // (BhGR_10.9)
mac-cittāḥ mayi niviṣṭa-manasaḥ, mad-gata-prāṇāḥ mad-gata-jīvitāḥ, mayā vinā ātma-dhāraṇam alabhamānā ity-arthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca --- vaktāras tad-vacanena ananya-prayojanena tuṣyanti; śrotāraś ca tac-chravaṇena anavadhika-atiśaya-priyeṇa ramante //
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena mām upayānti te || BhG_10.10
teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam | dadāmi buddhi-yogaṃ taṃ yena mām upayānti te ||
teṣāṃ satatayuktānām mayi satatayogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhiyogaṃ vipākadaśāpannaṃ prītipūrvakaṃ dadāmi; yena te mām upayānti // (BhGR_10.10)
teṣāṃ satata-yuktānām mayi satata-yogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhi-yogaṃ vipāka-daśā-āpannaṃ prīti-pūrvakaṃ dadāmi; yena te mām upayānti //
kiñ ca, (BhGR_p245220)
kiñ ca,
teṣām evānukampārtham aham ajñānajaṃ tamaḥ |
naśyāmy ātmabhāvastho jñānadīpena bhāsvatā || BhG_10.11
teṣām eva anukampā-artham aham ajñāna-jaṃ tamaḥ | naśyāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā ||
teṣām evānugrahārtham aham, ātmabhāvasthaḥ teṣāṃ manovṛttau viṣayatayāvasthitaḥ madīyān kalyāṇaguṇagaṇāṃś cāviṣkurvan madviṣayajñānākhyena bhāsvatā dīpena jñānavirodhiprācīnakarmarūpājñānajaṃ madvyatiriktapūrvābhyastaviṣayaprāvaṇyarūpaṃ tamo nāśayāmi // (BhGR_10.11)
teṣām eva anugraha-artham aham, ātma-bhāva-sthaḥ teṣāṃ mano-vṛttau viṣayataya āvasthitaḥ madīyān kalyāṇa-guṇa-gaṇāṃś cā aviṣkurvan mad-viṣaya-jñāna-ākhyena bhāsvatā dīpena jñāna-virodhi-prācīna-karma-rūpa-ajñāna-jaṃ mad-vyatirikta-pūrva-abhyasta-viṣaya-prāvaṇya-rūpaṃ tamo nāśayāmi //
arjuna uvāca --- evaṃ sakale1tara-visajātīyaṃ bhagavad-asādhāraṇaṃ śṛṇvatāṃ niratiśayā3nanda-janakaṃ kalyāṇa-guṇa-gaṇa-yogaṃ tad-aiśvarya-vitatiṃ ca śrutvā tad-vistāraṃ śrotu-kāmo 'rjuna uvāca ---
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | BhG_1.10
aparyāptaṃ tad asmākaṃ balaṃ bhīṣma-abhirakṣitam | paryāptaṃ tv idam eteṣāṃ balaṃ bhīma-abhirakṣitam ||
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
paraṃ brahma paraṃ dhāma paramaṃ pavitraṃ iti yaṃ śrutayo vadanti, sa hi bhavān / "yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñāsasva tad brahmeti", "brahmavid āpnoti param", "sa yo ha vai tat paramaṃ brahma veda brahmaiva bhavati" iti / tathā paraṃ dhāma; dhāmaśabdo jyotirvacanaḥ; paraṃ jyotiḥ "atha yad ataḥ paro divo jyotir dīpyate", "paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate", "taṃ devā jyotiṣāṃ jyotiḥ" iti / tathā ca paramaṃ pavitram paramaṃ pāvanam; smartur aśeṣakalmaṣāśleṣakaram, vināśakaraṃ ca / "yathā puṣkarapalāśa āpo na śliṣyante evam evaṃvidi pāpaṃ karma na śliṣyate", "tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante", "nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇaḥ paraḥ / nārāyaṇa paro jyotir ātmā nārāyaṇaḥ paraḥ" iti hi śrutayo vadanti || (BhGR_10.12ab)
paraṃ brahma paraṃ dhāma paramaṃ pavitraṃ iti yaṃ śrutayo vadanti, sa hi bhavān / "yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñāsasva tad brahma iti", "brahma-vid āpnoti param", "sa yo ha vai tat paramaṃ brahma veda brahma eva bhavati" iti / tathā paraṃ dhāma; dhāma-śabdo jyotir-vacanaḥ; paraṃ jyotiḥ "atha yad ataḥ paro divo jyotir dīpyate", "paraṃ jyotir upasaṃpadya svena rūpeṇa abhiniṣpadyate", "taṃ devā jyotiṣāṃ jyotiḥ" iti / tathā ca paramaṃ pavitram paramaṃ pāvanam; smartur aśeṣa-kalmaṣa-āśleṣa-karam, vināśa-karaṃ ca / "yathā puṣkara-palāśa āpo na śliṣyante evam evaṃ-vidi pāpaṃ karma na śliṣyate", "tad yatha īṣīkā-tūlam agnau protaṃ pradūyeta evaṃ ha asya sarve pāpmānaḥ pradūyante", "nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇaḥ paraḥ / nārāyaṇa paro jyotir ātmā nārāyaṇaḥ paraḥ" iti hi śrutayo vadanti ||
puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum // (BhG_10.12cd)
puruṣaṃ śāśvataṃ divyam ādi-devam ajaṃ vibhum //
«Его, света светов, боги [почитают]» (ЧхУп 4.4.16). А также — ВЫСШЕЕ, ЧТО ОЧИЩАЕТ — т.е. то, что делает чистым, что без остатка разъединяет медитирующего (припоминающего) с его грехами и уничтожает их. «Как вода не пристает к лепестку лотоса, так и грязная карма (нечистое действие) не пристает к тому, кто так знает» (ЧхУп 4.14.3); «Поэтому, как волокно камыша сгорает, попав в огонь — так и все грехи его сгорают» (ЧхУп 5.24.3); «Нараяна — Высший Брахман; сущность — это Высший Нараяна; Высший Нараяна — свет; Высший Нараяна — Атман» (МаханУп 11.4) — так говорят тексты шрути.
И ВСЕ ПРОВИДЦЫ, знающие сущность высших и низших начал, ТЕБЯ именно именуют ВЕЧНЫМ, ДИВНЫМ ПУРУШЕЙ, ПЕРВОБОГОМ, НЕРОЖДЕННЫМ ВЛАДЫКОЙ. Также и БОГОВИДЕЦ НАРАДА, и АСИТА ДЕВАЛА, и ВЬЯСА. «Этот Нараяна, Владыка Шри, чья обитель — в молочном океане, свою змеиную постель покинув, пришел в этот город, в Матхуру» (Харив 123.62); «Благая эта, многовратная Дварака, где обитает Убийца Мадху, воочию этот древний бог, ибо он есть вечная дхарма»; «Те, кто здесь знатоки веды, те, кто мудрые, знающие внутреннего атмана — называют они Кришну Великим Атманом, вечной дхармой. Из того, что очищает, Говинда именуется наивысшим; он есть благо всех благ, благословение благословений. Лотосоокий, три мира в себе носящий, бог богов древний, там пребывает, Хари, Убийца Мадху, недоступный мысли Атман» (МБх 3.88.24-28); и еще: «Где бог Нараяна, вечный, Высший Атман, — там весь этот мир, сын Притхи, там [все] святые места и храмы. Это — благо, это Высший Брахман, это святое место, это лес священный; там все боговидцы и сиддхи, там [все] знаменитые аскеты... Где изначальное божество, Йогин великий, Убийца Мадху пребывает, там благо всех благ — да не будет тебе в том сомненья» (МБх 3.90.28 сл.); «Ибо [всех] миров возникновение и гибель — Кришна; ради Кришны ведь существует весь этот мир, движущийся и неподвижный» (МБх); и ТЫ САМ ГОВОРИШЬ О ТОМ ЖЕ — Гите, см. текст начиная с 7.4 и до 10.8. (12-13)
14
sarvam etad ṛtaṃ manye yan māṃ vadasi keśava |
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ || BhG_10.14
sarvam etad ṛtaṃ manye yan māṃ vadasi keśava | na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ ||
ataḥ sarvam etad yathāvasthitavastukathanaṃ manye, na praśaṃsādyabhiprāyam; yan māṃ prati ananyasādhāraṇam anavadhikātiśayaṃ svābhāvikaṃ tavāiśvaryaṃ kalyāṇaguṇānantyaṃ ca vadasi / ato bhagavan niratiśayajñānaśaktibalāiśvaryavīryatejasāṃ nidhe, te vyaktiṃ vyañjanaprakāraṃ na hi parimitajñānā devā dānavāś ca viduḥ // (BhGR_10.14)
ataḥ sarvam etad yathā-avasthita-vastu-kathanaṃ manye, na praśaṃsā-ādy-abhiprāyam; yan māṃ prati ananya-sādhāraṇam anavadhika-atiśayaṃ svābhāvikaṃ tava aiśvaryaṃ kalyāṇa-guṇa-ānantyaṃ ca vadasi / ato bhagavan niratiśaya-jñāna-śakti-bala-aiśvarya-vīrya-tejasāṃ nidhe, te vyaktiṃ vyañjana-prakāraṃ na hi parimita-jñānā devā dānavāś ca viduḥ //
Все, что ты говоришь мне, Кешава, справедливым я полагаю;
Ведь Твоего, Господин, проявленья ни боги, ни демоны не знают.
Поэтому ВСЕ ЭТО Я ПОЛАГАЮ сказанным так, как оно есть на самом деле, а не ради восхваления и прочего, — ЧТО ТЫ ГОВОРИШЬ МНЕ о присущем Тебе, беспредельном и превосходнейшем владычестве (творческой мощи), ничему иному не свойственном, и о бесконечности [твоих] благих достоинств; поэтому, О ГОСПОДИН — о прибежище непревосходимых знанья, мощи творческой, силы, владычества, мужества, великолепия, — ТВОЕГО ПРОЯВЛЕНИЯ — т.е. способа развертывания [в мире] НЕ ЗНАЮТ НИ БОГИ, НИ ДЕМОНЫ: ведь их знание ограниченно. (14)
15
svayam evātmanātmānaṃ vettha tvaṃ puruṣottama |
bhūtabhāvana bhūteśa devadeva jagatpate || BhG_10.15
svayam evā atmanā ātmānaṃ vettha tvaṃ puruṣa-uttama | bhūta-bhāvana bhūta-īśa deva-deva jagat-pate ||
he puruṣottama, ātmanā, ātmānam tvāṃ svayam eva svena jñānenaiva vettha / bhūtabhāvana; sarveṣāṃ bhūtānām utpādayitaḥ, bhūteśa sarveṣāṃ niyantaḥ, devadeva daivatānām api paramadaivata, yathā manuṣyamṛgapakṣisarīsṛpādīn saundaryasauśīlyādikalyāṇaguṇagaṇair daivatāni atītya vartante, tathā tāni sarvāṇi daivatāny api tais tair guṇais atītya vartamāna, jagatpate jagatsvāmin // (BhGR_10.15)
he puruṣa-uttama, ātmanā, ātmānam tvāṃ svayam eva svena jñānena eva vettha / bhūta-bhāvana; sarveṣāṃ bhūtānām utpādayitaḥ, bhūta-īśa sarveṣāṃ niyantaḥ, deva-deva daivatānām api parama-daivata, yathā manuṣya-mṛga-pakṣi-sarīsṛpa-ādīn saundarya-sauśīlya-ādi-kalyāṇa-guṇa-gaṇair daivatāni atītya vartante, tathā tāni sarvāṇi daivatāny api tais tair guṇais atītya vartamāna, jagat-pate jagat-svāmin //
Лишь Ты сам, лишь своей Ты душою
себя, Пурушоттама, знаешь; о Владыка существ, их осуществленье,
о бог богов, о Владыка мира!
О Пурушоттама! ТЫ ЗНАЕШЬ СЕБЯ СВОЕЙ ДУШОЮ — лишь Ты сам, своим именно знанием [себя знаешь]; О ОСУЩЕСТВЛЕНЬЕ СУЩЕСТВ! — заставляющий все существа возникнуть; О ВЛАДЫКА СУЩЕСТВ! — тот, кто управляет всеми существами; О БОГ БОГОВ! — также и среди божеств — высшее божество: как божества превосходят красотой своего облика и нрава и многими прочими благими достоинствами людей, животных, птиц, змей и прочих [существ] — так и он своими достоинствами превосходит всех божеств; О ВЛАДЫКА МИРА! — властелин мира. (15)
16
vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ |
yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi || BhG_10.16
vaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ | yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi ||
divyāḥ tvadasādhāraṇyo vibhūtayo yāḥ, tās tvam evāśeṣeṇa vaktum arhasi / tvam eva vyañjayetyarthaḥ / yābhir anantābhir vibhūtibhiḥ -- yair niyamanaviśeṣair yuktaḥ imān lokān tvaṃ niyantṛtvena vyāpya tiṣṭhasi // (BhGR_10.16)
divyāḥ tvad-asādhāraṇyo vibhūtayo yāḥ, tās tvam eva aśeṣeṇa vaktum arhasi / tvam eva vyañjaya ity-arthaḥ / yābhir anantābhir vibhūtibhiḥ --- yair niyamana-viśeṣair yuktaḥ imān lokān tvaṃ niyantṛtvena vyāpya tiṣṭhasi //
Ибо дивны Твои излиянья сил; так поведай мне сам, без остатка, Что за силы, которыми эти миры Ты пронизывая, [в них] пребываешь?
ДИВНЫЕ — свойственные одному только Тебе — ИЗЛИЯНИЯ СИЛ; благоволи мне ПОВЕДАТЬ о НИХ БЕЗ ОСТАТКА — Ты сам покажи их мне — таков смысл. Это бесконечные излияния сил, которыми — т.е. какими различными способами управления миром — обладая, ты, ПРОНИЗЫВАЯ (охватывая) ЭТИ МИРЫ как их правитель (как связывающее их воедино начало), [в них] Ты пребываешь. (16)
17
kathaṃ vidyām ahaṃ yogī tvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā || BhG_10.17
kathaṃ vidyām ahaṃ yogī tvāṃ sadā paricintayan | keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā ||
ahaṃ yogī -- bhaktiyoganiṣṭhas san bhaktyā tvāṃ sadā paricintayan cintayituṃ pravṛttaḥ cintanīyaṃ tvāṃ paripūrṇāiśvaryādikalyāṇaguṇagaṇaṃ kathaṃ vidyām? pūrvoktabuddhijñānādibhāvavyatirikteṣu keṣu keṣu ca bhāveṣu mayā niyantṛtvena cintyo 'si? // (BhGR_10.17)
ahaṃ yogī --- bhakti-yoga-niṣṭhas san bhaktyā tvāṃ sadā paricintayan cintayituṃ pravṛttaḥ cintanīyaṃ tvāṃ paripūrṇa-aiśvarya-ādi-kalyāṇa-guṇa-gaṇaṃ kathaṃ vidyām? pūrva-ukta-buddhi-jñāna-ādi-bhāva-vyatirikteṣu keṣu keṣu ca bhāveṣu mayā niyantṛtvena cintyo 'si? //
Как познать Тебя мне, йогину, всегда мыслью в Тебе пребывая? И в каких, Господин, состояньях Ты мыслим мною быть можешь?
Я, ЙОГИН — т.е. имеющий опору в бхакти-йоге, ВСЕГДА с любовью ПРЕБЫВАЮЩИЙ В ТЕБЕ МЫСЛЬЮ — т.е. стремящийся [так] мыслить, — КАК ПОЗНАТЬ МНЕ ТЕБЯ — объект моей мысли, [Тебя], исполненного творческой мощи и множества иных благих достоинств? И В КАКИХ СОСТОЯНИЯХ — выходящих за пределы разумно-мыслимых и прочих, указанных ранее, состояний — ТЫ МНОЮ МОЖЕШЬ БЫТЬ МЫСЛИМ? (17)
18
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana |
bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam || BhG_10.18
vistareṇā atmano yogaṃ vibhūtiṃ ca jana-ardana | bhūyaḥ kathaya tṛptir hi śṛṇvato na asti me 'mṛtam ||
ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate iti saṃkṣepeṇoktaṃ tava sraṣṭṛtvādiyogaṃ vibhūtiṃ niyamanaṃ ca bhūyo vistareṇa kathaya / tvayocyamānaṃ tvanmāhātmyāmṛtaṃ śṛṇvato me tṛptir nāsti; hi -- mamātṛptis tvayaiva viditetyabhiprāyaḥ // BhGR_10.18 // (BhGR_p250591)
"ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti saṃkṣepeṇa uktaṃ tava sraṣṭṛtva-ādi-yogaṃ vibhūtiṃ niyamanaṃ ca bhūyo vistareṇa kathaya / tvaya ūcyamānaṃ tvan-māhātmya-amṛtaṃ śṛṇvato me tṛptir na asti; hi --- mama atṛptis tvaya aiva vidita īty-abhiprāyaḥ // BhGR_10.18 //
Свою йогу и сил излиянье вновь поведай Ты мне подробно, ибо я все не насыщаюсь, этот нектар ушами впивая.
«Всего сущего Я — источник; все, что есть, — от Меня происходит» (10.8) — так Ты кратко сказал о своей йоге творенья и прочего; о ней, а также об ИЗЛИЯНИИ СИЛ — т.е. власти, ВНОВЬ ПОДРОБНО ПОВЕДАЙ. Ибо, СЛУШАЯ НЕКТАР Твоего величия, повествуемый Тобою, Я НЕ НАСЫЩАЮСЬ. Общий смысл: «Ты сам знаешь о моей ненасытности [Тобою]». (18)
19
śrī-bhagavān uvāca ---
hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ |
prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me || BhG_10.19
hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ | prādhānyataḥ kuru-śreṣṭha na asty anto vistarasya me ||
he kuruśreṣṭha! madīyāḥ kalyāṇīr vibhūtīḥ prādhānyatas te kathayiṣyāmi / prādhanyaśabdena utkarṣo vivakṣitaḥ; "purodhasāṃ ca mukhyaṃ mām" iti hi vakṣyate / jagaty utkṛṣṭāḥ kāścana vibhūtīr vakṣyāmi, vistareṇa vaktuṃ śrotuṃ ca na śakyate, tāsām ānantyāt / vibhūtitvaṃ nāma niyāmyatvam; sarveṣāṃ bhūtānāṃ buddhyādayaḥ pṛthagvidhā bhāvā matta eva bhavantīty uktvā, "etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ" iti pratipādanāt / tathā tatra yogaśabdanirdiṣṭaṃ sraṣṭṛtvādikaṃ vibhutiśabdanirdiṣṭaṃ tatpravartyatvam iti hy uktaṃ punaś ca, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate / iti matvā bhajante māṃ budhā bhāvasamanvitāḥ" iti // (BhGR_10.19)
he kuru-śreṣṭha! madīyāḥ kalyāṇīr vibhūtīḥ prādhānyatas te kathayiṣyāmi / prādhanya-śabdena utkarṣo vivakṣitaḥ; "purodhasāṃ ca mukhyaṃ mām" iti hi vakṣyate / jagaty utkṛṣṭāḥ kāścana vibhūtīr vakṣyāmi, vistareṇa vaktuṃ śrotuṃ ca na śakyate, tāsām ānantyāt / vibhūtitvaṃ nāma niyāmyatvam; sarveṣāṃ bhūtānāṃ buddhy-ādayaḥ pṛthag-vidhā bhāvā matta eva bhavanti ity uktvā, "etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ" iti pratipādanāt / tathā tatra yoga-śabda-nirdiṣṭaṃ sraṣṭṛtva-ādikaṃ vibhuti-śabda-nirdiṣṭaṃ tat-pravartyatvam iti hy uktaṃ punaś ca, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate / iti matvā bhajante māṃ budhā bhāva-samanvitāḥ" iti //
tatra sarvabhūtānāṃ pravartanarūpaṃ niyamanam ātmatayāvasthāyetīmam artham, yogaśabdanirdiṣṭaṃ sarvasya sraṣṭṛtvaṃ pālayitṛtvaṃ saṃhartṛtvaṃ ceti suspaṣṭam āha -- (BhGR_p251783)
tatra sarva-bhūtānāṃ pravartana-rūpaṃ niyamanam ātmataya āvasthāya iti imam artham, yoga-śabda-nirdiṣṭaṃ sarvasya sraṣṭṛtvaṃ pālayitṛtvaṃ saṃhartṛtvaṃ ca iti suspaṣṭam āha ---
Благой Господь сказал:
Красоту своих сил излияний Я тебе поведаю — слушай!
Но лишь главных: ведь распространенью их конца нет, о лучший из Куру.
О ЛУЧШИЙ ИЗ КУРУ! Я ТЕБЕ ПОВЕДАЮ мои благие ИЗЛИЯНИЯ СИЛ в соответствии с их важностью (главенством). Слово «главный» («важный») выражает здесь возвышенность; ибо он скажет о себе: «Средь домашних жрецов Я — главный...» (10.24) [и далее]. Я скажу о некоторых возвышенных излияниях своих сил в этом мире; подробно же ни говорить, ни слушать [об этом] невозможно, поскольку им нет конца. Излияние силы подразумевает состояние подчиненности ей; ибо, сказав о том, что от него лишь бывают различные состояния всех существ, начиная с разумности, он затем утверждает: «Кто поистине это знает Мое излиянье и йогу...» (10.7). Здесь словом «йога» указано само состояние творца и прочего, а словом «вибхути» — его (творчества) излияние (проявление, истечение), [состоящее в актах порождения и т.д.]. (19)
При этом власть над всеми существами в виде произведения [их на свет, а также побуждения к деятельности] осуществляется пребыванием [его] в качестве их Атмана: он ясно говорит, что именно таков смысл слова «йога» — [внутри более глобального смысла, соответствующего] его роли создателя, хранителя и губителя всего сущего:
20
aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ |
aham ādiś ca madhyaṃ ca bhūtānām anta eva ca || BhG_10.20
aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ | aham ādiś ca madhyaṃ ca bhūtānām anta eva ca ||
sarveṣāṃ bhūtānāṃ mama śarīrabhūtānām āśaye hṛdaye aham ātmatayāvasthitaḥ / ātmā hi nāma śarīrasya sarvātmanā ādhāraḥ, niyantā, śeṣī ca / tathā vakṣyate, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattas smṛtir jñānam apohanaṃ ca", "īśvaras sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhGR_1." iti / śrūyate ca, "yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na viduḥ, yasya sarvāṇi bhūtāni śarīraṃ yas sarvāṇi bhūtāny antaro yamayati, eṣa ta ātmāntaryāmy amṛtaḥ" iti, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmāntaryāmy amṛtaḥ" iti ca / evaṃ sarvabhūtānām ātmatayāvasthito 'haṃ teṣām ādir madhyaṃ cāntaś ca -- teṣām utpattisthitipralayahetur ityarthaḥ // (BhGR_10.20)
sarveṣāṃ bhūtānāṃ mama śarīra-bhūtānām āśaye hṛdaye aham ātmataya āvasthitaḥ / ātmā hi nāma śarīrasya sarva-ātmanā ādhāraḥ, niyantā, śeṣī ca / tathā vakṣyate, "sarvasya ca ahaṃ hṛdi sanniviṣṭo mattas smṛtir jñānam apohanaṃ ca", "īśvaras sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā // BhGR_1." iti / śrūyate ca, "yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na viduḥ, yasya sarvāṇi bhūtāni śarīraṃ yas sarvāṇi bhūtāny antaro yamayati, eṣa ta ātma āntaryāmy amṛtaḥ" iti, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātma āntaryāmy amṛtaḥ" iti ca / evaṃ sarva-bhūtānām ātmataya āvasthito 'haṃ teṣām ādir madhyaṃ ca antaś ca --- teṣām utpatti-sthiti-pralaya-hetur ity-arthaḥ //
evaṃ bhagavataḥ svavibhūtibhūteṣu sarveṣv ātmatayāvasthānaṃ tattacchabdasāmānādhikaraṇyanirdeśahetuṃ pratipādya vibhūtiviśeṣān sāmānādhikaraṇyena vyapadiśati / bhagavaty ātmatayāvasthite hi sarve śabdās tasminn eva paryavasyanti; yathā devo manuṣyaḥ pakṣī vṛkṣaḥ ityādayaḥ śabdāḥ śarīrāṇi pratipādayantas tattadātmani paryavasyanti / bhagavatas tattadātmatayāvasthānam eva tattacchabdasāmānādhikaraṇyanibandhanam iti vibhūtyupasaṃhāre vakṣyati; "na tad asti vinā yat syān mayā bhūtaṃ carācaram" iti sarveṣāṃ svenāvinābhāvavacanāt / avinābhāvaś ca niyāmyatayeti; "mattas sarvaṃ pravartate" ity upakramoditam / (BhGR_p252955)
evaṃ bhagavataḥ sva-vibhūti-bhūteṣu sarveṣv ātmataya āvasthānaṃ tat-tac-chabda-sāmānādhikaraṇya-nirdeśa-hetuṃ pratipādya vibhūti-viśeṣān sāmānādhikaraṇyena vyapadiśati / bhagavaty ātmataya āvasthite hi sarve śabdās tasminn eva paryavasyanti; yathā devo manuṣyaḥ pakṣī vṛkṣaḥ ity-ādayaḥ śabdāḥ śarīrāṇi pratipādayantas tat-tad-ātmani paryavasyanti / bhagavatas tat-tad-ātmataya āvasthānam eva tat-tac-chabda-sāmānādhikaraṇya-nibandhanam iti vibhūty-upasaṃhāre vakṣyati; "na tad asti vinā yat syān mayā bhūtaṃ cara-acaram" iti sarveṣāṃ svena avinābhāva-vacanāt / avinābhāvaś ca niyāmyataya īti; "mattas sarvaṃ pravartate" ity upakrama-uditam /
Всех существ Я душа, Гудакеша, пребываю Я в их сердцевине;
Я — начало и середина, и конец существ — Я также.
Я ПРЕБЫВАЮ ДУШОЮ ВСЕХ СУЩЕСТВ, существующих как Мое тело, в их СЕРДЦЕВИНЕ — т.е. в сердце. Ибо Атман (душа), будучи, поистине, всецелой сущностью тела, есть его основа, правитель и владыка. Далее он скажет: «Я вошел в сердце каждого...» и т.д. (15.15), «Владыка всех существ в области сердца пребывает...» и т.д. (18.61); также в шрути говорится: «Кто пребывает во всех существах и от всех существ отличен, кого все существа не знают, кого все существа суть тело, кто всеми существами изнутри управляет — это тот внутренний Атман, бессмертный» (БрУп 3.7.15); и также: «Кто в душе пребывает, от души отличен, кого душа не знает, чье душа тело, кто душой изнутри управляет — это тот внутренний Атман, бессмертный» (БрУп 3.7.22). Так пребывая в виде души (т.е. Атмана) всех существ, Я есмь их НАЧАЛО, СЕРЕДИНА и КОНЕЦ, иначе говоря, причина их возникновения, пребывания и гибели — таков смысл. (20)
Итак, установив пребывание Господа в виде души всех существ, [представляющих собой] излиянья его сил; и, тем самым, причину указания его связи с тем или иным словом, [обозначающим то или иное существо], он теперь порознь указывает на различные свои силы в их связи [с теми или иными существами]. Ибо, ввиду того, что Господь пребывает в виде души (Атмана) [всех существ], все слова
имеют в виду именно его; ведь и слова «божество», «человек», «птица», «дерево» и другие, вызывая представление о телах [этих существ], в конце концов относятся лишь к их атманам; поэтому и пребывание Господа душою тех или иных [существ] связывает [соответствующие] те или иные слова [воедино, по закону «грамматической»] связи, так что в конце [перечисления] излияний сил он скажет: «Без Меня здесь бы не было ведь существа, ни живого, ни неживого» (10.39), и этим говорится о том, что без него вообще ничто не существует. А эта невозможность существования без него — ввиду его власти [над существами], о чем сказано в начале [этой главы]: «Все, что есть, от Меня происходит» (10.8) [и т.д.].
21
ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān |
marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī || BhG_10.21
ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān | marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī ||
dvādaśasaṃkhyāsaṃkhyātānām ādityānāṃ dvādaśo ya utkṛṣṭo viṣṇur nāmādityaḥ, so 'ham / jyotiṣāṃ jagati prakāśakānāṃ yaḥ aṃśumān raviḥ ādityagaṇaḥ, so 'ham / marutām utkṛṣṭo marīcir yaḥ, so 'ham asmi / nakṣatrāṇām ahaṃ śaśī / neyaṃ nirdhāraṇe ṣaṣṭhī, "bhūtānām asmi cetanā" itivat / nakṣatrāṇāṃ patir yaś candraḥ, so 'ham asmi // (BhGR_10.21)
dvādaśa-saṃkhyā-saṃkhyātānām ādityānāṃ dvādaśo ya utkṛṣṭo viṣṇur nāmā adityaḥ, so 'ham / jyotiṣāṃ jagati prakāśakānāṃ yaḥ aṃśumān raviḥ āditya-gaṇaḥ, so 'ham / marutām utkṛṣṭo marīcir yaḥ, so 'ham asmi / nakṣatrāṇām ahaṃ śaśī / na iyaṃ nirdhāraṇe ṣaṣṭhī, "bhūtānām asmi cetanā" itivat / nakṣatrāṇāṃ patir yaś candraḥ, so 'ham asmi //
Среди адитьев Я есмь Вишну,
средь светил — лучистое солнце, среди марутов Я — Маричи,
а для созвездий Я — месяц.
ИЗ АДИТЬЕВ, число которых двенадцать, Я — двенадцатый, высочайший адитья, ВИШНУ. СРЕДИ сияющих в мире светил Я — то, которое есть ЛУЧИСТОЕ СОЛНЦЕ, представляющее всех адитьев. Высочайший СРЕДИ МАРУТОВ — МАРИЧИ, и он — это Я. А ДЛЯ СОЗВЕЗДИЙ Я — МЕСЯЦ. В последнем предложении родительный падеж употребляется не в смысле «одно из многих», а как [в следующем стихе]: «...у существ Я — сознанье» (10.22). Месяц — владыка созвездий, и он — это Я. (21)
22
vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ |
indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā || BhG_10.22
vedānāṃ sāma-vedo 'smi devānām asmi vāsavaḥ | indriyāṇāṃ manaś ca asmi bhūtānām asmi cetanā ||
vedānām ṛgyajussāmātharvaṇāṃ ya utkṛṣṭaḥ sāmavedaḥ, so 'ham / devānām indro 'ham asmi / ekādaśānām indriyāṇāṃ yad utkṛṣṭaṃ mana indriyam, tad aham asmi / iyam api na nirdhāraṇe / bhūtānāṃ cetanāvatāṃ yā cetanā, so 'ham asmi // (BhGR_10.22)
vedānām ṛg-yajus-sāma-atharvaṇāṃ ya utkṛṣṭaḥ sāma-vedaḥ, so 'ham / devānām indro 'ham asmi / ekādaśānām indriyāṇāṃ yad utkṛṣṭaṃ mana indriyam, tad aham asmi / iyam api na nirdhāraṇe / bhūtānāṃ cetanāvatāṃ yā cetanā, so 'ham asmi //
Среди гимнов Я — Самаведа, средь богов ведийских Я — Индра, среди органов чувств Я — манас, а у существ Я — сознанье.
СРЕДИ ВЕД (ведийских гимнов) — т.е. среди Ригведы, Самаведы, Яджурведы и Атхарваведы — та, что выше, САМАВЕДА — это Я, СРЕДИ БОГОВ Я [ — владыка] ИНДРА. То чувство, которое выше СРЕДИ одиннадцати ЧУВСТВ, — МАНАС (сердце) — и это Я. Здесь [родительный падеж] — в смысле выделения одного из многих. То, что у обладающих сознанием СУЩЕСТВ — СОЗНАНИЕ, — это Я. (22)
23
rudrāṇāṃ śaṅkaraś cāsmi vitteśo yakṣarakṣasām |
vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham || BhG_10.23
rudrāṇāṃ śaṅkaraś ca asmi vitta-īśo yakṣa-rakṣasām | vasūnāṃ pāvakaś ca asmi meruḥ śikhariṇām aham ||
rudrāṇām ekādaśānāṃ śaṅkaro 'ham asmi / yakṣarakṣasāṃ vaiśravaṇo 'ham / vasūnām aṣṭānāṃ pāvako 'ham / śikhariṇāṃ śikharaśobhināṃ parvatānāṃ madhye merur aham // (BhGR_10.23)
rudrāṇām ekādaśānāṃ śaṅkaro 'ham asmi / yakṣa-rakṣasāṃ vaiśravaṇo 'ham / vasūnām aṣṭānāṃ pāvako 'ham / śikhariṇāṃ śikhara-śobhināṃ parvatānāṃ madhye merur aham //
Я есмь Шанкара среди рудров, средь вампиров и духов — Кубера,
очищающий Агни — средь васу, среди гор высоких Я — Меру.
СРЕДИ одиннадцати РУДРОВ Я — ШАНКАРА (Шива); СРЕДИ ВАМПИРОВ и ДУХОВ Я — Вайшравана (т.е. Кубера, владыка БОГАТСТВ); среди восьми васу Я — ОЧИСТИТЕЛЬ (Агни); СРЕДИ ОБЛАДАЮЩИХ ВЕРШИНОЙ — т.е. среди гор, украшенных вершинами, Я — МЕРУ. (23)
24
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ || BhG_10.24
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim | senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ ||
purodhasām utkṛṣṭo bṛhaspatir yaḥ, so 'ham asmi, senānīnāṃ senāpatīnāṃ skando 'ham asmi / sarasāṃ sāgaro 'ham asmi // (BhGR_10.24)
purodhasām utkṛṣṭo bṛhaspatir yaḥ, so 'ham asmi, senānīnāṃ senā-patīnāṃ skando 'ham asmi / sarasāṃ sāgaro 'ham asmi //
Среди домашних жрецов Я — главный, знай, по имени
Брихаспати,
среди всех полководцев Я — Сканда,
а среди водоемов Я — море.
Тот СРЕДИ ДОМАШНИХ ЖРЕЦОВ, который всех выше, БРИХАСПАТИ, — это Я; СРЕДИ ПОЛКОВОДЦЕВ — т.е. среди командующих армиями, Я — [божество войны] Сканда; Я есмь МОРЕ СРЕДИ ВОДОЕМОВ. (24)
25
maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram |
yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ || BhG_10.25
maha-rṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram | yajñānāṃ japa-yajño 'smi sthāvarāṇāṃ himālayaḥ ||
maharṣīṇāṃ marīcyādīnāṃ bhṛgur aham / arthābhidhāyinaḥ śabdā giraḥ, tāsām ekam akṣaraṃ praṇavo 'ham asmi / yajñānām utkṛṣṭo japayajño 'smi / pūrvamātrāṇāṃ himavān aham // (BhGR_10.25)
maha-rṣīṇāṃ marīcy-ādīnāṃ bhṛgur aham / artha-abhidhāyinaḥ śabdā giraḥ, tāsām ekam akṣaraṃ praṇavo 'ham asmi / yajñānām utkṛṣṭo japa-yajño 'smi / pūrva-mātrāṇāṃ himavān aham //
Средь великих провидцев Я — Бхригу,
среди звуков Я — слог священный, среди жертвенных актов Я — джапа,
а среди неподвижных — Хималай.
СРЕДИ ВЕЛИКИХ ПРОВИДЦЕВ — т.е. Маричи и прочих — Я — БХРИГУ; ЗВУКИ — значит слова, передающие определенный смысл; СРЕДИ НИХ Я — ОДНОСЛОЖНЫЙ [звук] — ОМ; СРЕДИ ЖЕРТВЕННЫХ АКТОВ Я есмь высший, ДЖАПА; среди вообще всех гор Я — снежные [горы] (Химаван, Гималаи). (25)
26
aśvatthas sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || BhG_10.26
aśvatthas sarva-vṛkṣāṇāṃ deva-rṣīṇāṃ ca nāradaḥ | gandharvāṇāṃ citra-rathaḥ siddhānāṃ kapilo muniḥ ||
Средь дерервьев же Я — Ашваттха,
Нарада — средь провидцев дивных, средь гандхарвов Я — Читраратха,
среди сиддхов Я — муни Капила.
27
uccaiśśravasam aśvānāṃ viddhi mām amṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || BhG_10.27
uccaiśśravasam aśvānāṃ viddhi mām amṛta-udbhavam | airāvataṃ gaja-indrāṇāṃ narāṇāṃ ca nara-adhipam ||
Среди всех коней — Уччайшравас,
это он, знай, рожден из амриты!
Среди царей-слонов — Айравата,
А среди всех людей Я — царь их.
28
āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk |
prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ || BhG_10.28
āyudhānām ahaṃ vajraṃ dhenūnām asmi kāma-dhuk | prajanaś ca asmi kandarpaḥ sarpāṇām asmi vāsukiḥ ||
Я — перун среди всех оружий,
Средь коров Я — «корова желаний»,
зарождающий бог любви — Я,
а средь змеев великих — Васуки.
29
anantaś cāsmi nāgānāṃ varuṇo yādasām aham |
pitṝṇām aryamā cāsmi yamaḥ saṃyamatām aham || BhG_10.29
anantaś ca asmi nāgānāṃ varuṇo yādasām aham | pitṝṇām aryamā ca asmi yamaḥ saṃyamatām aham ||
vṛkṣāṇāṃ pūjyo 'śvattho 'ham / devarṣīṇaṃ nārado 'ham / kāmadhuk divyā surabhiḥ / jananahetuḥ kandarpaś cāham asmi / sarpāḥ ekāśirasaḥ; nāgāḥ bahuśirasaḥ / yādāṃsi jalavāsinaḥ, teṣāṃ varuṇo 'ham / daṇḍayatāṃ vaivasvato 'ham // (BhGR_10.26-29)
vṛkṣāṇāṃ pūjyo 'śvattho 'ham / deva-rṣīṇaṃ nārado 'ham / kāma-dhuk divyā surabhiḥ / janana-hetuḥ kandarpaś ca aham asmi / sarpāḥ ekāśirasaḥ; nāgāḥ bahu-śirasaḥ / yādāṃsi jala-vāsinaḥ, teṣāṃ varuṇo 'ham / daṇḍayatāṃ vaivasvato 'ham //
Я — Ананта среди нагов,
среди чудищ морских — Варуна,
Арьяман — средь ушедших предков,
среди тех, кто смиряет, — бог смерти.
30
prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham |
mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām || BhG_10.30
prahlādaś ca asmi daityānāṃ kālaḥ kalayatām aham | mṛgāṇāṃ ca mṛga-indro 'haṃ vainateyaś ca pakṣiṇām ||
anarthaprepsutayā gaṇayatāṃ madhye kālaḥ mṛtyur aham // (BhGR_10.30)
anartha-prepsutayā gaṇayatāṃ madhye kālaḥ mṛtyur aham //
Среди дайтьев же Я — Прахлада,
среди тех, кто считает, Я — время, средь животных Я — лев, их владыка,
среди птиц же Я — сын Винаты.
СРЕДИ ДЕРЕВЬЕВ Я — почитаемое дерево, Ашваттха; Я — НАРАДА СРЕДИ БОЖЕСТВЕННЫХ ПРОВИДЦЕВ, ибо он высочайший
почитатель Вишну; СРЕДИ небесных певцов, ГАНДХАРВОВ, Я —
ЧИТРАРАТХА; СРЕДИ СИДЦХОВ — т.е. среди адептов йоги, Я — наиболее почитаемый, КАПИЛА. (26)
ЗНАЙ, что СРЕДИ всех КОНЕЙ Я — УЧЧАЙШРАВАС, возникший на свет при пахтании [океана] амриты (нектара); СРЕДИ всех ЦАРСТВЕННЫХ СЛОНОВ Я, знай, АЙРАВАТА, [также] возникший при пахтании [океана] амриты: эпитет «РОЖДЕННЫЙ ИЗ АМРИТЫ» определяет также и его; знай, что Я — ЦАРЬ СРЕДИ ЛЮДЕЙ. (27); СРЕДИ ОРУЖИЙ Я — то, которое [именуется] «ваджра» (дубина грома); СРЕДИ КОРОВ — дающих молоко для приношений — Я — «КОРОВА ЖЕЛАНИЙ», дивная Сурабхи; ЗАРОЖДАЮЩИЙ — т.е. причина рождения [потомства] КАНДАРПА (бог любви) — это также Я; ЗМЕИ — это те, у которых одна голова: СРЕДИ НИХ Я — ВАСУКИ. (28); НАГИ — это многоголовые змеи; МОРСКИЕ ЧУДИЩА — это [крупные животные], обитающие в воде: у них Я — Варуна; здесь также родительный падеж не выделяет одного из многих. Среди тех, кто наказывает, Я — сын Вивасвата (т.е. ЯМА, царь мертвых, бог Смерти). (29); среди тех, кто с недобрым намерением считает, Я — ВРЕМЯ, т.е. смерть. (30)
31
pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham |
jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī || BhG_10.31
pavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham | jhaṣāṇāṃ makaraś ca asmi srotasām asmi jāhnavī ||
pavatām gamanasvabhāvānāṃ pavano 'ham / śastrabhṛtāṃ rāmo 'ham / śastrabhṛttvam atra vibhūtiḥ, arthāntarābhāvāt / ādityādayaś ca kṣetrajñā ātmatvenāvasthitasya bhagavataḥ śarīratayā dharmabhūtā iti śastrabhṛttvasthānīyāḥ // (BhGR_10.31)
pavatām gamana-sva-bhāvānāṃ pavano 'ham / śastra-bhṛtāṃ rāmo 'ham / śastra-bhṛttvam atra vibhūtiḥ, artha-antara-abhāvāt / āditya-ādayaś ca kṣetra-jñā ātmatvena avasthitasya bhagavataḥ śarīratayā dharma-bhūtā iti śastra-bhṛttva-sthānīyāḥ //
Среди бегущих Я — чистый ветер,
среди носящих оружие — Рама, среди сильных и бодрых — дельфин Я,
среди всех потоков Я — Ганга.
СРЕДИ БЕГУЩИХ — т.е. тех, чье естество — движение, — Я [чистый, очищающий] ВЕТЕР; СРЕДИ НОСЯЩИХ ОРУЖИЕ Я — РАМА: здесь излияние Моей силы есть способность [Рамы] быть носящим меч, иной смысл (т.е. вибхути=Рама) невозможен, [ибо Рама есть бог]; адитьи и прочие индивидуальные атманы, составляя тело Господа, суть его качества, тогда как он есть их душа (Атман, носитель); иначе говоря, они занимают место, [эквивалентное] качеству «ношения оружия (меча)». (31)
32
sargāṇām ādir antaś ca madhyaṃ caivāham arjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham || BhG_10.32
sargāṇām ādir antaś ca madhyaṃ ca eva aham arjuna | adhyātma-vidyā vidyānāṃ vādaḥ pravadatām aham ||
sṛjyanta iti sargāḥ, teṣām ādiḥ kāraṇam; sarvadā sṛjyamānānāṃ sarveṣāṃ prāṇināṃ tatra tatra sraṣṭāro 'ham evetyarthaḥ / tathā antaḥ sarvadā saṃhriyamāṇānāṃ tatra tatra saṃhartāro 'py aham eva / tathā ca madhyaṃ pālanam; sarvadā pālyamānānāṃ pālayitāraś cāham evetyarthaḥ / jalpavitaṇḍādi kurvatāṃ tattvanirṇayāya pravṛtto vādo yaḥ, so 'ham // (BhGR_10.32)
sṛjyanta iti sargāḥ, teṣām ādiḥ kāraṇam; sarvadā sṛjyamānānāṃ sarveṣāṃ prāṇināṃ tatra tatra sraṣṭāro 'ham eva ity-arthaḥ / tathā antaḥ sarvadā saṃhriyamāṇānāṃ tatra tatra saṃhartāro 'py aham eva / tathā ca madhyaṃ pālanam; sarvadā pālyamānānāṃ pālayitāraś ca aham eva ity-arthaḥ / jalpa-vitaṇḍā-ādi kurvatāṃ tattva-nirṇayāya pravṛtto vādo yaḥ, so 'ham //
Средь творений Я их начало, середина, конец, о Арджуна! среди знаний Я — самопознанье,
а среди видов речи Я — мудрое слово.
ТВОРЕНИЯ — суть сотворяемые (творимые, порождаемые), у них Я — НАЧАЛО — т.е. причина, т.е. именно Я есмь творец всегда и повсеместно порождаемых одушевленных существ. Также и КОНЕЦ — т.е. Я есмь многообразный источник смерти для всех, кто когда-либо где-либо умирает. Также и СЕРЕДИНА — т.е. сохранение (поддержание): Я есмь все те [многочисленные] хранители, которыми сохраняется [живущим все живое], — таков смысл. СРЕДИ ЗНАНИЙ — служащих средствами достижения [того или иного] блага, Я ЕСМЬ САМОПОЗНАНИЕ. Среди разнообразных приемов искусства спора Я — [мудрое] СЛОВО, стремящееся к установлению сути. (32)
33
akṣarāṇām akāro 'smi dvandvas sāmāsikasya ca |
aham eva akṣayaḥ kālaḥ dhātāhaṃ viśvatomukhaḥ || BhG_10.33
akṣarāṇām akāro 'smi dvandvas sāmāsikasya ca | aham eva akṣayaḥ kālaḥ dhāta āhaṃ viśvato-mukhaḥ ||
akṣarāṇāṃ madhye "akāro vai sarvā vāk" iti śrutisiddhiḥ sarvavarṇānāṃ prakṛtir akāro 'ham sāmāsikaḥ samāsasamūhaḥ; tasya madhye dvandvasamāso 'ham / sa hy ubhayapadārthapradhānatvenotkṛṣṭaḥ / kalāmuhūrtādimayo 'kṣayaḥ kālo 'ham eva / sarvasya sraṣṭā hiraṇyagarbhaś caturmukho 'ham // (BhGR_10.33)
akṣarāṇāṃ madhye "akāro vai sarvā vāk" iti śruti-siddhiḥ sarva-varṇānāṃ prakṛtir akāro 'ham sāmāsikaḥ samāsa-samūhaḥ; tasya madhye dvandva-samāso 'ham / sa hy ubhaya-pada-artha-pradhānatvena utkṛṣṭaḥ / kalā-muhūrta-ādi-mayo 'kṣayaḥ kālo 'ham eva / sarvasya sraṣṭā hiraṇya-garbhaś catur-mukho 'ham //
Среди звуков Я — звук «а» краткий,
средь составленных слов Я — «двандва»;
Я есмь также нетленное время,
Я — Творец, обращенный ликом повсюду.
СРЕДИ ЗВУКОВ «а» краткий, который на основании текста шрути: «Ибо звук „а“ [краткий] — это вся речь...», установлен как рождающий все звуки (или буквы) — это Я; «самасика» означает «совокупность сложных (составленных) слов», среди них Я — сложное слово типа «двандва»; оно считается высшим, [чем прочие], поскольку в нем оба составляющих — главные (ни одно не зависит от другого); именно Я есмь нетленное время, состоящее из [разных по продолжительности] отрезков времени; Я есмь также Хираньягарбха, творец всего [мира], четырехликий. (33)
34
mṛtyus sarvaharaś cāham udbhavaś ca bhaviṣyatām |
kīrtiś śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā || BhG_10.34
mṛtyus sarva-haraś ca aham udbhavaś ca bhaviṣyatām | kīrtiś śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā ||
sarvaprāṇaharo mṛtyuś cāham / utpatsyamānānām udbhavākhyaṃ karma cāham / śrīr aham; kīrtiś cāham; vāk cāham; smṛtiś cāham; medhā cāham; dhṛtiś cāham; kṣamā cāham // (BhGR_10.34)
sarva-prāṇa-haro mṛtyuś ca aham / utpatsyamānānām udbhava-ākhyaṃ karma ca aham / śrīr aham; kīrtiś ca aham; vāk ca aham; smṛtiś ca aham; medhā ca aham; dhṛtiś ca aham; kṣamā ca aham //
Я и смерть — та, что всех уносит,
Я и будущих всех источник,
Средь людей Я — слава, удача,
память, речь, мудрость, стойкость, терпенье.
Я — УНОСЯЩАЯ ВСЕ жизни (всякое дыхание) СМЕРТЬ; для возникающих на свет Я — [производительный] акт, именуемый ИСТОЧНИК; Я — УДАЧА; для людей Я — СЛАВА; Я также РЕЧЬ, и ПАМЯТЬ — Я, МУДРОСТЬ — Я, СТОЙКОСТЬ — Я, и ТЕРПЕНИЕ — Я. (34)
35
bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham |
māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ || BhG_10.35
bṛhat-sāma tathā sāmnāṃ gāyatrī chandasām aham | māsānāṃ mārga-śīrṣo 'ham ṛtūnāṃ kusuma-ākaraḥ ||
sāmnāṃ bṛhatsāma aham / chandasāṃ gāyatry aham / kusumākaraḥ vasantaḥ // (BhGR_10.35)
sāmnāṃ bṛhat-sāma aham / chandasāṃ gāyatry aham / kusuma-ākaraḥ vasantaḥ //
Я «великий напев» средь напевов,
среди всех размеров Я — «гаятри», среди месяцев Я — «маргаширша»,
среди всех времен года — весна Я.
СРЕДИ САМАНОВ (песнопений) Я — «брихат-саман» («великое песнопение»); среди [стихотворных] РАЗМЕРОВ Я — «ГАЯТРИ»; имеющая форму цветов — это [время года] ВЕСНА. (35)
36
dyūtaṃ chalayatām asmi tejas tejasvinām aham |
jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham || BhG_10.36
dyūtaṃ chalayatām asmi tejas tejasvinām aham | jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham ||
chalaṃ kurvatāṃ chalāspadeṣv akṣādilakṣaṇaṃ dyutam aham / jetṝṇāṃ jayo 'smi / vyavasāyināṃ vyavasāyo 'smi / sattvavatāṃ sattvam aham / sattvam mahāmanastvam // (BhGR_10.36)
chalaṃ kurvatāṃ chala-āspadeṣv akṣa-ādi-lakṣaṇaṃ dyutam aham / jetṝṇāṃ jayo 'smi / vyavasāyināṃ vyavasāyo 'smi / sattvavatāṃ sattvam aham / sattvam mahā-manastvam //
Средь лукавых Я — азартные игры,
среди славных Я — великолепье,
Я — решимость, Я также — победа,
Я у добрых — великодушье.
СРЕДИ ТЕХ, КТО, когда представляется случай, ОБМАНЫВАЕТ (лукавит), Я — [азартные] ИГРЫ в виде игры в кости и прочего; у побеждающих Я — ПОБЕДА; у решительных Я — РЕШИМОСТЬ; у ДОБРЫХ — доброта — т.е. ВЕЛИКОДУШИЕ. (36)
37
vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanañjayaḥ |
munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ || BhG_10.37
vṛṣṇīnāṃ vāsu-devo 'smi pāṇḍavānāṃ dhanañ-jayaḥ | munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ ||
vasudevasūnutvam atra vibhūtiḥ, arthāntarābhāvād eva / pāṇḍavānāṃ dhanañjayo 'rjuno 'ham / munayaḥ mananenātmayāthātmyadarśinaḥ; teṣāṃ vyāso 'ham / kavayaḥ vipaścitaḥ // (BhGR_10.37)
vasu-deva-sūnutvam atra vibhūtiḥ, artha-antara-abhāvād eva / pāṇḍavānāṃ dhanañ-jayo 'rjuno 'ham / munayaḥ mananenā atma-yāthātmya-darśinaḥ; teṣāṃ vyāso 'ham / kavayaḥ vipaścitaḥ //
Средь вришнийцев Я — сын Васудевы,
средь потомков Панду — Арджуна, средь молчальников мудрых Я — Вьяса,
а среди поэтов Я — Ушанас.
Здесь излияние силы есть [не сам сын Васудевы, т.е. Кришна, а] состояние «сына Васудевы», поскольку иной смысл невозможен. СРЕДИ ПОТОМКОВ ПАНДУ Я — ДХАНАНДЖАЯ — т.е. Арджуна; МОЛЧАЛЬНИКИ — это те, кто с помощью [молчаливой] медитации зрят истинную сущность Атмана: СРЕДИ НИХ Я — ВЬЯСА; ПОЭТЫ — это мудрые, прозорливые. (37)
38
daṇḍo damayatām asmi nītir asmi jigīṣatām |
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham || BhG_10.38
daṇḍo damayatām asmi nītir asmi jigīṣatām | maunaṃ ca eva asmi guhyānāṃ jñānaṃ jñānavatām aham ||
niyamātikramaṇe daṇḍaṃ kurvatāṃ daṇḍo 'ham / vijigīṣūṇāṃ jayopāyabhūtā nītir asmi / guhyānāṃ saṃbandhiṣu gopāneṣu maunam asmi / jñānavatāṃ jñānaṃ cāham // (BhGR_10.38)
niyama-atikramaṇe daṇḍaṃ kurvatāṃ daṇḍo 'ham / vijigīṣūṇāṃ jaya-upāya-bhūtā nītir asmi / guhyānāṃ saṃbandhiṣu gopāneṣu maunam asmi / jñānavatāṃ jñānaṃ ca aham //
Я среди наказующих — дубина,
у победы ищущих — хитрость,
Я молчанье того, что тайно,
среди знающих же Я — знанье.
Среди тех, кто НАКАЗЫВАЕТ нарушителей закона, Я — ДУБИНА; У СТРЕМЯЩИХСЯ К ПОБЕДЕ Я — ХИТРОСТЬ (изворотливость, политическое искусство), служащая им средством к победе; у связанных [необходимостью] хранить ТАЙНУ Я — МОЛЧАНЬЕ; а у ЗНАЮЩИХ (обладателей знания) Я — ЗНАНИЕ. (38)
39
yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna |
na tad asti vinā yat syān mayā bhūtaṃ carācaram || BhG_10.39
yac ca api sarva-bhūtānāṃ bījaṃ tad aham arjuna | na tad asti vinā yat syān mayā bhūtaṃ cara-acaram ||
sarvabhūtānāṃ sarvāvasthāvasthitānām tattadavasthābījabhūtaṃ pratīyamānam apratīyamānaṃ ca yat, tad aham eva / bhūtajātaṃ mayā ātmatayāvasthitena vinā yat syāt, na tad asti / "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ" iti prakramāt, "na tad asti vinā yat syān mayā bhūtaṃ carācaram" ity atrāpy ātmatayāvasthānam eva vivakṣitam / sarvaṃ vastujātaṃ sarvāvasthaṃ mayā ātmabhūtena yuktaṃ syād ityarthaḥ / anena sarvasyāsya sāmānādhikaraṇyanirdeśasyātmatayāvasthitir eva hetur iti prakaṭitam // (BhGR_10.39)
sarva-bhūtānāṃ sarva-avasthā-avasthitānām tat-tad-avasthā-bīja-bhūtaṃ pratīyamānam apratīyamānaṃ ca yat, tad aham eva / bhūta-jātaṃ mayā ātmataya āvasthitena vinā yat syāt, na tad asti / "aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ" iti prakramāt, "na tad asti vinā yat syān mayā bhūtaṃ cara-acaram" ity atra apy ātmataya āvasthānam eva vivakṣitam / sarvaṃ vastu-jātaṃ sarva-avasthaṃ mayā ātma-bhūtena yuktaṃ syād ity-arthaḥ / anena sarvasya asya sāmānādhikaraṇya-nirdeśasyā atmataya āvasthitir eva hetur iti prakaṭitam //
, что семя во всех существах, —
это также Я, Арджуна: ни живого, ни неживого
существа без Меня бы не стало.
Для всех существ, пребывающих во всевозможных состояниях, то, что есть СЕМЯ, [из которого развивается] то или иное их состояние, и то, что в них присутствует либо видимым, либо невидимым образом, — это есть именно Я. Чем была бы вся масса существ, ДВИЖУЩИХСЯ и НЕПОДВИЖНЫХ (=живых и неживых) БЕЗ МЕНЯ, ПРЕБЫВАЮЩЕГО ИХ ДУШОЮ (АТМАНОМ)? Она вообще бы не существовала. И то, что говорилось прежде — «Всех существ Я — душа, Гудакеша, пребываю Я в их сердцевине...» (10.20); и что говорится теперь — «То, что семя во всех существах...» и т.д. — и [есть одно и то же]: пребывание [Господа] душою [всех существ]. Все множество существ и всякое [их] состояние связано со Мною, [их] Атманом (душою) — таков смысл. И все это указание на связь всех по закону координации основано на пребывании [Господа] Атманом (душою) [их всех] — вот что здесь выражается. (39)
40
nānto 'sti mama divyānāṃ vibhūtīnāṃ parantapa |
eṣa tūddeśataḥ prokto vibhūter vistaro mayā || BhG_10.40
na anto 'sti mama divyānāṃ vibhūtīnāṃ parantapa | eṣa tu uddeśataḥ prokto vibhūter vistaro mayā ||
mama divyānāṃ kalyāṇīnāṃ vibhūtīnām anto nāsti; eṣa tu vibhūter vistaro mayā kaiścid upādhibhiḥ saṃkṣepataḥ proktaḥ // (BhGR_1.40)
mama divyānāṃ kalyāṇīnāṃ vibhūtīnām anto na asti; eṣa tu vibhūter vistaro mayā kaiścid upādhibhiḥ saṃkṣepataḥ proktaḥ //
Нет конца Моим этим дивным излияньям сил, Парантапа, это все их распространенье Я назвал тебе ради примера.
КОНЦА НЕ СУЩЕСТВУЕТ МОИМ ДИВНЫМ — т.е. благим ИЗЛИЯНИЯМ СИЛ; ЭТО же РАСПРОСТРАНЕНИЕ сил (или: подробное перечисление сил) Мною сказано [лишь] для некоторых [определенных, ограниченных] условий, [весьма] суммарно. (40)
41
yad yad vibhūtimat sattvaṃ śrīmad urjitam eva vā |
tat tad evāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam || BhG_10.41
yad yad vibhūtimat sattvaṃ śrīmad urjitam eva vā | tat tad eva avagaccha tvaṃ mama tejo-'ṃśa-saṃbhavam ||
yad yad vibhūtimad iśitavyasaṃpannaṃ bhūtajātaṃ śrīmat kāntimat, dhanadhānyasamṛddhaṃ vā, ūrjitaṃ kalyāṇārambheṣu udyuktam; tat tan mama tejo'ṃśasaṃbhavam ity avagaccha / tejaḥ parābhibhavanasāmarthyam, mamācintyaśakter niyamanaśaktyekadeśasaṃbhavatītyarthaḥ // (BhGR_10.41)
yad yad vibhūtimad iśitavya-saṃpannaṃ bhūta-jātaṃ śrīmat kāntimat, dhana-dhānya-samṛddhaṃ vā, ūrjitaṃ kalyāṇa-ārambheṣu udyuktam; tat tan mama tejo-'ṃśa-saṃbhavam ity avagaccha / tejaḥ para-abhibhavana-sāmarthyam, mama acintya-śakter niyamana-śakty-eka-deśa-saṃbhavati ity-arthaḥ //
Изливается ль силою существо
или есть в нем сила иль благость — все это, знай, рождено частицей
Моей мощи победной.
Если какое-либо существо ИЗЛИВАЕТСЯ СИЛОЮ — т.е. наделено некоторой властью (царственностью), или БЛАГОСТЬЮ — т.е. в нем есть какая-то аура либо изобилие богатства, зерна; или СИЛОЮ — т.е. оно (существо) способно предпринимать благие начинания; ВСЕ ЭТО, ЗНАЙ, ВОЗНИКЛО ОТ ЧАСТИЦЫ МОЕЙ МОЩИ. «Теджас», «победная мощь» есть способность преодолевать других. Иными словами, [все это] рождено от Моей немыслимой силы, от той части ее, которая есть сила управлять [другими]. (41)
42
atha vā bahunaitena kiṃ jñānena tavārjuna |
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat || BhG_10.42
atha vā bahuna aitena kiṃ jñānena tava arjuna | viṣṭabhya aham idaṃ kṛtsnam eka-aṃśena sthito jagat ||
bahunā etena ucyamānena jñānena kiṃ prayojanam /idaṃ cidacidātmakaṃ kṛtsnaṃ jagat kāryāvasthaṃ kāraṇāvasthaṃ sthūlaṃ sūkṣmaṃ ca svarūpasadbhāve, sthitau, pravṛttibhede ca yathā matsaṅkalpaṃ nātivarteta, tathā mama mahimno 'yutāyutāṃśena viṣṭabhyāham avasthitaḥ / yathoktaṃ bhagavatā parāśareṇa, "yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā" iti // (BhGR_10.42)
bahunā etena ucyamānena jñānena kiṃ prayojanam /idaṃ cid-acid-ātmakaṃ kṛtsnaṃ jagat kārya-avasthaṃ kāraṇa-avasthaṃ sthūlaṃ sūkṣmaṃ ca sva-rūpa-sad-bhāve, sthitau, pravṛtti-bhede ca yathā mat-saṅkalpaṃ na ativarteta, tathā mama mahimno 'yuta-ayuta-aṃśena viṣṭabhya aham avasthitaḥ / yathā-uktaṃ bhagavatā parāśareṇa, "yasya ayuta-ayuta-aṃśa-aṃśe viśva-śaktir iyaṃ sthitā" iti //
evaṃ bhaktiyoganiṣpattaye tadvivṛddhaye ca sakaletaravilakṣaṇena svābhāvikena bhagavadasādhāraṇena kalyāṇaguṇagaṇena saha bhagavataḥ sarvātmatvaṃ tata eva tadvyatiriktasya kṛtsnasya cidacidātmakasya vastujātasya taccharīratayā tadāyattasvarūpasthitipravṛttitvaṃ coktam / tam etaṃ bhagavadasādhāraṇaṃ svabhāvaṃ kṛtsnasya tadāyattasvarūpasthitipravṛttitāṃ ca bhagavatsakāśād upaśrutya evam eveti nityaś ca tathābhūtaṃ bhagavantaṃ sākṣātkartukāmo 'rjuna uvāca / tathaiva bhagavatprasādād anantaraṃ drakṣyati / "sarvāścaryamayaṃ devam anantaṃ viśvatomukham ... tatraikasthaṃ jagat kṛtsnaṃ pratibhaktam anekadhāḥ" iti hi vakṣyate / (BhGR_p261656)
evaṃ bhakti-yoga-niṣpattaye tad-vivṛddhaye ca sakala-itara-vilakṣaṇena svābhāvikena bhagavad-asādhāraṇena kalyāṇa-guṇa-gaṇena saha bhagavataḥ sarva-ātmatvaṃ tata eva tad-vyatiriktasya kṛtsnasya cid-acid-ātmakasya vastu-jātasya tac-charīratayā tad-āyatta-sva-rūpa-sthiti-pravṛttitvaṃ ca uktam / tam etaṃ bhagavad-asādhāraṇaṃ sva-bhāvaṃ kṛtsnasya tad-āyatta-sva-rūpa-sthiti-pravṛttitāṃ ca bhagavat-sakāśād upaśrutya evam eva iti nityaś ca tathā-bhūtaṃ bhagavantaṃ sākṣāt-kartu-kāmo 'rjuna uvāca / tatha aiva bhagavat-prasādād anantaraṃ drakṣyati / "sarva-āścarya-mayaṃ devam anantaṃ viśvato-mukham ... tatra eka-sthaṃ jagat kṛtsnaṃ pratibhaktam anekadhāḥ" iti hi vakṣyate /
А впрочем — тебе что за польза
в этом знанье обширном, Арджуна?
Весь этот мир содержу Я,
лишь частью своею в нем пребывая.
Т.е. какой интерес [тебе] в ЭТОМ МНОГОМ ЗНАНИИ, излагаемом [Мною]? Чтобы весь этот мир, движущийся и неподвижный, как в состоянии причины, так и в состоянии результата, в грубой и в тонкой форме, не вывернулся за пределы Моего произволения в своей сущности, в [видимом] пребывании и в действиях — Я ПРЕБЫВАЮ в нем, СОДЕРЖА его одной лишь непредставимо-малой частью своего величия. Как об этом сказал Бхагаван Парашара: «Тот, в чьей части стомиллионной покоится эта сила мира» (ВПур 1.9.52). (42)
Итак, ради возникновения и затем развития [в Арджуне] йоги благоговейной любви [к Бхагавану] сказано о присущем самому его естеству, исключительно одному только Господу присущем множестве благих достоинств — не находящих подобия ни в чем ином, чем сам он; а также о том, что Господь составляет душу всего [существующего]; почему и весь существующий наряду с Господом мир, вся совокупность вещей как движущихся, так и неподвижных, составляя его тело, получает от него свою сущностную форму, пребывание [во времени] и [разнообразные] действия. Услышав — и притом из его собственных уст — об этом неповторимом естестве Господа и о зависимости от него всего мира, в его сущности, существовании и действиях, и решив [обо всем этом]: «Так оно поистине и есть!» — АРДЖУНА, вожделея своими глазами увидеть так [описанного ему] Господа, СКАЗАЛ (11.1 и сл.); и по милости Господа он тотчас это и увидел, как о том будет сказано (см. 11.11, 11.13).
ГЛАВА XI
1
arjuna uvāca ---
madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam |
yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama || BhG_11.1
mad-anugrahāya paramaṃ guhyam adhyātma-saṃjñitam | yat tvaya ūktaṃ vacas tena moho 'yaṃ vigato mama ||
dehātmābhimānarūpamohena mohitasya mamānugrahaikaprayojanāya paramaṃ guhyam paramaṃ rahasyam adhyātmasaṃjñitam ātmani vaktavyaṃ vacaḥ, "na tv evāhaṃ jātu nāsam" ityādi, "tasmād yogī bhavārjuna" ity etadantaṃ yat tvayoktam, tenāyam mamātmaviṣayo mohaḥ sarvo vigataḥ dūrato nirastaḥ // (BhGR_11.1)
deha-ātma-abhimāna-rūpa-mohena mohitasya mama anugraha-eka-prayojanāya paramaṃ guhyam paramaṃ rahasyam adhyātma-saṃjñitam ātmani vaktavyaṃ vacaḥ, "na tv eva ahaṃ jātu nā asam" ity-ādi, "tasmād yogī bhava arjuna" ity etad-antaṃ yat tvaya ūktam, tena ayam mamā atma-viṣayo mohaḥ sarvo vigataḥ dūrato nirastaḥ //
tathā ca -- (BhGR_p262877)
tathā ca ---
Арджуна сказал:
Высочайшее тайное слово, называемое «адхьятман»,
Ты из милости мне поведал, тем рассеяв мое ослепленье.
В то время, как я был ОСЛЕПЛЕН ложным представлением о том, что Атман (душа) есть тело, Ты ИЗ одной только МИЛОСТИ ПОВЕДАЛ МНЕ ВЫСОЧАЙШУЮ ТАЙНУ — т.е. высочайший секрет, — НАЗЫВАЕМУЮ «АДХЪЯТМА» — т.е. СЛОВО, имеющее своим предметом Атмана, начиная [со слов]: «И не Я когда-либо не был не-существующим...» (2.12) и кончая [словами]: «а потому — будь йогином, Арджуна!» (6.46); и им (этим Твоим словом) мое относящееся к Атману ОСЛЕПЛЕНЬЕ РАССЕЯНО — т.е. отброшено прочь. (1)
А также —
2
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam || BhG_11.2
bhava-apyayau hi bhūtānāṃ śrutau vistaraśo mayā | tvattaḥ kamala-patra-akṣa māhātmyam api ca avyayam ||
saptamaprabhṛti daśamaparyante tvadvyatiriktānāṃ sarveṣāṃ bhūtānāṃ tvattaḥ paramātmano bhavāpyayau utpattipralayau vistaraśo mayā śrutau hi / kamalapatrākṣa, tava avyayaṃ nityaṃ sarvacetanācetanavastuśeṣitvaṃ jñānabalādikalyāṇaguṇagaṇais tavaiva parataratvaṃ sarvādhāratvaṃ cintitanimiṣitādisarvapravṛttiṣu tavaiva pravartayitṛtvam ityādi aparimitaṃ māhātmyaṃ ca śrutam / hiśabdo vakṣyamāṇadidṛkṣādyotanārthaḥ // (BhGR_11.2)
saptama-prabhṛti daśama-paryante tvad-vyatiriktānāṃ sarveṣāṃ bhūtānāṃ tvattaḥ parama-ātmano bhava apyayau utpatti-pralayau vistaraśo mayā śrutau hi / kamala-patra-akṣa, tava avyayaṃ nityaṃ sarva-cetana-acetana-vastu-śeṣitvaṃ jñāna-bala-ādi-kalyāṇa-guṇa-gaṇais tava eva parataratvaṃ sarva-ādhāratvaṃ cintita-nimiṣita-ādi-sarva-pravṛttiṣu tava eva pravartayitṛtvam ity-ādi aparimitaṃ māhātmyaṃ ca śrutam / hi-śabdo vakṣyamāṇa-didṛkṣā-dyotana-arthaḥ //
Я услышал ведь о возникновении и о смерти существ подробно, и о нетленном величии Твоем — от Тебя, о лотосоокий.
Ибо в главах с седьмой по десятую Я ПОДРОБНО УСЛЫШАЛ ОТ ТЕБЯ, Высшего Атмана, О ВОЗНИКНОВЕНИИ И СМЕРТИ — т.е. о происхождении и гибели — всех СУЩЕСТВ, существующих наряду с Тобою. О ЛОТОСООКИЙ! И о Твоем НЕТЛЕННОМ — т.е. вечном — и непомерном ВЕЛИЧИИ — т.е. владычестве над всеми существами, сознающими и бессознательными; о Твоем [над всеми] превосходстве, [выражаемом] полном благих достоинств — знанья, силы и прочих; о состоянии основы всех и вся; о побуждении к действию [всех существ — начиная] от мышления [и кончая действием] смыкания ресниц; и прочем. Слово «ведь» указывает на желание увидеть [Вселенскую форму Господа], о котором будет речь [в последующих стихах]. (2)
3
evam etad yathāttha tvam ātmānaṃ parameśvara |
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama || BhG_11.3
evam etad yathā āttha tvam ātmānaṃ parama-īśvara | draṣṭum icchāmi te rūpam aiśvaraṃ puruṣa-uttama ||
he parameśvara, evam etad ity avadhṛtam, yathātha tvam ātmānaṃ bravīṣi / puruṣottama āśritavātsalyajaladhe tavāiśvaraṃ tvadasādhāraṇaṃ sarvasya praśāsitṛtve, pālayitṛtve, sraṣṭṛtve, saṃhartṛtve bhartṛtve, kalyāṇaguṇākaratve, parataratve, sakaletaravisajātīyatve 'vasthitaṃ rūpaṃ draṣṭuṃ sākṣātkartum icchāmi // (BhGR_11.3)
he parama-īśvara, evam etad ity avadhṛtam, yathā ātha tvam ātmānaṃ bravīṣi / puruṣa-uttama āśrita-vātsalya-jaladhe tava aiśvaraṃ tvad-asādhāraṇaṃ sarvasya praśāsitṛtve, pālayitṛtve, sraṣṭṛtve, saṃhartṛtve bhartṛtve, kalyāṇa-guṇa-ākaratve, parataratve, sakala-itara-visajātīyatve 'vasthitaṃ rūpaṃ draṣṭuṃ sākṣātkartum icchāmi //
Истинно, о великий Владыка, то, что мне о себе сказал Ты; а теперь я хочу, Пурушоттама, увидеть Твой образ владычный.
4
manyase yadi tac chakyaṃ mayā draṣṭum iti prabho |
yogeśvara tato me tvaṃ darśayātmānam avyayam || BhG_11.4
manyase yadi tac chakyaṃ mayā draṣṭum iti prabho | yoga-īśvara tato me tvaṃ darśayā atmānam avyayam ||
tat sarvasya sraṣṭṛ, sarvasya praśāsitṛ, sarvasyādhārabhūtaṃ tvadrūpaṃ mayā draṣṭuṃ śakyam iti yadi manyase, tato yogeśvara -- yogo jñānādikalyāṇaguṇayogaḥ, "paśya me yogam aiśvaram" iti hi vakṣyate -- tvadvyatiriktasya kasyāpy asaṃbhāvitānāṃ jñānabalāiśvaryavīryaśaktitejasāṃ nidhe! ātmānaṃ tvām avyayaṃ me darśaya / avyayam iti kriyāviśeṣaṇam / tvāṃ sakalaṃ me darśayetyarthaḥ // (BhGR_11.4)
tat sarvasya sraṣṭṛ, sarvasya praśāsitṛ, sarvasyā adhāra-bhūtaṃ tvad-rūpaṃ mayā draṣṭuṃ śakyam iti yadi manyase, tato yoga-īśvara --- yogo jñāna-ādi-kalyāṇa-guṇa-yogaḥ, "paśya me yogam aiśvaram" iti hi vakṣyate --- tvad-vyatiriktasya kasya apy asaṃbhāvitānāṃ jñāna-bala-aiśvarya-vīrya-śakti-tejasāṃ nidhe! ātmānaṃ tvām avyayaṃ me darśaya / avyayam iti kriyā-viśeṣaṇam / tvāṃ sakalaṃ me darśaya ity-arthaḥ //
Если Ты полагаешь, о Мощный, что я это увидеть способен — то тогда, о Владыка йоги, непреходящий свой Атман яви мне.
О ВЕЛИКИЙ ВЛАДЫКА! ЭТО ТАК — я твердо понял, — КАК СКАЗАЛ ТЫ — т.е. как Ты говоришь о себе. О ПУРУШОТТАМА! — о океан отеческой любви к Тебе прибегающих — ТВОЮ ВЛАДЫЧНУЮ ФОРМУ (образ) — т.е. присущую лишь тебе, пребывающему в состоянии Властелина, Защитника, Творца, Губителя, Брата, Вместилища благих достоинств, Превосходства, а также в состоянии отличия от всего иного, чем сам Ты, — Я УВИДЕТЬ — т.е. воочию реализовать — хочу. (3)
ЕСЛИ ТЫ ПОЛАГАЕШЬ, что Я СПОСОБЕН УВИДЕТЬ ЭТО — т.е. форму Тебя, пребывающего Творцом всего, Властелином всего, Основой всего, — тогда, о ВЛАДЫКА ЙОГИ — т.е. йоги знания и прочих благих достоинств, ибо он скажет: «Смотри на Мою владычную ЙОГУ» ( .8); ПОКАЖИ МНЕ Тебя, СВОЙ НЕПРЕХОДЯЩИЙ АТМАН, о сокровище знания, силы, величия, геройства, мощи творческой и сиянья — невозможных ни в ком ином, чем Ты. «Покажи мне себя целиком» — таков смысл. (4)
И после того как сын Притхи, исполненный желания узнать [его], прерывающимся от радости голосом попросил его об этом, Господь сказал:
5
śrī-bhagavān uvāca --- evaṃ kautūhalā1nvitena harṣa-gadgada-kaṇṭhena pārthena prārthito bhagavān uvāca ---
paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākṛtīni ca || BhG_11.5
paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ | nānā-vidhāni divyāni nānā-varṇa-ākṛtīni ca ||
paśya me sarvāśrayāṇi rūpāṇi; atha śataśaḥ sahasraśaś ca nānāvidhāni nānāprakārāṇi, divyāni aprākṛtāni, nānāvarṇākṛtīni śuklakṛṣṇādinānāvarṇāni, nānākārāṇi ca paśya // (BhGR_11.5)
paśya me sarva-āśrayāṇi rūpāṇi; atha śataśaḥ sahasraśaś ca nānā-vidhāni nānā-prakārāṇi, divyāni aprākṛtāni, nānā-varṇa-ākṛtīni śukla-kṛṣṇa-ādi-nānā-varṇāni, nānā-ākārāṇi ca paśya //
Благой Господь сказал:
Так смотри ж эти формы, сын Притхи,
Мои сотне- и тысячекратные, разнообразные, дивные,
разноцветные, разновидные;
6
paśyādityān vasūn rudrān aśvinau marutas tathā |
bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata || BhG_11.6
paśyā adityān vasūn rudrān aśvinau marutas tathā | bahūny adṛṣṭa-pūrvāṇi paśyā aścaryāṇi bhārata ||
mamaikasmin rūpe paśya ādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaś caikonapañcāśatam / pradarśanārtham idam, iha jagati pratyakṣadṛṣṭāni śāstradṛṣṭāni ca yāni vastūni, tāni sarvāṇi, anyāny api sarveṣu lokeṣu sarveṣu ca śāstreṣv adṛṣṭapūrvāṇi bahūny āścaryāṇi paśya // (BhGR_11.6)
mama ekasmin rūpe paśya ādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaś ca ekona-pañcāśatam / pradarśana-artham idam, iha jagati pratyakṣa-dṛṣṭāni śāstra-dṛṣṭāni ca yāni vastūni, tāni sarvāṇi, anyāny api sarveṣu lokeṣu sarveṣu ca śāstreṣv adṛṣṭa-pūrvāṇi bahūny āścaryāṇi paśya //
Смотри! Вот адитьи, васу,
вот рудры, маруты и ашвины; чудеса многочудные, прежде незримые,
смотри пред собою, сын Бхараты!
СМОТРИ МОИ повсюду обитающие ФОРМЫ; и СМОТРИ, каковы они: СОТНЕ-ТЫСЯЧЕКРАТНО РАЗНООБРАЗНЫЕ — т.е. разными способами [проявленные], ДИВНЫЕ — т.е. сверхъестественные, РАЗНЫХ ЦВЕТОВ И ВИДОВ — т.е. белые, черные и прочих цветов; разнообразные внешним обликом. В Моей единой форме СМОТРИ — двенадцать АДИТЬЕВ, восьмерых ВАСУ, одиннадцать РУДР, двух АШВИНОВ и сорок девять МАРУТОВ — как пример [Моих бесчисленных форм]. СМОТРИ и те вещи, которые в этом мире видны воочию, и те, которые видны с помощью [наставлений] священных книг; все эти [вещи] — а также многие ЧУДЕСА, ПРЕЖДЕ НЕЗРИМЫЕ ни в каких мирах и ни в каких священных книгах, — СМОТРИ. (5-6)
7
ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram |
mama dehe guḍākeśa yac cānyad draṣṭum icchasi || BhG_11.7
iha eka-sthaṃ jagat kṛtsnaṃ paśya adya sacara-acaram | mama dehe guḍākeśa yac ca anyad draṣṭum icchasi ||
iha mamaikasmin dehe, tatrāpi ekastham ekadeśasthaṃ sacarācaraṃ kṛtsnaṃ jagat paśya; yac cānyad draṣṭum icchasi, tad apy ekadehaikadeśa eva paśya // (BhGR_11.7)
iha mama ekasmin dehe, tatra api eka-stham eka-deśa-sthaṃ sacara-acaraṃ kṛtsnaṃ jagat paśya; yac ca anyad draṣṭum icchasi, tad apy eka-deha-eka-deśa eva paśya //
Здесь сейчас в Моем теле весь мир
неподвижный и движимый собран;
Смотри на него, Гудакеша!
8
na tu māṃ śakṣyase draṣṭum anenaiva svacakṣuṣā |
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram || BhG_11.8
na tu māṃ śakṣyase draṣṭum anena eva sva-cakṣuṣā | divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram ||
ahaṃ mama dehaikadeśe sarvaṃ jagad darśayiṣyāmi; tvaṃ tv anena niyataparimitavastugrāhiṇā prākṛtena svacakṣuṣā, māṃ tathābhūtaṃ sakaletaravisajātīyam aparimeyaṃ draṣṭuṃ na śakṣyase / tava divyam aprākṛtaṃ maddarśanasādhanaṃ cakṣur dadāmi / paśya me yogam aiśvaram -- madasādhāraṇaṃ yogaṃ paśya; mamānantajñānādiyogam anantavibhūtiyogaṃ ca paśyetyarthaḥ // (BhGR_11.8)
ahaṃ mama deha-eka-deśe sarvaṃ jagad darśayiṣyāmi; tvaṃ tv anena niyata-parimita-vastu-grāhiṇā prākṛtena sva-cakṣuṣā, māṃ tathā-bhūtaṃ sakala-itara-visajātīyam aparimeyaṃ draṣṭuṃ na śakṣyase / tava divyam aprākṛtaṃ mad-darśana-sādhanaṃ cakṣur dadāmi / paśya me yogam aiśvaram --- mad-asādhāraṇaṃ yogaṃ paśya; mama ananta-jñāna-ādi-yogam ananta-vibhūti-yogaṃ ca paśya ity-arthaḥ //
И все то иное, что хочешь увидеть.
Но своим человеческим оком
ты увидеть Меня не сумеешь;
Я даю тебе зрение дивное —
смотри же на власть Моей йоги!
СМОТРИ ЗДЕСЬ — в одном [только] МОЕМ ТЕЛЕ — ВЕСЬ МИР, ДВИЖИМЫЙ и НЕПОДВИЖНЫЙ, СОБРАННЫЙ [воедино, там же (в Моем теле) — т.е. находящийся в одном месте. И ЧТО ИНОЕ ХОЧЕШЬ УВИДЕТЬ] — это также смотри, собранное в одном [Моем] теле.
Я показываю в одном пространстве Моего тела весь мир; однако ТЫ ЭТИМ природным ОКОМ — воспринимающим лишь ограниченные, доступные органам чувств вещи, — МЕНЯ — существующего в таком виде, неизмеримого, абсолютно отличного от всего иного — УВИДЕТЬ НЕ МОЖЕШЬ. Я ДАЮ ТЕБЕ ДИВНОЕ — сверхъестественное, способное воспринять Меня — ЗРЕНИЕ. СМОТРИ НА ВЛАСТЬ МОЕЙ ЙОГИ — смотри Мою йогу, свойственную одному лишь Мне; смотри йогу Моего бесконечного знания и прочего, йогу (т.е. власть) Моих бесконечных излияний сил! — таков смысл. (7-8)
9
evam uktvā tato rājan mahāyogeśvaro hariḥ |
darśayām āsa pārthāya paramaṃ rūpam aiśvaram || BhG_11.9
evam uktvā tato rājan mahā-yoga-īśvaro hariḥ | darśayām āsa pārthāya paramaṃ rūpam aiśvaram ||
evam uktvā sārathye 'vasthitaḥ pārthamātulajo mahāyogeśvaro hariḥ mahāścaryayogānām īśvaraḥ parabrahmabhūto nārāyaṇaḥ paramam aiśvaraṃ svāsādhāraṇaṃ rūpaṃ pārthāya pitṛṣvasuḥ pṛthāyāḥ putrāya darśayām āsa / tad vividhavicitranikhilajagadāśrayaṃ viśvasya praśāsitṛ ca rūpam; tac cedṛśam -- (BhGR_p266612)
evam uktvā sārathye 'vasthitaḥ pārtha-mātula-jo mahā-yoga-īśvaro hariḥ mahā-āścarya-yogānām īśvaraḥ para-brahma-bhūto nārāyaṇaḥ paramam aiśvaraṃ sva-asādhāraṇaṃ rūpaṃ pārthāya pitṛ-ṣvasuḥ pṛthāyāḥ putrāya darśayām āsa / tad vividha-vicitra-nikhila-jagad-āśrayaṃ viśvasya praśāsitṛ ca rūpam; tac cā idṛśam ---
Так сказал. А затем этот Хари,
этот йоги великий владыка, свою высшую форму владычную
взору Партхи, о царь, представил.
ТАК СКАЗАВ, двоюродный брат Партхи, находящийся в роли его возничего, — ВЕЛИКИЙ ВЛАДЫКА ЙОГИ, ХАРИ — владыка великих, чудесных божественных сил (йог, мн.ч.), который есть [в то же время] Высший Брахман, Нараяна, ВЫСШУЮ ВЛАДЫЧНУЮ — т.е. свойственную одному лишь ему — ФОРМУ — Партхе — т.е. сыну Притхи, сестры своего отца, — ПОКАЗАЛ, форму властелина всего [мира], содержащую в себе целиком разнообразный и многовидный мир. (9)
И вот какова она:
10
anekavaktranayanam anekādbhutadarśanam |
anekadivyābharaṇaṃ divyānekodyatāyudham || BhG_11.10
aneka-vaktra-nayanam aneka-adbhuta-darśanam | aneka-divya-ābharaṇaṃ divya-aneka-udyata-āyudham ||
Со многими ртами, глазами,
со многими невиданными чертами, с украшеньями дивными многими,
с дивным поднятым оружием многим.
11
divyamālyāmbaradharaṃ divyagandhānulepanam |
sarvāścaryamayaṃ devam anantaṃ viśvatomukham || BhG_11.11
divya-mālya-ambara-dharaṃ divya-gandha-anulepanam | sarva-āścarya-mayaṃ devam anantaṃ viśvato-mukham ||
devaṃ dyotamānam, anantam kālatrayavarti; nikhilajagadāśrayatayā deśakālaparicchedānarham, viśvatomukham viśvadigvartimukham, svocitadivyāmbaragandhamālyābharaṇāyudhānvitam // (BhGR_11.11)
devaṃ dyotamānam, anantam kāla-traya-varti; nikhila-jagad-āśrayatayā deśa-kāla-pariccheda-anarham, viśvato-mukham viśva-dig-varti-mukham, sva-ucita-divya-ambara-gandha-mālya-ābharaṇa-āyudha-anvitam //
tām eva devaśabdanirdiṣṭāṃ dyotamānatāṃ viśinaṣṭi -- (BhGR_p267459)
tām eva deva-śabda-nirdiṣṭāṃ dyotamānatāṃ viśinaṣṭi ---
Дивные платья, гирлянды носящего,
дивными мастями благоуханного бога, из всех чудес состоящего,
бесконечного, всюду зрящего.
12
divi sūryasahasrasya bhaved yugapad utthitā |
yadi bhāḥ, sadṛśī sā syād bhāsas tasya mahātmanaḥ || BhG_11.12
divi sūrya-sahasrasya bhaved yugapad utthitā | yadi bhāḥ, sadṛśī sā syād bhāsas tasya mahā-ātmanaḥ ||
tejaso 'parimitatvadarśanārtham idam; akṣayatejassvarūpam ityarthaḥ // (BhGR_11.12)
tejaso 'parimitatva-darśana-artham idam; akṣaya-tejas-sva-rūpam ity-arthaḥ //
Если внезапно на небе
свет тысячи солнц просияет —
свету того Великого
будет подобен свет их.
БОГА — т.е. сияющего, сверкающего; БЕСКОНЕЧНОГО — неспособного быть ограниченным посредством времени и пространства, ибо вмещающего в себя целый мир, пребывающий в трех временах; ВСЮДУ ЗРЯЩЕГО — т.е. обращенного лицом во все стороны горизонта; исполненного приличных ему божественных одежд, благовоний, гирлянд, украшений и оружий (10-11). Затем он подробнее говорит о том сиянии, на которое указывает слово «дева» (бог):
ЕСЛИ... и т.д. [Все] это говорится с целью показать беспредельность его сияния; [его] сущностная форма — нетленное сияние; таков смысл. (12)
13
tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā |
apaśyad devadevasya śarīre pāṇḍavas tadā || BhG_11.13
tatra eka-sthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā | apaśyad deva-devasya śarīre pāṇḍavas tadā ||
tatra anantāyām avistāre, anantabāhūdaravaktranetre, aparimitatejaske, aparimitadivyāyudhopete, svocitāparimitadivyabhūṣaṇe, divyamālyāmbaradhare, divyagandhānulepane, anantāścaryamaye, devadevasya divye śarīre anekadhā pravibhaktaṃ brahmādivividhavicitradevatiryaṅmanuṣyasthāvarādibhoktṛvargapṛthivyantarikṣasvargapātālātalavitalasutalādibhogasthānabhogyabhogopakaraṇabhedabhinnaṃ prakṛtipuruṣātmakaṃ kṛtsnaṃ jagat, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ", "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ", ādityānām ahaṃ viṣṇuḥ" ityādinā, "na tad asti vinā yat syān mayā bhūtaṃ carācaram", "viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat" ityantenoditam, ekastham ekadeśastham; pāṇḍavo bhagavatprasādalabdhataddarśanānuguṇadivyacakṣur apaśyat // (BhGR_11.13)
tatra anantāyām avistāre, ananta-bāhu-udara-vaktra-netre, aparimita-tejaske, aparimita-divya-āyudha-upete, sva-ucita-aparimita-divya-bhūṣaṇe, divya-mālya-ambara-dhare, divya-gandha-anulepane, ananta-āścarya-maye, deva-devasya divye śarīre anekadhā pravibhaktaṃ brahmā-ādi-vividha-vicitra-deva-tiryaṅ-manuṣya-sthāvara-ādi-bhoktṛ-varga-pṛthivy-antarikṣa-svarga-pātāla-atala-vitala-sutala-ādi-bhoga-sthāna-bhogya-bhoga-upakaraṇa-bheda-bhinnaṃ prakṛti-puruṣa-ātmakaṃ kṛtsnaṃ jagat, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ", "aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ", ādityānām ahaṃ viṣṇuḥ" ity-ādinā, "na tad asti vinā yat syān mayā bhūtaṃ cara-acaram", "viṣṭabhya aham idaṃ kṛtsnam eka-aṃśena sthito jagat" ity-antena uditam, eka-stham eka-deśa-stham; pāṇḍavo bhagavat-prasāda-labdha-tad-darśana-anuguṇa-divya-cakṣur apaśyat //
Как бы собранный воедино
целый мир, многообразно расчлененный,
там, в теле бога богов,
сын Панду тогда увидел.
ТАМ, в дивном, бесконечном в длину и в ширину; с бесконечными руками, утробами, ртами, глазами; сияющем беспредельным светом; наделенном неизмеримым, дивным оружием; с божественными, ему приличными, неисчислимыми украшениями; носящем божественные одежды и гирлянды; с дивными мастями и благовониями, состоящем из бесчисленных чудес ТЕЛЕ БОГА СЫН ПАНДУ — по милости Господа получивший от него божественное зрение, способное его увидеть — УВИДЕЛ СОБРАННЫЙ ВОЕДИНО — т.е. пребывающий в одном месте — ЦЕЛЫЙ МИР, МНОГООБРАЗНО РАСЧЛЕНЕННЫЙ — т.е. разделенный на различных вкушателей (т.е. субъектов, индивидуальных атманов) в виде Брахмы и прочих всевозможных, разнообразных богов, животных, людей, растений и прочих; различных мест вкушения (т.е. областей бытия) в виде земли, воздушного пространства, неба, Паталы, Аталы, Виталы, Суталы и прочих; и различных объектов и средств вкушения — и состоящий из пракрити и Пуруши. Об этом уже говорилось ранее [в тексте], начиная со стихов 10.8; 10.19; 10.21 — и кончая стихами 10.39; 10.42, [которые смотри]. (13)
14
tatas sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ |
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata || BhG_11.14
tatas sa vismaya-āviṣṭo hṛṣṭa-romā dhanañjayaḥ | praṇamya śirasā devaṃ kṛta-añjalir abhāṣata ||
tato dhanañjayo mahāścaryasya kṛtsnasya jagataḥ svadehaikadeśenāśrayabhūtaṃ kṛtsnasya pravartayitāraṃ ca āścaryatamānantajñānādikalyāṇaguṇagaṇaṃ devaṃ dṛṣṭvā vismayāviṣṭo hṛṣṭaromā śirasā daṇḍavat praṇamya kṛtāñjalir abhāṣata // (BhGR_11.14)
tato dhanañjayo mahā-āścaryasya kṛtsnasya jagataḥ sva-deha-eka-deśenā aśraya-bhūtaṃ kṛtsnasya pravartayitāraṃ ca āścaryatama-ananta-jñāna-ādi-kalyāṇa-guṇa-gaṇaṃ devaṃ dṛṣṭvā vismaya-āviṣṭo hṛṣṭa-romā śirasā daṇḍavat praṇamya kṛta-añjalir abhāṣata //
Тогда, полный восторга, Дхананджая,
со вздыбленными по всему телу волосами, к богу головою склонившись,
руки приветственно сложив, — молвил:
ТОГДА ДХАНАНДЖАЯ (Арджуна), увидев бога, вместившего в своем теле собранный воедино целый мир, исполненный великих
чудес; приводящего весь [этот мир] в движение; и наделенного массой наичудеснейших, бесконечных благих достоинств — знания и прочих; — ПОЛНЫЙ ВОСТОРГА, СО ВЗДЫБЛЕННЫМИ [по всему телу] ВОЛОСАМИ, сделав земной ПОКЛОН, СЛОЖИВ ПРИВЕТСТВЕННО РУКИ — МОЛВИЛ:
15
arjuna uvāca ---
paśyāmi devāṃs tava deva dehe sarvāṃs tathā bhūtaviśeṣasaṅgān |
brahmāṇam īśaṃ kamalāsanastham ṛṣīṃś ca sarvān uragāṃś ca dīptān || BhG_11.15
paśyāmi devāṃs tava deva dehe sarvāṃs tathā bhūta-viśeṣa-saṅgān | brahmāṇam īśaṃ kamala-āsana-stham ṛṣīṃś ca sarvān uragāṃś ca dīptān ||
deva; tava dehe sarvān devān paśyāmi; tathā sarvān prāṇiviśeṣāṇāṃ saṃghān, tathā brahmāṇaṃ caturmukham aṇḍādhipatim, tatheśaṃ kamalāsanasthaṃ -- kamalāsane brahmaṇi sthitam īśaṃ tanmate 'vasthitaṃ tathā devarṣipramukhān sarvān ṛṣīn, uragāṃś ca vāsukitakṣakādīn dīptān // (BhGR_11.15)
deva; tava dehe sarvān devān paśyāmi; tathā sarvān prāṇi-viśeṣāṇāṃ saṃghān, tathā brahmāṇaṃ catur-mukham aṇḍa-adhipatim, tathā īśaṃ kamala-āsana-sthaṃ --- kamala-āsane brahmaṇi sthitam īśaṃ tan-mate 'vasthitaṃ tathā deva-rṣi-pramukhān sarvān ṛṣīn, uragāṃś ca vāsuki-takṣaka-ādīn dīptān //
Арджуна сказал:
Вижу в Твоем, Боже, теле богов я
всех и существ разновидные толпы,
Брахму с Владыкой, сидящим на толосе,
и всех провидцев, и змеев божественных.
16
anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato 'nantarūpam |
nāntaṃ na madhyaṃ na punas tavādiṃ paśyāmi viśveśvara viśvarūpa || BhG_11.16
aneka-bāhu-udara-vaktra-netraṃ paśyāmi tvāṃ sarvato 'nanta-rūpam | na antaṃ na madhyaṃ na punas tavā adiṃ paśyāmi viśva-īśvara viśva-rūpa ||
anekabāhūdaravaktranetram anantarūpaṃ tvāṃ sarvataḥ paśyāmi; viśveśvara -- viśvasya niyantaḥ, viśvarūpa -- viśvaśarīra! yatas tvam anantaḥ, atas tava nāntaṃ na madhyaṃ na punas tavādiṃ ca paśyāmi // (BhGR_11.16)
aneka-bāhu-udara-vaktra-netram ananta-rūpaṃ tvāṃ sarvataḥ paśyāmi; viśva-īśvara --- viśvasya niyantaḥ, viśva-rūpa --- viśva-śarīra! yatas tvam anantaḥ, atas tava na antaṃ na madhyaṃ na punas tavā adiṃ ca paśyāmi //
Многорукого, многоликого, многоутробного, многоглазого — нескончаемо-формного всюду вижу Тебя я; ни средины Твоей, ни конца, ни начала,
о Всевладыка, Всеобраз! — не вижу.
17
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptim antam |
paśyāmi tvā durnirīkṣaṃ samantād dīptānalārkadyutim aprameyam || BhG_11.17
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejo-rāśiṃ sarvato dīptim antam | paśyāmi tvā durnirīkṣaṃ samantād dīpta-anala-arka-dyutim aprameyam ||
tejorāśiṃ sarvato dīptimantaṃ samantād durnirīkṣaṃ dīptānalārkadyutim aprameyaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmi // (BhGR_11.17)
tejo-rāśiṃ sarvato dīptimantaṃ samantād durnirīkṣaṃ dīpta-anala-arka-dyutim aprameyaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmi //
С булавой, с диадемой, с диском,
массу жара, повсюду сияющую, я Тебя, труднозримого, неизмеримого,
запылавшего солнца, огня вспышку вижу. (17)
О БОЖЕ! В ТВОЕМ ТЕЛЕ Я ВИЖУ всех БОГОВ; также ВСЕ МНОЖЕСТВА (толпы) разнообразных одушевленных существ; также Брахму — четырехликого владыку Мирового Яйца; также ВЛАДЫКУ (Шиву), СИДЯЩЕГО НА ЛОТОСЕ, — т.е. Владыку, находящегося на лотосовом сиденье в Брахме, пребывающего в его уме; также ВСЕХ ПРОВИДЦЕВ, во главе с божественными провидцами, и сверкающих [божественных] змеев, Васуки, Такшаку и прочих. (15)
СО МНОГИМИ РУКАМИ, УТРОБАМИ, РТАМИ И ГЛАЗАМИ, С БЕСКОНЕЧНЫМИ ФОРМАМИ, Я ТЕБЯ ВСЮДУ ВИЖУ; ВСЕВЛАДЫКА — правитель мира; ВСЕОБРАЗ — обладающий всеми телами, поэтому Я НЕ ВИЖУ ни Твоего КОНЦА, ни СЕРЕДИНЫ, ни НАЧАЛА. (16)
Я ВИЖУ ТЕБЯ как ВСЮДУ СИЯЮЩУЮ — т.е. со всех сторон далеко видную — массу жара (светами, сияния), ЗАПЫЛАВШЕГО ОГНЯ И СОЛНЦА ВСПЫШКУ Тебя, НЕИЗМЕРИМОГО, с ДИАДЕМОЮ, с БУЛАВОЙ и с ДИСКОМ. (17)
18
tvam akṣaraṃ paramaṃ veditavyaṃ tvam asya viśvasya paraṃ nidhānam |
tvam avyayaḥ śāśvatadharmagoptā sanātanas tvaṃ puruṣo mato me || BhG_11.18
tvam akṣaraṃ paramaṃ veditavyaṃ tvam asya viśvasya paraṃ nidhānam | tvam avyayaḥ śāśvata-dharma-goptā sanātanas tvaṃ puruṣo mato me ||
upaniṣatsu, "dve vidye veditavye" ityādiṣu veditavyatayā nirdiṣṭaṃ paramam akṣaraṃ tvam eva; asya viśvasya paraṃ nidhānam viśvasyāsya paramādhārabhūtas tvam eva; tvam avyayaḥ vyayarahitaḥ; yat svarūpo yadguṇo yadvibhavaś ca tvam, tenaiva rūpeṇa sarvadāvatiṣṭhase / śāśvatadharmagoptā śāśvatasya nityasya vaidikasya dharmasya evam ādibhir avatārais tvam eva goptā / sanātanas tvaṃ puruṣo mato me -- "vedāham etaṃ puruṣaṃ mahāntaṃ", "parāt paraṃ puruṣam" ityādiṣūditaḥ sanātanapuruṣas tvam eveti me mataḥ jñātaḥ / yad ukulatilakas tvam evaṃbhūta idānīṃ sākṣātkṛto mayetyarthaḥ // (BhGR_11.18)
upaniṣatsu, "dve vidye veditavye" ity-ādiṣu veditavyatayā nirdiṣṭaṃ paramam akṣaraṃ tvam eva; asya viśvasya paraṃ nidhānam viśvasya asya parama-ādhāra-bhūtas tvam eva; tvam avyayaḥ vyaya-rahitaḥ; yat sva-rūpo yad-guṇo yad-vibhavaś ca tvam, tena eva rūpeṇa sarvada āvatiṣṭhase / śāśvata-dharma-goptā śāśvatasya nityasya vaidikasya dharmasya evam ādibhir avatārais tvam eva goptā / sanātanas tvaṃ puruṣo mato me --- "veda aham etaṃ puruṣaṃ mahā-antaṃ", "parāt paraṃ puruṣam" ity-ādiṣu uditaḥ sanātana-puruṣas tvam eva iti me mataḥ jñātaḥ / yad ukula-tilakas tvam evaṃ-bhūta idānīṃ sākṣāt-kṛto maya īty-arthaḥ //
Ты — Высшее Негибнущее, — цель познанья,
Ты — мира этого высочайшая основа,
Ты — вечный хранитель дхармы непреходящей,
Ты — вечносущий Пуруша; так мню я.
ТЫ — ВЫСШЕЕ НЕГИБНУЩЕЕ (акшара), о котором как о ЦЕЛИ ПОЗНАНИЯ говорят упанишады: «Те две науки, которые познаются...» (МундУп 1.1.4) — и другие [тексты]. ЭТОГО МИРА ТЫ ВЫСОЧАЙШАЯ ОСНОВА — т.е. Ты существуешь как опора этого мира; ТЫ ВЕЧНЫЙ — т.е. неизменный, непреходящий: какими бы достоинствами, какой бы внутренней формой, каким бы могуществом Ты ни обладал [в них или иных проявленьях] — Ты всегда пребываешь один и тот же. ХРАНИТЕЛЬ НЕПРЕХОДЯЩЕЙ ДХАРМЫ — т.е. непреходящей, вечной ведийской дхармы (религии) именно Ты хранитель — в виде вот этого своего [воплощения, рождения в мире] и иных своих аватаров. ТЫ ВЕЧНОСУЩИЙ ПУРУША — т.е. тот, о котором говорится в [текстах шрути]: «Я знаю этого Высшего Пурушу...» (ШветУп 3.8.); «Пуруша, высочайший, чем высшее...» (МундУп 3.2.8) — ив других; вечносущий Пуруша — ТАК МНЮ Я — т.е. так я знаю. Иначе говоря, «Ты — украшение рода Яду, [вместе с тем] — вот такой; теперь я воочию в этом убедился» — таков смысл. (18)
19
anādimadhyāntam anantavīryam anantabāhuṃ śaśisūryanetram |
paśyāmi tvā dīptahutāśavaktraṃ svatejasā viśvam idaṃ tapantam || BhG_11.19
an-ādi-madhya-antam ananta-vīryam ananta-bāhuṃ śaśi-sūrya-netram | paśyāmi tvā dīpta-huta-āśa-vaktraṃ sva-tejasā viśvam idaṃ tapantam ||
anādimadhyāntam ādimadhyāntarahitam / anantavīryam anavadhikātiśayavīryam; vīryaśabdaḥ pradarśanārthaḥ; anavadhikātiśayajñānabalāiśvaryavīryaśaktitejasāṃ nidhim ityarthaḥ / anantabāhum asaṃkhyeyabāhum / so 'pi pradarśanārthaḥ; anantabāhūdarapādavaktrādikam / śaśisūryanetram śaśivat sūryavac ca prasādapratāpayuktasarvanetram / devādīn anukūlān namaskārādi kurvāṇān prati prasādaḥ, tadviparītān asurarākṣasādīn prati pratāpaḥ; "rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ" iti hi vakṣyate / dīptahutāśavaktram pradīptakālānalavat saṃhārānuguṇavaktram / svatejasā viśvam idaṃ tapantam / tejaḥ parābhibhavanasāmarthyam; svakīyena tejasā viśvam idaṃ tapantaṃ tvāṃ paśyāmi -- evambhūtaṃ sarvasya sraṣṭāraṃ sarvasyādhārabhūtaṃ sarvasya praśāsitāraṃ sarvasya saṃhartāraṃ jñānādyaparimitaguṇasāgaram ādimadhyāntarahitam evaṃbhūtadivyadehaṃ tvāṃ yathopadeśaṃ sākṣātkaromītyarthaḥ / ekasmin divyadehe anekodarādikaṃ katham? / ittham upapadyate / ekasmāt kaṭipradeśād anantaparimāṇād ūrdhvam udgatā yathoditodarādayaḥ, adhaś ca yathoditadivyapādāḥ; tatraikasmin mukhe netradvayam iti ca na virodhaḥ // (BhGR_11.19)
an-ādi-madhya-antam ādi-madhya-anta-rahitam / ananta-vīryam anavadhika-atiśaya-vīryam; vīrya-śabdaḥ pradarśana-arthaḥ; anavadhika-atiśaya-jñāna-bala-aiśvarya-vīrya-śakti-tejasāṃ nidhim ity-arthaḥ / ananta-bāhum asaṃkhyeya-bāhum / so 'pi pradarśana-arthaḥ; ananta-bāhu-udara-pāda-vaktra-ādikam / śaśi-sūrya-netram śaśivat sūryavac ca prasāda-pratāpa-yukta-sarva-netram / deva-ādīn anukūlān namaskāra-ādi kurvāṇān prati prasādaḥ, tad-viparītān asura-rākṣasa-ādīn prati pratāpaḥ; "rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṃghāḥ" iti hi vakṣyate / dīpta-huta-āśa-vaktram pradīpta-kāla-analavat saṃhāra-anuguṇa-vaktram / sva-tejasā viśvam idaṃ tapantam / tejaḥ para-abhibhavana-sāmarthyam; svakīyena tejasā viśvam idaṃ tapantaṃ tvāṃ paśyāmi --- evam-bhūtaṃ sarvasya sraṣṭāraṃ sarvasyā adhāra-bhūtaṃ sarvasya praśāsitāraṃ sarvasya saṃhartāraṃ jñāna-ādy-aparimita-guṇa-sāgaram ādi-madhya-anta-rahitam evaṃ-bhūta-divya-dehaṃ tvāṃ yatha ūpadeśaṃ sākṣātkaromi ity-arthaḥ / ekasmin divya-dehe aneka-udara-ādikaṃ katham? / ittham upapadyate / ekasmāt kaṭi-pradeśād ananta-parimāṇād ūrdhvam udgatā yathā-udita-udara-ādayaḥ, adhaś ca yathā-udita-divya-pādāḥ; tatra ekasmin mukhe netra-dvayam iti ca na virodhaḥ //
evaṃbhūtaṃ tvāṃ dṛṣṭvā devādayo 'haṃ ca pravyathitā bhavāma ity āha -- (BhGR_p272764)
evaṃ-bhūtaṃ tvāṃ dṛṣṭvā deva-ādayo 'haṃ ca pravyathitā bhavāma ity āha ---
Бесконечно-мощного, без начала, конца, середины,
луною и солнцем глядящего, бесконечно-рукого, вижу Тебя; лик Твой — пламя огня,
этот мир своим жаром палящего.
БЕЗ НАЧАЛА, КОНЦА, СЕРЕДИНЫ — т.е. лишенного начала, середины и конца; БЕСКОНЕЧНО-МОЩНОГО — т.е. обладающего беспредельной и превосходной мужественной мощью; здесь слово «мужественная мощь, геройство» (вирья) стоит ради примера: «вместилище беспредельных, превосходных знания, силы, владычества, мужественной мощи, творческой мощи, великолепия» — таков смысл; БЕСКОНЕЧНО-РУКОГО — имеющего бесчисленные руки; и это слово также для примера, смысл же: «с бесконечными руками, утробами, ногами, ликами и прочим»; ИМЕЮЩЕГО ГЛАЗАМИ ЛУНУ И СОЛНЦЕ — т.е. того, чьи все глаза наделены прохладой и жжением, как солнце и луна: по отношению к богам и прочим [существам], благоприятно настроенным, творящим славословия и прочее — приветливость, милость; и к существам противоположной [природы] — упырям, демонам и прочим — гнев (жжение); ибо он далее скажет: «Вампиры испуганно прочь убегают, толпы же сиддхов Тебя славословят» (11.36); С ЛИЦОМ, [подобным] ПЫЛАЮЩЕМУ ОГНЮ, — т.е. чье лицо изображает смерть, подобно пылающему огню времени (или: огню гибели мира, конечной катастрофы); СВОИМ ЖАРОМ ЭТОТ МИР ПАЛЯЩЕГО: жар (теджас) — это способность подавлять других (победная мощь). «ВИЖУ ТЕБЯ, своим жаром палящего этот мир» — т.е. Тебя, сущего таким, как было сказано ранее, — Творца всего мира; пребывающего опорой мира; управляющего миром; [наконец,] губителя мира; море знания и прочих неизмеримых [благих] достоинств; не имеющего ни начала, ни середины, ни конца; имеющего, [одним словом], такое дивное тело — я Тебя вижу, воспринимаю воочию, таков смысл.
[Здесь может возникнуть вопрос]: почему [говорится] о МНОГИХ утробах и прочем — в ОДНОМ божественном теле? Это объясняется вот как: из одного района чресел, бесконечного по своим размерам, вверх вырастают, как сказано, [многие] чрева и прочее; вниз же [вырастают многие] божественные ноги, как сказано [в тексте]. Здесь нет, собственно, никакого противоречия [чему бы то ни было] — как и в том, что на ОДНОМ лице имеются ДВА глаза. (19)
Тебя в таком виде узрев, трепещут боги и прочие [существа], также и я, говорит он:
20
dyāvāpṛthivyor idam antaraṃ hi vyāptaṃ tvayaikena diśaś ca sarvāḥ |
dṛṣṭvādbhutaṃ rūpam ugraṃ tad evaṃ lokatrayaṃ pravyathitaṃ mahātman || BhG_11.20
dyāvā-pṛthivyor idam antaraṃ hi vyāptaṃ tvaya aikena diśaś ca sarvāḥ | dṛṣṭva ādbhutaṃ rūpam ugraṃ tad evaṃ loka-trayaṃ pravyathitaṃ mahā-ātman ||
dyuśabdaḥ pṛthivīśabdaś cobhau uparitanānām adhastanānāṃ ca lokānāṃ pradarśanārthau / dyāvāpṛthivyoḥ antaram avakāśaḥ / yasminn avakāse sarve lokās tiṣṭhanti, sarvo 'yam avakāśo diśaś ca sarvās tvayaikena vyāptāḥ / dṛṣṭvādbhutaṃ rūpam ugraṃ tavedam anantāyām avistāram atyadbhutam atyugraṃ ca rūpaṃ dṛṣṭvā lokatrayaṃ pravyathitam yuddhadidṛkṣayā āgateṣu brahmādidevāsurapitṛgaṇasiddhagandharvayakṣarākṣaseṣu pratikūlānukūlamadhyastharūpaṃ lokatrayaṃ sarvaṃ pravyathitam atyantabhītam / mahātman aparicchedyamanovṛtte / eteṣām apy arjunasyaiva viśvāśrayarūpasākṣātkārasādhanaṃ divyaṃ cakṣur bhagavatā dattam / kim artham iti cet, arjunāya svāiśvaryaṃ sarvaṃ pradarśayitum / ata idam ucyate, "dṛṣṭvādbhutaṃ rūpam ugraṃ tavedaṃ lokatrayaṃ pravyarthitaṃ mahātman" iti // (BhGR_11.20)
dyu-śabdaḥ pṛthivī-śabdaś ca ubhau uparitanānām adhastanānāṃ ca lokānāṃ pradarśana-arthau / dyāvā-pṛthivyoḥ antaram avakāśaḥ / yasminn avakāse sarve lokās tiṣṭhanti, sarvo 'yam avakāśo diśaś ca sarvās tvaya aikena vyāptāḥ / dṛṣṭva ādbhutaṃ rūpam ugraṃ tava idam anantāyām avistāram atyadbhutam atyugraṃ ca rūpaṃ dṛṣṭvā loka-trayaṃ pravyathitam yuddha-didṛkṣayā āgateṣu brahmā-ādi-deva-asura-pitṛ-gaṇa-siddha-gandharva-yakṣa-rākṣaseṣu pratikūla-anukūla-madhya-stha-rūpaṃ loka-trayaṃ sarvaṃ pravyathitam atyanta-bhītam / mahā-ātman aparicchedya-mano-vṛtte / eteṣām apy arjunasya eva viśva-āśraya-rūpa-sākṣātkāra-sādhanaṃ divyaṃ cakṣur bhagavatā dattam / kim artham iti cet, arjunāya sva-aiśvaryaṃ sarvaṃ pradarśayitum / ata idam ucyate, "dṛṣṭva ādbhutaṃ rūpam ugraṃ tava idaṃ loka-trayaṃ pravyarthitaṃ mahā-ātman" iti //
Ибо это пространство меж землею и небом
и все страны света Ты один обнял.
Увидев невиданный образ Твой страшный,
трепещут, о Атман Великий, три мира.
Что касается слов «НЕБО» и «ЗЕМЛЯ» — то оба они употреблены в качестве примера [многих] миров, находящихся, соответственно, вверху, и [многих] миров, находящихся внизу. ПРОСТРАНСТВО МЕЖДУ ЗЕМЛЕЮ И НЕБОМ — т.е. область, в которой пребывают все миры [промежуточного пространства, в том числе человеческий]. Всю эту область И ВСЕ СТРАНЫ СВЕТА ТЫ ОДИН ОБНЯЛ. УВИДЕВ НЕВИДАННЫЙ ОБРАЗ ТВОЙ СТРАШНЫЙ — т.е. не имеющий пределов в длину и в ширину, весьма чудесный и весьма ужасный образ увидев, ТРИ МИРА ТРЕПЕЩУТ — т.е. когда, желая посмотреть на битву [между Кауравами и Пандавами], сюда явились боги, начиная с Брахмы, демоны, умершие предки, вспомогательные божества, сиддхи, гандхарвы, духи и вампиры, то все [эти] три мира в форме благожелательных, неблагожелательных и нейтральных [по отношению к Господу] существ — ТРЕПЕЩУТ — т.е. крайне испуганы. О ВЕЛИКИЙ АТМАН — т.е. обладатель безгранично-[мощной] мысли сердца (деятельности манаса). Как и Арджуне, этим [существам] Господь даровал божественное зрение, чтобы они смогли воочию созерцать форму [Господа], вместившего в себе мир. Если спросят — с какой целью? [Мы отвечаем:] Чтобы явить Арджуне свое величие всё, полностью. Потому-то так и говорится: «Увидев невиданный образ Твой страшный, трепещут, о Атман Великий, три мира».
21
amī hi tvā surasaṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti |
svastīty uktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ || BhG_11.21
amī hi tvā sura-saṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti | svasti ity uktvā maha-rṣi-siddha-saṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||
amī surasaṃghāḥ utkṛṣṭās tvāṃ viśvāśrayam avalokya hṛṣṭamanasaḥ tvan samīpaṃ viśanti / teṣv eva kecid atyugram atyadbhutaṃ ca tavākāram ālokya bhītāḥ prāñjalayaḥ svajñānānuguṇaṃ stutirūpāṇi vākyāni gṛṇanti uccārayanti / apare maharṣisaṃghāḥ siddhasaṃghāś ca parāvaratattvayāthātmyavidaḥ svastīty uktvā puṣkalābhir bhavadanurūpābhiḥ stutibhiḥ stuvanti // (BhGR_11.21)
amī sura-saṃghāḥ utkṛṣṭās tvāṃ viśva-aśrayam avalokya hṛṣṭa-manasaḥ tvan samīpaṃ viśanti / teṣv eva kecid atyugram atyadbhutaṃ ca tavā akāram ālokya bhītāḥ prāñjalayaḥ sva-jñāna-anuguṇaṃ stuti-rūpāṇi vākyāni gṛṇanti uccārayanti / apare maha-rṣi-saṃghāḥ siddha-saṃghāś ca para-avara-tattva-yāthātmya-vidaḥ svasti ity uktvā puṣkalābhir bhavad-anurūpābhiḥ stutibhiḥ stuvanti //
Ибо толпы богов ведь к Тебе приступают,
песнословят с поклонами, дрожью объяты, «Слава! слава!» — взывают толпы сиддхов, провидцев,
все они Тебя хвалят хвалой изобильной.
ЭТИ ТОЛПЫ БОГОВ — т.е. лучшие [среди богов], ТЕБЯ, вместилище мира, увидев, в сердечной радости ПРИСТУПАЮТ к Тебе поближе. НЕКИЕ из них, увидев Твой весьма страшный, весьма чудесный облик, ИСПУГАННЫЕ («дрожью объятые»), С ПОЧТИТЕЛЬНЫМИ ЖЕСТАМИ («с поклонами») ПЕСНОСЛОВЯТ хвалебные словеса в соответствии с доступным им знанием [Тебя] — т.е. громко произносят [их]. Также и иные — ТОЛПЫ великих ПРОВИДЦЕВ и толпы СИДЦХОВ, знатоков природы высшей и низшей сущностей, произнося «СЛАВА!», ХВАЛЯТ Господа достойными его ИЗОБИЛЬНЫМИ ХВАЛАМИ. (21)
22
rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaś coṣmapāś ca |
gandharvayakṣāsurasiddhasaṅghā vīkṣyante tvāṃ vismitāś caiva sarve || BhG_11.22
rudra-ādityā vasavo ye ca sādhyā viśve 'śvinau marutaś cā uṣma-pāś ca | gandharva-yakṣa-asura-siddha-saṅghā vīkṣyante tvāṃ vismitāś ca eva sarve ||
ūṣmapāḥ pitaraḥ, "ūṣmabhāgā hi pitaraḥ" iti śruteḥ / ete sarve vismayam āpannās tvāṃ vīkṣante // (BhGR_11.22)
ūṣma-pāḥ pitaraḥ, "ūṣma-bhāgā hi pitaraḥ" iti śruteḥ / ete sarve vismayam āpannās tvāṃ vīkṣante //
Рудры и адитьи, васу и садхьи,
всебоги и ашвины, маруты, предки, тучи гандхарвов, духов, демонов, сиддхов —
на Тебя в изумлении все взирают.
23
rūpaṃ mahat te bahuvaktranetraṃ mahābāho bahubāhūrupādam |
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitās tathāham || BhG_11.23
rūpaṃ mahat te bahu-vaktra-netraṃ mahābāho bahu-bāhu-uru-pādam | bahu-udaraṃ bahu-daṃṣṭrā-karālaṃ dṛṣṭvā lokāḥ pravyathitās tatha āham ||
bahvībhir daṃṣṭrābhir atibhīṣaṇākāraṃ lokāḥ pūrvoktāḥ pratikūlānukūlamadhyasthās trividhāḥ sarva eva ahaṃ ca tad evam īdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāmaḥ // (BhGR_11.23)
bahvībhir daṃṣṭrābhir atibhīṣaṇa-ākāraṃ lokāḥ pūrva-uktāḥ pratikūla-anukūla-madhya-sthās tri-vidhāḥ sarva eva ahaṃ ca tad evam īdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāmaḥ //
Многоликий Твой образ, многоглазый, многорукий —
о мощнорукий! — многоногий, великий, многоутробный, со многими клыками, ужасный,
увидев — миры все трепещут; я тоже.
ПЬЮЩИЕ ТЕПЛЫЙ ЗАПАХ (пар) — это [умершие] предки: «Ведь долей предков является запах» (ТБр 1.3.10.6) — так утверждает шрути. Все эти [классы существ], пришедшие в ИЗУМЛЕНИЕ, на Тебя ВЗИРАЮТ.
МИРЫ (или: существа), о которых говорилось ранее, — т.е. трех видов, благожелательные [к Тебе], неблагожелательные и нейтральные, УВИДЕВ такой ТВОЙ ОБРАЗ — весьма ужасный множеством зубов (клыков), [торчащих изо рта], — все они весьма ТРЕПЕЩУТ, и я с ними. (22-23)
24
nabhasspṛśaṃ dīptam anekavarṇaṃ vyāttānanaṃ dīptaviśālanetram |
dṛsṭvā hi tvā pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo || BhG_11.24
nabhas-spṛśaṃ dīptam aneka-varṇaṃ vyātta-ānanaṃ dīpta-viśāla-netram | dṛsṭvā hi tvā pravyathita-antar-ātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||
namaśśabdaḥ "tad akṣare parame vyoman", "ādityavarṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "yo asyādhyakṣaḥ parame vyoman" ityādiśrutisiddhitriguṇaprakṛtyatītaparamavyomavācī; savikārasya prakṛtitattvasya, puruṣasya ca sarvāvasthasya, kṛtsnasyāśrayatayā nabhas spṛśam iti vacanāt; "dyāvāpṛthivyor idam antaraṃ hi vyāptam" iti pūrvoktatvāc ca / dīptam anekavarṇaṃ vyāttānanaṃ dīptaviśālanetraṃ tvāṃ dṛṣṭvā pravyathitāntarātmā atyantabhītamanāḥ dhṛtiṃ na vindāmi dehasya dhāraṇaṃ na labhe, manasaś cendriyāṇāṃ ca śamaṃ na labhe / viṣṇo vyāpin! / sarvavyāpinam atimātram atyadbhutam atighoraṃ ca tvāṃ dṛṣṭvā praśithikasarvāvayavo vyākulendriyaś ca bhavāmītyarthaḥ // (BhGR_11.24)
namaś-śabdaḥ "tad akṣare parame vyoman", "āditya-varṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "yo asya adhyakṣaḥ parame vyoman" ity-ādi-śruti-siddhi-tri-guṇa-prakṛty-atīta-parama-vyoma-vācī; savikārasya prakṛti-tattvasya, puruṣasya ca sarva-avasthasya, kṛtsnasyā aśrayatayā nabhas spṛśam iti vacanāt; "dyāvā-pṛthivyor idam antaraṃ hi vyāptam" iti pūrva-uktatvāc ca / dīptam aneka-varṇaṃ vyātta-ānanaṃ dīpta-viśāla-netraṃ tvāṃ dṛṣṭvā pravyathita-antara-ātmā atyanta-bhīta-manāḥ dhṛtiṃ na vindāmi dehasya dhāraṇaṃ na labhe, manasaś ca indriyāṇāṃ ca śamaṃ na labhe / viṣṇo vyāpin! / sarva-vyāpinam atimātram atyadbhutam atighoraṃ ca tvāṃ dṛṣṭvā praśithika-sarva-avayavo vyākula-indriyaś ca bhavāmi ity-arthaḥ //
Достигая до неба, многоцветный, пылающий, пасть разинув,
глазом огненным смотришь, чудовищным; и увидев Тебя, потрясен я всем сердцем:
нет мне опоры, нет спокойствия, Вишну!
Здесь слово «НЕБО» (набхас) обозначает высшее небо, превосходящее сферу природы (пракрита) с ее тремя тунами, что устанавливается такими текстами шрути, как: «[Этого Пурушу] цвета солнца, по ту сторону тамаса...» (ШветУп 3.8.); «[Тебя], живущего далеко [за пределами] от этого воздушного пространства (неба)» (РВ 7.100.5); «Кто надзирает за ним в высшем небе» (РВ 10.129.7); и так как он является вместилищем (субстратом) и пракрита со всеми ее модификациями, и Пуруши во всех его состояниях [индивидуального Атмана], почему и сказано: «ДОСТИГАЮЩЕГО (прикасающегося) ДО НЕБА»; к тому же и ранее говорилось: «Ибо это пространство меж землею и небом... Ты обнял» (11.20). ПЫЛАЮЩЕГО, МНОГОЦВЕТНОГО, С РАЗИНУТОЙ ПАСТЬЮ, С ПЫЛАЮЩИМИ ГРОМАДНЫМИ ГЛАЗАМИ ТЕБЯ УВИДЕВ, Я ПОТРЯСЕН ВСЕМ СЕРДЦЕМ — т.е. крайне напуган сердцем, — НЕТ МНЕ ОПОРЫ — не на что опереть тело; не обретаю СПОКОЙСТВИЯ для чувств и сердца. О ВИШНУ! — о пронизавший [собою весь мир]! Иначе говоря, «увидев Тебя, пронизавшего [собою] весь мир, безмерного необычайно, крайне ужасного, — я чувствую слабость во всех членах и чувства мои встревожены» — таков смысл. (24)
25
daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni |
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa || BhG_11.25
daṃṣṭrā-karālāni ca te mukhāni dṛṣṭva aiva kāla-anala-sannibhāni | diśo na jāne na labhe ca śarma prasīda deva-īśa jagan-nivāsa ||
yugāntakālānalavat sarvasaṃhāre pravṛttāni atighorāṇi tava mukhāni dṛṣṭvā diśo na jāne; sukhaṃ ca na labhe / jagatāṃ nivāsa deveśa brahmādīnām īśvarāṇām api paramamaheśvara! māṃ prati prasanno bhava / yathāhaṃ prakṛtiṃ gato bhavāmi, tathā kurv ityarthaḥ // (BhGR_11.25)
yuga-anta-kāla-analavat sarva-saṃhāre pravṛttāni atighorāṇi tava mukhāni dṛṣṭvā diśo na jāne; sukhaṃ ca na labhe / jagatāṃ nivāsa deva-īśa brahma-ādīnām īśvarāṇām api parama-mahā-īśvara! māṃ prati prasanno bhava / yatha āhaṃ prakṛtiṃ gato bhavāmi, tathā kurv ity-arthaḥ //
evaṃ sarvasya jagataḥ svāyattasthitipravṛttitvaṃ darśayan pārthasārathī rājaveṣacchadmanāvasthitānāṃ dhārtarāṣṭrāṇāṃ yaudhiṣṭhireṣv anupraviṣṭānāṃ ca asurāṃśānāṃ saṃhāreṇa bhūbhārāvataraṇaṃ svamanīṣitaṃ svenaiva kariṣyamāṇaṃ pārthāya darśayām āsa / sa ca pārtho bhagavataḥ sraṣṭrtvādikaṃ sarvāiśvaryaṃ sākṣātkṛtya tasminn eva bhagavati sarvātmani dhārtarāṣṭrādīnām upasaṃhāram anāgatam api tatprasādalabdhena divyena cakṣuṣā paśyann idaṃ covāca -- (BhGR_p276573)
evaṃ sarvasya jagataḥ sva-āyatta-sthiti-pravṛttitvaṃ darśayan pārtha-sārathī rāja-veṣa-cchadmana āvasthitānāṃ dhārtarāṣṭrāṇāṃ yaudhiṣṭhireṣv anupraviṣṭānāṃ ca asura-aṃśānāṃ saṃhāreṇa bhūbhāra avataraṇaṃ sva-manīṣitaṃ svena eva kariṣyamāṇaṃ pārthāya darśayām āsa / sa ca pārtho bhagavataḥ sraṣṭrtva-ādikaṃ sarva-aiśvaryaṃ sākṣātkṛtya tasminn eva bhagavati sarva-ātmani dhārtarāṣṭra-ādīnām upasaṃhāram anāgatam api tat-prasāda-labdhena divyena cakṣuṣā paśyann idaṃ ca uvāca ---
Твои пасти увидев с клыками ужасными,
что подобны огню смертоносного времени, я опору теряю; я словно помешанный —
о Владыка богов! О вместилище мира! Помилуй!
УВИДЕВ ТВОИ ПАСТИ — ужаснейшие, словно собравшиеся уничтожить мир, подобно ОГНЮ ВРЕМЕНИ, [возгорающемуся] в конце мировых периодов, — Я НЕ РАЗЛИЧАЮ СТОРОНЫ в пространстве (т.е. чувствую головокружение); я не обретаю благополучия (опоры, радости). О ВМЕСТИЛИЩЕ МИРОВ, О ВЛАДЫКА БОГОВ — т.е. высочайший Владыка даже над Брахмой и прочими владыками, — будь ко мне МИЛОСТИВ! — сделай так, чтобы я опять пришел в свое естественное состояние; таков смысл. (25)
Итак, Возничий Партхи (т.е. Кришна), развертывая картину зависимости состояния и действий всего мира от него, показал Партхе, что он хочет, ради облегчения тяжести [беззакония] земли, уничтожить [демонов в виде] сыновей Дхритараштры, стоявших [на Курукшетре] в личине тех или иных царей [противоположной армии], а также те демонические элементы, которые вкрались в ряды сторонников Юдхиштхиры (т.е. среди пандавов); и что он сам собирается это сделать [вне желания или нежелания Арджуны участвовать в этом уничтожении демонов]. А он, Партха, узрев воочию всевладычество Господа, как Творца, [Хранителя и Губителя мира], и наблюдая с помощью обретенного по милости Господа божественного зрения, как совершается будущая гибель сыновей Дхритараштры и прочих [воинов] в нем, Атмане всех [существ], — промолвил так:
26
amī ca tvā dhṛtarāṣṭrasya putrāḥ sarvaiḥ sahaivāvanipālasaṅghaiḥ |
bhīṣmo droṇaḥ sūtaputras tathāsau sahāsmadīyair api yodhamukhyaiḥ || BhG_11.26
amī ca tvā dhṛtarāṣṭrasya putrāḥ sarvaiḥ saha eva avani-pāla-saṅghaiḥ | bhīṣmo droṇaḥ sūta-putras tatha āsau saha asmadīyair api yodha-mukhyaiḥ ||
Вот они все — сыновья Дхритараштры,
и Бхишма с Дроной, и тот сын возницы, все как один, и царей эти толпы
вместе с вождями воинов наших —
27
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni |
kecid vilagnā daśanāntareṣu saṃdṛśyante cūrṇitair uttamāṅgaiḥ || BhG_11.27
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrā-karālāni bhaya-anakāni | kecid vilagnā daśana-antareṣu saṃdṛśyante cūrṇitair uttama-aṅgaiḥ ||
amī dhṛtarāṣṭrasya putrāḥ duryodhanādayas sarve bhīṣmo droṇaḥ sūtaputraḥ karṇaś ca tatpakṣīyair avanipālasamūhaiḥ sarvaiḥ, asmadīyair api kaiścid yodhamukhyais saha tvaramāṇā daṃṣṭrākarālāni bhayānakāni tava vaktrāṇi vināśāya viśanti; tatra kecic cūrṇitair uttamāṅgair daśānāntareṣu vilagnās saṃdṛśyante // (BhGR_11.26-27)
amī dhṛtarāṣṭrasya putrāḥ duryodhana-ādayas sarve bhīṣmo droṇaḥ sūta-putraḥ karṇaś ca tat-pakṣīyair avanipāla-samūhaiḥ sarvaiḥ, asmadīyair api kaiścid yodha-mukhyais saha tvaramāṇā daṃṣṭrā-karālāni bhaya-anakāni tava vaktrāṇi vināśāya viśanti; tatra kecic cūrṇitair uttama-aṅgair daśāna-antareṣu vilagnās saṃdṛśyante //
В пасти Твои с их клыками ужасными,
жуткими — все словно в спешке вступают. Там, средь зубов, позастряли уж многие:
виднеются головы их размозженные.
28
yathā nadīnāṃ bahavo 'mbuvegāḥ samudram evābhimukhā dravanti |
tathā tavāmī naralokavīrā viśanti vaktrāṇy abhivijvalanti || BhG_11.28
yathā nadīnāṃ bahavo 'mbu-vegāḥ samudram eva abhimukhā dravanti | tathā tava amī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti ||
И словно к морю бежит, устремившись,
множество речек, потоков водных — так мира смертного эти герои
к Твоим пламенеющим пастям стремятся.
29
yathā pradīptajvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ |
tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddhavegāḥ || BhG_11.29
yathā pradīpta-jvalanaṃ pataṅgā viśanti nāśāya samṛddha-vegāḥ | tatha aiva nāśāya viśanti lokās tava api vaktrāṇi samṛddha-vegāḥ ||
ete rājalokāḥ, bahavo nadīnām ambupravāhāḥ samudram iva, pradīptajvalanam iva ca śalabhāḥ, tava vaktrāṇy abhivijvalanti svayam eva tvaramāṇā ātmanāśāya viśanti // (BhGR_11.28-29)
ete rāja-lokāḥ, bahavo nadīnām ambu-pravāhāḥ samudram iva, pradīpta-jvalanam iva ca śalabhāḥ, tava vaktrāṇy abhivijvalanti svayam eva tvaramāṇā ātma-nāśāya viśanti //
Как мошкара, в нетерпенье и спешке,
лезет в горящий огонь на погибель —
так, чтоб погибнуть, миры вбегают
в пасти Твои, нетерпеньем влекомы.
30
lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ |
tejobhir āpūrya jagat samagraṃ bhāsas tavogrāḥ pratapanti viṣṇo || BhG_11.30
lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ | tejobhir āpūrya jagat samagraṃ bhāsas tava ugrāḥ pratapanti viṣṇo ||
rājalokān samagrān jvaladbhir vadanair grasamānaḥ kopavegena tadrudhirāvasiktamoṣṭhapuṭādikaṃ lelihyase punaḥ punar lehanaṃ karoṣi / tavātighorā bhāsaḥ raśmayaḥ tejobhiḥ svakīyaiḥ prakāśaiḥ jagat samagram āpūrya pratapanti // (BhGR_11.30)
rāja-lokān samagrān jvaladbhir vadanair grasamānaḥ kopa-vegena tad-rudhira-avasikta-moṣṭha-puṭa-ādikaṃ lelihyase punaḥ punar lehanaṃ karoṣi / tava atighorā bhāsaḥ raśmayaḥ tejobhiḥ svakīyaiḥ prakāśaiḥ jagat samagram āpūrya pratapanti //
Ты пожираешь, Ты лижешь жадно
пылающей пастью весь люд этот разом;
мир весь заполнив сияньем славы,
жгут Твои светы ужасные, Вишну!
ВСЕ ЭТИ СЫНОВЬЯ ДХРИТАРАШТРЫ — Дурьодхана и прочие — БХИШМА, ДРОНА и ТОТ СЫН ВОЗНИЦЫ — т.е. Карна, вместе со ВСЕМИ ТОЛПАМИ союзных ЦАРЕЙ и даже с некоторыми ВОЖДЯМИ НАШИХ ВОИНОВ, ТОРОПЯСЬ (в спешке), в УЖАСНЫЕ своими КЛЫКАМИ, ЖУТКИЕ ТВОИ ПАСТИ ВСТУПАЮТ — чтобы погибнуть. «Некоторые виднеются там, между зубами, втиснутые с размозженными головами». (26-27)
Эти многие цари сами, торопясь, ВСТУПАЮТ («вбегают»), на свою ПОГИБЕЛЬ, в Твои ПЫЛАЮЩИЕ ПАСТИ, словно МНОЖЕСТВО ВОДНЫХ ПОТОКОВ РЕК — В МОРЕ, и словно мотыльки — В ЗАЖЖЕННЫЙ ОГОНЬ. (28-29)
РАЗОМ ПОЖИРАЯ этих царей своими ПЫЛАЮЩИМИ ПАСТЯМИ, Ты яростно ЛИЖЕШЬ — т.е. многократно облизываешь их своими покрытыми кровью губами и другими [частями рта]. Твои УЖАСНЫЕ СВЕТЫ — т.е. лучи — СИЯНЬЯМИ своей СЛАВЫ (теджас) — т.е. излучениями света, ЖГУТ ВЕСЬ МИР, его НАПОЛНИВ. (30)
31
ākhyāhi me ko bhavān ugrarūpo namo 'stu te devavara prasīda |
vijñātum icchāmi bhavantam ādyaṃ na hi prajānāmi tava pravṛttim || BhG_11.31
ākhyāhi me ko bhavān ugra-rūpo namo 'stu te deva-vara prasīda | vijñātum icchāmi bhavantam ādyaṃ na hi prajānāmi tava pravṛttim ||
darśayātmānam avyayam iti tavāiśvaryaṃ niraṅkuśaṃ sākṣātkartuṃ prārthitena bhavatā niraṅkuśam aiśvaryaṃ darśayatā atighorarūpam idam āviṣkṛtam / atighorarūpaḥ ko bhavān, kiṃ kartuṃ pravṛtta iti bhavantaṃ jñātum icchāmi / tavābhipretāṃ pravṛttiṃ na jānāmi / etad ākhyāhi me / namo 'stu te devavara! prasīda -- namas te 'stu sarveśvara; evaṃ kartum, anenābhiprāyeṇedaṃ saṃhartṛrūpam āviṣkṛtam ity uktvā prasannarūpaś ca bhava // BhGR_11.31 // (BhGR_p278951)
"darśayā atmānam avyayam" iti tava aiśvaryaṃ niraṅkuśaṃ sākṣātkartuṃ prārthitena bhavatā niraṅkuśam aiśvaryaṃ darśayatā atighora-rūpam idam āviṣkṛtam / atighora-rūpaḥ ko bhavān, kiṃ kartuṃ pravṛtta iti bhavantaṃ jñātum icchāmi / tava abhipretāṃ pravṛttiṃ na jānāmi / etad ākhyāhi me / namo 'stu te deva-vara! prasīda --- namas te 'stu sarva-īśvara; evaṃ kartum, anena abhiprāyeṇa idaṃ saṃhartṛ-rūpam āviṣkṛtam ity uktvā prasanna-rūpaś ca bhava // BhGR_11.31 //
āśritavātsalyātirekeṇa viśvāiśvaryaṃ darśayato bhavato ghorarūpāviṣkāre ko 'bhiprāya iti pṛṣṭo bhagavān pārthasārathiḥ svābhiprāyam āha, pārthodyogena vināpi dhārtarāṣṭrapramukham aśeṣaṃ rājalokaṃ nihantum aham eva pravṛtta iti jñāpanāya mama ghorarūpāviṣkāraḥ, tajjñāpanaṃ ca pārtham udyojayitum iti / (BhGR_p279436)
āśrita-vātsalya-atirekeṇa viśva-aiśvaryaṃ darśayato bhavato ghora-rūpa-āviṣkāre ko 'bhiprāya iti pṛṣṭo bhagavān pārtha-sārathiḥ sva-abhiprāyam āha, pārtha-udyogena vina āpi dhārtarāṣṭra-pramukham aśeṣaṃ rāja-lokaṃ nihantum aham eva pravṛtta iti jñāpanāya mama ghora-rūpa-āviṣkāraḥ, taj-jñāpanaṃ ca pārtham udyojayitum iti /
Кто ты? — скажи же мне, образом жуткий!
слава Тебе, Высший Боже! Помилуй!
Тебя распознать я хочу, Изначальный!
Что совершить Ты намерен — скажи мне!
В ответ на просьбу: «Непреходящий свой Атман яви мне!» (11.4) — т.е. «покажи мне воочию свое безграничное могущество» — Господь, показывая это свое безграничное могущество, открыл этот крайне ужасный свой образ. КТО ТЫ — столь ужасный обликом? — так я хочу узнать Тебя. Твой замысел — НАМЕРЕНИЕ, ЧТО ТЫ НАМЕРЕН СОВЕРШИТЬ, Я НЕ ЗНАЮ — скажи его мне! СЛАВА ТЕБЕ,
о ЛУЧШИЙ ИЗ БОГОВ, помилуй! — т.е. о Всевладыка! Слава Тебе! И сказав — «Так вознамерившись совершить то-то и то-то, я принял этот облик Губителя», — вновь прими свой [прежний] приятный (милостивый) облик. (31)
В ответ на вопрос: «Что за цель в этом Твоем явлении ужасного своего образа, когда Ты показывал мне, движимый преизбытком отеческой любви к ищущим в Тебе прибежища, свое всемогущество?» — Господь, возничий Партхи, говорит ему: «Партха! Я собрался уничтожить без остатка весь этот царственный люд во главе с сыновьями Дхритараштры — даже и безо всяких усилий с твоей стороны; и чтобы дать знать об этом, Я явил свой ужасный облик — дабы и Партха подвигнулся [на битву]».
32
śrī-bhagavān uvāca ---
kālo 'smi lokakṣayakṛt pravṛddho lokān samāhartum iha pravṛttaḥ |
ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ || BhG_11.32
kālo 'smi loka-kṣaya-kṛt pravṛddho lokān samāhartum iha pravṛttaḥ | ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ ||
kalayati gaṇayatīti kālaḥ; sarveṣāṃ dhārtarāṣṭrapramukhānāṃ rājalokānām āyuravasānaṃ gaṇayann ahaṃ tatkṣayakṛd ghorarūpeṇa pravṛddho rājalokān samāhartum ābhimukhyena saṃhartum iha pravṛtto 'smi / ato matsaṃkalpād eva tvām ṛte 'pi -- tvadudyogād rte 'pi ete dhārtarāṣṭrapramukhās tava pratyanīkeṣu ye 'vasthitā yodhāḥ, te sarve na bhaviṣyanti -- vinaṅkṣyanti // (BhGR_11.32)
kalayati gaṇayati iti kālaḥ; sarveṣāṃ dhārtarāṣṭra-pramukhānāṃ rāja-lokānām āyur-avasānaṃ gaṇayann ahaṃ tat-kṣaya-kṛd ghora-rūpeṇa pravṛddho rāja-lokān samāhartum ābhimukhyena saṃhartum iha pravṛtto 'smi / ato mat-saṃkalpād eva tvām ṛte 'pi --- tvad-udyogād rte 'pi ete dhārtarāṣṭra-pramukhās tava pratyanīkeṣu ye 'vasthitā yodhāḥ, te sarve na bhaviṣyanti --- vinaṅkṣyanti //
Благой Господь сказал:
Я намерен здесь этих людей уничтожить:
ибо древний губитель миров Я — время.
И без тебя всех их больше не будет,
воинов этих, построенных к битве.
33
tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham |
mayaivaite nihatāḥ pūrvam eva nimittamātraṃ bhava savyasācin || BhG_11.33
tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham | maya aiva ete nihatāḥ pūrvam eva nimitta-mātraṃ bhava savya-sācin ||
tasmāt tvaṃ tān prati yuddhāyottiṣṭha / tān śatrūn jitvā yaśo labhasva; dharmyaṃ rājyaṃ ca samṛddhaṃ bhuṅkṣva / mayaivaite kṛtāparādhāḥ pūrvam eva nihatāḥ hanane viniyuktāḥ / tvaṃ tu teṣāṃ hanane nimittamātraṃ bhava / mayā hanyamānānāṃ śatrādisthānīyo bhava / savyasācin / ṣaca samavāye; savyena śarasacanaśīlaḥ savyasācī; savyenāpi kareṇa śarasamavāyakaraḥ; karadvayena yoddhuṃ samartha ityarthaḥ // (BhGR_11.33)
tasmāt tvaṃ tān prati yuddhāya uttiṣṭha / tān śatrūn jitvā yaśo labhasva; dharmyaṃ rājyaṃ ca samṛddhaṃ bhuṅkṣva / maya aiva ete kṛta-aparādhāḥ pūrvam eva nihatāḥ hanane viniyuktāḥ / tvaṃ tu teṣāṃ hanane nimitta-mātraṃ bhava / mayā hanyamānānāṃ śatra-ādi-sthānīyo bhava / savya-sācin / ṣaca samavāye; savyena śara-sacana-śīlaḥ savya-sācī; savyena api kareṇa śara-samavāya-karaḥ; kara-dvayena yoddhuṃ samartha ity-arthaḥ //
А потому — встань! Добудь себе славу!
Уничтожив врага — ешь цветущее царство!
Ведь заранее всех их уже поразил Я:
лишь орудием Моим будь, искуснейший лучник!
34
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyān api yodhamukhyān |
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhāḥ yudhyasva jetāsi raṇe sapatnān || BhG_11.34
droṇaṃ ca bhīṣmaṃ ca jayad-rathaṃ ca karṇaṃ tatha ānyān api yodha-mukhyān | mayā hatāṃs tvaṃ jahi mā vyathiṣṭhāḥ yudhyasva jetāsi raṇe sapatnān ||
droṇabhīṣmakarṇādīn kṛtāparādhatayā mayaiva hanane viniyuktān tvaṃ jahi tvaṃ hanyāḥ / etān gurūn bandhūṃś ca anyān api bhogasaktān kathaṃ haniṣyāmīti mā vyathiṣṭhāḥ -- tān uddiśya dharmādharmabhayena bandhusnehena kāruṇyena ca mā vyathāṃ kṛthāḥ / yatas te kṛtāparādhā mayaiva hanane viniyuktāḥ, ato nirviśaṅko yudhyasva / raṇe sapatnān jetāsi jeṣyasi / naiteṣāṃ vadhe nṛśaṃsatāgandhaḥ; api tu jaya eva labhyata ityarthaḥ // (BhGR_11.34)
droṇa-bhīṣma-karṇa-ādīn kṛta-aparādhatayā maya aiva hanane viniyuktān tvaṃ jahi tvaṃ hanyāḥ / etān gurūn bandhūṃś ca anyān api bhoga-saktān kathaṃ haniṣyāmi iti mā vyathiṣṭhāḥ --- tān uddiśya dharma-adharma-bhayena bandhu-snehena kāruṇyena ca mā vyathāṃ kṛthāḥ / yatas te kṛta-aparādhā maya aiva hanane viniyuktāḥ, ato nirviśaṅko yudhyasva / raṇe sapatnān jetāsi jeṣyasi / na eteṣāṃ vadhe nṛ-śaṃsatā-gandhaḥ; api tu jaya eva labhyata ity-arthaḥ //
Дрону и Бхишму, и Дхритараштру,
Карну и прочих бойцов превосходных ты, не колеблясь — убей! — Мной убитых,
Сражайся! Ты в битве врага одолеешь.
То, что считает ( ), — есть ВРЕМЯ ( ); рассчитывая [время] окончания жизни всех этих царей, во главе с сыновьями Дхритараштры, Я, их ГУБИТЕЛЬ, — ТЯЖЕЛЫЙ, мощный (или: старый, древний) [этим своим] УЖАСНЫМ ОБЛИКОМ НАМЕРЕН этих царей УНИЧТОЖИТЬ — т.е. и без твоих усилий, — по Моему произволению ЭТИ ВОИНЫ, ПОСТРОЕННЫЕ РЯДАМИ напротив тебя, во главе с сыновьями Дхритараштры, НЕ БУДУТ СУЩЕСТВОВАТЬ — т.е. погибнут. (32)
ПОЭТОМУ — ты ВСТАНЬ! — чтобы против них сражаться; ЭТИХ ВРАГОВ УНИЧТОЖИВ, ОБРЕТИ СЛАВУ! И ЕШЬ — (т.е. пользуйся, наслаждайся) ЦВЕТУЩЕЕ — т.е. правильно организованное, законное — ЦАРСТВО. Именно Я ИХ — совершивших беззакония (грехи) ЗАРАНЕЕ, (прежде) уже ПОРАЗИЛ — т.е. назначил быть убитыми; ты же в их уничтожении БУДЬ ЛИШЬ [Моим] ОРУЖИЕМ (инструментом) — т.е. стань вместо меча [в Моей руке], когда Я стану убивать их, о ЛЕВША! Корень « » (в слове ) означает «соединять, прикреплять»; тот, кто левой рукой может натянуть лук, — тот «натягивающий левой [рукою]», т.е. тот, кто ДАЖЕ левой рукой натягивает лук, способный стрелять из лука обеими руками, — таков смысл. (33)
УБЕЙ — т.е. порази — ДРОНУ, БХИШМУ, КАРНУ и прочих, ибо они, совершив беззакония, Мною предназначены быть убитыми; НЕ КОЛЕБЛЯСЬ — т.е. не думай: «как же я стану убивать этих наставников и родственников, столь привязанных к [жизни, с ее] усладами»; не беспокойся из-за них — ни страхом совершить недолжное [вместо] должного, ни любовью к родным, ни жалостью. Ибо они, совершив преступления (беззакония), Мною предназначены быть убитыми. Поэтому СРАЖАЙСЯ без лишних сомнений! Ты ПОБЕДИШЬ СОПЕРНИКОВ (врагов) В БИТВЕ — т.е. одолеешь их. Иначе говоря, в их убийстве нет и следа жестокости — однако достигается победа; таков смысл. (34)
35
sañjaya uvāca ---
etac chrutvā vacanaṃ keśavasya kṛtāñjalir vepamānaḥ kirīṭī |
namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya || BhG_11.35
etac chrutvā vacanaṃ keśavasya kṛta-añjalir vepamānaḥ kirīṭī | namaskṛtvā bhūya evā aha kṛṣṇaṃ sa-gadgadaṃ bhīta-bhītaḥ praṇamya ||
etad aśritavātsalyajaladheḥ keśavasya vacanaṃ śrutvā arjunas tasmai namaskṛtya bhītabhīto bhūyas taṃ praṇamya kṛtāñjalir vepamānaḥ kirīṭī sagadgadam āha // (BhGR_11.35)
etad aśrita-vātsalya-jala-dheḥ keśavasya vacanaṃ śrutvā arjunas tasmai namaskṛtya bhīta-bhīto bhūyas taṃ praṇamya kṛta-añjalir vepamānaḥ kirīṭī sa-gadgadam āha //
Санджая сказал:
Слово Кешавы такое услышав,
Арджуна, с приветственным жестом, дрожащий,
«Радуйся!» — молвил — и, вновь, поклонившись,
дрожа, заикаясь, так сказал Кришне:
УСЛЫШАВ ЭТО СЛОВО КЕШАВЫ — этого океана отеческой любви к тем, кто к нему прибегает, — АРДЖУНА, произнося ПРИВЕТСТВИЕ, ПЕРЕПУГАННЫЙ (дрожащий), ВНОВЬ ему ПОКЛОНИВШИСЬ, сложив ПРИВЕТСТВЕННО руки, трясущийся [от ужаса и потому] заикаясь, сказал — этот «носящий диадему» (т.е. Арджуна): (35)
36
sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca |
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ || BhG_11.36
sthāne hṛṣī-keśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca | rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṅghāḥ ||
sthāne yuktam / yad etad yuddhadidṛkṣayāgatam aśeṣadevagandharvasiddhayakṣavidyādharakinnarakiṃpuruṣādikaṃ jagat, tvatprasādāt tvāṃ sarveśvaram avalokya tava prakīrtyā sarvaṃ prahṛṣyati, anurajyate ca, yac ca tvām avalokya rakṣāṃsi bhītāni sarvā diśaḥ pradravanti, sarve siddhasaṃghāḥ siddhādyanukūlasaṃghāḥ namasyanti ca -- tad etat sarvaṃ yuktam iti pūrveṇa saṃbandhaḥ // (BhGR_11.36)
sthāne yuktam / yad etad yuddha-didṛkṣayā āgatam aśeṣa-deva-gandharva-siddha-yakṣa-vidyā-dhara-kinnara-kiṃpuruṣa-ādikaṃ jagat, tvat-prasādāt tvāṃ sarva-īśvaram avalokya tava prakīrtyā sarvaṃ prahṛṣyati, anurajyate ca, yac ca tvām avalokya rakṣāṃsi bhītāni sarvā diśaḥ pradravanti, sarve siddha-saṃghāḥ siddha-ādy-anukūla-saṃghāḥ namasyanti ca --- tad etat sarvaṃ yuktam iti pūrveṇa saṃbandhaḥ //
yuktatām evopapādayati -- (BhGR_p282739)
yuktatām eva upapādayati ---
Арджуна сказал:
Хвалою Твоей, Хришикеша, достойно
мир этот радуется и ликует; прочь убегают вампиры в испуге;
все толпы сиддхов Тебя славословят.
УМЕСТНО — т.е. достойно, — что без остатка весь ЭТОТ МИР [разнообразных существ] — боги, гандхарвы, духи, горные духи, кентавры, карлики и прочие, собравшиеся сюда из желания посмотреть на битву и по Твоей милости удостоившейся Тебя увидеть, — ТВОЕЮ ХВАЛОЮ ВЕСЬ РАДУЕТСЯ и ЛИКУЕТ; [и опять же, уместно], что ПЕРЕПУГАННЫЕ ВАМПИРЫ, увидев Тебя, РАЗБЕГАЮТСЯ ВО ВСЕ СТОРОНЫ. ВСЕ же ТОЛПЫ СИДДХОВ — т.е. толпы [существ], сподобившихся [Твоего] благоволения, СЛАВОСЛОВЯТ; и все это, опять же, уместно (достойно) — такова связь с началом [стиха]. (36)
[Далее] он разъясняет, в чем состоит эта уместность [ликований и славословия]:
37
kasmāc ca te na nameran mahātman garīyase brahmaṇo 'py ādikartre | BhG_11.37ab
kasmāc ca te na nameran mahā-ātman garīyase brahmaṇo 'py ādi-kartre |
tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam |
mahātman, te tubhyaṃ garīyase brahmaṇaḥ hiraṇyagarbhasyāpi ādibhūtāya kartre hiraṇyagarbhādayaḥ kasmād dhetor na namaskuryuḥ // (BhGR_11.37ab)
mahā-ātman, te tubhyaṃ garīyase brahmaṇaḥ hiraṇya-garbhasya api ādi-bhūtāya kartre hiraṇya-garbha-ādayaḥ kasmād dhetor na namaskuryuḥ //
ananta deveśa jagannivāsa tvam akṣaraṃ sad asat tat paraṃ yat || BhG_11.37cd
ananta deva-īśa jagan-nivāsa tvam akṣaraṃ sad asat tat paraṃ yat ||
ananta deveśa jagannivāsa tvam evākṣaram / na kṣaratīty akṣaraṃ jīvātmatattvam / "na jāyate mriyate vā vipaścit" ity ādiśrutisiddho jīvātmā hi na kṣarati / sad asac ca tvam eva sadasacchabdanirdiṣṭaṃ kāryakāraṇabhāvenāvasthitaṃ prakṛtitattvaṃ, nāmarūpavibhāgavattayā kāryāvasthaṃ sacchabdanirdiṣṭaṃ tadanarhatayā kāraṇāvastham asacchabdanirdiṣṭaṃ ca tvam eva / tat param yat tasmāt prakṛteḥ prakṛtisaṃbandhinaś ca jīvātmanaḥ param anyan muktātmatattvaṃ yat, tad api tvam eva // (BhGR_11.37)
ananta deva-īśa jagan-nivāsa tvam eva akṣaram / na kṣarati ity akṣaraṃ jīva-ātma-tattvam / "na jāyate mriyate vā vipaścit" ity ādi-śruti-siddho jīva-ātmā hi na kṣarati / sad asac ca tvam eva sad-asac-chabda-nirdiṣṭaṃ kārya-kāraṇa-bhāvena avasthitaṃ prakṛti-tattvaṃ, nāma-rūpa-vibhāgavattayā kārya-avasthaṃ sac-chabda-nirdiṣṭaṃ tad-anarhatayā kāraṇa-avastham asac-chabda-nirdiṣṭaṃ ca tvam eva / tat param yat tasmāt prakṛteḥ prakṛti-saṃbandhinaś ca jīva-ātmanaḥ param anyan mukta-ātma-tattvaṃ yat, tad api tvam eva //
tvam ādidevaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam | BhG_11.37ab
kasmāc ca te na nameran mahā-ātman garīyase brahmaṇo 'py ādi-kartre |
tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam |
atas tvam ādidevaḥ, puruṣaḥ purāṇaḥ, tvam asya viśvasya paraṃ nidhānam / nidhīyate tvayi viśvam iti tvam asya viśvasya paraṃ nidhānam; viśvasya śarīrabhūtasyātmatayā paramādhārabhūtas tvam evetyarthaḥ // (BhGR_11.38a)
atas tvam ādi-devaḥ, puruṣaḥ purāṇaḥ, tvam asya viśvasya paraṃ nidhānam / nidhīyate tvayi viśvam iti tvam asya viśvasya paraṃ nidhānam; viśvasya śarīra-bhūtasyā atmatayā parama-ādhāra-bhūtas tvam eva ity-arthaḥ //
Как же, Великий, Тебя им не славить!
Ведь Ты же выше Брахмы — Творец изначальный;
о вместилище мира! о безмерный Владыка!
Ты — Акшара! Суть! Не-суть! — и то, что за ними.
38
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvam anantarūpa || BhG_11.38cd
vetta āsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvam ananta-rūpa ||
jagati sarvo veditā vedyaṃ ca sarvaṃ tvam eva / evaṃ sarvātmatayāvasthitas tvam eva paraṃ ca dhāma sthānam; prāpyasthānam ityarthaḥ / tvayā tataṃ viśvam anantarūpa / tvayātmatvena viśvaṃ cidacinmiśraṃ jagat tataṃ vyāptam // (BhGR_11.38)
jagati sarvo veditā vedyaṃ ca sarvaṃ tvam eva / evaṃ sarva-ātmataya āvasthitas tvam eva paraṃ ca dhāma sthānam; prāpya-sthānam ity-arthaḥ / tvayā tataṃ viśvam ananta-rūpa / tvayā ātmatvena viśvaṃ cid-acin-miśraṃ jagat tataṃ vyāptam //
atas tvam eva vāyvādiśabdavācya ity āha -- (BhGR_p284433)
atas tvam eva vāyv-ādi-śabda-vācya ity āha ---
Ты — изначальный древний Пуруша!
Ты — опора конечная этого мира!
Познающий! Цель знанья! Ты — свет высочайший!
О бесчисленно-формный! — весь мир пронизал Ты.
39
vāyur yamo 'gnir varuṇaś śaśāṅkaḥ prajāpatis tvaṃ prapitāmahaś ca | BhG_11.39ab
vāyur yamo 'gnir varuṇaś śaśa-aṅkaḥ prajāpatis tvaṃ prapitāmahaś ca |
sarveṣāṃ prapitāmahas tvam eva; pitāmahādayaś ca / sarvasāṃ prajānāṃ pitaraḥ prajāpatayaḥ, prajāpatīnāṃ pitā hiraṇyagarbhaḥ prajānāṃ pitāmahaḥ, hiraṇyagarbhasyāpi pitā tvaṃ prajānāṃ prapitāmahaḥ / pitāmahādīnām ātmatayā tattacchabdavācyas tvam evetyarthaḥ // (BhGR_11.39ab)
sarveṣāṃ prapitāmahas tvam eva; pitāmaha-ādayaś ca / sarvasāṃ prajānāṃ pitaraḥ prajā-patayaḥ, prajāpatīnāṃ pitā hiraṇya-garbhaḥ prajānāṃ pitāmahaḥ, hiraṇya-garbhasya api pitā tvaṃ prajānāṃ prapitāmahaḥ / pitāmaha-ādīnām ātmatayā tat-tac-chabda-vācyas tvam eva ity-arthaḥ //
atyadbhutākāraṃ bhagavantaṃ dṛṣṭvā harṣotphullanayano 'tyantasādhvasāvanataḥ sarvato namaskaroti // (BhGR_p284922)
atyadbhuta-ākāraṃ bhagavantaṃ dṛṣṭvā harṣa-utphulla-nayano 'tyanta-sādhvasa-avanataḥ sarvato namaskaroti //
namo namas te 'stu sahasrakṛtvaḥ punaś ca bhūyo 'pi namo namas te || BhG_11.39cd
namo namas te 'stu sahasra-kṛtvaḥ punaś ca bhūyo 'pi namo namas te ||
Ты — Ваю, Яма! Ты — Агни, Варуна!
Ты — месяц! Праджапати! Ты — Древний Предок!
Слава! Слава! Хвала Тебе! — тысячекратно;
и снова, и снова: хвала Тебе! Слава!
40
namaḥ purastād atha pṛṣṭhatas te namo 'stu te sarvata eva sarva |
anantavīryāmitavikramas tvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ || BhG_11.40
namaḥ purastād atha pṛṣṭhatas te namo 'stu te sarvata eva sarva | ananta-vīrya-amita-vikramas tvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ ||
amitavīrya, aparimitaparākramas tvaṃ sarvātmatayā samāpnoṣi; tataḥ sarvo 'si / yatas tvaṃ sarvaṃ cidacidvastujātam ātmatayā samāpnoṣi, ataḥ sarvasya cidacidvastujātasya tvaccharīratayā tvatprakāratvāt sarvaprakāras tvam eva sarvaśabdavācyo 'sītyarthaḥ / "tvam akṣaraṃ sad asat", "vāyur yamo 'gniḥ" ityādisarvasāmānādhikaraṇyanirdeśasyātmatayā vyāptir eva hetur iti suvyaktam uktam, "tvayā tataṃ viśvam anantarūpa", "sarvaṃ samāpnoṣi tato 'si sarvaḥ" iti ca // (BhGR_11.40)
amita-vīrya, aparimita-parākramas tvaṃ sarva-ātmatayā samāpnoṣi; tataḥ sarvo 'si / yatas tvaṃ sarvaṃ cid-acid-vastu-jātam ātmatayā samāpnoṣi, ataḥ sarvasya cid-acid-vastu-jātasya tvac-charīratayā tvat-prakāratvāt sarva-prakāras tvam eva sarva-śabda-vācyo 'si ity-arthaḥ / "tvam akṣaraṃ sad asat", "vāyur yamo 'gniḥ" ity-ādi-sarva-sāmānādhikaraṇya-nirdeśasyā atmatayā vyāptir eva hetur iti suvyaktam uktam, "tvayā tataṃ viśvam ananta-rūpa", "sarvaṃ samāpnoṣi tato 'si sarvaḥ" iti ca //
Слава! Хвала Тебе! — спереди! сзади!
Слава Тебе отовсюду, Вселенная!
Ты — бесконечная сила и доблесть;
всем обладаешь — поэтому все — Ты!
О ВЕЛИКИЙ! ТЕБЯ — ВЫСШЕГО, ЧЕМ БРАХМА, — т.е. чем Хираньягарбха, его (Хираньягарбхи) ИЗНАЧАЛЬНОГО ТВОРЦА, — по какой же причине ОНИ не будут СЛАВИТЬ Тебя — т.е. Хираньягарбха и прочие [существа]?! О БЕЗМЕРНЫЙ ВЛАДЫКА БОГОВ! О ВМЕСТИЛИЩЕ МИРА! Только Ты — АКШАРА (негибнущее) — т.е. та сущность, которая не гибнет, «живой Атман» (т.е. Атман, пребывающий в существах, их бессмертное начало). Ибо ведь этот «живой Атман» не гибнет, как это установлено [текстами] шрути: «Не рождается мудрый, не умирает...» (КатхУп 1.2.18) — и другими. И СУЩЕЕ, и НЕ-СУЩЕЕ — это именно Ты — т.е. обозначаемая словами «сущее» и «не-сушее» пракрити, пребывающая в состояниях цели и причины, будучи разделенной на имена и формы, в состояниях цели (следствия) именуется «сущее»; а лишенная этого разделения — в состоянии причины обозначается как «не-сущее», и все это — Ты. И ТО, ЧТО ЗА НИМИ — т.е. за этой пракрити и за связанным с ней «живым Атманом» (=индивидуальным Атманом) есть иной, свободный Атман; и он — это Ты.
Поэтому Ты — ИЗНАЧАЛЬНОЕ БОЖЕСТВО, ДРЕВНИЙ ПУРУША; Ты — этого мира КОНЕЧНАЯ ОПОРА — т.е., пребывая душою в теле этого мира, Ты — его глубочайшая основа — таков смысл. Всякий субъект, а также и объект знания в мире — это Ты. Так, пребывая душою всех, Ты — высшее место (либо: свет) — т.е. то место,
которого стремятся достигнуть, цель — таков смысл. Тобою, о бесконечно-формный, ПРОНИЗАН МИР — т.е. Тобою, в состоянии атмана [существ] мир, т.е. совокупность всех движущихся и неподвижных [тварей], пронизан — т.е. [изнутри] пропитан. (37-38)
Поэтому Тебя обозначают слова «Ваю» и другие; в этом смысле он говорит: «Ты — Ваю, Яма!» — и т.д.
ТЫ — ДРЕВНИЙ ПРЕДОК [всех существ] — в смысле «Древний Предок» и прочие [вслед за ним]. Смысл здесь таков: Праджапати (мн.ч.) — это отцы (производители) всех существ; отец же всех праджапати (мн.ч.) — Хираньягарбха (брахма), «дед» (или «предок») [существ]; и Ты, отец Хираньягарбхи, уже [таким образом] «прадед», [Древний Предок] существ. Поскольку Ты — Атман (душа) «деда» и прочих, — то именно Тебя обозначают все эти слова.
Увидев наичудеснейшую форму Господа, Арджуна со всех сторон славословит его — с расширенными в восторге глазами, низко склонившись в невыразимом ужасе.
БЕСКОНЕЧНАЯ ДОБЛЕСТЬ — это доблесть, недоступная измерению; Ты, исполненный неизмеримой отваги, ВСЕМ ОБЛАДАЕШЬ, пребывая Атманом всего, поэтому Ты — это все; поскольку Ты обладаешь, пребывая ее Атманом, всей движущейся и неподвижной тварью — то и она, движущаяся и неподвижная тварь, будучи Твоим телом, имеет Тебя как бы в качестве первообраза; и потому, будучи первообразом всего сущего, Ты обозначаешься словом «все» — таков смысл. Причина же указания на [Господа] в связи (в согласовании) [с самыми разными сущностями] — о чем говорят, например, стихи: «Ты — Акшара, Ты — суть, не-суть...» (11.37); «Ты — Ваю, Яма, Агни...» (11.39) и т.д. — это именно пронизанность (пропитывание) мира им как его Атманом, о чем вполне ясно говорится: «Тобою пронизан весь [мир], о бесконечно-формный» (11.38); «Ты всем обладаешь, а потому Ты — все». (39-40)
41
sakheti matvā prasabhaṃ yad uktaṃ he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavemaṃ mayā pramādāt praṇayena vāpi || BhG_11.41
sakha īti matvā prasabhaṃ yad uktaṃ he kṛṣṇa he yādava he sakha īti | ajānatā mahimānaṃ tava imaṃ mayā pramādāt praṇayena va āpi ||
Другом Тебя посчитав, если дерзко
крикнул я: «Эй, Кришна! Ядава! Друже!» — не разумея Твоей этой славы,
42
yaś cāpahāsārtham asatkṛto 'si vihāraśayyāsanabhojaneṣu |
eko 'tha vāpy acyuta tatsamakṣaṃ tat kṣāmaye tvām aham aprameyam || BhG_11.42
yaś ca apahāsa-artham asat-kṛto 'si vihāra-śayyā-āsana-bhojaneṣu | eko 'tha va āpy acyuta tat-samakṣaṃ tat kṣāmaye tvām aham aprameyam ||
tavānantavīryatvāmitavikramatvasarvāntarātmatvasraṣṭṛtvādiko yo mahimā, tam imam ajānatā mayā pramādān mohāt, praṇayena ciraparicayena vā sakheti mama vayasyaḥ iti matvā, he kṛṣṇa, he yādava, he sakhā iti tvayi prasabham vinayāpetaṃ yad uktaṃ, yac ca prihāsārthaṃ sarvadaiva satkārārhas tvam asatkṛto 'si, vihāraśayyāsanabhojaneṣu ca sahakṛteṣu ekānte vaḥ samakṣaṃ vā yad asatkṛto 'si; tat sarvaṃ tvām aprameyam ahaṃ kṣāmaye // (BhGR_11.41-42)
tava ananta-vīryatva-amita-vikramatva-sarva-antara-ātmatva-sraṣṭṛtva-ādiko yo mahimā, tam imam ajānatā mayā pramādān mohāt, praṇayena cira-paricayena vā sakha īti mama vayasyaḥ iti matvā, he kṛṣṇa, he yādava, he sakhā iti tvayi prasabham vinaya-apetaṃ yad uktaṃ, yac ca prihāsa-arthaṃ sarvada aiva sat-kāra-arhas tvam asat-kṛto 'si, vihāra-śayyā-āsana-bhojaneṣu ca saha-kṛteṣu eka-ante vaḥ samakṣaṃ vā yad asat-kṛto 'si; tat sarvaṃ tvām aprameyam ahaṃ kṣāmaye //
был ли с Тобой фамильярен, небрежен.
Или в насмешку Тебя не почтил я,
сидя, лежа, обедая иль развлекаясь, наедине иль в присутствии многих —
о Непомерный! Прости мне все это!
43
pitāsi lokasya carācarasya tvam asya pūjyaś ca guru garīyān |
na tvatsamo 'sty abhyadhikaḥ kuto 'nyo lokatraye 'py apratimaprabhāva || BhG_11.43
pita āsi lokasya cara-acarasya tvam asya pūjyaś ca guru garīyān | na tvat-samo 'sty abhyadhikaḥ kuto 'nyo loka-traye 'py apratima-prabhāva ||
apratimaprabhāva! tvam asya sarvasya carācarasya lokasya pitāsi / asya lokasya guruś cāsi; atas tvam asya carācarasya lokasya garīyān pūjyatamaḥ / na tvatsamo 'sty abhyadhikaḥ kuto 'nyaḥ -- lokatraye 'pi tvadanyaḥ kāruṇyādinā kenāpi guṇena na tvatsamo 'sti / kuto 'bhyadhikaḥ? // (BhGR_11.43)
apratima-prabhāva! tvam asya sarvasya cara-acarasya lokasya pita āsi / asya lokasya guruś ca asi; atas tvam asya cara-acarasya lokasya garīyān pūjyatamaḥ / na tvat-samo 'sty abhyadhikaḥ kuto 'nyaḥ --- loka-traye 'pi tvad-anyaḥ kāruṇya-ādinā kena api guṇena na tvat-samo 'sti / kuto 'bhyadhikaḥ? //
Ты — отец и живого, и мертвого мира,
Ты его почитаемый, лучший наставник;
Нет Тебе равных. А кто ж превзойдет Тебя
во всех трех мирах, о безмерно-великий?
44
tasmāt praṇamya praṇidhāya kāryaṃ prasādaye tvām aham īśam īḍyam |
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum || BhG_11.44
tasmāt praṇamya praṇidhāya kāryaṃ prasādaye tvām aham īśam īḍyam | pita īva putrasya sakha īva sakhyuḥ priyaḥ priyāya arhasi deva soḍhum ||
yasmāt tvaṃ sarvasya pitā pūjyatamo guruś ca kāruṇyādiguṇaiś ca sarvādhiko 'si, tasmāt tvām īśam īḍyaṃ praṇamya praṇidhāya ca kāyaṃ, prasādaye; yathā kṛtāparādhasyāpi putrasya, yathā ca sakhyuḥ, praṇāmapūrvaṃ prārthitaḥ pitā vā sakhā vā prasīdati; tathā tvaṃ paramakāruṇikaḥ priyāya me sarvaṃ soḍhum arhasi // (BhGR_11.44)
yasmāt tvaṃ sarvasya pitā pūjyatamo guruś ca kāruṇya-ādi-guṇaiś ca sarva-adhiko 'si, tasmāt tvām īśam īḍyaṃ praṇamya praṇidhāya ca kāyaṃ, prasādaye; yathā kṛta-aparādhasya api putrasya, yathā ca sakhyuḥ, praṇāma-pūrvaṃ prārthitaḥ pitā vā sakhā vā prasīdati; tathā tvaṃ parama-kāruṇikaḥ priyāya me sarvaṃ soḍhum arhasi //
И потому — простираясь всем телом,
я Тебя умоляю, Владыка всехвальный: милостив будь ко мне! — словно друг — к другу,
словно к сыну — отец или к милому — милый.
45
adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me |
tad eva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa || BhG_11.45
adṛṣṭa-pūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me | tad eva me darśaya deva rūpaṃ prasīda deva-īśa jagan-nivāsa ||
adṛṣṭapūrvam -- atyadbhutam atyugraṃ ca tava rūpaṃ dṛṣṭvā hṛṣito 'smi prīto 'smi / bhayena pravyathitaṃ ca me manaḥ / atas tad eva tava suprasannaṃ rūpaṃ me darśaya / prasīda deveśa jagannivāsa -- mayi prasādaṃ kuru, devānāṃ brahmādīnām apīśa, nikhilajagadāśrayabhūta // (BhGR_11.45)
adṛṣṭa-pūrvam --- atyadbhutam atyugraṃ ca tava rūpaṃ dṛṣṭvā hṛṣito 'smi prīto 'smi / bhayena pravyathitaṃ ca me manaḥ / atas tad eva tava suprasannaṃ rūpaṃ me darśaya / prasīda deva-īśa jagan-nivāsa --- mayi prasādaṃ kuru, devānāṃ brahma-ādīnām apī iśa, nikhila-jagad-āśraya-bhūta //
Увидав прежде скрытое, я весь в восторге,
только сердце мое содрогается страхом: свою прежнюю форму, о боже, яви мне,
о, помилуй, Владыка, Вместилище мира!
46
kirīṭinaṃ gadinaṃ cakrahastam icchāmi tvāṃ draṣṭum ahaṃ tathaiva |
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte || BhG_11.46
kirīṭinaṃ gadinaṃ cakra-hastam icchāmi tvāṃ draṣṭum ahaṃ tatha aiva | tena eva rūpeṇa catur-bhujena sahasra-bāho bhava viśva-mūrte ||
tathaiva pūrvavat, kirīṭinaṃ gadinaṃ cakrahastaṃ tvāṃ draṣṭum icchāmi / atas tenaiva pūrvasiddhena caturbhujena rūpeṇa yukto bhava / sahasrabāho viśvamūrte idānīṃ sahasrabāhutvena viśvaśarīratvena dṛśyamānarūpas tvaṃ tenaiva rūpeṇa yukto bhavetyarthaḥ // (BhGR_11.46)
tatha aiva pūrvavat, kirīṭinaṃ gadinaṃ cakra-hastaṃ tvāṃ draṣṭum icchāmi / atas tena eva pūrva-siddhena catur-bhujena rūpeṇa yukto bhava / sahasra-bāho viśva-mūrte idānīṃ sahasra-bāhutvena viśva-śarīratvena dṛśyamāna-rūpas tvaṃ tena eva rūpeṇa yukto bhava ity-arthaḥ //
Тебя я увидеть желаю как прежде —
с булавою, с диском в руке, с диадемой; снова облик свой четырехрукий прими Ты —
о Тысячерукий, о образ вселенной!
Твое это ВЕЛИЧИЕ (славу) — ибо Ты Творец.
[Хранитель мира], пребывая внутренним Атманом всех [существ], обладаешь бесконечной мужественной мощью и неизмеримой доблестью — НЕ РАЗУМЕЯ, если я ДЕРЗКО — т.е. без уважения — СКАЗАЛ (крикнул) Тебе вследствие НЕБРЕЖНОСТИ — т.е. ошибки, либо из-за фамильярности — т.е. долгого общения: ЭЙ, КРИШНА! ЭЙ, СЫН ЯДУ! ЭЙ, ДРУГИЕ! — ПОСЧИТАВ Тебя своим ДРУГОМ — т.е. приятелем; и если я В НАСМЕШКУ Тебя, всегда достойного почитания, НЕ ПОЧТИЛ; или если Ты не был почтен — СИДЯ, ЛЕЖА, РАЗВЛЕКАЯСЬ или ОБЕДАЯ со мною, будь то НАЕДИНЕ или В ПРИСУТСТВИИ МНОГИХ; — ВСЕ ЭТО, О НЕПОМЕРНЫЙ! — ПРОСТИ МНЕ! (41-42)
О БЕЗМЕРНО-ВЕЛИКИЙ! «Ты — отец всего этого, движущегося и неподвижного, мира. Ты также наставник этого мира». Поэтому этот движущийся и неподвижный мир Тебя БОЛЬШЕ всех ПОЧИТАЕТ — т.е. Ты самый почитаемый. «Нет Тебе равных. А КТО ж ПРЕВЗОЙДЕТ Тебя?» — т.е. нет иного, чем Ты, равного Тебе каким-либо достоинством, начиная с милосердия, и прочими; ОТКУДА же [может быть] превосходящий Тебя?
Итак, Ты отец всех [существ], самый почитаемый наставник, всех превосходишь милосердием и прочими достоинствами; поэтому я УМОЛЯЮ Тебя, СЛАВИМОГО (всехвального) ВЛАДЫКУ, КЛАНЯЯСЬ и ПРОСТИРАЯ ТЕЛО: ПОМИЛУЙ меня за все это! — как прощает ОТЕЦ раскаявшегося СЫНА и как ДРУГ почтительно умоляющего ДРУГА — так и Ты, высокосострадательный, МИЛЫЙ, [прости] мне, [Твоему] МИЛОМУ. (44)
ПРЕЖДЕ НЕВИДАННОЕ — т.е. Твою наичудесную, крайне страшную форму УВИДЕВ, Я В ВОСТОРГЕ — т.е. обрадован; НО СЕРДЦЕ (манас) МОЕ СОДРОГАЕТСЯ в СТРАХЕ. Поэтому СВОЮ ПРЕЖНЮЮ — добрую ФОРМУ яви мне. ПОМИЛУЙ, ВЛАДЫКА БОГОВ, ВМЕСТИЛИЩЕ МИРА! — т.е. будь ко мне милостив, Владыка даже над Брахмой и прочими [богами], о тот, кто вместил в себя целый мир. (45)
«Таким же, как прежде, я хочу Тебя увидеть — с диадемой, с палицей, с диском в руке». Поэтому СНОВА свой прежний ЧЕТЫРЕХРУКИЙ ОБРАЗ Ты ПРИМИ — о ТЫСЯЧЕРУКИЙ, о ОБРАЗ ВСЕЛЕННОЙ — т.е. теперь я Тебя вижу тысячеруким, в образе вселенной, а Ты [снова] прими свой прежний облик; таков смысл. (46)
47
śrī-bhagavān uvāca ---
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitam ātmayogāt |
tejomayaṃ viśvam anantam ādyaṃ yan me tvadanyena na dṛṣṭapūrvam || BhG_11.47
mayā prasannena tava arjuna idaṃ rūpaṃ paraṃ darśitam ātma-yogāt | tejo-mayaṃ viśvam anantam ādyaṃ yan me tvad-anyena na dṛṣṭa-pūrvam ||
yan me tejomayaṃ tejasāṃ rāśiḥ; viśvaṃ viśvātmabhūtam, anantam antarahitam; pradarśanārtham idam; ādimadhyāntarahitam; ādyam madvyatiriktasya kṛtsnasyādibhūtam, tvadanyena kenāpi na dṛṣṭapūrvaṃ rūpam -- tad idaṃ prasannena mayā madbhaktāya te darśitam; ātmayogād atmanas satyasaṃkalpatvayogāt // (BhGR_11.47)
yan me tejo-mayaṃ tejasāṃ rāśiḥ; viśvaṃ viśva-ātma-bhūtam, anantam anta-rahitam; pradarśana-artham idam; ādi-madhya-anta-rahitam; ādyam mad-vyatiriktasya kṛtsnasyā adi-bhūtam, tvad-anyena kena api na dṛṣṭa-pūrvaṃ rūpam --- tad idaṃ prasannena mayā mad-bhaktāya te darśitam; ātma-yogād atmanas satya-saṃkalpatva-yogāt //
ananyabhaktivyatiriktaiḥ sarvair apy upāyair yathāvad avasthito 'haṃ draṣṭuṃ na śakya ity āha -- (BhGR_p289266)
ananya-bhakti-vyatiriktaiḥ sarvair apy upāyair yathāvad avasthito 'haṃ draṣṭuṃ na śakya ity āha ---
Благой Господь сказал:
Эту высшую форму Я милости ради
показал тебе силою йоги, Арджуна; но никто до тебя не видал Вишварупу —
изначальное это сиянье, безмерное.
48
na vedayajñādhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ |
evaṃrūpaś śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra || BhG_11.48
na veda-yajña-adhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ | evaṃ-rūpaś śakya ahaṃ nṛ-loke draṣṭuṃ tvad-anyena kuru-pravīra ||
evaṃrūpo yathāvad avathito 'haṃ mayi bhaktimatas tvatto 'nyena ekāntabhaktirahitena kenāpi puruṣeṇa vedayajñādibhiḥ kevalair draṣṭuṃ na śakyaḥ // (BhGR_11.48)
evaṃ-rūpo yathāvad avathito 'haṃ mayi bhaktimatas tvatto 'nyena eka-anta-bhakti-rahitena kena api puruṣeṇa veda-yajña-ādibhiḥ kevalair draṣṭuṃ na śakyaḥ //
Ни дарами, ни жертвой, ни текстов учением,
ни аскезой суровою, ни ритуалами могут люди Меня в этой форме увидеть
в этом мире — кроме тебя, герой куру.
49
mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam |
vyapetabhīḥ prītamanāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya || BhG_11.49
mā te vyathā mā ca vimūḍha-bhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ mama idam | vyapeta-bhīḥ prīta-manāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya ||
īdṛśaghorarūpadarśanena te yā vyathā, yaś ca vimūḍhabhāvo vartate, tadubhayaṃ mā bhūt; tvayā abhyastapūrvam eva saumyaṃ rūpaṃ darśayāmi, tad evedaṃ mama rūpaṃ prapaśya // (BhGR_11.49)
īdṛśa-ghora-rūpa-darśanena te yā vyathā, yaś ca vimūḍha-bhāvo vartate, tad-ubhayaṃ mā bhūt; tvayā abhyasta-pūrvam eva saumyaṃ rūpaṃ darśayāmi, tad eva idaṃ mama rūpaṃ prapaśya //
Этот образ такой Мой — ужасный — увидев,
не дрожи и не бойся, не смущайся душою! Страх оставь! Успокой свое сердце и снова посмотри на тот — прежний Мой образ.
Этот Мой ОБРАЗ — СОСТОЯЩИЙ ИЗ СИЯНИЯ — т.е. как бы [сплошная] масса сияния, ВСЕЛЕНСКИЙ — т.е. составляющий Атман всех [вещей], БЕСКОНЕЧНЫЙ — т.е. беспредельный: говорится ради примера, ибо он лишен и начала, и середины, и конца; ИЗНАЧАЛЬНЫЙ — т.е. составляющий начало всего, что кроме Меня; который НИКТО ИНОЙ, ЧЕМ ТЫ, ПРЕЖДЕ НЕ ВИДАЛ; он тебе, Моему бхакту, ПОКАЗАН из МИЛОСТИ, СИЛОЮ СВОЕЙ ЙОГИ — г.е. силою своей всемогущей йоги (творческой силы). (47)
[Далее] он говорит, что созерцать его таким, каким он в действительности, невозможно никакими иными средствами, кроме безраздельной любви (бхакти): «Ни дарами...» и т.д.
В ЭТОЙ ФОРМЕ — т.е. таким, каков Я есмь в действительности; КРОМЕ ТЕБЯ — с любовью пребывающего на Мне своей мыслью, — ни один иной человек, лишенный всепоглощающей и безраздельной любви, МЕНЯ УВИДЕТЬ НЕ МОЖЕТ с помощью одних лишь ВЕДИЙСКИХ ЖЕРТВ и прочего. (48)
Эта ДРОЖЬ, и это СМУЩЕНИЕ ДУШИ, которые в тебе сейчас возникли от видения СТОЛЬ УЖАСНОГО ОБРАЗА, — пусть их не будет! ПОСМОТРИ на тот Мой образ, который ты уже знал (испытал) ранее, — Я явлю тебе свой приятный образ. (49)
50
sañjaya uvāca ---
ity arjunaṃ vāsudevas tathoktvā svakaṃ rūpaṃ darśayām āsa bhūyaḥ |
āśvāsayām āsa ca bhītam enaṃ bhūtvā punas saumyavapur mahātmā || BhG_11.50
ity arjunaṃ vāsu-devas tatha ūktvā svakaṃ rūpaṃ darśayām āsa bhūyaḥ | āśvāsayām āsa ca bhītam enaṃ bhūtvā punas saumya-vapur mahā-ātmā ||
evaṃ pāṇḍutanayaṃ bhagavān vasudevasūnur uktvā bhūyaḥ svakīyam eva caturbhujaṃ rūpaṃ darśayām āsa; aparicitarupadarśanena bhītam enaṃ punar api paricitasaumyavapur bhūtvā āśvāsayām āsa ca, mahātmā satyasaṅkalpaḥ / asya sarveśvarasya paramapuruṣasya parasya brahmaṇo jagadupakṛtimartyasya vasudevasūnoś caturbhujam eva svakīyaṃ rūpam; kaṃsād bhītavasudevaprārthanena ākaṃsavadhād bhujadvayam upasaṃhṛtaṃ paścād āviṣkṛtaṃ ca / "jāto 'si deva deveśa śaṅkhacakragadādhara / divyaṃ rūpam idaṃ deva prasādenopsaṃhara // ..... upasaṃhara viśvātman rūpam etac caturbhujam" iti hi prārthitam / śiśupālasyāpi dviṣato 'navaratabhāvanāviṣayaś caturbhujam eva vasudevasūno rūpam, "udārapīvaracaturbāhuṃ śaṅkhacakragadādharam" iti / ataḥ pārthenātra tenaiva rūpeṇa caturbhujanety ucyate // (BhGR_11.50)
evaṃ pāṇḍu-tanayaṃ bhagavān vasu-deva-sūnur uktvā bhūyaḥ svakīyam eva catur-bhujaṃ rūpaṃ darśayām āsa; aparicita-rupa-darśanena bhītam enaṃ punar api paricita-saumya-vapur bhūtvā āśvāsayām āsa ca, mahā-ātmā satya-saṅkalpaḥ / asya sarva-īśvarasya parama-puruṣasya parasya brahmaṇo jagad-upakṛti-martyasya vasu-deva-sūnoś catur-bhujam eva svakīyaṃ rūpam; kaṃsād bhīta-vasu-deva-prārthanena ākaṃsa-vadhād bhuja-dvayam upasaṃhṛtaṃ paścād āviṣkṛtaṃ ca / "jāto 'si deva deva-īśa śaṅkha-cakra-gadā-dhara / divyaṃ rūpam idaṃ deva prasādena upsaṃhara // ..... upasaṃhara viśva-ātman rūpam etac catur-bhujam" iti hi prārthitam / śiśu-pālasya api dviṣato 'navarata-bhāvanā-viṣayaś catur-bhujam eva vasu-deva-sūno rūpam, "udāra-pīvara-catur-bāhuṃ śaṅkha-cakra-gadā-dharam" iti / ataḥ pārthena atra tena eva rūpeṇa catur-bhujana ity ucyate //
Санджая сказал:
Так Арджуне сказав, свой облик обычный
вновь явил ему сын Васудевы; свой приятный образ приняв, Великий
перепуганного успокоил.
ТАК СКАЗАВ сыну Панду, Господь, СЫН ВАСУДЕВЫ, ВНОВЬ ЯВИЛ ему СВОЙ четырехрукий ОБЛИК. НАПУГАННОГО видением необычного образа он УСПОКОИЛ, ВНОВЬ ПРИНЯВ свой ПРИЯТНЫЙ («с приятным телом, обликом») ОБРАЗ; ВЕЛИКИЙ — т.е. исполняющий любое свое произволение, всемогущий. У этого сына Васудевы — Высшего Пуруши, Владыки всего сущего, Высшего Брахмана, из благоволения к миру ставшего смертным человеком, четырехрукий образ — это и есть присущая ему форма. Вплоть до убийства [демона] Кансы он скрывал две из четырех рук — по просьбе [своего отца] Васудевы, который боялся гнева Кансы; затем, однако, он явил [все четыре руки]. Вот как [повествуется в смрити] об этой просьбе: «О боже, Владыка богов! Ты рожден держащим раковину, диск и палицу; но благоволи милостиво сокрыть, о боже, этот свой божественный образ... И Атман всего сущего скрыл этот свой образ четырехрукий» (ВПур 5.3.13). И даже своим ненавистником, демоном [Шишупалой], сын Васудевы постоянно почитается в своем четырехруком образе: «С четырьмя руками могучими, щедрыми, держащими раковину, палицу, диск...» (ВПур 4.15.10), поэтому Партха и говорит: «Прими свой облик четырехрукий...» (11.46). (50)
51
arjuna uvāca ---
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana |
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || BhG_11.51
dṛṣṭva īdaṃ mānuṣaṃ rūpaṃ tava saumyaṃ jana-ardana | idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||
anavadhikātiśayasaundaryasaukumāryalāvaṇyādiyuktaṃ tavaivāsādhāraṇaṃ manuṣyatvasaṃsthānasaṃsthitam atisaumyam idaṃ tava rūpaṃ dṛṣṭvā idānīṃ sacetās saṃvṛtto 'smi; prakṛtiṃ gataś ca // (BhGR_11.51)
anavadhika-atiśaya-saundarya-saukumārya-lāvaṇya-ādi-yuktaṃ tava eva asādhāraṇaṃ manuṣyatva-saṃsthāna-saṃsthitam atisaumyam idaṃ tava rūpaṃ dṛṣṭvā idānīṃ sa-cetās saṃvṛtto 'smi; prakṛtiṃ gataś ca //
Арджуна сказал:
Человеческий этот, приятный
увидев Твой, Джанардана, образ, я тотчас в свой ум, в себя прихожу:
к естеству своему я вернулся.
УВИДЕВ этот Твой ОБРАЗ — весьма ПРИЯТНЫЙ принадлежностью его к человеческому состоянию, свойственный лишь Тебе и никому иному, исполненный превосходнейшей, беспредельной красоты, юности, изящества, — я ТЕПЕРЬ (тотчас) ВОЗВРАТИЛСЯ к обладанию СВОИМ умом и ПРИШЕЛ к своему естеству (к природному, нормальному состоянию). (51)
52
śrī-bhagavān uvāca ---
sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama |
devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ || BhG_11.52
su-dur-darśam idaṃ rūpaṃ dṛṣṭavān asi yan mama | devā apy asya rūpasya nityaṃ darśana-kāṅkṣiṇaḥ ||
mama idaṃ sarvasya praśāsane 'vasthitaṃ sarvāsrayaṃ sarvakāraṇabhūtaṃ rūpaṃ yad dṛṣṭavān asi, tat sudurdarśaṃ na kenāpi draṣṭuṃ śakyam / asya rūpasya devā api nityaṃ darśanakāṅkṣiṇaḥ, na tu dṛṣṭavantaḥ // (BhGR_11.52)
mama idaṃ sarvasya praśāsane 'vasthitaṃ sarva-āsrayaṃ sarva-kāraṇa-bhūtaṃ rūpaṃ yad dṛṣṭavān asi, tat sudurdarśaṃ na kena api draṣṭuṃ śakyam / asya rūpasya devā api nityaṃ darśana-kāṅkṣiṇaḥ, na tu dṛṣṭavantaḥ //
kuta ity atra āha -- (BhGR_p292091)
kuta ity atra āha ---
Благой Господь сказал:
Труднозримую эту форму Мою —
ту, которую ты увидел, даже боги ее созерцать
непрестанно вожделеют.
53
nāhaṃ vedair na tapasā na dānena na cejyayā |
śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi mām yathā || BhG_11.53
na ahaṃ vedair na tapasā na dānena na ca ijyayā | śakya evaṃ-vidho draṣṭuṃ dṛṣṭavān asi mām yathā ||
Ни аскезой и ни ведами,
ни дарами, ни жертв приношеньем Меня таким увидеть возможно,
Как ты Меня видел, Арджуна.
54
bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa || BhG_11.54
bhaktyā tv ananyayā śakya aham evaṃ-vidho 'rjuna | jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paran-tapa ||
vedair adhyāpanapravacanādhyayanaśravaṇajapaviṣayaiḥ, yāgadānahomatapobhiś ca madbhaktivirahitaiḥ kevalaiḥ yathāvad avasthito 'haṃ draṣṭum aśakyaḥ / ananyayā tu bhaktyā tattvataś śāstrair jñātuṃ tattvatas sākṣātkartuṃ, tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām" iti // (BhGR_11.53-54)
vedair adhyāpana-pravacana-adhyayana-śravaṇa-japa-viṣayaiḥ, yāga-dāna-homa-tapobhiś ca mad-bhakti-virahitaiḥ kevalaiḥ yathāvad avasthito 'haṃ draṣṭum aśakyaḥ / ananyayā tu bhaktyā tattvataś śāstrair jñātuṃ tattvatas sākṣātkartuṃ, tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, "na ayam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam eva eṣa vṛṇute tena labhyas tasya eṣa ātmā vivṛṇute tanūṃ svām" iti //
Лишь всецелое благоговенье
и познать, и увидеть по сути, войти в Меня позволяет,
в этом облике высшем, врагов губитель!
55
matkarmakṛn matparamo madbhaktas saṅgavarjitaḥ |
nirvairas sarvabhūteṣu yaḥ sa mām eti pāṇḍava || BhG_11.55
mat-karma-kṛn mat-paramo mad-bhaktas saṅga-varjitaḥ | nirvairas sarva-bhūteṣu yaḥ sa mām eti pāṇḍava ||
vedādhyayanādīni sarvāṇi karmāṇi madārādhanarūpāṇīti yaḥ karoti, sa matkarmakṛt / matparamaḥ -- sarveṣām ārambhāṇām aham eva paramoddeśyo yasya, sa matparamaḥ / madbhaktaḥ -- atyarthamatpriyatvena matkīrtanastutidhyānārcanapraṇāmādibhir vinā ātmadhāraṇam alabhamāno madekaprayojanatayā yaḥ satataṃ tāni karoti, sa madbhaktaḥ / saṅgavarjitaḥ madekapriyatvenetarasaṅgam asahamānaḥ / nirvairas sarvabhūteṣu -- matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvatvāt svaduḥkhasya svāparādhananimittatvānusaṃdhānāc ca sarvabhūtānāṃ paramapuruṣaparatantratvānusaṃdhānāc ca sarvabhūteṣu vairanimittābhāvāt teṣu nirvairaḥ / ya evaṃ bhūtaḥ, sa mām iti māṃ yathāvad avasthitaṃ prāpnoti; nirastāvidyādyaśeṣadoṣagandho madekānubhavo bhavatītyarthaḥ // (BhGR_11.55)
veda-adhyayana-ādīni sarvāṇi karmāṇi mad-ārādhana-rūpāṇi iti yaḥ karoti, sa mat-karma-kṛt / mat-paramaḥ --- sarveṣām ārambhāṇām aham eva parama-uddeśyo yasya, sa mat-paramaḥ / mad-bhaktaḥ --- atyartha-mat-priyatvena mat-kīrtana-stuti-dhyāna-arcana-praṇāma-ādibhir vinā ātma-dhāraṇam alabhamāno mad-eka-prayojanatayā yaḥ satataṃ tāni karoti, sa mad-bhaktaḥ / saṅga-varjitaḥ mad-eka-priyatvena itara-saṅgam asahamānaḥ / nirvairas sarva-bhūteṣu --- mat-saṃśleṣa-viyoga-eka-sukha-duḥkha-sva-bhāvatvāt sva-duḥkhasya sva-aparādhana-nimittatva-anusaṃdhānāc ca sarva-bhūtānāṃ parama-puruṣa-para-tantratva-anusaṃdhānāc ca sarva-bhūteṣu vaira-nimitta-abhāvāt teṣu nirvairaḥ / ya evaṃ bhūtaḥ, sa mām iti māṃ yathāvad avasthitaṃ prāpnoti; nirasta-avidyā-ādy-aśeṣa-doṣa-gandho mad-eka-anubhavo bhavati ity-arthaḥ //
bhaktiyoganiṣṭhānāṃ prāpyabhūtasya parasya brahmaṇo bhagavato nārāyaṇasya niraṅkuśāiśvaryaṃ sākṣātkartukāmāyārjunāya anavadhikātiśayakāruṇyāudāryasauśīlyādiguṇasāgareṇa satyasaṃkalpena bhagavatā svāiśvaryaṃ yathāvad avasthitaṃ darśitam; uktaṃ ca tattvato bhagavajjñānadarśanaprāptīnām aikāntikātyantikabhagavadbhaktyekalabhyatvam / ananataram ātmaprāptisādhanabhūtād atmopāsanād bhaktirūpasya bhagavadupāsanasya svasādhyaniṣpādane śaighryāt susukhopādānatvāc ca śraiṣṭhyam, bhagavadupāsanopāyaś ca, tadaśaktasyākṣaraniṣṭhatā, tadapekṣitāś cocyante / bhagavadupāsanasya prāpyabhūtopāsyaśraiṣṭhyāc śraiṣṭhyaṃ tu, "yoginām api sarveṣāṃ madgatenāntarātmanā / śraddhāvān bhajate yo mām sa me yuktatamo mataḥ // ity atroktam (BhGR_12)
bhakti-yoga-niṣṭhānāṃ prāpya-bhūtasya parasya brahmaṇo bhagavato nārāyaṇasya niraṅkuśa-aiśvaryaṃ sākṣātkartu-kāmāya arjunāya anavadhika-atiśaya-kāruṇya-audārya-sauśīlya-ādi-guṇa-sāgareṇa satya-saṃkalpena bhagavatā sva-aiśvaryaṃ yathāvad avasthitaṃ darśitam; uktaṃ ca tattvato bhagavaj-jñāna-darśana-prāptīnām aikāntika-ātyantika-bhagavad-bhakty-eka-labhyatvam / ananataram ātma-prāpti-sādhana-bhūtād atma-upāsanād bhakti-rūpasya bhagavad-upāsanasya sva-sādhya-niṣpādane śaighryāt su-sukha-upādānatvāc ca śraiṣṭhyam, bhagavad-upāsana-upāyaś ca, tad-aśaktasya akṣara-niṣṭhatā, tad-apekṣitāś ca ucyante / bhagavad-upāsanasya prāpya-bhūta-upāsya-śraiṣṭhyāc śraiṣṭhyaṃ tu, "yoginām api sarveṣāṃ mad-gatena antarātmanā / śraddhāvān bhajate yo mām sa me yuktatamo mataḥ // ity atra uktam
Для Меня дела делай, стремись ко Мне,
возлюби Меня, путы отбросив; кто не враждебен ко всем существам —
ко мне идет, сын Панду!
Эта МОЯ ФОРМА, которую ТЫ УВИДЕЛ, — которая пребывает причиной всего сущего, опорой всего сущего, которая существует, чтобы властвовать надо всеми, она ТРУДНОЗРИМАЯ — т.е. ее никто не может увидеть. ДАЖЕ БОГИ НЕПРЕСТАННО ВОЖДЕЛЕЮТ ее УВИДЕТЬ — и, однако, не видели [до сих пор]. (52)
А почему? — В ответ на это он говорит: «Не аскезою...» ит.д. МЕНЯ НЕВОЗМОЖНО УВИДЕТЬ таким, каким Я в действительности, ни ВЕДАМИ — в сферу которых входит обучение [священным текстам], произнесение, изучение, слушание [их] и тихое повторение [их], — ни ЖЕРТВАМИ разных видов, ДАРАМИ и АСКЕЗОЙ — если [все эти действия] лишены любви ко Мне и совершаются лишь сами по себе. Однако ВСЕЦЕЛЫМ БЛАГОГОВЕНИЕМ (любовью, бхакти) Меня МОЖНО и ПО СУТИ ПОЗНАТЬ с помощью шастр (священных текстов), и ПО СУТИ воочию увидеть, и ВОЙТИ в [Мою] сущность. Так говорит и шрути: «Не достигается этот Атман ни произнесением [текстов], ни жертвой, ни частым слышанием; кого он сам выбирает — тот его и достигает, тому он и открывается» (КатхУп 1.2.23). (53-54)
Кто совершает все действия — начиная с изучения веды и прочие, в виде почитания Меня — тот ДЕЛАЕТ ДЕЛА ДЛЯ МЕНЯ; СТРЕМИТСЯ КО МНЕ тот, кто предпринимает все свои начинания, имея в виду Меня как последнюю (высшую) их цель; ЛЮБИТ МЕНЯ — т.е. Мой бхакт, это тот, кто, невыразимо наслаждаясь Мною, не может существовать без воспевания, прославления Меня, непрестанного памятования Меня, почитания, поклонения и прочих [актов любви ко Мне] — и кто совершает их постоянно, имея в виду Меня и никого иного. ЛИШЕННЫЙ УЗ — это тот, кто, наслаждаясь лишь Мною, не терпит прикосновения ни к чему иному; КО ВСЕМ СУЩЕСТВАМ НЕ ВРАЖДЕБНЫЙ — это тот, кто всем своим естеством радуясь и скорбя лишь от единения либо разлуки со Мною и думая о своей скорби, что она происходит лишь от его собственных прегрешений (вины), а также размышляя о зависимости всех существ от Высшего Пуруши, — лишен к ним вражды, не имея в себе такого качества [вообще]. Кто таков [по своей природе] — ТОТ ИДЕТ КО МНЕ — т.е. обретает Меня таким, каков Я есмь в действительности, т.е. не ощущает ничего, кроме Меня, после того, как он избавляется от последних следов ложного знания и прочей [нечистоты].
Итак, всемогущий Господь — это море безграничного и превосходного сострадания, щедрости, благоутробия и прочих [благих] достоинств — показал свое истинное величие Арджуне, вожделевшему воочию ощутить ничем не скованное господство Господа Нараяны, Высшего Брахмана, достижимого лишь тем [адептам], которые утверждены в бхакти-йоге. Сказано и о том, что знание, видение и [окончательное] достижение Господа осуществимы лишь с помощью абсолютной и безраздельной благоговейной любви (бхакти) к Господу. Теперь, [в главе ] говорится о том, что почитание Господа, имеющее форму бхакти, превосходнее почитания Атмана, поскольку [бхакти] быстро приводит к цели и нетрудна для исполнения; а также о том, каковы способы почитания Господа, какова опора (путь) тех, кому они не по силам, — это опора на Негибнущее (Акшару), — и каковы соответствующие требования [к адептам]. О превосходстве почитания Господа [над почитанием Атмана], вследствие превосходства самого объекта этого почитания, говорилось уже в шестой главе: «Но и йогинов всех выше кто, на Мне всей своею душою укрепившись, полный веры, чтит Меня — Я так полагаю» (6.47).
ГЛАВА XII
1
evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate |
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ || BhG_12.1
evaṃ satata-yuktā ye bhaktās tvāṃ paryupāsate | ye ca apy akṣaram avyaktaṃ teṣāṃ ke yoga-vittamāḥ ||
evam -- "matkarmakṛt" ityādinoktena prakāreṇa, satatayuktāḥ bhagavantaṃ tvām eva paraṃ prāpyaṃ manvānāḥ ye bhaktāḥ, tvām sakalavibhūtiyuktam anavadhikātiśayasaundaryasauśīlyasārvajñyasatyasaṃkalpatvādyanantaguṇasāgaraṃ paripūrṇam upāsate, ye cāpy akṣaraṃ pratyagātmasvarūpam tad eva ca avyaktaṃ cakṣurādikaraṇānabhivyaktasvarūpam upāsate; teṣām ubhayeṣāṃ ke yogavittamāḥ -- ke svasādhyaṃ prati śīghragāmina ityarthaḥ, "bhavāmi na cirāt pārtha" iti uttaratra yogavittamatvaṃ śaighryaviṣayam iti hi vyañjayiṣyate // (BhGR_12.1)
evam --- "mat-karma-kṛt" ity-ādina ūktena prakāreṇa, satata-yuktāḥ bhagavantaṃ tvām eva paraṃ prāpyaṃ manvānāḥ ye bhaktāḥ, tvām sakala-vibhūti-yuktam anavadhika-atiśaya-saundarya-sauśīlya-sārvajñya-satya-saṃkalpatva-ādy-ananta-guṇa-sāgaraṃ paripūrṇam upāsate, ye ca apy akṣaraṃ pratyag-ātma-sva-rūpam tad eva ca avyaktaṃ cakṣur-ādi-karaṇa-anabhivyakta-sva-rūpam upāsate; teṣām ubhayeṣāṃ ke yoga-vittamāḥ --- ke sva-sādhyaṃ prati śīghra-gāmina ity-arthaḥ, "bhavāmi na cirāt pārtha" iti uttaratra yoga-vittamatvaṃ śaighrya-viṣayam iti hi vyañjayiṣyate //
Арджуна сказал:
Из всегда так обузданных бхактов,
постоянно Тебя чтущих иль неявленную Акшару, —
кто из них искуснее в йоге?
ТАК — т.е. указанным ранее способом: «Для Меня дела делай...» и т.д. (11.55) — ПОСТОЯННО ОБУЗДАННЫЕ — т.е. видящие в Тебе, Господи, свою наивысшую цель — ТЕ, КОТОРЫЕ БХАКТЫ — т.е. ПОЧИТАЮЩИЕ Тебя, наделенного массой изливающихся сил, словно море, переполненное беспредельной и превосходной красотою, благоутробием, всеведением, всемогуществом и прочими [благими] достоинствами; или те, кто ПОЧИТАЮТ АКШАРУ — т.е. истинную природу индивидуального Атмана, которая есть НЕЯВЛЕННАЯ — т.е. ее сущность не является (не доступна) глазу и прочим органам чувств; ИЗ НИХ — т.е. из этих обоих — КТО ИСКУСНЕЕ В ЙОГЕ — т.е. кто из них быстрее достигает своей цели, таков смысл; ибо далее он разъяснит, что степень совершенства в йоге относится именно к быстроте [достижения цели] — «Я извлекаю без промедления...» и т.д. (12.7). (1)
2
śrī-bhagavān uvāca ---
mayy āveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetās te me yuktatamāḥ matāḥ || BhG_12.2
mayy āveśya mano ye māṃ nitya-yuktā upāsate | śraddhayā paraya ūpetās te me yuktatamāḥ matāḥ ||
atyarthamatpriyatvena mano mayy āveśya śraddhayā parayopetāḥ nityayuktāḥ nityayogaṃ kāṅkṣamāṇāḥ ye mām upāsate -- prāpyaviṣayaṃ mano mayy āveśya ye mām upāsata ityarthaḥ -- te yuktatamāḥ -- māṃ sukhenācirāt prāpnuvantītyarthaḥ // (BhGR_12.2)
atyartha-mat-priyatvena mano mayy āveśya śraddhayā paraya ūpetāḥ nitya-yuktāḥ nitya-yogaṃ kāṅkṣamāṇāḥ ye mām upāsate --- prāpya-viṣayaṃ mano mayy āveśya ye mām upāsata ity-arthaḥ --- te yuktatamāḥ --- māṃ sukhena acirāt prāpnuvanti ity-arthaḥ //
Благой Господь сказал:
Те, кто сердцем ко Мне прилепившись,
Меня чтут, постоянно обузданные, высочайшей исполнены верою, —
те искуснейшие среди йогинов.
Вследствие невыразимой любви ко Мне, ПРИЛЕПИВШИСЬ КО МНЕ СЕРДЦЕМ, ИСПОЛНЕННЫЕ ВЫСОЧАЙШЕЙ ВЕРЫ, ПОСТОЯННО ОБУЗДАННЫЕ — т.е. жаждущие постоянного [пребывания] в йоге — ТЕ, КТО МЕНЯ ЧТУТ (почитают) — т.е. те, кто чтут Меня, направив свое сердце (манас) ко Мне как к цели, которую следует достичь; — ТЕ ИСКУСНЕЙШИЕ, Я ПОЛАГАЮ — т.е. те достигают Меня легко и быстро — таков смысл. (2)
3
ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate |
sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam || BhG_12.3
ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate | sarvatra-gam acintyaṃ ca kūṭa-stham acalaṃ dhruvam ||
Те, кто Акшару неопределимую,
непроявленную почитают, вездесущую, немыслимую,
постоянную, неизменную, прочную — (3)
4
sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti mām eva sarvabhūtahite ratāḥ || BhG_12.4
sanniyamya indriya-grāmaṃ sarvatra sama-buddhayaḥ | te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ ||
те, толпу своих чувств подчинившие,
ко всему, что вокруг, мыслью равные, не к иному, чем Я, приходят;
благу всех существ они рады. (4)
5
kleśo 'dhikataras teṣām avyaktāsaktacetasām |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || BhG_12.5
kleśo 'dhikataras teṣām avyakta-asakta-cetasām | avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate ||
ye tu akṣaram pratyagātmasvarūpam, anirdeśyam dehād anyatayā devādiśabdānirdeśyam tata eva cakṣurādikaraṇānabhivyaktam, sarvatragam acintyaṃ ca -- sarvatra devādideheṣu vartamānam api tadvisajātīyatayā tena tena rūpeṇa cintayitum anarham, tata eva kūṭastham sarvasādhāraṇam -- tat tad devādyasādhāraṇākārāsaṃbaddham ityarthaḥ -- apariṇāmitvena svāsādhāraṇākārān na calati na cyavata ity acalam, tata eva dhruvam, nityam / sanniyāmyendriyagrāmam cakṣurādikam indriyagrāmaṃ sarvaṃ svavyāpārebhyas samyaṅniyamya, sarvatra samabuddhayaḥ sarvatra devādiviṣamākāreṣu deheṣv avasthiteṣv ātmasu jñānaikākāratayā samabuddhayaḥ, tata eva sarvabhūtahite ratāḥ sarvabhūtāhitarahitatvān nivṛttāḥ / sarvabhūtāhitarahitatvaṃ hy ātmano devādiviṣamākārābhimānanimittam / ya evam akṣaram upāsate, te 'pi māṃ prāpnuvanty eva -- matsamānākāram asaṃsāriṇam ātmānaṃ prāpnuvanty evetyarthaḥ / "mama sādharmyam āgatāḥ" iti hi vakṣyate / śrūyate ca, "nirañjanaḥ paramaṃ sāmyam upaiti" iti / tathā akṣaraśabdanirdiṣṭāt kūṭasthād anyatvaṃ parasya brahmaṇo vakṣyate, "kūṭastho 'kṣara ucyate / uttamaḥ puruṣas tv anyaḥ" iti / "atha parā yayā tad akṣaram adhikgamyate" ity akṣaravidyāyāṃ tu akṣaraśabdanirdiṣṭaṃ param eva brahma, bhūtayonitvādeḥ /teṣām avyaktāsaktacetasāṃ kleśas tv adhikataraḥ / avyaktā hi gatiḥ avyaktaviṣayā manovṛttiḥ dehavadbhiḥ dehātmābhimānayuktaiḥ duḥkhenāvāpyate / dehavanto hi deham eva ātmānaṃ manyante // (BhGR_12.3-5)
ye tu akṣaram pratyag-ātma-sva-rūpam, anirdeśyam dehād anyatayā deva-ādi-śabda-anirdeśyam tata eva cakṣur-ādi-karaṇa-anabhivyaktam, sarvatra-gam acintyaṃ ca --- sarvatra deva-ādi-deheṣu vartamānam api tad-visajātīyatayā tena tena rūpeṇa cintayitum anarham, tata eva kūṭa-stham sarva-sādhāraṇam --- tat tad deva-ādy-asādhāraṇa-ākāra-asaṃbaddham ity-arthaḥ --- apariṇāmitvena sva-asādhāraṇa-ākārān na calati na cyavata ity acalam, tata eva dhruvam, nityam / sanniyāmya-indriya-grāmam cakṣur-ādikam indriya-grāmaṃ sarvaṃ sva-vyāpārebhyas samyaṅ-niyamya, sarvatra sama-buddhayaḥ sarvatra deva-ādi-viṣama-ākāreṣu deheṣv avasthiteṣv ātmasu jñāna-eka-ākāratayā sama-buddhayaḥ, tata eva sarva-bhūta-hite ratāḥ sarva-bhūta-ahita-rahitatvān nivṛttāḥ / sarva-bhūta-ahita-rahitatvaṃ hy ātmano deva-ādi-viṣama-ākāra-abhimāna-nimittam / ya evam akṣaram upāsate, te 'pi māṃ prāpnuvanty eva --- mat-samāna-ākāram asaṃsāriṇam ātmānaṃ prāpnuvanty eva ity-arthaḥ / "mama sādharmyam āgatāḥ" iti hi vakṣyate / śrūyate ca, "nirañjanaḥ paramaṃ sāmyam upaiti" iti / tathā akṣara-śabda-nirdiṣṭāt kūṭa-sthād anyatvaṃ parasya brahmaṇo vakṣyate, "kūṭa-stho 'kṣara ucyate / uttamaḥ puruṣas tv anyaḥ" iti / "atha parā yayā tad akṣaram adhikgamyate" ity akṣara-vidyāyāṃ tu akṣara-śabda-nirdiṣṭaṃ param eva brahma, bhūta-yonitva-ādeḥ /teṣām avyakta-asakta-cetasāṃ kleśas tv adhikataraḥ / avyaktā hi gatiḥ avyakta-viṣayā mano-vṛttiḥ dehavadbhiḥ deha-ātma-abhimāna-yuktaiḥ duḥkhena avāpyate / dehavanto hi deham eva ātmānaṃ manyante //
bhagavantam upāsīnānāṃ yuktatamatvaṃ suvyaktam āha -- (BhGR_p297773)
bhagavantam upāsīnānāṃ yuktatamatvaṃ suvyaktam āha ---
Все же больше они труждаются,
к непроявленному устремленные: ведь с трудом достигается цель
не проявленная воплощенными. (5)
ТЕ ЖЕ, КТО ПОЧИТАЮТ АКШАРУ — т.е. внутреннюю природу индивидуального Атмана — НЕОПРЕДЕЛИМУЮ — т.е. ту, которую нельзя определить (обозначить) словом «божество» или другими [словами], поскольку она вне какой бы то ни было телесности; и потому — НЕПРОЯВЛЕННУЮ (неразличимую) глазом и иными органами чувств; также ВЕЗДЕСУЩУЮ и НЕМЫСЛИМУЮ — т.е. хоть и пребывающую везде, в телах богов и прочих [существ], однако из-за ее разнородности по отношению [ко всем телам] недоступную представлению (мысли) в той или иной форме; именно поэтому ПОСТОЯННУЮ — т.е. общую для всех; иначе говоря, не привязанную к специфической форме того или иного божества и т.д. — таков смысл; будучи неспособна к переменам, она не отходит от присущей ей формы, не меняется, и потому — НЕИЗМЕННУЮ; и вследствие этого ПРОЧНУЮ — т.е. вечную. ТОЛПУ ЧУВСТВ ПОДЧИНИВШИЕ — т.е. зрению и всей остальной толпе чувств доступ к объектам (их обычную деятельность) вполне преградившие; МЫСЛЬЮ КО ВСЕМУ РАВНЫЕ — т.е. те, которые мыслят одинаково обо всех атманах, пребывающие в разнообразных телах — богов и прочих [существ], поскольку их (атманов) внутренняя форма одна, т.е. знание; потому ОНИ и РАДЫ БЛАГУ ВСЕХ СУЩЕСТВ, т.е. отвратились от злорадства по отношению ко всем существам — ибо такое злорадство возникает от [ложного] отождествления Атмана с теми или иными телами — богов и прочими; — они, так почитающие Акшару, также МЕНЯ ДОСТИГАЮТ, [а не иного], т.е. они достигают единообразного со Мною, пребывающего вне сферы сансары, Атмана — таков смысл; дальше в тексте об этом говорится словами: «Они, пришедшие к подобию со Мною...» (14.2); и в текстах шрути говорится: «Чистый к высшему единству он приходит» (МундУп 3.1.3). Также будет сказано и об отличии постоянного [начала], обозначаемого словом «Акшара», от Высшего Брахмана: «Постоянное именуют Акшарой; но Высший Пуруша — иное» (15.16-17). Однако в шрути, [известном под названием] «Акшара-видья» (т.е. учение об Акшаре) (МундУп 1.1.5), словом «Акшара» обозначается Высший Брахман: «Но высшее это [знание], которым достигается „Акшара“, в силу того, что он — источник и прочее всех существ». Однако они, ПРИВЯЗАННЫЕ МЫСЛЬЮ К НЕПРОЯВЛЕННОМУ, ТРУЖДАЮТСЯ БОЛЬШЕ, ибо НЕПРОЯВЛЕННАЯ ЦЕЛЬ — т.е. деятельность манаса, направленная на непроявленное, — ВОПЛОЩЕННЫМИ — т.е. ложно отождествившими Атмана с телом — С ТРУДОМ ДОСТИГАЕТСЯ — поскольку [существа] плотские, телесные мнят, будто тело — это и есть Атман, [к которому они стремятся]. (3-5)
6
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ |
ananyenaiva yogena māṃ dhyāyanta upāsate || BhG_12.6
ye tu sarvāṇi karmāṇi mayi saṃnyasya mat-parāḥ | ananyena eva yogena māṃ dhyāyanta upāsate ||
Отложив на Меня все деянья,
те, кто мыслью ко Мне стремятся, кто Меня в безраздельной йоге
почитают активным вниманьем, (6)
7
teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt |
bhavāmi na cirāt pārtha mayy āveśitacetasām || BhG_12.7
teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarāt | bhavāmi na cirāt pārtha mayy āveśita-cetasām ||
ye tu laukikāni dehayātrāśeṣabhūtāni, dehadhāraṇārthāni ca aśanādīni karmāṇi, vaidikāni ca yagadānahomatapaḥprabhṛtīni sarvāṇi sakāraṇāni soddeśyāni adhyātmacetasā mayi saṃnyasya, matparāḥ madekaprāpyāḥ, ananyenaiva yogena ananyaprayojanena yogena māṃ dhyāyanta upāsate dhyānārcanapraṇāmastutikīrtanādīni svayam evātyarthapriyāṇi prāpyasamāni kurvanto mām upāsata ityarthaḥ / teṣāṃ matprāptivirodhitayā mṛtyubhūtāt saṃsārākhyāt sāgarād aham acireṇaiva kālena samuddhartā bhavāmi // (BhGR_12.6-7)
ye tu laukikāni deha-yātrā-aśeṣa-bhūtāni, deha-dhāraṇa-arthāni ca aśana-ādīni karmāṇi, vaidikāni ca yaga-dāna-homa-tapaḥ-prabhṛtīni sarvāṇi sakāraṇāni sa-uddeśyāni adhyātma-cetasā mayi saṃnyasya, mat-parāḥ mad-eka-prāpyāḥ, ananyena eva yogena ananya-prayojanena yogena māṃ dhyāyanta upāsate dhyāna-arcana-praṇāma-stuti-kīrtana-ādīni svayam eva atyartha-priyāṇi prāpya-samāni kurvanto mām upāsata ity-arthaḥ / teṣāṃ mat-prāpti-virodhitayā mṛtyu-bhūtāt saṃsāra-ākhyāt sāgarād aham acireṇa eva kālena samuddhartā bhavāmi //
Их из моря сансары смертей
извлекаю Я без промедленья — тех людей, что в Меня всецело
погрузились, Партха, душою. (7)
Здесь ясно говорится о превосходстве в йоге тех, кто почитают Бхагавана. ТЕ — т.е. люди, живущие в миру, кто, ОТЛОЖИВ НА МЕНЯ, с помощью мысли, направленной на Атмана, ВСЕ ДЕЯНЬЯ — т.е. и те, которые составляют [разного рода] деятельность тела, и те, которые необходимы для поддержания тела, — как, например, еда и прочее — и ведийские обряды — жертвы, дары, приношения в огонь, аскезу — вместе с их началом и целью; МЫСЛЬЮ КО МНЕ СТРЕМЯТСЯ — т.е. те, для кого Я — единственная цель стремлений; В БЕЗРАЗДЕЛЬНОЙ ЙОГЕ — т.е. с помощью йоги (дисциплины, практики), не уклоняющейся ни к чему иному; МЕНЯ ПОЧИТАЮТ АКТИВНЫМ ВНИМАНЬЕМ — т.е. они сами собою, под влиянием невыразимой любви ко Мне совершают медитацию, поклонение, служение, славословие, восхваление и прочее ради достижения Меня: они так Меня почитают — таков смысл. Их Я БЕЗ ПРОМЕДЛЕНЬЯ ИЗВЛЕКАЮ из того МОРЯ, которое есть СМЕРТЬ и известно под именем САНСАРЫ, — ибо оно есть препятствие к достижению Меня [и поэтому — смерть]. (6-7)
8
mayy eva mana ādhatsva mayi buddhiṃ niveśaya |
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ || BhG_12.8
mayy eva mana ādhatsva mayi buddhiṃ niveśaya | nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ ||
ato 'tiśayitapuruṣārthatvāt sulabhatvād aciralabhyatvāc ca mayy eva mana ādhatsva mayi manassamādhānaṃ kuru / mayi buddhiṃ niveśaya aham eva paramaprāpya ity adhyavasāyaṃ kuru / ata ūrdhvaṃ mayy eva nivasiṣyasi / aham eva paramaprāpya ity adhyavasāyapūrvakamanoniveśanānantaram eva mayi nivasiṣyasītyarthaḥ // (BhGR_12.8)
ato 'tiśayita-puruṣa-arthatvāt sulabhatvād acira-labhyatvāc ca mayy eva mana ādhatsva mayi manas-samādhānaṃ kuru / mayi buddhiṃ niveśaya aham eva parama-prāpya ity adhyavasāyaṃ kuru / ata ūrdhvaṃ mayy eva nivasiṣyasi / aham eva parama-prāpya ity adhyavasāya-pūrvaka-mano-niveśana-anantaram eva mayi nivasiṣyasi ity-arthaḥ //
Сердцем всецело на Мне утвердившись,
пребывать во Мне мысль заставляй ты, и тогда ты со временем станешь
лишь во Мне обитать, без сомненья.
Итак, УТВЕРДИ ЛИШЬ НА МНЕ СЕРДЦЕ — т.е. сосредоточь сердце (манас) на Мне, — ибо Я есть высшая цель стремлений человека [и к тому же] легко и быстро достижим; ЗАСТАВЬ МЫСЛЬ ПРЕБЫВАТЬ ВО МНЕ — т.е. совершай [постоянное] усилие умом в форме: «Я (т.е. Бхагаван) есть высшая цель»; после этого (=со временем) ТЫ СТАНЕШЬ ОБИТАТЬ ЛИШЬ ВО МНЕ — т.е. после того, как твое сердце утвердится на Мне, сопровождаемое усилием ума в виде: «Я (Бхагаван) есть высшая цель», — ты будешь обитать лишь во Мне, таков смысл. (8)
9
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram |
abhyāsayogena tato mām icchāptuṃ dhanañjaya || BhG_12.9
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram | abhyāsa-yogena tato mām icchā āptuṃ dhanañ-jaya ||
atha sahasaiva mayi sthiraṃ cittaṃ samādhātuṃ na śaknoṣi, tato 'bhyāsayogena mām āptum iccha svābhāvikānavadhikātiśayasaundaryasauśīlyasauhārdavātsalyakāruṇyamādhuryagāmbhīryāudāryaśairyavīryaparākramasārvajñyasatyakāmatvasatyasaṃkalpatvasarveśvaratvasakalakāraṇatvādyasaṃkhyeyaguṇasāgare nikhilaheyapratyanīke mayi niratiśayapremagarbhasmṛtyabhyāsayogena sthiraṃ cittasamādhānaṃ labdhvā māṃ prāptum iccha // (BhGR_12.9)
atha sahasa aiva mayi sthiraṃ cittaṃ samādhātuṃ na śaknoṣi, tato 'bhyāsa-yogena mām āptum iccha svābhāvika-anavadhika-atiśaya-saundarya-sauśīlya-sauhārda-vātsalya-kāruṇya-mādhurya-gāmbhīrya-audārya-śairya-vīrya-parākrama-sārvajñya-satya-kāmatva-satya-saṃkalpatva-sarva-īśvaratva-sakala-kāraṇatva-ādy-asaṃkhyeya-guṇa-sāgare nikhila-heya-pratyanīke mayi niratiśaya-prema-garbha-smṛty-abhyāsa-yogena sthiraṃ citta-samādhānaṃ labdhvā māṃ prāptum iccha //
Если ж мысль ты на Мне не сможешь
неподвижно сосредоточить — постарайся Меня достигнуть
йоги практикой, Дхананджая. (9)
ЕСЛИ ТЫ НЕ СМОЖЕШЬ с самого начала НЕПОДВИЖНО СОСРЕДОТОЧИТЬ НА МНЕ МЫСЛЬ — тогда СТАРАЙСЯ МЕНЯ ДОСТИГНУТЬ ЙОГОЙ ПРАКТИКИ — т.е. йогой постоянного, основанного на беспредельной любви припоминания Меня — [памяти о том, что Я] противен всему недолжному; море неисчислимых благих достоинств — присущих самой Моей природе, беспредельных, превосходных красоты, благоутробия, отеческой любви и состраданья, глубины, сладости, геройства, щедрости, мужества, отваги, всеведенья, всесбыточных желаний, всемогущества и всегосподства, всеподчиненности и прочих; [этой памятью] достигнув прочного сосредоточенья мысли, стремись Меня достигнуть. (9)
10
abhyāse 'py asamartho 'si matkarmaparamo bhava |
madartham api karmāṇi kurvan siddhim avāpsyasi || BhG_12.10
abhyāse 'py asamartho 'si mat-karma-paramo bhava | mad-artham api karmāṇi kurvan siddhim avāpsyasi ||
athaivaṃvidhasmṛtyabhyāse 'py asamartho 'si, matkarmaparamo bhava / madīyāni karmāṇy ālayanirmāṇodyonakaraṇapradīpāropaṇamārjanābhyukṣaṇopalepanapuṣpāharaṇapūjāpravartananāmasaṃkīrtanapradakṣiṇastutinamaskārādīni; tāni atyarthapriyatvenācara / atyarthapriyatvena madarthaṃ karmāṇi kurvann api acirād abhyāsayogapūrvikāṃ mayi sthirāṃ cittasthitiṃ labdhvā matprāptirūpāṃ siddhim avāpsyasi // (BhGR_12.10)
atha evaṃ-vidha-smṛty-abhyāse 'py asamartho 'si, mat-karma-paramo bhava / madīyāni karmāṇy ālaya-nirmāṇa-udyona-karaṇa-pradīpa-āropaṇa-mārjana-abhyukṣaṇa-upalepana-puṣpa-āharaṇa-pūjā-pravartana-nāma-saṃkīrtana-pradakṣiṇa-stuti-namaskāra-ādīni; tāni atyartha-priyatvenā acara / atyartha-priyatvena mad-arthaṃ karmāṇi kurvann api acirād abhyāsa-yoga-pūrvikāṃ mayi sthirāṃ citta-sthitiṃ labdhvā mat-prāpti-rūpāṃ siddhim avāpsyasi //
Если к практике ты неспособен —
совершай для Меня деянья, ибо, делая действия ради Меня,
совершенства ты вскоре достигнешь. (10)
Но если и к такой ПРАКТИКЕ припоминания ТЫ НЕ СПОСОБЕН, тогда СОВЕРШАЙ ДЛЯ МЕНЯ ДЕЯНЬЯ — т.е., полный невыразимой любви ко Мне, совершай такие дела, как постройка храмов, устройство священных парков, украшение [статуй божества] водою, помазание его маслом, приношение [божеству] цветов, совершение поклонения, натирание [статуи] благовониями, прославление имени [божества], обхождение [вокруг него] кругом справа налево, воспевание, восхваление и прочие; ибо, даже СОВЕРШАЯ РАДИ МЕНЯ, с невыразимой любовью, эти ДЕЙСТВИЯ, ты ВСКОРЕ, обретя сосредоточенность мысли на Мне, сопровождаемую йогой практики [припоминания], ДОСТИГНЕШЬ СОВЕРШЕНСТВА в виде обладания Мною. (10)
11
athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān || BhG_12.11
atha etad apy aśakto 'si kartuṃ mad-yogam āśritaḥ | sarva-karma-phala-tyāgaṃ tataḥ kuru yata-ātmavān ||
atha madyogam āśrityaitad api kartuṃ na śaknoṣi -- madguṇānusandhānakṛtamadekapriyatvākāraṃ bhaktiyogam āśritya bhaktiyogāṅkurarūpam etan matkarmāpi kartuṃ na śaknoṣi, tato 'kṣarayogam ātmasvabhāvānusandhānarūpaṃ parabhaktijananaṃ pūrvaṣaṭkoditam āśritya tadupāyatayā sarvakarmaphalatyāgaṃ kuru / matpriyatvena madekaprāpyatābuddhir hi prakṣīṇāśeṣapāpasyaiva jāyate / yatātmavān yatamanaskaḥ / tato 'nabhisaṃhitaphalena madārādhanarūpeṇānuṣṭhitena karmaṇā siddhenātmadhyānena nivṛttāvidyādisarvatirodhāne maccheṣataikasvarūpe pratyagātmani sākṣātkṛte sati mayi parā bhaktiḥ svayam evotpadyate / tathā ca vakṣyate, "svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" ity ārabhya, "vimucya nirmamaś śānto brahmabhūyāya kalapate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām" iti // (BhGR_12.11)
atha mad-yogam āśritya etad api kartuṃ na śaknoṣi --- mad-guṇa-anusandhāna-kṛta-mad-eka-priyatva-ākāraṃ bhakti-yogam āśritya bhakti-yoga-aṅkura-rūpam etan mat-karma api kartuṃ na śaknoṣi, tato 'kṣara-yogam ātma-sva-bhāva-anusandhāna-rūpaṃ para-bhakti-jananaṃ pūrva-ṣaṭka-uditam āśritya tad-upāyatayā sarva-karma-phala-tyāgaṃ kuru / mat-priyatvena mad-eka-prāpyatā-buddhir hi prakṣīṇa-aśeṣa-pāpasya eva jāyate / yata-ātmavān yata-manaskaḥ / tato 'nabhisaṃhita-phalena mad-ārādhana-rūpeṇa anuṣṭhitena karmaṇā siddhenā atma-dhyānena nivṛtta-avidyā-ādi-sarva-tirodhāne mac-cheṣatā-eka-sva-rūpe pratyag-ātmani sākṣātkṛte sati mayi parā bhaktiḥ svayam eva utpadyate / tathā ca vakṣyate, "sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" ity ārabhya, "vimucya nirmamaś śānto brahma-bhūyāya kalapate / brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām" iti //
Ну а если и действовать ты,
к Моей йоге прибегнув, не в силах — практикуй отреченье от плода
действий всех, собой обладая. (11)
Ну а ЕСЛИ ТЫ ДАЖЕ и ЭТОГО ДЕЛАТЬ НЕ В СИЛАХ, ПРИБЕГНУВ К МОЕЙ ЙОГЕ — т.е. прибегнув к йоге благоговейной любви в виде невыразимого услаждения Мною, порожденного размышлением о Моих благих достоинствах, ты не можешь делать такого рода дела, вырастающие из бхакти-йоги; тогда, прибегнув к йоге негибнущего (т.е. Акшары, индивидуального Атмана), описанной в первых шести главах, в форме постоянного размышления об истинной природе [индивидуального] Атмана — [йоге], которая порождает высшую бхакти, — с ее помощью СОВЕРШАЙ (практикуй) ОТРЕЧЕНИЕ ОТ ПЛОДА ВСЕХ ДЕЙСТВИЙ. Ибо мысль о том, что не существует иной цели, кроме достижения Меня, рождается, под влиянием любви ко Мне, лишь у того, чьи грехи уничтожены без остатка. ОБЛАДАЮЩИЙ СОБОЙ — значит «обуздавший свое сердце (манас)». Затем, когда в результате совершения, как бы в виде почитания Меня, не привязанных к плоду действий, происходит непрерывное созерцание Атмана, и с помощью [этого созерцания] бывает непосредственное постижение индивидуального Атмана, в его сущностной форме как части Моего [Атмана], ибо уничтожаются все препятствия [к такому постижению] в виде незнания и прочего; тогда высочайшая любовь ко Мне возникает сама собою. Так об этом и будет сказано: «Своим действием его почитая, совершенство человек обретает» (18.46) — начиная с этого стиха и вплоть до «Равный ко всем существам, он высшую бхакти ко Мне обретает» (18.54). (11)
12
śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate |
dhyānāt karmaphalatyāgaḥ tyāgāc chāntir anantaram || BhG_12.12
śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate | dhyānāt karma-phala-tyāgaḥ tyāgāc chāntir anantaram ||
atyarthaprītivirahitāt karkaśarūpāt smṛtyabhyāsād akṣarayāthātmyānusandhānapūrvakaṃ tadāparokṣyajñānam eva ātmahitatvena viśiṣyate / ātmāparokṣyajñānād apy aniṣpannarūpāt tadupāyabhūtātmadhyānam evātmahitatve viśiṣyate / taddhyānād apy aniṣpannarūpāt tadupāyabhūtaṃ phalatyāgenānuṣṭhitaṃ karmaiva viśiṣyate / anabhisaṃhitaphalād anuṣṭhitāt karmaṇo 'nantaram eva nirastapāpatayā manasaś śāntir bhaviṣyati; śānte manasi ātmadhyānaṃ saṃpatsyate; dhyānāc ca tadāparokṣyam; tadāparokṣyāt parā bhaktiḥ -- iti bhaktiyogābhyāsāśaktasyātmaniṣṭhaiva śreyasī / ātmaniṣṭhasyāpi aśāntamanaso niṣṭhāprāptaye antargatātmajñānānabhisaṃhitaphalakarmaniṣṭhaiva śreyasītyarthaḥ // (BhGR_12.12)
atyartha-prīti-virahitāt karkaśa-rūpāt smṛty-abhyāsād akṣara-yāthātmya-anusandhāna-pūrvakaṃ tad-āparokṣya-jñānam eva ātma-hitatvena viśiṣyate / ātma-āparokṣya-jñānād apy aniṣpanna-rūpāt tad-upāya-bhūta-ātma-dhyānam evā atma-hitatve viśiṣyate / tad-dhyānād apy aniṣpanna-rūpāt tad-upāya-bhūtaṃ phala-tyāgena anuṣṭhitaṃ karma eva viśiṣyate / anabhisaṃhita-phalād anuṣṭhitāt karmaṇo 'nantaram eva nirasta-pāpatayā manasaś śāntir bhaviṣyati; śānte manasi ātma-dhyānaṃ saṃpatsyate; dhyānāc ca tad-āparokṣyam; tad-āparokṣyāt parā bhaktiḥ --- iti bhakti-yoga-abhyāsa-aśaktasyā atma-niṣṭha aiva śreyasī / ātma-niṣṭhasya api aśānta-manaso niṣṭhā-prāptaye antargata-ātma-jñāna-anabhisaṃhita-phala-karma-niṣṭha aiva śreyasi īty-arthaḥ //
anabhisaṃhitaphalakarmaniṣṭhasyopādeyān guṇān āha -- (BhGR_p302344)
anabhisaṃhita-phala-karma-niṣṭhasya upādeyān guṇān āha ---
Ибо лучше, чем практика, знание,
а его превосходит внимание;
за вниманием — отказ от плода действий;
вслед за ним — умиротворение.
Непосредственное ПОСТИЖЕНИЕ истинной природы Акшары (т.е. индивидуального Атмана), сопровождаемое (или предшествуемое) [непрерывным] размышлением о ней, ЛУЧШЕ (полезнее) для блага души, ЧЕМ тупая, лишенная невыразимой любви [к Господу] ПРАКТИКА припоминания. Опять-таки [постоянное, непрерывное] ВНИМАНИЕ к Атману ПОЛЕЗНЕЕ для блага души, чем осуществляемое с его помощью непосредственное ПОСТИЖЕНИЕ Атмана, если оно несовершенно по форме. Но и когда ВНИМАНИЕ бывает несовершенным, то его превосходит ДЕЙСТВИЕ, НЕ СВЯЗАННОЕ со [стремлением к] ПЛОДУ, которое является средством к нему (т.е. вниманию). Вслед за совершением не привязанного к плоду действия бывает, вследствие уничтожения [накопленного] греха, УМИРОТВОРЕНИЕ сердца; когда же сердце в мире — рождается [непрерывное] внимание к Атману; от внимания — непосредственное [его постижение]; от него — высшая бхакти; поэтому для того, кто не приспособлен к практике бхакти-йоги, лучше путь, [ведущий к достижению индивидуального] Атмана. Для того же, кто избрал путь опоры на Атмана, но не достиг умиротворения сердца, лучше практиковать действия, не привязанные к плоду, ибо [эта практика] входит составной частью в знание [природы индивидуального] атмана и приводит к утверждению на [избранном им] пути — таков смысл. (12)
13
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca |
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī || BhG_12.13
adveṣṭā sarva-bhūtānāṃ maitraḥ karuṇa eva ca | nirmamo nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī ||
Не ненавистник всех существ,
сострадательный и приветливый, эгоизма и самости лишенный,
в горе-радости ровный, стойкий. (13)
14
santuṣṭas satataṃ yogī yatātmā dṛḍhaniścayaḥ |
mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ || BhG_12.14
santuṣṭas satataṃ yogī yata-ātmā dṛḍha-niścayaḥ | mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ ||
adveṣṭā sarvabhūtānām -- vidviṣatām apakurvatām api sarveṣāṃ bhūtānām adveṣṭā -- madaparādhānuguṇam īśvarapreritāny etāni bhūtāni dviṣanty apakurvanti cety anusandadhānaḥ; teṣu dviṣatsu apkurvatsu ca sarvabhūteṣu maitrīṃ matiṃ kurvan maitraḥ, teṣv eva duḥkhiteṣu karuṇāṃ kurvan karuṇaḥ, nirmamaḥ dehendriyeṣu tatsaṃbandhiṣu ca nirmamaḥ, nirahaṅkāraḥ dehātmābhimānarahitaḥ, tata eva samaduḥkhasukhaḥ sukhaduḥkhāgamayoḥ sāṅkalpikayoḥ harṣodvegarahitaḥ, kṣamī sparśaprabhavayor avarjanīyayor api tayor vikārarahitaḥ, saṃtuṣṭaḥ yadṛcchopanatena yena kenāpi dehadhāraṇadravyeṇa saṃtuṣṭaḥ, satataṃ yogī satataṃ prakṛtiviyuktātmānusandhānaparaḥ, yatātmā niyamitamanovṛttiḥ, dṛḍhaniścayaḥ adhyātmaśāstroditeṣv artheṣu dṛḍhaniścayaḥ, mayy arpitamanobuddhiḥ bhagavān vāsedeva evānabhisaṃhitaphalenānuṣṭhitena karmaṇā ārādhyate, ārādhitaś ca mama ātmāparokṣyaṃ sādhayiṣyatīti mayy arpitamanobuddhiḥ, ya evaṃbhūto madbhaktaḥ -- evaṃ karmayogena māṃ bhajamāno yaḥ, sa me priyaḥ // (BhGR_12.13-14)
adveṣṭā sarva-bhūtānām --- vidviṣatām apakurvatām api sarveṣāṃ bhūtānām adveṣṭā --- mad-aparādha-anuguṇam īśvara-preritāny etāni bhūtāni dviṣanty apakurvanti ca ity anusandadhānaḥ; teṣu dviṣatsu apkurvatsu ca sarva-bhūteṣu maitrīṃ matiṃ kurvan maitraḥ, teṣv eva duḥkhiteṣu karuṇāṃ kurvan karuṇaḥ, nirmamaḥ deha-indriyeṣu tat-saṃbandhiṣu ca nirmamaḥ, nirahaṅkāraḥ deha-ātma-abhimāna-rahitaḥ, tata eva sama-duḥkha-sukhaḥ sukha-duḥkha-āgamayoḥ sāṅkalpikayoḥ harṣa-udvega-rahitaḥ, kṣamī sparśa-prabhavayor avarjanīyayor api tayor vikāra-rahitaḥ, saṃtuṣṭaḥ yadṛcchā-upanatena yena kena api deha-dhāraṇa-dravyeṇa saṃtuṣṭaḥ, satataṃ yogī satataṃ prakṛti-viyukta-ātma-anusandhāna-paraḥ, yata-ātmā niyamita-mano-vṛttiḥ, dṛḍha-niścayaḥ adhyātma-śāstra-uditeṣv artheṣu dṛḍha-niścayaḥ, mayy arpita-mano-buddhiḥ bhagavān vāse-deva eva anabhisaṃhita-phalena anuṣṭhitena karmaṇā ārādhyate, ārādhitaś ca mama ātma-āparokṣyaṃ sādhayiṣyati iti mayy arpita-mano-buddhiḥ, ya evaṃ-bhūto mad-bhaktaḥ --- evaṃ karma-yogena māṃ bhajamāno yaḥ, sa me priyaḥ //
Этот йогин — всегда довольный,
обуздавший себя, решимостью твердый, мысль и сердце в Меня погрузивший,
возлюбивший Меня — он Мне дорог. (14)
Вот такие качества необходимы человеку, вступившему на путь отречения от плода действий: НЕ НЕНАВИСТНИК ВСЕХ СУЩЕСТВ — т.е. тот, кто не питает ненависти ни к одному из людей (существ), в том числе и к врагам, которые вредят ему; «соответственно моим прегрешениям эти существа, побуждаемые Господом, ненавидят меня и вредят мне» — так размышляя, он, ПРИВЕТЛИВЫЙ, испытывает дружелюбие ко всем существам, также и к врагам, и к вредителям; когда же они страдают, он, СОСТРАДАТЕЛЬНЫЙ, испытывает к ним жалость; ЛИШЕННЫЙ ЭГОИЗМА — т.е. лишенный чувства собственности в отношении к телу, органам чувств и их предметам; ЛИШЕННЫЙ САМОСТИ — т.е. не отождествляющий тело с душою; поэтому он в ГОРЕ-РАДОСТИ РАВНЫЙ — т.е. когда к нему приходит нечто горестное или радостное, он не отвращается от этих воображаемых вещей и не радуется им; СТОЙКИЙ — он не меняется под действием [приятных или неприятных] внешних ощущений, даже когда они неизбежны. (13)
ДОВОЛЬНЫЙ — т.е. удовлетворенный любыми вещами, которые выпадают ему на долю для поддержания тела; ВСЕГДА ПРЕБЫВАЮЩИЙ В ЙОГЕ («всегда йогин») — т.е. твердо уверенный в учении священных книг, относящемся к Атману; МЫСЛЬ И СЕРДЦЕ В МЕНЯ ПОГРУЗИВШИЙ — т.е. [думающий]: «Я почитаю Господа, сына Васудевы, совершая эти действия без привязанности к плоду; и, почтенный мною, он дает мне успех в непосредственном созерцании Атмана» — так направивший ко Мне мысль и сердце; такой человек, МЕНЯ ВОЗЛЮБИВШИЙ (Мой бхакт) — т.е. так Меня почитающий с помощью [избранного им пути] карма-йоги — МНЕ ДОРОГ. (14)
15
yasmān nodvijate loko lokān nodvijate ca yaḥ |
harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ || BhG_12.15
yasmān na udvijate loko lokān na udvijate ca yaḥ | harṣa-amarṣa-bhaya-udvegair mukto yaḥ sa ca me priyaḥ ||
yasmāt karmaniṣṭhāt puruṣān nimittabhūtāl loko nodvijate -- yo lokodvegakaraṃ karma kiñcid api na karotītyarthaḥ / lokāc ca nimittabhūtād yo nodvijate -- yam uddiśya sarvaloko nodvegakaraṃ karma karoti; sarvāvirodhitvaniścayāt / ata eva kañcana prati harṣeṇa, kañcana prati amarṣeṇa, kañcana prati bhayena, kañcana prati udvegena muktah; evaṃbhūto yaḥ, so 'pi mama priyaḥ // (BhGR_12.15)
yasmāt karma-niṣṭhāt puruṣān nimitta-bhūtāl loko na udvijate --- yo loka-udvega-karaṃ karma kiñcid api na karoti ity-arthaḥ / lokāc ca nimitta-bhūtād yo na udvijate --- yam uddiśya sarva-loko na udvega-karaṃ karma karoti; sarva-avirodhitva-niścayāt / ata eva kañcana prati harṣeṇa, kañcana prati amarṣeṇa, kañcana prati bhayena, kañcana prati udvegena muktah; evaṃ-bhūto yaḥ, so 'pi mama priyaḥ //
Дорог мне — кто людей не терзает,
и кто сам не терзается ими, кто от радости, кто от раздраженья,
от терзанья и страха свободен. (15)
16
anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ || BhG_12.16
anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ | sarva-ārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ ||
anapekṣaḥ ātmavyatirikte kṛtsne vastuny anapekṣaḥ, śuciḥ śāstravihitadravyavardhitakāyaḥ, dakṣaḥ -- śāstrīyakriyopādānasamarthaḥ, anyatrodāsīnaḥ, ganavyathaḥ śāstrīyakriyānirvṛttau avarjanīyaśītoṣṇapuruṣasparśādiduḥkheṣu vyathārahitaḥ, sarvārambhaparityāgī śāstrīyavyatiriktasarvakarmārambhaparityāgī, ya evaṃbhūto madbhaktaḥ, sa me priyaḥ // (BhGR_12.16)
anapekṣaḥ ātma-vyatirikte kṛtsne vastuny anapekṣaḥ, śuciḥ śāstra-vihita-dravya-vardhita-kāyaḥ, dakṣaḥ --- śāstrīya-kriyā-upādāna-samarthaḥ, anyatra udāsīnaḥ, gana-vyathaḥ śāstrīya-kriyā-nirvṛttau avarjanīya-śīta-uṣṇa-puruṣa-sparśa-ādi-duḥkheṣu vyathā-rahitaḥ, sarva-ārambha-parityāgī śāstrīya-vyatirikta-sarva-karma-ārambha-parityāgī, ya evaṃ-bhūto mad-bhaktaḥ, sa me priyaḥ //
Дорог Мне этот бхакт Мой чистый,
отрешенный, боли лишенный, умный, решительный, не любопытный,
покидающий все начинанья. (16)
17
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati |
śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ || BhG_12.17
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati | śubha-aśubha-parityāgī bhaktimān yaḥ sa me priyaḥ ||
yo na hṛṣyati -- yan manuṣyāṇāṃ harṣanimittaṃ priyajātam, tat prāpya yaḥ karmayogī na hṛṣyati; yac cāpriyam, tat prāpya na dveṣṭi; yac ca manuṣyāṇāṃ śokanimittaṃ bhāryāputravittakṣayādikam, tat prāpya na śocati; tathāvidham aprāptaṃ ca na kāṅkṣati; śubhāśubhaparityāgī pāpavat puṇyasyāpi bandhahetutvāviśeṣād ubhayaparityāgī / ya evaṃbhūto bhaktimān, sa me priyaḥ // (BhGR_12.17)
yo na hṛṣyati --- yan manuṣyāṇāṃ harṣa-nimittaṃ priya-jātam, tat prāpya yaḥ karma-yogī na hṛṣyati; yac ca apriyam, tat prāpya na dveṣṭi; yac ca manuṣyāṇāṃ śoka-nimittaṃ bhāryā-putra-vitta-kṣaya-ādikam, tat prāpya na śocati; tathā-vidham aprāptaṃ ca na kāṅkṣati; śubha-aśubha-parityāgī pāpavat puṇyasya api bandha-hetutva-aviśeṣād ubhaya-parityāgī / ya evaṃ-bhūto bhaktimān, sa me priyaḥ //
Дорог Мне тот, кто полон бхакти,
кто не радуется, не ненавидит, не вожделеет, не горюет,
кто и зло, и добро покидает. (17)
КТО — т.е. человек, избравший путь карма-йоги, который не является причиной ТЕРЗАНИЯ (беспокойства) ЛЮДЕЙ, кто не делает ничего такого, что вызвало бы у людей беспокойство, — таков смысл; и для кого люди не бывают причиной ТЕРЗАНИЯ (беспокойства, возбуждения), т.е. тот, по отношению к кому никто из людей не может быть причиной беспокойства; ибо люди твердо уверены, что он никому не враждебен. Поэтому он СВОБОДЕН и от РАДОСТИ к чему бы то ни было, и от РАЗДРАЖЕНЬЯ к кому бы то ни было, и равным образом от ТЕРЗАНЬЯ и СТРАХА. Такой человек также МНЕ ДОРОГ. (15)
НЕ ЛЮБОПЫТНЫЙ — т.е. равнодушный ко всему на свете, кроме Атмана; ЧИСТЫЙ — т.е. почитающий тело так, как предписано шастрами; УМНЫЙ [и решительный] — т.е. способный [успешно] совершать предписанные шастрами [ритуальные] действия; ОТРЕШЕННЫЙ — от всего прочего; ЛИШЕННЫЙ БОЛИ — т.е. лишенный болезненного впечатления при необходимости терпеть жару, холод, прикосновение к чему-либо грубому (резкому, колючему и т.д.) и прочие неприятные ощущения, бывающие при совершении предписанными шастрами действий; ПОКИДАЮЩИЙ ВСЕ НАЧИНАНЬЯ — т.е. отказывающийся от всех действий, кроме тех, что предписаны шастрами; такой человек, МОЙ БХАКТ, он МНЕ [тоже] дорог. (16) КТО НЕ РАДУЕТСЯ — т.е. тот карма-йогин, который не испытывает радости, обретая ту или иную вещь, которая у людей считается приятной; а встретив что-либо неприятное, НЕ ОТВРАЩАЕТСЯ (не ненавидит), КТО НЕ ГОРЮЕТ — встречая что-нибудь, что причиняет людям скорбь: утрату жены, сына, богатства и прочее; если у него этих вещей нет — он НЕ ВОЖДЕЛЕЕТ [приобрести их]; КТО И ЗЛО, И ДОБРО ПОКИДАЕТ — т.е. покидает и то и другое, усмотрев для себя подобие зла (греха) даже и в благой заслуге, ибо она, будучи причиной привязанности, неотличима [в этом отношении] от зла; кто таков, кто ПОЛОН БХАКТИ — тот МНЕ [тоже] ДОРОГ. (17)
18
samaś śatrau ca mitre ca tathā mānāvamānayoḥ |
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ || BhG_12.18
samaś śatrau ca mitre ca tathā māna-avamānayoḥ | śīta-uṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ ||
И к врагу, и к другу равный,
одинаковый к чести, к бесчестью, к горю, к радости, холоду, зною
равный, связанности лишенный, (18)
19
tulyanindāstutir maunī saṃtuṣṭo yena kenacit |
aniketaḥ sthiramatir bhaktimān me priyo naraḥ || BhG_12.19
tulya-nindā-stutir maunī saṃtuṣṭo yena kenacit | aniketaḥ sthira-matir bhaktimān me priyo naraḥ ||
adveṣṭā sarvabhūtānām ityādinā śatrumitrādiṣu dveṣādirahitatvam uktam; atra teṣu sannihiteṣv api samacittatvaṃ tato 'py atirikto viśeṣa ucyate / ātmani sthiramatitvena niketanādiṣv asakta ity aniketaḥ; tata eva mānāvamānādiṣv api samaḥ; ya evaṃbhūto bhaktimān, sa me priyaḥ // BhGR_12.18 //19// (BhGR_p305739)
"adveṣṭā sarva-bhūtānām" ity-ādinā śatru-mitra-ādiṣu dveṣa-ādi-rahitatvam uktam; atra teṣu sannihiteṣv api sama-cittatvaṃ tato 'py atirikto viśeṣa ucyate / ātmani sthira-matitvena niketana-ādiṣv asakta ity aniketaḥ; tata eva māna-avamāna-ādiṣv api samaḥ; ya evaṃ-bhūto bhaktimān, sa me priyaḥ // BhGR_12.18 //19//
asmād ātmaniṣṭhād bhaktiyoganiṣṭhasya śraiṣṭhyaṃ pratipādayan yathopakramam upasaṃharati -- (BhGR_p306078)
asmād ātma-niṣṭhād bhakti-yoga-niṣṭhasya śraiṣṭhyaṃ pratipādayan yathā-upakramam upasaṃharati ---
к похвале, к осужденью равный,
молчаливый, всегда всем довольный, бесприютный, мыслью твердый,
полный бхакти — сей муж Мне дорог. (19)
20
ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktās te 'tīva me priyāḥ || BhG_12.20
ye tu dharmya-amṛtam idaṃ yathā-uktaṃ paryupāsate | śraddadhānā mat-paramā bhaktās te 'tīva me priyāḥ ||
dharmyaṃ cāmṛtaṃ ceti dharmyāmṛtam, ye tu prāpyasamaṃ prāpakaṃ bhaktiyogam, yathoktam -- "mayy āveśya mano ye mām"ityādinoktena prakāreṇa upāsate; te bhaktāḥ atitarāṃ mama priyāḥ // (BhGR_12.20)
dharmyaṃ ca amṛtaṃ ca iti dharmya-amṛtam, ye tu prāpya-samaṃ prāpakaṃ bhakti-yogam, yathā-uktam --- "mayy āveśya mano ye mām"ity-ādina ūktena prakāreṇa upāsate; te bhaktāḥ atitarāṃ mama priyāḥ //
pūrvasmin ṣaṭke paramaprāpyasya parasya brahmaṇo bhagavato vāsudevasya prāptyupāyabhūtabhaktirūpabhagavadupāsanāṅgabhūtaṃ prāptuḥ pratyagātmano yāthātmyadarśanaṃ jñānayogakarmayogalakṣaṇaniṣṭhādvayasādhyam uktam / madhyame ca paramaprāpyabhūtabhagavadtattvayāthātmyatanmāhātmyajñānapūrvakāikāntikātyantikabhaktiyoganiṣṭhā pratipāditā / atiśayitāiśvaryāpekṣāṇām ātmakaivalyamātrāpekṣāṇāṃ ca bhaktiyogas tattadapekṣitasādhanam iti coktam / idānīm uparitane ṣaṭke prakṛtipuruṣatatsaṃsargarūpaprapañceśvaratadyāthātmyakarmajñānabhaktisvarūpatadupādānaprakārāś ca ṣaṭkadvayoditā viśodhyante / tatra tāvat trayodaśe dehātmanoḥ svarūpam, dehayāthātmyaśodhanam, dehaviyuktātmaprāptyupāyaḥ, viviktātmasvarūpasaṃśodhanam, tathāvidhasyātmanaś cācitsaṃbandhahetuḥ, tato vivekānusandhānaprakāraś cocyate/ (BhGR_p306575)
pūrvasmin ṣaṭke parama-prāpyasya parasya brahmaṇo bhagavato vāsu-devasya prāpty-upāya-bhūta-bhakti-rūpa-bhagavad-upāsana-aṅga-bhūtaṃ prāptuḥ pratyag-ātmano yāthātmya-darśanaṃ jñāna-yoga-karma-yoga-lakṣaṇa-niṣṭhā-dvaya-sādhyam uktam / madhyame ca parama-prāpya-bhūta-bhagavad-tattva-yāthātmya-tan-māhātmya-jñāna-pūrvaka-aikāntika-ātyantika-bhakti-yoga-niṣṭhā pratipāditā / atiśayita-aiśvarya-apekṣāṇām ātma-kaivalya-mātra-apekṣāṇāṃ ca bhakti-yogas tat-tad-apekṣita-sādhanam iti ca uktam / idānīm uparitane ṣaṭke prakṛti-puruṣa-tat-saṃsarga-rūpa-prapañca-īśvara-tad-yāthātmya-karma-jñāna-bhakti-sva-rūpa-tad-upādāna-prakārāś ca ṣaṭka-dvaya-uditā viśodhyante / tatra tāvat trayo-daśe deha-ātmanoḥ sva-rūpam, deha-yāthātmya-śodhanam, deha-viyukta-ātma-prāpty-upāyaḥ, vivikta-ātma-sva-rūpa-saṃśodhanam, tathā-vidhasyā atmanaś ca acit-saṃbandha-hetuḥ, tato viveka-anusandhāna-prakāraś ca ucyate/
О, как дороги Мне Мои бхакты
все, к словам Моим полные веры, этой дхармы чтущие нектар,
устремившись ко Мне — высшей цели! (20)
Ранее в стихе «Не ненавистник всех существ...» (12.13) и далее было сказано об отсутствии ненависти и прочего к врагам, друзьям и иным [людям вообще]; теперь указывается на дополнительный признак [карма-йогина] — ровность настроения даже в их присутствии. БЕСПРИЮТНЫЙ — это тот, кто, твердо установленный мыслью на Атмане, не привязан к жилищу и прочему; поэтому он также ОДИНАКОВ к чести, К БЕСЧЕСТЬЮ и прочим [мнениям людей]. Такой человек, ПОЛНЫЙ БХАКТИ, МНЕ ДОРОГ. (18-19)
В соответствии с началом [главы], он теперь ее не заканчивает, утверждая превосходство того, кто идет путем бхакти-йоги, над этим [карма-йогином], утвержденным на пути Атмана, — «О, как дороги...» и т.д.
НЕКТАР ДХАРМЫ — значит «то, что есть праведное и бессмертное»; те, кто ПОЧИТАЮТ бхакти-йогу, это средство, равное своей цели — так, как об этом было сказано: «Те, кто сердцем ко Мне прилепившись...» (12.2) — те БХАКТЫ МНЕ особенно ДОРОГИ. (20)
В первой шатке (первых шести главах поэмы) было сказано о том, что видение истинной природы субъекта, индивидуального Атмана достигается с помощью двоякого пути, обозначенного там как йога знания (джняна-йога) и йога [ритуального] действия ( ); оба этих пути входят составной частью в почитание Господа, в форме бхакти йоги, которая служит средством достижения высшей цели — Высшего Брахмана, Господа, сына Васудевы. В средней шатке (следующих шести главах) преподано учение о пути абсолютной и безраздельной любви к Господу, высшей цели — любви (бхакти), сопровождаемой знанием его величия и его истинной сущности.
Теперь, в остающейся, [третьей] шатке внутренняя сущность пракрити, Пуруши, формы их сочетания, природного мира, [его] Владыки, а также природа действия, знания и любви и способы достижения [сущности Владыки] — изложенные в первых двух шатках, объясняются более подробно. В тринадцатой главе говорится, в частности, о природе души (Атмана) и тела; о некоторых деталях, касающихся сущности тела; о способе достижения души, отличной от тела; подробно [говорится] об истинной природе души, отличной [от тела]; о причине связи такого рода души с бессознательной материей; и затем — о том, как следует размышлять об отличии того и другого.
ГЛАВА XIII
1
śrī-bhagavān uvāca ---
idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate |
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ || BhG_13.1
idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate | etad yo vetti taṃ prāhuḥ kṣetra-jña iti tad-vidaḥ ||
idaṃ śarīram devo 'ham, manuṣyo 'ham, sthūlo 'ham, kṛśo 'ham iti ātmano bhoktrā saha sāmānādhikaraṇyena pratīyamānaṃ bhoktur ātmano 'rthāntarabhūtasya bhogakṣetram iti śarīrayāthātmyavidbhir abhidhīyate / etad avayavaśaḥ saṃghātarūpeṇa ca, idam ahaṃ vedmīti yo vetti, taṃ vedyabhūtād asmād veditṛtvenārthāntarabhūtam, kṣetrajña iti tadvidaḥ ātmayāthātmyavidaḥ prāhuḥ / yady api dehavyatiriktaghaṭādyarthānusandhānavelāyāṃ "devo 'ham, manuṣyo 'haṃ ghaṭādikaṃ jānāmi" iti dehasāmānādhikaraṇyena jñātāram ātmānam anusandhatte, tathāpi dehānubhavavelāyāṃ deham api ghaṭādikam iva "idam ahaṃ vedmi" iti vedyatayā veditānubhavatīti veditur ātmano vedyatayā śarīram api ghaṭādivad arthāntarabhūtam / tathā ghaṭāder iva vedyabhūtāc charīrād api veditā kṣetrajño 'rthāntarabhūtaḥ / sāmānādhikaraṇyena pratītis tu vastutaś śarīrasya gotvādivad atmaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddher upapannā / tatra veditur asādhāraṇākārasya cakṣurādikaraṇāviṣayatvād yogasaṃskṛtamanoviṣayatvāc ca prakṛtisannidhānād eva mūḍhāḥ prakṛtyākāram eva veditāraṃ paśyanti, tathā ca vakṣyati, "utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam / vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ" iti // (BhGR_13.1)
idaṃ śarīram devo 'ham, manuṣyo 'ham, sthūlo 'ham, kṛśo 'ham iti ātmano bhoktrā saha sāmānādhikaraṇyena pratīyamānaṃ bhoktur ātmano 'rtha-antara-bhūtasya bhoga-kṣetram iti śarīra-yāthātmya-vidbhir abhidhīyate / etad avayavaśaḥ saṃghāta-rūpeṇa ca, idam ahaṃ vedmi iti yo vetti, taṃ vedya-bhūtād asmād veditṛtvena artha-antara-bhūtam, kṣetra-jña iti tad-vidaḥ ātma-yāthātmya-vidaḥ prāhuḥ / yady api deha-vyatirikta-ghaṭa-ādy-artha-anusandhāna-velāyāṃ "devo 'ham, manuṣyo 'haṃ ghaṭa-ādikaṃ jānāmi" iti deha-sāmānādhikaraṇyena jñātāram ātmānam anusandhatte, tatha āpi deha-anubhava-velāyāṃ deham api ghaṭa-ādikam iva "idam ahaṃ vedmi" iti vedyatayā vedita ānubhavati iti veditur ātmano vedyatayā śarīram api ghaṭa-ādivad artha-antara-bhūtam / tathā ghaṭa-āder iva vedya-bhūtāc charīrād api veditā kṣetra-jño 'rtha-antara-bhūtaḥ / sāmānādhikaraṇyena pratītis tu vastutaś śarīrasya gotva-ādivad atma-viśeṣaṇata aika-sva-bhāvatayā tad-apṛthak-siddher upapannā / tatra veditur asādhāraṇa-ākārasya cakṣur-ādi-karaṇa-aviṣayatvād yoga-saṃskṛta-mano-viṣayatvāc ca prakṛti-sannidhānād eva mūḍhāḥ prakṛty-ākāram eva veditāraṃ paśyanti, tathā ca vakṣyati, "utkrāmantaṃ sthitaṃ va āpi bhuñjānaṃ vā guṇa-anvitam / vimūḍhā na anupaśyanti paśyanti jñāna-cakṣuṣaḥ" iti //
Благой Господь сказал:
Сын Кунти! Это тело
называется «поле» — «кшетра»;
кто его познает — того знающие
называют словом «кшетраджня».
Это ТЕЛО — которое представляется соотнесенным [и поэтому — связанным] с Атманом, [познающим] субъектом, в таких выражениях, как: «Я — божество»; «я — человек»; «я — толстый»; «я — худой» [и т.д.], — теми, КТО ЗНАЕТ сущность тела, называется «ПОЛЕМ» (= кшетрой) ощущений субъекта, Атмана, которому присущ иной смысл. А ТОТ, КТО ЕГО, [тело], ПОЗНАЕТ — как в виде целого, так и по частям, [говоря]: «Я это знаю»; — ТОГО, являющегося не объектом, но субъектом знания и поэтому от него, [тела], отличного, ЗНАЮЩИЕ — т.е. знающие сущность Атмана — НАЗЫВАЮТ [словом] «КШЕТРАДЖНЯ» (букв, «знающий поле», «субъект»). Когда [человек] созерцает объекты, внешние по отношению к телу, например горшок и т.д., то, [мысля:] «Я, божество, или Я, человек, познаю это — горшок и прочее» — он воспринимает себя, познающего Атмана, соотнесенным со своим телом [и в акте знания от него неотличимым]; однако когда он воспринимает свое собственное тело, то он ощущает: «Я познаю это тело так же, как и [любой материальный предмет], горшок и прочее» — т.е. видит себя познающим, а его (тело) познаваемым, и тем самым убеждается в отличии тела, словно горшка и подобных [вещей] от себя, не знающего Атмана. Значит, кшетраджня, т.е. познающий [субъект], есть нечто столь же отличное от тела, насколько он отличается от объектов, горшка и прочих. Что же касается соотнесенности [Атмана с телом] — то ею устанавливается лишь тот факт, что тело неспособно существовать без атмана, ибо вся его (тела) природа заключается в сообщении [данному индивидуальному] Атману его существенного признака, так что [индивидуальный Атман, скажем, человека попадает благодаря телу в отдельный класс], как, например, класс коров и прочего. Здесь [следует иметь в виду], что познающий Атман, в его специфической форме, воспринимается лишь манасом, подготовленным (очищенным) соответствующими приемами йоги; обычный глаз и прочие органы чувств его не воспринимают; поэтому, а также из-за его тесной связи с материальной природой неразумные видят познающего [Атмана] лишь в природной форме. Об этом говорится [в самом тексте Гиты]: «Уходящего, иль пребывающего, иль вкушающего, связанного с Гунами — ослепленные не различают; его видят обладающие оком знания» (15.10). (1)
2
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama || BhG_13.2
kṣetra-jñaṃ ca api māṃ viddhi sarva-kṣetreṣu bhārata | kṣetra-kṣetra-jñayor jñānaṃ yat taj jñānaṃ mataṃ mama ||
devamanuṣyādisarvakṣetreṣu veditṛtvākāraṃ kṣetrajñaṃ ca māṃ viddhi -- madātmakaṃ viddhi; kṣetrajñaṃ cāpīti apiśabdāt kṣetram api māṃ viddhīty uktam iti gamyate / yathā kṣetraṃ kṣetrajñaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddheḥ tatsāmānādhikaraṇyenaiva nirdeśyam, tathā kṣetraṃ kṣetrajñaṃ ca madviśeṣaṇataikasvabhāvatayā madapṛthaksiddheḥ matsāmānādhikaraṇyenaiva nirdeśyau viddhi / pṛthivyādisaṃghātarūpasya kṣetrasya kṣetrajñasya ca bhagavaccharīrataikasvarūpatayā bhagavadātmakatvaṃ śrutayo vadanti, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ādyāḥ / idam evāntaryāmitayā sarvakṣetrajñānām ātmatvenāvasthānaṃ bhagavataḥ tatsāmānādhikaraṇyena vyapadeśahetuḥ / "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ", "na tad asti vinā yat syān mayā bhūtaṃ carācaram" ,"viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat" iti purastād upariṣṭāc cābhidhāya, madhye sāmānādhikaraṇyena vyapadiśati, "ādityānām ahaṃ viṣṇuḥ" ityādinā / yad idaṃ kṣetrakṣetrajñayoḥ vivekaviṣayaṃ tayor madātmakatvaviṣayaṃ ca jñānam uktam, tad evopādeyaṃ jñānam iti mama matam / kecid āhuḥ -- "kṣetrajñaṃ cāpi māṃ viddhi" iti sāmānādhikaraṇyenaikatvam avagamyate / tataś ceśvarasyaiva sato 'jñānāt kṣetrajñatvam iva bhavatīty abhyupagantavyam / tannivṛttyarthaś cāyam ekatvopadeśaḥ / anena ca āptatamabhagavadupadeśena, "rajjur eṣā na sarpaḥ" ity āptopadeśena sarpatvabhramanivṛttivat kṣetrajñatvabhramo nivartate -- iti / te praṣṭavyāḥ -- ayam upadeṣṭā bhagavān vāsudevaḥ parameśvaraḥ kim ātmayāthātmyasākṣātkāreṇa nivṛttājñānaḥ uta neti / nivṛttājñānaś cet, nirviśeṣacinmātraikasvarūpe ātmani anyatadrūpādhyāsāsaṃbhāvanayā kaunteyādibhedadarśanaṃ, tān praty upadeśādivyāpārāś ca na saṃbhavanti / athātmasākṣātkārābhāvād anivṛttājñānaḥ, na tarhy ajñatvād evātmajñānopadeśasaṃbhavaḥ; "upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ" iti hy uktam / ata evam ādivādā anākalitaśrutismṛtītihāsapurāṇanyāyasvavāgvirodhair ajñānibhir jaganmohanāya pravartitā ity anādaraṇīyāḥ / atredaṃ tattvam -- acidvastunaś cidvastunaḥ parasya ca brahmaṇo bhogyatvena bhoktṛtvena ceśitṛtvena ca svarūpavivekam āhuḥ kāścana śrutayaḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ", "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ", "kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ" -- amṛtākṣaraṃ haraḥ iti bhoktā nirdiśyate; pradhānam ātmano bhogyatvena haratīti haraḥ -- "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ", "patiṃ viśvasyātmeśvaraṃ śāśvataṃ śivam acyutam", "jñājñau dvāv ajāv īśanīśau", "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān", "bhoktā bhogyaṃ preritāraṃ ca matvā", "pṛthagātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti", "tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti", "ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ" ityādyāḥ / atrāpi, "ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ", "sarvabhūtāni kauntteya prakṛtiṃ yānti māmikām / kalpakṣaye punas tāni kalpādau visṛjāmy aham // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // ..... mayādhyakṣeṇa prakṛtis sūyate sacarācaram / hetunānena kaunteya jagad dhi parivartate //prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api "mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavas sarvabhūtānāṃ tato bhavati bhārata" iti / jagadyonibhūtaṃ mahad brahma madīyaṃ prakṛtyākhyaṃ bhūtasūkṣmam acidvastu yat, tasmin cetanākhyaṃ garbhaṃ saṃyojayāmi; tato matsaṅkalpakṛtāc cidacitsaṃsargād eva devādisthāvarāntānām acinmiśrāṇāṃ sarvabhūtānāṃ saṃbhavo bhavatītyarthaḥ / evaṃ bhoktṛbhogyarūpeṇāvasthitayoḥ sarvāvasthāvasthitayoś cidacitoḥ paramapuruṣaśarīratayā tanniyāmyatvena tadapṛthaksthitiṃ paramapuruṣasya cātmatvam āhuḥ kāścana śrutayaḥ, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmyamṛtāḥ" iti; tathā, "yaḥ pṛthivīm antare sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda" ity ārabhya, yo 'kṣaram antare sañcaran yasyākṣaraṃ śarīraṃ yam akṣaraṃ na veda", "yo mṛtyum antare sañcaran yasya mṛtyuś śarīraṃ yaṃ mṛtyur na veda eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇa", -- atra mṛtyuśabdena tamaśśabdavācyaṃ sūkṣmāvastham acidvastv abhidhīyate, asyām evopaniṣadi, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt -- "antaḥpraviṣṭaś śāstā janānāṃ sarvātmā" iti ca / evaṃ sarvāvasthāvasthitacidacidvastuśarīratayā tatprakāraḥ paramapuruṣa eva kāryāvasthakāraṇāvasthajagadrūpeṇāvasthita itīmam arthaṃ jñāpayituṃ kāścana śrutayaḥ kāryāvathaṃ kāraṇāvathaṃ ca jagat sa evety āhuḥ, "sad eva somyedam agra āsīd ekam evādvitīyam", "tad aikṣata bahu syāṃ prajāyeyeti / tat tejo 'sṛjata" ity ārabhya, "sanmūlās somyemās sarvāḥ prajās sadāyatanās satpratiṣṭhā", "aitadātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śvetaketo" iti / tathā, "so 'kāmayata, bahu syāṃ prajāyeyeti / sa tapo 'tapyata, sa tapas taptvā, idaṃ sarvam asṛjata" ity ārabhya, "satyaṃ cāmṛtaṃ ca satyam abhavat" iti / atrāpi śrutyantarasiddhiś cidacitoḥ paramapuruṣasya ca svarūpavivekaḥ smāritaḥ, "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi", "tat sṛṣṭvā, tad evānupraviśat, tadanupraviśya, sac ca tyac cābhavat ..... vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyam abhavat" iti ca / evaṃbhūtam eva nāmarūpavyākaraṇam, "tad dhedaṃ tarhy avyākṛtam āsīt, tannāmarūpābhyāṃ vyākriyata" ity atrāpy uktam / ataḥ kāryāvasthaḥ kāraṇāvasthaś ca sthūlasūkṣmacidacidvastuśarīraḥ paramapuruṣa eveti, kāraṇāt kāryasyānanyatvena kāraṇavijñānena kāryasya jñātatayaikavijñānena sarvavijñānaṃ ca samīhitam upapannataram / "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi" iti, "tisro devatāḥ" iti sarvam acidvastu nirdiśya tatra svātmakajīvānupraveśena nāmarūpavyākaraṇavacanāt sarve vācakāḥ śabdāḥ acijjīvaviśiṣṭaparamātmana eva vācakā iti kāraṇāvasthaparamātmavācinā śabdena kāryavācinaḥ śabdasya sāmānādhikaraṇyaṃ mukhyavṛttam / ataḥ sthūlasūkṣmacidacitprakāraṃ brahmaiva kāryaṃ kāraṇaṃ ceti brahmopādānaṃ jagat / sūkṣmacidacidvastuśarīraṃ brahmaiva kāraṇam iti jagato brahmopādānatve 'pi saṃghātasyopādānatvena cidacitor brahmaṇaś ca svabhāvāsaṅkaro 'py upapannataraḥ / yathā śuklakṛṣṇaraktatantusaṃghātopādānatve 'pi citrapaṭasya tattattantupradeśa eva śauklyādisaṃbandha iti kāryāvasthāyām api na sarvatra varṇasaṅkaraḥ -- tathā cidacidīśvarasaṃghātopādānatve 'pi jagataḥ kāryāvasthāyām api bhoktṛtvabhogyatvaniyantṛtvādyasaṅkaraḥ / tantūnāṃ pṛthaksthitiyogyānām eva puruṣecchayā kadācit saṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca; iha tu cidacitos sarvāvasthayoḥ paramapuruṣaśarīratvena tatprakāratayaiva padārthatvāt tatprakāraḥ paramapuruṣa eva karāṇa kāryaṃ ca; sa eva sarvadā sarvaśabdavācya iti viśeṣaḥ / svabhāvabhedas tadasaṅkaraś ca tatra cātra ca tulyaḥ / evaṃ ca sati parasya brahmaṇaḥ kāryānupraveśe 'pi svarūpānyathābhāvābhāvād avikṛtatvam upapannataram / sthūlāvasthasya nāmarūpavibhāgavibhaktasya cidacidvastunaḥ ātmatayāvasthānāt kāryatvam apy upapannam / avasthāntarāpattir eva hi kāryatā / nirguṇavādāś ca parasya brahmaṇo heyaguṇasaṃbandhābhāvād upapadyante / "apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heyaguṇān pratiṣidhya, "satyakāmas satyasaṅkalpaḥ" iti kalyāṇaguṇagaṇān vidadhatīyaṃ śrutir eva anyatra sāmānyenāvagataṃ guṇaniṣedhaṃ heyaguṇaviṣayaṃ vyavasthāpayati / jñānasvarūpa brahma iti vādaś ca sarvajñasya sarvaśakter nikhilaheyapratyanīkakaylāṇaguṇākarasya brahmaṇaḥ svarūpaṃ jñānaikanirūpaṇīyaṃ svaprakāśatayā jñānasvarūpaṃ cety abhyupagamād upapannataraḥ / "yas sarvajñaḥ sarvavit", "parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca, "vijñātāram are kena vijānīyāt" ityādikāḥ jñātṛtvam āvedayanti / "satyaṃ jñānam" ityādikāś ca jñānaikanirūpaṇīyatayā svaprakāśatayā ca jñānasvarūpatām / "so 'kāmayata bahu syām", "tad aikṣata bahu syām", "tan nāmarūpābhyām eva vyākriyata" iti brahmaiva svasaṅkalpād vicitrasthiratrasarūpatayā nānāprakāram avasthitam iti tatpratyanīkābrahmātmakavastunānātvam atattvam iti pratiṣidhyate, "mṛtyuḥ sa mṛtyum āpnoti ya iha nāneva paśyati ..... neha nānāsti kiñcana", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati / yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet" ityādinā / na punaḥ, "bahu syāṃ prajāyeya" ityādiśrutisiddhaṃ svasaṅkalpakṛtaṃ brahmaṇo nānānāmarūpabhāktvena nānāprakāratvam api niṣidhyate / "yatra tv asya sarvam ātmaivābhūt" iti niṣedhavākyārambhe ca tat sthāpitam, "sarvaṃ taṃ parādād yo 'nyatarātmanas sarvaṃ veda", "tasya etasya mahato bhūtasya niśśvasitam etad yad ṛgvedaḥ" ityādinā / evaṃ cidacidīśvarāṇāṃ svarūpabhedaṃ svabhāvabhedaṃ ca vadantīnāṃ kāryakāraṇabhāvaṃ kāryakāraṇayor ananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnām avirodhaḥ, cidacitoḥ paramātmanaś ca sarvadā śarīrātmabhāvaṃ śarīrabhūtayoḥ kāraṇadaśāyāṃ nāmarūpavibhāgānarhasūkṣmadaśāpattiṃ kāryadaśāyāṃ ca tadarhasthūladaśāpattiṃ vadantībhiḥ śrutibhir eva jñāyata iti brahmājñānavādasyāupādhikabrahmabhedavādasya anyasyāpi apanyāyamūlasya sakalaśrutiviruddhasya na kathaṃcid apy avakāśo dṛśyata ity alam ativistareṇa // (BhGR_13.2)
deva-manuṣya-ādi-sarva-kṣetreṣu veditṛtva-ākāraṃ kṣetra-jñaṃ ca māṃ viddhi --- mad-ātmakaṃ viddhi; kṣetra-jñaṃ ca api iti api-śabdāt kṣetram api māṃ viddhi ity uktam iti gamyate / yathā kṣetraṃ kṣetra-jña-viśeṣaṇatā-eka-sva-bhāvatayā tad-apṛthak-siddheḥ tat-sāmānādhikaraṇyena eva nirdeśyam, tathā kṣetraṃ kṣetra-jñaṃ ca mad-viśeṣaṇatā-eka-sva-bhāvatayā mad-apṛthak-siddheḥ mat-sāmānādhikaraṇyena eva nirdeśyau viddhi / pṛthivy-ādi-saṃghāta-rūpasya kṣetrasya kṣetra-jñasya ca bhagavac-charīratā-eka-sva-rūpatayā bhagavad-ātmakatvaṃ śrutayo vadanti, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati sa ta ātma āntaryāmy amṛtaḥ" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati sa ta ātma āntaryāmy amṛtaḥ" ity ādyāḥ / idam eva antaryāmitayā sarva-kṣetra-jñānām ātmatvena avasthānaṃ bhagavataḥ tat-sāmānādhikaraṇyena vyapadeśa-hetuḥ / "aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ", "na tad asti vinā yat syān mayā bhūtaṃ cara-acaram" ,"viṣṭabhya aham idaṃ kṛtsnam eka-aṃśena sthito jagat" iti purastād upariṣṭāc ca abhidhāya, madhye sāmānādhikaraṇyena vyapadiśati, "ādityānām ahaṃ viṣṇuḥ" ity-ādinā / yad idaṃ kṣetra-kṣetra-jñayoḥ viveka-viṣayaṃ tayor mad-ātmakatva-viṣayaṃ ca jñānam uktam, tad eva upādeyaṃ jñānam iti mama matam / kecid āhuḥ --- "kṣetra-jñaṃ ca api māṃ viddhi" iti sāmānādhikaraṇyena ekatvam avagamyate / tataś ca iśvarasya eva sato 'jñānāt kṣetra-jñatvam iva bhavati ity abhyupagantavyam / tan-nivṛtty-arthaś ca ayam ekatva-upadeśaḥ / anena ca āptatama-bhagavad-upadeśena, "rajjur eṣā na sarpaḥ" ity āpta-upadeśena sarpatva-bhrama-nivṛttivat kṣetra-jñatva-bhramo nivartate --- iti / te praṣṭavyāḥ --- ayam upadeṣṭā bhagavān vāsu-devaḥ parama-īśvaraḥ kim ātma-yāthātmya-sākṣātkāreṇa nivṛtta-ajñānaḥ uta na iti / nivṛtta-ajñānaś cet, nirviśeṣa-cin-mātra-eka-sva-rūpe ātmani anya-tad-rūpa-adhyāsa-asaṃbhāvanayā kaunteya-ādi-bheda-darśanaṃ, tān praty upadeśa-ādi-vyāpārāś ca na saṃbhavanti / athā atma-sākṣātkāra-abhāvād anivṛtta-ajñānaḥ, na tarhy ajñatvād evā atma-jñāna-upadeśa-saṃbhavaḥ; "upadekṣyanti te jñānaṃ jñāninas tattva-darśinaḥ" iti hy uktam / ata evam ādi-vādā anākalita-śruti-smṛti-itihāsa-purāṇa-nyāya-sva-vāg-virodhair ajñānibhir jagan-mohanāya pravartitā ity anādaraṇīyāḥ / atra idaṃ tattvam --- acid-vastunaś cid-vastunaḥ parasya ca brahmaṇo bhogyatvena bhoktṛtvena cā iśitṛtvena ca sva-rūpa-vivekam āhuḥ kāścana śrutayaḥ, "asmān māyī sṛjate viśvam etat tasmiṃś ca anyo māyayā sanniruddhaḥ", "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mahā-īśvaraṃ", "kṣaraṃ pradhānam amṛta-akṣaraṃ haraḥ kṣara-ātmānāv īśate deva ekaḥ" --- amṛta-akṣaraṃ haraḥ iti bhoktā nirdiśyate; pradhānam ātmano bhogyatvena harati iti haraḥ --- "sa kāraṇaṃ karaṇa-adhipa-adhipo na ca asya kaściñ janitā na ca adhipaḥ", "pradhāna-kṣetra-jña-patir guṇa-īśaḥ", "patiṃ viśvasyā atma-īśvaraṃ śāśvataṃ śivam acyutam", "jña-ajñau dvāv ajāv īś-anīśau", "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān", "bhoktā bhogyaṃ preritāraṃ ca matvā", "pṛthag-ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tena amṛtatvam eti", "tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti", "ajām ekāṃ lohita-śukla-kṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhukta-bhogām ajo 'nyaḥ" ity-ādyāḥ / atra api, "ahaṅkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā / apara īyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtāṃ", "sarva-bhūtāni kauntteya prakṛtiṃ yānti māmikām / kalpa-kṣaye punas tāni kalpa-ādau visṛjāmy aham // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūta-grāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // ..... maya ādhyakṣeṇa prakṛtis sūyate sacara-acaram / hetuna ānena kaunteya jagad dhi parivartate //prakṛtiṃ puruṣaṃ ca eva viddhy anādī ubhāv api "mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavas sarva-bhūtānāṃ tato bhavati bhārata" iti / jagad-yoni-bhūtaṃ mahad brahma madīyaṃ prakṛty-ākhyaṃ bhūta-sūkṣmam acid-vastu yat, tasmin cetana-ākhyaṃ garbhaṃ saṃyojayāmi; tato mat-saṅkalpa-kṛtāc cid-acit-saṃsargād eva deva-ādi-sthāvara-antānām acin-miśrāṇāṃ sarva-bhūtānāṃ saṃbhavo bhavati ity-arthaḥ / evaṃ bhoktṛ-bhogya-rūpeṇa avasthitayoḥ sarva-avastha-avasthitayoś cid-acitoḥ parama-puruṣa-śarīratayā tan-niyāmyatvena tad-apṛthak-sthitiṃ parama-puruṣasya cā atmatvam āhuḥ kāścana śrutayaḥ, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati sa ta ātma āntaryāmy-amṛtāḥ" iti; tathā, "yaḥ pṛthivīm antare sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda" ity ārabhya, yo 'kṣaram antare sañcaran yasya akṣaraṃ śarīraṃ yam akṣaraṃ na veda", "yo mṛtyum antare sañcaran yasya mṛtyuś śarīraṃ yaṃ mṛtyur na veda eṣa sarva-bhūta-antara-ātma āpahata-pāpmā divyo deva eko nārāyaṇa", --- atra mṛtyu-śabdena tamaś-śabda-vācyaṃ sūkṣma-avastham acid-vastv abhidhīyate, asyām eva upaniṣadi, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt --- "antaḥ-praviṣṭaś śāstā janānāṃ sarva-ātmā" iti ca / evaṃ sarva-avasthā-avasthita-cid-acid-vastu-śarīratayā tat-prakāraḥ parama-puruṣa eva kārya-avastha-kāraṇa-avastha-jagad-rūpeṇa avasthita iti imam arthaṃ jñāpayituṃ kāścana śrutayaḥ kārya-avathaṃ kāraṇa-avathaṃ ca jagat sa eva ity āhuḥ, "sad eva somya idam agra āsīd ekam eva advitīyam", "tad aikṣata bahu syāṃ prajāyeya iti / tat tejo 'sṛjata" ity ārabhya, "san-mūlās somya imās sarvāḥ prajās sad-āyatanās sat-pratiṣṭhā", "aitad-ātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śveta-keto" iti / tathā, "so 'kāmayata, bahu syāṃ prajāyeya iti / sa tapo 'tapyata, sa tapas taptvā, idaṃ sarvam asṛjata" ity ārabhya, "satyaṃ ca amṛtaṃ ca satyam abhavat" iti / atra api śruty-antara-siddhiś cid-acitoḥ parama-puruṣasya ca sva-rūpa-vivekaḥ smāritaḥ, "hanta aham imās tisro devatā anena jīvenā atmana ānupraviśya nāma-rūpe vyākaravāṇi", "tat sṛṣṭvā, tad eva anupraviśat, tad-anupraviśya, sac ca tyac ca abhavat ..... vijñānaṃ ca avijñānaṃ ca satyaṃ ca anṛtaṃ ca satyam abhavat" iti ca / evaṃ-bhūtam eva nāma-rūpa-vyākaraṇam, "tad dha idaṃ tarhy avyākṛtam āsīt, tan-nāma-rūpābhyāṃ vyākriyata" ity atra apy uktam / ataḥ kārya-avasthaḥ kāraṇa-avasthaś ca sthūla-sūkṣma-cid-acid-vastu-śarīraḥ parama-puruṣa eva iti, kāraṇāt kāryasya ananyatvena kāraṇa-vijñānena kāryasya jñātataya aika-vijñānena sarva-vijñānaṃ ca samīhitam upapannataram / "hanta aham imās tisro devatā anena jīvenā atmana ānupraviśya nāma-rūpe vyākaravāṇi" iti, "tisro devatāḥ" iti sarvam acid-vastu nirdiśya tatra sva-ātmaka-jīva-anupraveśena nāma-rūpa-vyākaraṇa-vacanāt sarve vācakāḥ śabdāḥ acij-jīva-viśiṣṭa-parama-ātmana eva vācakā iti kāraṇa-avastha-parama-ātma-vācinā śabdena kārya-vācinaḥ śabdasya sāmānādhikaraṇyaṃ mukhya-vṛttam / ataḥ sthūla-sūkṣma-cid-acit-prakāraṃ brahma eva kāryaṃ kāraṇaṃ ca iti brahma-upādānaṃ jagat / sūkṣma-cid-acid-vastu-śarīraṃ brahma eva kāraṇam iti jagato brahma-upādānatve 'pi saṃghātasya upādānatvena cid-acitor brahmaṇaś ca sva-bhāva-asaṅkaro 'py upapannataraḥ / yathā śukla-kṛṣṇa-rakta-tantu-saṃghāta-upādānatve 'pi citra-paṭasya tat-tat-tantu-pradeśa eva śauklya-ādi-saṃbandha iti kārya-avasthāyām api na sarvatra varṇa-saṅkaraḥ --- tathā cid-acid-īśvara-saṃghāta-upādānatve 'pi jagataḥ kārya-avasthāyām api bhoktṛtva-bhogyatva-niyantṛtva-ādy-asaṅkaraḥ / tantūnāṃ pṛthak-sthiti-yogyānām eva puruṣa-icchayā kadācit saṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca; iha tu cid-acitos sarva-avasthayoḥ parama-puruṣa-śarīratvena tat-prakārataya aiva pada-arthatvāt tat-prakāraḥ parama-puruṣa eva karāṇa kāryaṃ ca; sa eva sarvadā sarva-śabda-vācya iti viśeṣaḥ / sva-bhāva-bhedas tad-asaṅkaraś ca tatra ca atra ca tulyaḥ / evaṃ ca sati parasya brahmaṇaḥ kārya-anupraveśe 'pi sva-rūpa-anyathā-bhāva-abhāvād avikṛtatvam upapannataram / sthūla-avasthasya nāma-rūpa-vibhāga-vibhaktasya cid-acid-vastunaḥ ātmataya āvasthānāt kāryatvam apy upapannam / avasthā-antara-āpattir eva hi kāryatā / nirguṇa-vādāś ca parasya brahmaṇo heya-guṇa-saṃbandha-abhāvād upapadyante / "apahata-pāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heya-guṇān pratiṣidhya, "satya-kāmas satya-saṅkalpaḥ" iti kalyāṇa-guṇa-gaṇān vidadhati īyaṃ śrutir eva anyatra sāmānyena avagataṃ guṇa-niṣedhaṃ heya-guṇa-viṣayaṃ vyavasthāpayati / jñāna-sva-rūpa brahma iti vādaś ca sarva-jñasya sarva-śakter nikhila-heya-pratyanīka-kaylāṇa-guṇa-ākarasya brahmaṇaḥ sva-rūpaṃ jñāna-eka-nirūpaṇīyaṃ sva-prakāśatayā jñāna-sva-rūpaṃ ca ity abhyupagamād upapannataraḥ / "yas sarva-jñaḥ sarva-vit", "para āsya śaktir vividha aiva śrūyate svābhāvikī jñāna-bala-kriyā ca, "vijñātāram are kena vijānīyāt" ity-ādikāḥ jñātṛtvam āvedayanti / "satyaṃ jñānam" ity-ādikāś ca jñāna-eka-nirūpaṇīyatayā sva-prakāśatayā ca jñāna-sva-rūpatām / "so 'kāmayata bahu syām", "tad aikṣata bahu syām", "tan nāma-rūpābhyām eva vyākriyata" iti brahma eva sva-saṅkalpād vicitra-sthira-trasa-rūpatayā nānā-prakāram avasthitam iti tat-pratyanīka-abrahma-ātmaka-vastu-nānātvam atattvam iti pratiṣidhyate, "mṛtyuḥ sa mṛtyum āpnoti ya iha nāna īva paśyati ..... na iha nāna āsti kiñcana", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati / yatra tv asya sarvam ātma aiva abhūt tat kena kaṃ paśyet" ity-ādinā / na punaḥ, "bahu syāṃ prajāyeya" ity-ādi-śruti-siddhaṃ sva-saṅkalpa-kṛtaṃ brahmaṇo nānā-nāma-rūpa-bhāktvena nānā-prakāratvam api niṣidhyate / "yatra tv asya sarvam ātma aiva abhūt" iti niṣedha-vākya-ārambhe ca tat sthāpitam, "sarvaṃ taṃ parā-dād yo 'nyatarā atmanas sarvaṃ veda", "tasya etasya mahato bhūtasya niśśvasitam etad yad ṛg-vedaḥ" ity-ādinā / evaṃ cid-acid-īśvarāṇāṃ sva-rūpa-bhedaṃ sva-bhāva-bhedaṃ ca vadantīnāṃ kārya-kāraṇa-bhāvaṃ kārya-kāraṇayor ananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnām avirodhaḥ, cid-acitoḥ parama-ātmanaś ca sarvadā śarīra-ātma-bhāvaṃ śarīra-bhūtayoḥ kāraṇa-daśāyāṃ nāma-rūpa-vibhāga-anarha-sūkṣma-daśā-āpattiṃ kārya-daśāyāṃ ca tad-arha-sthūla-daśa-āpattiṃ vadantībhiḥ śrutibhir eva jñāyata iti brahma-ajñāna-vādasya aupādhika-brahma-bheda-vādasya anyasya api apanyāya-mūlasya sakala-śruti-viruddhasya na kathaṃcid apy avakāśo dṛśyata ity alam ativistareṇa //
Знай, что во всех этих кшетрах
Я есть также кшетраджня, сын Бхараты; кто знает кшетраджню и кшетру,
тот знает сущность, Я полагаю.
ЗНАЙ, ЧТО ВО ВСЕХ КШЕТРАХ (телах) — богов, людей и прочих — Я есть единая (т.е. не зависящая от вида и состояния данной кшетры) форма сознания, т.е. кшетраджня; или, иначе говоря, их (всех этих кшетр) сознание состоит из Меня. ТАКЖЕ КШЕТРАДЖНЯ — словом ТАКЖЕ здесь выражается следующее: «Знай, что Я есть также и кшетра». И подобно тому, как природа кшетры состоит лишь в том, чтобы образовывать характеристику кшетраджни, в силу чего они не могут существовать порознь и находятся в отношении [внутренней] соотнесенности (самана-адхикаранья); так и оба они, и кшетра, и кшетраджня, по природе своей будучи [одной из] Моих характеристик, не могут существовать отдельно от Меня и обозначены в отношении [внутренней] соотнесенности со Мною — знай это. Далее [в тексте] будет сказано: «Вот они — два пуруши в мире, гибнущий и не гибнущий...» и т.д. (см. 15.16-18). Здесь говорится об отличии Высшего Брахмана, сына Васудевы, от кшетры и от кшетраджни — пребывающего в обоих состояниях, связанности и свободы, и обозначенного здесь (т.е. в тексте Гиты 15.16) словами «гибнущий — не гибнущий». Природа кшетры — которая есть [конгломерат элементов], земли и прочих — и кшетраджни состоит в пребывании частью тела Бхагавана, который сам составляет его (= этого тела) душу (Атман) — и о чем говорят тексты шрути: «Кто в земле пребывает, от земли отличный, кого земля не знает, кого земля — тело, кто землей изнутри управляет — это твой Атман, внутренний правитель, бессмертный»; (БрУп 3.7.3), и далее, вплоть до: «Кто в душе пребывает, от души отличный, кого душа не знает, чья душа — тело, кто душою изнутри управляет — тот твой Атман, внутренний правитель, бессмертный» (БрУп 3.7.22).
Именно это пребывание Атманом всех [индивидуальных] субъектов, познающих объективный мир (т.е. тех, кто обозначены словом «кшетраджня»), в силу того, что Господь есть их внутренний правитель, — и служит причиной указания на их [внутреннюю] соотнесенность, [а не тождественность].
«Я внутри всех существ пребываю; Я их Атман, о Гудакеша» (10.20);
«Без Меня здесь бы не было существа, ни живого, ни неживого» (10.39);
«Я поддерживаю весь мир этот, своею частью в нем пребывая» (10.42) — так установив, как бы спереди и сзади [того, что наиболее существенно], он в середине [между этими стихами] указывает на свою внутреннюю соотнесенность — «Среди всех богов Я — Вишну, средь светил — лучистое солнце...» (10.21).
Это знание, изложенное [в тексте], о различии КШЕТРЫ и КШЕТРАДЖНИ, а также о том, что Я есть Атман их обоих, — это и есть спасительное (полезное, подлежащее усвоению) ЗНАНИЕ — ТАК Я ПОЛАГАЮ.
Некоторые утверждают: словами «Я ЕСТЬ ТАКЖЕ КШЕТРА-ДЖНЯ» с помощью внутренней соотнесенности указывается на тождество [индивидуального Атмана и Господа]. Тогда оказывается, что существует в действительности лишь Владыка; «кшетраджня» же [сам по себе] имеет мнимое бытие, причиной которого является незнание. И чтобы устранить его (это незнание), излагается это учение о тождестве. Этим наставлением Господа — который есть надежнейший [из учителей] — уничтожается ошибочное мнение [о якобы самостоятельном существовании] кшетраджни — точно так же, как авторитетным указанием «Это не змея, а веревка» снимается ошибочное мнение о [существовании] змеи.
У этих [оппонентов] следует спросить: этот учитель — Господь, сын Васудевы, Всевладыка, — уничтожил ли он свое незнание непосредственным постижением истинной природы Атмана? Или нет? Если его незнание уничтожено — то видение каких-либо различий, в виде сына Кунти и прочих в этом Атмане, — природа которого есть бескачественная субстанция сознания, не допускающая предикации чего бы то ни было нетождественного ему (= Атману), — и [тем более] какая-либо деятельность по отношению к ним (этим различиям) в виде обучения и прочего — невозможны. Если же его незнание не уничтожено ввиду отсутствия непосредственного постижения Атмана — то о каком обучении знанию Атмана со стороны невежественного [учителя] здесь может быть речь? Ибо [в самой Гите\ сказано: «Знающие, сущность зрящие, научат тебя знанию» (4.34). Поэтому не следует всерьез принимать такие учения [оппонентов], распространяемые, с целью смутить умы людей, невеждами, противоречащими самим себе, не знающими ни священные тексты, ни традицию, ни сказания, ни истории творения, ни приемы логического доказательства.
Истина же состоит вот в чем: ряд текстов шрути говорит о различии природы между бессознательной и сознающей сущностями, с одной стороны, и Высшим Брахманом — с другой, [пребывающими, соответственно], в состоянии объекта, субъекта и [их обоих] Владыки:
«Обладатель майи творит из него этот мир, в нем и иной майей скован» (ШветУп 4.9);
«Обладатель майи, знай, — это Великий Владыка; майя — это пракрита» (ШветУп 4.10);
«То, что гибнущее, — это природа; бессмертное, негибнущее — Хара; единое божество царит над гибнущим и над [индивидуальным] Атманом» (ШветУп 1.10); здесь словами «БЕССМЕРТНОЕ, НЕГИБНУЩЕЕ — ХАРА» обозначается субъект: он словно привлекает ( ) к себе природу, им воспринимаемую, потому он Хара;
«Он — причина, владыка обладателя органов чувств; его никто не рождает, никто им не обладает» (ШветУп 6.9);
«Он — владыка природы и кшетраджни, властелин качеств [пракрита] (ШветУп 6.16);
«[Славлю] владыку мира, властелина над Атманом — вечного, благого, неколебимого» (МаханУп 13.3);
«Существуют два нерожденных — знающий и незнающий, сильный и бессильный» (ШветУп 1.9);
«Вечный среди вечных, сознающий среди сознающих, единый среди многих — он исполняет желания [людей]» (ШветУп 6.13);
«Субъект, объект и побудитель [обоих] — так помыслив...» (ШветУп 1.12);
«Помыслив об отдаленном Атмане и о [его] побудителе, обрадованный, он затем с этой [мыслью] идет к бессмертию» (ШветУп 1.6);
«Из двух [птиц] одна сладкую смокву вкушает, другая — не вкушая, смотрит» (РВ 1.164.20 = МундУп 3.1.1= ШветУп 4.6);
«Единую Нерожденную, красно-бело-черную, многочисленное, себе подобное потомство рождающую, — один Нерожденный любит, с ней возлегая; другой Нерожденный ее, насытившуюся, оставляет» (ШветУп 4.5);
«[Пракрита] — корова, безначальная и бесконечная, она существа порождает, вызывая их к существованию» (МантрУп 1);
«На том же дереве человек удрученный, от бессилья скорбит, ослепляясь; но проходит его скорбь, едва он видит другого — довольного, владыку и его величие» (ШветУп 4.7) — и так далее.
Также и здесь, [в тексте Гиты] —
«...И чувство самости — это Моя восьмикратно расчлененная природа» (7.4);
«Эта — низкая; иную, чем эта, узнай Мою высшую природу...» (7.5);
«Все существа, сын Кунти, к Моей приходят природе...» и т.д. (9.7);
«На свою опираясь природу, вновь и вновь Я порождаю...» и т.д. (9.8);
«Под Моим присмотром все движущееся и недвижное природа рождает...» и т.д. (9.10);
«И пракрита, знай, и Пуруша — безначальны эти оба...» (13.19);
«Мое лоно — великий Брахман, в него помещаю Я семя; и от этого всех существ порожденье бывает, сын Бхараты» (14.3);
иными словами, существует Мой великий Брахман — лоно мира, называемое «пракрита», тонкий элемент (субстанция), не обладающий сознанием; с ним Я соединяю зародыш (семя), называемый «сознающим» (обладающим сознанием началом); «от этого» — т.е. от соединения сознающего начала с бессознательным, которое происходит по Моему произволению, бывает порождение всех существ, начиная с богов и кончая растениями, к каждому из которых примешано бессознательное начало, — таков смысл [шлоки 14.3].
В текстах шрути эта тонкая [бессознательная материальная] субстанция также обозначается словом «Брахман»: «Из него (т.е. Высшего Брахмана) рождается этот Брахман, имя, форма и пища» (МундУп 1.1.9).
Некоторые тексты шрути говорят о том, что сознающее и бессознательное начала, пребывая во всевозможных состояниях в форме субъекта и объекта, будучи управляемы Высшим Пурушей, составляют его тело; поэтому они неразрывно связаны с ним, их Атманом:
«Кто в земле пребывает, от земли отличный, кого земля не знает, чье земля тело и т.д. (БрУп 3.7.3) — начиная от этого места и до —
«Кто в душе пребывает, от души отличный, кого душа не знает, чье душа тело» и т.д. (БрУп 3.7.22).
И еще:
«Кто изнутри соединяется с землею, чье земля тело, кого земля не знает...» (СубУп 7) — начиная от этого места и вплоть до:
«Кто изнутри соединяется с Акшарой, чье Акшара тело, кого Акшара не знает...» (Там же);
«Кто изнутри соединяется с мертвым, кого мертвое [существо, начало] — тело, кого мертвое не знает...» (Там же).
Здесь словом «мертвое» («смерть») обозначается бессознательная субстанция в тонком, [невидимом глазу] состоянии, которое в той же упанишаде [также] выражается словом «тамас»;
«Непроявленное растворяется в Акшаре (в негибнущем), Акшара растворяется в тамасе...» (СубУп 2) — так говорится [об этом].
А также:
«Внутрь вошедший, существ Правитель, Атман всех [существ]...» (ТАр 3.11.2).
Итак, именно Высший Пуруша — будучи первопричиной бессознательного и сознающего начала, пребывающих во всевозможных состояниях и образующих его тело, — существует в виде мира, в его обоих состояниях, как следствия, так и причины; стремясь преподать это учение, некоторые тексты шрути говорят о том, что именно он, [Высший Пуруша], есть мир, пребывающий в состоянии следствия и причины:
«Лишь сущее, дорогой, было вначале, лишь одно, без иного...» (ЧхУп 6.2.1).
«Оно захотело: „Да буду я многим, да произведу [существа]!“: и оно породило сиянье» (ЧхУп 6.23); — начиная с этого места и вплоть до:
«Все эти существа, дорогой, имеют Корень в Сущем, имеют в нем пребывание, имеют в нем опору» (Там же 6.8.6);
«Из этого состоит все это; это сущее, это Атман; ты еси оно, Шветакету» (Там же 6.8.7).
Равным образом —
«Он пожелал: „Да буду я многим, произведу [существа]!“; он совершил аскетические [подвиги]; совершив аскезу, он создал (испустил из себя) весь этот мир» (ТаУп 2.6) — начиная от этого места и вплоть до:
«И истинным и неистинным стало истинное» (Там же).
Также и здесь (в следующих текстах) упоминается о различии природы между сознающим и бессознательным началом, с одной стороны, и Высшим Пурушей — с другой, — различии, установленном [также] и другими текстами шрути:
«Итак, да разъединю Я себя на имена и формы, войдя этой живой душою (джива-атманом) в эти три божества, [т.е. огонь, воду, землю]!» (ЧхУп 3.6.2);
«Создав его, он вошел внутрь его, и войдя в него, он стал сущим и не-сущим, знанием и незнанием, истиной и не-истиной — [всем этим] стало истинное» (ТаУп 2.6).
[Здесь] словами «войдя этой живой душою» говорится о том, что внутренняя сущность «живой души» (= ) состоит из Брахмана; и поскольку эти слова не отличаются по смыслу от «войдя в него, он стал сущим и не-сущим, знанием и не-знанием...» — то ими обозначено соотношение [обоих] существ — души и тела [Брахмана].
Аналогичный акт дифференциации [тела Брахмана] на имена-формы излагается также и в следующем тексте шрути:
«Тогда оно было неразличимо; [затем] оно расчленилось на имена-формы (букв, «на имя-форму»)» (БрУп 1.4.7).
Поэтому именно Высший Пуруша, обладая телом в виде сознающего и бессознательного [начал, именуемых, соответственно,] «тонким» и «грубым» началом, пребывает и в состоянии причины, и в состоянии следствия; так что становится вполне понятным, как [у Шветакету могло возникнуть] желание посредством знания одного знать вообще всё: ведь [в силу того, что только было сказано], следствие не есть что-либо отличное от причины (= и то и другое есть Высший Пуруша), и называя причину, мы тем самым познаем следствие.
В тексте: «Итак, да разъединю Я себя на имена и формы...» и т.д. (см. выше) словами «три божества» обозначена вся не обладающая сознанием природа; поскольку там же сказано, что разъединение (расчленение, дифференциация) на имена-формы происходит путем «вхождения» [в эти три божества] «живой душою», чью внутреннюю сущность составляет сам [Высший Атман], — то значением всех значимых слов оказывается именно Высший Атман (Высший Пуруша), дифференцированный [именами, обозначающими] формы материальной природы; так что внутренняя соотнесенность [того или иного] слова, обозначающего Высшего Атмана в состоянии причины, с [тем или иным] словом, выражающим состояние следствия (т.е. выражающим вещи материального мира), утверждается в прямом, [а не переносном] смысле слова. Итак, именно Брахман, обладая модификациями грубого и плотного [тела], материального и нематериального [начала], составляет вещественную причину этого мира (т.е. мир состоит из Брахмана как из своего вещества, материала).
Но хотя Брахман и составляет вещественную причину мира — ибо именно он имеет тело в виде этой причины, состоящее из материального и нематериального начал в тонкой форме, — все же совершенно ясно, что никакого смешения природы Брахмана с природой той комбинации обоих [тварных] начал, материального и нематериального, для которой он является вещественной причиной, — не происходит. Так, например, хоть комбинация цветных нитей — белых, черных и красных — и составляет вещественную причину цветной ткани, но все же, разглядывая внимательно [то или иное] место в [этой связанной] из нитей [ткани], [можно увидеть] связь, [но отнюдь не слияние], белизны и прочего, так что даже в состоянии результата, [т.е. ткани], смешения цветов нигде не происходит; равным образом и у этого мира — хоть его вещество и состоит из комбинации обеих природ, материальной и нематериальной, и Владыки, — даже в [грубом, чувственно воспринимаемом] состоянии результата не бывает смешения состояний [нематериального] субъекта, [материального] объекта и их Управителя (т.е. Владыки, Высшего Пуруши).
[Следует также иметь в виду, что] нити сами по себе могут существовать отдельно друг от друга, и лишь когда они, по воле человека, оказываются скомбинированными, [выявляется] состояние их причины и следствия (результата); тогда как здесь, [в вопросе о структуре мира], имеется та особенность, что само существование материальной и нематериальной природы [возможно], в каком угодно их состоянии, лишь в качестве модификаций тела Высшего Пуруши; поэтому именно он, Высший Пуруша, есть их прообраз — будь то в состоянии следствия или причины; именно он всегда есть в конечном счете означаемое всех [относящихся к обеим природам] слов. Впрочем, в том, что касается разделения и не смешения соответствующих природ, и тут и там дело обстоит одинаково.
Если же все это так, то можно со всей уверенностью утверждать, что Высший Брахман, даже наполняя собою вещи в состоянии результата, пребывает неизменным, в силу отсутствия различий в его внутренней природе (= внутренне присущей ему форме). Также проясняется, что такое [его] состояние в виде результата: это есть пребывание материальной и нематериальной природы в грубой форме [вещей и существ], разделенных на многообразие имен и форм, душою (Атманом) которых, однако, пребывает он. Ибо быть в состоянии результата (следствия) означает принять некоторое иное [внешнее] состояние.
Также вполне обоснованны учения о бескачественности [Брахмана]: ведь Высший Брахман не обладает никакими отрицательными качествами. [Однако это не значит, что у него вообще нет качеств]:
один и тот же текст шрути в следующих словах отрицает [у Брахмана] все недолжное — «Свободный от греха, свободный от старости и смерти, свободный от скорби, от голода и жажды...»(ЧхУп 8.1.5) — и одновременно приписывает ему обладание благими достоинствами, ограничивая, таким образом, отрицание качеств — которое в других [текстах шрути] утверждается вообще [и безо всяких исключений] — лишь сферой недолжных (т.е. отрицательных) качеств:
«Тот, чьи желания и произволения [всегда] сбываются...»(Там же).
Учение о том, что внутренняя сущность Брахмана есть знание, [также выглядит] вполне убедительно — если согласиться с тем, что внутренняя сущность всеведущего Брахмана, всемогущего, образа [всех] благих достоинств, противного всему недолжному, определима лишь с помощью знания; внутренней сущностью (формой) знания он обладает также в силу того, что сам по себе все освещает (выявляет, точно так же как знание). Его характер как познающего [субъекта] утверждается такими текстами шрути, как:
«Тот, кто все знает, все ведает...» (МундУп 1.1.9);
«Высока его сила, разнообразна»;
«Она свойственна ему по природе, проявляется как мощь и знание» (ШветУп 6.8);
«Но познающего — чем он его познает?» (БрУп 4.4.14) — и другими.
Также и следующий текст шрути —
«[Брахман] есть сущее, знание, бесконечное» (ТаУп 2.1.1) — говорит о том, что его внутренняя сущность — знание, ибо он определим лишь с помощью знания и сам собою все освещает. Об этом говорят и другие шрути.
Еще одна группа текстов —
«Он пожелал: „Да буду Я многим...“» (ТаУп 2.6);
«Он помыслил: „Да буду Я многим../4» (ЧхУп 6.2.3);
«Он расчленяется (дифференцируется) посредством имени и формы» (БрУп 1.4.7);
«Когда [человек] видит Атмана, слышит [Атмана], мыслит [Атмана], познает [Атмана] — тогда [он] познает все это» (БрУп 4.5.6);
«Все покидает того, кто познает все вне Атмана» (БрУп 4.5.7);
«Поистине этим великим существом выдохнуто то, что есть Ригведа» (БрУп 2.4.10; 4.5.11; СубУп 2) — говорит о том, что именно Брахман в результате своего произволения пребывает во многих видах, состоянии разнообразных, движущихся и неподвижных форм; и лишь та множественность отвергается как нереальная, элементы (вещи) которой, будучи противны Брахману, не имеют его своей душою.
Например —
«Обретает [вторую] смерть после смерти, кто здесь, [в этой жизни], видит подобные различия; здесь нет ничего различного [от Атмана]» (КатхУп 4.10);
«Ибо там, где есть как бы двойственность, — там [человек] видит другого; но там, где все стало его Атманом, — кого он увидит, чем [увидит]? (БрУп 2.4.14) — и т.д.
И однако — [повторим это] еще раз — многовидная расчлененность [тела] Брахмана разнообразными именами и формами отнюдь не отвергается там, где она вызвана актом его произволения, что ясно из [уже цитированного] текста —
«Пусть Я стану многим...» и т.д. (ЧхУп 6.2.3) — и из многих других шрути.
Более того: в начале того самого текста, который отрицает множественность, — т.е. [текста БрУп 2.4.14]: «Но там, где все стало его Атманом...» и т.д. — говорится: «Поистине, этим великим существом выдохнуто то, что есть Ригведа...» и т.д. (БрУп 2.4.10).
Итак, между [текстами], говорящими о различии внутренней сущности и природы [начал] материального, нематериального и божественного, и [текстами], говорящими о том, что они соотносятся как результат и причина, и о тождественности результата причине, — между всеми этими текстами шрути противоречия нет. Ибо существование материального и нематериального начал в виде тела Высшего Атмана узнается с помощью именно тех текстов шрути, которые говорят о том, что образующие тело [Высшего Атмана] начала не способны к дифференциации на имя-форму в тонком состоянии, состоянии причины; и наоборот, они обретают способность [к этой дифференциации] в грубом (= чувственно воспринимаемом) состоянии результата. Поэтому не остается места для противных логике и здравому смыслу учений о «незнающем Брахмане», а также о «брахмане, доступном различию в силу его ограниченности» и т.д. Дальнейшие рассуждения на эту тему считаю излишними.
3
tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat |
sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu || BhG_13.3
tat kṣetraṃ yac ca yādṛk ca yad-vikāri yataś ca yat | sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu ||
tat kṣetraṃ yac ca -- yad dravyam, yādṛk ca yeṣām āśrayabhūtam, yadvikāri ye cāsya vikārāḥ, yataś ca -- yato hetor idam utpannam; yasmai prayojanāyotpannam ityarthaḥ, yat -- yatsvarūpaṃ cedam, sa ca yaḥ -- sa ca kṣetrajño yaḥ yatsvarūpaḥ, yatprabhāvaś ca ye cāsya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu // (BhGR_13.3)
tat kṣetraṃ yac ca --- yad dravyam, yādṛk ca yeṣām āśraya-bhūtam, yad-vikāri ye ca asya vikārāḥ, yataś ca --- yato hetor idam utpannam; yasmai prayojanāya utpannam ity-arthaḥ, yat --- yat-sva-rūpaṃ ca idam, sa ca yaḥ --- sa ca kṣetra-jño yaḥ yat-sva-rūpaḥ, yat-prabhāvaś ca ye ca asya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu //
От Меня теперь выслушай вкратце:
что есть и какова эта кшетра;
каковы ее виды; откуда;
также — кто он; и в чем его силы.
ЭТА КШЕТРА («поле»), ЧТО ОНА ЕСТЬ? — т.е. из чего состоит? — И КАКОВА [она] — т.е. опорой каких элементов является? — КАКОВЫ ЕЕ ВИДЫ? — т.е. какие у нее виды (изменения, модификации)? И ОТКУДА? — т.е. от какой причины она возникла? Смысл здесь такой: ради чего, с какой целью она возникла?; ЧТО — т.е. какова ее внутренняя природа?; ТАКЖЕ — КТО ОН? — т.е. кто этот кшетраджня, какова его внутренняя природа?; И В ЧЕМ ЕГО СИЛЫ? — т.е. каковы его силы? — все ЭТО ВКРАТЦЕ — т.е. в сокращенной форме — ОТ МЕНЯ ВЫСЛУШАЙ. (3)
4
ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak |
brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ || BhG_13.4
ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak | brahma-sūtra-padaiś ca eva hetumadbhir viniścitaiḥ ||
tad idaṃ kṣetrakṣetrajñayāthātmyam ṛṣibhiḥ parāśarādibhiḥ bahudhā bahuprakāraṃ gītam -- "ahaṃ tvam ca tathānye ca bhūtair uhyāma pārthiva / guṇapravāhapatito bhūtavargo 'pi yātyayam // karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate / avidyāsañcitaṃ karma tac cāśeṣeṣu jantuṣu // ātmā śuddho 'kṣaraś śānto nirguṇaḥ prakṛteḥ paraḥ // BhGR_13."; tathā, "piṇḍaḥ pṛthak yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ / tato 'ham iti kutraitāṃ saṃjñāṃ rājan karomy aham"; tathā ca, "kiṃ tvam etacchiraḥ kiṃ nu urastava tathodaram / kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // samastāvayavebhyas tvaṃ pṛthak bhūya vyavasthitaḥ / ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // BhGR_13." iti / evaṃ viviktayor dvayoḥ vāsudevātmakatvaṃ cāhuḥ, "indriyāṇi mano buddhis sattvaṃ tejo balaṃ dhṛtiḥ / vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajñam eva ca // BhGR_13." iti / chandobhir vividhaiḥ pṛthak -- pṛthagvidhaiś chandobhiś ca ṛgyajussāmātharvabhiḥ dehātmanoḥ svarūpaṃ pṛthag gītam -- "tasmād vā etasmād ātmana ākāśas saṃbhūtaḥ / ākāśād vāyuḥ / vāyor agniḥ / agner āpaḥ / adbhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyo 'nnam / annāt puruṣaḥ / sa vā eṣa puruṣo 'nnarasamayaḥ" iti śarīrasvarūpam abhidhāya tasmād antaraṃ prāṇamayaṃ tasmāc cāntaraṃ manomayam abhidhāya, "tasmād vā etasmād manomayād anyo 'ntara ātmā vijñānamayaḥ" iti kṣetrajñasvarūpam abhidhāya, "tasmād vā etasmād vijñānamayād anyo 'ntara ātmānandamayaḥ" iti kṣetrajñasyāpy antarātmatayā ānanndamayaḥ paramātmābhihitaḥ / evam ṛksāmātharvasu ca tatra tatra kṣetrakṣetrajñayoḥ pṛthagbhāvas tayor brahmātmakatvaṃ ca suspaṣṭaṃ gītam / brahmasūtrapadaiś caiva -- brahmapratipādanasūtrākhyaiḥ padaiḥ śārīrakasūtraiḥ, hetumadbhiḥ heyayuktaiḥ, viniścitaiḥ nirṇayāntaiḥ; "na viyad aśruteḥ" ityārabhya kṣetraprakāranirṇaya uktaḥ / "nātmā śruter nityatvāc ca tābhyaḥ" ityārabhya kṣetrajñayāthātmyanirṇaya uktaḥ / "parāt tu tacchruteḥ" iti bhagavatpravartyatvena bhagavadātmakatvam uktam / evaṃ bahudhā gītaṃ kṣetrakṣetrajñayāthātmyaṃ mayā saṃkṣepeṇa suspaṣṭam ucyamānaṃ śṛṇv ityarthaḥ // (BhGR_13.4)
tad idaṃ kṣetra-kṣetra-jña-yāthātmyam ṛṣibhiḥ parāśara-ādibhiḥ bahudhā bahu-prakāraṃ gītam --- "ahaṃ tvam ca tatha ānye ca bhūtair uhyāma pārthiva / guṇa-pravāha-patito bhūta-vargo 'pi ya ātyayam // karma-vaśyā guṇā hy ete sattva-ādyāḥ pṛthivī-pate / avidyā-sañcitaṃ karma tac ca aśeṣeṣu jantuṣu // ātmā śuddho 'kṣaraś śānto nirguṇaḥ prakṛteḥ paraḥ // BhGR_13."; tathā, "piṇḍaḥ pṛthak yataḥ puṃsaḥ śiraḥ-pāṇy-ādi-lakṣaṇaḥ / tato 'ham iti kutra etāṃ saṃjñāṃ rājan karomy aham"; tathā ca, "kiṃ tvam etac-chiraḥ kiṃ nu urastava tatha ūdaram / kim u pāda-ādikaṃ tvaṃ vai tava etat kiṃ mahī-pate // samasta-avayavebhyas tvaṃ pṛthak bhūya vyavasthitaḥ / ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // BhGR_13." iti / evaṃ viviktayor dvayoḥ vāsu-deva-ātmakatvaṃ cā ahuḥ, "indriyāṇi mano buddhis sattvaṃ tejo balaṃ dhṛtiḥ / vāsudeva-ātmakāny āhuḥ kṣetraṃ kṣetra-jñam eva ca // BhGR_13." iti / chandobhir vividhaiḥ pṛthak --- pṛthag-vidhaiś chandobhiś ca ṛg-yajus-sāma-atharvabhiḥ deha-ātmanoḥ sva-rūpaṃ pṛthag gītam --- "tasmād vā etasmād ātmana ākāśas saṃbhūtaḥ / ākāśād vāyuḥ / vāyor agniḥ / agner āpaḥ / adbhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyo 'nnam / annāt puruṣaḥ / sa vā eṣa puruṣo 'nna-rasa-mayaḥ" iti śarīra-sva-rūpam abhidhāya tasmād antaraṃ prāṇa-mayaṃ tasmāc ca antaraṃ mano-mayam abhidhāya, "tasmād vā etasmād mano-mayād anyo 'ntara ātmā vijñāna-mayaḥ" iti kṣetra-jña-sva-rūpam abhidhāya, "tasmād vā etasmād vijñāna-mayād anyo 'ntara ātmā ānanda-mayaḥ" iti kṣetra-jñasya apy antara-ātmatayā ānannda-mayaḥ parama-ātma ābhihitaḥ / evam ṛk-sāma-atharvasu ca tatra tatra kṣetra-kṣetra-jñayoḥ pṛthag-bhāvas tayor brahma-ātmakatvaṃ ca suspaṣṭaṃ gītam / brahma-sūtra-padaiś ca eva --- brahma-pratipādana-sūtra-ākhyaiḥ padaiḥ śārīraka-sūtraiḥ, hetumadbhiḥ heya-yuktaiḥ, viniścitaiḥ nirṇaya-antaiḥ; "na viyad aśruteḥ" ity-ārabhya kṣetra-prakāra-nirṇaya uktaḥ / "nā atmā śruter nityatvāc ca tābhyaḥ" ity-ārabhya kṣetra-jña-yāthātmya-nirṇaya uktaḥ / "parāt tu tac-chruteḥ" iti bhagavat-pravartyatvena bhagavad-ātmakatvam uktam / evaṃ bahudhā gītaṃ kṣetra-kṣetra-jña-yāthātmyaṃ mayā saṃkṣepeṇa suspaṣṭam ucyamānaṃ śṛṇv ity-arthaḥ //
Многократно провидцы это воспели,
в гимнах Веды разнообразных,
А затем — убедительно, точно
это сказано в «Брахмасутрах».
ЭТО — т.е. сущность кшетры и кшетраджни; ПРОВИДЦАМИ — т.е. Парашарой и прочими [мудрецами] — МНОГОКРАТНО — т.е. многими способами — ВОСПЕТО — т.е. как, например, в следующем тексте:
«И меня, и тебя, царь, и других [людей] несут на себе элементы;
а вся толпа элементов движется, попав в поток качеств.
Качества же, о владыка, саттва и прочие, находятся под властью кармы.
Накапливается карма от незнания, во всех без остатка существах.
Атман же — чист, не гибнет, без качеств, умиротворенный, выше природы» (ВПур 2.13.69-71).
И еще:
«Если это тело человека, с его признаками — головою, руками, ногами отдельно [от Атмана], — то к чему же приложимо понятие ,,Я“?» (ВПур 2.13.89).
А также:
«Разве ты — это та голова, или шея, или твой живот? Разве ты — это ноги и прочее? И это все — разве оно твое, о царь?
Ты пребываешь, владыка, отдельно ото всех членов тела;
„Кто я?“ — обязательно думай об этом, о царь» (ВПур 2.13.102-103).
Душою обеих этих отличных друг от друга сущностей является сын Васудевы — как об этом сказано в тексте:
«Чувства: сердце, мысль, саттва, величие, сила, твердость — их душою также кшетры и кшетраджни называют сына Васудевы» (МБх 13.159.137).
ОТДЕЛЬНО — В РАЗНООБРАЗНЫХ ГИМНАХ (Веды) — т.е. порознь внутренняя природа тела и Атмана воспета в разного рода гимнах — Риг-, Яджур-, Сама- и Атхарваведы, как, например:
«Из него, из этого Атмана, возник эфир, из эфира — ветер, из ветра — огонь, из огня — вода, из воды — земля, из земли — растения, из растений — пища, из пищи — человек. Он, этот человек, состоит, поистине, из сущности пищи» (ТАр 8.1 = ТаУп 2.1); — так изложив внутреннюю природу тела, после этого он излагает [тело], состоящее из жизненного дыхания, а затем — [еще более тонкое тело], состоящее из манаса; после этого он излагает внутреннюю природу кшетраджни — «От этого, состоящего из манаса, отличается [пребывающий] внутри его Атман, состоящий из сознания» (ТАр 8.4 = ТаУп 2.4); — а затем он говорит о Том, кто пребывает душою (т.е. внутренним Атманом) даже кшетраджни: это состоящий из блаженства Высший Атман:
«От этого, состоящего из сознания, отличается [пребывающий] внутри его Атман, состоящий из блаженства» (ТАр 8.5 = ТаУп 2.5).
Также и в разных местах Риг-, Сама- и Атхарваведы вполне ясно говорится о различии между кшетрой и кшетраджней и о том, что Брахман является их обоих Атманом.
ТАКЖЕ И В СЛОВАХ БРАХМАСУТР — т.е. в словах, называемых «сутрами», излагающих [учение] о Брахмане, иначе называемых «сутрами о Воплощенном» («Шарирака-сутры»), — УБЕДИТЕЛЬНЫХ — т.е. логически обоснованных, и ТОЧНЫХ — т.е. приводящих к [ясным] решениям. Определение видов кшетры дается в сутрах начиная с 2.3.1; сущность кшетраджни определена в сутрах с 2.3.18 по 2.3.40; в последней из сутр говорится о том, что кшетраджня, будучи движим [изнутри] Господом, имеет его своей душою.
Итак, многократно воспетую сущность кшетры и кшетраджни и излагаемую Мною [теперь тебе] КРАТКО — т.е. абсолютно ясно, СЛУШАЙ — таков смысл. (4)
5
mahābhūtāny ahaṅkāro buddhir avyaktam eva ca |
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ || BhG_13.5
mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca | indriyāṇi daśa ekaṃ ca pañca ca indriya-gocarāḥ ||
Пять великих сущностей, самость,
орган мысли и непроявленное, чувства — коих одно и десять,
и пять сфер — точно пастбищ чувствам. (5)
6
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanādhṛtiḥ |
etat kṣetraṃ samāsena savikāram udāhṛtam || BhG_13.6
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetana-ādhṛtiḥ | etat kṣetraṃ samāsena savikāram udāhṛtam ||
mahābhūtāny ahaṃkāro buddhir avyaktam eva ceti kṣetrārambhakadravyāṇi; pṛthivyaptejovāyvākāśāḥ mahābhūtāni, ahaṃkāro bhūtādiḥ, buddhiḥ mahān, avyaktaṃ prakṛtiḥ; indriyāṇi daśaikaṃ ca pañca cendriyagocarā iti kṣetrāśritāni tattvāni; śrotratvakcakṣurjihvāghrāṇāni pañca jñānendriyāṇi, vākpāṇipādapāyūpasthāni pañca karmendriyāṇīti tāni daśa, ekam iti manaḥ; indriyagocarāś ca pañca śabdasparśarūparasagandhāḥ; icchā dveṣas sukhaṃ duḥkham iti kṣetrakāryāṇi kṣetravikārā ucyante; yady apīcchādveṣasukhaduḥkhāny ātmadharmabhūtāni, tathāpy ātmanaḥ kṣetrasaṃbandhaprayuktānīti kṣetrakāryatayā kṣetravikārā ucyante / teṣāṃ puruṣadharmatvam, "puruṣas sukhaduḥkhānāṃ bhoktṛtve hetur ucyate" iti vakṣyate; saṃghātaś cetanādhṛtiḥ / ādhṛtiḥ ādhāraḥ sukhaduḥkhe bhuñjānasya bhogāpavargau sādhayataś ca cetanasyādhāratayotpanno bhūtasaṃghātaḥ / prakṛtyādipṛthivyantadravyārabdham indriyāśrayabhūtam icchādveṣasukhaduḥkhavikāri bhūtasaṃghātarūpaṃ cetanasukhaduḥkhopabhogādhāratvaprayojanaṃ kṣetram ity uktaṃ bhavati; etat kṣetraṃ samāsena saṃkṣepeṇa sakivāraṃ sakāryam udāhṛtam // (BhGR_13.5-6)
mahā-bhūtāny ahaṃkāro buddhir avyaktam eva ca iti kṣetra-ārambhaka-dravyāṇi; pṛthivy-ap-tejo-vāyv-ākāśāḥ mahā-bhūtāni, ahaṃkāro bhūta-ādiḥ, buddhiḥ mahān, avyaktaṃ prakṛtiḥ; indriyāṇi daśa ekaṃ ca pañca ca indriya-gocarā iti kṣetra-āśritāni tattvāni; śrotra-tvak-cakṣur-jihvā-ghrāṇāni pañca jñāna-indriyāṇi, vāk-pāṇi-pāda-pāyu-upasthāni pañca karma-indriyāṇi iti tāni daśa, ekam iti manaḥ; indriya-gocarāś ca pañca śabda-sparśa-rūpa-rasa-gandhāḥ; icchā dveṣas sukhaṃ duḥkham iti kṣetra-kāryāṇi kṣetra-vikārā ucyante; yady api icchā-dveṣa-sukha-duḥkhāny ātma-dharma-bhūtāni, tatha āpy ātmanaḥ kṣetra-saṃbandha-prayuktāni iti kṣetra-kāryatayā kṣetra-vikārā ucyante / teṣāṃ puruṣa-dharmatvam, "puruṣas sukha-duḥkhānāṃ bhoktṛtve hetur ucyate" iti vakṣyate; saṃghātaś cetana-ādhṛtiḥ / ādhṛtiḥ ādhāraḥ sukha-duḥkhe bhuñjānasya bhoga-apavargau sādhayataś ca cetanasyā adhārataya ūtpanno bhūta-saṃghātaḥ / prakṛty-ādi-pṛthivy-anta-dravya-ārabdham indriya-āśraya-bhūtam icchā-dveṣa-sukha-duḥkha-vikāri bhūta-saṃghāta-rūpaṃ cetana-sukha-duḥkha-upabhoga-ādhāratva-prayojanaṃ kṣetram ity uktaṃ bhavati; etat kṣetraṃ samāsena saṃkṣepeṇa sakivāraṃ sakāryam udāhṛtam //
atha kṣetrakāryeṣv ātmajñānasādhanatayopādeyā guṇāḥ procyante -- (BhGR_p323400)
atha kṣetra-kāryeṣv ātma-jñāna-sādhanataya ūpādeyā guṇāḥ procyante ---
Вожделенье и ненависть, радость-страданье,
сочетанье — опора сознанья; так Я кратко тебе перечислил
эту кшетру и все ее виды. (6)
Великие сущности, самость, орган мысли и непроявленное — таковы вещества, образующие основу кшетры. ВЕЛИКИЕ СУЩНОСТИ — это земля, вода, огонь, ветер (воздух) и эфир; САМОСТЬ (ахамкара) — это начало сущностей (элементов); ОРГАН МЫСЛИ (буддхи) — это «великое начало» махат; НЕПРОЯВЛЕННОЕ — пракрита (природа); ЧУВСТВА ОДНО И ДЕСЯТЬ, а также ПЯТЬ СФЕР ДЕЙСТВИЯ ЧУВСТВ — так излагаются элементы, которые возникают на основе кшетры; это, [во-первых], пять органов [чувств] восприятия — ухо, кожа, глаз, язык и орган обоняния; пять органов [чувств] действия — язык [как орган речи], руки, ноги, органы выделения и орган воспроизведения; всего [этих] десять; и одно — т.е. манас (сердце); пять сфер действия чувств — это звук, фактура, форма, вкус, запах; ВОЖДЕЛЕНЬЕ, НЕНАВИСТЬ, РАДОСТЬ, СТРАДАНЬЕ — эти [элементы] происходят от кшетры и называются ее «видами» (модификациями). Хотя вожделение, ненависть, радость и страдание являются атрибутами души (Атман), они называются «видами кшетры», ибо возникают от контакта души и кшетры и, таким образом, производятся кшетрой. О том, что они суть атрибуты пуруши, будет сказано ниже (см. 13.20). СОЧЕТАНИЕ, [которое есть] ОПОРА СОЗНАНЬЯ: ОПОРА — это основа; иными словами, сочетание [перечисленных выше] элементов, возникшее в виде основы [функционирования] сознания, ощущающего радость и скорбь и осуществляющего как существование в [чувственном] мире, так и отказ от мира [ради освобождения]; или можно сказать, что смысл существования кшетры, имеющей свою основу в веществах — от пракрита, [не ощущаемой органами чувств] и до [грубо материальной] земли, — являющейся основой для чувств, обладающей модификациями (видами) — вожделением, ненавистью и прочими — и имеющей форму сочетания [всех этих] элементов, — состоит в том, чтобы служить сознанию основой ощущения радости-страдания, [т.е. всей массы основанных на двойственности переживаний].
Итак, эта кшетра КРАТКО — т.е. в сокращении ПЕРЕЧИСЛЕНА вместе с ее видами — т.е. с ее результатами. (5-6)
Теперь среди результатов [деятельности] кшетры перечисляются достойные усвоения качества, помогающие [достижению] знания Атмана, —
7
amānitvam adambhitvam ahiṃsā kṣāntir ārjavam |
ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ || BhG_13.7
amānitvam adambhitvam ahiṃsā kṣāntir ārjavam | ācārya-upāsanaṃ śaucaṃ sthairyam ātma-vinigrahaḥ ||
amānitvam utkṛṣṭajaneṣv avadhīraṇārahitatvam; adambhitvam -- dhārmikatvayaśaḥprayojanatayā dharmānuṣṭhānaṃ dambhaḥ, tadrahitatvam; ahiṃsā vāṅmanaḥkāyaiḥ parapīḍārahitatvam; kṣāntiḥ paraiḥ pīḍyamānasyāpi tān prati avikṛtacittatvam / ārjavam parān prati vāṅmanaḥkāyaprabhṛtīnām ekarūpatā; ācāryopāsanam ātmajñānapradāyini ācārye praṇipātaparipraśnasevādiniratatvam; śaucaṃ ātmajñānatatsādhanayogyatā manovākkāyagatā śāstrasiddhā; stairyam adhyātmaśāstrodite 'rthe niścalatvam; ātmavinigrahaḥ ātmasvarūpavyatiriktaviṣayebhyo manaso nivartanam // (BhGR_13.7)
amānitvam utkṛṣṭa-janeṣv avadhīraṇa-arahitatvam; adambhitvam --- dhārmikatva-yaśaḥ-prayojanatayā dharma-anuṣṭhānaṃ dambhaḥ, tad-rahitatvam; ahiṃsā vāṅ-manaḥ-kāyaiḥ para-pīḍa-arahitatvam; kṣāntiḥ paraiḥ pīḍyamānasya api tān prati avikṛta-cittatvam / ārjavam parān prati vāṅ-manaḥ-kāya-prabhṛtīnām eka-rūpatā; ācārya-upāsanam ātma-jñāna-pradāyini ācārye praṇipāta-paripraśna-sevā-ādi-niratatvam; śaucaṃ ātma-jñāna-tat-sādhana-yogyatā mano-vāk-kāya-gatā śāstra-siddhā; stairyam adhyātma-śāstra-udite 'rthe niścalatvam; ātma-vinigrahaḥ ātma-sva-rūpa-vyatirikta-viṣayebhyo manaso nivartanam //
Негорделивость, нелицемерность,
неврежденье, терпенье, честность, чистота, почитанье учителя,
себя подавление, твердость. (7)
НЕГОРДЕЛИВОСТЬ — отсутствие непочтительности к людям более высокого ранга; НЕЛИЦЕМЕРНОСТЬ — это отсутствие такого качества, как лицемерие, т.е. соблюдение дхармы лишь ради того, чтобы заработать славу «праведника»; НЕВРЕЖДЕНИЕ (ахимса) — это непричинение другим [существам] боли, будь то с помощью тела, речи либо намерения; ТЕРПЕНИЕ — это неизменность [к худшему] в мыслях о каком-либо человеке, даже когда он заставляет тебя страдать; ЧЕСТНОСТЬ — единообразие актов поведения — телом, речью, намерением — по отношению к другим; ПОЧИТАНИЕ УЧИТЕЛЯ — это стремление к поклонению, служению, расспросам и т.д. учителя, преподающего знание Атмана; ЧИСТОТА — это осуществляемая [по указаниям] авторитетных текстов подготовка сердца, речи и тела, дающая возможность постижения и реализации знания Атмана; ТВЕРДОСТЬ — неколебимое [следование] цели, излагаемой в наставлениях об Атмане; ПОДАВЛЕНИЕ СЕБЯ — запрещение сердцу пребывать на каких-либо предметах, кроме внутренней сущности Атмана. (7)
8
indriyārtheṣu vairāgyam anahaṅkāra eva ca |
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam || BhG_13.8
indriya-artheṣu vairāgyam anahaṅkāra eva ca | janma-mṛtyu-jarā-vyādhi-duḥkha-doṣa-anudarśanam ||
indriyārtheṣu vairāgyam ātmavyatirikteṣu viṣayeṣu sadoṣatānusaṃdhānenodvejanam; anahaṃkāraḥ anātmani dehe ātmābhimānarahitatvam; pradarśanārtham idam; anātmīyeṣv ātmīyābhimānarahitatvaṃ ca vivakṣitam / janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam saśarīratve janmamṛtyujarāvyādhiduḥkharūpasya doṣasyāvarjanīyatvānusaṃdhānam // (BhGR_13.8)
indriya-artheṣu vairāgyam ātma-vyatirikteṣu viṣayeṣu sadoṣatā-anusaṃdhānena udvejanam; anahaṃkāraḥ anātmani dehe ātma-abhimāna-rahitatvam; pradarśana-artham idam; anātmīyeṣv ātmīya-abhimāna-rahitatvaṃ ca vivakṣitam / janma-mṛtyu-jarā-vyādhi-duḥkha-doṣa-anudarśanam saśarīratve janma-mṛtyu-jarā-vyādhi-duḥkha-rūpasya doṣasya avarjanīyatva-anusaṃdhānam //
От предметов чувств отрешенность,
также самости исчезновенье, пребыванье умом на пороке рожденья,
смерти, боли, старости, скорби; (8)
ОТРЕШЕННОСТЬ ОТ ПРЕДМЕТОВ ЧУВСТВ — это отвращение ко всем предметам, кроме Атмана, достигаемое размышлением об их порочности; ИСЧЕЗНОВЕНИЕ (= отсутствие) САМОСТИ (ахамкары) — это отсутствие ложного представления о том, что Атман есть [нечто телесное], тело; ахамкара здесь названа в качестве примера; говорится же здесь следующее: не следует принимать за Атман ничто из того, что им не является. ПРЕБЫВАТЬ УМОМ НА ПОРОГЕ РОЖДЕНЬЯ, СМЕРТИ, БОЛИ, СТАРОСТИ, СКОРБИ — это размышление о том, что в состоянии телесности неизбежно зло (порок) рождения, смерти, боли, старости, скорби и прочего. (8)
9
asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu || BhG_13.9
asaktir anabhiṣvaṅgaḥ putra-dāra-gṛha-ādiṣu | nityaṃ ca sama-cittatvam iṣṭa-aniṣṭa-upapattiṣu ||
asaktiḥ ātmavyatiriktaparigraheṣu saṅgarahitatvam; anabhiṣvaṅgaḥ putradāragṛhādiṣu teṣu śāstrīyakarmopakaraṇatvātirekeṇa śleṣarahitatvam; saṃkalpaprabhaveṣv iṣṭāniṣṭopanipāteṣu harṣodvegarahitatvam // (BhGR_13.9)
asaktiḥ ātma-vyatirikta-parigraheṣu saṅga-rahitatvam; anabhiṣvaṅgaḥ putra-dāra-gṛha-ādiṣu teṣu śāstrīya-karma-upakaraṇatva-atirekeṇa śleṣa-rahitatvam; saṃkalpa-prabhaveṣv iṣṭa-aniṣṭa-upanipāteṣu harṣa-udvega-rahitatvam //
непривязанность, неустремленность
к сыновьям, жене, дому и прочему; в обретенье хорошего или дурного —
постоянная ровность сознанья; (9)
НЕПРИВЯЗАННОСТЬ — отсутствие привязанности к обладанию чем бы то ни было, кроме Атмана; НЕУСТРЕМЛЕННОСТЬ К СЫНОВЬЯМ, ЖЕНЕ, ДОМУ И ПРОЧЕМУ — отсутствие склонности (связи, привязанности) к ним за пределами их полезности для совершения предписанных шастрами действий; также отсутствие радости и отвращения, когда выпадает что-то ХОРОШЕЕ либо ДУРНОЕ, [ибо эти качества] вызваны [нашими] представлениями, [а не объективным характером самих вещей]. (9)
10
mayi cānanyayogena bhaktir avyabhicāriṇī |
viviktadeśasevitvam aratir janasaṃsadi || BhG_13.10
mayi ca ananya-yogena bhaktir avyabhicāriṇī | vivikta-deśa-sevitvam aratir jana-saṃsadi ||
mayi sarveśvare ca aikāntyayogena sthirā bhaktiḥ, janavarjitadeśavāsitvam, janasaṃsadi cāprītiḥ // (BhGR_13.10)
mayi sarva-īśvare ca aikāntya-yogena sthirā bhaktiḥ, jana-varjita-deśa-vāsitvam, jana-saṃsadi ca aprītiḥ //
и любви ко Мне безраздельность
с неуклонной практикой йоги; пребывание в уединенье,
отвращение к сборищам людным, (10)
И КО МНЕ — владыке всего [сущего] постоянная ЛЮБОВЬ, достигаемая абсолютной (не имеющей никакой иной цели) йогой; пребывание в местах, лишенных людей, нелюбовь к ЛЮДНЫМ СБОРИЩАМ. (10)
11
adhyātmajñānanityatvaṃ tattvajñānārthacintanam |
etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā || BhG_13.11
adhyātma-jñāna-nityatvaṃ tattva-jñāna-artha-cintanam | etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā ||
ātmani jñānam adhyātmajñānam tanniṣṭhatvam, tattvajñānārthacintanam tattvajñānaprayojanaṃ yac cintanaṃ tan niratatvam ityarthaḥ / jñāyate 'nenātmeti jñānam, ātmajñānasādhanam ityarthaḥ; kṣetrasaṃbandhinaḥ puruṣasyāmānitvādikam uktaṃ guṇabṛnham evātmajñānopayogi, etadvyatiriktaṃ sarvaṃ kṣetrakāryam ātmajñānavirodhīti ajñānam // (BhGR_13.11)
ātmani jñānam adhyātma-jñānam tan-niṣṭhatvam, tattva-jñāna-artha-cintanam tattva-jñāna-prayojanaṃ yac cintanaṃ tan niratatvam ity-arthaḥ / jñāyate 'nenā atma īti jñānam, ātma-jñāna-sādhanam ity-arthaḥ; kṣetra-saṃbandhinaḥ puruṣasya amānitva-ādikam uktaṃ guṇa-bṛnham evā atma-jñāna-upayogi, etad-vyatiriktaṃ sarvaṃ kṣetra-kāryam ātma-jñāna-virodhi iti ajñānam //
atha etad yo vettīti veditṛtvalakṣaṇenoktasya kṣetrajñasya svarūpaṃ viśodhyate -- (BhGR_p325949)
atha etad yo vetti iti veditṛtva-lakṣaṇena uktasya kṣetra-jñasya sva-rūpaṃ viśodhyate ---
непрерывность знания Атмана
и забота о знании сущности: это все именуется «знание»;
а все то, что иное, — незнание. (11)
ЗНАНИЕ АТМАНА (букв, «знание в Атмане») — это [состояние] знания, направленного на Атмана, твердость, утвержденность [в этом состоянии]; ЗАБОТА О ЗНАНИИ СУЩНОСТИ — это значит погруженность в те заботы, которые [предпринимаются] ради познания сущности [Атмана], — таков смысл. Слово «ЗНАНИЕ» [в следующей четверти шлоки] означает «то, с помощью чего познается», т.е. средство достижения знания Атмана — таков смысл; у Пуруши, связанного с кшетрой, именно эта перечисленная масса качеств, начиная с «негорделивости», способствует достижению знания Атмана; всё, что происходит из кшетры, кроме этих [качеств], противодействует знанию Атмана и потому [именуется] «незнание». (11)
Теперь подробно изъясняется внутренняя сущность кшетраджни, о котором раньше было сказано в связи с его характером познающего субъекта словами: «Кто его (поле) познает...» (13.1) —
12
jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute |
anādi matparaṃ brahma na sat tan nāsad ucyate || BhG_13.12
jñeyaṃ yat tat pravakṣyāmi yaj jñātva āmṛtam aśnute | anādi mat-paraṃ brahma na sat tan na asad ucyate ||
amānitvādibhiḥ sādhanaiḥ jñeyaṃ prāpyaṃ yat pratyagātmasvarūpaṃ tat pravakṣyāmi, yaj jñātvā janmajarāmaraṇādiprākṛtadharmarahitam amṛtam ātmānaṃ prāpnoti; ādir yasya na vidyate, tad anādi; asya hi pratyagātmana utpattir na vidyate; tata evānto na vidyate / śrutiś ca, "na jāyate mriyate vā vipaścit" iti, matparam ahaṃ paro yasya tan matparam / "itas tv anyāṃ prakṛtiṃ viddhi me parām, jīvabhūtām" iti hy uktam / bhagavaccharīratayā bhagavaccheṣataikarasaṃ hy ātmasvarūpam; tathā ca śrutiḥ, "ya ātmani tiṣṭhan ātmano 'ntaro yam atmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati" iti, tathā, "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ" ityādikā / brahma bṛhattvaguṇayogi, śarīrāder arthāntarabhūtam, svataḥ śarīrādibhiḥ paricchedarahitaṃ kṣetrajñatattvam ityarthaḥ; "sa cānantyāya kalpate" iti hi śrūyate; śarīraparicchinnatvam aṇutvaṃ cāsya karmakṛtam / karmabandhān muktasyānantyam / ātmany api brahmaśabdaḥ prayujyate, "sa guṇān samatītyaitān brahmabhūyāya kalpate / brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca", "brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhGR_13." iti / na sat tan nāsad ucyate kāryakāraṇarūpāvasthādvayarahitatayā sadasacchabdābhyām ātmasavarūpaṃ nocyate / kāryāvasthāyāṃ hi devādināmarūpabhāktvena sad ity ucyate, tadanarhatā kāraṇāvasthāyām asad ity ucyate / tathā ca śrutiḥ, "asad vā idam agra āsīt / tato vai sad ajāyata","tad dhedaṃ tarhy avyākṛtam āsīt tannāmarūpābhyāṃ vyākriyata" ityādikā / kāryakāraṇāvasthādvayānvayas tv ātmanaḥ karmarūpāvidyāveṣṭanakṛtaḥ, na svarūpakṛta iti sadasacchabdābhyām ātmasvarūpaṃ nocyate / yady api "asad vā idam agra āsīt" iti kāraṇāvasthaṃ paraṃ brahmocyate, tathāpi nāmarūpavibhāgānarhasūkṣmacidacidvastuśarīraṃ paraṃ brahma kāraṇāvastham iti kāraṇāvasthāyāṃ kṣetrakṣetrajñasvarūpam api asacchabdavācyam, kṣetrajñasya sāvasthā karmakṛteti pariśuddhasvarūpaṃ na sadasacchabdanirdeśyam // (BhGR_13.12)
amānitva-ādibhiḥ sādhanaiḥ jñeyaṃ prāpyaṃ yat pratyag-ātma-sva-rūpaṃ tat pravakṣyāmi, yaj jñātvā janma-jarā-maraṇa-ādi-prākṛta-dharma-rahitam amṛtam ātmānaṃ prāpnoti; ādir yasya na vidyate, tad anādi; asya hi pratyag-ātmana utpattir na vidyate; tata eva anto na vidyate / śrutiś ca, "na jāyate mriyate vā vipaścit" iti, mat-param ahaṃ paro yasya tan mat-param / "itas tv anyāṃ prakṛtiṃ viddhi me parām, jīva-bhūtām" iti hy uktam / bhagavac-charīratayā bhagavac-cheṣatā-eka-rasaṃ hy ātma-sva-rūpam; tathā ca śrutiḥ, "ya ātmani tiṣṭhan ātmano 'ntaro yam atmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati" iti, tathā, "sa kāraṇaṃ karaṇa-adhipa-adhipo na ca asya kaściñ janitā na ca adhipaḥ", "pradhāna-kṣetra-jña-patir guṇa-īśaḥ" ity-ādikā / brahma bṛhattva-guṇa-yogi, śarīra-āder artha-antara-bhūtam, svataḥ śarīra-ādibhiḥ pariccheda-rahitaṃ kṣetra-jña-tattvam ity-arthaḥ; "sa ca anantyāya kalpate" iti hi śrūyate; śarīra-paricchinnatvam aṇutvaṃ ca asya karma-kṛtam / karma-bandhān muktasya anantyam / ātmany api brahma-śabdaḥ prayujyate, "sa guṇān samatītya etān brahma-bhūyāya kalpate / brahmaṇo hi pratiṣṭha āham amṛtasya avyayasya ca", "brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām // BhGR_13." iti / na sat tan na asad ucyate kārya-kāraṇa-rūpa-avasthā-dvaya-rahitatayā sad-asac-chabdābhyām ātma-sava-rūpaṃ na ucyate / kārya-avasthāyāṃ hi deva-ādi-nāma-rūpa-bhāktvena sad ity ucyate, tad-anarhatā kāraṇa-avasthāyām asad ity ucyate / tathā ca śrutiḥ, "asad vā idam agra āsīt / tato vai sad ajāyata","tad dha idaṃ tarhy avyākṛtam āsīt tan-nāma-rūpābhyāṃ vyākriyata" ity-ādikā / kārya-kāraṇa-avasthā-dvaya-anvayas tv ātmanaḥ karma-rūpa-avidyā-veṣṭana-kṛtaḥ, na sva-rūpa-kṛta iti sad-asac-chabdābhyām ātma-sva-rūpaṃ na ucyate / yady api "asad vā idam agra āsīt" iti kāraṇa-avasthaṃ paraṃ brahma ucyate, tatha āpi nāma-rūpa-vibhāga-anarha-sūkṣma-cid-acid-vastu-śarīraṃ paraṃ brahma kāraṇa-avastham iti kāraṇa-avasthāyāṃ kṣetra-kṣetra-jña-sva-rūpam api asac-chabda-vācyam, kṣetra-jñasya sa āvasthā karma-kṛta īti pariśuddha-sva-rūpaṃ na sad-asac-chabda-nirdeśyam //
Я скажу и о том, что есть цель познанья,
что познав, человек бессмертье вкушает: безначальный тот Брахман, Мне подвластный,
не говорит о нем: ни «не-сущий», ни «сущий».
Я СКАЖУ О ТОМ — т.е. о той внутренней сущности индивидуального Атмана, ЧТО есть ЦЕЛЬ ПОЗНАНИЯ — т.е. что достигается с помощью различных [указанных ранее] средств — негорделивости и прочих; ЧТО ПОЗНАВ, он достигает БЕССМЕРТНОГО [начала] — т.е. Атмана, лишенного рождения, старости, смерти и прочих атрибутов пракрита; БЕЗНАЧАЛЬНЫЙ — т.е. тот, кто не имеет начала [во времени]; ибо этот индивидуальный Атман не имеет происхождения (рождения), потому у него нет и конца, как о том говорит шрути:
«Не рождается, не умирает мудрый...» (КатхУп 2.18).
МНЕ ПОДВЛАСТНЫЙ — тот, для которого Я есть высшее, [тем самым] Мне подвластен: «...иную, чем эта, узнай Мою высшую природу, пребывающую в виде „дживы“, [т.е. индивидуального атмана], — так об этом сказано раньше» (7.5); ибо внутренняя сущность Атмана, образующего [вместе со всей массой индивидуальных атманов] тело Господа, состоит в абсолютной зависимости от Господа. Вот как об этом говорят шрути —
«Кто в Атмане пребывает, от Атмана отличный, кого Атман не знает, чье Атман тело, кто Атманом изнутри управляет» (БрУп 3.7.22);
«Он — причина, верховный Владыка над чувствами, нет у него родителя, нет над ним властелина...» (ШветУп 6.9);
«Господин над пракрити и кшетраджней, владыка над Гунами» (Там же 6.16);
— и другие тексты.
БРАХМАН — т.е. обладатель свойства, «величие» ( ); иначе говоря, сущность кшетраджни такова, что он не может быть ограничен телами и прочими [конечными пространствами], хоть он и пребывает внутри тел и проч., — таков смысл; об этом говорит шрути —
«Он, [будучи даже ничтожно малым], способен быть бесконечным» (ШветУп 5.9);
его ограниченность телом рождена кармой, освобожденный от уз кармы, он бесконечен.
Также и слово «Брахман» к Атману применимо:
«Все гуны превосходя, он способен к слиянью с Брахманом; ибо Я — основанье бессмертного и нетленного этого Брахмана...» (БхГ 14.26-27);
«Ставший Брахманом, ясный душою, не скорбит он и не вожделеет; тот Моей достигает высшей любви, кто ко всем существам одинаков» (БхГ 18.54).
ОН НЕ ВЫРАЖАЕТСЯ [словами] «СУЩИЙ», «НЕ-СУЩИЙ» — т.е. внутренняя сущность Атмана невыразима словами «сущее» либо «не-сущее», поскольку она (сущность) не находится ни в состоянии причины, ни в состоянии следствия (результата). Ибо [реальность], находясь в состоянии результата и будучи разделена на имена и формы — богов и т.д., именуется словом «сущее» ( ); а когда она не подвержена [такому разделению], т.е. в состоянии причины, она обозначается как «не-сущее» ( ). Так утверждает шрути —
«В начале было это не-сущее; от него возникло сущее» (ТаУп 2.7);
«Тогда, поистине, это было неразделенным; оно [затем] разделилось на имена и формы» (БрУп 1.4.7); а также другие тексты.
Однако связь Атмана с обоими этими состояниями — причины и результата — возникает из-за его скованности силой авидьи (незнания) в виде кармы; она не порождается его внутренней сущностью. Поэтому внутренняя сущность Атмана и не обозначается словами «сущее» и «не-сущее», [эквивалентными в данном случае понятиям причины и результата]. И хотя Высший Брахман описывается пребывающим в состоянии причины, в тексте шрути:
«В начале, поистине, было это не-сущее» (ТаУп 2.7) — однако это состояние причины есть Высший Брахман, обладающий телом в виде материальных и нематериальных сущностей, [еще] не способных к дифференциации на имена-формы вследствие своей тонкости; так что в состоянии причины пребывают оба, кшетра и кшетраджня [в совокупности], и их внутренняя сущность обозначается словом «не-сущее» ( ). Для кшетраджни же такое состояние порождено действием кармы, поэтому в состоянии чистоты своей внутренней сущности [от всякой кармы] он не может быть обозначен словом «не-сущее». (12)
13
sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukham |
sarvataśśrutimal loke sarvam āvṛtya tiṣṭhati || BhG_13.13
sarvataḥ-pāṇi-pādaṃ tat sarvato-'kṣi-śiro-mukham | sarvataś-śrutimal loke sarvam āvṛtya tiṣṭhati ||
sarvataḥ pāṇipādaṃ tat pariśuddhātmasvarūpaṃ sarvataḥ pāṇipādakāryaśaktam, tathā sarvato 'kṣiśiromukhaṃ sarvataś śrutimat sarvataś cakṣurādikāryakṛt, "apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ" iti parasya brahmaṇo 'pāṇipādasyāpi sarvataḥ pāṇipādādikāryakṛttvaṃ śrūyate / pratyagātmano 'pi pariśuddhasya tatsāmyāpattyā sarvataḥ pāṇipādādikāryakṛttvaṃ śrutisiddham eva / "tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" iti hi śrūyate / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastujātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddhasvarūpaṃ deśādiparicchedarahitatayā sarvagatam ityarthaḥ // (BhGR_13.13)
sarvataḥ pāṇi-pādaṃ tat pariśuddha-ātma-sva-rūpaṃ sarvataḥ pāṇi-pāda-kārya-śaktam, tathā sarvato 'kṣi-śiro-mukhaṃ sarvataś śrutimat sarvataś cakṣur-ādi-kārya-kṛt, "apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ" iti parasya brahmaṇo 'pāṇi-pādasya api sarvataḥ pāṇi-pāda-ādi-kārya-kṛttvaṃ śrūyate / pratyag-ātmano 'pi pariśuddhasya tat-sāmya-āpattyā sarvataḥ pāṇi-pāda-ādi-kārya-kṛttvaṃ śruti-siddham eva / "tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" iti hi śrūyate / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastu-jātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddha-sva-rūpaṃ deśa-ādi-pariccheda-rahitatayā sarva-gatam ity-arthaḥ //
Во все стороны руки его и ноги,
всюду смотрят глаза его, головы, лица, во все стороны обращены его уши,
пребывает он, мир целиком покрывая; (13)
14
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca || BhG_13.14
sarva-indriya-guṇa-ābhāsaṃ sarva-indriya-vivarjitam | asaktaṃ sarva-bhṛc ca eva nirguṇaṃ guṇa-bhoktṛ ca ||
sarvendriyaguṇābhāsam sarvendriyaguṇair ābhāso yasya tat sarvendriyābhāsam / indriyaguṇā indriyavṛttayaḥ / indriyavṛttibhir api viṣayān jñatuṃ samartham ityarthaḥ / svabhāvatas sarvendriyavivarjitam vinaivendriyavṛttibhiḥ svata eva sarvaṃ jānātītyarthaḥ / asaktam svabhāvato devādidehasaṅgarahitam, sarvabhṛc caiva devādisarvadehabharaṇasamarthaṃ ca; "sa ekadhā bhavati tridhā bhavati" ityādiśruteḥ / nirguṇam tathā svabhāvatas sattvādiguṇarahitam / guṇabhoktṛ ca sattvādīnāṃ guṇānāṃ bhogasamarthaṃ ca // (BhGR_13.14)
sarva-indriya-guṇa-ābhāsam sarva-indriya-guṇair ābhāso yasya tat sarva-indriya-ābhāsam / indriya-guṇā indriya-vṛttayaḥ / indriya-vṛttibhir api viṣayān jñatuṃ samartham ity-arthaḥ / sva-bhāvatas sarva-indriya-vivarjitam vina aiva indriya-vṛttibhiḥ svata eva sarvaṃ jānāti ity-arthaḥ / asaktam sva-bhāvato deva-ādi-deha-saṅga-rahitam, sarva-bhṛc ca eva deva-ādi-sarva-deha-bharaṇa-samarthaṃ ca; "sa ekadhā bhavati tridhā bhavati" ity-ādi-śruteḥ / nirguṇam tathā sva-bhāvatas sattva-ādi-guṇa-rahitam / guṇa-bhoktṛ ca sattva-ādīnāṃ guṇānāṃ bhoga-samarthaṃ ca //
видом — словно собрание всех чувств и качеств,
он, однако, от всех этих чувств убегает; непривязанный, все на себе несущий,
он без качеств — и качества он вкушает; (14)
15
bahir antaś ca bhūtānām acaraṃ caram eva ca |
sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat || BhG_13.15
bahir antaś ca bhūtānām acaraṃ caram eva ca | sūkṣmatvāt tad avijñeyaṃ dūra-sthaṃ ca antike ca tat ||
pṛthivyādīni bhūtāni parityajyāśarīro bahir vartate; teṣām antaś ca vartate, "jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā" ityādiśrutisiddhasvacchandavṛttiṣu / acaraṃ caram eva ca -- svabhāvato 'caram; caram ca dehitve / sūkṣmatvāt tadavijñeyam evaṃ sarvaśaktiyuktaṃ sarvajñāṃ tad atmatattvam asmin kṣetre vartamānam apy atisūkṣmatvād dehāt pṛthaktvena saṃsāribhir avijñeyam, dūrasthaṃ cāntike ca tad amānitvādyuktaguṇarahitānāṃ viparītaguṇāṇāṃ puṃsāṃ svadehe vartamānam apy atidūrastham, tathā amānitvādiguṇopetānāṃ tad evāntike vartate // (BhGR_13.15)
pṛthivy-ādīni bhūtāni parityajya aśarīro bahir vartate; teṣām antaś ca vartate, "jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā" ity-ādi-śruti-siddha-svacchanda-vṛttiṣu / acaraṃ caram eva ca --- sva-bhāvato 'caram; caram ca dehitve / sūkṣmatvāt tad-avijñeyam evaṃ sarva-śakti-yuktaṃ sarva-jñāṃ tad atma-tattvam asmin kṣetre vartamānam apy atisūkṣmatvād dehāt pṛthaktvena saṃsāribhir avijñeyam, dūra-sthaṃ ca antike ca tad amānitva-ādy-ukta-guṇa-rahitānāṃ viparīta-guṇāṇāṃ puṃsāṃ sva-dehe vartamānam apy atidūra-stham, tathā amānitva-ādi-guṇa-upetānāṃ tad eva antike vartate //
вне и внутри он всех существ;
также движется он, неподвижный; своей тонкостью знание он превосходит;
он далек; но он каждому близок. (15)
ОН, [т.е. Атман], ОБЛАДАЕТ ПОВСЮДУ РУКАМИ И НОГАМИ — т.е. очищенная [от всех следов кармы] внутренняя сущность Атмана
повсюду способна к действию рук и ног; также и ОБЛАДАЮЩИЙ ПОВСЮДУ ГЛАЗАМИ, ЛИЦАМИ и ОБЛАДАЮЩИЙ ПОВСЮДУ СЛУХОМ — это значит, совершающий повсюду действия глазами и прочими [чувствами]; шрути говорит о том, что Высший Брахман, не имеющий ни рук, ни ног, ни прочих [органов], повсюду способен производить соответствующие действия:
«Он без ног — поспешает, он без рук — хватает, без глаза он — видит, слышит — без уха...» (ШветУп 3.19). Когда индивидуальный Атман, в состоянии чистоты, с ним тождествен, он также — ибо об этом утверждает шрути — способен к повсеместному действию рук, ног и прочего:
«Тогда он, мудрый, освободившись от грехов и добродетелей, не запятнанный [последствиями кармы], достигает высшего единства» (МундУп 3.1.3).
Также и в Гите далее будет сказано:
«Опираясь на знание это
и придя к одним свойствам со Мною...» (14.2).
ОН ПРЕБЫВАЕТ, ВСЕ В МИРЕ ПОКРЫВАЯ, — т.е. он пребывает, пронизывая всю массу вещей этого мира; это значит — [индивидуальный Атман], достигший полной чистоты внутренней сущности, становится вездесущим, не ограниченным в пространстве и т.д. — таков смысл. (13)
ОБЛАДАЮЩИЙ ВИДИМОСТЬЮ ВСЕХ ЧУВСТВ И КАЧЕСТВ — т.е. тот, кто как бы сияет всеми чувствами и качествами; качества чувств — это их действия; здесь говорится о том, что посредством действий [органов] чувств он способен познавать объекты. Однако по своей сущности ОН ВСЕХ [органов] ЧУВСТВ ЛИШЕН (= их избегает) — т.е. даже без всяких [органов] чувств, без их деятельности он сам собою все познает — таков смысл. НЕПРИВЯЗАННЫЙ — т.е. по своей природе лишен связи с телами богов и прочих [существ]; ВСЕ НА СЕБЕ НЕСУЩИЙ — т.е. способный нести все тела — богов и т.д.; или, как говорит шрути:
«Он бывает единичен, он бывает троичен...» и т.д. (ЧхУп 7.26.2). ОН БЕЗ КАЧЕСТВ — он также по своей природе лишен качеств — саттвы и прочих; КАЧЕСТВА ВКУШАЕТ — он способен вкушать (воспринимать) саттву и прочие качества. (14)
Покидая [материальные] сущности — такие, как земля и прочие, он, бестелесный, пребывает ВНЕ; вместе с тем — ВНУТРИ их, по своей воле, в [разнообразных] действиях (проявлениях), как это утверждает шрути:
«Пищу вкушая, играя, развлекаясь с женщинами или с колясками. ..» (ЧхУп 8.12.3) — а также другие тексты.
НЕПОДВИЖНЫЙ, ОН ТАКЖЕ ДВИЖЕТСЯ — т.е., будучи по природе неподвижным, он и движется, находясь в теле; ОН НЕПОЗНАВАЕМ ВСЛЕДСТВИЕ [своей] ТОНКОСТИ — т.е. он, наделенный указанным образом всеми силами, всеведущий, хоть и его существо находится в этой кшетре, — все же непознаваем для обитателей сансары, ибо он разделен от тела ввиду своей необычайной тонкости. И ДАЛЕК ОН, И БЛИЗОК — т.е. для людей, лишенных [благих] качеств, [перечисленных выше], — негорделивости и т.д., и обладающих качествами противоположными, он, даже находясь в их теле, весьма далек; и точно так же он близок к тем, кто этими качествами — негорделивостью и т.д. — обладает. (15)
16
avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam |
bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca || BhG_13.16
avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam | bhūta-bhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca ||
devamanuṣyādibhūteṣu sarvatra sthitam ātmavastu veditṛtvaikākāratayā avibhaktam / aviduṣāṃ devādyākāreṇa "ayaṃ devo manuṣyaḥ" iti vibhaktam iva ca sthitam / devo 'ham, manuṣyo 'ham iti dehasāmānādhikaraṇyenānusandhīyamānam api veditṛtvena dehād arthāntarabhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, "etad yo vetti" iti, idānīṃ prakārāntaraiś ca jñātuṃ śakyam ity āja bhūtabhartṛ ceti / bhūtānāṃ pṛthivyādīnāṃ deharūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo 'rthāntaraṃ jñeyam; arthāntaram iti jñātuṃ śakyam ityarthaḥ / tathā grasiṣṇu annādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvenārthāntrabhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhavahetuś ca, grastānām annādīnām ākārāntareṇa pariṇatānāṃ prabhahetuḥ, tebhyo 'rthāntaram iti jñātuṃ śakyam ityarthaḥ; mṛtaśarīre grasanaprabhavādīnām adarśanān na bhūtasaṃghātarūpaṃ kṣetraṃ grasanaprabhavabharaṇahetur iti niścīyate // (BhGR_13.16)
deva-manuṣya-ādi-bhūteṣu sarvatra sthitam ātma-vastu veditṛtva-eka-ākāratayā avibhaktam / aviduṣāṃ deva-ādy-ākāreṇa "ayaṃ devo manuṣyaḥ" iti vibhaktam iva ca sthitam / devo 'ham, manuṣyo 'ham iti deha-sāmānādhikaraṇyena anusandhīyamānam api veditṛtvena dehād artha-antara-bhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, "etad yo vetti" iti, idānīṃ prakāra-antaraiś ca jñātuṃ śakyam ity āja bhūta-bhartṛ ca iti / bhūtānāṃ pṛthivy-ādīnāṃ deha-rūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo 'rtha-antaraṃ jñeyam; artha-antaram iti jñātuṃ śakyam ity-arthaḥ / tathā grasiṣṇu anna-ādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvena artha-antra-bhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhava-hetuś ca, grastānām anna-ādīnām ākāra-antareṇa pariṇatānāṃ prabha-hetuḥ, tebhyo 'rtha-antaram iti jñātuṃ śakyam ity-arthaḥ; mṛta-śarīre grasana-prabhava-ādīnām adarśanān na bhūta-saṃghāta-rūpaṃ kṣetraṃ grasana-prabhava-bharaṇa-hetur iti niścīyate //
Неразделенный среди существ,
представляется он разделенным; знай, он сущностей этих опора,
поедатель и производитель. (16)
17
jyotiṣām api taj jyotis tamasaḥ param ucyate |
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam || BhG_13.17
jyotiṣām api taj jyotis tamasaḥ param ucyate | jñānaṃ jñeyaṃ jñāna-gamyaṃ hṛdi sarvasya viṣṭhitam ||
jyotiśām dīpādityamaṇiprabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpādityādīnām apy ātmaprabhārūpaṃ / jñānam eva prakāśakam / dīpādayas tu viṣayendriyasannikarṣavirodhisaṃtamasanirasanamātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaśśabdaḥ sūkṣmāvasthaprakṛtivacanaḥ / prakṛteḥ param ucyata ityarthaḥ / ato jñānaṃ jñeyaṃ jñānaikākāram iti jñeyam / tac ca jñānagamyam amānitvādibhir jñānasādhanair uktaiḥ prāpyam ityarthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣyādeḥ hṛdi viśeṣaṇāvasthitam -- sannihitam // (BhGR_13.17)
jyotiśām dīpa-āditya-maṇi-prabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpa-āditya-ādīnām apy ātma-prabhā-rūpaṃ / jñānam eva prakāśakam / dīpa-ādayas tu viṣaya-indriya-sannikarṣa-virodhi-saṃtamasa-nirasana-mātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaś-śabdaḥ sūkṣma-avastha-prakṛti-vacanaḥ / prakṛteḥ param ucyata ity-arthaḥ / ato jñānaṃ jñeyaṃ jñāna-eka-ākāram iti jñeyam / tac ca jñāna-gamyam amānitva-ādibhir jñāna-sādhanair uktaiḥ prāpyam ity-arthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣya-ādeḥ hṛdi viśeṣaṇa-avasthitam --- sannihitam //
Он — всех светов светящая сила,
по ту сторону тьмы — так считают; форма знания, знанье, цель знанья;
в сердце каждого он расположен. (17)
18
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ |
madbhakta etad vijñāya madbhāvāyopapadyate || BhG_13.18
iti kṣetraṃ tathā jñānaṃ jñeyaṃ ca uktaṃ samāsataḥ | mad-bhakta etad vijñāya mad-bhāvāya upapadyate ||
evaṃ "mahābhūtāny ahaṅkāraḥ" ityādinā "saṃghātaś cetanādhṛtir" ityantena kṣetratattvaṃ samāsenoktam / "amānitvam" ityādinā "tattvajñānārthacintanam" ityantena jñātavyasyātmatattvasya jñānasādhanam uktam / "anādi matparam" ityādinā "hṛdi sarvasya viṣṭhitam" ityantena jñeyasya kṣetrajñasya yāthātmyaṃ ca saṃkṣepeṇoktam / madbhaktaḥ etat kṣetrayāthātmyaṃ, kṣetrād viviktātmasvarūpaprāptyupāyayāthātmyaṃ kṣetrajñayāthātmyaṃ ca vijñāya, madbhāvāyopapadyate / mama yo bhāvaḥ svabhāvaḥ, asaṃsāritvam asaṃsāritvaprāptaye upapanno bhavatītyarthaḥ // (BhGR_13.18)
evaṃ "mahā-bhūtāny ahaṅkāraḥ" ity-ādinā "saṃghātaś cetana-ādhṛtir" ity-antena kṣetra-tattvaṃ samāsena uktam / "amānitvam" ity-ādinā "tattva-jñāna-artha-cintanam" ity-antena jñātavyasyā atma-tattvasya jñāna-sādhanam uktam / "anādi mat-param" ity-ādinā "hṛdi sarvasya viṣṭhitam" ity-antena jñeyasya kṣetra-jñasya yāthātmyaṃ ca saṃkṣepeṇa uktam / mad-bhaktaḥ etat kṣetra-yāthātmyaṃ, kṣetrād vivikta-ātma-sva-rūpa-prāpty-upāya-yāthātmyaṃ kṣetra-jña-yāthātmyaṃ ca vijñāya, mad-bhāvāya upapadyate / mama yo bhāvaḥ sva-bhāvaḥ, asaṃsāritvam asaṃsāritva-prāptaye upapanno bhavati ity-arthaḥ //
athātyantaviviktasvabhāvayoḥ prakṛtyātmanoḥ saṃsargasyānāditvaṃ saṃsṛṣṭayor dvayoḥ kāryabhedaḥ saṃsargahetuś cocyate -- (BhGR_p333308)
atha atyanta-vivikta-sva-bhāvayoḥ prakṛty-ātmanoḥ saṃsargasya anāditvaṃ saṃsṛṣṭayor dvayoḥ kārya-bhedaḥ saṃsarga-hetuś ca ucyate ---
Так описаны кратко кшетра,
форма знания и знанье; распознав эти формы, бхакт Мой
в существо Мое достигает. (18)
Категория Атмана, пребывая повсюду, в [телах] богов, людей и прочих существ, является НЕРАЗДЕЛЕННОЙ, ибо обладает единой формой познающего субъекта; однако для тех, кто не имеет знания [и говорит]: «Он [существует] посредством форм богов и прочих
[существ] — как бог, человек [и т.д.]», — он пребывает как бы разделенным; и даже если мы размышляем о нем как соотнесенном с телом [в таких выражениях, как]: «Я есть человек»; «Я есть божество», и т.д.; то, видя в нем субъекта знания, можно опознать его природу как отличную от тела. Об этом и говорится в начале [главы]: «Кто его познает...» (13.1). Теперь же он говорит, что это можно познать и иными способами: СУЩЕСТВ ОПОРА — т.е. тот, кто несет [на себе] существа (элементы) — такие, как земля и прочие, — консолидированные в форме тел; тот ДОЛЖЕН БЫТЬ ПОЗНАН как нечто отличное от носимых [таким образом] существ (= элементов и состоящих из них тел), т.е. он может быть опознан как отдельная [от них] сущность (артха) — таков смысл. Также и ПОЕДАТЕЛЬ — т.е. пищи и прочего, возникших от земли, — от поедаемых сущностей он, как субъект и этого действия, отличен; так мы можем его распознать. И ПРОИЗВОДИТЕЛЬ — т.е. причина (источник) возникновения: путем сообщения съеденным сущностям — пище и т.д. — иной формы (например, соков тела, затем его тканей и т.д.), он есть причина появления производных [сущностей]; и этим также можно распознать его как отличного от них — таков смысл. Когда тело умирает, то в нем уже не видно этих действий — поедания пищи, произведения [ее производных веществ] и т.д.; поэтому устанавливается, что кшетра, имеющая форму сочетания [различных] сущностей, не есть причина поедания, произведения, поддержания и т.д. (16)
У [различных] СВЕТОВ — т.е. светильника, солнца, драгоценного камня и т.д. — он есть свет — т.е. светящая сила; [здесь имеется в виду], что именно [исходящее от него] знание, в форме некоторого света души, освещает (т.е. делает доступными познанию) также и светильник, и солнце, и прочие [светящиеся вещи]. Действие же светильника и прочих состоит лишь в том, чтобы отталкивать тьму, препятствующую контакту органов чувств с объектами: только в этом и проявляется их способность освещать. ПО ТУ СТОРОНУ ТЬМЫ — ТАК [о нем] ГОВОРЯТ — здесь слово «тьма» (тамас) обозначает природу (пракрита) в тонком (сверхчувственном) состоянии; смысл в том, что он выше (по ту сторону) природы. Поэтому он — ЗНАНИЕ, ПОЗНАВАЕМОЕ — т.е. единая форма знания, которая и есть объект знания (познаваемое); и ЦЕЛЬ, ДОСТИГАЕМАЯ ЗНАНИЕМ, — т.е. то, что достигается ранее сказанными средствами знания, негорделивостью и прочими. В СЕРДЦЕ КАЖДОГО РАСПОЛОЖЕН — т.е. он тут и там, в сердце всех людей и прочих [существ] положен — т.е. хранится. (17)
ТАК сущность кшетры КРАТКО ОПИСАНА в стихах, начиная с 13.5 и кончая 13.6; средства ЗНАНИЯ, которыми познается сущность Атмана, указаны в стихах, начиная с 13.7 и кончая 13.11; и, наконец, существо кшетраджни, который есть ОБЪЕКТ (форма) ЗНАНИЯ, сокращенно изложено в стихах, начиная с 13.12 и кончая 13.17; МОЙ БХАКТ, РАСПОЗНАВ ЭТО — Т.Е. СУЩЕСТВО КШЕТРЫ, СУЩЕСТВО СРЕДСТВ ДОСТИЖЕНИЯ ВНУТРЕННЕЙ СУЩНОСТИ АТМАНА, ОТЛИЧНОГО ОТ КШЕТРЫ, И СУЩЕСТВО КШЕТРАДЖНИ, — В Мое существо достигает — т.е. то, что есть Мое существо, Мое естество (свабхава), которое сверхприродно (не принадлежит к сансаре); он становится в состоянии достичь его, сверхприродного мира, — таков смысл. (18)
Далее излагается: безначальность сочетания пракрита и Атмана, по естеству своему абсолютно различных; различны результаты их сочетания; а также причина этого сочетания —
19
prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api |
vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān || BhG_13.19
prakṛtiṃ puruṣaṃ ca eva viddhy anādī ubhāv api | vikārāṃś ca guṇāṃś ca eva viddhi prakṛti-saṃbhavān ||
prakṛtipuruṣau ubhau anyonyasaṃsṛṣṭau anādī iti viddhi; bandhahetubhūtān vikārān icchādveṣādīn, amānitvādikāṃś ca guṇām mokṣahetubhūtān prakṛtisaṃbhavān viddhi / puruṣeṇa saṃsṛṣṭeyam anādikālapravṛttā kṣetrākārapariṇātā prakṛtiḥ svavikārair icchādveṣādibhiḥ puruṣasya bandhuhetur bhavati; saivāmānitvādibhiḥ svavikāraiḥ puruṣasyāpavargahetur bhavatītyarthaḥ // (BhGR_13.19)
prakṛti-puruṣau ubhau anyonya-saṃsṛṣṭau anādī iti viddhi; bandha-hetu-bhūtān vikārān icchā-dveṣa-ādīn, amānitva-ādikāṃś ca guṇām mokṣa-hetu-bhūtān prakṛti-saṃbhavān viddhi / puruṣeṇa saṃsṛṣṭa īyam anādi-kāla-pravṛttā kṣetra-ākāra-pariṇātā prakṛtiḥ sva-vikārair icchā-dveṣa-ādibhiḥ puruṣasya bandhu-hetur bhavati; sa eva amānitva-ādibhiḥ sva-vikāraiḥ puruṣasya apavarga-hetur bhavati ity-arthaḥ //
И природа, знай, и Пуруша
безначальны — как та, так и этот; только качества и измененья
от природы, знай, возникают. (19)
20
kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate |
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate || BhG_13.20
kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate | puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetur ucyate ||
kāryaṃ śarīram; kāraṇāni jñānakarmātmakāni samanaskānīndriyāṇi / teṣāṃ kriyākāritve puruṣādhiṣṭhitā prakṛtir eva hetuḥ; puruṣādhiṣṭhitakṣetrākārapariṇataprakṛtyāśrayāḥ bhogasādhanabhūtāḥ kriyā ityarthaḥ / puruṣasyādhiṣṭhātṛtvam eva; tadapekṣayā, "kartā śāstrārthavattvāt" ityādikam uktam; śarīrādhiṣṭhānaprayatnahetutvam eva hi puruṣasya kartṛtvam / prakṛtisaṃsṛṣṭaḥ puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetuḥ, sukhaduḥkhānubhavāśraya ityarthaḥ // (BhGR_13.20)
kāryaṃ śarīram; kāraṇāni jñāna-karma-ātmakāni sa-manaskāni indriyāṇi / teṣāṃ kriyā-kāritve puruṣa-adhiṣṭhitā prakṛtir eva hetuḥ; puruṣa-adhiṣṭhita-kṣetra-ākāra-pariṇata-prakṛty-āśrayāḥ bhoga-sādhana-bhūtāḥ kriyā ity-arthaḥ / puruṣasya adhiṣṭhātṛtvam eva; tad-apekṣayā, "kartā śāstra-arthavattvāt" ity-ādikam uktam; śarīra-adhiṣṭhāna-prayatna-hetutvam eva hi puruṣasya kartṛtvam / prakṛti-saṃsṛṣṭaḥ puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetuḥ, sukha-duḥkha-anubhava-āśraya ity-arthaḥ //
evam anyonyasaṃsṛṣṭayoḥ prakṛtipuruṣayoḥ kāryabheda uktaḥ; puruṣasya svatas svānubhavaikasukhasyāpi vaiṣayikasukhaduḥkhopabhogahetum āha -- (BhGR_p334675)
evam anyonya-saṃsṛṣṭayoḥ prakṛti-puruṣayoḥ kārya-bheda uktaḥ; puruṣasya svatas sva-anubhava-eka-sukhasya api vaiṣayika-sukha-duḥkha-upabhoga-hetum āha ---
Состоянья причины и следствия,
также деятеля — от природы; ощущенья страданья и радости
от Пуруши, знай, происходит. (20)
21
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān | BhG_13.21ab
puruṣaḥ prakṛti-stho hi bhuṅkte prakṛti-jān guṇān |
guṇaśabdaḥ svakāryeṣv aupacārikaḥ / svatas svānubhavaikasukhaḥ puruṣaḥ prakṛtisthaḥ prakṛtisaṃsṛṣṭaḥ, prakṛtijān guṇān prakṛtisaṃsargopādhikān sattvādiguṇakāryabhūtān sukhaduḥkhādīn, bhuṅkte anubhavati / prakṛtisaṃsargahetum āha -- (BhGR_p334949)
guṇa-śabdaḥ sva-kāryeṣv aupacārikaḥ / svatas sva-anubhava-eka-sukhaḥ puruṣaḥ prakṛti-sthaḥ prakṛti-saṃsṛṣṭaḥ, prakṛti-jān guṇān prakṛti-saṃsarga-upādhikān sattva-ādi-guṇa-kārya-bhūtān sukha-duḥkha-ādīn, bhuṅkte anubhavati / prakṛti-saṃsarga-hetum āha ---
kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu || BhG_13.21cd
kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu ||
pūrvapūrvaprakṛtipariṇāmarūpadevamanuṣyādiyoniviśeṣeṣu sthito 'yaṃ puruṣas tattadyoniprayuktasattvādiguṇamayeṣu sukhaduḥkhādiṣu saktaḥ tatsādhanabhūteṣu puṇyapāpakarmasu pravartate; tatas tatpuṇyapāpaphalānubhavāya sadasadyoniṣu sādhvasādhuṣu yoniṣu jāyate; tataś ca karmārabhate; tato jāyate; yāvad amānitvādikān ātmaprāptisādhanabhūtān guṇān sevate, tāvad eva saṃsarati / tad idam uktaṃ kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu iti // (BhGR_13.21)
pūrva-pūrva-prakṛti-pariṇāma-rūpa-deva-manuṣya-ādi-yoni-viśeṣeṣu sthito 'yaṃ puruṣas tat-tad-yoni-prayukta-sattva-ādi-guṇa-mayeṣu sukha-duḥkha-ādiṣu saktaḥ tat-sādhana-bhūteṣu puṇya-pāpa-karmasu pravartate; tatas tat-puṇya-pāpa-phala-anubhavāya sad-asad-yoniṣu sādhv-asādhuṣu yoniṣu jāyate; tataś ca karmā arabhate; tato jāyate; yāvad amānitva-ādikān ātma-prāpti-sādhana-bhūtān guṇān sevate, tāvad eva saṃsarati / tad idam uktaṃ kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu iti //
Ведь внутри пребывая природы,
ее гуны Пуруша вкушает; если в нем есть привязанность к гунам —
он рождается в лонах, недобрых и добрых. (21)
ОБА [эти начала] — ПРАКРИТИ (природа) и ПУРУША, друг с другом связанные, БЕЗНАЧАЛЬНЫ — ЗНАЙ это; ЗНАЙ также, что ОТ
ПРИРОДЫ ВОЗНИКАЮТ и создающие привязанность [к сансаре] ИЗМЕНЕНИЯ — т.е. вожделение, ненависть и прочие; и [добрые], приводящие к освобождению [от сансары] КАЧЕСТВА — т.е. негорделивость (13.7) и другие. Эта существующая в течение безначального времени природа, связанная с Пурушей и принявшая форму кшетры, посредством своих модификаций (изменений) — таких, как вожделение, ненависть и иные, бывает причиной связанности Пуруши. И опять-таки она, [эта природа, другими] своими модификациями — негорделивостью и прочими — бывает для него причиной освобождения — таков смысл. (19)
СЛЕДСТВИЕ — это тело; ПРИЧИНЫ (= инструменты) — это органы чувств, органы действия и восприятия вместе с сердцем (манас); причина их деятельности есть именно ПРАКРИТИ (природа), подчиненная Пуруше; т.е. действия, приводящие к [тем или иным] ощущениям, опираются на природу, принявшую форму кшетры и подчиненную Пуруше, — таков смысл. Функция же распоряжения принадлежит именно Пуруше, о чем говорится в тексте:
«[Атман] — деятель, — ибо [признанием этого] шастры обретают [ясный] смысл» (БрСу 2.3.33) — и т.д. — ибо деятельность Пуруши именно в том и состоит, чтобы осуществлять контроль над телом. ОЩУЩЕНИЯ РАДОСТИ-СТРАДАНИЯ ПРОИСХОДЯТ ОТ ПУРУШИ, связанного с пракрити; т.е. он есть основа переживания радости и страдания — таков смысл. (20)
Так изложены виды деятельности пракрити и Пуруши, связанных друг с другом. Теперь говорится о том, что Пуруша, единственная радость которого состоит в спонтанном переживании (ощущении) самого себя, вместе с тем является причиной ощущения радости и страдания, возникающих от [внешних] предметов: «Ведь внутри пребывая...» и т.д.
Слово ГУНЫ здесь употребляется для обозначения их следствий; ПУРУША, единственная радость которого состоит в спонтанном переживании самого себя, ПРЕБЫВАЯ ВНУТРИ ПРИРОДЫ — т.е. связанный с пракрити, ВКУШАЕТ — т.е. ощущает, РОЖДЕННЫЕ ПРИРОДОЙ ГУНЫ — т.е. радость, страдание и прочие [аффекты], порождаемые саттвой и прочими Гунами и обусловленные контактом [Пуруши] с пракрити. [Во второй половине шлоки] говорится о причине контакта с пракрити:
«Если в нем...» — и т.д.
Этот ПУРУША, пребывая (т.е. рождаясь) в различных лонах — богов, людей и прочих [существ], которые суть формы, последовательно принимаемые природой, и ПРИВЯЗАННЫЙ к радости, страданью и прочим [переживаниям], состоящим из саттвы и остальных ГУН, характеризующих то или иное лоно, совершает добрые и злые дела, которыми он достигает [соответствующих рождений]; затем он РОЖДАЕТСЯ в НЕДОБРЫХ И ДОБРЫХ — т.е. злых и благих — ДОНАХ, чтобы вкусить плоды своих добрых и злых действий. Затем он вновь совершает дела, затем вновь рождается, блуждая по сансаре до тех пор, пока не приобретет [благих] качеств — негорделивости и прочих, которые суть средства достижения Атмана. Поэтому и говорится: «если в нем есть привязанность к гунам...» и т.д. (21)
22
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ |
paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ || BhG_13.22
upadraṣṭa ānumantā ca bhartā bhoktā mahā-īśvaraḥ | parama-ātma īti ca apy ukto dehe 'smin puruṣaḥ paraḥ ||
asmin dehe 'vasthito 'yaṃ puruṣo dehapravṛttyanuguṇasaṅkalpādirūpeṇa dehasyopadraṣṭā anumantā ca bhavati / tathā dehasya bhartā ca bhavati; tathā dehapravṛttijanitasukhaduḥkhayor bhoktā ca bhavati / evaṃ dehaniyamanena, dehabharaṇena, dehaśeṣitvena ca dehendriyamanāṃsi prati maheśvaro bhavati / tathā ca vakṣyate, "śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ / gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt // BhGR_13." iti / asmin dehe dehendriyamanāṃsi prati paramātmeti cāpy uktaḥ / dehe manasi ca ātmaśabdo 'nantaram eva prayujyate, "dhyānenātmani paśyanti kecid ātmānam ātmanā" iti; apiśabdān maheśvara ity apy ukta iti gamyate; puruṣaḥ paraḥ "anādi matparam" ityādinokto 'paricchinnajñānaśaktir ayaṃ puruṣo 'nādiprakṛtisaṃbandhakṛtaguṇasaṅgād etad dehamātramaheśvaro dehamātraparamātmā ca bhavati // (BhGR_13.22)
asmin dehe 'vasthito 'yaṃ puruṣo deha-pravṛtty-anuguṇa-saṅkalpa-ādi-rūpeṇa dehasya upadraṣṭā anumantā ca bhavati / tathā dehasya bhartā ca bhavati; tathā deha-pravṛtti-janita-sukha-duḥkhayor bhoktā ca bhavati / evaṃ deha-niyamanena, deha-bharaṇena, deha-śeṣitvena ca deha-indriya-manāṃsi prati mahā-īśvaro bhavati / tathā ca vakṣyate, "śarīraṃ yad avāpnoti yac ca apy utkrāmatī iśvaraḥ / gṛhītva aitāni saṃyāti vāyur gandhān ivā āśayāt // BhGR_13." iti / asmin dehe deha-indriya-manāṃsi prati parama-ātma īti ca apy uktaḥ / dehe manasi ca ātma-śabdo 'nantaram eva prayujyate, "dhyānenā atmani paśyanti kecid ātmānam ātmanā" iti; api-śabdān mahā-īśvara ity apy ukta iti gamyate; puruṣaḥ paraḥ "anādi mat-param" ity-ādina ūkto 'paricchinna-jñāna-śaktir ayaṃ puruṣo 'nādi-prakṛti-saṃbandha-kṛta-guṇa-saṅgād etad deha-mātra-mahā-īśvaro deha-mātra-parama-ātmā ca bhavati //
Наблюдает, все действия благословляет,
Носит тело, вкушает — Великий Владыка, Высший Атман: так тоже зовется
в этом теле Высший Пуруша.
Пребывающий в этом теле Пуруша производит над телом НАБЛЮДЕНИЕ и ОДОБРЯЕТ [его действия] — в форме произволений и прочего, соответствующих деятельности тела. Он это тело также и НОСИТ; и также ВКУШАЕТ радость — страдание, порожденные функционированием тела. Таким образом — управлением тела, ношением тела, господством над телом — он бывает ВЕЛИКИМ ВЛАДЫКОЙ для сердца и чувств тела; далее об этом будет сказано —
«Когда тело Владыка приемлет
и когда он его оставляет — захватив, он несет их с собою,
точно запахи — ветер с полей благовонных». (15.8)
В ЭТОМ ТЕЛЕ он ТОЖЕ ЗОВЕТСЯ ВЫСШИМ АТМАНОМ — по отношению к сердцу и чувствам тела. Слово «атман» в непосредственно прилегающем стихе (13.24) употребляется по отношению к телу и сердцу (манасу) —
«Вот одни: напряженным вниманьем они Атманом Атмана в Атмане видят...»
Словом «тоже» имеется в виду, что сюда относится и атрибут «Великий Владыка»; ВЫСШИЙ ПУРУША — т.е. тот Пуруша, обладающий знанием и мощью, о котором было сказано ранее (13.12)
«Безначальный, Мне подвластный...» и т.д.; он становится Великим Властелином лишь этого тела и Высшим Атманом лишь этого тела из-за своей привязанности к Гунам, порожденной связью с безначальной природой (пракрити). (22)
23
ya enaṃ vetti puruṣaṃ prakṛtiṃ ca guṇais saha |
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate || BhG_13.23
ya enaṃ vetti puruṣaṃ prakṛtiṃ ca guṇais saha | sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate ||
enam uktasvabhāvaṃ puruṣam, uktasvabhāvāṃ ca prakṛtiṃ vakṣyamāṇasvabhāvayuktaiḥ sattvādibhir guṇaiḥ saha, yo vetti yathāvad vivekena jānāti, sa sarvathā devamanuṣyādideheṣv atimātrakliṣṭaprakāreṇa vartamāno 'pi, na bhūyo 'bhijāyate na bhūyaḥ prakṛtyā saṃsargam arhati, aparicchinnajñānalakaṣaṇam apahatapāpmānam ātmānaṃ taddehāvasānasamaye prāpnotītyarthaḥ // (BhGR_13.23)
enam ukta-sva-bhāvaṃ puruṣam, ukta-sva-bhāvāṃ ca prakṛtiṃ vakṣyamāṇa-sva-bhāva-yuktaiḥ sattva-ādibhir guṇaiḥ saha, yo vetti yathāvad vivekena jānāti, sa sarvathā deva-manuṣya-ādi-deheṣv atimātra-kliṣṭa-prakāreṇa vartamāno 'pi, na bhūyo 'bhijāyate na bhūyaḥ prakṛtyā saṃsargam arhati, aparicchinna-jñāna-lakaṣaṇam apahata-pāpmānam ātmānaṃ tad-deha-avasāna-samaye prāpnoti ity-arthaḥ //
Кто так знает об этом Пуруше
и о пракрити с Гунами вместе — тот уже больше не перерождается,
где б он ни был, вращаясь в мире. (23)
24
dhyānenātmani paśyanti kecid ātmānam ātmanā |
anye sāṅkhyena yogena karmayogena cāpare || BhG_13.24
dhyānenā atmani paśyanti kecid ātmānam ātmanā | anye sāṅkhyena yogena karma-yogena ca apare ||
kecin niṣpannayogāḥ ātmani śarīre 'vasthitam ātmānam ātmanā manasā dhyānena yogena paśyanti / anye ca aniṣpannayogāḥ, sāṃkhyena yogena jñānayogena yogayogyaṃ manaḥ kṛtvā ātmānaṃ paśyanti / apare jñānayogānadhikāriṇaḥ, tadadhikāriṇaś ca sukaropāyasaktāḥ, vyapadeśyāś ca karmayogenāntargatajñānena manaso yogayogyatām āpādya ātmānaṃ paśyanti // (BhGR_13.24)
kecin niṣpanna-yogāḥ ātmani śarīre 'vasthitam ātmānam ātmanā manasā dhyānena yogena paśyanti / anye ca aniṣpanna-yogāḥ, sāṃkhyena yogena jñāna-yogena yoga-yogyaṃ manaḥ kṛtvā ātmānaṃ paśyanti / apare jñāna-yoga-anadhikāriṇaḥ, tad-adhikāriṇaś ca sukara-upāya-saktāḥ, vyapadeśyāś ca karma-yogena antar-gata-jñānena manaso yoga-yogyatām āpādya ātmānaṃ paśyanti //
Вот одни: напряженным вниманьем
они Атманом Атмана в теле видят; вот другие: те практикой знания,
а иные — практикой действия. (24)
25
anye tv evam ajānantaḥ śrutvānyebhyaś ca upāsate |
te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ || BhG_13.25
anye tv evam ajānantaḥ śrutva ānyebhyaś ca upāsate | te 'pi ca atitaranty eva mṛtyuṃ śruti-parāyaṇāḥ ||
anye tu karmayogādiṣu ātmāvalokanasādhaneṣv anadhikṛtāḥ anyebhyaḥ tattvadarśibhyo jñānibhyaḥ śrutvā karmayogādibhir ātmānam upāsate; te 'py ātmadarśanena mṛtyum atitaranti / ye śrutiparāyaṇāḥ śravaṇamātraniṣṭhāḥ, ete ca śravaṇaniṣṭhāḥ pūtapāpāḥ krameṇa karmayogādikam ārabhyātitaranty eva mṛtyum / apiśabdāc ca pūrvabhedo 'vagamyate // (BhGR_13.25)
anye tu karma-yoga-ādiṣu ātma-avalokana-sādhaneṣv anadhikṛtāḥ anyebhyaḥ tattva-darśibhyo jñānibhyaḥ śrutvā karma-yoga-ādibhir ātmānam upāsate; te 'py ātma-darśanena mṛtyum atitaranti / ye śruti-parāyaṇāḥ śravaṇa-mātra-niṣṭhāḥ, ete ca śravaṇa-niṣṭhāḥ pūta-pāpāḥ krameṇa karma-yoga-ādikam ārabhya atitaranty eva mṛtyum / api-śabdāc ca pūrva-bhedo 'vagamyate //
atha prakṛtisaṃsṛṣṭasyātmano vivekānusandhānaprakāraṃ vaktuṃ sarvaṃ sthāvaraṃ jaṅgamaṃ ca sattvaṃ cidacitsaṃsargajam ity āha -- (BhGR_p338457)
atha prakṛti-saṃsṛṣṭasyā atmano viveka-anusandhāna-prakāraṃ vaktuṃ sarvaṃ sthāvaraṃ jaṅgamaṃ ca sattvaṃ cid-acit-saṃsarga-jam ity āha ---
Есть и те, кто, об этом не зная,
от других услышав, к почитанью приходят; и иные, прилежные в слушанье,
море смерти тоже переплывают. (25)
26
yāvat saṃjāyate kiñcit sattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha || BhG_13.26
yāvat saṃjāyate kiñcit sattvaṃ sthāvara-jaṅgamam | kṣetra-kṣetra-jña-saṃyogāt tad viddhi bharata-rṣabha ||
yāvat sthāvarajaṅgamātmanā sattvaṃ jāyate, tāvat kṣetrakṣetrajñayor itaretarasaṃyogād eva jāyate saṃyuktam eva jāyate, na tv itaretaraviyuktam ityarthaḥ // (BhGR_13.26)
yāvat sthāvara-jaṅgama-ātmanā sattvaṃ jāyate, tāvat kṣetra-kṣetra-jñayor itara-itara-saṃyogād eva jāyate saṃyuktam eva jāyate, na tv itara-itara-viyuktam ity-arthaḥ //
Здесь рождаются все существа,
и подвижные, и неподвижные, от слияния кшетры с кшетраджней —
знай об этом, о мощный средь Бхаратов! (26)
КТО ЗНАЕТ — т.е. тщательно, с различением [деталей] постигает — ЭТОГО — т.е. того, чье описано естество, — ПУРУШУ, а также ПРАКРИТИ, чье естество [тоже] описано, ВМЕСТЕ С ГУНАМИ, саттвой и прочими, наделенными естеством, о котором речь впереди;
ТОТ, ДАЖЕ с превеликим страданием ВРАЩАЯСЬ [в мире] ПОВСЮДУ (где б он ни был) — т.е. в телах богов, людей и прочих [существ], — УЖ БОЛЬШЕ НЕ ПЕРЕРОЖДАЕТСЯ — т.е. больше не бывает способен к контакту с пракрити: в момент смерти своего тела он достигает Атмана, лишенного греха, чье знание [и мощь] безграничны. (23) ОДНИ — созревшие в йоге — ВИДЯТ В АТМАНЕ — т.е. в теле — АТМАНОМ — т.е. сердцем — АТМАНА — т.е. [индивидуального Атмана], пребывающего в теле; ДРУГИЕ — еще не созревшие в йоге, — ПРАКТИКОЙ ЗНАНИЯ — т.е. джняна-йогой сделав сердце (манас) способным к йоге, — ВИДЯТ АТМАНА; ИНЫЕ — т.е. еще не призванные к джняна-йоге либо призванные к ней, но предпочитающие более доступные средства, либо еще только наставляемые [в йоге], подготовив свое сердце к йоге с помощью знания, входящего составной частью в карма-йогу, ВИДЯТ АТМАНА. (24)
ЕСТЬ И ТЕ — т.е. не призванные к таким средствам созерцания Атмана, как джняна-йога и карма-йога, — кто, ОТ ДРУГИХ — от знающих, от зрящих суть — УСЛЫХАВ, ПОЧИТАЮТ (т.е. приходят к почитанию) Атмана с помощью карма-йоги и прочего; ОНИ ТОЖЕ ПЕРЕСЕКАЮТ [море] смерти с помощью созерцания Атмана; те, кто ПРИЛЕЖЕН В СЛУШАНИИ, — т.е. те, которые утверждены в одном только слушании [священных текстов], и они, очистившие грехи, предприняв в должной последовательности карма-йогу и прочее, все же пересекают [море] смерти. Словом «тоже» они откалываются [от предыдущих] в особую группу. (25)
Затем, намереваясь сказать о методе размышления о различении Атмана от связанной [с ним] природы, он говорит о происхождении всех движущихся и неподвижных существ от контакта материального [начала] с нематериальным — «здесь рождаются...» и т.д.
ПОСКОЛЬКУ [здесь] РОЖДАЮТСЯ И НЕПОДВИЖНЫЕ по своей сущности СУЩЕСТВА, постольку они рождаются от КОНТАКТА (слияния) друг с другом КШЕТРЫ И КШЕТРАДЖНИ — т.е. они рождаются, когда [оба начала пребывают] слитно, а не раздельно друг от друга, — таков смысл. (26)
27
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram |
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati || BhG_13.27
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parama-īśvaram | vinaśyatsv a-vinaśyantaṃ yaḥ paśyati sa paśyati ||
evam itaretarayukteṣu sarveṣu bhūteṣu devādiviṣamākārād viyuktaṃ tatra tatra tattaddehendriyamanāṃsi prati parameśvaratvena sthitam ātmānaṃ jñātṛtvena samānākāraṃ teṣu dehādiṣu vinaśyatsu vināśānarhasvabhāvenāvinaśyantaṃ yaḥ paśyati, sa -- paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu devādiviṣamākāreṇātmānam api viṣamākāraṃ janmavināśādiyuktaṃ ca paśyati, sa nityam eva saṃsaratītyabhiprāyaḥ // (BhGR_13.27)
evam itara-itara-yukteṣu sarveṣu bhūteṣu deva-ādi-viṣama-ākārād viyuktaṃ tatra tatra tat-tad-deha-indriya-manāṃsi prati parama-īśvaratvena sthitam ātmānaṃ jñātṛtvena samāna-akāraṃ teṣu deha-ādiṣu vinaśyatsu vināśa-anarha-sva-bhāvena avinaśyantaṃ yaḥ paśyati, sa --- paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu deva-ādi-viṣama-ākāreṇā atmānam api viṣama-ākāraṃ janma-vināśa-ādi-yuktaṃ ca paśyati, sa nityam eva saṃsarati ity-abhiprāyaḥ //
Всюду равный, среди всех существ
пребывает Великий Владыка, среди гибнущих он не гибнет;
кто так видит — поистине видит. (27)
28
samaṃ paśyan hi sarvatra samavasthitam īśvaram |
na hinasty ātmanātmānaṃ tato yāti parāṃ gatim || BhG_13.28
samaṃ paśyan hi sarvatra samavasthitam īśvaram | na hinasty ātmanā ātmānaṃ tato yāti parāṃ gatim ||
sarvatra devādiśarīreṣu tattaccheṣitvenādhāratayā viyantṛtayā ca sthitam īśvaram ātmānaṃ devādiviṣamākāraviyuktaṃ jñānaikākāratayā samaṃ paśyan ātmanā manasā, svam ātmānaṃ na hinasti rakṣati, saṃsārān mocayati / tataḥ tasmāj jñātṛtayā sarvatra samānākāradarśanāt parāṃ gatiṃ yāti; gamyata iti gatiḥ; paraṃ gantavyaṃ yathāvad avasthitam ātmānaṃ prāpnoti; devādyākārayuktatayā sarvatra viṣamam ātmānaṃ paśyan ātmānaṃ hinasti -- bhavajaladhimadhye prakṣipati // (BhGR_13.28)
sarvatra deva-ādi-śarīreṣu tat-tac-cheṣitvenā adhāratayā viyantṛtayā ca sthitam īśvaram ātmānaṃ deva-ādi-viṣama-ākāra-viyuktaṃ jñāna-eka-ākāratayā samaṃ paśyan ātmanā manasā, svam ātmānaṃ na hinasti rakṣati, saṃsārān mocayati / tataḥ tasmāj jñātṛtayā sarvatra samāna-ākāra-darśanāt parāṃ gatiṃ yāti; gamyata iti gatiḥ; paraṃ gantavyaṃ yathāvad avasthitam ātmānaṃ prāpnoti; deva-ādy-ākāra-yuktatayā sarvatra viṣamam ātmānaṃ paśyan ātmānaṃ hinasti --- bhava-jaladhi-madhye prakṣipati //
Ибо если он видит равным везде
существующего Владыку — не причинит сам себе он вреда
и затем высшей цели он достигнет. (28)
29
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānam akartāraṃ sa paśyati || BhG_13.29
prakṛtya aiva ca karmāṇi kriyamāṇāni sarvaśaḥ | yaḥ paśyati tathā ātmānam akartāraṃ sa paśyati ||
sarvāṇi karmāṇi, "kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate" iti pūrvoktarītyā prakṛtyā kriyamāṇānīti yaḥ paśyati, tathā ātmānaṃ jñānākāraṃ akartāraṃ ca yaḥ paśyati, tasya prakṛtisaṃyogas tadadhiṣṭhānaṃ tajjanyasukhaduḥkhānubhavaś ca karmarūpājñānakṛtānīti ca yaḥ paśyati, sa ātmānaṃ yathāvad avasthitaṃ paśyati // (BhGR_13.29)
sarvāṇi karmāṇi, "kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate" iti pūrva-ukta-rītyā prakṛtyā kriyamāṇāni iti yaḥ paśyati, tathā ātmānaṃ jñāna-ākāraṃ akartāraṃ ca yaḥ paśyati, tasya prakṛti-saṃyogas tad-adhiṣṭhānaṃ taj-janya-sukha-duḥkha-anubhavaś ca karma-rūpa-ajñāna-kṛtāni iti ca yaḥ paśyati, sa ātmānaṃ yathāvad avasthitaṃ paśyati //
Тот, кто видит, что лишь природой
совершаются действия всюду, кто Атмана как бы бездеятельным
видит — тот поистине видит. (29)
30
yadā bhūtapṛthagbhāvam ekastham anupaśyati |
tata eva ca vistāraṃ brahma saṃpadyate tadā || BhG_13.30
yadā bhūta-pṛthag-bhāvam eka-stham anupaśyati | tata eva ca vistāraṃ brahma saṃpadyate tadā ||
prakṛtipuruṣatattvadvayātmakeṣu devādiṣu sarveṣu bhūteṣu satsu teṣāṃ devatvamanuṣyatvahrasvatvadīrghatvādipṛthagbhāvam ekastham ekatattvastham -- prakṛtisthaṃ yadā paśyati, nātmastham, tata eva prakṛtita evottarottaraputrapautrādibhedavistāraṃ ca yadā paśyati, tadaiva brahmasaṃpadyate anavacchinnaṃ jñānaikākāram ātmānaṃ prāpnotītyarthaḥ // (BhGR_13.30)
prakṛti-puruṣa-tattva-dvaya-ātmakeṣu deva-ādiṣu sarveṣu bhūteṣu satsu teṣāṃ devatva-manuṣyatva-hrasvatva-dīrghatva-ādi-pṛthag-bhāvam eka-stham eka-tattva-stham --- prakṛti-sthaṃ yadā paśyati, nā atma-stham, tata eva prakṛtita eva uttara-uttara-putra-pautra-ādi-bheda-vistāraṃ ca yadā paśyati, tada aiva brahma-saṃpadyate anavacchinnaṃ jñāna-eka-ākāram ātmānaṃ prāpnoti ity-arthaḥ //
Когда видит он: в месте едином
пребывает существ бытия раздельность и лишь оттуда их распространенье —
тогда Брахмана он достигает. (30)
КТО ТАК ВИДИТ Атмана, пребывающего Великим Владыкой сердца и чувств тех или иных, всюду [расположенных] тел, со всеми существами связанного и [вместе с тем] отличного от разнообразных [телесных] форм — богов и прочих [существ]; своим состоянием субъекта знания [всюду] РАВНОГО формой; будучи по естеству своему неспособным к гибели, НЕ ГИБНУЩЕГО СРЕДИ них, богов и прочих, [время от времени] ГИБНУЩИХ; ТОТ [поистине] ВИДИТ — т.е. видит Атмана существующим так, каков он есть на самом деле; общий смысл [этого места] в том, что тот, кто видит Атмана в разной форме, соответственно разным формам богов и прочих [существ], а также подверженным рождению и гибели, — тот, разумеется, есть постоянный обитатель сансары. (27)
Кто ВИДИТ Атмана ВЕЗДЕ — т.е. в телах богов и прочих [существ] — СУЩЕСТВУЮЩЕГО властелином, опорой и управителем тех или иных [тел], т.е. [их] ВЛАДЫКОЙ; в силу единства формы
знания РАВНЫМ, от богов и т.д. различных форм отличным; — тот своим АТМАНОМ — т.е. сердцем — АТМАНУ — т.е. самому себе НЕ ВРЕДИТ — т.е. себя сохраняет, от сансары освобождается; и ЗАТЕМ — т.е. после этого созерцания [Атмана] всюду равным по форме — [форме] познающего субъекта — ДОСТИГАЕТ ВЫСШЕЙ ЦЕЛИ: «цель» — это то, к чему приходят; он достигает высшего, к чему следует идти, Атмана в его истинном существе. [Наоборот]: видящий Атмана, из-за его связи с формами богов и прочих [существ], в разной форме — вредит себе, т.е. погружается в океан [сансарического] существования. (28)
КТО ВИДИТ, как все ДЕЙСТВИЯ СОВЕРШАЮТСЯ ПРИРОДОЙ (пракрити) — как об этом было раньше сказано в тексте:
«Состоянья причины и следствия,
также деятеля, знай, — от природы...» (13.20); —
и также кто видит обладающего формой знания АТМАНА БЕЗДЕЯТЕЛЬНЫМ; «кто видит, что его, [Атмана], сочетание с природой, его владычество над нею и переживание порождаемых ею радости и страдания производятся незнанием в форме кармы, — ТОТ [поистине] ВИДИТ — т.е. видит Атмана таким, каков он есть на самом деле. (29) Поскольку все существа, боги и прочие, состоят из двух элементов, пракрити и Пуруши, — то КОГДА ОН ВИДИТ, что РАЗДЕЛЬНОСТЬ их существа — например: божество, человечество, величина, малость и т.д. — ПРЕБЫВАЕТ В ЕДИНОМ МЕСТЕ — т.е. из природы — посредством последовательных делений в виде «детей», «внуков» (т.е. производных первого, второго порядка) и так далее — их РАСПРОСТРАНЕНИЕ; лишь ТОГДА ОН ДОСТИГАЕТ БРАХМАНА — т.е. обретает беспредельного, существующего в форме знания Атмана — таков смысл. (30)
31
anāditvān nirguṇatvāt paramātmāyam avyayaḥ |
śarīrastho 'pi kaunteya na karoti na lipyate || BhG_13.31
anāditvān nirguṇatvāt parama-ātma āyam avyayaḥ | śarīra-stho 'pi kaunteya na karoti na lipyate ||
ayaṃ paramātmā dehān niṣkṛṣya svasvabhāvena nirūpitaḥ, śarīrastho 'pi anāditvād anārabhyatvād avyayaḥ vyayarahitaḥ, nirguṇatvāt sattvādiguṇarahitatvān na karoti, na lipyate dehasvabhāvair na lipyate // (BhGR_13.31)
ayaṃ parama-ātmā dehān niṣkṛṣya sva-sva-bhāvena nirūpitaḥ, śarīra-stho 'pi anāditvād anārabhyatvād avyayaḥ vyaya-rahitaḥ, nirguṇatvāt sattva-ādi-guṇa-rahitatvān na karoti, na lipyate deha-sva-bhāvair na lipyate //
yady api nirguṇatvān na karoti, nityasaṃyukto dehasvabhāvaiḥ kathaṃ na lipyata ity atrāha -- (BhGR_p341654)
yady api nirguṇatvān na karoti, nitya-saṃyukto deha-sva-bhāvaiḥ kathaṃ na lipyata ity atrā aha ---
Этот Высший Атман не гибнет —
ибо он безначален, без качеств; он не действует и не грязнится,
даже будучи в теле, сын Кунти. (31)
32
yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate || BhG_13.32
yathā sarva-gataṃ saukṣmyād ākāśaṃ na upalipyate | sarvatra avasthito dehe tathā ātmā na upalipyate ||
yathā ākāśaṃ sarvagatam api sarvair vastubhis saṃyuktam api saukṣmyāt sarvavastusvabhāvair na lipyate, tathā ātmā atisaukṣmyāt sarvatra devamanuṣyādau dehe 'vasthito 'pi tattaddehasvabhāvair na lipyate // (BhGR_13.32)
yathā ākāśaṃ sarva-gatam api sarvair vastubhis saṃyuktam api saukṣmyāt sarva-vastu-sva-bhāvair na lipyate, tathā ātmā atisaukṣmyāt sarvatra deva-manuṣya-ādau dehe 'vasthito 'pi tat-tad-deha-sva-bhāvair na lipyate //
Словно этот эфир вездесущий
слишком тонок, чтоб загрязниться, так не грязнится и Атман,
даже будучи в каждом теле. (32)
33
yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || BhG_13.33
yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ | kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||
yathaika ādityaḥ svayā prabhayā kṛtsnam imaṃ lokaṃ prakāśayati, tathā kṣetram api kṣetrī, "mamedaṃ kṣetram īdṛśam" iti kṛtsnam bahirantaś cā-pādatalamastakaṃ svakīyena jñānena prakāśayati / ataḥ prakāśyāl lokāt prakāśakādityavad veditṛtvena vedyabhūtād asmāt kṣetrād atyantavilakṣaṇo 'yam uktalakṣaṇa ātmetyarthaḥ // (BhGR_13.33)
yatha aika ādityaḥ svayā prabhayā kṛtsnam imaṃ lokaṃ prakāśayati, tathā kṣetram api kṣetrī, "mama idaṃ kṣetram īdṛśam" iti kṛtsnam bahir-antaś cā a-pāda-tala-mastakaṃ svakīyena jñānena prakāśayati / ataḥ prakāśyāl lokāt prakāśaka-ādityavad veditṛtvena vedya-bhūtād asmāt kṣetrād atyanta-vilakṣaṇo 'yam ukta-lakṣaṇa ātma īty-arthaḥ //
Словно весь этот мир без остатка
освещает единое солнце, так и этот Владыка кшетры
целиком ее освещает. (33)
34
kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā |
bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param || BhG_13.34
kṣetra-kṣetra-jñayor evam antaraṃ jñāna-cakṣuṣā | bhūta-prakṛti-mokṣaṃ ca ye vidur yānti te param ||
evam uktena prakāreṇa kṣetrakṣetrajñayor antaraṃ viśeṣaṃ vivekaviṣayajñānākhyena cakṣuṣā ye viduḥ, bhūtaprakṛtimokṣaṃ ca, te paraṃ yānti nirmuktabandham ātmānaṃ prāpnuvanti / mokṣyate 'neneti mokṣaḥ, amānitvādikaṃ mokṣasādhanam ityarthaḥ; kṣetrakṣetrajñayor vivekaviṣayeṇoktena jñānena tayor vivekaṃ viditvā bhūtākārapariṇataprakṛtimokṣopāyam amānitvādikaṃ cāgamya ya ācaranti, te nirmuktabandhāḥ svena rūpeṇāvasthitam anavacchinnajñānalakṣaṇam ātmānaṃ prāpnuvantītyarthaḥ // (BhGR_13.34)
evam uktena prakāreṇa kṣetra-kṣetra-jñayor antaraṃ viśeṣaṃ viveka-viṣaya-jñāna-ākhyena cakṣuṣā ye viduḥ, bhūta-prakṛti-mokṣaṃ ca, te paraṃ yānti nirmukta-bandham ātmānaṃ prāpnuvanti / mokṣyate 'nena iti mokṣaḥ, amānitva-ādikaṃ mokṣa-sādhanam ity-arthaḥ; kṣetra-kṣetra-jñayor viveka-viṣayeṇa uktena jñānena tayor vivekaṃ viditvā bhūta-ākāra-pariṇata-prakṛti-mokṣa-upāyam amānitva-ādikaṃ cā agamya ya ācaranti, te nirmukta-bandhāḥ svena rūpeṇa avasthitam anavacchinna-jñāna-lakṣaṇam ātmānaṃ prāpnuvanti ity-arthaḥ //
trayodaśe prakṛtipuruṣayor anyānyasaṃsṛṣṭayoḥ svarūpayāthātmayaṃ vijñāya amānitvādibhiḥ bhagavadbhaktyanugṛhītair bandhān mucyata ity uktam / tatra bandhahetuḥ pūrvapūrvasattvādiguṇamayasukhādisaṅga iti cābhihitam, "kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu" iti / athedānīṃ guṇānāṃ bandhahetutāprakāraḥ, guṇanivartanaprakāraś cocyate / (BhGR_p343357)
trayo-daśe prakṛti-puruṣayor anya-anya-saṃsṛṣṭayoḥ sva-rūpa-yāthātmayaṃ vijñāya amānitva-ādibhiḥ bhagavad-bhakty-anugṛhītair bandhān mucyata ity uktam / tatra bandha-hetuḥ pūrva-pūrva-sattva-ādi-guṇa-maya-sukha-ādi-saṅga iti ca abhihitam, "kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu" iti / atha idānīṃ guṇānāṃ bandha-hetutā-prakāraḥ, guṇa-nivartana-prakāraś ca ucyate /
Те, кто оком знанья так знают
эту кшетры-кшетраджни раздельность и свободу существ от природы, —
они высшего достигают. (34)
ЭТОТ ВЫСШИЙ АТМАН — определенный в своем естестве как отличный от тела, — ДАЖЕ БУДУЧИ В ТЕЛЕ, НЕ ГИБНЕТ — т.е. не подвержен гибели, ибо БЕЗНАЧАЛЕН — т.е. не имеет источников, и БЕЗ КАЧЕСТВ — т.е. лишен таких качеств (гун), как саттва и прочие; НЕ ДЕЙСТВУЕТ, НЕ ГРЯЗНИТСЯ — т.е. естеством тела не пятнается. (31)
Что он не грязнится вследствие бескачественности — [это ясно]; но каким образом он не грязнится, будучи постоянно связан с телом? В ответ на это он говорит: «Словно этот эфир...» и т.д.
СЛОВНО ЭФИР — хоть он и ВЕЗДЕСУЩИЙ, хоть и связан со ВСЕМИ ТЕЛАМИ; однако он НЕ ГРЯЗНИТСЯ [соприкосновением] с естеством всех вещей из-за своей ТОНКОСТИ. Так и АТМАН, ПРЕБЫВАЯ ПОВСЮДУ — в ТЕЛАХ богов, людей и прочих [существ], вследствие своей необычайной тонкости тоже не ГРЯЗНИТСЯ естеством того или иного тела. (32)
КАК ЕДИНОЕ СОЛНЦЕ своим светом ОСВЕЩАЕТ ВЕСЬ ЭТОТ МИР — так и ВЛАДЫКА КШЕТРЫ, [мысля]: «Эта моя кшетра имеет такую-то природу», — ее ЦЕЛИКОМ, как внутри, так и снаружи, от подошвы ноги вплоть до головы, — своим знанием ОСВЕЩАЕТ. Смысл [этого сравнения] состоит в том, что Атман, познающий эту
кшетру, от нее абсолютно отличен, подобно солнцу, [абсолютно отличному] от освещаемого им мира; это свойство у них, [т.е. солнца и Атмана], общее. (33)
ТЕ, кто ТАК — т.е. указанным способом — ВЕДАЮТ РАЗДЕЛЬНОСТЬ — т.е. отличие — КШЕТРЫ И КШЕТРАДЖНИ ОКОМ ЗНАНИЯ, направленным на их различие; а также СВОБОДУ СУЩЕСТВ ОТ ПРИРОДЫ, — ОНИ ДОСТИГАЮТ ВЫСШЕГО — т.е. обретают Атмана, свободного от уз [сансары]. Свобода — это то, с помощью чего они освобождаются, т.е. средством достижения мокши (свободы) является «негорделивость» (13.7) и прочее — таков смысл. Иными словами: те, кто, познав различие кшетры и кшетраджни с помощью знания, направленного на их различие, и имея такое средство освобождения от принявшей форму существ природы, как негорделивость и прочее, обладают [правильным] поведением, — они, освободившись от уз [сансары], достигают пребывающего в своей истинной форме, имеющего своим признаком беспредельность знания, Атмана; таков смысл. (34)
В предыдущей, тринадцатой главе сказано о том, что человек освобождается от уз [сансары], распознав природу внутренней сущности связанных друг с другом пракрити и Пуруши и [применяя такие средства, как] негорд ел ивость и прочие, которым, кроме того, способствует любовь к Господу. Там же была объяснена причина возникновения уз [сансары], состоящая в привязанности к наслаждению и прочим [переживаниям], последовательно возникающим из саттвы и прочих гун, «если в нем есть привязанность к гунам, он рождается в лонах, недобрых и добрых» (13.21); теперь, [в четырнадцатой главе] говорится о том, каким образом гуны создают [кармические] узы, и о том, каким путем они могут быть устранены.
ГЛАВА XIV
1
śrī-bhagavān uvāca ---
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam |
yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ || BhG_14.1
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam | yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ ||
param pūrvoktād anyat prakṛtipuruṣāntargatam eva sattvādiguṇaviṣayaṃ jñānaṃ bhūyaḥ pravakṣyāmi / tac ca jñānaṃ sarveṣāṃ prakṛtipuruṣaviṣayajñānānām uttamam / yaj jñānaṃ jñātvā sarve munayas tan mananaśīlāḥ itaḥ saṃsārabandhāt parāṃ siddhiṃ gatāḥ parāṃ pariśuddhātmasvarūpaprāptirūpāṃ siddhim avāptāḥ // (BhGR_14.1)
param pūrva-uktād anyat prakṛti-puruṣa-antargatam eva sattva-ādi-guṇa-viṣayaṃ jñānaṃ bhūyaḥ pravakṣyāmi / tac ca jñānaṃ sarveṣāṃ prakṛti-puruṣa-viṣaya-jñānānām uttamam / yaj jñānaṃ jñātvā sarve munayas tan manana-śīlāḥ itaḥ saṃsāra-bandhāt parāṃ siddhiṃ gatāḥ parāṃ pariśuddha-ātma-sva-rūpa-prāpti-rūpāṃ siddhim avāptāḥ //
punar api taj jñānaṃ phalena viśinaṣṭi -- (BhGR_p344302)
punar api taj jñānaṃ phalena viśinaṣṭi ---
Я теперь тебе знанье другое скажу,
из всех знаний оно высочайшее: к совершенству великому приходили
все молчальники, знание это познавшие. (1)
ДРУГОЕ — т.е. отличное от сказанного ранее — ЗНАНИЕ, направленное на саттву и прочие гуны и входящее составной частью [в знание] о пракрити и Пуруше, Я ВНОВЬ СКАЖУ. Это ЗНАНИЕ ВЫШЕ, чем ВСЕ ЗНАНИЯ, имеющие своим предметом пракрити и
Пурушу. ВСЕ МОЛЧАЛЬНИКИ, ПОЗНАВШИЕ ЭТО ЗНАНИЕ — т.е. одержимые постоянным размышлением о его [предмете], ПРИШЛИ ОТСЮДА — т.е. из кругооборота сансары — к ВЫСШЕМУ СОВЕРШЕНСТВУ — т.е. достигли Атмана в его совершенно чистой форме. (1)
2
idaṃ jñānam upāśritya mama sādharmyam āgatāḥ |
sarge 'pi nopajāyante pralaye na vyathanti ca || BhG_14.2
idaṃ jñānam upāśritya mama sādharmyam āgatāḥ | sarge 'pi na upajāyante pralaye na vyathanti ca ||
idam vakṣyamāṇaṃ jñānam upaśritya mama sādharmyam āgatāḥ matsāmyaṃ prāptāḥ, sarge 'pi nopajāyante -- na sṛjikarmatāṃ bhajante; pralaye na vyathanti ca -- na ca saṃhṛtikarmatām // (BhGR_14.2)
idam vakṣyamāṇaṃ jñānam upaśritya mama sādharmyam āgatāḥ mat-sāmyaṃ prāptāḥ, sarge 'pi na upajāyante --- na sṛji-karmatāṃ bhajante; pralaye na vyathanti ca --- na ca saṃhṛti-karmatām //
atha prākṛtānāṃ guṇānāṃ bandhahetutāprakāraṃ vaktuṃ sarvasya bhūtajātasya prakṛtipuruṣasaṃsargajatvaṃ "yāvat saṃjāyate kiñcit" ity anenoktaṃ bhagavatā svenaiva kṛtam ity āha -- (BhGR_p344729)
atha prākṛtānāṃ guṇānāṃ bandha-hetutā-prakāraṃ vaktuṃ sarvasya bhūta-jātasya prakṛti-puruṣa-saṃsarga-jatvaṃ "yāvat saṃjāyate kiñcit" ity anena uktaṃ bhagavatā svena eva kṛtam ity āha ---
Опираясь на знание это
и со Мной соприродности достигая, не рождаются те даже в миротворенье,
когда гибнут миры — не смущаются. (2)
И опять он определяет это знание, указывая на его плод — «Опираясь на знание это...» НА ЭТО — т.е. на излагаемое [в данной главе] ЗНАНИЕ ОПИРАЯСЬ, они ДОСТИГЛИ СОПРИРОДНОСТИ СО МНОЮ — т.е. равенство со Мною обрели они; НЕ РОЖДАЮТСЯ ДАЖЕ В МИРОТВОРЕНЬЕ — т.е. они не подвержены действию (или: карме) рождаемости; ВО ВРЕМЯ ГИБЕЛИ МИРА не смущаются — т.е. уничтожимости также [они не подвержены]. (2)
Затем, намереваясь рассказать о том, каким образом гуны порождают [кармические] узы, он говорит, что Господь производит соединение Пуруши и пракрити, от которого рождаются все существа, о чем раньше говорилось словами: «Здесь рождаются все существа...» — и т.д. (13.26).
3
mama yonir mahadbrahma tasmin garbhaṃ dadhāmy aham |
saṃbhavas sarvabhūtānāṃ tato bhavati bhārata || BhG_14.3
mama yonir mahad-brahma tasmin garbhaṃ dadhāmy aham | saṃbhavas sarva-bhūtānāṃ tato bhavati bhārata ||
kṛtsnasya jagato yonibhūtaṃ mama mahadbrahma yat, tasmin garbhaṃ dadhāmy aham; "bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // apareyam" iti nirdiṣṭā acetanaprakṛtiḥ mahadahaṅkārādivikārāṇāṃ kāraṇatayā mahadbrahmety ucyate / śrutāv api kvacit prakṛtir api brahmeti nirdiśyate, "yas sarvajñas sarvavid yasya jñānamayaṃ tapaḥ / tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti; "itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām" iti cetanapuñjarūpā yā parā prakṛtir nirdiṣṭā, seha sakalaprāṇibījatayā garbhaśabdenocyate / tasmin acetane yonibhūte mahati brahmaṇi cetanapuñjarūpaṃ garbhaṃ dadhāmi; acetanaprakṛtyā bhogakṣetrabhūtayā bhoktṛvargapuñjabhūtāṃ cetanaprakṛtiṃ saṃyojayāmītyarthaḥ / tataḥ tasmāt prakṛtidvayasaṃyogān matsaṃkalpakṛtāt sarvabhūtānāṃ brahmādistambaparyantānāṃ saṃbhavo bhavati // (BhGR_14.3)
kṛtsnasya jagato yoni-bhūtaṃ mama mahad-brahma yat, tasmin garbhaṃ dadhāmy aham; "bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā // apara īyam" iti nirdiṣṭā acetana-prakṛtiḥ mahad-ahaṅkāra-ādi-vikārāṇāṃ kāraṇatayā mahad-brahma ity ucyate / śrutāv api kvacit prakṛtir api brahma iti nirdiśyate, "yas sarva-jñas sarva-vid yasya jñāna-mayaṃ tapaḥ / tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti; "itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtām" iti cetana-puñja-rūpā yā parā prakṛtir nirdiṣṭā, sa īha sakala-prāṇi-bījatayā garbha-śabdena ucyate / tasmin acetane yoni-bhūte mahati brahmaṇi cetana-puñja-rūpaṃ garbhaṃ dadhāmi; acetana-prakṛtyā bhoga-kṣetra-bhūtayā bhoktṛ-varga-puñja-bhūtāṃ cetana-prakṛtiṃ saṃyojayāmi ity-arthaḥ / tataḥ tasmāt prakṛti-dvaya-saṃyogān mat-saṃkalpa-kṛtāt sarva-bhūtānāṃ brahmā-ādi-stamba-paryantānāṃ saṃbhavo bhavati //
kāryāvastho 'pi cidacitprakṛtisaṃsargo mayaiva kṛta ity āha -- (BhGR_p346016)
kārya-avastho 'pi cid-acit-prakṛti-saṃsargo maya aiva kṛta ity āha ---
Мое лоно — великий Брахман,
Я в него свое семя влагаю; и от этого — всех существ
порождение бывает, сын Бхараты.
То, что существует как ЛОНО (матка) всего мира, МОЙ ВЕЛИКИЙ БРАХМАН, В НЕГО Я ВЛАГАЮ СЕМЯ. Материальная природа, будучи причиной возникающих от нее производных [сущностей] — таких, как «махат», «ахамкара» и прочие, и поименованная здесь поэтому «Махад-Брахма», упомянута в тексте (7.4) словами: «Огонь, вода, ветер, земля, пространство, сердце, мысль также; чувство самости. Это Моя восьмикратно расчлененная природа». Также и шрути иногда обозначает [материальную] природу словом «Брахман»: «Тот, кто всезнающий, кто всеведущий, чья аскеза состоит из знания, — из него возникает Брахман, имя, форма, пища» (МундУп 1.1.9).
Словом СЕМЯ здесь обозначена та высшая природа, в форме множества [индивидуальных] сознаний, которая образует семя (зародыш) всех одушевленных существ; она указана [в тексте Гиты]
словами: «Иную, чем эта, узнаю Мою высшую природу, существующую как ,,джива“» (7.5) [т.е. индивидуальная душа]. В эту не обладающую сознанием [природу], которая есть матка, Великий Брахман, Я ВЛАГАЮ СЕМЯ в форме множества [индивидуальных сознаний], составляющих сознательную [природу]; иначе говоря, Я соединяю сознающую природу, существующую как масса познающих субъектов, с бессознательной природой, пребывающей в виде кшетры (т.е. поля) ощущений, — таков смысл. ОТ ЭТОГО — т.е. от этого происходящего по Моему произволению сочетания обеих природ БЫВАЕТ ПОРОЖДЕНИЕ ВСЕХ СУЩЕСТВ — начиная от Брахмы и кончая растениями. (3)
[Далее] говорится о том, что сочетание материальной и нематериальной природ также и в состоянии следствия (производного, результата) производится Господом:
4
sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ |
tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā || BhG_14.4
sarva-yoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ | tāsāṃ brahma mahad yonir ahaṃ bīja-pradaḥ pitā ||
sarvāsu devagandharvayakṣarākṣasamanuṣyapaśumṛgapakṣisarīsṛpādiṣu yoniṣu tattanmūrtayo yāḥ saṃbhavanti jāyante, tāsāṃ brahma mahad yoniḥ kāraṇam; mayā saṃyojitacetanavargā mahadādiviśeṣāntāvasthā prakṛtiḥ kāraṇam ityarthaḥ / ahaṃ bījapradaḥ pitā -- tatra tatra ca tattatkarmānuguṇyena cetanavargasya saṃyojakaś cāham ityarthaḥ // (BhGR_14.4)
sarvāsu deva-gandharva-yakṣa-rākṣasa-manuṣya-paśu-mṛga-pakṣi-sarīsṛpa-ādiṣu yoniṣu tat-tan-mūrtayo yāḥ saṃbhavanti jāyante, tāsāṃ brahma mahad yoniḥ kāraṇam; mayā saṃyojita-cetana-vargā mahad-ādi-viśeṣa-anta-avasthā prakṛtiḥ kāraṇam ity-arthaḥ / ahaṃ bīja-pradaḥ pitā --- tatra tatra ca tat-tat-karma-anuguṇyena cetana-vargasya saṃyojakaś ca aham ity-arthaḥ //
evaṃ sargādau prācīnakarmavaśād acitsaṃsargeṇa devādiyoniṣu jātānāṃ punaḥ punar devādibhāvena janmahetum āha -- (BhGR_p346642)
evaṃ sarga-ādau prācīna-karma-vaśād acit-saṃsargeṇa deva-ādi-yoniṣu jātānāṃ punaḥ punar deva-ādi-bhāvena janma-hetum āha ---
Все тела, что в бесчисленных лонах
зарождаются, о сын Кунти, — их великое лоно Брахман,
Я же — сеющий всех их родитель. (4)
Для всех ТЕЛ, которые ЗАРОЖДАЮТСЯ ВО ВСЕХ ЛОНАХ — богов, гандхарвов, духов, вампиров, людей, животных домашних и
диких птиц, пресмыкающихся и прочих, — ВЕЛИКИЙ БРАХМАН есть ЛОНО (матка) — т.е. причина; иными словами, природа, [чьи проявления] начинаются элементом «махат» и кончаются многообразием [индивидуальных объектов в их чувственной форме], совокупляемая Мною с множеством [индивидуальных] сознаний, есть [их] причина — таков смысл. Я — СЕЮЩИЙ (= дающий семя) — т.е. Я есть тот, кто совокупляет ее в том или ином состоянии, с тем или иным [индивидуальным] сознанием соответственно его карме — таков смысл. (4)
5
sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ |
nibadhnanti mahābāho dehe dehinam avyayam || BhG_14.5
sattvaṃ rajas tama iti guṇāḥ prakṛti-saṃbhavāḥ | nibadhnanti mahā-bāho dehe dehinam avyayam ||
sattvarajastamāṃsi trayo guṇāḥ prakṛteḥ svarūpānubandhinaḥ svabhāvaviśeṣāḥ prakāśādikāryaikanirūpaṇīyāḥ prakṛtyavasthāyām anudbhūtāḥ tadvikāreṣu mahadādiṣu udbhūtāḥ mahadādiviśeṣāntair ārabdhadevamanuṣyādidehasaṃbandhinam enaṃ dehinam, avyayam svato guṇasaṃbandhānarhaṃ dehe vartamānaṃ nibadhnanti, dehe vartamānatvopādhinā nibadhnantītyarthaḥ // (BhGR_14.5)
sattva-rajas-tamāṃsi trayo guṇāḥ prakṛteḥ sva-rūpa-anubandhinaḥ sva-bhāva-viśeṣāḥ prakāśa-ādi-kārya-eka-nirūpaṇīyāḥ prakṛty-avasthāyām anudbhūtāḥ tad-vikāreṣu mahad-ādiṣu udbhūtāḥ mahad-ādi-viśeṣa-antair ārabdha-deva-manuṣya-ādi-deha-saṃbandhinam enaṃ dehinam, avyayam svato guṇa-saṃbandha-anarhaṃ dehe vartamānaṃ nibadhnanti, dehe vartamānatva-upādhinā nibadhnanti ity-arthaḥ //
sattvarajastamasām ākāraṃ bandhanaprakāraṃ cāha -- (BhGR_p347334)
sattva-rajas-tamasām ākāraṃ bandhana-prakāraṃ cā aha ---
Возникают разом из пракрити
гуны «саттва», «раджас» и «тамас»; ими скован, о мощнорукий,
тот бессмертный, что телом владеет. (5)
Итак, в начале [периода] творения мира, под влиянием [накопленной] старой кармы происходит, путем контакта с материальным началом, все новое и новое рождение существ в виде богов и прочих в соответствующих лонах; [теперь] он называет его причину — «Возникают разом из пракрита...» и т.д.
САТТВА, РАДЖАС и ТАМАС — это три гуны, связанные с внутренней (т.е. непроявленной) формой пракрита, [представляют собой] три отдельных естества; определяемые единственно лишь своими [существенными] атрибутами, такими как светоносность (для гуны саттва) и прочими; в состоянии самой пракрита непроявленные; проявленные в производных от нее сущностях — как «махат» и прочие; [эти три гуны] сковывают пребывающего в теле ОБЛАДАТЕЛЯ ТЕЛА (т.е. дух, Атман) — связанного с телами богов, людей и прочих [существ], составленными из [элементов материальной природы], начиная с элемента «махат» и кончая многообразием [чувственных объектов] — БЕССМЕРТНОГО — т.е. самого по себе неспособного к состоянию скованности Гунами. Они сковывают его состоянием пребывания в теле и [возникающей в результате] зависимостью (несвободой) — таков смысл. (5)
6
tatra sattvaṃ nirmalatvāt prakāśakam anāmayam |
sukhasaṅgena badhnāti jñānasaṅgena cānagha || BhG_14.6
tatra sattvaṃ nirmalatvāt prakāśakam anāmayam | sukha-saṅgena badhnāti jñāna-saṅgena ca anagha ||
tatra sattvarajastamas tu sattvasya svarūpam īdṛśam nirmalatvāt prakāśakam; prakāśasukhāvaraṇasvabhāvarahitatā nirmalatvam; prakāśasukhajananaikāntasvabhāvatayā prakāśasukhahetubhūtam ityarthaḥ / prakāśaḥ vastuyāthātmyāvabodhaḥ / anāmayam āmayākhyaṃ kāryaṃ na vidyata ity anāmayam; arogatāhetur ityarthaḥ / eṣa sattvākhyo guṇo dehinam enaṃ sukhasaṅgena jñānasaṅgena ca badhnāti puruṣasya sukhasaṅgaṃ jñānasaṅgaṃ ca janayatītyarthaḥ/ jñānasukhayos saṅge hi jāte tatsādhaneṣu laukikavaidikeṣu pravartate; tataś ca tatphalānubhavasādhanabhūtāsu yoniṣu jāyata iti sattvaṃ sukhajñānasaṅgadvāreṇa puruṣaṃ badhnāti / jñānasukhajananaṃ punar api tayos saṅgajananaṃ ca sattvam ity uktaṃ bhavati // (BhGR_14.6)
tatra sattva-rajas-tamas tu sattvasya sva-rūpam īdṛśam nirmalatvāt prakāśakam; prakāśa-sukha-āvaraṇa-sva-bhāva-rahitatā nirmalatvam; prakāśa-sukha-janana-eka-anta-sva-bhāvatayā prakāśa-sukha-hetu-bhūtam ity-arthaḥ / prakāśaḥ vastu-yāthātmya-avabodhaḥ / anāmayam āmaya-ākhyaṃ kāryaṃ na vidyata ity anāmayam; arogatā-hetur ity-arthaḥ / eṣa sattva-ākhyo guṇo dehinam enaṃ sukha-saṅgena jñāna-saṅgena ca badhnāti puruṣasya sukha-saṅgaṃ jñāna-saṅgaṃ ca janayati ity-arthaḥ/ jñāna-sukhayos saṅge hi jāte tat-sādhaneṣu laukika-vaidikeṣu pravartate; tataś ca tat-phala-anubhava-sādhana-bhūtāsu yoniṣu jāyata iti sattvaṃ sukha-jñāna-saṅga-dvāreṇa puruṣaṃ badhnāti / jñāna-sukha-jananaṃ punar api tayos saṅga-jananaṃ ca sattvam ity uktaṃ bhavati //
Из них саттва, будучи частой,
светоносной, полной здоровья, все же сковывает цепью счастья
и цепью знания, о безупречный. (6)
Далее [последовательно] излагается форма саттвы, раджаса и тамаса и то, каким образом они сковывают [Атмана]: «Из них саттва, будучи чистой...» и т.д.
Среди [этих трех] — саттвы, раджаса и тамаса — внутренняя сущность САТТВЫ такова: СВЕТОНОСНОСТЬ как результат ЧИСТОТЫ. Чистота же — это отсутствие той сущности, которая препятствует свету и счастью (т.е. закрывает их, мешает им); т.е. саттва есть причина света (ясности) и счастья (радости), поскольку естество ее состоит единственно в том, чтобы порождать свет и счастье, — таков смысл. Свет — это знание истинной природы вещи; ЗДОРОВЬЕ есть то, что не порождает результата под названием «болезнь»; это причина безболезненности — вот смысл. Эта гуна под названием
«саттва» сковывает этого воплощенного УЗАМИ СЧАСТЬЯ и УЗАМИ ЗНАНИЯ — т.е. порождает в Пуруше такого рода узы (цепи) — таков смысл. Когда [у Пуруши] возникает привязанность к счастью и к знанию, он применяет соответствующие средства — как религиозные (ведийские), так и светские; затем он рождается в тех лонах, которые определяются [возможностью] испытать плоды [этих действий], — поэтому [и говорят, что] саттва связывает Пурушу с помощью привязанности к счастью и к знанию. Иными словами, здесь говорится о том, что гуна саттва, порождая счастье и знание, [что хорошо], вместе с тем порождает привязанность к ним, [что плохо]. (6)
7
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam |
tan nibadhnāti kaunteya karmasaṅgena dehinam || BhG_14.7
rajo rāga-ātmakaṃ viddhi tṛṣṇā-saṅga-samudbhavam | tan nibadhnāti kaunteya karma-saṅgena dehinam ||
rajo rāgātmakam rāgahetubhūtam / rāgaḥ yoṣitpuruṣayor anyānyaspṛhā / tṛṇāsaṅgasamudbhavam tṛṣṇāsaṅgayor udbhavasthānam -- tṛṣṇāsaṅgahetubhūtam ityarthaḥ / tṛṣṇā śabdādisarvaviṣayaspṛhā; saṅgaḥ putramitrādiṣu saṃbandhiṣu saṃśleṣaspṛhā / tad rajaḥ dehinaṃ karmasu kriyāsu spṛhājananadvāreṇa nibadhnāti; kriyāsu hi spṛhayā yāḥ kriyā ārabhate dehī, tāś ca puṇyapāparūpā iti tatphalānubhavasādhanabhūtāsu yoniṣu janmahetavo bhavanti / ataḥ karmasaṅgadvāreṇa rajo dehinaṃ nibadhnāti / tad evaṃ rajo rāgatṛṣṇāsaṅgahetuḥ karmasaṅgahetuś cety uktaṃ bhavati // (BhGR_14.7)
rajo rāga-ātmakam rāga-hetu-bhūtam / rāgaḥ yoṣit-puruṣayor anya-anya-spṛhā / tṛṇā-saṅga-samudbhavam tṛṣṇā-saṅgayor udbhava-sthānam --- tṛṣṇā-saṅga-hetu-bhūtam ity-arthaḥ / tṛṣṇā śabda-ādi-sarva-viṣaya-spṛhā; saṅgaḥ putra-mitra-ādiṣu saṃbandhiṣu saṃśleṣa-spṛhā / tad rajaḥ dehinaṃ karmasu kriyāsu spṛhā-janana-dvāreṇa nibadhnāti; kriyāsu hi spṛhayā yāḥ kriyā ārabhate dehī, tāś ca puṇya-pāpa-rūpā iti tat-phala-anubhava-sādhana-bhūtāsu yoniṣu janma-hetavo bhavanti / ataḥ karma-saṅga-dvāreṇa rajo dehinaṃ nibadhnāti / tad evaṃ rajo rāga-tṛṣṇā-saṅga-hetuḥ karma-saṅga-hetuś ca ity uktaṃ bhavati //
Раджас, знай, состоит из страсти,
он рождает желанья и связи; этот сковывает цепью деянья
воплощенного, о сын Кунти. (7)
РАДЖАС СОСТОИТ ИЗ СТРАСТИ — т.е. страсть есть его причина; страсть — это вожделение мужчины и женщины друг к другу; ОН РОЖДАЕТ ЖЕЛАНЬЯ и СВЯЗИ — т.е. он есть источник желаний и связей (привязанностей), он есть их причина — таков смысл. ЖЕЛАНИЕ — это жажда к любому из объектов чувств, начиная со звука; СВЯЗЬ — это жажда быть вместе с близкими людьми: сыновьями, друзьями и т.д. Таким образом, он (раджас) ПРИКОВЫВАЕТ действия, которые воплощенный предпринимает из жажды к ним, которые принимают форму либо греха, либо добродетели и тем самым бывают причиной рождения [его] в тех лонах, которые дают [возможность] испытать последствия плодов этих [действий]. Поэтому раджас в такой же мере привязывает [человека] к желанию и страсти, как и к действию. (7)
8
tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhis tan nibadhnāti bhārata || BhG_14.8
tamas tv ajñāna-jaṃ viddhi mohanaṃ sarva-dehinām | pramāda-ālasya-nidrābhis tan nibadhnāti bhārata ||
jñānād anyad iha ajñānam abhipretam / jñānaṃ vastuyathātmyāvabodhaḥ; tasmād anyat tadviparyayajñānam / tamas tu vastuyāthātmyaviaparītaviṣayajñānajam / mohanaṃ sarvadehinām / moho viparyayajñānam; viparyayajñānahetur ityarthaḥ / tat tamaḥ pramādālasyanidrāhetutayā taddvāreṇa dehinaṃ nibadhnāti / pramādaḥ kartavyāt karmaṇo 'nyatra pravṛttihetubhūtam anavadhānam / ālasyam karmasv anārambhasvabhāvaḥ; stabdhateti yāvat / puruṣasyendriyapravartanaśrāntyā sarvendriyapravartanoparatir nidrā; tatra bāhyendriyapravartanoparamaḥ svapnaḥ; manaso 'py uparatiḥ suṣuptiḥ // (BhGR_14.8)
jñānād anyad iha ajñānam abhipretam / jñānaṃ vastu-yathātmya-avabodhaḥ; tasmād anyat tad-viparyaya-jñānam / tamas tu vastu-yāthātmya-viaparīta-viṣaya-jñāna-jam / mohanaṃ sarva-dehinām / moho viparyaya-jñānam; viparyaya-jñāna-hetur ity-arthaḥ / tat tamaḥ pramāda-ālasya-nidrā-hetutayā tad-dvāreṇa dehinaṃ nibadhnāti / pramādaḥ kartavyāt karmaṇo 'nyatra pravṛtti-hetu-bhūtam anavadhānam / ālasyam karmasv anārambha-sva-bhāvaḥ; stabdhata īti yāvat / puruṣasya indriya-pravartana-śrāntyā sarva-indriya-pravartana-uparatir nidrā; tatra bāhya-indriya-pravartana-uparamaḥ svapnaḥ; manaso 'py uparatiḥ suṣuptiḥ //
sattvādīnāṃ bandhadvārabhūteṣu pradhānāny āha -- (BhGR_p349853)
sattva-ādīnāṃ bandha-dvāra-bhūteṣu pradhānāny āha ---
Ну а тамас, рожденный незнаньем,
воплощенных, знай, всех ослепляет; он их сковывает, о сын Бхараты,
беззаботностью, сном и ленью. (8)
То, что иное, чем знание, называется НЕЗНАНИЕ; знание же есть постижение истинного смысла (сущности) вещей; иное, чем оно (т.е. чем знание), есть извращенное знание. А ТАМАС РОЖДЕН [незнанием] — т.е. знанием, направленным на нечто противное истинному смыслу вещей. ВОПЛОЩЕННЫХ ВСЕХ ОСЛЕПЛЯЕТ: ослепление — это извращенное знание, поэтому смысл здесь такой: [тамас есть] причина извращения знания. ОН — т.е. тамас — СКОВЫВАЕТ воплощенного с помощью БЕЗЗАБОТНОСТИ (небрежности), ЛЕНИ и СНА; БЕЗЗАБОТНОСТЬ — это отсутствие внимания к должному действию, приводящее к [бессмысленной] деятельности, направленной в сторону; ЛЕНЬ — это природа того, кто вообще не предпринимает действий, это как бы неподвижность (отупение, косность); СОН — это прекращение деятельности всех чувств человека под влиянием их утомления; при этом прекращается лишь деятельность внешних чувств, бывает сон [со сновидениями], а когда останавливается также [воображение] сердца (манаса) — то это глубокий сон (сушупти). (8)
9
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta || BhG_14.9
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata | jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta ||
sattvaṃ sukhasaṅgapradhānam; rajaḥ karmasaṅgapradhānam; tamas tu vastuyāthātmyajñānam āvṛtya viparītajñānahetutayā kartavyaviparītapravṛttisaṅgapradhānam // (BhGR_14.9)
sattvaṃ sukha-saṅga-pradhānam; rajaḥ karma-saṅga-pradhānam; tamas tu vastu-yāthātmya-jñānam āvṛtya viparīta-jñāna-hetutayā kartavya-viparīta-pravṛtti-saṅga-pradhānam //
dehākārapariṇatāyāḥ prakṛteḥ svarūpānubandhinaḥ sattvādayo guṇāḥ; te ca svarūpānubandhitvena sarvadā sarve vartante iti parasparaviruddhaṃ kāryaṃ kathaṃ janayantīty atra āha -- (BhGR_p350273)
deha-ākāra-pariṇatāyāḥ prakṛteḥ sva-rūpa-anubandhinaḥ sattva-ādayo guṇāḥ; te ca sva-rūpa-anubandhitvena sarvadā sarve vartante iti paras-para-viruddhaṃ kāryaṃ kathaṃ janayanti ity atra āha ---
Саттва связывает со счастьем,
раджас — с действием, о сын Бхараты; затемняя знание, тамас
зато связывает с небреженьем. (9)
[Далее] говорится о некоторых наиболее существенных узах, порождаемых саттвой и прочими [гунами]: «Саттва связывает со счастьем...» и т.д.
САТТВА СВЯЗЫВАЕТ главным образом СО СЧАСТЬЕМ; РАДЖАС связывает прежде всего С ДЕЙСТВИЕМ; ЗАТО ТАМАС, ЗАТЕМНЯЯ ЗНАНИЕ истинной сущности вещей, СВЯЗЫВАЕТ в первую очередь с действиями, противными должному действию; причина же этого в извращении [тамасом] знания. (9)
10
rajas tamaś cābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā || BhG_14.10
rajas tamaś ca abhibhūya sattvaṃ bhavati bhārata | rajaḥ sattvaṃ tamaś ca eva tamaḥ sattvaṃ rajas tathā ||
yady api sattvādyas trayaḥ prakṛtisaṃsṛṣṭātmasvarūpānubandhinaḥ, tathāpi prācīnakarmavaśād dehāpy āyanabhūtāhāravaiṣamyāc ca sattvādayaḥ parasparasamudbhavābhibhavarūpeṇa vartante / rajastamasī kadācid abhibhūya sattvam udriktaṃ vartate; tathā tamassattve abhibhūya rajaḥ kadācit; kadācic ca rajassattve abhibhūya tamaḥ // (BhGR_14.10)
yady api sattva-ādyas trayaḥ prakṛti-saṃsṛṣṭa-ātma-sva-rūpa-anubandhinaḥ, tatha āpi prācīna-karma-vaśād deha apy āyana-bhūta-āhāra-vaiṣamyāc ca sattva-ādayaḥ paras-para-samudbhava-abhibhava-rūpeṇa vartante / rajas-tamasī kadācid abhibhūya sattvam udriktaṃ vartate; tathā tamas-sattve abhibhūya rajaḥ kadācit; kadācic ca rajas-sattve abhibhūya tamaḥ //
tac ca kāryopalabhyaivāvagacched ity āha -- (BhGR_p351015)
tac ca kārya-upalabhya eva avagacched ity āha ---
Когда раджас и тамас слабеют —
возникает, сын Бхараты, саттва; когда саттва и тамас — раджас;
когда саттва и раджас — тамас. (10)
Гуны — саттва и прочие — сущностным образом связаны с природой (пракрити), принимающей форму тел; но если они все и всегда действуют согласно внутренней сущности пракрити, то как же
они могут действовать друг против друга? — [В ответ на это] говорится: «Когда раджас и тамас...» и т.д.
Хотя три [гуны], сатгва и прочие следуют внутренней сущности Атмана, связанного с природой, всё же под влиянием старой кармы и ввиду неодинаковости пищи, питающей тело, саттва и остальные Гуны пребывают в состоянии взаимного порождения и подавления (преодоления). Иногда САТТВА, усиливаясь, ПОДАВЛЯЕТ РАДЖАС и ТАМАС; а иногда РАДЖАС подавляет тамас вместе с саттвой; а в иные моменты — ТАМАС преодолевает раджас и саттву. (10)
Это, [т.е. преобладание какой-либо определенной гуны], узнается лишь путем наблюдения результатов, говорится [в следующих стихах]:
11
sarvadvāreṣu dehe 'smin prakāśa upajāyate /
jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta || BhG_14.11
sarva-dvāreṣu dehe 'smin prakāśa upajāyate / jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta ||
sarveṣu cakṣurādiṣu jñānadvāreṣu yadā vastuyāthātmyaprakāśe jñānam upajāyate, tadā tasmin dehe sattvaṃ pravṛddham iti vidyāt // (BhGR_14.11)
sarveṣu cakṣur-ādiṣu jñāna-dvāreṣu yadā vastu-yāthātmya-prakāśe jñānam upajāyate, tadā tasmin dehe sattvaṃ pravṛddham iti vidyāt //
Когда знания свет возникает
на всех входах этого тела, это значит: приумножается
саттва: пусть он это знает. (11)
12
lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā /
rajasy etāni jāyante vivṛddhe bharatarṣabha // BhG_14.12
lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā / rajasy etāni jāyante vivṛddhe bharata-rṣabha //
lobhaḥ svakīyadravyasyātyāgaśīlatā; pravṛttiḥ prayojanam anuddiśyāpi calanasvabhāvātā; ārambhaḥ karmaṇām -- phalasādhanabhūtānāṃ karmaṇām ārambhaḥ; aśamaḥ indriyānuratiḥ; spṛhā -- viṣayecchā / etāni rajasi pravṛddhe jāyante / yadā lobhādayo vartante, tadā rajaḥ pravṛddham iti vidyād ityarthaḥ // (BhGR_14.12)
lobhaḥ svakīya-dravyasya atyāga-śīlatā; pravṛttiḥ prayojanam anuddiśya api calana-sva-bhāvātā; ārambhaḥ karmaṇām --- phala-sādhana-bhūtānāṃ karmaṇām ārambhaḥ; aśamaḥ indriya-anuratiḥ; spṛhā --- viṣaya-icchā / etāni rajasi pravṛddhe jāyante / yadā lobha-ādayo vartante, tadā rajaḥ pravṛddham iti vidyād ity-arthaḥ //
Когда раджас растет чрезмерно —
от него возникают: жадность, озабоченность, вожделенье,
начинание действий, активность. (12)
13
aprakāśo 'pravṛttiś ca pramādo moha eva ca /
tamasy etāni jāyante vivṛddhe kurunandana // BhG_14.13
aprakāśo 'pravṛttiś ca pramādo moha eva ca / tamasy etāni jāyante vivṛddhe kuru-nandana //
aprakāśaḥ jñānānudayaḥ; apravṛttiś ca stabdhatā; pramādaḥ akāryapravṛttiphalam anavadhānam; mohaḥ viparītajñānam / etāni tamasi pravṛddhe jāyante / etais tamaḥ pravṛddham iti vidyāt // (BhGR_14.13)
aprakāśaḥ jñāna-anudayaḥ; apravṛttiś ca stabdhatā; pramādaḥ akārya-pravṛtti-phalam anavadhānam; mohaḥ viparīta-jñānam / etāni tamasi pravṛddhe jāyante / etais tamaḥ pravṛddham iti vidyāt //
В мыслях мрак, беззаботность тупая,
ослепленье, отсутствие действий — все они возникают разом,
когда тамас растет, радость Куру. (13)
14
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt /
tadottamavidāṃ lokān amalān pratipadyate // BhG_14.14
yadā sattve pravṛddhe tu pralayaṃ yāti deha-bhṛt / tada ūttama-vidāṃ lokān amalān pratipadyate //
yadā sattvaṃ pravṛddhaṃ tadā, sattve pravṛddhe dehabhṛt pralayaṃ maraṇaṃ yāti cet, uttamavidām uttamatattvavidām ātmayāthātmyavidām lokān samūhān amalān malarahitān -- ajñānarahitān, pratipadyate prāpnoti / sattve pravṛddhe tu mṛtaḥ ātmavidāṃ kuleṣu janitvā ātmayāthātmyajñānasādhaneṣu puṇyakarmasv adhikarotīty uktaṃ bhavati // (BhGR_14.14)
yadā sattvaṃ pravṛddhaṃ tadā, sattve pravṛddhe deha-bhṛt pralayaṃ maraṇaṃ yāti cet, uttama-vidām uttama-tattva-vidām ātma-yāthātmya-vidām lokān samūhān amalān mala-rahitān --- ajñāna-rahitān, pratipadyate prāpnoti / sattve pravṛddhe tu mṛtaḥ ātma-vidāṃ kuleṣu janitvā ātma-yāthātmya-jñāna-sādhaneṣu puṇya-karmasv adhikaroti ity uktaṃ bhavati //
Когда к смерти идет воплощенный,
изобилуя качеством «саттва», — он достигает чистых миров
обладателей высшего знанья. (14)
15
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate / (BhGR_p352748)
rajasi pralayaṃ gatvā karma-saṅgiṣu jāyate /
rajasi pravṛddhe maraṇaṃ prāpya phalārthaṃ karma kurvatāṃ kuleṣu jāyate; tatra janitvā svargādiphalasādhanakarmasv adhikarotītyarthaḥ // (BhGR_p352823)
rajasi pravṛddhe maraṇaṃ prāpya phala-arthaṃ karma kurvatāṃ kuleṣu jāyate; tatra janitvā svarga-ādi-phala-sādhana-karmasv adhikaroti ity-arthaḥ //
tathā pralīnas tamasi mūḍhayoniṣu jāyate // (BhGR_14.15)
tathā pralīnas tamasi mūḍha-yoniṣu jāyate //
tathā tamasi pravṛddhe mṛtā mūḍha-yoniṣu śva-sūkara-ādi-yoniṣu jāyate / sakala-puruṣa-artha-ārambha-anarho jāyata ity-arthaḥ //
tathā tamasi pravṛddhe mṛtā mūḍhayoniṣu śvasūkarādiyoniṣu jāyate / sakalapuruṣārthārambhānarho jāyata ityarthaḥ // (BhGR_14.15)
tathā pralīnas tamasi mūḍha-yoniṣu jāyate //
tathā tamasi pravṛddhe mṛtā mūḍha-yoniṣu śva-sūkara-ādi-yoniṣu jāyate / sakala-puruṣa-artha-ārambha-anarho jāyata ity-arthaḥ //
Вместе с раджасом в смерть вступая,
он родится средь скованных действием; если ж в тамасе он растворится —
то он возродится в лонах заблудших. (15)
КОГДА ВО ВСЕХ ВХОДАХ знания [в человека] СВЕТ [постижения] сущности вещей — т.е. знание — ВОЗНИКАЕТ, — ТОГДА ПУСТЬ ОН ЗНАЕТ: в этом теле УМНОЖАЕТСЯ САТТВА. (11)
ЖАДНОСТЬ — характер того, кто не расстается со своим добром; ОЗАБОЧЕННОСТЬ — это свойство того, кто возбуждается даже при отсутствии всякой [разумной] цели [деятельности]; НАЧИНАНИЕ ДЕЙСТВИЙ — это предпринимание тех или иных действий ввиду возможного плода; АКТИВНОСТЬ — неуспокоенность чувств; ВОЖДЕЛЕНЬЕ — это какое-либо конкретное желание; все эти [качества] ВОЗНИКАЮТ, когда РАСТЕТ РАДЖАС; здесь имеется в виду вот что: когда [в человеке] пребывает жадность и т.д. — ему следует знать, что в нем возрастает раджас. (12)
МРАК — невозникновение знания; ОТСУТСТВИЕ ДЕЙСТВИЙ — косность; БЕЗЗАБОТНОСТЬ — это отсутствие [должной] внимательности как результат бесцельной, [т.е. не направленной на должное], деятельности; ОСЛЕПЛЕНИЕ — извращенное знание; все эти [качества] появляются с ростом тамаса; следует знать, что когда они [присутствуют], то [это значит, что] тамас возрос. (13)
Когда возросла саттва, тогда, с РОСТОМ САТТВЫ, если ВОПЛОЩЕННЫЙ ИДЕТ к УНИЧТОЖЕНИЮ (растворению) — т.е. к смерти, то он ДОСТИГАЕТ — т.е. обретает — ЧИСТЫХ — т.е. лишенных [кармической] грязи — МИРОВ — т.е. собраний (коллективов, толп) — ОБЛАДАТЕЛЕЙ ВЫСШЕГО ЗНАНИЯ — т.е. тех, кто знают сущность Атмана. Смысл здесь в том, что [человек], умерший с преобладанием саттвы, возродившись в том или ином семействе людей, знающих атмана, становится способен (призван) к совершению добродетельных действий, ведущих его к познанию истинной сущности Атмана. (14)
Достигнув СМЕРТИ с ростом РАДЖАСА, он РОЖДАЕТСЯ в семействах [людей], совершающих ДЕЙСТВИЯ ради [получения] плода; родившись в таких условиях, он становится способен (призван)
к совершению действий, дающих плод в виде рая и прочего; таков смысл.
А УМИРАЯ с ростом ТАМАСА, он РОЖДАЕТСЯ В ЗАБЛУДШИХ ЛОНАХ — т.е. в таких, как, например, лоно кабана, собаки и т.д.; т.е. он рождается неспособным вообще к какой бы то ни было человеческой деятельности; таков смысл.
16
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam /
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam // BhG_14.16
karmaṇaḥ sukṛtasyā ahuḥ sāttvikaṃ nirmalaṃ phalam / rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam //
evaṃ sattvapravṛddhau maraṇam upagamyātmavidāṃ kule jātenānuṣṭhitasya sukṛtasya phalābhisandhirahitasya madārādhanarūpasya karmaṇaḥ phalaṃ punar api tato 'dhikasattvajanitaṃ nirmalaṃ duḥkhagandharahitaṃ bhavatīty āhuḥ sattvaguṇapariṇāmavidaḥ / antyakālapravṛddhasya rajasas tu phalaṃ phalasādhanakarmasaṅgikulajanmaphalābhisandhipūrvakakarmārambhatatphalānubhavapunarjanmarajovṛddhiphalābhisandhipūrvaka karmārambhaparamparārūpaṃ sāṃsārikaduḥkhaprāyam evety āhuḥ tadguṇayāthātmyavidaḥ / ajñānaṃ tamasaḥ phalam -- evam antyakālapravṛddhasya tamasaḥ phalam ajñānaparamparārūpam // (BhGR_14.16)
evaṃ sattva-pravṛddhau maraṇam upagamyā atma-vidāṃ kule jātena anuṣṭhitasya sukṛtasya phala-abhisandhi-rahitasya mad-ārādhana-rūpasya karmaṇaḥ phalaṃ punar api tato 'dhika-sattva-janitaṃ nirmalaṃ duḥkha-gandha-rahitaṃ bhavati ity āhuḥ sattva-guṇa-pariṇāma-vidaḥ / antya-kāla-pravṛddhasya rajasas tu phalaṃ phala-sādhana-karma-saṅgi-kula-janma-phala-abhisandhi-pūrvaka-karma-ārambha-tat-phala-anubhava-punar-janma-rajo-vṛddhi-phala-abhisandhi-pūrvaka karma-ārambha-paramparā-rūpaṃ sāṃsārika-duḥkha-prāyam eva ity āhuḥ tad-guṇa-yāthātmya-vidaḥ / ajñānaṃ tamasaḥ phalam --- evam antya-kāla-pravṛddhasya tamasaḥ phalam ajñāna-paramparā-rūpam //
tad adhikasattvādijanitaṃ nirmalādiphalaṃ kim ity atrāha -- (BhGR_p354030)
tad adhika-sattva-ādi-janitaṃ nirmala-ādi-phalaṃ kim ity atrā aha ---
Хорошо совершённое действие
чистый плод в виде саттвы приносит; плодом раджаса скорбь бывает;
плодоносит тамас — незнаньем.
Итак, достигая смерти с возрастанием саттвы, он рождается в семействе знатоков Атмана; ПЛОД ХОРОШО СОВЕРШЁННОГО — т.е. исполненного им ДЕЙСТВИЯ, в виде лишенного привязанности к плоду почитания Меня, бывает вследствие еще большего возрастания саттвы ЧИСТЫМ — т.е. лишенным даже запаха страдания: так ГОВОРЯТ знающие результат [действия] гуны «саттва».
У того, кто в минуту смерти изобилует РАДЖАСОМ, бывает ПЛОД в виде рождения в семье [людей], привязанных к действию как средству достижения [того или иного] плода; и это рождение вновь и вновь — ради переживания (ощущения) плодов действий, предпринятых [в прошлом рождении] и всякий раз связанных [со стремлением] к плоду, — составляет главное содержание СТРАДАНИЯ сансары в форме непрерывной последовательности действий, сопровождаемых привязанностью к плоду, при постоянном возрастании раджаса; — так говорят знающие сущность гуны «раджас».
ПЛОДОНОСИТ ТАМАС НЕЗНАНЬЕМ — т.е. у того, кто указанным образом в момент смерти изобилует тамасом, бывает плод в форме последовательности [состояний] незнания. (16)
Каков же плод этой чистоты и т.д., порождаемый ростом саттвы и остальных [обеих гун]? В ответ на это говорится —
17
sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca /
pramādamohau tamaso bhavato 'jñānam eva ca // BhG_14.17
sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca / pramāda-mohau tamaso bhavato 'jñānam eva ca //
evaṃ paramparayā jātād adhikasattvād ātmayāthātmyāparokṣyarūpaṃ jñānaṃ jāyate / tathā pravṛddhād rajasaḥ svargādiphalalobho jāyate / tathā pravṛddhāc ca tamasaḥ pramādaḥ anavadhānanimittā asatkarmaṇi pravṛttiḥ; tataś ca mohaḥ viparītajñānam; tataś cādhikataraṃ tamaḥ; tataś cājñānam -- jñānābhāvaḥ // (BhGR_14.17)
evaṃ paramparayā jātād adhika-sattvād ātma-yāthātmya-aparokṣya-rūpaṃ jñānaṃ jāyate / tathā pravṛddhād rajasaḥ svarga-ādi-phala-lobho jāyate / tathā pravṛddhāc ca tamasaḥ pramādaḥ anavadhāna-nimittā asat-karmaṇi pravṛttiḥ; tataś ca mohaḥ viparīta-jñānam; tataś ca adhikataraṃ tamaḥ; tataś ca ajñānam --- jñāna-abhāvaḥ //
Возникает от саттвы знание;
только жадность бывает от раджаса;
а от тамаса будет незнанье,
ослепление и беззаботность. (17)
18
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ // BhG_14.18
ūrdhvaṃ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ / jaghanya-guṇa-vṛtti-sthā adho gacchanti tāmasāḥ //
evam uktena prakāreṇa sattvasthā ūrdhvaṃ gacchanti -- krameṇa saṃsārabandhān mokṣaṃ gacchanti / rajasaḥ svargādiphalalobhakaratvād rājasāḥ phalasādhanabhutaṃ karmānuṣṭhāya tatphalam anubhūya punar api janitvā tad eva karmānutiṣṭhantīti madhye tiṣṭhanti / punarāvṛttirūpatayā duḥkhaprāyam eva tat / tāmasās tu jaghanyaguṇavṛttisthā uttarottaranikṛṣṭatamoguṇavṛttiṣu sthitā adho gacchanti -- antyatvam, tatas tiryaktvam, tataḥ krimikīṭādijanma, sthāvaratvam, tato 'pi gulmalatātvam, tataś ca śilākāṣṭhaloṣṭatṛṇāditvaṃ gacchantītyarthaḥ // (BhGR_14.18)
evam uktena prakāreṇa sattva-sthā ūrdhvaṃ gacchanti --- krameṇa saṃsāra-bandhān mokṣaṃ gacchanti / rajasaḥ svarga-ādi-phala-lobha-karatvād rājasāḥ phala-sādhana-bhutaṃ karma-anuṣṭhāya tat-phalam anubhūya punar api janitvā tad eva karma-anutiṣṭhanti iti madhye tiṣṭhanti / punar-āvṛtti-rūpatayā duḥkha-prāyam eva tat / tāmasās tu jaghanya-guṇa-vṛtti-sthā uttara-uttara-nikṛṣṭa-tamo-guṇa-vṛttiṣu sthitā adho gacchanti --- antyatvam, tatas tiryaktvam, tataḥ krimi-kīṭa-ādi-janma, sthāvaratvam, tato 'pi gulma-latātvam, tataś ca śilā-kāṣṭha-loṣṭa-tṛṇa-āditvaṃ gacchanti ity-arthaḥ //
āhāraviśeṣaiḥ phalābhisandhirahitasukṛtaviśeṣaiś ca paramparayā pravardhitasattvānāṃ guṇātyayadvāreṇa ūrdhvagamanaprakāram āha -- (BhGR_p355364)
āhāra-viśeṣaiḥ phala-abhisandhi-rahita-sukṛta-viśeṣaiś ca paramparayā pravardhita-sattvānāṃ guṇa-atyaya-dvāreṇa ūrdhva-gamana-prakāram āha ---
Те, кто ясен, — вверх направляются;
пребывают страстные посередине;
в сфере действия низменной гуны
пребывая — вниз движутся темные. (18)
Так САТТВА, постепенно, [от рождения к рождению] возрастая, ПОРОЖДАЕТ ЗНАНИЕ в форме непосредственного постижения сущности Атмана; также и ОТ возросшего РАДЖАСА, [бывает], ВОЗНИКАЕТ ЖАДНОСТЬ к плодам [действий] в виде рая и прочего; а ОТ возросшего ТАМАСА [бывает] БЕЗЗАБОТНОСТЬ — т.е. совершение дурных действий по причине невнимания [к действиям должным]; от этого — ОСЛЕПЛЕНИЕ — т.е. извращенное знание; от него — еще больший тамас; а от этого — НЕЗНАНИЕ — т.е. [полное] отсутствие знания. (17)
Таким образом, ПРЕБЫВАЮЩИЕ В САТТВЕ («ясные») НАПРАВЛЯЮТСЯ ВВЕРХ — т.е. идут к постепенному освобождению от уз сансары; ЛЮДИ РАДЖАСА («страстные») — они так названы, поскольку жадность к плодам [действий] в виде рая и т.д. производится раджасом — совершая действия, ведущие к [тем или иным] плодам, затем вкушают эти плоды и, вновь родившись, совершают такие же действия — и так ПРЕБЫВАЮТ ПОСЕРЕДИНЕ; такое [существование], в форме возвращения вновь и вновь [к рождению], состоит главным образом из скорби. ЛЮДИ же ТАМАСА («темные»), ПРЕБЫВАЯ В СФЕРЕ ДЕЙСТВИЯ НИЗМЕННОЙ ГУНЫ — т.е. пребывая в сфере действия гуны тамас, все более и более изменяющейся к худшему, — ДВИЖУТСЯ ВНИЗ — т.е. они идут [сначала] к состоянию самой низкой касты, затем — к состоянию животного, далее — к рождению в виде жука, червяка и т.д., затем — к состоянию дерева, куста, лианы, травинки, камня, бревна, кома глины и так далее — таков смысл. (18)
[Далее] говорится о том, как люди, постепенно взрастившие в себе саттву с помощью специальных видов пищи, а также особых добродетельных поступков, лишенных привязанности к плоду, поднимаются вверх, преодолевая гуны:
19
nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
guṇebhyaś ca paraṃ vetti madbhāvaṃ so 'dhigacchati // BhG_14.19
na anyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭa ānupaśyati / guṇebhyaś ca paraṃ vetti mad-bhāvaṃ so 'dhigacchati //
evaṃ sāttvikāhārasevayā phalābhisandhirahitabhagavadārādhanarūpakarmānuṣṭhānaiś ca rajastamasī sarvātmanābhibhūya utkṛṣṭasattvaniṣṭho yadāyaṃ guṇebhyo 'nyaṃ kartāraṃ nānupaśyati -- guṇā eva svānuguṇapravṛttiṣu kartāra iti paśyati; guṇebhyaś ca paraṃ vetti kartṛbhyo guṇebhyaś ca param anyam ātmānam akartāraṃ vetti -- sa madbhāvam adhigacchati mama yo bhāvas tam adhigacchati / etad uktaṃ bhavati -- "ātmanaḥ svataḥ pariśuddhasvabhāvasya pūrvapūrvakarmamūlaguṇasaṅganimittaṃ vividhakarmasu kartṛtvam; ātmā svatas tv akartā aparicchinnajñānaikākāraḥ" ity evam ātmānaṃ yadā paśyati, tadā madbhāvam adhigacchatīti // (BhGR_14.19)
evaṃ sāttvika-āhāra-sevayā phala-abhisandhi-rahita-bhagavad-ārādhana-rūpa-karma-anuṣṭhānaiś ca rajas-tamasī sarva-ātmana ābhibhūya utkṛṣṭa-sattva-niṣṭho yada āyaṃ guṇebhyo 'nyaṃ kartāraṃ na anupaśyati --- guṇā eva sva-anuguṇa-pravṛttiṣu kartāra iti paśyati; guṇebhyaś ca paraṃ vetti kartṛbhyo guṇebhyaś ca param anyam ātmānam akartāraṃ vetti --- sa mad-bhāvam adhigacchati mama yo bhāvas tam adhigacchati / etad uktaṃ bhavati --- "ātmanaḥ svataḥ pariśuddha-sva-bhāvasya pūrva-pūrva-karma-mūla-guṇa-saṅga-nimittaṃ vividha-karmasu kartṛtvam; ātmā svatas tv akartā aparicchinna-jñāna-eka-ākāraḥ" ity evam ātmānaṃ yadā paśyati, tadā mad-bhāvam adhigacchati iti //
kartṛbhyo guṇebhyo 'nyam akartāram ātmānaṃ paśyan bhagavadbhāvam adhigacchatīty uktam; sa bhagavadbhāvaḥ kīdṛśa ity ata āha -- (BhGR_p356365)
kartṛbhyo guṇebhyo 'nyam akartāram ātmānaṃ paśyan bhagavad-bhāvam adhigacchati ity uktam; sa bhagavad-bhāvaḥ kīdṛśa ity ata āha ---
Кроме гун, здесь иного деятеля
когда видящий не замечает, если ведает то, что их выше, —
он в Мое состоянье приходит. (19)
20
guṇān etān atītya trīn dehī dehasamudbhavān /
janmamṛtyujarāduḥkhair vimukto 'mṛtam aśnute // BhG_14.20
guṇān etān atītya trīn dehī deha-samudbhavān / janma-mṛtyu-jarā-duḥkhair vimukto 'mṛtam aśnute //
ayaṃ dehī dehasamudbhavān dehākārapariṇataprakṛtisamudbhavān etān sattvādīn trīn guṇān atītya tebhyo 'nyaṃ jñānaikākāram ātmānaṃ paśyan janmamṛtyujarāduhkhair vimuktaḥ amṛtam ātmānam anubhavati / eṣa madbhāva ityarthaḥ // (BhGR_14.20)
ayaṃ dehī deha-samudbhavān deha-ākāra-pariṇata-prakṛti-samudbhavān etān sattva-ādīn trīn guṇān atītya tebhyo 'nyaṃ jñāna-eka-ākāram ātmānaṃ paśyan janma-mṛtyu-jarā-duhkhair vimuktaḥ amṛtam ātmānam anubhavati / eṣa mad-bhāva ity-arthaḥ //
Когда гуны, от плоти возникшие,
воплощенный все три превосходит, он от смерти-рожденья, от старости-скорби
став свободен, бессмертье вкушает. (20)
Итак, когда этот ВИДЯЩИЙ (т.е. субъект, индивидуальный атман), всей душою преодолев в себе раджас и тамас употреблением «саттвической» (чистой) пищи и совершением не привязанных к плоду действий в форме почитания Меня, — НЕ ЗАМЕЧАЕТ ИНОГО, КРОМЕ ГУН, ДЕЯТЕЛЯ — т.е. когда он замечает, что лишь гуны суть совершители соответствующих [их природе] действий; и ВЕДАЕТ ТО, ЧТО ВЫШЕ ГУН (или: «то, что отличается от гун») — т.е. то, что выше гун, которые действуют, — т.е. [когда он] ведает иное [начало], Атмана, который не действует; — ОН ПРИХОДИТ В МОЕ СОСТОЯНИЕ — т.е. то состояние (бытие), которое есть Мое, — именно его он достигает. Иначе говоря — [индивидуальный] Атман по своей природе (состоянию, ему присущему) абсолютно чист, оказывается, по причине связи с Гунами, возникающей от прошлой кармы, совершителем (деятелем) разнообразных действий; но когда он (т.е. человек) видит, что Атман сам по себе недеятелен и по форме не что иное, как безграничное знание, — то он приходит (достигает) в Мое состояние. (19)
Сказано о том, что [человек], созерцая недеятельного Атмана, отличного от деятельных гун, приходит в состояние Господа; но каково оно, это состояние Господа? [В ответ] на это говорится: «Когда гуны, от плоти возникшие...» и т.д.
Этот ВОПЛОЩЕННЫЙ, ПРЕВЗОЙДЯ ЭТИ ТРИ ГУНЫ — т.е. саттву и прочие, ВОЗНИКШИЕ ОТ ПЛОТИ — т.е. возникшие от пракрита, принявшей форму тел; и созерцая иное, чем они, Атмана в единой
форме знания, ОСВОБОДИВШИСЬ от РОЖДЕНИЯ-СМЕРТИ, от СТАРОСТИ-СКОРБИ, ВКУШАЕТ БЕССМЕРТИЕ — т.е. [непосредственно] ощущает Атмана; это и есть «Мое состояние» — таков смысл. (20) Затем, спрашивая о причине превосхождения гун и о том, какой тип поведения отличает человека, превзошедшего гуны, Арджуна говорит:
21
atha guṇā1tītasya sva-rūpa-sūcanā3cāra-prakāraṃ guṇā1tyaya-hetuṃ ca pṛcchan arjuna uvāca --- arjuna uvāca ---
kair liṅgais triguṇān etān atīto bhavati prabho /
kim ācāraḥ kathaṃ caitāṃs trīn guṇān ativartate // BhG_14.21
kair liṅgais tri-guṇān etān atīto bhavati prabho / kim ācāraḥ kathaṃ ca etāṃs trīn guṇān ativartate //
sattvādīn trīn guṇān etān atītaḥ kair liṅgaiḥ kair lakṣaṇaiḥ upalakṣito bhavati? kim ācāraḥ kenācāreṇa yukto 'sau? asya svarūpāvagatiliṅgabhūtācāraḥ kīdṛśa ityarthaḥ / kathaṃ caitān kenopāyena sattvādīṃs trīn guṇān ativartate? // (BhGR_14.21)
sattva-ādīn trīn guṇān etān atītaḥ kair liṅgaiḥ kair lakṣaṇaiḥ upalakṣito bhavati? kim ācāraḥ kenā acāreṇa yukto 'sau? asya sva-rūpa-avagati-liṅga-bhūta-ācāraḥ kīdṛśa ity-arthaḥ / kathaṃ ca etān kena upāyena sattva-ādīṃs trīn guṇān ativartate? //
Арджуна сказал:
Что за знаки, Владыка, бывают
у превзошедшего эти три гуны?
Как ведет он себя? И как он
эти гуны три превосходит?
[Человек], ПРЕВЗОШЕДШИЙ ЭТИ ТРИ ГУНЫ — саттву и прочие, — КАКИМИ ЗНАКАМИ — т.е. какими отличительными признаками — наделен БЫВАЕТ? — т.е. каким поведением себя проявляет? Смысл: что именно в его поведении может служить знаком его сущности? И КАК ОН ЭТИ ТРИ ГУНЫ — т.е. каким приемом он эти гуны — саттву и прочие, — превосходит? (21)
22
śrī-bhagavān uvāca ---
prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava /
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati // BhG_14.22
prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava / na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati //
ātmavyatirikteṣu vastvaniṣṭeṣu saṃpravṛttāni sattvarajastamasāṃ kāryāṇi prakāśapravṛttimohākhyāni yo na dveṣṭi, tathā ātmavyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati // (BhGR_14.22)
ātma-vyatirikteṣu vastv-aniṣṭeṣu saṃpravṛttāni sattva-rajas-tamasāṃ kāryāṇi prakāśa-pravṛtti-moha-ākhyāni yo na dveṣṭi, tathā ātma-vyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati //
Благой Господь сказал:
И знания свет, и дел совершенье,
и ослепленье, сын Панду, повстречав, кто не отвратится,
а утратив — не вожделеет; (22)
23
udāsīnavad āsīno guṇair yo na vicālyate /
guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate // BhG_14.23
udāsīnavad āsīno guṇair yo na vicālyate / guṇā vartanta ity eva yo 'vatiṣṭhati na iṅgate //
udāsīnavad āsīnaḥ guṇavyatiriktātmāvalokanatṛptyā anyatrodāsīnavad āsīnaḥ, guṇair dveṣākāṅkṣādvāreṇe yo na vicālyate -- guṇāḥ sveṣu kāryeṣu prakāśādiṣu vartanta ity anusandhāya yas tūṣṇīm avatiṣṭhate / neṅgate na guṇakāryānuguṇaṃ ceṣṭate // (BhGR_14.23)
udāsīnavad āsīnaḥ guṇa-vyatirikta-ātma-avalokana-tṛptyā anyatra udāsīnavad āsīnaḥ, guṇair dveṣa-ākāṅkṣā-dvāreṇe yo na vicālyate --- guṇāḥ sveṣu kāryeṣu prakāśa-ādiṣu vartanta ity anusandhāya yas tu uṣṇīm avatiṣṭhate / na iṅgate na guṇa-kārya-anuguṇaṃ ceṣṭate //
кто сидит, точно безучастный,
неколебимый этими Гунами,
«Гуны вертятся» — так полагая,
пребывает кто без движенья. (23)
24
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ /
tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ // BhG_14.24
sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣṭa-aśma-kāñcanaḥ / tulya-priya-apriyo dhīras tulya-nindā-ātma-saṃstutiḥ //
К горю-радости равный, собой обладая,
равный к золоту, глине, камню, мудрый, равный к немилым и к милым,
равен кто к похвале и к брани; (24)
25
mānāvamānayos tulyas tulyo mitrāripakṣayoḥ /
sarvārambhaparityāgī guṇātītaḥ sa ucyate // BhG_14.25
māna-avamānayos tulyas tulyo mitra-ari-pakṣayoḥ / sarva-ārambha-parityāgī guṇa-atītaḥ sa ucyate //
samaduḥkhasukhaḥ sukhaduḥkhayos samacittaḥ, svasthaḥ svasmin sthitaḥ / svātmaikapriyatvena tadvyatiriktaputrādijanmamaraṇādisukhaduḥkhayos samacitta ityarthaḥ / tata eva samaloṣṭāśmakāñcanaḥ / tata eva tulyapriyāpriyaḥ tulyapriyāpriyaviṣayaḥ / dhīraḥ prakṛtyātmavivekakuśalaḥ / tata eva tulyanindātmasaṃstutiḥ ātmani manuṣyādyabhimānakṛtaguṇāguṇanimittastutinindayoḥ svāsaṃbandhānusandhānena tulyacittaḥ / tatprayuktamānāvamānayoḥ tatprayuktamitrāripakṣayor api svasaṃbandhābhāvād eva tulyacittaḥ / tathā dehitvaprayuktasarvārambhaparityāgī / ya evaṃbhūtaḥ, sa guṇātīta ucyate // (BhGR_14.24-25)
sama-duḥkha-sukhaḥ sukha-duḥkhayos sama-cittaḥ, sva-sthaḥ svasmin sthitaḥ / sva-ātma-eka-priyatvena tad-vyatirikta-putra-ādi-janma-maraṇa-ādi-sukha-duḥkhayos sama-citta ity-arthaḥ / tata eva sama-loṣṭa-aśma-kāñcanaḥ / tata eva tulya-priya-apriyaḥ tulya-priya-apriya-viṣayaḥ / dhīraḥ prakṛty-ātma-viveka-kuśalaḥ / tata eva tulya-nindā-ātma-saṃstutiḥ ātmani manuṣya-ādy-abhimāna-kṛta-guṇa-aguṇa-nimitta-stuti-nindayoḥ sva-asaṃbandha-anusandhānena tulya-cittaḥ / tat-prayukta-māna-avamānayoḥ tat-prayukta-mitra-ari-pakṣayor api sva-saṃbandha-abhāvād eva tulya-cittaḥ / tathā dehitva-prayukta-sarva-ārambha-parityāgī / ya evaṃ-bhūtaḥ, sa guṇa-atīta ucyate //
athaivaṃrūpaguṇātyaye pradhānahetum āha -- (BhGR_p359329)
atha evaṃ-rūpa-guṇa-atyaye pradhāna-hetum āha ---
кто к бесчестью, к чести равен,
к другу, к недругу кто одинаков, — оставляющий все начинанья —
тот и есть «превзошедший гуны». (25)
КТО НЕ ОТВРАЩАЕТСЯ от всех результатов деятельности саттвы, раджаса и тамаса, называемых СВЕТ [знания], ДЕЯТЕЛЬНОСТЬ, либо ОСЛЕПЛЕНИЕ — поскольку они [имеют место] в вещах, внешних по отношению к Атману, и ему [все в равной степени] нежеланны; и КТО НЕ ВОЖДЕЛЕЕТ, когда они прекращаются — также в вещах, по отношению к Атману внешних. (22)
СИДЯ, СЛОВНО БЕЗУЧАСТНЫЙ — т.е. насытившись созерцанием превосходящего гуны Атмана, [кто] сидит, безучастный к иным, [чем Атман], предметам; КТО НЕ КОЛЕБЛЕТСЯ ГУНАМИ — т.е. не подвержен ни ненависти, ни вожделению; размышляя так: «Во всех своих результатах, в свете [знания] и прочих, ВРАЩАЮТСЯ [лишь] ГУНЫ» — КТО ПРЕБЫВАЕТ благодушно, БЕЗ ДВИЖЕНЬЯ — т.е. кто не движется вслед за результатами [деятельности] гун. (23)
РАВНЫЙ К ГОРЮ-РАДОСТИ — т.е. равный мыслью (одинаково относящийся) к радости и к горю; СОБОЙ ОБЛАДАЯ — хозяин [самому себе] — в том смысле, что, находя радость в одном только атмане, он равен мыслью к радости и горю, возникающим от вещей иных, чем Атман, т.е. рождению либо смерти сыновей и прочего; потому также и РАВНЫЙ К ЗОЛОТУ, ГЛИНЕ, КАМНЮ; поэтому РАВНЫЙ К НЕМИЛЫМ И К МИЛЫМ — т.е. тот, для кого милые (приятные) и немилые (неприятные) предметы одинаковы; МУДРЫЙ — т.е. умеющий различать Атмана от природы; поэтому и РАВНЫЙ К ПОХВАЛЕ И БРАНИ — т.е. путем размышления о своей непричастности к ним, одинаковый мыслью к похвалам и порицаниям, бывающим от достоинств и недостатков, [которые ранят лишь тех], кто
пребывает в иллюзии тождественности Атмана с состоянием человека и прочими [телесными состояниями]; ОДИНАКОВЫЙ мыслью К ДРУГУ И К НЕДРУГУ — ибо не привязанный к этим [взаимно противоположным] сторонам, обычно возникающим на основе похвал и, соответственно, порицаний; также ОСТАВЛЯЮЩИЙ ВСЕ НАЧИНАНЬЯ, производимые состоянием телесности; кто таков, [как сказано], тот именуется «ПРЕВЗОШЕДШИМ ГУНЫ». (24-25)
[Далее] говорится об основной причине такого преодоления гун —
26
māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate /
sa guṇān samatītyaitān brahmabhūyāya kalpate // BhG_14.26
māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate / sa guṇān samatītya etān brahma-bhūyāya kalpate //
nānyaṃ guṇebhyaḥ kartāram ityādinoktena prakṛtyātmavivekānusandhānamātreṇa na guṇātyayaḥ saṃpatsyate; tasyānādikālapravṛttiviparītavāsanābādhyatvasaṃbhavāt / mām satyasaṅkalpaṃ paramakāruṇikam āśritavātsalyajaladhim, avyabhicārena aikāntyaviśiṣṭena bhaktiyogena ca yaḥ sevate, sa etān sattvādīn guṇān duratyayān atītya brahmabhūyāya brahmatvāya kalpate; brahmabhāvayogyo bhavati / yathāvasthitam ātmānam amṛtam avyayaṃ prāpnotītyarthaḥ // BhGR_14.26 // (BhGR_p359551)
"na anyaṃ guṇebhyaḥ kartāram" ity-ādina ūktena prakṛty-ātma-viveka-anusandhāna-mātreṇa na guṇa-atyayaḥ saṃpatsyate; tasya anādi-kāla-pravṛtti-viparīta-vāsanā-bādhyatva-saṃbhavāt / mām satya-saṅkalpaṃ parama-kāruṇikam āśrita-vātsalya-jaladhim, avyabhicārena aikāntya-viśiṣṭena bhakti-yogena ca yaḥ sevate, sa etān sattva-ādīn guṇān duratyayān atītya brahma-bhūyāya brahmatvāya kalpate; brahma-bhāva-yogyo bhavati / yathā-avasthitam ātmānam amṛtam avyayaṃ prāpnoti ity-arthaḥ // BhGR_14.26 //
И Меня — тот, кто йогой бхакти
безраздельной почитает, — он способен к слиянью с Брахманом,
ибо гуны он все превосходит. (26)
Не удается преодолеть гуны с помощью одного лишь размышления об отличии Атмана от природы, преподанного словами: «Кроме гун, здесь иного деятеля...» и т.д. (14.19); ибо оно (такого рода размышление) может быть подавлено накопленными в течение безначального времени противоположными кармическими впечатлениями.
Но кто МЕНЯ — всемогущего, высокосострадательного, словно море отеческой любви к ищущим во Мне прибежища, — БЕЗРАЗДЕЛЬНОЙ — т.е. не имеющей иного предмета, кроме Меня, — ЙОГОЙ БХАКТИ КТО ПОЧИТАЕТ — тот, ПРЕВЗОЙДЯ труднопревосходимые ЭТИ ГУНЫ — саттву и прочие, — СПОСОБЕН К СЛИЯНИЮ С БРАХМАНОМ — т.е. к состоянию Брахмана; он делается способен стать Брахманом. Иначе говоря, он обретает бессмертного, нетленного Атмана во всей его глубочайшей сути — таков смысл. (26)
27
brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca /
śāśvatasya ca dharmasya sukhasyaikāntikasya ca // BhG_14.27
brahmaṇo hi pratiṣṭha āham amṛtasya avyayasya ca / śāśvatasya ca dharmasya sukhasya ekāntikasya ca //
hiśabdo hetau; yasmād aham avyabhicāribhaktiyogena sevito 'mṛtasyāvyayasya ca brahmaṇaḥ pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayitanityāiśvaryasya; eikāntikasya ca sukhasya "vāsudevaḥ sarvam" ityādinā nirdiṣṭasya jñāninaḥ prāpyasya sukhasyetyarthaḥ / yady api śāśvatadharmaśabdaḥ prāpakavacanaḥ, tathāpi pūrvottarayoḥ prāpyarūpatvena tatsāhacaryādayam api prāpyalakṣakaḥ / etad uktaṃ bhavati -- pūrvatra "daivī hy eṣā guṇamayī mama māyā duratyayā / mām eva ye prapadyante" ity ārabhya guṇātyayasya tatpūrvakākṣarair bhagavatprāptīnāṃ ca bhagavatprapattyekopāyatāyāḥ pratipāditatvād ekāntabhagavatprapattyekopāyo guṇātyayaḥ tatpūrvakabrahmabhāvaś ceti // (BhGR_14.27)
hi-śabdo hetau; yasmād aham avyabhicāri-bhakti-yogena sevito 'mṛtasya avyayasya ca brahmaṇaḥ pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayita-nitya-aiśvaryasya; eikāntikasya ca sukhasya "vāsu-devaḥ sarvam" ity-ādinā nirdiṣṭasya jñāninaḥ prāpyasya sukhasya ity-arthaḥ / yady api śāśvata-dharma-śabdaḥ prāpaka-vacanaḥ, tatha āpi pūrva-uttarayoḥ prāpya-rūpatvena tat-sāhacarya-ādayam api prāpya-lakṣakaḥ / etad uktaṃ bhavati --- pūrvatra "daivī hy eṣā guṇa-mayī mama māyā duratyayā / mām eva ye prapadyante" ity ārabhya guṇa-atyayasya tat-pūrvaka-akṣarair bhagavat-prāptīnāṃ ca bhagavat-prapatty-eka-upāyatāyāḥ pratipāditatvād eka-anta-bhagavat-prapatty-eka-upāyo guṇa-atyayaḥ tat-pūrvaka-brahma-bhāvaś ca iti //
kṣetrādhyāye kṣetrakṣetrajñabhūtayoḥ prakṛtipuruṣayoḥ svarūpaṃ viśodhya viśuddhasyāparicchinnajñānaikākārasyaiva puruṣasya prākṛtaguṇasaṅgapravāhanimitto devādyākārapariṇataprakṛtisaṃbandho 'nādir ity uktam / anantare cādhyāye puruṣasya kāryakāraṇobhayāvasthaprakṛtisaṃbandho guṇasaṅgamūlo bhagavataiva kṛta ity uktvā guṇasaṅgaprakāraṃ savistaraṃ pratipādya guṇasaṅganivṛttipūrvakātmayāthātmyāvāptiś ca bhagavadbhaktimūlety uktam / idānīṃ bhajanīyasya bhagavataḥ kṣarākṣarātmakabaddhamuktavibhūtimattām, vibhūtibhūtāt kṣarākṣarapuruṣadvayān nikhilaheyapratyanīkakalyāṇaiktānatayā atyantotkarṣeṇa visajātīyasya bhagavataḥ puruṣottamatvaṃ ca vaktum ārabhate / tatra tāvad asaṅgarūpaśastracchinnabandhām akṣarākhyavibhūtiṃ vaktuṃ chedyarūpabandhākāreṇa vitatam acitpariṇāmaviśeṣam aśvatthavṛkṣākāram kalpayan -- (BhGR_p360939)
kṣetra-adhyāye kṣetra-kṣetra-jña-bhūtayoḥ prakṛti-puruṣayoḥ sva-rūpaṃ viśodhya viśuddhasya aparicchinna-jñāna-eka-ākārasya eva puruṣasya prākṛta-guṇa-saṅga-pravāha-nimitto deva-ādy-ākāra-pariṇata-prakṛti-saṃbandho 'nādir ity uktam / anantare ca adhyāye puruṣasya kārya-kāraṇa-ubhaya-avastha-prakṛti-saṃbandho guṇa-saṅga-mūlo bhagavata aiva kṛta ity uktvā guṇa-saṅga-prakāraṃ sa-vistaraṃ pratipādya guṇa-saṅga-nivṛtti-pūrvaka-ātma-yāthātmya-avāptiś ca bhagavad-bhakti-mūla īty uktam / idānīṃ bhajanīyasya bhagavataḥ kṣara-akṣara-ātmaka-baddha-mukta-vibhūtimattām, vibhūti-bhūtāt kṣara-akṣara-puruṣa-dvayān nikhila-heya-pratyanīka-kalyāṇa-ektānatayā atyanta-utkarṣeṇa visajātīyasya bhagavataḥ puruṣa-uttamatvaṃ ca vaktum ārabhate / tatra tāvad asaṅga-rūpa-śastra-cchinna-bandhām akṣara-ākhya-vibhūtiṃ vaktuṃ chedya-rūpa-bandha-ākāreṇa vitatam acit-pariṇāma-viśeṣam aśvattha-vṛkṣa-ākāram kalpayan ---
Ибо Я — основанье бессмертного
и нетленного этого Брахмана;
Я — основа и вечной дхармы,
И всесовершенного счастья. (27)
Слово «ИБО» обозначает причину; поскольку Я — будучи почитаем неуклонной бхакти-йогой — есть ОСНОВАНИЕ БЕССМЕРТНОГО И НЕТЛЕННОГО БРАХМАНА, а также ВЕЧНОЙ ДХАРМЫ и ВСЕСОВЕРШЕННОГО — т.е. обладающего вечным и безграничным величием (могуществом) СЧАСТЬЯ — т.е. счастья (блаженства), достижимого адептом джняна-йоги и указанного словами: «Сын Васудевы — все...» и т.д. (7.19) — таков смысл. Здесь говорится следующее: начиная со слов «божественна ведь эта Моя, из гун состоящая майя...» (7.14) — и далее утверждается, что как преодоление гун, так и последующее достижение Господа, чье величие (могущество) нерушимо, осуществимо лишь с помощью преданной любви (прапатти) к Господу; и потому эта преданная любовь есть единственный способ преодолеть гуны и затем слиться с Брахманом. (27)
В [четырнадцатой] главе о кшетре детально выяснена внутренняя сущность пракрити и Пуруши, пребывающих в виде кшетры («поля») и кшетраджни («познающего поле»), [в ходе чего] установлена безначальность связи принявшей форму богов и прочих [существ] пракрити с абсолютно чистым Пурушей, чья единственная форма есть безграничное знание; причина же этой связи — непрерывная, словно поток, привязанность к гунам пракрити. В следующей, [пятнадцатой] главе говорится о том, что привязанность к Гунам — это основная причина связи Пуруши с пракрити, в ее обеих состояниях, причины и результата — творится самим Господом; а затем, после подробного изложения характера этой привязанности и сопровождающего его достижения истинной сущности Атмана есть благоговейная любовь к Господу.
Теперь, [в начальных стихах этой главы] он начинает говорить о том, что Господь, Высочайший Пуруша, почитаемый [своими бхактами], бесконечным величием своим, своим объятием [всех мыслимых] благих достоинств, противных всему недолжному, отличен от обоих — и неразрушимого и разрушимого — пуруш, которыми составлена природа излиянности его: в неразрушимом [пуруше] — свободной, в разрушимом — скованной.
Итак, теперь, намереваясь сказать об излиянности по имени «неразрушимое» (Акшара), чья скованность отсечена оружием непривязанное™ [к гунам], — и представляя материальное начало, которое отсечь нам должно, принявшим форму обширного дерева «ашваттхи» (смоковницы), — Благой Господь сказал:
ГЛАВА XV
1
śrī-bhagavān uvāca ---
ūrdhvamūlam adhaśśākham aśvatthaṃ prāhur avyayam |
chandāṃsi yasya parṇāni yas taṃ veda sa vedavit || BhG_15.1
ūrdhva-mūlam adhaś-śākham aśvatthaṃ prāhur avyayam | chandāṃsi yasya parṇāni yas taṃ veda sa veda-vit ||
yaṃ saṃsārākhyam aśvatham ūrdhvamūlam adhaś śākham avyayaṃ prāhuḥ śrutayaḥ, "ūrdhvamūlo 'vākchākha eṣo 'śvatthas sanātanaḥ", "ūrdhvamūlam avākchākhaṃ vṛkṣaṃ yo veda saṃprti" ityādyāḥ / saptalokopariniviṣṭacaturmukhāditvena tasyordhvamūlatvam / pṛthivīnivāsisakalanarapaśumṛgakrimikīṭapataṅgasthāvarāntatayā adhaś śākhatvam / asaṅgahetubhūtād a samyagjñanodayāt pravāharūpeṇācchedyatvenāvyayatvam / yasya cāśvatthasya chandāṃsi parṇāny āhuḥ / chandāṃsi -- śrutayaḥ, "vāyavyaṃ śvetam ālabheta bhūtikāmaḥ", "aindrāgnam ekādaśa kapālaṃ nirvapet prajākāmaḥ" ityādiśrutipratipāditaiḥ kāmyakarmabhir vardhate 'yaṃ saṃsāravṛkṣa iti chandāṃsy evāsya parṇāni / parṇair hi vṛkṣo vardhate / yas tam evaṃbhūtam aśvatthaṃ veda, sa vedavit / vedo hi saṃsāravṛkṣacchedopāyaṃ vadati; chedyavṛkṣasvarūpajñānaṃ chedanopāyajñanopayogīti vedavid ity ucyate // (BhGR_15.1)
yaṃ saṃsāra-ākhyam aśvatham ūrdhva-mūlam adhaś śākham avyayaṃ prāhuḥ śrutayaḥ, "ūrdhva-mūlo 'vāk-chākha eṣo 'śvatthas sanātanaḥ", "ūrdhva-mūlam avāk-chākhaṃ vṛkṣaṃ yo veda saṃprti" ity-ādyāḥ / sapta-loka-upari-niviṣṭa-catur-mukha-āditvena tasyā urdhva-mūlatvam / pṛthivī-nivāsi-sakala-nara-paśu-mṛga-krimi-kīṭa-pataṅga-sthāvara-antatayā adhaś śākhatvam / asaṅga-hetu-bhūtād a samyagjñana-udayāt pravāha-rūpeṇa acchedyatvena avyayatvam / yasya ca aśvatthasya chandāṃsi parṇāny āhuḥ / chandāṃsi --- śrutayaḥ, "vāyavyaṃ śvetam ālabheta bhūti-kāmaḥ", "aindrāgnam ekādaśa kapālaṃ nirvapet prajā-kāmaḥ" ity-ādi-śruti-pratipāditaiḥ kāmya-karmabhir vardhate 'yaṃ saṃsāra-vṛkṣa iti chandāṃsy eva asya parṇāni / parṇair hi vṛkṣo vardhate / yas tam evaṃ-bhūtam aśvatthaṃ veda, sa veda-vit / vedo hi saṃsāra-vṛkṣa-ccheda-upāyaṃ vadati; chedya-vṛkṣa-sva-rūpa-jñānaṃ chedana-upāya-jñana-upayogi iti veda-vid ity ucyate //
Благой Господь сказал:
Говорят — у смоковницы этой бессмертной
корни вверх, ветви вниз прорастают;
ее листья — ведийские метры;
тот, кто знает ее, — Веду знает.
Шрути ГОВОРЯТ об ЭТОЙ СМОКОВНИЦЕ, называемой «сансара», НЕИЗМЕННОЙ (бессмертной), [что у нее] КОРНИ ВВЕРХ, а ВЕТВИ — ВНИЗ: «У этой вечной смоковницы корни вверху, ветви — внизу» (КатхУп 6.1); «Кто правильно знает [это] дерево, чьи корни вверху, ветви — внизу...» (ТАр 1.11.5); — а также и другие [тексты].
КОРНИ ВВЕРХ — потому, что [смоковница] эта имеет свое начало в Четырехлицем Брахме, пребывающем выше семи миров; ВЕТВИ ВНИЗ — т.е. ее окончание — на земле, [в виде существ], обитающих на ней, — всех этих людей, животных ручных и диких, жуков, червяков, растений; НЕИЗМЕННОСТЬ (бессмертность) — т.е., существуя в форме непрерывного потока [рождений и действий], оно не может быть срублено, пока [у человека] не возникает истинное знание, причина непривязанности [к сансаре]. Говорят также, что ЛИСТЬЯ этой смоковницы — ВЕДИЙСКИЕ МЕТРЫ (стихотворные размеры) — т.е. [стихотворные] тексты шрути; ведь сами шрути говорят о том, что это дерево сансары растет за счет непериодических обрядов, совершаемых с желанием [того или иного плода] —
«Желающий процветания пусть принесет белое животное богу Ваю» (ТС 2.1.1.1);
«Желающий потомства пусть принесет Агни и Индре приношение на двенадцати черепахах» (ТС 2.2.1.1);
поэтому [и говорится, что] ее листья — ведийские метры; ибо листьями растет [вверх] дерево. КТО ЕЕ — обладающую такими свойствами — СМОКОВНИЦУ ЗНАЕТ — ТОТ ЗНАЕТ ВЕДУ: ибо Веда говорит о средствах отсечения дерева сансары; поэтому и говорится: «знает веду» — ибо знание природы отсекаемого дерева способствует [лучшему] знанию инструмента (средства), который его отсекает. (1)
2
adhaś cordhvaṃ ca prasṛtās tasya śākhā guṇapravṛddhā viṣayapravālāḥ | BhG_15.2cd
adhaś cā urdhvaṃ ca prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ |
adhaś ca mūlāny anusaṃtatāni karma-anubandhīni manuṣya-loke ||
tasya manuṣyādiśākhasya vṛkṣasya tattatkarmakṛtā aparāś ca adhaḥ śākhāḥ punar api manuṣyapaśvādirūpeṇa prasṛtā bhavanti; ūrdhvaṃ ca gandharvayakṣadevādirūpeṇa prasṛtā bhavanti / tāś ca guṇapravṛddhāḥ guṇaiḥ sattvādibhiḥ pravṛddhāḥ, viṣayapravālāḥ śabdādiviṣayapallavāḥ / katham ity atrāha -- (BhGR_p363086)
tasya manuṣya-ādi-śākhasya vṛkṣasya tat-tat-karma-kṛtā aparāś ca adhaḥ śākhāḥ punar api manuṣya-paśv-ādi-rūpeṇa prasṛtā bhavanti; ūrdhvaṃ ca gandharva-yakṣa-deva-ādi-rūpeṇa prasṛtā bhavanti / tāś ca guṇa-pravṛddhāḥ guṇaiḥ sattva-ādibhiḥ pravṛddhāḥ, viṣaya-pravālāḥ śabda-ādi-viṣaya-pallavāḥ / katham ity atrā aha ---
adhaś ca mūlāny anusaṃtatāni karmānubandhīni manuṣyaloke || BhG_15.2cd
adhaś cā urdhvaṃ ca prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ |
adhaś ca mūlāny anusaṃtatāni karma-anubandhīni manuṣya-loke ||
brahmalokamūlasyāsya vṛkṣasya manuṣyāgrasya, adho manuṣyaloke mūlāny anusantatāni; tāni ca karmānubandhīni karmāṇy evānubandhīni mūlāni adho manuṣyaloke ca bhavantītyarthaḥ / manuṣyatvāvasthāyāṃ kṛtair hi karmabhiḥ adho manuṣyapaśvādayaḥ, ūrdhvaṃ ca devādayo bhavanti // (BhGR_15.2)
brahma-loka-mūlasya asya vṛkṣasya manuṣya-agrasya, adho manuṣya-loke mūlāny anusantatāni; tāni ca karma-anubandhīni karmāṇy eva anubandhīni mūlāni adho manuṣya-loke ca bhavanti ity-arthaḥ / manuṣyatva-avasthāyāṃ kṛtair hi karmabhiḥ adho manuṣya-paśv-ādayaḥ, ūrdhvaṃ ca deva-ādayo bhavanti //
asya vṛkṣasya catur-mukha-āditvenā urdhva-mūlatvam, tat-santāna-paramparayā manuṣya-agratvena adhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūla-bhūtaiḥ punar apy adhaś cā urdhvaṃ ca prasṛta-śākhatvam iti yatha īdaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ deva-dattasya putro yajña-dattasya pitā tad-anurūpa-prigrahaś ca ity etāvan-mātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇa-maya-bhogeṣv asaṅga-kṛta iti na upalabhyate / tathā asya guṇa-saṅga evā adir iti na upalabhyate / tasya pratiṣṭhā ca anātmani ātma-abhimāna-rūpam ajñānam iti na upalabhyate; pratitiṣṭhaty asminn+eva iti hy ajñānam eva asya pratiṣṭhā //
Ветви ее вниз и вверх распростерты,
прорастают объектами чувств, от гун укрепляясь; но и корни ее также вниз протянулись,
в мире смертных последуют они действиям.
ЕЕ — т.е. у этой смоковницы, [дерева], чьи ветви — это люди и прочие [существа], — произведенные тем или иным действием другие ВЕТВИ РАСПРОСТЕРТЫ ВНИЗ — т.е. вновь возникают в форме людей и т.д.; и РАСПРОСТЕРТЫ ВВЕРХ — т.е. возникают (рождаются) в форме богов, духов, гандхарвов и прочих [неземных существ]. ОТ ГУН УКРЕПЛЯЯСЬ — т.е. они укрепляются (питаются) от саттвы и прочих гун; ПРОРАСТАЮТ ОБЪЕКТАМИ ЧУВСТВ — т.е. на них [прорастают] побеги в виде звука и прочих объектов чувств.
Но как это [может быть]? — [В ответ] говорится: «Но и корни ее также вниз...» и т.д. У НЕЕ — у этого дерева смоковницы, чьи корни в мире Брахмы, а вершина — это люди [и прочие существа на земле] — ВНИЗ, В МИРЕ СМЕРТНЫХ (людей) ТАКЖЕ КОРНИ ПРОТЯНУЛИСЬ; и ОНИ ПОСЛЕДУЮТ ДЕЙСТВИЯМ — т.е. имеющие те или иные [кармические] последствия действия — это и суть корни, и они бывают (возникают, простираются) внизу, в мире людей — таков смысл. Ибо внизу, [на земле], в состоянии человека, действия порождают людей, животных и прочие [существа]; а вверху — богов и прочих. (2)
3
na rūpam asyeha tathopalabhyate nānto na cādir na ca saṃpratiṣṭhā | BhG_15.3ab
na rūpam asya iha tatha ūpalabhyate na anto na cā adir na ca saṃpratiṣṭhā |
asya vṛkṣasya caturmukhāditvenordhvamūlatvam, tatsantānaparamparayā manuṣyāgratvenādhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūlabhūtaiḥ punar apy adhaś cordhvaṃ ca prasṛtaśākhatvam iti yathedaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ devadattasya putro yajñadattasya pitā tadanurūpaprigrahaś cety etāvanmātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇamayabhogeṣv asaṅgakṛta iti nopalabhyate / tathā asya guṇasaṅga evādir iti nopalabhyate / tasya pratiṣṭhā ca anātmani ātmābhimānarūpam ajñānam iti nopalabhyate; pratitiṣṭhaty asminn+eveti hy ajñānam evāsya pratiṣṭhā // (BhGR_15.2)
brahma-loka-mūlasya asya vṛkṣasya manuṣya-agrasya, adho manuṣya-loke mūlāny anusantatāni; tāni ca karma-anubandhīni karmāṇy eva anubandhīni mūlāni adho manuṣya-loke ca bhavanti ity-arthaḥ / manuṣyatva-avasthāyāṃ kṛtair hi karmabhiḥ adho manuṣya-paśv-ādayaḥ, ūrdhvaṃ ca deva-ādayo bhavanti //
asya vṛkṣasya catur-mukha-āditvenā urdhva-mūlatvam, tat-santāna-paramparayā manuṣya-agratvena adhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūla-bhūtaiḥ punar apy adhaś cā urdhvaṃ ca prasṛta-śākhatvam iti yatha īdaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ deva-dattasya putro yajña-dattasya pitā tad-anurūpa-prigrahaś ca ity etāvan-mātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇa-maya-bhogeṣv asaṅga-kṛta iti na upalabhyate / tathā asya guṇa-saṅga evā adir iti na upalabhyate / tasya pratiṣṭhā ca anātmani ātma-abhimāna-rūpam ajñānam iti na upalabhyate; pratitiṣṭhaty asminn+eva iti hy ajñānam eva asya pratiṣṭhā //
aśvattham enaṃ suvirūḍhamūlam asaṅgaśastreṇa dṛḍhena chitvā || BhG_15.3cd
aśvattham enaṃ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chitvā ||
Ни эта форма ее, ни основа, ни начало с концом — в мире непостижимы; смоковницу эту с разросшимся корнем отрешенности твердым железом кто срубит —
Люди, пребывающие в сансаре, НЕ ПОСТИГАЮТ ЕЕ — т.е. дерева смоковницы — ЭТУ, так показанную [словом Господа] ФОРМУ — т.е. ни направленность вверх корней, берущих начало от Четырехликого Брахмы, ни непрерывно произрастающую из них вершину в виде людей, разветвленную внизу; ни те ее ветви, которые вновь простираются вверх, порождаемые корнями в виде действий, которые совершаются [уже на земле] в состоянии человека. Постигает же он, [т.е. человек сансары], лишь вот что: «Я человек, сын Девадатты, отец Яджнадатты, и этому [состоянию соответствует все, чем я обладаю». Точно так же непостижим и КОНЕЦ этого дерева — т.е. уничтожение его, производимое непривязанностью к удовольствиям, состоящим из гун; также и НАЧАЛО его, которое есть не что иное, как привязанность к гунам, — непостижимо; не постигают люди и его (дерева) ОСНОВУ, которая есть незнание в форме отождествления Атмана с не-Атманом, [т.е. телами]; ибо [дерево] основано (укреплено) именно в такого рода незнании, которое потому и называется «основа».
ЭТУ — т.е. так описанную СМОКОВНИЦУ, С РАЗРОСШИМСЯ — т.е. обильно распространившимся во все стороны — КОРНЕМ, — СРУБИВ ТВЕРДЫМ — т.е. основанным на истинном знании МЕЧОМ под названием «ОТРЕШЕННОСТЬ от удовольствий, состоящих из гун». (3)
4
tataḥ padaṃ tat parimārgitavyam yasmin gatā na nivartanti bhūyaḥ | BhG_15.4ab
tataḥ padaṃ tat parimārgitavyam yasmin gatā na nivartanti bhūyaḥ |
enam uktaprakāraṃ suvirūḍhamūlam suṣṭhu vividhaṃ rūḍhamūlam aśvatthaṃ samyagjñānamūlena dṛḍhena guṇamayabhogāsaṃgākhyena śastreṇa chitvā, tataḥ viṣayāsaṃgād dhetoḥ tat padaṃ parimārgitavyam anveṣaṇīyam, yasmin gatā bhūyo na nivartante // (BhGR_15.3)
enam ukta-prakāraṃ suvirūḍha-mūlam suṣṭhu vividhaṃ rūḍha-mūlam aśvatthaṃ samyagjñāna-mūlena dṛḍhena guṇa-maya-bhoga-asaṃga-ākhyena śastreṇa chitvā, tataḥ viṣaya-asaṃgād dhetoḥ tat padaṃ parimārgitavyam anveṣaṇīyam, yasmin gatā bhūyo na nivartante //
katham anādikālapravṛtto guṇamayabhogasaṃgaḥ tanmūlaṃ ca viparītajñānaṃ nivartata ity ata āha -- (BhGR_p365105)
katham anādi-kāla-pravṛtto guṇa-maya-bhoga-saṃgaḥ tan-mūlaṃ ca viparīta-jñānaṃ nivartata ity ata āha ---
tam eva cādyaṃ puruṣaṃ prapadyed yataḥ pravṛttiḥ prasṛtā purāṇī || BhG_15.4cd
tam eva cā adyaṃ puruṣaṃ prapadyed yataḥ pravṛttiḥ prasṛtā purāṇī ||
ajñānādinivṛttaye tam eva ca ādyam kṛtsnasyādibhūtam, "mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya" ityādiṣūktam ādyaṃ puruṣam eva śaraṇaṃ prapadyet tam eva śaraṇaṃ prapadyeta / yataḥ yasmāt kṛtsnasya sraṣṭur iyaṃ guṇamayabhogasaṅgapravṛttiḥ, purāṇī purātanī prasṛtā / uktaṃ hi mayaitatpūrvam eva, "daivī hy eṣā guṇamayī mam māyā dūratyayā / mām eva ye prapadyante māyām etāṃ taranti te" iti / prapadyeyataḥ pravṛttir iti vā pāṭhaḥ; tam eva cādyaṃ puruṣaṃ prpadya śaraṇam upagamya, iyataḥ ajñānanivṛttyādeḥ kṛstnasyaitasya sādhanabhūtā pravṛttiḥ purāṇī purātanī praṛtā / purātanānāṃ mumukṣūṇāṃ pravṛttiḥ purāṇī / purātanā hi mumukṣavo mām eva śaraṇam upagamya nirmuktabandhās saṃjātā ityarthaḥ // (BhGR_15.4)
ajñāna-ādi-nivṛttaye tam eva ca ādyam kṛtsnasyā adi-bhūtam, "maya ādhyakṣeṇa prakṛtiḥ sūyate sacara-acaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "mattaḥ parataraṃ na anyat kiñcid asti dhanañjaya" ity-ādiṣu uktam ādyaṃ puruṣam eva śaraṇaṃ prapadyet tam eva śaraṇaṃ prapadyeta / yataḥ yasmāt kṛtsnasya sraṣṭur iyaṃ guṇa-maya-bhoga-saṅga-pravṛttiḥ, purāṇī purātanī prasṛtā / uktaṃ hi maya aitat-pūrvam eva, "daivī hy eṣā guṇa-mayī mam māyā dūratyayā / mām eva ye prapadyante māyām etāṃ taranti te" iti / prapadyeyataḥ pravṛttir iti vā pāṭhaḥ; tam eva cā adyaṃ puruṣaṃ prpadya śaraṇam upagamya, iyataḥ ajñāna-nivṛtty-ādeḥ kṛstnasya etasya sādhana-bhūtā pravṛttiḥ purāṇī purātanī praṛtā / purātanānāṃ mumukṣūṇāṃ pravṛttiḥ purāṇī / purātanā hi mumukṣavo mām eva śaraṇam upagamya nirmukta-bandhās saṃjātā ity-arthaḥ //
пусть тогда он дорогу отыщет, которой уходящие не возвращаются больше.
«К изначальному пусть припадет он Пуруше, от которого вечный поток проявлений».
ТОГДА — т.е. в результате непривязанности к гунам — ОН К ТОЙ ЦЕЛИ ДОРОГУ ОТЫЩЕТ — т.е. пусть он исследует [тот путь], которым уйдя, ОНИ БОЛЬШЕ НЕ ВОЗВРАЩАЮТСЯ.
Но как устраняется эта образовавшаяся в ходе безначального времени привязанность к состоящим из гун удовольствиям, а также основанное на ней ложное знание? — [В ответ] на это говорится: «К безначальному пусть припадет он...» и т.д.
К устранившему незнание и прочую [нечистоту], ИЗНАЧАЛЬНОМУ — т.е. пребывающему как начало всего сущего — ПУРУШЕ ПУСТЬ ПРИПАДЕТ ОН — т.е. пусть ищет себе [в нем] прибежище, ТОМУ САМОМУ — т.е. тому, о ком говорилось в Гите: «Не существует высшего, чем Я, иного...» (7.7); «Я — источник всего сущего;
всё, что есть, — от Меня исходит...» (10.8) и т.д.; ОТ КОТОРОГО — т.е. от кого, этого Творца всего сущего — ЭТА ДРЕВНЯЯ — т.е. извечная ДЕЯТЕЛЬНОСТЬ (проявления), производимая привязанностью к составленным из гун удовольствиям, — ПРОИСТЕКАЕТ; ибо уже ранее Мною сказано:
«Ведь из гун состоит эта дивная
Моя майя, труднодоступная;
но и ее превосходят те,
кто ко Мне всей душой припадают» (7.14)
Существует иное чтение [этого стиха]:
т.е. прибегнув, приблизившись как к прибежищу к тому самому изначальному Пуруше, который есть начало всего сущего [и в том числе] устранения незнания, — проистекает эта древняя — т.е. извечная — [спасительная] практика, т.е. древняя практика извечных адептов освобождения от сансары; ибо они, приблизившись именно ко Мне как к прибежищу, достигли освобождения от уз — таков может быть смысл. (4)
5
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ |
dvandvair vimuktās sukhaduḥkhasaṃjñair gacchanty amūḍhāḥ padam avyayaṃ tat || BhG_15.5
nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ | dvandvair vimuktās sukha-duḥkha-saṃjñair gacchanty amūḍhāḥ padam avyayaṃ tat ||
evaṃ māṃ śaraṇam upagamya nirmānamohāḥ nirgatānātmātmābhimānarūpamohāḥ, jitasaṅgadoṣā jitaguṇamayabhogasaṅgākhyadoṣāḥ / adhyātmanityāḥ ātmani yaj jñānaṃ tad adhyātmam, ātmajñānaniratāḥ / vinivṛttakāmāḥ vinivṛttataditarakāmāḥ sukhaduḥkhasajñair dvandvaiś ca vimuktāḥ, amūḍhāḥ ātmānātmasvabhavajñāḥ, tad avyayaṃ padaṃ gacchanti anavacchinnajñānākāram ātmānaṃ yathāvasthitaṃ prāpnuvanti; māṃ śaraṇam upagatānāṃ matprasādāder evaitāḥ sarvāḥ pravṛttayaḥ suśakāḥ siddhiparyantā bhavantītyarthaḥ // (BhGR_15.5)
evaṃ māṃ śaraṇam upagamya nirmāna-mohāḥ nirgata-anātma-ātma-abhimāna-rūpa-mohāḥ, jita-saṅga-doṣā jita-guṇa-maya-bhoga-saṅga-ākhya-doṣāḥ / adhyātma-nityāḥ ātmani yaj jñānaṃ tad adhyātmam, ātma-jñāna-niratāḥ / vinivṛtta-kāmāḥ vinivṛtta-tad-itara-kāmāḥ sukha-duḥkha-sajñair dvandvaiś ca vimuktāḥ, amūḍhāḥ ātma-anātma-sva-bhava-jñāḥ, tad avyayaṃ padaṃ gacchanti anavacchinna-jñāna-akāram ātmānaṃ yathā-avasthitaṃ prāpnuvanti; māṃ śaraṇam upagatānāṃ mat-prasāda-āder eva etāḥ sarvāḥ pravṛttayaḥ suśakāḥ siddhi-paryantā bhavanti ity-arthaḥ //
Неослепленные, негорделивые, пороки, привязанности победившие;
прочь отвратившись от вожделений, постоянно в мысли об Атмане;
освободившись от пар сопротивных, именуемых
«радость-страданье», к этой цели бессмертной они шествуют, неослепленные.
Именно так приблизившись ко Мне как к прибежищу, НЕГОРДЕЛИВЫЕ, НЕОСЛЕПЛЕННЫЕ — т.е. те, у кого прекратилось ложное (горделивое) мнение о том, что не-Атман, [т.е. тело], есть Атман; ПОРОКИ И ПРИВЯЗАННОСТИ ПОБЕДИВШИЕ — т.е. победившие порок под названием «привязанность к состоящим из гун удовольствиям»; ПОСТОЯННО В МЫСЛИ ОБ АТМАНЕ — т.е. сосредоточенные на знании Атмана; знание, направленное на Атмана, — это и есть [пребывание] на Атмане (адхьятма); ОТВРАТИВШИЕСЯ ОТ ВОЖДЕЛЕНИЙ — т.е. не имеющие вожделения ни к чему, кроме Атмана; СВОБОДНЫЕ ОТ СОПРОТИВНЫХ ПАР, ИМЕНУЕМЫХ РАДОСТЬ-СТРАДАНЬЕ; НЕОСЛЕПЛЕННЫЕ — т.е. знающие сущность Атмана и не-Атмана [и потому не смешивающие одно с другим]; ОНИ ИДУТ К ЭТОЙ БЕССМЕРТНОЙ ЦЕЛИ — т.е. они достигают Атмана в форме непрерывного (или: неограниченного; или: постоянного) знания, в его истинной природе; иными словами — усилия, направленные на достижение всех этих состояний, с легкостью увенчиваются успехом для тех, кто ищут у Меня прибежища, — таков смысл. (5)
6
na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ |
yad gatvā na nivartante tad dhāma paramaṃ mama || BhG_15.6
na tad bhāsayate sūryo na śaśa-aṅko na pāvakaḥ | yad gatvā na nivartante tad dhāma paramaṃ mama ||
tad atmajyotir na sūryo bhāsayate, na śaśāṅkaḥ, na pāvakaś ca / jñānam eva hi sarvasya prakāśakam; bāhyāni tu jyotīṃṣi viṣayendriyasaṃbandhavirodhitamonirasanadvāreṇopakārakāṇi / asya ca prakāśako yogaḥ / tadvirodhi cānādikarma / tannivartanaṃ coktaṃ bhagavatprapattimūlam asaṅgādi / yad gatvā punar na nivartante, tat paramaṃ dhāma paraṃ jyotiḥ mama madīyam; madvibhūtibhūtaḥ mamāṃśa ityarthaḥ / ādityādīnām api prakāśakatvena tasya paramatvam / ādityādīni hi jyotīṃṣi na jñānajyotiṣaḥ prakāśakāni; jñānam eva sarvasya prakāśakam // (BhGR_15.6)
tad atma-jyotir na sūryo bhāsayate, na śaśa-aṅkaḥ, na pāvakaś ca / jñānam eva hi sarvasya prakāśakam; bāhyāni tu jyotīṃṣi viṣaya-indriya-saṃbandha-virodhi-tamo-nirasana-dvāreṇa upakārakāṇi / asya ca prakāśako yogaḥ / tad-virodhi ca anādi-karma / tan-nivartanaṃ ca uktaṃ bhagavat-prapatti-mūlam asaṅga-ādi / yad gatvā punar na nivartante, tat paramaṃ dhāma paraṃ jyotiḥ mama madīyam; mad-vibhūti-bhūtaḥ mama aṃśa ity-arthaḥ / āditya-ādīnām api prakāśakatvena tasya paramatvam / āditya-ādīni hi jyotīṃṣi na jñāna-jyotiṣaḥ prakāśakāni; jñānam eva sarvasya prakāśakam //
До него солнца луч не достигнет,
ни огонь там, ни месяц не светят; кто ушел туда — не возвратится;
это Мой высочайший свет.
Его — т.е. свет Атмана, СОЛНЦЕ НЕ ОСВЕЩАЕТ; и НИ ОГОНЬ, и НИ МЕСЯЦ; ибо знание само освещает всё; что же касается внешних светильников [вроде солнца и т.д.] — то они лишь помогают [ему, свету знания], прогоняя тьму, мешающую контакту чувств с их объектами. Знание, [в свою очередь], освещается йогой, а затемняется — [силой] безначальной кармы; а для устранения этого [затемнения] проповедуется непривязанность и прочие [приемы], основанные на обращении к Господу в поисках прибежища. КТО УШЕЛ ТУДА — НЕ ВОЗВРАТИТСЯ, ЭТО ВЫСОЧАЙШИЙ СВЕТ — т.е. наивысшее сияние; МОЙ — принадлежащий Мне; иначе говоря — это частица Меня, пребывающая как излияние Моей силы, — таков смысл. Его (света) возвышенность состоит в том, что он освещает даже солнце и прочие [светочи]: ибо [внешние] светочи — солнце и прочие, не в силах осветить свет знания; но именно знание освещает всё. (6)
7
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ |
manaṣṣaṣṭhānīndriyāṇi prakṛtisthitāni karṣati || BhG_15.7
mama eva aṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ | manaṣ-ṣaṣṭhāni indriyāṇi prakṛti-sthitāni karṣati ||
ittham uktasvarūpaḥ sanātano mamāṃśa eva san kaścid anādikarmarūpāvidyāveṣṭito jīvabhūto jīvaloke vartamāno devamanuṣyādiprakṛtipariṇāmaviśeṣaśarīrasthāni manaṣṣaṣṭhānīndriyāṇi karṣati / kaścic ca pūrvoktena mārgeṇāsyā avidyāyāḥ muktaḥ svena rūpeṇāvatiṣṭhate / jīvabhūtas tv atisaṃkucitajñānāiśvaryaḥ karmalabdhaprakṛtipariṇāmaviśeṣarūpaśarīrasthānām indriyāṇāṃ manaṣṣaṣṭhānām īśvaraḥ tāni karmānuguṇam itas tataḥ karṣati // (BhGR_15.7)
ittham ukta-sva-rūpaḥ sanātano mama aṃśa eva san kaścid anādi-karma-rūpa-avidyā-veṣṭito jīva-bhūto jīva-loke vartamāno deva-manuṣya-ādi-prakṛti-pariṇāma-viśeṣa-śarīra-sthāni manaṣ-ṣaṣṭhāni indriyāṇi karṣati / kaścic ca pūrva-uktena mārgeṇa asyā avidyāyāḥ muktaḥ svena rūpeṇa avatiṣṭhate / jīva-bhūtas tv atisaṃkucita-jñāna-aiśvaryaḥ karma-labdha-prakṛti-pariṇāma-viśeṣa-rūpa-śarīra-sthānām indriyāṇāṃ manaṣ-ṣaṣṭhānām īśvaraḥ tāni karma-anuguṇam itas tataḥ karṣati //
В мире живых лишь частица Меня,
эта вечная, лживой ставшая, к себе привлекает пять чувств и сердце,
установленное в природе.
Обладающая такой внутренней природой, та или иная МОЯ ЧАСТИЦА, будучи ВЕЧНОЙ, пропитывается, однако, незнанием в форме безначальной кармы и СТАНОВИТСЯ ДЖИВОЙ (т.е. индивидуальным Атманом), пребывающим В МИРЕ ДЖИВ (т.е. в мире живых душ); [этот джива] ПРИВЛЕКАЕТ К СЕБЕ [пять] ЧУВСТВ и ШЕСТОЕ — СЕРДЦЕ (как психический орган), УСТАНОВЛЕННЫЕ В ПРИРОДЕ, принявшей конкретную форму тел богов, людей и прочих [существ]; а иная частица Меня, освободившись от незнания с помощью указанного ранее пути, пребывает в своей [истинной] форме; ставшая же дживой, хоть и обладает крайне урезанными знанием и величием, [все же] является владыкой пяти чувств и сердца, установленных под влиянием накопленной кармы, в природе, принявшей форму того или иного тела; [поэтому] он (т.е. джива) привлекает их туда и сюда в соответствии с их кармой. (7)
8
śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ |
gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt || BhG_15.8
śarīraṃ yad avāpnoti yac ca apy utkrāmatī iśvaraḥ | gṛhītva aitāni saṃyāti vāyur gandhān ivā aśayāt ||
yac śarīram avāpnoti, yamāc charīrād utkrāmati, tatrāyam indriyāṇām īśvaraḥ etāni indriyāṇi bhūtasūkṣmais saha gṛhītvā saṃyāti vāyur gandhān ivāśayāt / yathā vāyuḥ srakcandanakastūrikādyāśayāt tatsthānāt sūkṣmāvayavais saha gandhān gṛhītvānyatra saṃyāti, tadvad ityarthaḥ // (BhGR_15.8)
yac śarīram avāpnoti, yamāc charīrād utkrāmati, tatra ayam indriyāṇām īśvaraḥ etāni indriyāṇi bhūta-sūkṣmais saha gṛhītvā saṃyāti vāyur gandhān ivā aśayāt / yathā vāyuḥ srak-candana-kastūrika-ādy-āśayāt tat-sthānāt sūkṣma-avayavais saha gandhān gṛhītva ānyatra saṃyāti, tadvad ity-arthaḥ //
kāni punas tānīndriyāṇīty atrāha -- (BhGR_p368749)
kāni punas tāni indriyāṇi ity atrā aha ---
Когда тело владыка джива приемлет
и когда он его оставляет, — их захватив, он уносит с собою,
точно запахи — ветер с полей благовонных.
КОГДА он ТЕЛО ПРИЕМЛЕТ и КОГДА он [то или иное] тело ОСТАВЛЯЕТ, тогда этот ВЛАДЫКА чувств, ЗАХВАТИВ, УНОСИТ С СОБОЮ эти чувства вместе с их тонкими сущностями, СЛОВНО ВЕТЕР — ЗАПАХИ С ИХ МЕСТА — т.е. словно ветер, захватив, уносит в другое место запахи вместе с их тонкими частицами от благовонных тел вроде гирлянд, сандалового дерева, мускуса и прочих; так и он (джива, владыка чувств), — таков смысл. (8)
9
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca |
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate || BhG_15.9
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca | adhiṣṭhāya manaś ca ayaṃ viṣayān upasevate ||
etāni manaṣṣaṣṭhānīndriyāṇi adhiṣṭhāya svasvaviṣayavṛttyanuguṇāni kṛtvā, tān śabdādīn viṣayān upasevate upabhuṅkte // (BhGR_15.9)
etāni manaṣ-ṣaṣṭhāni indriyāṇi adhiṣṭhāya sva-sva-viṣaya-vṛtty-anuguṇāni kṛtvā, tān śabda-ādīn viṣayān upasevate upabhuṅkte //
Слухом, зрением, осязаньем,
обонянием, чувством вкуса, также сердцем управляя,
он погружается в чувств предметы.
Как же эти чувства? — [В ответ] на это говорится: «Слухом, зрением, осязаньем...» и т.д.
Этими пятью чувствами и манасом УПРАВЛЯЯ — т.е. направляя их к соответствующим деятельности каждого [из чувств] объектам, он ПОГРУЖАЕТСЯ в ПРЕДМЕТЫ ЧУВСТВ, звук и прочие; т.е. он их воспринимает («вкушает»). (9)
10
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ || BhG_15.10
utkrāmantaṃ sthitaṃ va āpi bhuñjānaṃ vā guṇa-anvitam | vimūḍhā na anupaśyanti paśyanti jñāna-cakṣuṣaḥ ||
evaṃ guṇānvitaṃ sattvādiguṇamayaprakṛtipariṇāmaviśeṣamanuṣyatvādisaṃsthānapiṇḍasaṃsṛṣṭam, piṇḍaviśeṣād utkrāmantaṃ piṇḍaviśeṣe 'vathitaṃ vā, guṇamayān viṣayān bhuñjānaṃ vā kadācid api prakṛtipariṇāmaviśeṣamanuṣyatvādipiṇḍād vilakṣaṇaṃ jñānaikākāraṃ vimūḍhā nānupaśyanti / vimūḍhāḥ manuṣyatvādipiṇḍātmatvābhimāninaḥ / jñānacakṣuṣas tu piṇḍātmavivekaviṣayajñānavantaḥ sarvāvastham apy enaṃ viviktākāram eva paśyanti // (BhGR_15.10)
evaṃ guṇa-anvitaṃ sattva-ādi-guṇa-maya-prakṛti-pariṇāma-viśeṣa-manuṣyatva-ādi-saṃsthāna-piṇḍa-saṃsṛṣṭam, piṇḍa-viśeṣād utkrāmantaṃ piṇḍa-viśeṣe 'vathitaṃ vā, guṇa-mayān viṣayān bhuñjānaṃ vā kadācid api prakṛti-pariṇāma-viśeṣa-manuṣyatva-ādi-piṇḍād vilakṣaṇaṃ jñāna-eka-ākāraṃ vimūḍhā na anupaśyanti / vimūḍhāḥ manuṣyatva-ādi-piṇḍa-ātmatva-abhimāninaḥ / jñāna-cakṣuṣas tu piṇḍa-ātma-viveka-viṣaya-jñānavantaḥ sarva-avastham apy enaṃ vivikta-ākāram eva paśyanti //
Как он уходит, и как пребывает,
в сопровождении гун как предметы вкушает — видят лишь знающие оком знания,
ослепленные его не замечают.
11
yatanto yoginaś cainaṃ paśyanty ātmany avasthitam |
yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ || BhG_15.11
yatanto yoginaś ca enaṃ paśyanty ātmany avasthitam | yatanto 'py akṛta-ātmāno na enaṃ paśyanty acetasaḥ ||
matprapattipūrvakaṃ karmayogādiṣu yatamānās tair nirmalāntaḥkaraṇā yogino yogākhyena cakṣuṣā ātmani śarīre 'vasthitam api śarīrād viviktaṃ svena rūpeṇāvasthitam enaṃ paśyanti / yatamānā apy akṛtātmānaḥ matprapattivirahiṇaḥ tata evāsaṃskṛtamanasaḥ, tata eva acetasaḥ ātmāvalokanasamarthacetorahitāḥ nainaṃ paśyanti // (BhGR_15.11)
mat-prapatti-pūrvakaṃ karma-yoga-ādiṣu yatamānās tair nirmala-antaḥkaraṇā yogino yoga-ākhyena cakṣuṣā ātmani śarīre 'vasthitam api śarīrād viviktaṃ svena rūpeṇa avasthitam enaṃ paśyanti / yatamānā apy akṛta-ātmānaḥ mat-prapatti-virahiṇaḥ tata eva asaṃskṛta-manasaḥ, tata eva acetasaḥ ātma-avalokana-samartha-ceto-rahitāḥ na enaṃ paśyanti //
evaṃ ravicandrāgnīnām indriyasannikarṣavirodhisaṃtamasanirasanamukhenendriyānugrāhakatayā prakāśakānāṃ jyotiṣmatām api prakāśakajñānajyotir ātmā muktāvastho jīvāvasthaś ca bhagavadvibhūtir ity uktam, "tad dhāma pramaṃ mama", "mamaivāṃśo jīvaloke jīvabhūtas sanātanaḥ" iti / idānīm acitpariṇāmaviśeṣabhūtam ādityādīnāṃ jyotiṣmatāṃ jyotir api bhagavad vibhūtir ity āha -- (BhGR_p370255)
evaṃ ravi-candra-agnīnām indriya-sannikarṣa-virodhi-saṃtamasa-nirasana-mukhena indriya-anugrāhakatayā prakāśakānāṃ jyotiṣmatām api prakāśaka-jñāna-jyotir ātmā mukta-avastho jīva-avasthaś ca bhagavad-vibhūtir ity uktam, "tad dhāma pramaṃ mama", "mama eva aṃśo jīva-loke jīva-bhūtas sanātanaḥ" iti / idānīm acit-pariṇāma-viśeṣa-bhūtam āditya-ādīnāṃ jyotiṣmatāṃ jyotir api bhagavad vibhūtir ity āha ---
Также йогины самообузданные
его в себе пребывающим видят; но даже аскеты, не очистив сердце,
его, неразумные, не видят.
12
yad ādityagataṃ tejo jagad bhāsayate 'khilam |
yac candramasi yac cāgnau tat tejo viddhi māmakam || BhG_15.12
yad āditya-gataṃ tejo jagad bhāsayate 'khilam | yac candra-masi yac ca agnau tat tejo viddhi māmakam ||
akhilasya jagato bhāsakam eteṣām ādityādīnāṃ yat tejaḥ, tan madīyaṃ tejaḥ tais tair ārādhitena mayā tebhyo dattam iti viddhi // (BhGR_15.12)
akhilasya jagato bhāsakam eteṣām āditya-ādīnāṃ yat tejaḥ, tan madīyaṃ tejaḥ tais tair ārādhitena mayā tebhyo dattam iti viddhi //
pṛthivyāś ca bhūtadhāriṇyā dhārakatvaśaktir madīyety āha -- (BhGR_p370984)
pṛthivyāś ca bhūta-dhāriṇyā dhārakatva-śaktir madīya īty āha ---
Этот свет, что сияет в солнце,
освещая весь мир без остатка, и тот свет, что в огне, и лунный —
лишь Мое это, знай, сиянье.
13
gām āviśya ca bhūtāni dhārayāmy aham ojasā //
puṣṇāmi cauṣadhīḥ sarvās somo bhūtvā rasātmakaḥ || BhG_15.13
gām āviśya ca bhūtāni dhārayāmy aham ojasā // puṣṇāmi ca oṣadhīḥ sarvās somo bhūtvā rasa-ātmakaḥ ||
ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mamāpratihatasāmarthyena dhārayāmi / tathāham amṛtarasamayas somo bhūtvā sarvauṣadhīḥ puṣṇāmi // (BhGR_15.13)
ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mama apratihata-sāmarthyena dhārayāmi / tatha āham amṛta-rasa-mayas somo bhūtvā sarva-oṣadhīḥ puṣṇāmi //
Я поддерживаю все живое
своей силой, землю наполнив;
Я растения все питаю,
Сомой став, исполненным соков.
14
ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ /
prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham // BhG_15.14
ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ / prāṇa-apāna-samāyuktaḥ pacāmy annaṃ catur-vidham //
ahaṃ vaiśvānaro jāṭharānalo bhūtvā sarveṣāṃ prāṇināṃ deham āśritaḥ tair bhuktaṃ khādyacūṣyalehyapeyātmakaṃ caturvidham annaṃ prāṇāpānavṛttibhedasamāyuktaḥ pacāmi // (BhGR_15.14)
ahaṃ vaiśvānaro jāṭhara-analo bhūtvā sarveṣāṃ prāṇināṃ deham āśritaḥ tair bhuktaṃ khādya-cūṣya-lehya-peya-ātmakaṃ catur-vidham annaṃ prāṇa-apāna-vṛtti-bheda-samāyuktaḥ pacāmi //
atra paramapuruṣavibhūtibhūtau somavaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tatsāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūtajātasya ca paramapuruṣasāmānādhikaraṇyanirdeśahetum āha -- (BhGR_p371745)
atra parama-puruṣa-vibhūti-bhūtau soma-vaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tat-sāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūta-jātasya ca parama-puruṣa-sāmānādhikaraṇya-nirdeśa-hetum āha ---
Превратившись в огонь «Вайшванару»
и живя в теле одушевленном, вместе с верхним и нижним дыханьем
Я варю четырехвидную пищу.
Так В СОПРОВОЖДЕНИИ ГУН — т.е. связанного с плотью в состоянии (т.е. в существовании) человека и прочих разнообразных продуктов пракрита, состоящих из саттвы и остальных гун, — либо УХОДЯЩЕГО от того или иного тела, либо в том или ином теле ПРЕБЫВАЮЩЕГО, либо ВКУШАЮЩЕГО состоящие из гун объекты чувств, — ОСЛЕПЛЕННЫЕ НЕ ЗАМЕЧАЮТ его, отличного от плоти в состоянии человека и прочих разнообразных продуктов пракрита и имеющего своей единой формой знание; ОСЛЕПЛЕННЫЕ — т.е. ложно отождествляющие Атмана с человеческой и т.д. плотью (телом); ОБЛАДАЮЩИЕ ЖЕ ОКОМ ЗНАНИЯ — т.е. те, чье знание направлено на различие Атмана и тела — ВИДЯТ его (т.е. Атмана) отличным по форме [от тела], в каком бы состоянии он ни находился. (10)
ЙОГИНЫ, прибегнувшие ко Мне и упражняющие себя в карма-йоге и прочих [приемах самообуздания] и с их помощью очистившие свой внутренний орган, В СЕБЕ — т.е. в своем теле ПРЕБЫВАЮЩИМ, но от тела отличным, ЕГО ВИДЯТ в его собственной
форме, оком знания, которое называется «йога»; но ДАЖЕ АСКЕТЫ, НЕ ОЧИСТИВШИЕ СЕРДЦЕ — т.е. не имеющие Меня своим прибежищем и потому не подготовившие как должно свое сердце (т.е. манас) и поэтому НЕРАЗУМНЫЕ — т.е. лишенные того разума, который способен к созерцанию Атмана, — ЕГО НЕ ВИДЯТ. (11)
Таким образом, сказано о том, что Атман, который и в состоянии дживы и будучи свободен есть излияние силы Господа, — представляет собой свет знания, освещающий даже светила в виде солнца, луны и прочего, свет которых [лишь] помогает работе чувств, устраняя тьму, препятствующую контакту органов чувств с объектами; об этом было сказано [в шлоках] 15.6-7. Теперь говорится о том, что даже свет солнца и прочих конкретных форм, принимаемых материальным началом, есть излияние силы Господа: «Этот свет, что сияет в солнце...» ит.д.
Тот СВЕТ этих [светил] — СОЛНЦА и прочих, что ОСВЕЩАЕТ ВЕСЬ МИР, — ЭТО МОЙ СВЕТ (сияние); знай, Я даю его им (этим светилам) в ответ на их почитание. (12)
Также и в земле, держащей на себе [все] существа, от Меня эта сила, которая держит: «Я поддерживаю все живое...» и т.д.
НАПОЛНИВ ЗЕМЛЮ, Я ПОДДЕРЖИВАЮ все СУЩЕСТВА своей СИЛОЙ — т.е. Моей несокрушимой мощью; также, СТАВ СОМОЙ, состоящим из сока амриты (нектара), Я ПИТАЮ ВСЕ растения. (13) СТАВ [огнем] ВАЙШВАНАРОЙ — т.е. огнем пищеварения, — Я, ПРЕБЫВАЯ в ТЕЛЕ всех ОДУШЕВЛЕННЫХ существ, ПЕРЕВАРИВАЮ ЧЕТЫРЕХВИДНУЮ ПИЩУ — т.е. состоящую из [всего] ими прожеванного, всосанного, слизанного и выпитого, СОЕДИНИВШИСЬ с различной деятельностью ВЕРХНЕГО И НИЖНЕГО ДЫХАНИЯ. (14)
В этих стихах (13-14) Сома и Вайшванара, являющиеся излияниями сил Высшего Пуруши, описаны посредством принципа «соотнесенности предикатов» (т.е. общности субъекта у нескольких предикатов). Теперь говорится о причине того, что и они, и все прочие вещи в мире могут быть описаны с помощью принципа «соотнесенности предикатов» Высшего Пуруши —
15
sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtijñānam apohanaṃ ca /
vedaiś ca sarvair aham eva vedyo vedāntakṛd vedavid eva cāham // BhG_15.15
sarvasya ca ahaṃ hṛdi sanniviṣṭo mattaḥ smṛti-jñānam apohanaṃ ca / vedaiś ca sarvair aham eva vedyo veda-anta-kṛd veda-vid eva ca aham //
tayoḥ somavaiśvānarayoḥ sarvasya ca bhūtajātasya sakalapravṛttinivṛttimūlajñānodayadeśe hṛdi sarvaṃ matsaṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathāhuḥ śrutayaḥ, "antaḥ praviṣṭaś śāstā janānāṃ sarvātmā", "yaḥ pṛthivyāṃ tiṣṭhan", "ya ātmani tiṣṭhan ātmano 'ntaro ..... yamayati", "padmakośapratīkāśaṃ hṛdayaṃ cāpy adhomukham", "atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma" ityādyāḥ / smṛtayaś ca, "śāstā viṣṇur aśeṣasya jagato yo jaganmayaḥ", "praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām", "yamo vaivasvato rājā yas tavaiṣa hṛdi sthitaḥ" ityādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrvānubhūtiviṣayam anubhavasaṃskāramātrajaṃ jñānam / jñānam indriyaliṅgāgamayogajo vastuniścayaḥ; so 'pi mattaḥ / apohanaṃ ca / apohanam -- jñānanivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhatīti pramāṇapravṛttyarhatāviṣayaṃ sāmagryādinirūpaṇajanyaṃ pramāṇānugrāhakaṃ jñānam; sa coho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato 'gnisūryavāyusomendrādīnāṃ madantaryāmikatvena madātmakatvāt tatpratipādanaparair api sarvair vedair aham eva vedyaḥ, devamanuṣyādiśabdair jīvātmaiva / vedāntakṛd vedānām -- "indraṃ yajeta", "varuṇaṃ yajeta" ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; antakṛt phalakṛt; vedoditaphalasya pradātā cāham evetyarthaḥ / tad uktaṃ pūrvam eva, "yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati" ity ārabhya "labhate ca tataḥ kāmān mayaiva vihitān hi tān" iti, "ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca" iti ca / vedavid eva cāham -- vedavic cāham eva / evaṃ madabhidhāyinaṃ vedam aham eva veda; ito 'nyathā yo vedārthaṃ brūte na sa vedavid ity abhiprāyaḥ // (BhGR_15.15)
tayoḥ soma-vaiśvānarayoḥ sarvasya ca bhūta-jātasya sakala-pravṛtti-nivṛtti-mūla-jñāna-udaya-deśe hṛdi sarvaṃ mat-saṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathā āhuḥ śrutayaḥ, "antaḥ praviṣṭaś śāstā janānāṃ sarva-ātmā", "yaḥ pṛthivyāṃ tiṣṭhan", "ya ātmani tiṣṭhan ātmano 'ntaro ..... yamayati", "padma-kośa-pratīkāśaṃ hṛdayaṃ ca apy adho-mukham", "atha yad idam asmin brahma-pure daharaṃ puṇḍarīkaṃ veśma" ity-ādyāḥ / smṛtayaś ca, "śāstā viṣṇur aśeṣasya jagato yo jagan-mayaḥ", "praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām", "yamo vaivasvato rājā yas tava eṣa hṛdi sthitaḥ" ity-ādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrva-anubhūti-viṣayam anubhava-saṃskāra-mātra-jaṃ jñānam / jñānam indriya-liṅga-āgama-yoga-jo vastu-niścayaḥ; so 'pi mattaḥ / apohanaṃ ca / apohanam --- jñāna-nivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhati iti pramāṇa-pravṛtty-arhatā-viṣayaṃ sāmagry-ādi-nirūpaṇa-janyaṃ pramāṇa-anugrāhakaṃ jñānam; sa cā uho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato 'gni-sūrya-vāyu-soma-indra-ādīnāṃ mad-antaryāmikatvena mad-ātmakatvāt tat-pratipādana-parair api sarvair vedair aham eva vedyaḥ, deva-manuṣya-ādi-śabdair jīva-ātma aiva / veda-anta-kṛd vedānām --- "indraṃ yajeta", "varuṇaṃ yajeta" ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; anta-kṛt phala-kṛt; veda-udita-phalasya pradātā ca aham eva ity-arthaḥ / tad uktaṃ pūrvam eva, "yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhaya ārcitum icchati" ity ārabhya "labhate ca tataḥ kāmān maya aiva vihitān hi tān" iti, "ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca" iti ca / veda-vid eva ca aham --- veda-vic ca aham eva / evaṃ mad-abhidhāyinaṃ vedam aham eva veda; ito 'nyathā yo veda-arthaṃ brūte na sa veda-vid ity abhiprāyaḥ //
ato matta eva sarvavedānāṃ sārabhūtam artham śṛṇu -- (BhGR_p373951)
ato matta eva sarva-vedānāṃ sāra-bhūtam artham śṛṇu ---
Я, в каждое сердце войдя, пребываю,
от Меня — память, знанье, предметов раздельность; всеми Ведами — Я, только Я познаваем;
Я — творец «конца Вед»; только Я — знаток Веды. (15)
Я ПРЕБЫВАЮ и, будучи Атманом, своим произволением управляю КАЖДЫМ, ВОЙДЯ В СЕРДЦЕ (хрид), которое есть область возникновения знания, лежащего в основе всякой деятельности и бездействия — и этих [божеств] Сомы и Вайшванары, и вообще всей массы существ. Именно так и говорят [тексты] шрути —
«Внутрь войдя, Атманом всех [пребывает] людей правитель...» (ТАр 3.11.2);
«Кто в земле пребывает...» (БрУп 3.7.3);
«Кто в Атмане пребывает, от Атмана отличный... управляет...» (БрУп 3.7.22);
«Сердце, подобное чашечке лотоса, хоть и [в мире] вниз склонившись...» (ТАр 10.11.6);
«Итак, в этом городе Брахмана, это маленькое [в виде] лотоса жилище...» (ЧхУп 8.1.2) — и другие.
А также [тексты] смрити —
«Вишну — правитель целого мира, его тело — мир...» (ВПур 1.17.2);
«[Да познает он Высшего Пурушу], властвующего над всеми, меньшего, чем мельчайшее...» (Ману 12.122);
«Который есть Яма, сын Вивасвата, пребывающий в твоем сердце. ..» (Ману 8.92); — и другие.
Поэтому — ОТ МЕНЯ у всех бывает ПАМЯТЬ: память — это знание, направленное на то, что случилось раньше, и возникающее только благодаря отпечаткам испытанного; ЗНАНИЕ — это понимание вещей, рождаемое свидетельством чувств, из священных книг и из мистического опыта [йоги], и оно также — ОТ МЕНЯ; РАЗДЕЛЬНОСТЬ также — т.е. прекращение знания или же «разделенность» — это то же самое, что отчетливое соображение (ухана-уха): это есть знание следующего вида: «Это средство познания следует применять таким-то образом»; оно направлено на способность средств познания к [правильному] функционированию; помогает их применению и рождается путем установления разного рода инструментов и прочего; это соображение также от Меня; ВСЕМИ ВЕДАМИ ТОЛЬКО Я ПОЗНАВАЕМ: поскольку Я есть внутренний правитель [ведийских богов — таких, как] Агни, Сурья, Ваю, Сома, Индра и прочих, то даже в тех ведийских текстах, которые упоминают о них (этих богах), говорится, в сущности, об одном только Мне, поскольку Я есть их Атман; точно так же словами «бог», «человек» и проч. [обозначается не их тело, а] живая душа [каждого]; [Я] — ТВОРЕЦ «КОНЦА ВЕД» — т.е. конец таких Вед (ведийских текстов), как: «Пусть он жертвует Индре!», «Пусть он жертвует Варуне!» — и тому подобных, т.е. их плод (результат жертвоприношения); ибо все Веды оканчиваются [тем или иным] плодом, так что «творец конца» значит «творец плода»; иначе говоря, именно Я дарую плод ведийским ритуалам — таков смысл. Об этом [в тексте Гиты] уже говорилось ранее: «Кто б из бхактов какой бы образ почитать ни стремился с верой...» и т.д. (7.21) — и далее (см. 7.22); а также: «Ибо Я пребываю владыкой и вкусителем жертв этих...» и т.д. (9.24); ТОЛЬКО Я ЗНАТОК ВЕДЫ — т.е. именно Я есть также [начало], познающее Веду [в человеке]; таким образом, лишь Я познаю Веду, обозначающую [также] Меня. Общий смысл здесь такой: кто излагает смысл Веды иначе, чем здесь сказано, — тот не знаток Веды. (15)
Теперь [говорит Господь], от Меня же услышь квинтэссенцию смысла Вед —
16
dvāv imau puruṣau loke kṣaraś cākṣara eva ca /
kṣaras sarvāṇi bhūtāni kūṭastho 'kṣara ucyate // BhG_15.16
dvāv imau puruṣau loke kṣaraś ca akṣara eva ca / kṣaras sarvāṇi bhūtāni kūṭa-stho 'kṣara ucyate //
kṣaraś cākṣaraś ceti dvāv imau puruṣau loke prathitau / tatra kṣaraśabdanirdiṣṭaḥ puruṣo jīvaśabdābhilapanīyabrahmādistambaparyantakṣaraṇasvabhāvācitsaṃsṛṣṭasarvabhūtāni / atrācitsaṃsargarūpaikopādhinā puruṣa ity ekatvanirdeśaḥ / akṣaraśabdanirdiṣṭaḥ kūṭasthaḥ acitsaṃsargaviyuktaḥ svena rūpeṇāvasthito muktātmā / sa tv acitsaṃsargābhavād acitpariṇāmaviśeṣabrahmādidehāsādhāraṇo na bhavatīti kūṭastha ity ucyate / atrāpy ekatvanirdeśo 'cidviyogarūpaikopādhinābhihitaḥ / na hi itaḥ pūrvam anādau kāle mukta eka eva / yathoktam, "bahavo jñānatapasā pūtā madbhāvam āgatāḥ", "sarge 'pi nopajāyante pralaye na vyathanti ca" iti // (BhGR_15.16)
kṣaraś ca akṣaraś ca iti dvāv imau puruṣau loke prathitau / tatra kṣara-śabda-nirdiṣṭaḥ puruṣo jīva-śabda-abhilapanīya-brahmā-ādi-stamba-paryanta-kṣaraṇa-sva-bhāva-acit-saṃsṛṣṭa-sarva-bhūtāni / atra acit-saṃsarga-rūpa-eka-upādhinā puruṣa ity ekatva-nirdeśaḥ / akṣara-śabda-nirdiṣṭaḥ kūṭa-sthaḥ acit-saṃsarga-viyuktaḥ svena rūpeṇa avasthito mukta-ātmā / sa tv acit-saṃsarga-abhavād acit-pariṇāma-viśeṣa-brahmā-ādi-deha-asādhāraṇo na bhavati iti kūṭa-stha ity ucyate / atra apy ekatva-nirdeśo 'cid-viyoga-rūpa-eka-upādhina ābhihitaḥ / na hi itaḥ pūrvam anādau kāle mukta eka eva / yatha ūktam, "bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ", "sarge 'pi na upajāyante pralaye na vyathanti ca" iti //
В мире есть эти два пуруши:
один гибнет, другой не гибнет; тот, что гибнет, — это все существа,
«неизменным» зовут другого. (16)
17
uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ /
yo lokatrayam āviśya bibharty avyaya īśvaraḥ // BhG_15.17
uttamaḥ puruṣas tv anyaḥ parama-ātma īty udāhṛtaḥ / yo loka-trayam āviśya bibharty avyaya īśvaraḥ //
uttamaḥ puruṣas tu tābhyāṃ kṣarākṣaraśabdanirdiṣṭābhyāṃ baddhamuktapuruṣābhyām anyaḥ arthāntarabhūtaḥ paramātmety udāhṛtaḥ sarvāsu śrutiṣu / paramātmeti nirdeśād eva hy uttamaḥ puruṣo baddhamuktapuruṣābhyāṃ arthāntarabhūta ity avagamyate / katham? yo lokatrayam āviśya bibharti / lokyata iti lokaḥ; tattrayaṃ lokatrayam / acetanaṃ tatsaṃsṛṣṭaś cetano muktaś ceti pramāṇāvagamyam etat trayaṃ ya ātmatayā āviśya bibharti, sa tasmād vyāpyād bhartavyāc cārthāntarabhūtaḥ / itaś coktāl lokatrayād arthāntarabhūtaḥ; yataḥ so 'vyayaḥ, īśvaraś ca; avyayasvabhāvo hi vyayasvabhāvād acetanāt tatsaṃbandhena tadanusāriṇaś ca cetanād acitsaṃbandhayogyatayā pūrvasaṃbandhino muktāc cārthāntarabhūta eva / tathaitasya lokatrayasyeśvaraḥ, īśitavyāt tasmād arthāntarabhūtaḥ // (BhGR_15.17)
uttamaḥ puruṣas tu tābhyāṃ kṣara-akṣara-śabda-nirdiṣṭābhyāṃ baddha-mukta-puruṣābhyām anyaḥ artha-antara-bhūtaḥ parama-ātma īty udāhṛtaḥ sarvāsu śrutiṣu / parama-ātma īti nirdeśād eva hy uttamaḥ puruṣo baddha-mukta-puruṣābhyāṃ artha-antara-bhūta ity avagamyate / katham? yo loka-trayam āviśya bibharti / lokyata iti lokaḥ; tat-trayaṃ loka-trayam / acetanaṃ tat-saṃsṛṣṭaś cetano muktaś ca iti pramāṇa-avagamyam etat trayaṃ ya ātmatayā āviśya bibharti, sa tasmād vyāpyād bhartavyāc ca artha-antara-bhūtaḥ / itaś ca uktāl loka-trayād artha-antara-bhūtaḥ; yataḥ so 'vyayaḥ, īśvaraś ca; avyaya-sva-bhāvo hi vyaya-sva-bhāvād acetanāt tat-saṃbandhena tad-anusāriṇaś ca cetanād acit-saṃbandha-yogyatayā pūrva-saṃbandhino muktāc ca artha-antara-bhūta eva / tatha aitasya loka-trayasyā iśvaraḥ, īśitavyāt tasmād artha-antara-bhūtaḥ //
Но иной — Высочайший Пуруша
именуется «Высший Атман».
Он, собою исполнив три мира,
их содержит, нетленный владыка. (17)
В МИРЕ известны ДВА ЭТИХ ПУРУШИ — ГИБНУЩИЙ (разрушимый) и НЕГИБНУЩИЙ (неразрушимый). Из них тот пуруша, который обозначен словом «гибнущий», — это ВСЕ СУЩЕСТВА, начиная с богов и кончая растениями, выражаемые словом «джива», [который есть Атман], соединенный с материальным [началом], по естеству своему гибнущим; поскольку здесь они все обусловлены единой формой контакта с материальным [началом], то они обозначаются единым понятием — «пуруша» (ед.ч.). Обозначенный же словом «НЕГИБНУЩИЙ», НЕИЗМЕННЫЙ — это пребывающий в своей истинной форме свободный Атман, освободившийся от контакта с материей. Он, будучи лишен контакта с материей, не имеет индивидуальных
отличий в виде таких продуктов материи, как тело, [например, божества] Брахмы или какое-нибудь иное: потому он и называется «неизменный». Здесь также обозначение [этого пуруши] единственным телом определяется единственным условием — разъединением с материальным [началом]. Ибо ведь не один [Атман] достиг освобождения за [все то] безначальное время, которое прошло до сего дня, [но многие]: об этом уже говорилось [в Гите] (см. 4.10; 14.2). (16) Однако ВЫСОЧАЙШИЙ ПУРУША есть ИНОЙ (отличный) от обоих этих пуруш, несвободного и свободного, обозначенных словами «гибнущий» и «негибнущий», — т.е., будучи совершенно иной [от этих двух] сущностью, он ИМЕНУЕТСЯ во всех текстах шрути «ВЫСШИЙ АТМАН»; и уже из одного факта его наименования «Высшим Атманом» следует, что Высочайший Пуруша есть сущность, отличная от несвободного и свободного пуруши. Каким образом? Он, СОБОЮ НАПОЛНИВ ТРИ МИРА, [их собою] СОДЕРЖИТ: то, что видимо (локьяте), есть мир (лока), три [таких сущности] есть «ТРИ МИРА», т.е. [мир] материальный, [мир] нематериальный, но связанный с первым, и [мир], свободный [от него]; эти доступные [видению] с помощью достоверных средств познания три [мира] он, НАПОЛНИВ собою как Атманом, СОДЕРЖИТ — поэтому он есть нечто иное и от того, что [им] наполняется, и от того, что [им] содержится. Этим и объясняется ЕГО отличие от указанных трех миров, ибо он есть НЕТЛЕННЫЙ ВЛАДЫКА; ведь та сущность, которая нетленна по самому своему естеству, отличается и от разрушимой (тленной) материальной природы, и от той нематериальной, которая с ней (материальной) связана и потому ей последует, и, наконец, от освобожденной, духовной, но прежде связанной [с материальной природой сущности], которая, [в отличие от нетленного Пуруши], принципиально может быть с нею связана. Равным образом, ВЛАДЫКА этих трех миров есть нечто отличное от того, чем он владычествует. (17)
18
yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ /
ato 'smi loke vede ca prathitaḥ puruṣottamaḥ // BhG_15.18
yasmāt kṣaram atīto 'ham akṣarād api ca uttamaḥ / ato 'smi loke vede ca prathitaḥ puruṣa-uttamaḥ //
yasmād evam uktaiḥ svabhāvaiḥ kṣaraṃ puruṣam atīto 'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato 'haṃ loke vede ca puruṣottama iti prathito 'smi / vedārthāvalokanāl loka iti smṛtir ihocyate / śrutau smṛtau cety arthaḥ / śrutau tāvat, "paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ" ityādau / smṛtav api, "aṃśāvatāraṃ puruṣottamasya hy anādimadhyāntam ajasya viṣṇoḥ" ityādau // (BhGR_15.18)
yasmād evam uktaiḥ sva-bhāvaiḥ kṣaraṃ puruṣam atīto 'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato 'haṃ loke vede ca puruṣa-uttama iti prathito 'smi / veda-artha-avalokanāl loka iti smṛtir iha ucyate / śrutau smṛtau ca ity arthaḥ / śrutau tāvat, "paraṃ jyotir upasaṃpadya svena rūpeṇa abhiniṣpadyate, sa uttamaḥ puruṣaḥ" ity-ādau / smṛtav api, "aṃśa-avatāraṃ puruṣa-uttamasya hy anādi-madhya-antam ajasya viṣṇoḥ" ity-ādau //
Я превосходней пуруши, что гибнет.
И негибнущего Я выше; поэтому — Высочайшим Пурушей
Я прославлен и в мире, и в Ведах. (18)
19
yo mām evam asaṃmūḍho jānāti puruṣottamam /
sa sarvavid bhajati māṃ sarvabhāvena bhārata // BhG_15.19
yo mām evam asaṃmūḍho jānāti puruṣa-uttamam / sa sarva-vid bhajati māṃ sarva-bhāvena bhārata //
ya evam uktena prakāreṇa puruṣottamaṃ mām asaṃmūḍho jānāti kṣarākṣarapuruṣābhyām, avyayasvabhāvatayā vyāpanabharaṇāiśvaryādiyogena ca visajātīyaṃ jānāti, sa sarvavin matprāptyupāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarvabhāvena -- ye ca matprāptyupāyatayā madbhajanaprakārā nirdiṣṭāḥ taiś ca sarvair bhajanaprakārair māṃ bhajate / sarvair madviṣayair vedanair mama yā prītiḥ, yā ca mama sarvair madviṣayair bhajanaiḥ, ubhayavidhā sā prītir anena vedanena mama jāyate // ity etat puruṣottamatvavedanaṃ pūjayati -- (BhGR_p376606)
ya evam uktena prakāreṇa puruṣa-uttamaṃ mām asaṃmūḍho jānāti kṣara-akṣara-puruṣābhyām, avyaya-sva-bhāvatayā vyāpana-bharaṇa-aiśvarya-ādi-yogena ca visajātīyaṃ jānāti, sa sarva-vin mat-prāpty-upāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarva-bhāvena --- ye ca mat-prāpty-upāyatayā mad-bhajana-prakārā nirdiṣṭāḥ taiś ca sarvair bhajana-prakārair māṃ bhajate / sarvair mad-viṣayair vedanair mama yā prītiḥ, yā ca mama sarvair mad-viṣayair bhajanaiḥ, ubhaya-vidhā sā prītir anena vedanena mama jāyate // ity etat puruṣa-uttamatva-vedanaṃ pūjayati ---
Кто, неослепленный, так знает,
что Я есть Высочайший Пуруша,
тот, всеведущий, всей душою
почитает Меня, сын Бхараты. (19)
Поскольку Я ПРЕВОСХОЖУ ГИБНУЩЕГО ПУРУШУ теми качествами, которые были уже описаны, и [поскольку] Я возвышеннее в силу указанных причин, чем НЕГИБНУЩИЙ, т.е. освобожденный [пуруша], — то Я и ПРОСЛАВЛЕН и В МИРЕ, и В ВЕДАХ под именем ПУРУШОТТАМА (Высочайший Пуруша). «Мир» — это есть то, что созерцает (loka-avalokyate) смысл Вед, т.е. смрити; [Я прославлен Высочайшим Пурушей] и в шрути, и в смрити — таков смысл. В шрути, поскольку [говорится]:
«Высшего света достигнув, он проявляется в своей форме» (ЧхУп 8.12.2);
«Он [тогда именуется] Высочайшим Пурушей» (ЧхУп 8.12.3) — ит.д.
Также и в смрити —
«[Я приближаюсь к Кришне], частичному воплощению Вишну, нерожденного, не имеющего ни начала, ни конца, ни середины Пурушоттамы» (ВПур 5.17.33) — и т.д. (18)
КТО ТАК — т.е. указанным способом — НЕОСЛЕПЛЕННЫЙ, ЗНАЕТ, ЧТО Я ЕСТЬ ВЫСОЧАЙШИЙ ПУРУША — т.е. знает, что Я отличен и от гибнущего, и от негибнущего пуруши, поскольку Я наделен такими свойствами, как пребывание их Атманом, поддержание и владычество [ими], ТОТ ВСЕВЕДУЩИЙ — т.е. тот знает всё то, что необходимо знать для достижения Меня; ПОЧИТАЕТ МЕНЯ ВСЕЙ ДУШОЮ — т.е. почитает Меня, используя все те способы достижения Меня, которые были указаны; и от такого знания Я чувствую двоякое удовлетворение (т.е. любовь к такому человеку) — т.е. и то, которое возникает у Меня, познаваемого всеми возможными способами, и то, которое бывает у Меня, почитаемого всеми возможными способами. (19)
И потому он [еще раз] прославляет знание себя в качестве Пурушоттамы —
20
iti guhyatamaṃ śāstram idam uktaṃ mayānagha /
etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata // BhG_15.20
iti guhyatamaṃ śāstram idam uktaṃ maya ānagha / etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata //
itthaṃ mama puruṣottamatvapratipādanaṃ sarveṣāṃ guhyānāṃ guhyatamam idaṃ śāstram, "tvam anaghatayā yogyatamaḥ" iti kṛtvā mayā tavoktam / etad buddhvā buddhimāṃs syāt kṛtakṛtyaś ca -- māṃ prepsunā upādeyā yā buddhiḥ sā sarvā upāttā syāt: yac ca tena kartavyam, tat sarvaṃ kṛtaṃ syād ityarthaḥ / anena ślokena, anantaroktaṃ puruṣottamaviṣayaṃ jñānaṃ śāstrajanyam evaitat sarvaṃ karoti, na tatsākṣātkārarūpam ity ucyate // (BhGR_15.20)
itthaṃ mama puruṣa-uttamatva-pratipādanaṃ sarveṣāṃ guhyānāṃ guhyatamam idaṃ śāstram, "tvam anaghatayā yogyatamaḥ" iti kṛtvā mayā tava uktam / etad buddhvā buddhimāṃs syāt kṛta-kṛtyaś ca --- māṃ prepsunā upādeyā yā buddhiḥ sā sarvā upāttā syāt: yac ca tena kartavyam, tat sarvaṃ kṛtaṃ syād ity-arthaḥ / anena ślokena, anantara-uktaṃ puruṣa-uttama-viṣayaṃ jñānaṃ śāstra-janyam eva etat sarvaṃ karoti, na tat-sākṣāt-kāra-rūpam ity ucyate //
atītenādhyāyatrayeṇa prakṛtipuruṣayor viviktayoḥ saṃsṛṣṭayoś ca yāthātmyaṃ tatsaṃsargaviyogayoś ca guṇasaṅgatadviparyayahetutvam, sarvaprakāreṇāvasthitayoḥ prakṛtipuruṣayor bhagavadvibhūtitvam, vibhūtimato bhagavato vibhūtibhūtād acidvastunaś cidvastunaś ca baddhamuktobhayarūpād avyayatvavyāpanabharaṇasvāmyair arthāntaratayā puruṣottamatvena yāthātmyañ ca varṇitam / anantaram, uktasya kṛtsnasyārthasya sthemne śāstravaśyatāṃ vaktuṃ śāstravaśyatadviparītayor devāsurasargayor vibhāgaṃ (BhGR_p377799)
atītena adhyāya-trayeṇa prakṛti-puruṣayor viviktayoḥ saṃsṛṣṭayoś ca yāthātmyaṃ tat-saṃsarga-viyogayoś ca guṇa-saṅga-tad-viparyaya-hetutvam, sarva-prakāreṇa avasthitayoḥ prakṛti-puruṣayor bhagavad-vibhūtitvam, vibhūtimato bhagavato vibhūti-bhūtād acid-vastunaś cid-vastunaś ca baddha-mukta-ubhaya-rūpād avyayatva-vyāpana-bharaṇa-svāmyair artha-antaratayā puruṣa-uttamatvena yāthātmyañ ca varṇitam / anantaram, uktasya kṛtsnasya arthasya sthemne śāstra-vaśyatāṃ vaktuṃ śāstra-vaśya-tad-viparītayor deva-asura-sargayor vibhāgaṃ
Я поведал тебе, безупречный,
это таинственнейшее ученье; кто его разумеет — тот мудрый,
тот свершил всё, что должно, сын Бхараты. (20)
Итак, Я СКАЗАЛ тебе, БЕЗУПРЕЧНОМУ — и тем самым наиболее достойному [услышать его], ЭТО УЧЕНИЕ, провозглашающее Меня Высочайшим Пурушей, САМОЕ ТАИНСТВЕННОЕ из всех тайных [учений]; РАЗУМЕЯ ЕГО, [человек] СТАНЕТ МУДРЫМ, СОВЕРШИВШИМ ВСЁ, ЧТО ДОЛЖНО. Иными словами, то наставление, которое постигает желающий достигнуть Меня, — оно дает ему всё; он становится свершившим всё, что ему следует совершить. Следующий за этим стихом текст [Гиты] говорит о том, что знание, относящееся к Высочайшему Пуруше, совершает всё это лишь в том случае, если оно черпается из шастр, а не из [субъективных] впечатлений интуитивного характера. (20)
В предыдущих трех главах сказано об истинной сущности пракрита и Пуруши, их раздельности, их связи и причине того и другого — которая есть, соответственно, непривязанность либо привязанность к гунам; о том, что пребывающие во всевозможных модификациях пракрита и Пуруша есть суть излияния сил Господа; а также об истинной сущности Господа, обладателя всех своих излияний, который, будучи Высочайшим нетленным Пурушей и проникая, содержа и владычествуя над изливающимися из него сущностями — и материальной, и нематериальной в обеих формах, свободной и несвободной, — в то же время совершенно от них отличен. В последующих стихах, намереваясь изложить [мысль] о том, что незыблемость всего прежде сказанного обеспечивается лишь опорой на шастры, Благой Господь говорит о различии двух природ — божественной и демонической, одна из которых, соответственно, согласна с учением шастр, а другая противится ему —
ГЛАВА XVI
1
śrī-bhagavān uvāca ---
abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ |
dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam || BhG_16.1
abhayaṃ sattva-saṃśuddhir jñāna-yoga-vyavasthitiḥ | dānaṃ damaś ca yajñaś ca sva-adhyāyas tapa ārjavam ||
Благой Господь сказал:
Незапятнанность саттвы, бесстрашие,
пребывание в йоге знанья, щедрость, жертва, умеренность, тапас,
прямота, повторенье Веды; (1)
Сокрушение, возникающее от созерцания [возможных] причин разлуки с желанным, порождающих боль, — есть страх; его подавление — БЕССТРАШИЕ. НЕЗАПЯТНАННОСТЬ САТТВЫ — это недоступность [гунам] раджасу и тамасу внутреннего органа (т.е. сердца, манаса), пребывающего в саттве. ПРЕБЫВАНИЕ В ЙОГЕ ЗНАНИЯ — это постоянное [упражнение] в различении истинной природы Атмана от пракрити. ЩЕДРОСТЬ — это передача достойному реципиенту [тех или иных] средств, заработанных честным путем. УМЕРЕННОСТЬ — это постоянная практика удержания сердца (манаса) от следования за внешними объектами. ЖЕРТВА — это лишение привязанности к плоду, исполнение «пяти великих жертвоприношений» и прочего как [одной из] форм почитания Господа. ПОВТОРЕНИЕ ВЕДЫ — это практика [непрестанного] повторения ведийских текстов, сопровождаемая следующим размышлением: «Все тексты Веды сообщают [лишь] средства почитания Господа, вместе с его излияниями сил [в виде богов и прочего]. ТАПАС — это совершение [разнообразных постов, вроде «Кричхра-чандраяна», «Двадаши» (= двенадцатидневный пост) и прочих, дающих способность к совершению действий, угодных Господу. ПРЯМОТА — это одинаковость поведения — т.е. действий тела, речи и сердца — по отношению к окружающим. (1)
2
ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam |
dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam || BhG_16.2
ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam | dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam ||
неврежденье, правдивость, безгневность,
речи сдержанность, мир, отрешенность, к существам милосердье, нежадность,
мягкость, нелегковесность, стыдливость; (2)
НЕВРЕЖДЕНИЕ — это непричинение другим существам боли. ПРАВДИВОСТЬ — это добрая и соответствующая действительности (букв, «тому, что было увидено») речь. БЕЗГНЕВНОСТЬ — это избегание таких состояний души, плодом которых бывает [причинение] другим боли. ОТРЕШЕННОСТЬ — это удаление от себя вещей, противных благу души. МИР — это постоянная практика воздерживания чувств от их склонности к внешним предметам. СДЕРЖАННОСТЬ РЕЧИ — несообщение [знакомым] речей, содержащих в себе хулу на ближнего (т.е. неучастие в клевете и сплетнях). МИЛОСЕРДИЕ К
СУЩЕСТВАМ — неспособность переносить страдания всех существ. НЕЖАДНОСТЬ: слово некоторые [списки] читают , а другие — , смысл же его — отсутствие вожделения к вещам. МЯГКОСТЬ — это не-суровость; способность к общению с добрыми, почитаемыми людьми — таков смысл. СТЫДЛИВОСТЬ — нежелание совершать недостойные дела. НЕЛЕГКОВЕСНОСТЬ — отсутствие увлечения желанными предметами, когда они рядом. (2)
3
tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā |
bhavanti saṃpadaṃ daivīm abhi jātasya bhārata || BhG_16.3
tejaḥ kṣamā dhṛtiḥ śaucam adroho na atimānitā | bhavanti saṃpadaṃ daivīm abhi jātasya bhārata ||
iṣṭāniṣṭaviyogasaṃyogarūpasya duḥkhasya hetudarśanajaṃ duḥkhaṃ bhayam, tannivṛttir abhayam / sattvasaṃśuddhiḥ sattvasyāntaḥkaraṇasya rajastamobhyām aspṛṣṭatvam / jñānayogavyavasthitiḥ prakṛtiviyuktātmasvarūpavivekaniṣṭhā / dānam nyāyārjitadhanasya pātre pratipādanam / damaḥ manaso viṣayonmukhyanivṛttisaṃśīlanam / yajñaḥ phalābhisandhirahitabhagavadārādhanarūpamahāyajñādyanuṣṭhānam / svādhyāyaḥ savibhūter bhagavatas tadārādhanaprakārasya ca pratipādakaḥ kṛtsno veda ityanusandhāya vedābhyāsaniṣṭhā / tapaḥ kṛcchracāndrāyaṇadvādaśyupavāsāder bhagavatprīṇanakarmayogyatāpādanasya karaṇam / ārjavam manovākkāyavṛttīnām ekaniṣṭhatā pareṣu / ahiṃsā parapīḍāvarjanam / satyam yathādṛṣṭārthagocarabhūtahitavākyam / akrodhaḥ parapīḍāphalacittavikārarahitatvam / tyāgaḥ ātmahitapratyanīkaparigrahavimocanam / śāntiḥ indriyāṇāṃ viṣayaprāvaṇyanirodhasaṃśīlanam / apaiśunam parānarthakaravākyanivedanākaraṇam / dayā bhūteṣu -- sarvabhūteṣu duḥkhāsahiṣṇutvam / aloluptvam alolupatvam / alolutvam iti vā pāṭhaḥ; viṣayeṣu nisspṛhatvam ityarthaḥ / mārdavam akāṭhinyam, sādhujanasaṃśleṣārhatetyarthaḥ / hrīḥ akāryakaraṇe vrīḍā / acāpalam spṛhaṇīyaviṣayasannidhau acañcalatvam / tejaḥ durjanair anabhibhavanīyatvam / kṣamā paranimittapīḍānubhave 'pi pareṣu taṃ prati cittavikārarahitatā / dhṛtiḥ mahatyām apy āpadi kṛtyakartavyatāvadhāraṇam / śaucam bāhyāntarakaraṇānāṃ kṛtyayogyatā śāstrīyā / adrohaḥ pareṣv anuparodhaḥ; pareṣu svacchandavṛttinirodharahitatvam ityarthaḥ / nātimānitā -- asthāne garvo 'timānitvam; tadrahitatā / ete guṇāḥ daivīṃ saṃpadam abhijātasya bhavanti / devasaṃbandhinī saṃpad daivī; devā bhagavadājñānuvṛttiśīlāḥ; teṣāṃ saṃpat / sā ca bhagavadājñānuvṛttir eva / tām abhijātasya tām abhimukhīkṛtya jātasya, tāṃ nivartayituṃ jātasya bhavantītyarthaḥ // (BhGR_16.1_3)
iṣṭa-aniṣṭa-viyoga-saṃyoga-rūpasya duḥkhasya hetu-darśana-jaṃ duḥkhaṃ bhayam, tan-nivṛttir abhayam / sattva-saṃśuddhiḥ sattvasya antaḥ-karaṇasya rajas-tamobhyām aspṛṣṭatvam / jñāna-yoga-vyavasthitiḥ prakṛti-viyukta-ātma-sva-rūpa-viveka-niṣṭhā / dānam nyāya-arjita-dhanasya pātre pratipādanam / damaḥ manaso viṣaya-unmukhya-nivṛtti-saṃśīlanam / yajñaḥ phala-abhisandhi-rahita-bhagavad-ārādhana-rūpa-mahā-yajña-ādy-anuṣṭhānam / sva-adhyāyaḥ sa-vibhūter bhagavatas tad-ārādhana-prakārasya ca pratipādakaḥ kṛtsno veda ity-anusandhāya veda-abhyāsa-niṣṭhā / tapaḥ kṛcchra-cāndrāyaṇa-dvādaśy-upavāsa-āder bhagavat-prīṇana-karma-yogyatā-āpādanasya karaṇam / ārjavam mano-vāk-kāya-vṛttīnām eka-niṣṭhatā pareṣu / ahiṃsā para-pīḍā-varjanam / satyam yathā-dṛṣṭa-artha-gocara-bhūta-hita-vākyam / akrodhaḥ para-pīḍā-phala-citta-vikāra-rahitatvam / tyāgaḥ ātma-hita-pratyanīka-parigraha-vimocanam / śāntiḥ indriyāṇāṃ viṣaya-prāvaṇya-nirodha-saṃśīlanam / apaiśunam para-anartha-kara-vākya-nivedana-akaraṇam / dayā bhūteṣu --- sarva-bhūteṣu duḥkha-asahiṣṇutvam / aloluptvam alolupatvam / alolutvam iti vā pāṭhaḥ; viṣayeṣu nisspṛhatvam ity-arthaḥ / mārdavam akāṭhinyam, sādhu-jana-saṃśleṣa-arhata īty-arthaḥ / hrīḥ akārya-karaṇe vrīḍā / acāpalam spṛhaṇīya-viṣaya-sannidhau acañcalatvam / tejaḥ durjanair anabhibhavanīyatvam / kṣamā para-nimitta-pīḍā-anubhave 'pi pareṣu taṃ prati citta-vikāra-rahitatā / dhṛtiḥ mahatyām apy āpadi kṛtya-kartavyatā-avadhāraṇam / śaucam bāhya-antara-karaṇānāṃ kṛtya-yogyatā śāstrīyā / adrohaḥ pareṣv anuparodhaḥ; pareṣu svacchanda-vṛtti-nirodha-rahitatvam ity-arthaḥ / na atimānitā --- asthāne garvo 'timānitvam; tad-rahitatā / ete guṇāḥ daivīṃ saṃpadam abhijātasya bhavanti / deva-saṃbandhinī saṃpad daivī; devā bhagavad-ājñā-anuvṛtti-śīlāḥ; teṣāṃ saṃpat / sā ca bhagavad-ājñā-anuvṛttir eva / tām abhijātasya tām abhimukhī-kṛtya jātasya, tāṃ nivartayituṃ jātasya bhavanti ity-arthaḥ //
чистота, сила, твердость, терпенье,
дружелюбие и незаносчивость — эти свойства натуры божественные
от рождения воспринимают. (3)
СИЛА — неподвластность подонкам. ТЕРПЕНИЕ — неизменность отношения к окружающим даже при испытании от них боли. ТВЕРДОСТЬ — твердое исполнение долга, невзирая даже на большое несчастье. ЧИСТОТА — это определенная шастрами способность внутренних и внешних чувств к [совершению] должного действия (т.е., скорее всего, ритуального действия либо ему равнозначного). ДРУЖЕЛЮБИЕ — отсутствие враждебности к ближним, т.е. такое состояние [характера], которое не позволяет человеку подавлять свою спонтанную [симпатию] к окружающим. НЕЗАНОСЧИВОСТЬ — отсутствие неуместной гордости. Эти достоинства бывают у тех, кто РОЖДАЮТСЯ С БОЖЕСТВЕННОЙ НАТУРОЙ; натура (или судьба, участь), связанная с богами, — божественная, боги же — это такие [существа], чей обычай — следовать приказу Господа; натура же таких [людей] и состоит в том, чтобы действовать согласно его приказу. С такой натурой рожденные — это те, кто рождены [именно] для такой деятельности, для исполнения ее, — таков смысл. (3)
4
dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca |
ajñānaṃ cābhijātasya pārtha sampadam asurīm || BhG_16.4
dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca | ajñānaṃ ca abhijātasya pārtha sampadam asurīm ||
dambhaḥ dhārmikatvakhyāpanāya dharmānuṣṭhānam / darpaḥ kṛtyākṛtyāvivekakaro viṣayānubhavanimitto harṣaḥ / atimānaś ca svavidyābhijanān anuguṇo 'bhimānaḥ / krodhaḥ parapiḍāphalacittavikāraḥ / pāruṣyam sādhūnām udvegakaraḥ svabhāvaḥ / ajñānam parāvaratattvakṛtyākṛtyāvivekaḥ / ete svabhāvāḥ āsurīṃ saṃpadam abhijātasya bhavanti / asurāḥ bhagavadājñātivṛttiśīlāḥ // (BhGR_16.4)
dambhaḥ dhārmikatva-khyāpanāya dharma-anuṣṭhānam / darpaḥ kṛtya-akṛtya-aviveka-karo viṣaya-anubhava-nimitto harṣaḥ / atimānaś ca sva-vidyā-abhijanān anuguṇo 'bhimānaḥ / krodhaḥ para-piḍā-phala-citta-vikāraḥ / pāruṣyam sādhūnām udvega-karaḥ sva-bhāvaḥ / ajñānam para-avara-tattva-kṛtya-akṛtya-avivekaḥ / ete sva-bhāvāḥ āsurīṃ saṃpadam abhijātasya bhavanti / asurāḥ bhagavad-ājñā-ativṛtti-śīlāḥ //
Лицемерие, наглость, заносчивость,
в сочетании с грубостью злоба и незнание — эти встречаются
у рожденных с натурою демонов.
ЛИЦЕМЕРИЕ — исполнение дел праведности с целью заслужить славу «праведника»; НАГЛОСТЬ — упоение внешними объектами, приводящее к неразличению должного и недолжного; ЗАНОСЧИВОСТЬ — возношение, не соответствующее знаниям и благородству рождения; ЗЛОБА — это настроение души, плодом которого бывает страдание окружающих; ГРУБОСТЬ — характер, вызывающий отвращение у достойных людей; НЕЗНАНИЕ — неразличение высшего
и низшего, должного и недолжного; эти черты характера тех, КТО РОЖДЕНЫ С НАТУРОЙ ДЕМОНОВ. Демоны — это существа, обычай которых не следовать приказу Господа. (4)
5
daivī saṃpad vimokṣāya nibandhāyāsurī matā | BhG_16.5ab
daivī saṃpad vimokṣāya nibandhāyā asurī matā |
daivī madājñānuvṛttirūpā saṃpad vimokṣāya bandhān muktaye bhavati / krameṇa matprāptaye bhavatītyarthaḥ / āsurī madājñātivṛttirūpā saṃpan nibandhāya bhavati adhogatiprāptaye bhavatītyarthaḥ // (BhGR_p381385)
daivī mad-ājñā-anuvṛtti-rūpā saṃpad vimokṣāya bandhān muktaye bhavati / krameṇa mat-prāptaye bhavati ity-arthaḥ / āsurī mad-ājñā-ativṛtti-rūpā saṃpan nibandhāya bhavati adho-gati-prāptaye bhavati ity-arthaḥ //
etac chrutvā svaprakṛtyanirdhāraṇād atibhītāyārjunāyaivam āha -- (BhGR_p381621)
etac chrutvā sva-prakṛty-anirdhāraṇād atibhītāya arjunāya evam āha ---
mā śucas saṃpadaṃ daivīm abhijāto 'si pāṇḍava || BhG_16.5cd
mā śucas saṃpadaṃ daivīm abhijāto 'si pāṇḍava ||
śokaṃ mā kṛthāḥ; tvaṃ tu daivīṃ saṃpadam abhijāto 'si / pāṇḍava / dhārmikāgresarasya hi pāṇḍos tanayas tvam ityabhiprāyaḥ // (BhGR_16.5)
śokaṃ mā kṛthāḥ; tvaṃ tu daivīṃ saṃpadam abhijāto 'si / pāṇḍava / dhārmika-agresarasya hi pāṇḍos tanayas tvam ity-abhiprāyaḥ //
Участь тех, кто божественен, — освобожденье,
кто натурою демон — оковы: не горюй! — ибо ты родился
для божественной доли, сын Панду. (5)
БОЖЕСТВЕННАЯ УЧАСТЬ — т.е. имеющая форму послушания Моим приказам — [служит, бывает, приводит] К ОСВОБОЖДЕНЬЮ — т.е. приводит к освобождению от уз; т.е. постепенно приводит к достижению Меня — таков смысл. ДЕМОНИЧЕСКАЯ УЧАСТЬ — т.е. имеющая форму непослушания Моим приказам — БЫВАЕТ, [приводит] К ОКОВАМ — т.е. приводит на путь, идущий вниз, — таков смысл.
Услышав это, Арджуна испытывает сильное беспокойство, ибо не может [точно] установить своей природы; ему он говорит — «Не горюй!..» — и т.д.
Не скорби! — ИБО ТЫ РОДИЛСЯ ДЛЯ БОЖЕСТВЕННОЙ ДОЛИ, СЫН ПАНДУ — т.е. ты сын известного праведника Панду, [поэтому тебе нечего опасаться] — таков общий смысл. (5)
6
dvau bhūtasargau loke 'smin daiva āsura eva ca |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu || BhG_16.6
dvau bhūta-sargau loke 'smin daiva āsura eva ca | daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||
asmin karmaloke karmakarāṇāṃ bhūtānāṃ sargo dvividhau daivaś cāsuraś ceti / sargaḥ utpattiḥ, prācīnapuṇyapāparūpakarmavaśād bhagavadājñānuvṛttitadviparītakaraṇāyotpattikāla eva vibhāgena bhūtāny utpadyanta ityarthaḥ / tatra daivaḥ sargo vistaraśaḥ proktaḥ -- devānāṃ madājñānuvṛttiśīlānām utpattir yadācārakaraṇārthā, sa ācāraḥ karmayogajñānayogabhaktiyogarūpo vistaraśaḥ proktaḥ / asurāṇāṃ sargaś ca yadācārārthaḥ, tam ācāraṃ me śṛṇu -- mama sakāśāc chṛṇu // (BhGR_16.6)
asmin karma-loke karma-karāṇāṃ bhūtānāṃ sargo dvi-vidhau daivaś cā asuraś ca iti / sargaḥ utpattiḥ, prācīna-puṇya-pāpa-rūpa-karma-vaśād bhagavad-ājñā-anuvṛtti-tad-viparīta-karaṇāya utpatti-kāla eva vibhāgena bhūtāny utpadyanta ity-arthaḥ / tatra daivaḥ sargo vistaraśaḥ proktaḥ --- devānāṃ mad-ājñā-anuvṛtti-śīlānām utpattir yad-ācāra-karaṇa-arthā, sa ācāraḥ karma-yoga-jñāna-yoga-bhakti-yoga-rūpo vistaraśaḥ proktaḥ / asurāṇāṃ sargaś ca yad-ācāra-arthaḥ, tam ācāraṃ me śṛṇu --- mama sakāśāc chṛṇu //
Два рожденья существ в мире этом бывают
демоническое и божественное;
Я довольно о светлом рожденье сказал,
теперь слушай, сын Притхи, о темном. (6)
В этом мире кармы у СУЩЕСТВ, совершающих действия (= накапливающих карму), бывает двоякое РОЖДЕНИЕ — БОЖЕСТВЕННОЕ И ДЕМОНИЧЕСКОЕ; «РОЖДЕНИЕ» — это значит «возникновение»; т.е. в самый момент рождения существа возникают на свет различными, либо для послушания приказам Господа, либо для противодействия им, в зависимости от прошлой кармы, в форме либо [у одних] добрых, либо [у других] злых дел. О БОЖЕСТВЕННОМ
РОЖДЕНИИ уже ПОДРОБНО СКАЗАНО — т.е. каким бывает поведение у рожденных для [участи] богов, пребывающих в постоянном послушании Моим приказам, — об этом поведении было подробно сказано в форме [наставления] о карма-йоге, джняна-йоге и бхакти-йоге. И РОЖДЕНИЕ ДЕМОНОВ — ради какой деятельности (поведения) оно бывает — об этом поведении ОТ МЕНЯ УСЛЫШЬ — т.е. слушай непосредственно от Меня. (6)
7
pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ |
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate || BhG_16.7
pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ | na śaucaṃ na api cā acāro na satyaṃ teṣu vidyate ||
pravṛttiṃ ca nivṛttiṃ ca abhyudayasādhanaṃ mokṣasādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti / śaucam vaidikakarmayogyatvaṃ śāstrasiddham; tad bāhyam āntaraṃ cāsureṣu na vidyate / nāpi cācāraḥ tad bāhyāntaraśaucaṃ yena sandhyāvandanādinā ācāreṇa jāyate, so 'py ācāras teṣu na vidyate / yathoktam, "saṃdhyāhīno 'śucir nityam anarhas sarvakarmasu" iti / tathā satyaṃ ca teṣu na vidyate yathājñātabhūtahitarūpabhāṣaṇaṃ teṣu na vidyate // (BhGR_16.7)
pravṛttiṃ ca nivṛttiṃ ca abhyudaya-sādhanaṃ mokṣa-sādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti / śaucam vaidika-karma-yogyatvaṃ śāstra-siddham; tad bāhyam āntaraṃ cā asureṣu na vidyate / na api cā acāraḥ tad bāhya-antara-śaucaṃ yena sandhyā-vandana-ādinā ācāreṇa jāyate, so 'py ācāras teṣu na vidyate / yathā-uktam, "saṃdhyā-hīno 'śucir nityam anarhas sarva-karmasu" iti / tathā satyaṃ ca teṣu na vidyate yathā-jñāta-bhūta-hita-rūpa-bhāṣaṇaṃ teṣu na vidyate //
kiṃ ca -- (BhGR_p383263)
kiṃ ca ---
Ни в деятельности, ни в воздержанье
люди-демоны не смыслят; ни чистоты, ни правдивости,
ни нравов добрых в них не бывает. (7)
8
asatyam apratiṣṭhaṃ te jagad āhur anīśvaram |
aparasparasaṃbhūtaṃ kim anyat kāmahetukam || BhG_16.8
asatyam apratiṣṭhaṃ te jagad āhur anīśvaram | a-paraspara-saṃbhūtaṃ kim anyat kāma-hetukam ||
asatyam jagad etat satyaśabdanirdiṣṭabrahmakāryatayā brahmātmakam iti nāhuḥ / apratiṣṭham tathā brahmaṇi pratiṣṭhitam iti na vadanti / brahmaṇānantena dhṛtā hi pṛthivī sarvān lokān bibharti / yathoktam, "teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī / bibharti mālāṃ lokānāṃ sad evāsuramānuṣām" iti / anīśvaram / satyasaṃkalpena pareṇa brahmaṇā sarveśvareṇa mayaitanniyamitam iti ca na vadanti / "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti hy uktam / vadanti caivam aparas parasaṃbhūtam; kim anyat / yoṣitpuruṣayoḥ parasparasaṃbandhena jātam idaṃ manuṣyapaśvādikam upalabhyate; anevaṃbhūtaṃ kim anyad upalabhyate ? kiṃcid api nopalabhyata ityarthaḥ / ataḥ sarvam idaṃ jagat kāmahetukam iti // (BhGR_16.8)
asatyam jagad etat satya-śabda-nirdiṣṭa-brahma-kāryatayā brahma-ātmakam iti nā ahuḥ / apratiṣṭham tathā brahmaṇi pratiṣṭhitam iti na vadanti / brahmaṇa ānantena dhṛtā hi pṛthivī sarvān lokān bibharti / yathā-uktam, "tena iyaṃ nāga-varyeṇa śirasā vidhṛtā mahī / bibharti mālāṃ lokānāṃ sad eva asura-mānuṣām" iti / anīśvaram / satya-saṃkalpena pareṇa brahmaṇā sarva-īśvareṇa maya aitan-niyamitam iti ca na vadanti / "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti hy uktam / vadanti ca evam aparas para-saṃbhūtam; kim anyat / yoṣit-puruṣayoḥ paraspara-saṃbandhena jātam idaṃ manuṣya-paśv-ādikam upalabhyate; anevaṃ-bhūtaṃ kim anyad upalabhyate ? kiṃcid api na upalabhyata ity-arthaḥ / ataḥ sarvam idaṃ jagat kāma-hetukam iti //
Нереален, твердят они, этот мир,
ни опоры в нем нет, ни Владыки, ни гармонии стройной в рожденье всего,
а причина — одна только похоть. (8)
9
etāṃ dṛṣṭim avaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ |
prabhavanty ugrakarmāṇaḥ kṣayāya jagato 'śubhāḥ || BhG_16.9
etāṃ dṛṣṭim avaṣṭabhya naṣṭa-ātmāno 'lpa-buddhayaḥ | prabhavanty ugra-karmāṇaḥ kṣayāya jagato 'śubhāḥ ||
etāṃ dṛṣṭim avaṣṭabhya avalambya, naṣṭātmānaḥ adṛṣṭadehātiriktātmānaḥ, alpabuddhayaḥ ghaṭādivaj jñeyabhūte dehe jñātṛtvena dehavyatirikta ātmopalabhyata iti vivekākuśalāḥ, ugrakarmāṇaḥ sarveṣāṃ hiṃsakā jagataḥ kṣayāya prabhavanti // (BhGR_16.9)
etāṃ dṛṣṭim avaṣṭabhya avalambya, naṣṭa-ātmānaḥ adṛṣṭa-deha-atirikta-ātmānaḥ, alpa-buddhayaḥ ghaṭa-ādivaj jñeya-bhūte dehe jñātṛtvena deha-vyatirikta ātma upalabhyata iti viveka-akuśalāḥ, ugra-karmāṇaḥ sarveṣāṃ hiṃsakā jagataḥ kṣayāya prabhavanti //
Этот люд малоумный, погибший душой,
утвердившись в таком лжеученье, набирается сил, преступленья творя
ради гибели мира, недобрый. (9)
10
kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ |
mohād gṛhītvāsadgrāhān pravartante 'śucivratāḥ || BhG_16.10
kāmam āśritya duṣpūraṃ dambha-māna-mada-anvitāḥ | mohād gṛhītva āsad-grāhān pravartante 'śuci-vratāḥ ||
duṣpūram duṣprāpaviṣayaṃ kāmam āśritya tatsisādhayiṣayā mohād ajñānāt, asadgrāhān anyāyagṛhītaparigrahān gṛhītvā, aśucivratāḥ aśāstravihitavratayuktāḥ dambhamānamadānvitāḥ pravartante // (BhGR_16.10)
duṣpūram duṣprāpa-viṣayaṃ kāmam āśritya tat-sisādhayiṣayā mohād ajñānāt, asad-grāhān a-nyāya-gṛhīta-parigrahān gṛhītvā, aśuci-vratāḥ a-śāstra-vihita-vrata-yuktāḥ dambhamāna-mada-anvitāḥ pravartante //
Возжелав ненасытность желаний,
лицемерны, надменны и наглы, они в ослепленье хватают чужое,
к грязным замыслам устремленные. (10)
11
cintām aparimeyāṃ ca pralayāntām upāśritāḥ |
kāmopabhogaparamā etāvad iti niścitāḥ || BhG_16.11
cintām aparimeyāṃ ca pralaya-antām upāśritāḥ | kāma-upabhoga-paramā etāvad iti niścitāḥ ||
adya śvo vā mumūrṣavaḥ cintām aparimeyām -- aparicchedyāṃ pralayāntāṃ prākṛtapralayāvadhikālasādhyaviṣayām upāśritāḥ, tathā kāmopabhogaparamāḥ kāmopabhoga eva paramapuruṣārtha iti manvānāḥ, etāvad iti niścitāḥ ito 'dhikaḥ puruṣārtho na vidyata iti saṃjātaniścayāḥ // (BhGR_16.11)
adya śvo vā mumūrṣavaḥ cintām aparimeyām --- aparicchedyāṃ pralaya-antāṃ prākṛta-pralaya-avadhi-kāla-sādhya-viṣayām upāśritāḥ, tathā kāma-upabhoga-paramāḥ kāma-upabhoga eva parama-puruṣa-artha iti manvānāḥ, etāvad iti niścitāḥ ito 'dhikaḥ puruṣa-artho na vidyata iti saṃjāta-niścayāḥ //
Суете безграничной отдавшись —
что скончается лишь со скончанием мира, — они ищут лишь похоть насытить свою,
«только это и есть» — так решившие. (11)
НИ В ДЕЯТЕЛЬНОСТИ, НИ В ВОЗДЕРЖАНЬЕ — т.е. в ведийской религии, которая есть, с одной стороны, средство [достижения] успеха в мире, а с другой — средство освобождения [от него], — [люди] ДЕМОНИЧЕСКОЙ натуры НЕ СМЫСЛЯТ — т.е. ее (религии) не знают. ЧИСТОТА — способность совершать ведийские обряды, устанавливаемая на основании шастр, она бывает как внутренняя, так и внешняя — и ее люди-демоны не имеют; ДОБРАЯ НРАВСТВЕННОСТЬ — это утренние и вечерние жертвоприношения, славословия и т.д., посредством которых и достигается внутренняя и внешняя чистота: у них ее (т.е. нравственности) также нет; ибо, как сказано [в смрити] —
«Не соблюдающий утренних и вечерних обрядов постоянно нечист и ни к каким ритуалам не способен» (Дакша-смрити 2.22);
также НЕТ в них и ПРАВДИВОСТИ — т.е. соответствующей знанию [данной вещи] речи, имеющей форму блага для [всех] существ, в них не бывает. (7)
Кроме того —
МИР НЕРЕАЛЕН — т.е. этот мир, имея своей причиной Брахмана, обозначаемого словом «реальное», состоит из Брахмана [и тем самым реален]: они это отрицают. [В нем] НЕТ ОПОРЫ — т.е. они не признают, что он опирается на Брахмана. Тогда как ведь земля, носительница всех существ, опирается на бесконечность Брахмана; как сказано —
«Головою владыки змеев земля поддерживается крепко; она же несет всю гирлянду существ — с людьми, демонами и богами» (ВПур 2.5.27).
НЕТ ВЛАДЫКИ — т.е. они не признают, что этот мир управляется Мною, Владыкой всего сущего, Высшим, всемогущим Брахманом; ибо сказано [в Гите]: «Я источник всего сущего...» и т.д. (10.8). Говорят же они, что «НЕТ ГАРМОНИИ СТРОЙНОЙ В РОЖДЕНЬЕ ВСЕГО». — А ЧТО ЖЕ ИНОЕ ТОГДА? — т.е. что иное, [говорят они], существует еще, кроме совокупления самца и самки, от которого рождается все это — люди, животные и все остальное? Больше ничего нет, [говорят они], — таков смысл; поэтому ПРИЧИНА этого мира [существ] — ОДНА ТОЛЬКО ПОХОТЬ. (8)
В ЭТОМ УЧЕНИИ УТВЕРДИВШИСЬ — т.е. приняв такой взгляд, [люди] с ПОГИБШЕЙ ДУШОЮ — т.е. не знающие о существовании Атмана, отличного от тела, МАЛОУМНЫЕ — т.е. неспособные к следующему рассуждению: «Поскольку тело есть объект познания, как, например, горшок и прочее, — то существует иной, чем тело, субъект познания, и это есть Атман»; ТВОРЯЩИЕ ПРЕСТУПЛЕНИЯ — т.е. приносящие всем вред, РАДИ ГИБЕЛИ МИРА ОНИ НАБИРАЮТСЯ СИЛЫ (или: «они возникают на свет). (9)
НЕНАСЫТНОЕ — т.е. то, предмет которого не может быть достигнут — ЖЕЛАНИЕ ВОЗЖЕЛАВ; желая исполнить его, В ОСЛЕПЛЕНЬЕ — т.е. исполненные незнания (помраченные разумом), они ХВАТАЮТ ЧУЖОЕ ДОБРО — т.е. собственность, принадлежащую другим; ГРЯЗНЫЕ ЗАМЫСЛАМИ — т.е. связанные обетами (решениями), не предусмотренными в шастрах; исполненные ЛИЦЕМЕРИЯ, НАДМЕННОСТИ, НАГЛОСТИ, они ДЕЙСТВУЮТ (= устремляются к своей цели). (10)
Готовые, [как и всякий смертный человек], умереть не сегодня, так завтра, ОНИ ОТДАЛИСЬ БЕЗГРАНИЧНОЙ — т.е. непрерывной — СУЕТЕ (заботам), КОТОРАЯ ОКОНЧИТСЯ ЛИШЬ СО СКОНЧАНИЕМ МИРА — т.е. предмет которой (суеты) может быть достигнут лишь за время, остающееся еще до конечного растворения [в Брахмане] материальной природы; также — ИЩУЩИЕ ЛИШЬ НАСЫТИТЬ ПОХОТЬ — т.е. мнящие, что удовлетворение похоти — это наивысшая цель человеческой жизни; «ТОЛЬКО ЭТО И ЕСТЬ» — ТАК РЕШИВШИЕ — т.е. убежденные в том, что более высокой цели жизни не существует. (11)
12
āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārtham anyāyenārthasañcayān || BhG_16.12
āśā-pāśa-śatair baddhāḥ kāma-krodha-parāyaṇāḥ | īhante kāma-bhoga-artham a-nyāyena artha-sañcayān ||
āśāpāśaśataiḥ āśākhyapāśaśatair baddhāḥ, kāmakrodhaparāyaṇāḥ kāmakrodhaikaniṣṭhāḥ, kāmabhogārtham anyāyenārthasaṃcayān prati īhante // (BhGR_16.12)
āśa-apāśa-śataiḥ āśa-ākhya-pāśa-śatair baddhāḥ, kāma-krodha-parāyaṇāḥ kāma-krodha-eka-niṣṭhāḥ, kāma-bhoga-artham a-nyāyena artha-saṃcayān prati īhante //
Крепко скованы сотней надежды цепей,
ничего, кроме страсти и злобы, не знают; накопленья бесчестных богатств
они жаждут, чтоб страсти насытить. (12)
13
idam adya mayā labdham imaṃ prāpsye manoratham |
idam astīdam api me bhaviṣyati punar dhanam || BhG_16.13
idam adya mayā labdham imaṃ prāpsye mano-ratham | idam asti idam api me bhaviṣyati punar dhanam ||
idam kṣetraputrādikaṃ sarvaṃ mayā matsāmarthyenaiva labdham, nādṛṣṭādinā; imaṃ ca manoratham aham eva prāpsye, nādṛṣṭādisahitaḥ / idaṃ dhanaṃ matsāmarthyena labdhaṃ me asti, idam api punar me matsāmarthyenaiva bhaviṣyati // (BhGR_16.13)
idam kṣetra-putra-ādikaṃ sarvaṃ mayā mat-sāmarthyena eva labdham, na adṛṣṭa-ādinā; imaṃ ca mano-ratham aham eva prāpsye, na adṛṣṭa-ādi-sahitaḥ / idaṃ dhanaṃ mat-sāmarthyena labdhaṃ me asti, idam api punar me mat-sāmarthyena eva bhaviṣyati //
«Мне сегодня досталось вот это,
получу я и это желанное, то, и то еще есть у меня,
и еще мне богатства прибудет. (13)
14
asau mayā hataḥ śatrur haniṣye cāparān api | BhG_16.14ab
asau mayā hataḥ śatrur haniṣye ca aparān api |
asau mayā balavatā hataḥ śatruḥ / aparān api śatrūn ahaṃ śūro dhīraś ca haniṣye / kim atra mandadhībhir durbalaiḥ parikalpitenādṛṣṭaparikareṇa // (BhGR_p386251)
asau mayā balavatā hataḥ śatruḥ / aparān api śatrūn ahaṃ śūro dhīraś ca haniṣye / kim atra manda-dhībhir durbalaiḥ parikalpitena adṛṣṭa-parikareṇa //
tathā ca -- (BhGR_p386430)
tathā ca ---
īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī || BhG_16.14cd
īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī ||
īśvaro 'ham svādhīno 'ham; anyeṣāṃ cāham eva niyantā / ahaṃ bhogī svata evāhaṃ bhogī; nādṛṣṭādibhiḥ / siddho 'ham svatassiddho 'ham; na kasmāccid adṛṣṭādeḥ / tathā svata eva balavān; svata eva sukhī // (BhGR_16.14)
īśvaro 'ham sva-adhīno 'ham; anyeṣāṃ ca aham eva niyantā / ahaṃ bhogī svata eva ahaṃ bhogī; na adṛṣṭa-ādibhiḥ / siddho 'ham svatas-siddho 'ham; na kasmāc-cid adṛṣṭa-ādeḥ / tathā svata eva balavān; svata eva sukhī //
Этот враг уж убит мною,
и других я убью непременно, я владычествую, наслаждаюсь,
как удачлив я, счастлив, как мощен! (14)
15
āḍhyo 'bhijanavān asmi ko 'nyo 'sti sadṛśo mayā |
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ || BhG_16.15
āḍhyo 'bhijanavān asmi ko 'nyo 'sti sa-dṛśo mayā | yakṣye dāsyāmi modiṣya ity-ajñāna-vimohitāḥ ||
ahaṃ svataś cāḍhyo 'smi; abhijanavān asmi svata evottamakule prasūto 'smi; asmin loke mayā sadṛśaḥ ko 'nyaḥ svasāmarthyalabdhasarvavibhavo vidyate? ahaṃ svayam eva yakṣye dāsyāmi, modiṣye ityajñānavimohitāḥ īśvarānugrahanirapekṣeṇa svenaiva yāgadānādikaṃ kartuṃ śakyam ityajñānavimohitā manyante // (BhGR_16.15)
ahaṃ svataś cā aḍhyo 'smi; abhijanavān asmi svata eva uttama-kule prasūto 'smi; asmin loke mayā sadṛśaḥ ko 'nyaḥ sva-sāmarthya-labdha-sarva-vibhavo vidyate? ahaṃ svayam eva yakṣye dāsyāmi, modiṣye ity-ajñāna-vimohitāḥ īśvara-anugraha-nirapekṣeṇa svena eva yāga-dāna-ādikaṃ kartuṃ śakyam ity-ajñāna-vimohitā manyante //
Я богат, я рождением знатен,
кто еще здесь со мною сравнится?
Буду жертвовать, радоваться, дарить!» —
так слепцы говорят в помраченье. (15)
16
anekacittavibhrāntā mohajālasamāvṛtāḥ |
prasaktāḥ kāmabhogeṣu patanti narake 'śucau || BhG_16.16
aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ | prasaktāḥ kāma-bhogeṣu patanti narake 'śucau ||
adṛṣṭeśvarādisahakāram ṛte svenaiva sarvaṃ kartuṃ śakyam iti kṛtvā, evaṃ kuryām, tac ca kuryām, anyac ca kuryām ity anekacittavibhrāntāḥ, evaṃrūpeṇa mohajālena samāvṛtāḥ, kāmabhogeṣu prakarṣeṇa saktāḥ, madhye mṛtāḥ aśucau narake patanti // (BhGR_16.16)
adṛṣṭa-īśvara-ādi-saha-kāram ṛte svena eva sarvaṃ kartuṃ śakyam iti kṛtvā, evaṃ kuryām, tac ca kuryām, anyac ca kuryām ity aneka-citta-vibhrāntāḥ, evaṃ-rūpeṇa moha-jālena samāvṛtāḥ, kāma-bhogeṣu prakarṣeṇa saktāḥ, madhye mṛtāḥ aśucau narake patanti //
Заблудившись во множестве мыслей,
слепотой, словно сетью, опутанные, привязавшись к усладам страстей,
они в ад ниспадают, нечистые. (16)
17
ātmasaṃbhāvitāḥ stabdhāḥ dhanamānamadānvitāḥ |
yajante nāmayajñais te dambhenāvidhipūrvakam || BhG_16.17
ātma-saṃbhāvitāḥ stabdhāḥ dhana-māna-mada-anvitāḥ | yajante nāma-yajñais te dambhena avidhi-pūrvakam ||
ātmanaiva saṃbhāvitāḥ / ātmanaivātmānaṃ saṃbhāvayantītyarthaḥ / stabdhāḥ paripūrṇaṃ manyamānā na kiṃcitkurvāṇāḥ / katham ? dhanamānamadānvitāḥ dhanena vidyābhijanābhimānena ca janitamadānvitāḥ, nāmayajñaiḥ nāmaprayojanaiḥ yaṣṭetināmamātraprayojanair yajñaiḥ yajante / tad api dambhena hetunā yaṣṭṛtvakhyāpanāya, avidhipūrvakam ayathācodanaṃ yajante // (BhGR_16.17)
ātmana aiva saṃbhāvitāḥ / ātmana aivā atmānaṃ saṃbhāvayanti ity-arthaḥ / stabdhāḥ paripūrṇaṃ manyamānā na kiṃcit-kurvāṇāḥ / katham ? dhana-māna-mada-anvitāḥ dhanena vidyā-abhijana-abhimānena ca janita-mada-anvitāḥ, nāma-yajñaiḥ nāma-prayojanaiḥ yaṣṭa-iti-nāma-mātra-prayojanair yajñaiḥ yajante / tad api dambhena hetunā yaṣṭṛtva-khyāpanāya, avidhi-pūrvakam ayathā-codanaṃ yajante //
te cedṛgbhūtā yajanta ity āha -- (BhGR_p388256)
te cā idṛg-bhūtā yajanta ity āha ---
Самомненьем надутые, чопорные,
надуваясь богатства гордыней, лишь для формы они жертвуют,
лицемеры — не так, как предписано. (17)
18
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
mām ātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ || BhG_16.18
ahaṃ-kāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ | mām ātma-para-deheṣu pradviṣanto 'bhyasūyakāḥ ||
ananyāpekṣo 'ham eva sarvaṃ karomītyevaṃrūpam ahaṃkāram āśritāḥ, tathā sarvasya karaṇe madbalam eva paryāptam iti ca balam, ato matsadṛśo na kaścid astīti ca darpam, evaṃbhūtasya mama kāmamātreṇa sarvaṃ saṃpatsyata iti kāmam, mama ye aniṣṭakāriṇas tān sarvān haniṣyāmīti ca krodham, evam etān saṃśritāḥ, svadeheṣu paradeheṣu cāvasthitaṃ sarvasya kārayitāraṃ puruṣottamaṃ mām abhyasūyakāḥ pradviṣantaḥ, kuyuktibhir matsthitau doṣam āviṣkurvanto mām asahamānāḥ / ahaṃkārādikān saṃśritā yāgādikaṃ sarvaṃ kriyājātaṃ kurvata ityarthaḥ // (BhGR_16.18)
ananya-apekṣo 'ham eva sarvaṃ karomi ity-evaṃ-rūpam ahaṃ-kāram āśritāḥ, tathā sarvasya karaṇe mad-balam eva paryāptam iti ca balam, ato mat-sadṛśo na kaścid asti iti ca darpam, evaṃ-bhūtasya mama kāma-mātreṇa sarvaṃ saṃpatsyata iti kāmam, mama ye aniṣṭa-kāriṇas tān sarvān haniṣyāmi iti ca krodham, evam etān saṃśritāḥ, sva-deheṣu para-deheṣu ca avasthitaṃ sarvasya kārayitāraṃ puruṣa-uttamaṃ mām abhyasūyakāḥ pradviṣantaḥ, ku-yuktibhir mat-sthitau doṣam āviṣkurvanto mām asahamānāḥ / ahaṃ-kāra-ādikān saṃśritā yāga-ādikaṃ sarvaṃ kriyā-jātaṃ kurvata ity-arthaḥ //
Преисполнены самости, гордости,
грубой силою, страстью, злобой, и в своем, и в других телах Меня
ненавидят они, завистливые. (18)
СКОВАННЫЕ СОТНЯМИ ЦЕПЕЙ НАДЕЖДЫ — т.е. сотнями цепей, именуемых «надеждами», УСТРЕМЛЕННЫЕ К СТРАСТИ И ЗЛОБЕ — т.е. именующие страсть и злобу в качестве единой основы жизни; ОНИ ЖАЖДУТ НАКОПЛЕНИЯ БЕЗЗАКОННЫХ БОГАТСТВ, чтобы НАСЫТИТЬ свои СТРАСТИ. (12)
«[Вот] ЭТО — т.е. земли, сыновья и все остальное — МНЕ ДОСТАЛОСЬ благодаря моей ловкости; И ЭТО ЖЕЛАННОЕ Я ПОЛУЧУ — т.е. мне недостаточно того, что дает судьба; и это богатство я получил из-за своей ловкости, и это также МНЕ ПРИБУДЕТ, по той же самой причине. (13)
Я УБИЛ ЭТОГО ВРАГА — ибо я силен; И ДРУГИХ ВРАГОВ — я, витязь и герой, — УБЬЮ; что за польза в судьбе [и прочих такого рода вещах], выдуманных людьми глупыми и слабыми?» И еще —
«Я ВЛАДЫКА — т.е. я ни от кого не завишу, и наоборот — именно я управляю другими; Я НАСЛАЖДАЮСЬ — т.е. я наслаждаюсь от своих [усилий], а не от «даров судьбы» и прочего; Я УДАЧЛИВ — и все благодаря самому себе, а не какому-то там провидению; также я сам по себе МОЩЕН, сам по себе СЧАСТЛИВ. (14)
«Я своими [усилиями] БОГАТ, Я РОЖДЕНИЕМ ЗНАТЕН — т.е. я сам, [независимо ни от чего], рожден в высоком роде; КТО ИНОЙ в этом мире СРАВНИТСЯ СО МНОЮ? — т.е. разве есть тут кто-нибудь подобный мне, добившийся своею силой такого могущества? Я сам БУДУ ЖЕРТВОВАТЬ, БУДУ ДАРИТЬ [подарки жрецам], БУДУ РАДОВАТЬСЯ» — так говорят ОСЛЕПЛЕННЫЕ НЕЗНАНИЕМ — т.е. мнящие, в ослеплении своего невежества: «Я сам могу совершать жертвы, дары и прочее — своею силой, не обращая внимания на помощь Господа». (15)
ЗАБЛУДИВШИЕСЯ ВО МНОЖЕСТВЕ МЫСЛЕЙ, вроде: «Безо всякой помощи со стороны судьбы и Господа, я все могу сделать своею силой; и поэтому совершить то, совершу-ка я это, и это, и еще вот это»; такого рода СЛЕПОТОЙ, ТОЧНО СЕТЬЮ ОПУТАННЫЕ, ПРИВЯЗАВШИСЬ главным образом К УСЛАДАМ СТРАСТЕЙ, и среди них [внезапно] умирающие, НЕЧИСТЫЕ, ОНИ НИСПАДАЮТ В АД. (16) САМОМНЕНЬЕМ НАДУТЫЕ — т.е. они сами себя [в своих глазах] порождают — таков смысл; ЧОПОРНЫЕ — т.е. преисполненные надменностью, они ничего не делают (т.е. неподвижны); почему именно? — потому что НАДУТЫ ГОРДЫНЕЙ БОГАТСТВА — т.е. исполненные спесью, порождаемой превозношением своей родовитости, знаний и богатства; ОНИ ЖЕРТВУЮТ ЛИШЬ ДЛЯ ФОРМЫ — т.е. с чисто формальной целью (или: с единственной целью создать себе
репутацию человека благочестивого), чтобы [люди говорили]: «Этот жертвует»; т.е. вследствие ЛИЦЕМЕРИЯ, чтобы прослыть жертвователем; НЕ ТАК, КАК ПРЕДПИСАНО — т.е. не в соответствии с указаниями [шастр]. (17)
И вот, будучи таковыми, они все-таки жертвуют! Поэтому он говорит: «Преисполнены самости...» и т.д.
Они ПРЕИСПОЛНЕНЫ САМОСТИ — выражающейся в такой форме: «Не нуждаясь ни в ком ином, я сам все делаю»; а также СИЛЫ — т.е. [помышляющие]: «Для всякого дела мне достаточно своей силы»; поэтому: «Нет никого подобного мне» — это ГОРДОСТЬ; «все будет исполнено согласно моему желанию (или: одной только силой моего желания)» — это СТРАСТЬ; «всех желающих мне зла я убью» — ЗЛОБА; таким образом пребывающие в этих [мыслях] (или: в этих пороках), они (завистливые), РОПЩУЩИЕ на Меня, Высочайшего Пурушу, причину (творца) всего сущего, пребывающего и в этих телах, и в телах других [существ], — МЕНЯ НЕНАВИДЯЩИЕ — т.е. занятые открыванием недостатков в Моем состоянии при помощи различных софизмов, они, не терпя Меня и предавшись эгоизму и прочим [порокам], совершают свои жертвоприношения и все прочие свои действия. (18)
19
tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān |
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu || BhG_16.19
tān ahaṃ dviṣataḥ krūrān saṃsāreṣu nara-adhamān | kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ||
ya evaṃ māṃ dviṣanti, tān krūrān narādhamān aśubhān aham ajasraṃ saṃsāreṣu janmajarāmaraṇādirūpeṇa parivartamāneṣu saṃtāneṣu, tatrāpy āsurīṣv eva yoniṣu kṣipāmi madānukūlyapratyanīkeṣv eva janmasu kṣipāmi / tattajjanmaprāptyanuguṇapravṛttihetubhūtabuddhiṣu krūrāsv aham eva saṃyojayāmītyarthaḥ // (BhGR_16.19)
ya evaṃ māṃ dviṣanti, tān krūrān nara-adhamān aśubhān aham ajasraṃ saṃsāreṣu janma-jarā-maraṇa-ādi-rūpeṇa parivartamāneṣu saṃtāneṣu, tatra apy āsurīṣv eva yoniṣu kṣipāmi mad-ānukūlya-pratyanīkeṣv eva janmasu kṣipāmi / tat-taj-janma-prāpty-anuguṇa-pravṛtti-hetu-bhūta-buddhiṣu krūrāsv aham eva saṃyojayāmi ity-arthaḥ //
Ненавистников этих жестоких,
этих злобных людей и низких непрерывно бросаю я в круговращенье,
в демонические утробы. (19)
20
āsurīṃ yonim āpannā mūḍhā janmani janmani |
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim || BhG_16.20
āsurīṃ yonim āpannā mūḍhā janmani janmani | mām aprāpya eva kaunteya tato yānty adhamāṃ gatim ||
madānukūlyapratyanīkajanmāpannāḥ punar api janmani janmani mūḍhāḥ madviparītajñānā mām aprāpyaiva "asti bhagavān sarveśvaro vāsudevaḥ" iti jñānam aprāpya tataḥ tato janmano 'dhamām eva gatiṃ yānti /20// (BhGR_p389681)
mad-ānukūlya-pratyanīka-janma-āpannāḥ punar api janmani janmani mūḍhāḥ mad-viparīta-jñānā mām aprāpya eva "asti bhagavān sarva-īśvaro vāsudevaḥ" iti jñānam aprāpya tataḥ tato janmano 'dhamām eva gatiṃ yānti /20//
asyāsurasvabhāvasyātmanāśasya mūlahetum āha -- (BhGR_p389922)
asya asura-sva-bhāvasyā atma-nāśasya mūla-hetum āha ---
Попадая в утробы темные,
ослепляясь все более с каждым рожденьем, Меня не достигнув, сын Кунти,
они движутся к низшей цели. (20)
21
trividhaṃ narakasyaitad dvāraṃ nāśanam ātmanaḥ |
kāmaḥ krodhas tathā lobhas tasmād etattrayaṃ tyajet || BhG_16.21
tri-vidhaṃ narakasya etad dvāraṃ nāśanam ātmanaḥ | kāmaḥ krodhas tathā lobhas tasmād etat-trayaṃ tyajet ||
asyāsurasvabhāvarūpasya narakasyaitat trividhaṃ dvāram, tac cātmano nāśanam; kāmaḥ krodho lobha iti trayāṇāṃ svarūpaṃ pūrvam eva vyākhyātam / dvāram mārgaḥ; hetur ityarthaḥ / tasmād etattrayaṃ tyajet; tasmād atighoranarakahetutvāt kāmakrodhalobhānām, etattritayaṃ dūrataḥ parityajet // (BhGR_16.21)
asya asura-sva-bhāva-rūpasya narakasya etat tri-vidhaṃ dvāram, tac cā atmano nāśanam; kāmaḥ krodho lobha iti trayāṇāṃ sva-rūpaṃ pūrvam eva vyākhyātam / dvāram mārgaḥ; hetur ity-arthaḥ / tasmād etat-trayaṃ tyajet; tasmād atighora-naraka-hetutvāt kāma-krodha-lobhānām, etat-tritayaṃ dūrataḥ parityajet //
В ад приводят тройные ворота —
вот они, душ людских губители: страсть и злоба, и третья — жадность;
пусть же всякий их избегает. (21)
22
etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ |
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim || BhG_16.22
etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ | ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim ||
etaiḥ kāmakrodhalobhaiḥ tamodvāraiḥ madviparītajñānahetubhiḥ vimuko naraḥ ātmanaḥ śreya ācarati labdhamadviṣayajñāno madānukūlye prayatate / tato mām eva parāṃ gatiṃ yāti // (BhGR_16.22)
etaiḥ kāma-krodha-lobhaiḥ tamo-dvāraiḥ mad-viparīta-jñāna-hetubhiḥ vimuko naraḥ ātmanaḥ śreya ācarati labdha-mad-viṣaya-jñāno mad-ānukūlye prayatate / tato mām eva parāṃ gatiṃ yāti //
śāstrānādaro 'sya narakasya pradhānahetur ity āha -- (BhGR_p390847)
śāstra-anādaro 'sya narakasya pradhāna-hetur ity āha ---
Человек, от трех этих свободный,
от ворот этих тьмы, сын Кунти, для души свое благо свершает
и затем идет к высшей цели. (22)
Те, кто Меня так НЕНАВИДЯТ, их, ЖЕСТОКИХ людей, НИЗКИХ И ЗЛОБНЫХ, Я НЕПРЕРЫВНО БРОСАЮ В КРУГОВРАЩЕНЬЕ [рождений], постоянно вращающиеся в форме рождения, старости, смерти и прочих [ступеней], а в нем — В ДЕМОНИЧЕСКИЕ УТРОБЫ — т.е. Я бросаю их именно в те рождения, которые во всем мне противоположны; т.е. именно Я соединяю их с теми жестокими мыслями, которые суть причина деятельности, соответствующей обретению все новых и новых рождений, — таков смысл. (19)
ПОПАДАЯ в рождения, Мне противоположные, вновь и [вновь] ОСЛЕПЛЯЯСЬ С КАЖДЫМ РОЖДЕНИЕМ, имеющие обо Мне извращенное знание, ОНИ МЕНЯ НЕ ДОСТИГАЮТ — т.е. они не обретают знания такого вида: «Существует Господь, сын Васудевы, Владыка всего сущего»; и после каждого рождения ОНИ ДВИЖУТСЯ К НИЗШЕЙ ЦЕЛИ. (20)
Теперь он называет корень этого душетленного демонического естества: «В ад приводят тройные ворота...» и т.д.
У этого АДА, в форме демонического естества, [имеются] эти ТРОЙНЫЕ ВОРОТА, и ОНИ — ГУБИТЕЛИ [людских] ДУШ: СТРАСТЬ (вожделение), ЗЛОБА и ЖАДНОСТЬ; сущность этих трех уже описана прежде; ворота — это путь, причина — такой [здесь] смысл. ПОЭТОМУ ПУСТЬ [каждый человек] ИХ ИЗБЕГАЕТ: «поэтому» — т.е. по причине [последующего им] мрачнейшего ада, пусть он как можно дальше избегает этих трех — страсти, злобы и жадности. (21)
ОТ ЭТИХ — т.е. ОТ ВОРОТ ТЬМЫ, страсти, злобы и жадности, которые извращают знание обо Мне, — СВОБОДНЫЙ, ЧЕЛОВЕК СОВЕРШАЕТ БЛАГО ДЛЯ [своей] ДУШИ — т.е., достигнув знания обо Мне, стремится к сообразности со Мною; ЗАТЕМ ОН ИДЕТ ко МНЕ, т.е. К ВЫСШЕЙ ЦЕЛИ. (22)
Далее он говорит, что пренебрежение к шастрам — главная причина этого ада:
23
yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ |
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim || BhG_16.23
yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ | na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim ||
śāstraṃ vedāḥ; vidhiḥ anuśāsanam / vedākhyaṃ madanuśāsanam utsṛjya yaḥ kāmakārato vartate svacchandānuguṇamārgeṇa vartate, na sa siddhim avāpnoti na kām apy āmuṣmikīṃ siddhim avāpnoti; na sukhaṃ kiṃcid avāpnoti / na parāṃ gatim / kutaḥ parāṃ gatiṃ prāpnotītyarthaḥ // (BhGR_16.23)
śāstraṃ vedāḥ; vidhiḥ anuśāsanam / veda-ākhyaṃ mad-anuśāsanam utsṛjya yaḥ kāma-kārato vartate svacchanda-anuguṇa-mārgeṇa vartate, na sa siddhim avāpnoti na kām apy āmuṣmikīṃ siddhim avāpnoti; na sukhaṃ kiṃcid avāpnoti / na parāṃ gatim / kutaḥ parāṃ gatiṃ prāpnoti ity-arthaḥ //
Кто, отбросив шастр предписанья,
существует лишь ради желаний, совершенства тот не достигнет,
не придет к высшей цели и к счастью. (23)
24
tasmāc chāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
jñātvā śāstravidhānoktaṃ karma kartum ihārhasi || BhG_16.24
tasmāc chāstraṃ pramāṇaṃ te kārya-akārya-vyavasthitau | jñātvā śāstra-vidhāna-uktaṃ karma kartum iha arhasi ||
tasmāt kāryākāryavyvasthitau upādeyānupādeyavyavasthāyāṃ śāstram eva tava pramāṇam / dharmaśāstretihāsapurāṇādyupabṛṃhitā vedāḥ yad eva puruṣottamākhyaṃ paraṃ tattvaṃ tatprīṇanarūpaṃ tatprāptyupāyabhūtaṃ ca karmāvabodhayanti, tac śāstravidhānoktaṃ tattvaṃ karma ca jñātvā yathāvad anyūnātiriktaṃ vijñāya, kartuṃ tvam arhasi -- tad evopādātum arhasi // (BhGR_16.24)
tasmāt kārya-akārya-vyvasthitau upādeya-anupādeya-vyavasthāyāṃ śāstram eva tava pramāṇam / dharma-śāstra-itihāsa-purāṇa-ādy-upabṛṃhitā vedāḥ yad eva puruṣa-uttama-ākhyaṃ paraṃ tattvaṃ tat-prīṇana-rūpaṃ tat-prāpty-upāya-bhūtaṃ ca karma avabodhayanti, tac śāstra-vidhāna-uktaṃ tattvaṃ karma ca jñātvā yathāvad anyūna-atiriktaṃ vijñāya, kartuṃ tvam arhasi --- tad eva upādātum arhasi //
devāsuravibhāgoktimukhena prāpyatattvajñānaṃ tatprāptyupāyajñānaṃ ca vedaikamūlam ityuktam / idānīm aśāstravihitasyāsuratvenāphalatvam, śāstravihitasya ca guṇatas traividhyam, śāstrasiddhasya lakṣaṇaṃ cocyate / tatrāśāstravihitasya niṣphalatvam ajānan aśāstravihite śraddhāsaṃyukte yāgādau sattvādinimittaphalabhedabubhutsayā arjunaḥ pṛcchati -- (BhGR_p391940)
deva-asura-vibhāga-ukti-mukhena prāpya-tattva-jñānaṃ tat-prāpty-upāya-jñānaṃ ca veda-eka-mūlam ity-uktam / idānīm aśāstra-vihitasyā asuratvena aphalatvam, śāstra-vihitasya ca guṇatas traividhyam, śāstra-siddhasya lakṣaṇaṃ ca ucyate / tatra aśāstra-vihitasya niṣphalatvam ajānan aśāstra-vihite śraddhā-saṃyukte yāga-ādau sattva-ādi-nimitta-phala-bheda-bubhutsayā arjunaḥ pṛcchati ---
Потому — размеряй по шастрам
все, что должно и что не должно; а узнав, каковы предписанья,
в этом мире свершай свое действие. (24)
ШАСТРЫ — это Веды; ПРЕДПИСАНИЯ — это [их] наставления; КТО, ОТБРОСИВ Мое наставление, именуемое «Веда», СУЩЕСТВУЕТ РАДИ ЖЕЛАНИЙ — т.е. идет по пути потакания самоволию, ТОТ НЕ ДОСТИГАЕТ СОВЕРШЕНСТВА — т.е. он не достигает успеха даже в удовлетворении своих желаний (страстей); НЕ ДОСТИГАЕТ ОН И СЧАСТЬЯ; и НЕ [приходит] К ВЫСШЕЙ ЦЕЛИ: о высшей цели даже и говорить нечего — таков смысл. (23)
ПОТОМУ — В ТОМ, ЧТО ДОЛЖНО И НЕ ДОЛЖНО — т.е. в установлениях о том, что следует и что не следует принимать [как правильное действие], именно ШАСТРЫ [пусть будут] ТВОИМ МЕРИЛОМ; [ибо] Веды вместе с их дополнениями — дхармашастрами, итихасами, пуранами и т.д. научают тому, что есть Высшая сущность, именуемая Пурушоттама, какова форма его почитания и какие действия суть средство его достижения; УЗНАВ эту указанную ПРЕДПИСАНИЯМИ ШАСТР сущность и действия — т.е. распознав их как следует, без прибавлений и без опущений, ИЗВОЛЬ СОВЕРШАТЬ ДЕЙСТВИЕ — т.е. изволь исполнять именно это. (24)
Только что сказано о знании той сущности, к которой следует стремиться, и о знании средств, ведущих к ее достижению: и то и другое основано только на Веде; этому предшествовало наставление о различении божественной и демонической участи. Теперь, [в семнадцатой главе], говорится о бесплодности [действий, предпринимаемых] вне предписаний шастр, ибо [такие действия] суть демонические; о том, что [все] предписанное шастрами бывает троевидно, соответственно гунам; и о том, каковы признаки [человека], знающего толк в шастрах. В связи с этим Арджуна — не ведая о бесплодности [действия], не предписанного шастрами, и желая знать о трояком [в соответствии с саттвой и другими Гунами] различии плода жертв и прочих [действий], совершаемых с верой, но не по предписаниям шастр, — задает вопрос:
ГЛАВА XVII
1
arjuna uvāca ---
ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ |
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ || BhG_17.1
ye śāstra-vidhim utsṛjya yajante śraddhaya ānvitāḥ | teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ ||
śāstravidhim utsṛjya śraddhayānvitā ye yajante, teṣāṃ niṣṭhā kā ? kiṃ sattvam ? āhosvid rajaḥ ? atha tamaḥ ? niṣṭhā sthitiḥ; sthīyate 'sminn iti sthitiḥ sattvādir eva niṣṭhety ucyate / teṣāṃ kiṃ sattve sthitiḥ ? kiṃ vā rajasi ? kiṃ vā tamasītyarthaḥ // (BhGR_17.1)
śāstra-vidhim utsṛjya śraddhaya ānvitā ye yajante, teṣāṃ niṣṭhā kā ? kiṃ sattvam ? āhosvid rajaḥ ? atha tamaḥ ? niṣṭhā sthitiḥ; sthīyate 'sminn iti sthitiḥ sattva-ādir eva niṣṭha īty ucyate / teṣāṃ kiṃ sattve sthitiḥ ? kiṃ vā rajasi ? kiṃ vā tamasi ity-arthaḥ //
evaṃ pṛṣṭo bhagavān aśāstravihitaśraddhāyās tatpūrvakasya ca yāgāder niṣphalatvaṃ hṛdi nidhāya śāstrīyasyaiva yāgāder guṇatas traividhyaṃ pratipādayituṃ śāstrīyaśraddhāyāḥ traividhyaṃ tāvad āha -- (BhGR_p392829)
evaṃ pṛṣṭo bhagavān aśāstra-vihita-śraddhāyās tat-pūrvakasya ca yāga-āder niṣphalatvaṃ hṛdi nidhāya śāstrīyasya eva yāga-āder guṇatas traividhyaṃ pratipādayituṃ śāstrīya-śraddhāyāḥ traividhyaṃ tāvad āha ---
Арджуна сказал:
Те, кто шастр предписанья отбросив,
полны верой, приносят жертву: какова у них, Кришна, основа —
саттва? раджас? иль, может быть, тамас? (1)
ТЕ, КТО ЖЕРТВУЕТ, ОТБРОСИВ ПРЕДПИСАНИЯ ШАСТР, ЧТО У НИХ ЗА ОСНОВА? САТТВА? или, МОЖЕТ БЫТЬ, РАДЖАС? или ТАМАС? «Основа» — это опора, то, на что человек, стоя, опирается. Саттва и прочие [гуны] — это и есть основа — это утверждается [в тексте]. Опираются ли они, [т.е. люди, о которых идет речь], на саттву, или на раджас, или на тамас? — таков смысл. (1)
Отвечая на этот вопрос, Господь, храня в сердце мысль о том, что и вера, не опирающаяся на предписания шастр, и сопровождавмая такой верой жертва бесплодны, и намереваясь преподать троевидность соответственно Гунам, [не вообще любой, а] именно шастровой жертвы, говорит о троевидности веры, основанной на шастрах, —
2
śrī-bhagavān uvāca ---
trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu || BhG_17.2
tri-vidhā bhavati śraddhā dehināṃ sā sva-bhāva-jā | sāttvikī rājasī ca eva tāmasī ca iti tāṃ śṛṇu ||
sarveṣāṃ dehināṃ śraddhā trividhā bhavati / sā ca svabhāvajā svabhāvaḥ svāsādhāraṇo bhāvaḥ, prācīnavāsanānimittaḥ tattadruciviśeṣaḥ / yatra ruciḥ tatra śraddhā jāyate / śraddhā hi svābhimataṃ sādhayaty etad iti viśvāsapūrvikā sādhane tvarā / vāsanā ruciś ca śraddhā cātmadharmāḥ guṇasaṃsargajāḥ; teṣām ātmadharmāṇāṃ vāsanādīnāṃ janakāḥ dehendriyāntaḥkaraṇaviṣayagatā dharmāḥ kāryaikanirūpaṇīyāḥ sattvādayo guṇāḥ sattvādiguṇayuktadehādyanubhavajā ityarthaḥ / tataś ceyaṃ śraddhā sāttvikī rājasī tāmasī ceti trividhā / tām imāṃ śraddhāṃ śṛṇu; sā śraddhā yat svabhāvā, taṃ svabhāvaṃ śṛṇv ityarthaḥ // (BhGR_17.2)
sarveṣāṃ dehināṃ śraddhā tri-vidhā bhavati / sā ca sva-bhāva-jā sva-bhāvaḥ sva-asādhāraṇo bhāvaḥ, prācīna-vāsanā-nimittaḥ tat-tad-ruci-viśeṣaḥ / yatra ruciḥ tatra śraddhā jāyate / śraddhā hi sva-abhimataṃ sādhayaty etad iti viśvāsa-pūrvikā sādhane tvarā / vāsanā ruciś ca śraddhā cā atma-dharmāḥ guṇa-saṃsarga-jāḥ; teṣām ātma-dharmāṇāṃ vāsanā-ādīnāṃ janakāḥ deha-indriya-antaḥkaraṇa-viṣaya-gatā dharmāḥ kārya-eka-nirūpaṇīyāḥ sattva-ādayo guṇāḥ sattva-ādi-guṇa-yukta-deha-ādy-anubhava-jā ity-arthaḥ / tataś ca iyaṃ śraddhā sāttvikī rājasī tāmasī ca iti tri-vidhā / tām imāṃ śraddhāṃ śṛṇu; sā śraddhā yat sva-bhāvā, taṃ sva-bhāvaṃ śṛṇv ity-arthaḥ //
Троевидной бывает вера
воплощенных, природой рожденная: либо светлою, либо страстной,
либо темной. Слушай об этом. (2)
3
sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ || BhG_17.3
sattva-anurūpā sarvasya śraddhā bhavati bhārata | śraddhā-mayo 'yaṃ puruṣo yo yac-chraddhaḥ sa eva saḥ ||
sattvam antaḥkaraṇam / sarvasya puruṣasyāntaḥkaraṇānurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśaguṇayuktam, tadviṣayā śraddhā jāyata ityarthaḥ / sattvaśabdaḥ pūrvoktānāṃ dehendriyādīnāṃ pradarśanārthaḥ / śraddhāmayo 'yaṃ puruṣaḥ / śraddhāmayaḥ śraddhāpariṇāmaḥ / yo yacchraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśaśraddhāpariṇāmaḥ / puṇyakarmaviṣaye śraddhāyuktaś cet, puṇyakarmaphalasaṃyukto bhavatīti śraddhāpradhānaḥ phalasaṃyoga ityuktaṃ bhavati // (BhGR_17.3)
sattvam antaḥkaraṇam / sarvasya puruṣasya antaḥkaraṇa-anurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśa-guṇa-yuktam, tad-viṣayā śraddhā jāyata ity-arthaḥ / sattva-śabdaḥ pūrva-uktānāṃ deha-indriya-ādīnāṃ pradarśana-arthaḥ / śraddhā-mayo 'yaṃ puruṣaḥ / śraddhā-mayaḥ śraddhā-pariṇāmaḥ / yo yac-chraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśa-śraddhā-pariṇāmaḥ / puṇya-karma-viṣaye śraddhā-ayuktaś cet, puṇya-karma-phala-saṃyukto bhavati iti śraddhā-pradhānaḥ phala-saṃyoga ity-uktaṃ bhavati //
tad eva vivṛṇoti -- (BhGR_p394606)
tad eva vivṛṇoti ---
Сообразно сущности каждого,
о сын Бхараты, вера бывает; человек состоит из веры:
какова его вера, таков он. (3)
4
yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ |
pretān bhūtagaṇāṃś cānye yajante tāmasā janāḥ || BhG_17.4
yajante sāttvikā devān yakṣa-rakṣāṃsi rājasāḥ | pretān bhūta-gaṇāṃś ca anye yajante tāmasā janāḥ ||
sattvaguṇapracurāḥ sāttvikyā śraddhayā yuktāḥ devān yajante / duḥkhāsaṃbhinnotkṛṣṭasukhahetubhūtadevayāgaviṣayā śraddhā sāttvikītyuktaṃ bhavati / rājasā yakṣarakṣāṃsi yajante / anye tu tāmasā janāḥ pretān bhūtagaṇān yajante / duḥkhasaṃbhinnālpasukhajananī rājasī śraddhā; duḥkhaprāyātyalpasukhajananī tāmasītyarthaḥ // (BhGR_17.4)
sattva-guṇa-pracurāḥ sāttvikyā śraddhayā yuktāḥ devān yajante / duḥkha-asaṃbhinna-utkṛṣṭa-sukha-hetu-bhūta-deva-yāga-viṣayā śraddhā sāttviki īty-uktaṃ bhavati / rājasā yakṣa-rakṣāṃsi yajante / anye tu tāmasā janāḥ pretān bhūta-gaṇān yajante / duḥkha-saṃbhinna-alpa-sukha-jananī rājasī śraddhā; duḥkha-prāya ātyalpa-sukha-jananī tāmasi īty-arthaḥ //
evaṃ śāstrīyeṣv eva yāgādiṣu śraddhāyukteṣu guṇataḥ phalaviśeṣaḥ. aśāstrīyeṣu tapoyāgaprabhṛtiṣu madanuśāsanaviparītatvena na kaścid api sukhalavaḥ, api tv anartha eveti hṛdi nihitaṃ vyañjayan āha -- (BhGR_p395171)
evaṃ śāstrīyeṣv eva yāga-ādiṣu śraddhā-yukteṣu guṇataḥ phala-viśeṣaḥ. aśāstrīyeṣu tapo-yāga-prabhṛtiṣu mad-anuśāsana-viparītatvena na kaścid api sukha-lavaḥ, api tv anartha eva iti hṛdi nihitaṃ vyañjayan āha ---
Люди светлые жертвы приносят богам;
духам, ракшасам жертвуют страстные; привидения, полчища упырей
почитают жертвой темные. (4)
5
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ || BhG_17.5
aśāstra-vihitaṃ ghoraṃ tapyante ye tapo janāḥ | dambha-ahaṅkāra-saṃyuktāḥ kāma-rāga-bala-anvitāḥ ||
Если люди тапас жестокий
совершают — шастрам противный, лицемерия, самости, страсти,
грубой силы, похоти полные; (5)
6
karśayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ |
māṃ caivāntaśśarīrasthaṃ tān viddhy āsuraniścayān || BhG_17.6
karśayantaḥ śarīra-sthaṃ bhūta-grāmam acetasaḥ | māṃ ca eva antaś-śarīra-sthaṃ tān viddhy āsura-niścayān ||
aśāstravihitam atighoram api tapo ye janāḥ tapyante / pradarśanārtham idam / aśāstravihitaṃ bahvāyāsaṃ yāgādikaṃ ye kurvate, dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ śarīrasthaṃ pṛthivyādibhūtasamūhaṃ karśayantaḥ, madaṃśabhūtaṃ jīvaṃ cāntaśśarīrasthaṃ karśayanto ye tapyante, yāgādikaṃ ca kurvate; tān āsuraniścayān viddhi / asurāṇāṃ niścaya āsuro niścayaḥ; asurā hi madājñāviparītakāriṇaḥ; madājñāviparītakāritvāt teṣāṃ sukhalavasaṃbandho na vidyate; api tvananarthavrāte patantīti pūrvam evoktam, "patanti narake 'ścau" iti // (BhGR_17.5-6)
aśāstra-vihitam atighoram api tapo ye janāḥ tapyante / pradarśana-artham idam / aśāstra-vihitaṃ bahv-āyāsaṃ yāga-ādikaṃ ye kurvate, dambha-ahaṃkāra-saṃyuktāḥ kāma-rāga-bala-anvitāḥ śarīra-sthaṃ pṛthivy-ādi-bhūta-samūhaṃ karśayantaḥ, mad-aṃśa-bhūtaṃ jīvaṃ ca antaś-śarīra-sthaṃ karśayanto ye tapyante, yāga-ādikaṃ ca kurvate; tān āsura-niścayān viddhi / asurāṇāṃ niścaya āsuro niścayaḥ; asurā hi mad-ājñā-viparīta-kāriṇaḥ; mad-ājñā-viparīta-kāritvāt teṣāṃ sukha-lava-saṃbandho na vidyate; api tvan-anartha-vrāte patanti iti pūrvam eva uktam, "patanti narake 'ścau" iti //
atha prakṛtam eva śāstrīyeṣu yajñādiṣu guṇato viśeṣaṃ prapañcayati / tatrāhāramūlatvāt sattvādivṛddher āhāratraividhyaṃ prathamam ucyate / "annamayaṃ hi somya manaḥ", "āhāraśuddhau sattvaśuddhiḥ" iti hi śrūyate -- (BhGR_p396300)
atha prakṛtam eva śāstrīyeṣu yajña-ādiṣu guṇato viśeṣaṃ prapañcayati / tatrā ahāra-mūlatvāt sattva-ādi-vṛddher āhāra-traividhyaṃ prathamam ucyate / "anna-mayaṃ hi somya manaḥ", "āhāra-śuddhau sattva-śuddhiḥ" iti hi śrūyate ---
Если без толку голодом мучают
всю толпу элементов телесных и Меня, внутри тела сущего, —
это значит, от демонов их обеты. (6)
ТРОЕВИДНОЙ БЫВАЕТ ВЕРА У ВСЕХ ВОПЛОЩЕННЫХ; и она РОЖДЕНА их ПРИРОДОЙ; «природа» (свабхава) — это свое, индивидуальное естество, т.е. склонность к чему-либо определенному, зависящая от старых кармических впечатлений. Вера возникает там, куда направлена склонность (интерес, любопытство). Ибо что такое вера? — Это стремление (букв, «поспешность», «горячность») к [тому или иному] средству, сопровождаемая убеждением такого вида: «Мое намерение исполнимо с помощью вот этого [средства]». Кармические впечатления, склонность, вера — это суть свойства души, рожденные от контакта с Гунами; гуны же, саттва и прочие, — это такие качества, определимые лишь по своим результатам, которые имеют сферой своего действия тело, чувства и внутренний орган (= манас, сердце) и которые порождают указанные свойства души — кармические впечатления и [оба] остальных, [т.е. веру и склонность]; или же, можно сказать, [эти свойства] рождаются от тех ощущений, которые бывают в теле и т.д. (т.е. и в чувствах, и в манасе), организованном (или находящемся в сфере действия) Гунами, саттвой и прочими, — таков смысл. Потому эта вера и бывает «СВЕТЛАЯ» (т.е. состоящая из саттвы), «страстная» (т.е. состоящая из раджаса) и «темная» (т.е. состоящая из тамаса), т.е. троевидная. ОБ ЭТОЙ вере ты и СЛУШАЙ — т.е. слушай о том, какой природы бывает вера, — таков смысл. (2)
СУЩНОСТЬ — это внутренний орган (манас); [говорится о том, что] ВЕРА КАЖДОГО человека БЫВАЕТ СООБРАЗНОЙ его внутреннему органу; т.е. если внутренний орган находится под властью той или иной гуны, то возникает соответственно направленная вера — таков смысл. Здесь слово «сущность» (т.е. манас) употреблено как пример упомянутых ранее тела, чувств и прочего. ЧЕЛОВЕК СОСТОИТ ИЗ ВЕРЫ — т.е. он есть продукт своей веры; какова его вера — т.е. с какой именно верой соединен (или находится под влиянием) человек, — ТАКОВ ОН — т.е. продуктом именно такой веры он и становится. Если он соединился с верой, направленной на благие дела, он обретает плоды этих благих дел; это значит, здесь сказано вот что: обретение тех или иных плодов в первую очередь зависит от веры. (3)
Теперь он говорит об этом подробнее: «Люди светлые...» ит.д. Изобилующие гуной саттва, соединенные со «светлой» («саттвической») верой, — ПРИНОСЯТ ЖЕРТВЫ богам; смысл тот, что «светлая» вера направлена на жертвы богам, которые приводят к росту счастья и уменьшению страдания. СТРАСТНЫЕ («раджасные») ЖЕРТВУЮТ ДУХАМ И РАКШАСАМ. Другие же люди, ТЕМНЫЕ («тамасные»), ПОЧИТАЮТ ЖЕРТВОЙ ПРИВЕДЕНИЯ И ПОЛЧИЩА УПЫРЕЙ. Страстные жертвы связаны со страданием и дают незначительное счастье; темные же — приводят почти к одному только страданию, а бывающее от них счастье (удовлетворение) совершенно ничтожно — таков смысл. (4)
Итак, различие плода в соответствии с [преобладающей] гуной бывает лишь в тех жертвах и прочих [действиях], которые предписаны шастрами; что же касается тапаса, жертв и прочего, не опирающихся на шастры, то в них, противных Моим установлениям, не бывает даже следа доброго [плода: все эти действия] совершенно бессмысленны; так, выражая скрытую в сердце мысль, он говорит: «Если люди тапас жестокий...» и т.д. Люди, которые совершают НЕ ПРЕДПИСАННЫЙ ШАСТРАМИ, даже крайне ЖЕСТОКИЙ (суровый) тапас; [о тапасе] здесь говорится в виде примера; [имеется в виду, что] те люди, которые совершают не предписанные шастрами жертвы и т.д., даже сопряженные с огромными усилиями; [которые, кроме того,] ОТЛИЧАЮТСЯ ЛИЦЕМЕРИЕМ и САМОСТЬЮ, ИСПОЛНЕНЫ ПОХОТИ И СТРАСТИ, [грубой] СИЛЫ; [которые] МУЧАЮТ ГОЛОДОМ ПРЕБЫВАЮЩИЕ В ТЕЛЕ ЭЛЕМЕНТЫ — такие, как земля и множество прочих; которые совершают тапас, мучая голодом также дживу, частицу МЕНЯ, СУЩУЮ В ТЕЛЕ; и таким же образом совершают жертвы — ОБЕТЫ ТЕХ, ЗНАЙ, ОТ ДЕМОНОВ. «Обеты от демонов» — это обеты, свойственные демонам; ибо демоны (асуры) делают все вопреки Моим приказам, отчего у них никогда не бывает ничего хорошего (букв, «ни крупицы счастья»); напротив, они впадают в тьму разных бед, как об этом было сказано: «В ад ниспадают нечистые» и т.д. (16.16). (5-6)
Теперь он начинает подробное изложение особенностей предписанных шастрами жертвоприношений и прочего, в зависимости от гун; об этом уже была речь раньше. Сначала он говорит о троевидности пищи, бывающей от преобладания саттвы либо других гун; ибо пища — это корень всего остального. Так ведь говорят шрути —
«Ведь из пищи, дорогой, состоит манас...» (ЧхУп 6.5.4);
«Когда пища чистая, внутренний орган очищается...» (ЧхУп 7.26.2) и т.д.
7
āhāras tv api sarvasya trividho bhavati priyaḥ |
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu || BhG_17.7
āhāras tv api sarvasya tri-vidho bhavati priyaḥ | yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu ||
āhāro 'pi sarvasya prāṇijātasya sattvādiguṇatrayānvayena trividhaḥ priyo bhavati / tathaiva yajño 'pi trividhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu -- teṣām āhārayajñatapodānānāṃ sattvādibhedenemam ucyamānaṃ bhedaṃ śṛṇu // (BhGR_17.7)
āhāro 'pi sarvasya prāṇi-jātasya sattva-ādi-guṇa-traya-anvayena tri-vidhaḥ priyo bhavati / tatha aiva yajño 'pi tri-vidhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu --- teṣām āhāra-yajña-tapo-dānānāṃ sattva-ādi-bhedena imam ucyamānaṃ bhedaṃ śṛṇu //
Пища каждому нравится разная,
и она трех видов бывает; также жертва, дары и тапас.
Об их различенье послушай! (7)
8
āyussattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyaḥ || BhG_17.8
āyus-sattva-bala-ārogya-sukha-prīti-vivardhanāḥ | rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyaḥ ||
sattvaguṇopetasya sattvamayā āhārāḥ priyā bhavanti / sattvamayāś cāhārā āyurvivardhanāḥ; punar api sattvasya vivardhanāḥ / sattvam antaḥkaraṇam; antaḥkaraṇakāryaṃ jñānam iha sattvaśabdenocyate / "sattvāt saṃjāyate jñānam" iti sattvasya jñānavivṛddhihetutvāt, āhāro 'pi sattvamayo jñānavivṛddhihetuḥ / tathā balārogyayor api vivardhanāḥ / sukhaprītyor api vivardhanāḥ -- pariṇāmakāle svayam eva sukhasya vivardhanāḥ ;tathā prītihetubhūtakarmārambhadvāreṇa prītivardhanāḥ / rasyāḥ madhurarasopetāḥ / snigdhāḥ snehayuktāḥ / sthirāḥ sthirapariṇāmāḥ / hṛdyāḥ ramaṇīyaveṣāḥ / evaṃvidhāḥ sattvamayā āhārāḥ sāttvikasya puruṣasya priyāḥ // (BhGR_17.8)
sattva-guṇa-upetasya sattva-mayā āhārāḥ priyā bhavanti / sattva-mayāś cā ahārā āyur-vivardhanāḥ; punar api sattvasya vivardhanāḥ / sattvam antaḥkaraṇam; antaḥkaraṇa-kāryaṃ jñānam iha sattva-śabdena ucyate / "sattvāt saṃjāyate jñānam" iti sattvasya jñāna-vivṛddhi-hetutvāt, āhāro 'pi sattva-mayo jñāna-vivṛddhi-hetuḥ / tathā bala-ārogyayor api vivardhanāḥ / sukha-prītyor api vivardhanāḥ --- pariṇāma-kāle svayam eva sukhasya vivardhanāḥ ;tathā prīti-hetu-bhūta-karma-ārambha-dvāreṇa prīti-vardhanāḥ / rasyāḥ madhura-rasa-upetāḥ / snigdhāḥ sneha-yuktāḥ / sthirāḥ sthira-pariṇāmāḥ / hṛdyāḥ ramaṇīya-veṣāḥ / evaṃ-vidhāḥ sattva-mayā āhārāḥ sāttvikasya puruṣasya priyāḥ //
Аппетитная, сочная, нежная, сытная,
нравится пища людям «светлым»; от нее растет долголетие,
сила, знание, радость, приятность, здоровье. (8)
9
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ || BhG_17.9
kaṭv-amla-lavaṇa-atyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ | āhārā rājasasya iṣṭā duḥkha-śoka-āmaya-pradāḥ ||
kaṭurasāḥ, amlarasāḥ, lavaṇotkaṭāḥ, atyuṣṇāḥ, atitīkṣaṇāḥ, rūkṣāḥ, vidāhinaś ceti kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ / atiśaityātitaikṣṇyādinā durupayogās tīkṣṇāḥ; śoṣakarā rūkṣāḥ; tāpakarā vidāhinaḥ / evaṃvidhā āhārā rājasasyeṣṭāḥ / te ca rajomayatvād duḥkhaśokāmayavardhanāḥ rajovardhanāś ca // (BhGR_17.9)
kaṭu-rasāḥ, amla-rasāḥ, lavaṇa-utkaṭāḥ, atyuṣṇāḥ, atitīkṣaṇāḥ, rūkṣāḥ, vidāhinaś ca iti kaṭv-amla-lavaṇa-atyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ / atiśaitya-atitaikṣṇya-ādinā durupayogās tīkṣṇāḥ; śoṣa-karā rūkṣāḥ; tāpa-karā vidāhinaḥ / evaṃ-vidhā āhārā rājasasya iṣṭāḥ / te ca rajo-mayatvād duḥkha-śoka-āmaya-vardhanāḥ rajo-vardhanāś ca //
Перегретая, горькая, кислая, с солью,
очень острая, грубая, жгучая — эта пища нравится людям «страстным»;
от нее — боль, страданья, болезни. (9)
10
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat |
ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam || BhG_17.10
yāta-yāmaṃ gata-rasaṃ pūti paryuṣitaṃ ca yat | ucchiṣṭam api ca amedhyaṃ bhojanaṃ tāmasa-priyam ||
yātayāmam cirakālāvasthitam; gatarasam tyaktasvābhāvikarasam; pūti durgandhopetam, paryuṣitam kālātipattyā rasāntarāpannam; ucchiṣṭam gurvādibhyo 'nyeṣāṃ bhuktaśiṣṭam; amedhyam ayajñārham; ayajñaśiṣṭam ityarthaḥ / evaṃvidhaṃ tamomayaṃ bhojanaṃ tāmasapriyaṃ bhavati / bhujyata iti āhāra eva bhojanam / punaś ca tamaso vardhanam / ato hitaiṣibhiḥ sattvavivṛddhaye sāttvikāhāra eva sevyaḥ // (BhGR_17.10)
yāta-yāmam cira-kāla-avasthitam; gata-rasam tyakta-svābhāvika-rasam; pūti durgandha-upetam, paryuṣitam kāla-atipattyā rasa-antara-āpannam; ucchiṣṭam gurv-ādibhyo 'nyeṣāṃ bhukta-śiṣṭam; amedhyam ayajña-arham; ayajña-śiṣṭam ity-arthaḥ / evaṃ-vidhaṃ tamo-mayaṃ bhojanaṃ tāmasa-priyaṃ bhavati / bhujyata iti āhāra eva bhojanam / punaś ca tamaso vardhanam / ato hita-eṣibhiḥ sattva-vivṛddhaye sāttvika-āhāra eva sevyaḥ //
Пища вонючая, затхлая,
испорченная, безвкусная, объедки и все, что нечисто:
вот еда, что нравится «темным». (10)
ПИЩА, которая НРАВИТСЯ ВСЕМ одушевленным тварям, также БЫВАЕТ ТРЕХ ВИДОВ, по причине связи с саттвой и прочими двумя Гунами. Точно ТАК ЖЕ троевидна ЖЕРТВА, также ДАРЫ и ТАПАС. ОБ ИХ РАЗЛИЧЕНИИ ПОСЛУШАЙ! — т.е. послушай о той разнице между ними — пищей, жертвами, дарами и тапасом, — которая тебе излагается путем различения [соответствующих] гун, саттвы и прочих. (7)
Тому, кто наделен гуной «саттва» («светлому»), НРАВИТСЯ ПИЩА, состоящая из саттвы. Такого рода пища УВЕЛИЧИВАЕТ ДОЛГОЛЕТИЕ; кроме того, от нее еще больше растет САТТВА [в человеке]. Саттва (сущность) — это внутренний орган (манас), поэтому здесь им обозначается знание, происходящее от внутреннего органа. Поскольку [в самой Гите] уже говорилось о том, что от саттвы возрастает знание (см. 14.17), то и пища, состоящая из саттвы, есть причина возрастания знания. От [такой пищи] увеличивается также СИЛА и ЗДОРОВЬЕ; растут [также] РАДОСТЬ и ПРИЯТНОСТЬ — т.е. [эта пища] увеличивает радость сама по себе, своими результатами; приятность же растет, оттого что она побуждает [человека] на совершение действий (например, делать людям добро), порождающих приятный эффект. СОЧНАЯ — т.е. сладостная; НЕЖНАЯ — т.е. обладающая мягкостью; СЫТНАЯ — т.е. дающая надежный результат; АППЕТИТНАЯ — т.е. имеющая приятный вид. Такая пища, изобилующая саттвой (= состоящая из саттвы), нравится человеку «СВЕТЛОМУ». (8) ГОРЬКАЯ, КИСЛАЯ, СОЛЕНАЯ, ПЕРЕГРЕТАЯ, ОСТРАЯ, ГРУБАЯ, ЖГУЧАЯ — это, соответственно, [пища] на вкус горькая, на вкус кислая, изобилующая солью, слишком горячая, слишком острая, грубая (жесткая) и жгучая (вызывающая жжение). Такая пища нехороша для употребления, ибо порождает [в теле] избыток холода, избыток жара и тому подобное: такова острая [и кислая]; грубая (жесткая) производит сухость, жгучая дает огонь. Такого рода пища ЖЕЛАННА людям «СТРАСТНЫМ»; состоя из раджаса, она умножает БОЛЬ, СТРАДАНИЯ, БОЛЕЗНИ; она также увеличивает [в человеке] раджас. (9)
ИСПОРЧЕННАЯ — т.е. [пища], которая лежит долгое время; БЕЗВКУСНАЯ — потерявшая свой естественный вкус; ВОНЮЧАЯ — издающая дурной запах; ЗАТХЛАЯ — это та, которая с течением времени приобрела иной, [неприятный] вкус; ОБЪЕДКИ — это остатки от пищи других, учителя и т.д.; ТО, ЧТО НЕЧИСТО, — это пища, негодная для жертвоприношения, т.е. собственно та, которая не есть остаток от [пищи], принесенной в жертву, — таков смысл. Такого рода ЕДА, состоящая из тамаса, бывает приятна [людям] «ТЕМНЫМ». Пища есть то, что съедается, — потому говорится «ЕДА»; она, в свою очередь, увеличивает тамас [в человеке]. Поэтому тем, кто стремится к благу, следует, ради возрастания в себе саттвы, пользоваться лишь пищей «светлой». (10)
11
aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate |
yaṣṭavyam eveti manas samādhāya sa sāttvikaḥ || BhG_17.11
aphala-ākāṅkṣibhir yajño vidhi-dṛṣṭo ya ijyate | yaṣṭavyam eva iti manas samādhāya sa sāttvikaḥ ||
phalākāṅkṣārahitaiḥ puruṣaiḥ vidhidṛṣṭaḥ śāstradṛṣṭaḥ mantradravyakriyādibhir yuktaḥ, yaṣṭavyam eveti bhagavadārādhanatvena svayaṃprayojanatayā yaṣṭavyam iti manas samādhāya yo yajña ijyate, sa sāttvikaḥ // (BhGR_17.11)
phala-ākāṅkṣā-rahitaiḥ puruṣaiḥ vidhi-dṛṣṭaḥ śāstra-dṛṣṭaḥ mantra-dravya-kriyā-ādibhir yuktaḥ, yaṣṭavyam eva iti bhagavad-ārādhanatvena svayaṃ-prayojanatayā yaṣṭavyam iti manas samādhāya yo yajña ijyate, sa sāttvikaḥ //
Если жертву приносят без мысли о плоде,
сосредоточенно, по предписаньям,
«следует жертвовать» — так помышляя, —
эта жертва бывает «светлой». (11)
12
abhisandhāya tu phalaṃ dambhārtham api caiva yaḥ |
ijyate bharataśreṣtha taṃ yajñaṃ viddhi rājasam || BhG_17.12
abhisandhāya tu phalaṃ dambha-artham api ca eva yaḥ | ijyate bharata-śreṣtha taṃ yajñaṃ viddhi rājasam ||
phalābhisandhiyuktair dambhagarbho yaśaḥphalaś ca yo yajña ijyate, taṃ yajñaṃ rājasaṃ viddhi // (BhGR_17.12)
phala-abhisandhi-yuktair dambha-garbho yaśaḥ-phalaś ca yo yajña ijyate, taṃ yajñaṃ rājasaṃ viddhi //
Если жертву приносят с желанием плода
или так: напоказ, лицемерно, — эта жертва, о лучший из бхаратов,
именуется, знай, «страстной». (12)
13
vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam |
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate || BhG_17.13
vidhi-hīnam asṛṣṭa-annaṃ mantra-hīnam adakṣiṇam | śraddhā-virahitaṃ yajñaṃ tāmasaṃ paricakṣate ||
vidhihīnam brāhmaṇoktihīnam; sadācārayuktair vidvadbhir brāhmaṇair yajasvetyuktihīnam ityarthaḥ; asṛṣṭānnaṃ acoditadravyam, mantrahīnam adakṣiṇaṃ śraddhāvirahitaṃ ca yajñaṃ tāmasaṃ paricakṣate // (BhGR_17.13)
vidhi-hīnam brāhmaṇa-ukti-hīnam; sad-ācāra-yuktair vidvadbhir brāhmaṇair yajasva ity-ukti-hīnam ity-arthaḥ; asṛṣṭa-annaṃ acodita-dravyam, mantra-hīnam adakṣiṇaṃ śraddhā-virahitaṃ ca yajñaṃ tāmasaṃ paricakṣate //
atha tapaso guṇatas traividhyaṃ vaktuṃ tasya śarīravāṅmanoniṣpādyatayā svarūpabhedaṃ tāvad āha -- (BhGR_p399935)
atha tapaso guṇatas traividhyaṃ vaktuṃ tasya śarīra-vāṅ-mano-niṣpādyatayā sva-rūpa-bhedaṃ tāvad āha ---
Не по правилам, без раздачи пищи,
без награды жрецам, без формул священных, лишенная веры — жертва
рассматривается как «темная». (13)
14
devadvijaguruprājñapūjanaṃ śaucam ārjavam |
brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate || BhG_17.14
deva-dvi-ja-guru-prājña-pūjanaṃ śaucam ārjavam | brahma-caryam ahiṃsā ca śārīraṃ tapa ucyate ||
devadvijaguruprājñānāṃ pūjanam, śaucam tīrthasnānādikam, ārjavam yathāmanaḥśarīravṛttam, brahmacaryam yoṣitsu bhogyatābuddhiyuktekṣaṇādirahitatvam, ahiṃsā aprāṇipīḍā; etac charīraṃ tapa ucyate // (BhGR_17.14)
deva-dvi-ja-guru-prājñānāṃ pūjanam, śaucam tīrtha-snāna-ādikam, ārjavam yathā-manaḥ-śarīra-vṛttam, brahma-caryam yoṣitsu bhogyatā-buddhi-yukta-īkṣaṇa-ādi-rahitatvam, ahiṃsā aprāṇi-pīḍā; etac charīraṃ tapa ucyate //
Чистота, прямота, почитанье
богов, брахманов, старцев, наставников,
целомудрие, невреждение —
именуется «тапасом тела». (14)
15
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat |
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate || BhG_17.15
anudvega-karaṃ vākyaṃ satyaṃ priya-hitaṃ ca yat | sva-adhyāya-abhyasanaṃ ca eva vāṅ-mayaṃ tapa ucyate ||
pareṣām anudvegakaraṃ satyaṃ priyahitaṃ ca yad vākyaṃ svādhyāyābhyasanaṃ cety etad vāṅmayaṃ tapa ucyate // (BhGR_17.15)
pareṣām anudvega-karaṃ satyaṃ priya-hitaṃ ca yad vākyaṃ sva-adhyāya-abhyasanaṃ ca ity etad vāṅ-mayaṃ tapa ucyate //
Речь правдивая, необидная,
вместе с тем — приятная, добрая, непрерывное вед повторенье —
именуется «тапасом речи». (15)
16
manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ |
bhāvasaṃśuddhir ity etat tapo mānasam ucyate || BhG_17.16
manaḥ-prasādaḥ saumyatvaṃ maunam ātma-vinigrahaḥ | bhāva-saṃśuddhir ity etat tapo mānasam ucyate ||
manaḥprasādaḥ manasaḥ krodhādirahitatvam, saumyatvam manasaḥ pareṣām abhyudayaprāvaṇyam, maunaṃ -- manasā vākpravṛttiniyamanam, ātmavinigrahaḥ manovṛtter dhyeyaviṣaye 'vasthāpanam, bhāvaśuddhiḥ ātmavyatiriktaviṣayacintārahitatvam; etan mānasaṃ tapaḥ // (BhGR_17.16)
manaḥ-prasādaḥ manasaḥ krodha-ādi-rahitatvam, saumyatvam manasaḥ pareṣām abhyudaya-prāvaṇyam, maunaṃ --- manasā vāk-pravṛtti-niyamanam, ātma-vinigrahaḥ mano-vṛtter dhyeya-viṣaye 'vasthāpanam, bhāva-śuddhiḥ ātma-vyatirikta-viṣaya-cintā-rahitatvam; etan mānasaṃ tapaḥ //
Безмятежность сердца, приветливость,
молчаливость, себя обузданье, очищение сущности внутренней —
именуется «тапасом сердца». (16)
17
śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ |
aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate || BhG_17.17
śraddhayā parayā taptaṃ tapas tat tri-vidhaṃ naraiḥ | aphala-ākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate ||
aphalākāṅkṣibhiḥ phalākāṅkṣārahitaiḥ, yuktaiḥ paramapuruṣārādhanarūpam idam iti cintāyuktaiḥ naraiḥ parayā śraddhayā yat trividhaṃ tapaḥ kāyavāṅmanobhis taptam, tat sāttvikaṃ paricakṣate // (BhGR_17.17)
aphala-ākāṅkṣibhiḥ phala-ākāṅkṣā-rahitaiḥ, yuktaiḥ parama-puruṣa-ārādhana-rūpam idam iti cintā-yuktaiḥ naraiḥ parayā śraddhayā yat tri-vidhaṃ tapaḥ kāya-vāṅ-manobhis taptam, tat sāttvikaṃ paricakṣate //
Этот тапас, во всех трех видах,
совершаемый с верою крайней не желающими плода йогинами
«светлым» тапасом называют. (17)
18
satkāramānapūjārthaṃ tapo dambhena caiva yat |
kriyate tad iha proktaṃ rājasaṃ calam adhruvam || BhG_17.18
sat-kāra-māna-pūjā-arthaṃ tapo dambhena ca eva yat | kriyate tad iha proktaṃ rājasaṃ calam adhruvam ||
manasā ādaraḥ satkāraḥ, vācā praśaṃsā mānaḥ, śarīro namaskārādiḥ pūjā / phalābhisandhipūrvakaṃ satkārādyarthaṃ ca dambhena hetunā yat tapaḥ kriyate, tad iha rājasaṃ proktam; svargādiphalasādhanatvenāsthiratvāc calam adhruvam / calatvam pātabhayena calanahetutvam, adhruvatvam kṣayiṣṇutvam // (BhGR_p401710)
manasā ādaraḥ sat-kāraḥ, vācā praśaṃsā mānaḥ, śarīro namaskāra-ādiḥ pūjā / phala-abhisandhi-pūrvakaṃ sat-kāra-ādy-arthaṃ ca dambhena hetunā yat tapaḥ kriyate, tad iha rājasaṃ proktam; svarga-ādi-phala-sādhanatvena asthiratvāc calam adhruvam / calatvam pāta-bhayena calana-hetutvam, adhruvatvam kṣayiṣṇutvam //
Для уважения, славы, поклонов
лицемерно свершаемый тапас называется здесь «страстным»:
легковесен он и непрочен. (18)
19
mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ |
parasyotsādanārthaṃ vā tat tāmasam udāhṛtam || BhG_17.19
mūḍha-grāheṇā atmano yat pīḍayā kriyate tapaḥ | parasya utsādana-arthaṃ vā tat tāmasam udāhṛtam ||
mūḍhāḥ avivekinaḥ, mūḍhagrāheṇa mūḍhaiḥ kṛtenābhiniveśena ātmanaḥ śaktyādikam aparīkṣya ātmapīḍayā yat tapaḥ kriyate, parasyotsādanārthaṃ ca yat kriyate, tat tāmasam udāhṛtam // (BhGR_17.19)
mūḍhāḥ avivekinaḥ, mūḍha-grāheṇa mūḍhaiḥ kṛtena abhiniveśena ātmanaḥ śakty-ādikam aparīkṣya ātma-pīḍayā yat tapaḥ kriyate, parasya utsādana-arthaṃ ca yat kriyate, tat tāmasam udāhṛtam //
В ослепленье ради мучения
самого себя тапас творимый либо с целью вредить другому:
этот тапас известен как «темный». (19)
ЖЕРТВА, КОТОРАЯ ПРИНОСИТСЯ людьми, ЛИШЕННЫМИ ЖЕЛАНИЯ ПЛОДА, ПО ПРЕДПИСАНЬЯМ — т.е., согласно шастрам, вместе с [необходимыми] священными формулами, веществами и действиями; «СЛЕДУЕТ ЖЕРТВОВАТЬ» — ТАК [помышляя] — т.е. «следует приносить жертву ради нее же самой [и] чтобы почтить Господа» — так СОСРЕДОТОЧИВ СЕРДЦЕ; [такая жертва] есть «СВЕТЛАЯ». (11) ЖЕРТВА, КОТОРАЯ ПРИНОСИТСЯ [людьми], ЖЕЛАЮЩИМИ ПЛОДА, чья внутренняя пружина — ЛИЦЕМЕРИЕ и плод которой — слава, — ЗНАЙ ее как «СТРАСТНУЮ». (12)
НЕ ПО ПРАВИЛАМ — т.е. без указаний, сообщаемых в брахманах (ритуальных наставлениях), т.е. без таких, [например], наставлений, как: «Жертвуй при помощи брахманов (жрецов), обладающих хорошим поведением и знающих [шастры]» — таков смысл. БЕЗ РАЗДАЧИ
ПИЩИ — т.е. [эта жертва] лишена предписанных веществ; [кроме того], БЕЗ СВЯЩЕННЫХ ФОРМУЛ, БЕЗ НАГРАДЫ ЖРЕЦАМ, БЕЗ ВЕРЫ: такая жертва рассматривается как «ТЕМНАЯ». (13)
Теперь, намереваясь изложить троевидность тапаса соответственно Гунам, он говорит сначала о различиях в его сущности в зависимости от того, проявляется тапас в теле, в речи либо в сердце: «Чистота, прямота, почитанье...» и т.д.
ПОЧИТАНИЕ БОГОВ, БРАХМАНОВ, НАСТАВНИКОВ и [мудрых] СТАРЦЕВ, ЧИСТОТА — т.е. посещение святых источников, омовения и т.д.; ПРЯМОТА — т.е. поведение тела, соответствующее движениям сердца; ЦЕЛОМУДРИЕ — т.е. воздержание от сопровождаемых нечистыми мыслями взглядов и т.д. на женщин; НЕВРЕЖДЕНИЕ — непричинение боли живым существам; это ИМЕНУЕТСЯ «тапасом тела». (14)
РЕЧЬ, которая БЕЗОБИДНА для других, ПРАВДИВА, ПРИЯТНА и ДОБРА, а также НЕПРЕРЫВНОЕ ПОВТОРЕНИЕ ВЕДЫ: это ИМЕНУЕТСЯ «ТАПАСОМ РЕЧИ». (15)
БЕЗМЯТЕЖНОСТЬ СЕРДЦА — т.е. удержание сердца от гнева и прочего; ПРИВЕТЛИВОСТЬ — т.е. склонность сердца [помогать] благополучию других; МОЛЧАЛИВОСТЬ — т.е. сдерживание речи, [осуществляемое усилием] сердца; ОБУЗДАНИЕ СЕБЯ — т.е. утверждение сердца на каком-либо одном созерцаемом объекте; ОЧИЩЕНИЕ ВНУТРЕННЕЙ СУЩНОСТИ — т.е. воздержание от всех попечений, кроме [мысли] об Атмане. Это «ТАПАС СЕРДЦА». (16)
НЕ ЖЕЛАЮЩИМИ ПЛОДА — т.е. лишенными желания плода [тапаса], ЙОГИНАМИ — т.е. людьми, тренирующими себя в такой мысли: «Этот [тапас] есть форма почитания Высшего Пуруши»; совершаемый телом, речью и сердцем С КРАЙНЕЙ (т.е. с высочайшей) ВЕРОЙ, этот троевидный тапас называется «ТАПАСОМ СВЕТЛЫМ». (17)
УВАЖЕНИЕ — это почтение, совершаемое сердцем; СЛАВА — это похвала словом; ПОКЛОНЕНИЕ — это приветствие и проч., [совершаемые] телом; тапас, который совершается ЛИЦЕМЕРНО, ради уважения и прочего, сопровождается желанием плода — он НАЗЫВАЕТСЯ здесь «СТРАСТНЫМ»; будучи средством достижения таких плодов, как райское блаженство и т.д., он НЕПРОЧЕН (ибо если уже плоды непрочны, невечны) и тем самым ЛЕГКОВЕСЕН. Легковесность — это причина шатаний под влиянием страха; НЕПРОЧНОСТЬ — состояние того, что гибнет. (18)
СЛЕПЫЕ — это нерассудительные; СУЖДЕНЬЕМ СЛЕПЫХ — т.е. решением (определением), которое исходит от слепых (неразумных)
людей, без исследования своей силы и прочего; так СОВЕРШАЕМЫЙ ТАПАС посредством МУЧЕНИЯ СЕБЯ либо тот, который совершается, ЧТОБЫ НАВРЕДИТЬ ДРУГОМУ, — этот тапас ИЗВЕСТЕН КАК «ТЕМНЫЙ». (19)
20
dātavyam iti yad dānaṃ dīyate 'nupakāriṇe |
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam || BhG_17.20
dātavyam iti yad dānaṃ dīyate 'nupakāriṇe | deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam ||
phalābhisandhirahitaṃ dātavyam iti deśe kāle pātre cānupakāriṇe yad dānaṃ dīyate, tad dānaṃ sāttvikaṃ smṛtam // (BhGR_17.20)
phala-abhisandhi-rahitaṃ dātavyam iti deśe kāle pātre ca anupakāriṇe yad dānaṃ dīyate, tad dānaṃ sāttvikaṃ smṛtam //
Дар, который дают бескорыстно,
с мыслью: «надо дарить» — и только, там, тогда и тому, кто достоин, —
этот дар называют «светлым». (20)
21
yat tu pratyupakārārthaṃ phalam uddiśya vā punaḥ |
dīyate ca parikliṣṭaṃ tad rājasam udāhṛtam || BhG_17.21
yat tu pratyupakāra-arthaṃ phalam uddiśya vā punaḥ | dīyate ca parikliṣṭaṃ tad rājasam udāhṛtam ||
pratyupakārakaṭākṣagarbhaṃ phalam uddiśya ca, parikliṣṭam akalyāṇadravyakaṃ yad dānaṃ dīyate, tad rājasam udāhṛtam // (BhGR_17.21)
pratyupakāra-kaṭa-akṣa-garbhaṃ phalam uddiśya ca, parikliṣṭam akalyāṇa-dravyakaṃ yad dānaṃ dīyate, tad rājasam udāhṛtam //
Если же ради ответного дара,
или если с мыслью о плоде дарят дар, или если он вреден —
он тогда именуется «страстным». (21)
22
adeśakāle yad dānam apātrebhyaś ca dīyate |
asatkṛtam avajñātaṃ tat tāmasam udāhṛtam || BhG_17.22
adeśa-kāle yad dānam apātrebhyaś ca dīyate | a-satkṛtam avajñātaṃ tat tāmasam udāhṛtam ||
adeśakāle apātrebhyaś ca yad dānaṃ dīyate, asatkṛtam pādaprakṣālanādigauravarahitam, avajñātaṃ sāvajñam anupacārayuktaṃ yad dīyate, tat tāmasam udāhṛtam /22// (BhGR_p403114)
adeśa-kāle apātrebhyaś ca yad dānaṃ dīyate, a-satkṛtam pāda-prakṣālana-ādi-gaurava-rahitam, avajñātaṃ sa-avajñam anupacāra-yuktaṃ yad dīyate, tat tāmasam udāhṛtam /22//
evaṃ vaidikānāṃ yajñatapodānānāṃ sattvādiguṇabhedena bheda uktaḥ; idānīṃ tasyaiva vaidikasya yajñādeḥ praṇavasaṃyogena tatsacchabdavyapadeśytayā ca lakṣaṇam ucyate -- (BhGR_p403311)
evaṃ vaidikānāṃ yajña-tapo-dānānāṃ sattva-ādi-guṇa-bhedena bheda uktaḥ; idānīṃ tasya eva vaidikasya yajña-ādeḥ praṇava-saṃyogena tat-sac-chabda-vyapadeśytayā ca lakṣaṇam ucyate ---
Если дар предлагают не вовремя,
не тому, кому должно, не к месту, непочтительно или с презреньем —
этот дар объявляется «темным». (22)
23
oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ |
brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā || BhG_17.23
oṃ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ | brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā ||
oṃ tat sad iti trividho 'yaṃ nirdeśaḥ śabdaḥ brahmaṇaḥ smṛtaḥ brahmaṇo 'nvayī bhavati / brahma ca vedaḥ / vedaśabdena vaidikaṃ karmocyate / vaidikaṃ yajñādikam / yajñādikaṃ karma oṃ tat sad iti śabdānvitaṃ bhavati / om iti śabdasyānvayo vaidikakarmāṅgatvena prayogādau prayujyamānatayā; tat sad iti śabdayor anvayaḥ pūjyatvāya vācakatayā / tena trividhena śabdenānvitā brāhmaṇāḥ vedānvayinas traivarṇikāḥ vedāś ca yajñāś ca purā vihitāḥ purā mayaiva nirmitā ityarthaḥ // (BhGR_p403669)
oṃ tat sad iti tri-vidho 'yaṃ nirdeśaḥ śabdaḥ brahmaṇaḥ smṛtaḥ brahmaṇo 'nvayī bhavati / brahma ca vedaḥ / veda-śabdena vaidikaṃ karma ucyate / vaidikaṃ yajña-ādikam / yajña-ādikaṃ karma oṃ tat sad iti śabda-anvitaṃ bhavati / om iti śabdasya anvayo vaidika-karma-aṅgatvena prayoga-ādau prayujyamānatayā; tat sad iti śabdayor anvayaḥ pūjyatvāya vācakatayā / tena tri-vidhena śabdena anvitā brāhmaṇāḥ veda-anvayinas traivarṇikāḥ vedāś ca yajñāś ca purā vihitāḥ purā maya aiva nirmitā ity-arthaḥ //
trayāṇām oṃ tat sad iti śabdānām anvayaprakāro varṇyate; prathamam om iti śabdasyānvayaprakāram āha -- (BhGR_p404185)
trayāṇām oṃ tat sad iti śabdānām anvaya-prakāro varṇyate; prathamam om iti śabdasya anvaya-prakāram āha ---
«ОМ. ТАТ. САТ.» — этим словом трояким
называется Брахман в преданье; были созданы им издревле
Веды, брахманы, также жертвы. (23)
24
tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ |
pravartante vidhānoktāḥ satataṃ brahmavādinām || BhG_17.24
tasmād om ity udāhṛtya yajña-dāna-tapaḥ-kriyāḥ | pravartante vidhāna-uktāḥ satataṃ brahma-vādinām ||
tasmād brahmavādinām vedādināṃ traivarṇikānāṃ yajñadānatapaḥkriyāḥ vidhānoktāḥ vedavidhānoktāḥ ādau om ity udāhṛtya satataṃ sarvadā pravartante / vedāś ca om ity udāhṛtyārabhyante / evaṃ vedānāṃ vaidikānāṃ ca yajñādīnāṃ karmaṇām om iti śabdānvayo varṇitaḥ / om itiśabdānvitavedadhāraṇāt tadanvitayajñādikarmakaraṇāc ca brāhmaṇaśabdanirdiṣṭānāṃ traivarṇikānām api om iti śabdānvayo varṇitaḥ // (BhGR_17.24)
tasmād brahma-vādinām veda-ādināṃ traivarṇikānāṃ yajña-dāna-tapaḥ-kriyāḥ vidhāna-uktāḥ veda-vidhāna-uktāḥ ādau om ity udāhṛtya satataṃ sarvadā pravartante / vedāś ca om ity udāhṛtyā arabhyante / evaṃ vedānāṃ vaidikānāṃ ca yajña-ādīnāṃ karmaṇām om iti śabda-anvayo varṇitaḥ / om iti-śabda-anvita-veda-dhāraṇāt tad-anvita-yajña-ādi-karma-karaṇāc ca brāhmaṇa-śabda-nirdiṣṭānāṃ traivarṇikānām api om iti śabda-anvayo varṇitaḥ //
athaiteṣāṃ tad iti śabdānvayaprakāram āha -- (BhGR_p404912)
atha eteṣāṃ tad iti śabda-anvaya-prakāram āha ---
Потому — жертва, дар и тапас
слога ОМ открывается произнесеньем; это правило их совершенья
постоянно для брахмавадинов. (24)
ДАР, КОТОРЫЙ ДАЕТСЯ ВНЕ [всякой] связи с ПЛОДОМ, [с мыслью] «НАДО ДАРИТЬ», ТАМ, ТОГДА и ТОМУ, [кто достоин] и НЕ ОКАЗЫВАЕТ УСЛУГИ [в ответ на подарок], — ЭТОТ ДАР НАЗЫВАЮТ «СВЕТЛЫМ». (20)
Дар, который ДАЕТСЯ с мыслью — как бы с косым взглядом! — об [ответной] УСЛУГЕ, с ЦЕЛЬЮ ПЛОДА, также [если он] ВРЕДЕН — т.е. если он состоит из чего-либо нехорошего — он тогда ИМЕНУЕТСЯ «СТРАСТНЫМ». (21)
ДАР, КОТОРЫЙ ДАЕТСЯ НЕ К МЕСТУ и НЕ ВОВРЕМЯ, также НЕДОСТОЙНЫМ [людям], НЕПОЧТИТЕЛЬНО — т.е. когда совершается, [например], омовение [кому-либо] ног без подобающего почета, [или] ПРЕЗРИТЕЛЬНО — т.е. с выражением презрения, без услужливости, — этот дар ОБЪЯВЛЯЕТСЯ «ТЕМНЫМ». (22)
Таким образом указаны различия ведийских жертвоприношений, тапаса и даров в соответствии с различием (т.е. преобладанием той или иной) гуны. Теперь говорится о признаке ведийских жертв и прочего в виде обозначений ТАТ («то») и («сущее») в сочетании со слогом ОМ — «„ОМ. ТАТ. САТ.“ — этим словом трояким...» ит.д.
«ОМ. ТАТ. САТ» — это ТРОЯКОЕ ОБОЗНАЧЕНИЕ — т.е. слово, — В ПРЕДАНЬЕ (т.е. в смрити) [применяется] к БРАХМАНУ — т.е. [постоянно] сопровождает Брахмана. Брахман же есть Веда; а словом «Веда» обозначается ведийское [ритуальное] действие. «Ведийское» — значит относящееся к жертвам и прочему. [Таким образом], действия в виде жертв и прочего сопровождаются словами ОМ. ТАТ. .: [из них] слово ОМ, являясь частью самого ведийского ритуала, употребляется в начале [всякого] действия, а слова ТАТ-САТ, обозначающие [Брахмана], сопровождают акт поклонения [ему, в его различных формах]. В сопровождении этого тройного слова Мною ИЗДРЕВЛЕ были СОЗДАНЫ БРАХМАНЫ — т.е. люди трех варн (брахманы, кшатрии, вайшьи), следующие слову Веды, также [сами] ВЕДЫ и ЖЕРТВЫ — таков смысл. (23)
[Далее] описывается способ применения этих трех слов — ОМ. ТАТ. . Сначала указывается способ применения слова ОМ: «Потому — жертва, дар и тапас...» и т.д.
ПОТОМУ — для БРАХМАВАДИНОВ — т.е. людей трех [высших] варн, произносящих слово Веды, ПРЕДПИСАННЫЕ — т.е. указанные в предписаниях (правилах) Веды — ДЕЙСТВИЯ ЖЕРТВЫ, ТАПАСА и ДАРОВ ПОСТОЯННО — т.е. всегда — СОВЕРШАЮТСЯ ПРОИЗНЕСЕНИЕМ в начале [соответствующего действия] слова ОМ. Также и сами Веды (т.е. рецитация ведийских текстов) начинаются произнесением слова ОМ. Так описано употребление слова ОМ в Ведах и в ведийских обрядах — жертвоприношениях и т.д. Иначе говоря, описано употребление слова ОМ тремя [высшими] варнами, обозначенными [в данном контексте] словом «брахманы»: ибо [все три] соблюдают (т.е. произносят, рецитируют) Веду, сопровождаемую словом ОМ, и совершают жертвы и прочие обряды, сопровождаемые словом ТАТ. (24)
Теперь говорится о способе употребления слова ТАТ —
25
tad ity anabhisandhāya phalaṃ yajñatapaḥkriyāḥ |
dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ || BhG_17.25
tad ity anabhisandhāya phalaṃ yajña-tapaḥ-kriyāḥ | dāna-kriyāś ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ ||
phalam anabhisandhāya vedādhyayanayajñatapodānakriyāḥ mokṣakāṅkṣibhis traivarṇikair yāḥ kriyante, tāḥ brahmaprāptisādhanatayā brahmavācinā tad iti śabdena nirdeśyāḥ; "sa vaḥ kaḥ kiṃ yat tat padam anuttamam" iti tacchabdo hi brahmavācī prasiddhaḥ / evaṃ vedādhyayanayajñādīnāṃ mokṣasādhanabhūtānāṃ tacchabdanirdeśyatayā tad iti śabdānvaya uktaḥ / traivarṇikānām api tathāvidhavedādhyayanādyanuṣṭhānād eva tacchabdānvaya upapannaḥ // (BhGR_17.25)
phalam anabhisandhāya veda-adhyayana-yajña-tapo-dāna-kriyāḥ mokṣa-kāṅkṣibhis traivarṇikair yāḥ kriyante, tāḥ brahma-prāpti-sādhanatayā brahma-vācinā tad iti śabdena nirdeśyāḥ; "sa vaḥ kaḥ kiṃ yat tat padam anuttamam" iti tac-chabdo hi brahma-vācī prasiddhaḥ / evaṃ veda-adhyayana-yajña-ādīnāṃ mokṣa-sādhana-bhūtānāṃ tac-chabda-nirdeśyatayā tad iti śabda-anvaya uktaḥ / traivarṇikānām api tathā-vidha-veda-adhyayana-ādy-anuṣṭhānād eva tac-chabda-anvaya upapannaḥ //
athaiṣāṃ sacchabdānvayaprakāraṃ vaktuṃ loke sacchabdasya vyutpattiprakāram āha -- (BhGR_p405627)
atha eṣāṃ sac-chabda-anvaya-prakāraṃ vaktuṃ loke sac-chabdasya vyutpatti-prakāram āha ---
Со словом «ТАТ» — дела тапаса, жертвы,
многовидные также даренья совершают, без мысли о плоде,
те, кто освобождения жаждут. (25)
26
sadbhāve sādhubhāve ca sad ity etat prayujyate |
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate || BhG_17.26
sad-bhāve sādhu-bhāve ca sad ity etat prayujyate | praśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate ||
sadbhāve vidyamānatāyām, sādhubhāve kalyāṇabhāve ca sarvavastuṣu sad ity etat padaṃ prayujyate lokavedayoḥ / tathā kenacit puruṣeṇānuṣṭhite laukike praśaste kalyāṇe karmaṇi satkarmedam iti sacchabdo yujyate prayujyate ityarthaḥ // (BhGR_17.26)
sad-bhāve vidyamānatāyām, sādhu-bhāve kalyāṇa-bhāve ca sarva-vastuṣu sad ity etat padaṃ prayujyate loka-vedayoḥ / tathā kenacit puruṣeṇa anuṣṭhite laukike praśaste kalyāṇe karmaṇi sat-karma idam iti sac-chabdo yujyate prayujyate ity-arthaḥ //
То, что ЕСТЬ, также то, что есть БЛАГО, —
словом «САТ» обозначены оба; также к делу похвальному, Партха,
применимо вполне это слово. (26)
27
yajñe tapasi dāne ca sthitiḥ sad iti cocyate |
karma caiva tadarthīyaṃ sad ity evābhidhīyate || BhG_17.27
yajñe tapasi dāne ca sthitiḥ sad iti ca ucyate | karma ca eva tad-arthīyaṃ sad ity eva abhidhīyate ||
ato vaidikānāṃ traivarṇikānāṃ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate / karma ca tadarthīyam traivarṇikārthīyaṃ yajñadānādikaṃ sad ity evābhidhīyate / tasmād vedāḥ vaidikāni karmāṇi brāhmaṇaśabdanirdiṣṭās traivarṇikāś ca oṃ tat sad iti śabdānvayarūpalakṣaṇena avedebhyaś cāvaidikebhyaś ca vyāvṛttā veditavyāḥ // (BhGR_17.27)
ato vaidikānāṃ traivarṇikānāṃ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate / karma ca tad-arthīyam traivarṇika-arthīyaṃ yajña-dāna-ādikaṃ sad ity eva abhidhīyate / tasmād vedāḥ vaidikāni karmāṇi brāhmaṇa-śabda-nirdiṣṭās traivarṇikāś ca oṃ tat sad iti śabda-anvaya-rūpa-lakṣaṇena avedebhyaś ca avaidikebhyaś ca vyāvṛttā veditavyāḥ //
Слово «САТ» — основательность в жертве,
также в тапасе, в даре — зовется; к этой цели направленные дела
словом «САТ» называют тоже. (27)
28
aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat |
asad ity ucyate pārtha na ca tat pretya no iha || BhG_17.28
aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat | asad ity ucyate pārtha na ca tat pretya no iha ||
aśraddhayā kṛtaṃ śāstrīyam api homādikam asad ity ucyate / kutaḥ ? na ca tat pretya, no iha na mokṣāya, na sāṃsārikāya ca phalāyeti // (BhGR_17.28)
aśraddhayā kṛtaṃ śāstrīyam api homa-ādikam asad ity ucyate / kutaḥ ? na ca tat pretya, no iha na mokṣāya, na sāṃsārikāya ca phalāya iti //
atītenādhyāyadvayena -- abhyudayaniśśreyasasādhanabhūtaṃ vaidikam eva yajñatapodānādikaṃ karma, nānyat; vaidikasya ca karmaṇas sāmānyalakṣaṇaṃ praṇavānvayaḥ; tatra mokṣābhyudayasādhanayor bhedaḥ tatsacchabdanirdeśyatvena; mokṣasādhanaṃ ca karma phalābhisandhirahitaṃ yajñādikam; tadārambhaś ca sattvodrekād bhavati; sattvavṛddhiś ca sāttvikāhārasevayā ityuktam / anantaraṃ mokṣasādhanatayā nirdiṣṭayos tyāgasaṃnyāsayor aikyam, tyāgasya ca svarūpam, bhagavati sarveśvare ca sarvakarmaṇāṃ kartṛtvānusandhānam, sattvarajastamasāṃ kāryavarṇanena sattvaguṇasyāvaśyopādeyatvam, svavarṇocitānāṃ karmaṇāṃ paramapuruṣārādhanabhūtānāṃ paramapuruṣaprāptinirvartanaprakāraḥ, kṛtsnasya gītāśāstrasya sārārtho bhaktiyoga ity ete pratipādyante / tatra tāvat tyāgasaṃnyāsayor pṛthaktvaikatvanirṇayāya svarūpanirṇayāya cārjunaḥ pṛcchati -- (BhGR_p406993)
atītena adhyāya-dvayena --- abhyudaya-niśśreyasa-sādhana-bhūtaṃ vaidikam eva yajña-tapo-dāna-ādikaṃ karma, na anyat; vaidikasya ca karmaṇas sāmānya-lakṣaṇaṃ praṇava-anvayaḥ; tatra mokṣa-abhyudaya-sādhanayor bhedaḥ tat-sac-chabda-nirdeśyatvena; mokṣa-sādhanaṃ ca karma phala-abhisandhi-rahitaṃ yajña-ādikam; tad-ārambhaś ca sattva-udrekād bhavati; sattva-vṛddhiś ca sāttvika-āhāra-sevayā ity-uktam / anantaraṃ mokṣa-sādhanatayā nirdiṣṭayos tyāga-saṃnyāsayor aikyam, tyāgasya ca sva-rūpam, bhagavati sarva-īśvare ca sarva-karmaṇāṃ kartṛtva-anusandhānam, sattva-rajas-tamasāṃ kārya-varṇanena sattva-guṇasya avaśya-upādeyatvam, sva-varṇa-ucitānāṃ karmaṇāṃ parama-puruṣa-ārādhana-bhūtānāṃ parama-puruṣa-prāpti-nirvartana-prakāraḥ, kṛtsnasya gītā-śāstrasya sāra-artho bhakti-yoga ity ete pratipādyante / tatra tāvat tyāga-saṃnyāsayor pṛthaktva-ekatva-nirṇayāya sva-rūpa-nirṇayāya ca arjunaḥ pṛcchati ---
Всякий дар, всякий тапас и жертва,
совершаемые без веры, называют «АСАТ», Партха:
ни в том мире, ни здесь нет в них пользы. (28)
Те ДЕЛА — рецитация Веды, жертвоприношения, тапас, дары, — которые СОВЕРШАЮТ, БЕЗ МЫСЛИ О ПЛОДЕ, принадлежащие к трем [высшим] варнам [люди], ЖАЖДУЩИЕ ОСВОБОЖДЕНИЯ, они, будучи средствами достижения Брахмана, должны быть обозначены словом ТАТ, которое обозначает самого Брахмана. Ибо установлено, что [смрити] обозначает Брахмана словом ТАТ — «Что есть Сома? Что есть Высочайшее, которое в слове ,,ТАТ“?» (МБх 13.149.91).
Таким образом сказано о применении слова ТАТ, поскольку им обозначается [объект почитания] ведийской рецитации, жертвоприношений и прочего, которые суть средства достижения освобождения. Это значит, что применение слова ТАТ указано в отношении всех трех [высших] варн, ибо все они исполняют такого рода рецитацию Веды и остальное. (25)
Теперь, намереваясь сказать о способе применения слова , он говорит об употреблении этого слова в повседневной действительности (в мире) — «То, что ЕСТЬ...» и т.д.
ТО, ЧТО ЕСТЬ — т.е. что [реально] имеет место, и ТО, ЧТО ЕСТЬ БЛАГО, — т.е. что есть доброе, — ко всем таким вещам и в мире, и в священных текстах ПРИМЕНЯЕТСЯ слово . Также и обо всяком мирском ПОХВАЛЬНОМ — т.е. благом — ДЕЛЕ, совершённом каким-либо человеком, говорят: « -карма» («доброе дело»), т.е. слово к нему ПРИМЕНЯЕТСЯ — т.е. употребляется [в таком контексте]. (26)
Поэтому ПРИЛЕЖНОСТЬ (основательность) в ЖЕРТВЕ, в ТАПАСЕ и В ДАРАХ со стороны трех ведийских варн, будучи благою, обозначается словом; и ДЕЙСТВИЕ, НАПРАВЛЕННОЕ к ЭТОЙ ЦЕЛИ — т.е. полезное для людей трех варн, тоже называется словом .
Итак, посредством [указания] тех признаков, какими отличается применение слов ОМ. ТАТ. , могут быть различаемы, с одной стороны, Веды, ведийские обряды и обозначенные словом «брахманы» три ведийские варны — и, с другой стороны, [тексты], которые не есть Веда, и [люди], не принадлежащие к ведийской дхарме. (27)
Жертвоприношение и прочее, даже совершаемое по предписаниям шастр, но БЕЗ ВЕРЫ, обозначается словом «АСАТ» («не-сущее»). Отчего? — Оттого, что [подобные действия] НИ В ТОМ МИРЕ, НИ ЗДЕСЬ [не ведут ровно ни к чему] — т.е. ни к освобождению, ни к мирской пользе. (28)
В предыдущих двух главах (XVI-XVII) сказано о том, что средством достижения мирского процветания, с одной стороны, и с другой — спасения являются предписанные Ведами действия — жертва, тапас, дары и прочее — и ничто иное. Характерный признак всех ведийских действий — это слог ОМ; внутри этих действий различаются посредством слов ТАТ и средства достижения мирского процветания и средства, ведущие к спасению. Средством освобождения является действие, в виде жертвы и прочего, лишенное привязанности к плоду; его, [этого действия,] начало бывает от возрастания саттвы; увеличение же саттвы происходит от употребления чистой пищи.
Далее [в предыдущей главе] излагается [учение] о единстве отречения (тьяга) и отрешенности (санньяса), указанных в качестве средств достижения освобождения; природа отречения; методика размышления о Господе как творце всех дел; посредством описания саттвы, раджаса и тамаса указано на необходимость обретения гуны «саттва»; изложен способ совершения действий, составляющих варновый долг и совершаемых в виде почитания Высшего Пуруши, что приводит к достижению Высшего Пуруши; а также бхакти-йога, которая есть существенный смысл всего авторитетного текста под названием «Г ита».
Пока что Арджуна — дабы уяснить единство и [вместе с тем специфические] отличия отречения и отрешенности, а также их внутреннюю природу — спрашивает:
ГЛАВА XVIII
1
arjuna uvāca ---
saṃnyāsasya mahābāho tattvam icchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana || BhG_18.1
saṃnyāsasya mahābāho tattvam icchāmi veditum | tyāgasya ca hṛṣīkeśa pṛthak keśi-niṣūdana ||
tyāgasaṃnyāsau hi mokṣasādhanatayā vihitau, "na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ -- vedāntavijñānasuniścitārthās saṃnyāsayogād yatayaś śuddhasattvāḥ / te brahmaloke tu parāntakāle parāmṛtāt parimucyanti sarve" ityādiṣu / asya saṃnyāsasya tyāgasya ca tattvam yāthātmyaṃ pṛthak veditum icchāmi / ayam abhiprāyaḥ -- kim etau saṃnyāsatyāgaśabdau pṛthagarthau, utaikārthav eva yadā pṛthagarthau, tadā anayoḥ pṛthaktvena svarūpaṃ veditum icchāmi; ekatve 'pi tasya svarūpaṃ vaktavyam iti // (BhGR_18.1)
tyāga-saṃnyāsau hi mokṣa-sādhanatayā vihitau, "na karmaṇā na prajayā dhanena tyāgena eke amṛtatvam ānaśuḥ --- veda-anta-vijñāna-suniścita-arthās saṃnyāsa-yogād yatayaś śuddha-sattvāḥ / te brahma-loke tu para-anta-kāle parā-mṛtāt parimucyanti sarve" ity-ādiṣu / asya saṃnyāsasya tyāgasya ca tattvam yāthātmyaṃ pṛthak veditum icchāmi / ayam abhiprāyaḥ --- kim etau saṃnyāsa-tyāga-śabdau pṛthag-arthau, uta eka-arthav eva yadā pṛthag-arthau, tadā anayoḥ pṛthaktvena sva-rūpaṃ veditum icchāmi; ekatve 'pi tasya sva-rūpaṃ vaktavyam iti //
Арджуна сказал:
Я хочу, о Могучерукий,
«отрешенности» суть изведать; вместе с ним, о Хришикеша,
мне поведай об «отреченье».
Поскольку отреченье и отрешенность установлены в качестве средств достижения освобождения:
«Не деянием, не потомством, [не] богатством, но одним лишь отречением они бессмертия достигли» (МаханУп 10.21);
«Различением установившие цель Веданты, практикой отрешенности себя очистили подвижники; а в час последнего исхода, за пределами смерти, все они достигают освобождения в мире Брахмы» (МундУп 3.2.6); [аналогично] и другие тексты.
Этой ОТРЕШЕННОСТИ и ОТРЕЧЕНИЯ СУТЬ — т.е. истинную природу Я ХОЧУ ИЗВЕДАТЬ — [что они такое] ПО ОТДЕЛЬНОСТИ. Смысл всего этого: «Обладают ли эти слова — „отрешенность44 и „отречение44 — одинаковым смыслом, или же, наоборот, их смысл различен? Если смысл их различен — тогда хочу узнать их суть по отдельности, а если одинаков, то пусть [мне] будет указана их единая суть».(1)
«Их суть едина, и вот какова она» — устанавливая это и показывая несостоятельность оппонентов, Господь далее говорит:
2
athā7nayor ekam eva sva-rūpam, tac ce8dṛśam iti nirṇetuṃ vādi-vipratipattiṃ darśayan śrī-bhagavān uvāca --- śrī-bhagavān uvāca ---
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ || BhG_18.2
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ | sarva-karma-phala-tyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ ||
kecana vidvāṃsaḥ kāmyānāṃ karmaṇāṃ nyāsaṃ svarūpatyāgaṃ saṃnyāsaṃ viduḥ / kecic ca vicakṣaṇāḥ nityānāṃ naimittikānāṃ ca kāmyānāṃ sarveṣāṃ karmaṇāṃ phalatyāga eva mokṣaśāstreṣu tyāgaśabdārtha iti prāhuḥ / tatra śāstrīyatyāgaḥ kāmyakarmasvarūpaviṣayaḥ; sarvakarmaphalaviṣaya iti vivādaṃ pradarśayan ekatra saṃnyāsaśabdam itaratra tyāgaśabdaṃ prayuktavān / atas tyāgasaṃnyāsaśabdayor ekārthatvam aṅgīkṛtam iti jñāyate / tathā "niścayaṃ śṛṇu me tatra tyāge bharatasattama" iti tyāgaśabdenaiva nirṇayavacanāt, "niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate / mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ // BhGR_18.", "aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam / bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit" iti parasparaparyāyatādarśanāc ca tayor ekārthatvam aṅgīkṛtam iti niścīyate // (BhGR_18.2)
kecana vidvāṃsaḥ kāmyānāṃ karmaṇāṃ nyāsaṃ sva-rūpa-tyāgaṃ saṃnyāsaṃ viduḥ / kecic ca vicakṣaṇāḥ nityānāṃ naimittikānāṃ ca kāmyānāṃ sarveṣāṃ karmaṇāṃ phala-tyāga eva mokṣa-śāstreṣu tyāga-śabda-artha iti prāhuḥ / tatra śāstrīya-tyāgaḥ kāmya-karma-sva-rūpa-viṣayaḥ; sarva-karma-phala-viṣaya iti vivādaṃ pradarśayan ekatra saṃnyāsa-śabdam itaratra tyāga-śabdaṃ prayuktavān / atas tyāga-saṃnyāsa-śabdayor eka-arthatvam aṅgīkṛtam iti jñāyate / tathā "niścayaṃ śṛṇu me tatra tyāge bharata-sattama" iti tyāga-śabdena eva nirṇaya-vacanāt, "niyatasya tu saṃnyāsaḥ karmaṇo na upapadyate / mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ // BhGR_18.", "aniṣṭam iṣṭaṃ miśraṃ ca tri-vidhaṃ karmaṇaḥ phalam / bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit" iti paraspara-paryāyatā-darśanāc ca tayor eka-arthatvam aṅgīkṛtam iti niścīyate //
В прекращении дел желанных
«отрешенность» видят провидцы.
Отреченье от плода всех действий —
«отреченьем» зовут мудрые.
Некоторые обладающие знанием люди ВИДЯТ ОТРЕШЕННОСТЬ В ПРЕКРАЩЕНИИ — которое по природе есть, впрочем, отречение — ЖЕЛАННЫХ ДЕЛ; другие же, МУДРЫЕ, в авторитетных текстах об освобождении ГОВОРЯТ, что смысл слова «ОТРЕЧЕНИЕ» — это ОТРЕЧЕНИЕ ОТ ПЛОДА ВСЕХ [ритуальных] ДЕЙСТВИЙ, регулярных, нерегулярных и факультативных; и только это. По поводу этих [терминов] существует [разногласие]: имеет ли в виду предписанное шастрами отречение одни только факультативные (желанные) действия, или же оно направлено на плод всех действий? Указывая на эту разноголосицу и употребляя в одном месте слово «отрешенность», а в другом — «отречение», [Бхагаван] дает понять, что тем самым слова «отречение» и «отрешенность» заключены в единый смысл. Кроме того, показывая [в последующих стихах 4,7 и 12
этой главы] взаимообратимость обоих терминов, [он] со всей определенностью включает их в единый смысл. (2)
3
tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyam iti cāpare || BhG_18.3
tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ | yajña-dāna-tapaḥ-karma na tyājyam iti ca apare ||
eke manīṣiṇaḥ kāpilāḥ vaidikāś ca tanmatānusāriṇaḥ rāgādidoṣavad bandhakatvāt sarvaṃ yajñādikaṃ karma mumukṣuṇā tyājyam iti prāhuḥ; apare paṇḍitāḥ yajñādikaṃ karma na tyājyam iti prāhuḥ // (BhGR_18.3)
eke manīṣiṇaḥ kāpilāḥ vaidikāś ca tan-mata-anusāriṇaḥ rāga-ādi-doṣavad bandhakatvāt sarvaṃ yajña-ādikaṃ karma mumukṣuṇā tyājyam iti prāhuḥ; apare paṇḍitāḥ yajña-ādikaṃ karma na tyājyam iti prāhuḥ //
Оставлять надлежит все действия
как греховные — думают некие; совершение жертв, дары, тапас
оставлять, мнят иные, не надо. (3)
4
niścayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhas saṃprakīrtitaḥ || BhG_18.4
niścayaṃ śṛṇu me tatra tyāge bharata-sattama | tyāgo hi puruṣa-vyāghra tri-vidhas saṃprakīrtitaḥ ||
tatra evaṃ vādivipratipanne tyāge tyāgaviṣayaṃ niścayaṃ mattaś śṛṇu; tyāgaḥ kriyamāṇeṣv eva vaidikeṣu karmasu phalaviṣayatayā, karmaviṣayatayā, kartṛtvaviṣayatayā ca pūrvam eva hi mayā trividhas saṃprakīrtitaḥ, "mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā / nirāśīr nirmamo bhūtvā yuddhyasva vigatajvaraḥ" iti / karmajanyaṃ svargādikaṃ phalaṃ mama na syād iti phalatyāgaḥ; madīyaphalasādhanatayā madīyam idaṃ karmeti karmaṇi mamatāyāḥ parityāgaḥ karmaviṣayas tyāgaḥ; sarveśvare kartṛtvānusaṃdhānenātmanaḥ kartṛtātyāgaḥ kartṛtvaviṣayas tyāgaḥ // (BhGR_18.4)
tatra evaṃ vādi-vipratipanne tyāge tyāga-viṣayaṃ niścayaṃ mattaś śṛṇu; tyāgaḥ kriyamāṇeṣv eva vaidikeṣu karmasu phala-viṣayatayā, karma-viṣayatayā, kartṛtva-viṣayatayā ca pūrvam eva hi mayā tri-vidhas saṃprakīrtitaḥ, "mayi sarvāṇi karmāṇi saṃnyasya adhyātma-cetasā / nirāśīr nirmamo bhūtvā yuddhyasva vigata-jvaraḥ" iti / karma-janyaṃ svarga-ādikaṃ phalaṃ mama na syād iti phala-tyāgaḥ; madīya-phala-sādhanatayā madīyam idaṃ karma iti karmaṇi mamatāyāḥ parityāgaḥ karma-viṣayas tyāgaḥ; sarva-īśvare kartṛtva-anusaṃdhānenā atmanaḥ kartṛtā-tyāgaḥ kartṛtva-viṣayas tyāgaḥ //
yajña-dāna-tapaḥ-prabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād ahar-ahaḥ kāryam eva //
Так что слушай решенье Мое
об отреченье, о лучший из бхаратов!
Ибо, о тигр среди героев,
отреченье бывает трех видов. (4)
5
yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat | BhG_18.5ab
yajña-dāna-tapaḥ-karma na tyājyaṃ kāryam eva tat |
yajñadānatapaḥprabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād aharahaḥ kāryam eva // (BhGR_18.4)
tatra evaṃ vādi-vipratipanne tyāge tyāga-viṣayaṃ niścayaṃ mattaś śṛṇu; tyāgaḥ kriyamāṇeṣv eva vaidikeṣu karmasu phala-viṣayatayā, karma-viṣayatayā, kartṛtva-viṣayatayā ca pūrvam eva hi mayā tri-vidhas saṃprakīrtitaḥ, "mayi sarvāṇi karmāṇi saṃnyasya adhyātma-cetasā / nirāśīr nirmamo bhūtvā yuddhyasva vigata-jvaraḥ" iti / karma-janyaṃ svarga-ādikaṃ phalaṃ mama na syād iti phala-tyāgaḥ; madīya-phala-sādhanatayā madīyam idaṃ karma iti karmaṇi mamatāyāḥ parityāgaḥ karma-viṣayas tyāgaḥ; sarva-īśvare kartṛtva-anusaṃdhānenā atmanaḥ kartṛtā-tyāgaḥ kartṛtva-viṣayas tyāgaḥ //
yajña-dāna-tapaḥ-prabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād ahar-ahaḥ kāryam eva //
kutaḥ ? (BhGR_p411175)
kutaḥ ?
yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām || BhG_18.5cd
yajño dānaṃ tapaś ca eva pāvanāni manīṣiṇām ||
yajñadānatapaḥprabhṛtīni varṇāśramasaṃbandhīni karmāṇi manīṣiṇāṃ mananaśīlānāṃ pāvanāni / mananam upāsanam; mumukṣūṇāṃ yāvajjīvam upāsanaṃ kurvatām upāsananiṣpattivirodhiprācīnakarmavināśanānītyarthaḥ // (BhGR_18.5)
yajña-dāna-tapaḥ-prabhṛtīni varṇa-āśrama-saṃbandhīni karmāṇi manīṣiṇāṃ manana-śīlānāṃ pāvanāni / mananam upāsanam; mumukṣūṇāṃ yāvaj-jīvam upāsanaṃ kurvatām upāsana-niṣpatti-virodhi-prācīna-karma-vināśanāni ity-arthaḥ //
Да не будут здесь оставляемы
дары, тапас и жертв приношенье; ибо жертвы, дары и тапас
к очищенью мудрых приводят. (5)
6
etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca |
kartavyānīti me pārtha niścitaṃ matam uttamam || BhG_18.6
etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca | kartavyāni iti me pārtha niścitaṃ matam uttamam ||
yasmān manīṣiṇāṃ yajñadānatapaḥprabhṛtīni pāvanāni, tasmād upāsanavad etāny api yajñādikarmāṇi madārādhanarūpāṇi, saṅgam -- karmaṇi mamatāṃ phalāni ca tyaktvā aharahar āprayāṇād upāsananivṛttaye mumukṣuṇā kartavyānīti mama niścitam uttamaṃ matam // (BhGR_18.6)
yasmān manīṣiṇāṃ yajña-dāna-tapaḥ-prabhṛtīni pāvanāni, tasmād upāsanavad etāny api yajña-ādi-karmāṇi mad-ārādhana-rūpāṇi, saṅgam --- karmaṇi mamatāṃ phalāni ca tyaktvā ahar-ahar āprayāṇād upāsana-nivṛttaye mumukṣuṇā kartavyāni iti mama niścitam uttamaṃ matam //
Относительно всех этих действий
вот решенье Мое превосходное: совершай эти действия, Партха,
оставляя привязанность к плоду. (6)
7
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ || BhG_18.7
niyatasya tu saṃnyāsaḥ karmaṇo na upapadyate | mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ ||
niyatasya nityanaimittikasya mahāyajñādeḥ karmaṇaḥ saṃnyāsaḥ tyāgo nopapadyate, "śarīrayātrāpi ca tena prasiddhyed akarmaṇaḥ" iti śarīrayātrāyā evāsiddheḥ, śarīrayātrā hi yajñaśiṣṭāśanena nirvartyamānā samyagjñānāya prabhavati; anyathā, "te tv aghaṃ bhuñjate pāpāḥ" ity ayajñaśiṣṭāgharūpāśanāpyāyanaṃ manaso viparītajñānāya bhavati / "annamayaṃ hi somya manaḥ" ity annena hi mana āpyāyate / "āhāraśuddhau sattvaśuddhis sattvaśuddhau dhruvā smṛtiḥ / smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ // BhGR_18." iti brahmasākṣātkārarūpaṃ jñānam āhāraśuddhyāyattaṃ śrūyate / tasmān mahāyajñādinityanaimittikaṃ karma ā prayāṇād brahmajñānāyaivopādeyam iti tasya tyāgo nopapadyate / evaṃ jñānotpādinaḥ karmaṇo bandhakatvamohāt parityāgas tāmasaḥ parikīrtitaḥ / tamomūlas tyāgas tāmasaḥ / tamaḥkāryājñānamūlatvena tyāgasya tamomūlatvam / tamo hy ajñānasya mūlaṃ, "pramādamohau tamaso bhavato 'jñānam eva ca" ity atroktam / ajñānaṃ tu jñānavirodhi viparītajñānam; tathā ca vakṣyate, "adharmaṃ dharmam iti yā manyate tamasāvṛtā / sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī" iti / ato nityanaimittikādeḥ karmaṇas tyāgo viparītajñānamūla evetyarthaḥ // (BhGR_18.7)
niyatasya nitya-naimittikasya mahā-yajña-ādeḥ karmaṇaḥ saṃnyāsaḥ tyāgo na upapadyate, "śarīra-yātra āpi ca tena prasiddhyed akarmaṇaḥ" iti śarīra-yātrāyā eva asiddheḥ, śarīra-yātrā hi yajña-śiṣṭa-āśanena nirvartyamānā samyag-jñānāya prabhavati; anyathā, "te tv aghaṃ bhuñjate pāpāḥ" ity ayajña-śiṣṭa-agha-rūpa-āśana-āpyāyanaṃ manaso viparīta-jñānāya bhavati / "anna-mayaṃ hi somya manaḥ" ity annena hi mana āpyāyate / "āhāra-śuddhau sattva-śuddhis sattva-śuddhau dhruvā smṛtiḥ / smṛti-lambhe sarva-granthīnāṃ vipramokṣaḥ // BhGR_18." iti brahma-sākṣāt-kāra-rūpaṃ jñānam āhāra-śuddhy-āyattaṃ śrūyate / tasmān mahā-yajña-ādi-nitya-naimittikaṃ karma ā prayāṇād brahma-jñānāya eva upādeyam iti tasya tyāgo na upapadyate / evaṃ jñāna-utpādinaḥ karmaṇo bandhakatva-mohāt parityāgas tāmasaḥ parikīrtitaḥ / tamo-mūlas tyāgas tāmasaḥ / tamaḥ-kārya-ajñāna-mūlatvena tyāgasya tamo-mūlatvam / tamo hy ajñānasya mūlaṃ, "pramāda-mohau tamaso bhavato 'jñānam eva ca" ity atra uktam / ajñānaṃ tu jñāna-virodhi viparīta-jñānam; tathā ca vakṣyate, "adharmaṃ dharmam iti yā manyate tamasā āvṛtā / sarva-arthān viparītāṃś ca buddhiḥ sā pārtha tāmasī" iti / ato nitya-naimittika-ādeḥ karmaṇas tyāgo viparīta-jñāna-mūla eva ity-arthaḥ //
От предписанных ведь действий
отрешенности не бывает: отреченье от них — безумно,
и оно почитается «темным». (7)
НЕКИЕ МУДРЕЦЫ — т.е. последователи Капилы (адепты санкхьи), а также ведисты (мимансаки), которые придерживаются его учений, ГОВОРЯТ, что всякое ДЕЙСТВИЕ, поскольку оно связано с ГРЕХОМ в виде раджаса и прочего, ДОЛЖНО БЫТЬ ОСТАВЛЕНО теми, кто стремится к освобождению. ИНЫЕ знающие люди говорят, что действие в виде ЖЕРТВЫ и прочего ОСТАВЛЯТЬ НЕ НАДО. (3) ТАК ЧТО — т.е. поскольку мнения таким образом разделились — ОБ ОТРЕЧЕНЬЕ — т.е. на тему об отречении — от Меня РЕШЕНИЕ СЛУШАЙ; ибо в том, что касается совершения ведийских действий (т.е. обрядов), как Мною было сказано прежде, ОТРЕЧЕНИЕ бывает ТРЕХ ВИДОВ: относящиеся к плоду действия, к самому действию и к его деятелю; см. стих 3.30. «Пусть мне не принадлежит рождаемый действием плод в виде рая и прочего» — это есть «отречение от плода». «Поскольку это действие приносит мне плод, оно мое»: отречение от такого рода обладания (присвоения себе) действием есть «отречение, относящееся к действию». Отречение от своего участия в совершении действия посредством размышления о том, что Всевладыка (Господь) есть [единственный] совершитель действий, — это «отречение, относящееся к деятелю». (4)
Стремящиеся к освобождению НЕ ДОЛЖНЫ ОСТАВЛЯТЬ ЖЕРТВЫ, ДАРЫ, ТАПАС и прочие ведийские обряды: напротив, их следует исполнять ежедневно, вплоть до самой смерти.
Почему так? — В ответ на это он говорит: «Ибо жертвы, дары и тапас...» и т.д. ЖЕРТВЫ, ДАРЫ, ТАПАС и прочие ведийские обряды, связанные с периодом жизни и Варной, ПРИВОДЯТ К ОЧИЩЕНИЮ МУДРЫХ — т.е. тех, кто предан благочестивому размышлению (медитации); благочестивое размышление — это [вид] почитания [божества]. Здесь имеется в виду, что [эти обряды] уничтожают прежнюю карму, противную развитию почитания, у стремящихся к освобождению, которые практикуют почитание в течение всей своей жизни. (5) Поскольку [ведийские обряды] — жертвы, дары, тапас и прочие — приводят мудрых к очищению, постольку ЭТИ ДЕЙСТВИЯ, т.е. жертвы и т.д., стремящемуся к освобождению следует совершать подобно почитанию, в виде умилостивления Меня, ОСТАВЛЯЯ как ПРИВЯЗАННОСТЬ к действию, так и ПЛОДЫ [его], ежедневно вплоть до самой смерти, для получения радости от почитания (или медитации); таково МОЕ ПРЕВОСХОДНОЕ РЕШЕНИЕ. (6)
ОТ ПРЕДПИСАННЫХ — т.е. регулярных и нерегулярных ДЕЙСТВИЙ, таких как «великие жертвоприношения» и прочие, ОТРЕШЕННОСТИ — т.е. отречения [в подлинном смысле слова] НЕ БЫВАЕТ (она невозможна); ибо [в самой Гитё], в стихе 3.8 сказано, что даже деятельность тела, которая возникает благодаря питанию остатками от жертвоприношений, способствует истинному знанию; в противном же случае, т.е. при питании тела злой пищей, которая не есть остатки от жертвоприношения, вызывает в уме извращенное знание, о чем было сказано ранее (см. 3.13). Ибо ум ( ) питается пищей (т.е. невидимыми качествами), как об этом говорят шрути: «Из пищи ведь, дорогой, состоит манас...» (ЧхУп 6.5.4); а в следующем шрути говорится о том, что знание, в форме непосредственного ощущения Брахмана, зависит от чистоты пищи:
«Когда пища становится чистой, очищается внутренняя сущность; при чистоте внутренней сущности бывает твердая память; при обретении памяти он высвобождается от всех уз» (ЧхУп 7.26.2).
Поэтому именно ради [обретения] знания Брахмана следует предпринимать, вплоть до самой смерти, регулярные и нерегулярные обряды, в том числе «великие жертвоприношения» и прочие; это значит, что отречения от них НЕ БЫВАЕТ и ОТРЕЧЕНИЕ от жертв и прочих действий ПОЧИТАЕТСЯ (считается) ТЕМНЫМ, так как оно бывает от скованности БЕЗУМИЕМ. Основанное на гуне «тамас» отречение [называется] «темным»; а основание на Гуне «тамас» [заключается в том, что] тамас порождает незнание, и оно бывает основой подобного отречения; ведь тамас — корень незнания (омраченности), о чем сказано ранее в стихе 14.17. А незнание — это противное знанию извращенное «знание». Об этом будет сказано ниже (см. 18.32). Поэтому смысл всего этого [наставления] в том, что корень (основа) отречения от регулярных, нерегулярных и прочих [предписанных] действий есть извращенное знание. (7)
8
duḥkham ity eva yaḥ karma kāyakleśabhayāt tyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || BhG_18.8
duḥkham ity eva yaḥ karma kāya-kleśa-bhayāt tyajet | sa kṛtvā rājasaṃ tyāgaṃ na eva tyāga-phalaṃ labhet ||
yady api paraṃparayā mokṣasādhanabhūtaṃ karma, tathāpi duḥkhātmakadravyārjanasādhyatvād bahvāyāsarūpatayā kāyakleśakaratvāc ca manaso 'vasādakaram iti tadbhītyā yoganiṣpattaye jñānābhyāsa eva yatanīya iti / yo mahāyajñādyāśramakarma parityajet, sa rājasaṃ rajomūlaṃ tyāgaṃ kṛtvā tad ayathāvasthitaśāstrārtharūpam iti jñānotpattirūpaṃ tyāgaphalaṃ na labhate; "ayathāvat prajānāti buddhis sā pārtha rājasī" iti hi vakṣyate / na hi karma dṛṣṭadvāreṇa manaḥprasādahetuḥ, api tu bhavagatprasādadvāreṇa // (BhGR_18.8)
yady api paraṃparayā mokṣa-sādhana-bhūtaṃ karma, tatha āpi duḥkha-ātmaka-dravya-arjana-sādhyatvād bahv-āyāsa-rūpatayā kāya-kleśa-karatvāc ca manaso 'vasāda-karam iti tad-bhītyā yoga-niṣpattaye jñāna-abhyāsa eva yatanīya iti / yo mahā-yajña-ādy-āśrama-karma parityajet, sa rājasaṃ rajo-mūlaṃ tyāgaṃ kṛtvā tad ayathā-avasthita-śāstra-artha-rūpam iti jñāna-utpatti-rūpaṃ tyāga-phalaṃ na labhate; "ayathāvat prajānāti buddhis sā pārtha rājasī" iti hi vakṣyate / na hi karma dṛṣṭa-dvāreṇa manaḥ-prasāda-hetuḥ, api tu bhavagat-prasāda-dvāreṇa //
Кто от страха бросает действие,
от телесной боли иль скорби, тот, свершив отречение «страстное»,
от него не получит плода. (8)
9
kāryam ity eva yat karma niyataṃ kriyate 'rjuna |
saṅgaṃ tyaktvā phalaṃ caiva, sa tyāgaḥ sāttviko mataḥ || BhG_18.9
kāryam ity eva yat karma niyataṃ kriyate 'rjuna | saṅgaṃ tyaktvā phalaṃ ca eva, sa tyāgaḥ sāttviko mataḥ ||
nityanaimittikamahāyajñādivarṇāśramavihitaṃ karma madārādhanarūpatayā kāryaṃ svayaṃprayojanam iti matvā saṅgam karmaṇi mamatāṃ phalaṃ ca tyaktvā yat kriyate, sa tyāgaḥ sāttviko mataḥ, sa sattvamūlaḥ, yathāvasthitaśāstrārthajñānamūla ityarthaḥ / sattvaṃ hi yathāvasthitavastujñānam utpādayatīty uktam, "sattvāt saṃjāyate jñānam" iti / vakṣyate ca, "pravṛttiṃ ca nivṛttiṃ ca kāryākāryaṃ bhayābhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī// " iti // (BhGR_p414202)
nitya-naimittika-mahā-yajña-ādi-varṇa-āśrama-vihitaṃ karma mad-ārādhana-rūpatayā kāryaṃ svayaṃ-prayojanam iti matvā saṅgam karmaṇi mamatāṃ phalaṃ ca tyaktvā yat kriyate, sa tyāgaḥ sāttviko mataḥ, sa sattva-mūlaḥ, yathā-avasthita-śāstra-artha-jñāna-mūla ity-arthaḥ / sattvaṃ hi yathā-avasthita-vastu-jñānam utpādayati ity uktam, "sattvāt saṃjāyate jñānam" iti / vakṣyate ca, "pravṛttiṃ ca nivṛttiṃ ca kārya-akāryaṃ bhaya-abhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī// " iti //
Кто предписанное действие
совершает с мыслью о долге, оставляя и плод, и привязанность,
отреченье того — «светлое». (9)
10
na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī cchinnasaṃśayaḥ || BhG_18.10
na dveṣṭy akuśalaṃ karma kuśale na anuṣajjate | tyāgī sattva-samāviṣṭo medhāvī cchinna-saṃśayaḥ ||
evaṃ sattvasamāviṣṭo medhāvī yathāvasthitatattvajñānaḥ, tata eva cchinnasaṃśayaḥ, karmaṇi saṅgaphalakartṛtvatyāgī, na dveṣṭy akuśalaṃ karma; śukale ca karmaṇi nānuṣajjate / akuśalaṃ karma aniṣṭaphalam, kuśalaṃ ca karma iṣṭarūpasvargaputrapaśvannādyādiphalam / sarvasmin karmaṇi mamatārahitatvāt, tyaktabrahmavyatiriktasarvaphalatvāt, tyaktakartṛtvāc ca tayoḥ kriyamāṇayoḥ prītidveṣau na karoti / aniṣṭaphalaṃ pāpaṃ karmātra prāmādikam abhipretam; "nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśāntamānaso vāpi prajñānenainam āpnuyāt // BhGR_18." iti duścaritāvirater jñānotpattivirodhitvaśravaṇāt / ataḥ karmaṇi kartṛtvasaṅgaphalānāṃ tyāgaḥ śāstrīyatyāgaḥ, na karmasvarūpatyāgaḥ // (BhGR_18.10)
evaṃ sattva-samāviṣṭo medhāvī yathā-avasthita-tattva-jñānaḥ, tata eva cchinna-saṃśayaḥ, karmaṇi saṅga-phala-kartṛtva-tyāgī, na dveṣṭy akuśalaṃ karma; śukale ca karmaṇi na anuṣajjate / akuśalaṃ karma aniṣṭa-phalam, kuśalaṃ ca karma iṣṭa-rūpa-svarga-putra-paśv-anna-adya-ādi-phalam / sarvasmin karmaṇi mamatā-rahitatvāt, tyakta-brahma-vyatirikta-sarva-phalatvāt, tyakta-kartṛtvāc ca tayoḥ kriyamāṇayoḥ prīti-dveṣau na karoti / aniṣṭa-phalaṃ pāpaṃ karma atra prāmādikam abhipretam; "na avirato duścaritān na aśānto na asamāhitaḥ / na aśānta-mānaso va āpi prajñānena enam āpnuyāt // BhGR_18." iti duścarita-avirater jñāna-utpatti-virodhitva-śravaṇāt / ataḥ karmaṇi kartṛtva-saṅga-phalānāṃ tyāgaḥ śāstrīya-tyāgaḥ, na karma-sva-rūpa-tyāgaḥ //
tad āha -- (BhGR_p415615)
tad āha ---
Мир покинув, исполненный саттвы,
муж разумный, сомнений лишенный, неподходящее действие не ненавидит,
не привязывается к подходящему. (10)
11
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ |
yas tu karmaphalatyāgī sa tyāgīty abhidhīyate || BhG_18.11
na hi deha-bhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ | yas tu karma-phala-tyāgī sa tyāgi īty abhidhīyate ||
na hi dehabhṛtā dhriyamāṇaśarīreṇa karmāṇy aśeṣatas tyaktuṃ śakyam; dehadhāraṇārthānām aśanapānādīnāṃ tadanubandhināṃ ca karmaṇām avarjanīyatvāt / tad arthaṃ ca mahāyajñādyanuṣṭhānam avarjanīyam / yas tu teṣu mahāyajñādikarmasu phalatyāgī sa eva, "tyāgenaike amṛtatvam ānaśuḥ" ityādiśāstreṣu tyāgīty abhidhīyate / phalatyāgīti pradarśanārthaṃ phalakartṛtvakarmasaṅgānāṃ tyāgīti; "trividhaḥ saṃprakīrtitaḥ" iti prakramāt // (BhGR_18.11)
na hi deha-bhṛtā dhriyamāṇa-śarīreṇa karmāṇy aśeṣatas tyaktuṃ śakyam; deha-dhāraṇa-arthānām aśana-pāna-ādīnāṃ tad-anubandhināṃ ca karmaṇām avarjanīyatvāt / tad arthaṃ ca mahā-yajña-ādy-anuṣṭhānam avarjanīyam / yas tu teṣu mahā-yajña-ādi-karmasu phala-tyāgī sa eva, "tyāgena eke amṛtatvam ānaśuḥ" ity-ādi-śāstreṣu tyāgi īty abhidhīyate / phala-tyāgi īti pradarśana-arthaṃ phala-kartṛtva-karma-saṅgānāṃ tyāgi īti; "tri-vidhaḥ saṃprakīrtitaḥ" iti prakramāt //
nanu karmāṇy agnihotradarśapūrṇamāsajyotiṣṭomādīni, mahāyajñādīni ca svargādiphalasaṃbandhitayā śāstrair vidhīyante; nityanaimittikānām api "prājāpatyaṃ gṛhasthānām" ityādiphalasaṃbandhitayaiva hi codanā / ataḥ tattatphalasādhanasvabhāvatayāvagatānāṃ karmaṇām anuṣṭhāne, bījāvāpādīnām iva, anabhisaṃhitaphalasyāpi iṣṭāniṣṭarūpaphalasaṃbandhaḥ avarjanīyaḥ / ato mokṣavirodhiphalatvena mumukṣuṇā na karmānuṣṭheyam ity ata uttaram āha -- (BhGR_p416283)
nanu karmāṇy agni-hotra-darśa-pūrṇa-māsa-jyotiṣṭoma-ādīni, mahā-yajña-ādīni ca svarga-ādi-phala-saṃbandhitayā śāstrair vidhīyante; nitya-naimittikānām api "prājāpatyaṃ gṛha-sthānām" ity-ādi-phala-saṃbandhitaya aiva hi codanā / ataḥ tat-tat-phala-sādhana-sva-bhāvataya āvagatānāṃ karmaṇām anuṣṭhāne, bīja-āvāpa-ādīnām iva, anabhisaṃhita-phalasya api iṣṭa-aniṣṭa-rūpa-phala-saṃbandhaḥ avarjanīyaḥ / ato mokṣa-virodhi-phalatvena mumukṣuṇā na karma-anuṣṭheyam ity ata uttaram āha ---
Ибо, будучи в теле, никто не может
совершенно покинуть действие; только тот, кто всех действий плод покидает,
именуется «отреченным». (11)
Хотя [ритуальное] действие в конце концов и приводит к освобождению; однако, будучи осуществимо за счет добывания [разного рода] вещей (т.е. средств, богатства), имеющего форму внешних усилий и потому ТЯГОСТНОГО; а также производя ТЕЛЕСНУЮ СКОРБЬ — оно подавляет ум (т.е. манас). УСТРАШЕННЫЙ этим, кто [думает]: «Для совершенствования в йоге следует практиковать лишь йогу знания» — и потому БРОСАЕТ «великие жертвоприношения» и прочие, соответствующие периоду жизни [и варне] ДЕЙСТВИЯ; ТОТ, СВЕРШИВ «СТРАСТНОЕ» — т.е. основанное на раджасе — ОТРЕЧЕНИЕ и неверно установив [для себя] смысл авторитетных текстов, НЕ ПОЛУЧАЕТ ПЛОДА ОТРЕЧЕНИЯ в виде возникновения [истинного] знания; ибо, как впоследствии будет сказано: «Мысль, которая знает нетвердо...» и т.д. (18.31). Ведь действие (т.е. ритуал) порождает радость в сердце (т.е. манасе) не посредством чего-либо видимого, а посредством милости Господа. (8)
КТО СОВЕРШАЕТ ДОЛЖНОЕ — т.е. то, которое он считает своим предназначением, — ДЕЙСТВИЕ — т.е. [ритуальные действия в виде] «пяти великих жертвоприношений» и прочих регулярных и нерегулярных обрядов, установленных [законами] варны и стадий жизни; [и все это] — в форме почитания Меня, ПОКИДАЯ ПРИВЯЗАННОСТЬ — т.е. [мысль] «это действие мое», и ПЛОД; — такое ОТРЕЧЕНИЕ СЧИТАЕТСЯ светлым — т.е. имеет своим корнем саттву; иначе говоря, оно основано на точном знании истинной сущности вещей, как уже было сказано: «Возникает от саттвы знание...» и т.д. (14.17); и дальше будет сказано: «Кто недолжное — должное ведает, страх — бесстрашие, дело — недействие...» и т.д. (18.30). (9)
Так, ИСПОЛНЕННЫЙ САТТВЫ РАЗУМНЫЙ [муж] — т.е. обладающий знанием истинной сущности вещей, — а потому и ЛИШЕННЫЙ СОМНЕНИЙ, ОТРЕЧЕННЫЙ от [иллюзии] деятеля, от плода и от привязанности к [самому] действию, НЕ НЕНАВИДИТ НЕИСКУСНОЕ ДЕЙСТВИЕ, НЕ ПРИВЯЗЫВАЕТСЯ К ИСКУСНОМУ. «Неискусное» — это действие, обладающее нежеланным плодом в виде райского [блаженства], сыновей, скота, пищи и прочего; к таким действиям, когда они совершаются, он не питает ни отвращения, ни радости, ибо он лишен чувства обладания каким бы то ни было действием, отказался (отрекся) от всякого плода, который не есть Брахман, и перестал [думать о себе] как о деятеле. Здесь под «действием, обладающим нежеланным плодом (результатом)» имеется в виду [действие] в состоянии помрачения (легкомыслия), ибо шрути свидетельствуют о том, что дурное поведение препятствует возникновению знания:
Не отказавшийся от дурного поведения, несосредоточенный, неумиротворенный, также тот, чей ум неспокоен, —
с помощью мудрости они Атмана не достигнут» (КатхУп 2.24).
Поэтому соответствует шастрам то отречение, которое [состоит] в отказе от плода, [ощущения] деятеля и привязанности к действию; это не есть отречение от самого действия. (10)
Равным образом говорит он: «Ведь никто, пребывая в теле...» и т.д. ПРЕБЫВАЮЩИЙ В ТЕЛЕ — т.е. поддерживающий тело — НЕ МОЖЕТ ПОКИНУТЬ [все] ДЕЙСТВИЯ БЕЗ ОСТАТКА, ибо он не может обойтись без пищи, питья и прочего, что потребно для поддержания тела, и от связанных с ними действий. Потому и неизбежно совершение с этой целью «великих жертвоприношений» и прочего. Тот же, кто ПОКИДАЕТ ПЛОД этих действий — «великих жертвоприношений» и прочих, ИМЕНУЕТСЯ «ОТРЕЧЕННЫМ» в шастрах, как, например:
«Отречением бессмертия иные достигли...» (МаханУп 10.21) и в прочих [текстах].
«Покидает плод» сказано в виде примера; имеется же в виду отречение от плода, [от ощущения себя] деятелем и от привязанности к самому действию, как об этом было сказано ранее: «...отреченье от мира трех видов бывает» (18.4).
Не следует ли, однако, тому, кто стремится к освобождению, вообще отказаться от совершения ритуальных действий? Ведь эти действия — агнихотра, жертвы полумесячий, джьетиштома и прочие, а также «пять великих жертвоприношений» и иные предписываются шастрами [только] в связи с плодом — например, райским [блаженством] и т.д.; [да и вообще все] регулярные и нерегулярные обряды должны совершаться лишь в связи с плодом, как, например, «мир предков — для домохозяев» (ВПур 1.6.38) и т.д.; но, коль скоро установлено, что действия по самой своей природе суть инструменты достижения того или иного плода, связь с такого рода плодом — как желанным, так и нежеланным — совершенно неизбежна, даже и для того, кто к плоду не привязан: это все равно что посадить в землю семя; а потому — не следует ли... (и т.д.)? Ведь [обладание] плодом препятствует освобождению.
В ответ на это он говорит —
12
aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit || BhG_18.12
aniṣṭam iṣṭaṃ miśraṃ ca tri-vidhaṃ karmaṇaḥ phalam | bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||
aniṣṭam narakādiphalam, iṣṭam svargādi, miśram aniṣṭasaṃbhinnaṃ putrapaśvannādyādi; etat trividhaṃ karmaṇaḥ phalam, atyāginām kartṛtvamamatāphalatyāgarahitānāṃ pretya bhavati / pretya karmānuṣṭhānottarakālam ityarthaḥ / na tu saṃnyāsināṃ kvacit -- na tu kartṛtvādiparityāgināṃ kvacid api mokṣavirodhi phalaṃ bhavati / etad uktaṃ bhavati -- yady apy agnihotramahāyajñādīni tāny eva, tathāpi jīvanādhikārakāmādhikārayor iva mokṣādhikāre ca viniyogapṛthaktvena parihriyate / mokṣaviniyogaś ca, "tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena" ityādibhir iti / tad evaṃ kriyamāṇeṣv eva karmasu kartṛtvādiparityāgaḥ śāstrasiddhiḥ saṃnyāsaḥ; sa eva ca tyāga ity uktaḥ // (BhGR_18.12)
aniṣṭam naraka-ādi-phalam, iṣṭam svarga-ādi, miśram aniṣṭa-saṃbhinnaṃ putra-paśv-anna-adya-ādi; etat tri-vidhaṃ karmaṇaḥ phalam, atyāginām kartṛtva-mamatā-phala-tyāga-rahitānāṃ pretya bhavati / pretya karma-anuṣṭhāna-uttara-kālam ity-arthaḥ / na tu saṃnyāsināṃ kvacit --- na tu kartṛtva-ādi-parityāgināṃ kvacid api mokṣa-virodhi phalaṃ bhavati / etad uktaṃ bhavati --- yady apy agni-hotra-mahā-yajña-ādīni tāny eva, tatha āpi jīvana-adhikāra-kāma-adhikārayor iva mokṣa-adhikāre ca viniyoga-pṛthaktvena parihriyate / mokṣa-viniyogaś ca, "tam etaṃ veda-anuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasa ānāśakena" ity-ādibhir iti / tad evaṃ kriyamāṇeṣv eva karmasu kartṛtva-ādi-parityāgaḥ śāstra-siddhiḥ saṃnyāsaḥ; sa eva ca tyāga ity uktaḥ //
idānīṃ bhagavati puruṣottame antaryāmiṇi kartṛtvānusaṃdhānena ātmani akartṛtvānusaṃdhānaprakāram āha, tata eva phalakarmaṇor api mamatāparityāgo bhavatīti / paramapuruṣo hi svakīyena jīvātmanā svakīyaiś ca karaṇakalevaraprāṇaiḥ svalīlāprayojanāya karmāṇy ārabhate / ato jīvātmagataṃ kṣunnivṛttyādikam api phalam, tatsādhanabhūtaṃ ca karma paramapuruṣasyaiva / (BhGR_p417695)
idānīṃ bhagavati puruṣa-uttame antaryāmiṇi kartṛtva-anusaṃdhānena ātmani akartṛtva-anusaṃdhāna-prakāram āha, tata eva phala-karmaṇor api mamatā-parityāgo bhavati iti / parama-puruṣo hi svakīyena jīva-ātmanā svakīyaiś ca karaṇa-kalevara-prāṇaiḥ sva-līlā-prayojanāya karmāṇy ārabhate / ato jīva-ātma-gataṃ kṣun-nivṛtty-ādikam api phalam, tat-sādhana-bhūtaṃ ca karma parama-puruṣasya eva /
Дел свершенных плод троякий —
нежеланный, смешанный и желанный — в мире том у неотреченных бывает;
у отрешившихся ж нет его никогда.
НЕЖЕЛАННЫЙ — т.е. плод в виде ада и прочего; ЖЕЛАННЫЙ — т.е. рай и т.д.; СМЕШАННЫЙ — т.е. смешанный с нежеланным, например [такой плод, как] сыновья, скот, пища и т.д.; этот ТРОЯКИЙ ПЛОД ДЕЛ БЫВАЕТ У НЕОТРЕЧЕННЫХ — т.е. у лишенных отречения к плоду, обладанию [самим действием] и к [состоянию] деятеля; В МИРЕ ТОМ — т.е. во времени, которое следует за совершением [всей суммы] действия, таков смысл. У ОТРЕШИВШИХСЯ ЖЕ — НИКОГДА — т.е. вообще никогда не бывает противного освобождению плода у тех, кто оставили [состояние, ощущение] деятеля и прочее. Здесь имеется в виду следующее. Пусть даже агнихотра, «великие жертвоприношения» и прочие [ритуальные действия], постоянно совершаемые, и таковы, [как только что было сказано];
однако они специально (т.е. отдельно) предписываются как в связи с [удовлетворением] жизненных потребностей и [разных] вожделений, так и в связи с [достижением] освобождения. Вот предписание [этих действий] в связи с освобождением:
«Его стремятся познать брахманы рецитацией Вед, жертвой, дарами, тапасом, воздержанием от пищи» (БрУп 4.4.22); и другие.
Поэтому предписанная шастрами отрешенность — это есть отречение [от ощущения себя] деятелем и от прочего (указанного ранее) в самом процессе совершения действий. И она же есть то, что именуется «отречение». (12)
Теперь он говорит, каким образом следует размышлять о том, что вся деятельность принадлежит Господу Пурушоттаме, Внутреннему Правителю, и о том, что она не принадлежит [индивидуальному] Атману; и от этого [размышления] бывает отречение от присвоения себе плода, а также и самого действия. Ибо Высший Пуруша предпринимает действия лишь для своего удовольствия (как бы играя), пользуясь при этом своим индивидуальным Атманом и своими жизненными дыханиями, телом и его органами. Поэтому даже такой плод, как утоление голода и прочее, свойственное индивидуальному Атману, а также производящее его действие принадлежат только Высшему Пуруше.
13
pañcaitāni mahābāho kāraṇāni nibodhe me /
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām || BhG_18.13
pañca etāni mahā-bāho kāraṇāni nibodhe me / sāṃkhye kṛta-ante proktāni siddhaye sarva-karmaṇām ||
sāṃkhyā buddhiḥ, sāṃkhye kṛtānte yathāvasthitatattvaviṣayayā vaidikyā buddhyā anusaṃhite nirṇaye sarvakarmaṇāṃ siddhaye utpattaye, proktāni pañcaitāni kāraṇāni nibodhe me -- mama sakāśād anusaṃdhatsva / vaidikī hi buddhiḥ śarīrendriyaprāṇajīvātmopakaraṇaṃ paramātmānam eva kartāram avadhārayati, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ", "antaḥpraviṣṭaḥ śāstā janānāṃ sarvātmā" ityādiṣu // (BhGR_18.13)
sāṃkhyā buddhiḥ, sāṃkhye kṛta-ante yathā-avasthita-tattva-viṣayayā vaidikyā buddhyā anusaṃhite nirṇaye sarva-karmaṇāṃ siddhaye utpattaye, proktāni pañca etāni kāraṇāni nibodhe me --- mama sakāśād anusaṃdhatsva / vaidikī hi buddhiḥ śarīra-indriya-prāṇa-jīva-ātma-upakaraṇaṃ parama-ātmānam eva kartāram avadhārayati, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati sa ta ātma āntaryāmy amṛtaḥ", "antaḥ-praviṣṭaḥ śāstā janānāṃ sarva-ātmā" ity-ādiṣu //
tad idam āha -- (BhGR_p418764)
tad idam āha ---
О Могучерукий! Теперь от Меня
ты узнай о пяти причинах; говорится о них в рассуждении,
совершенства ради всех действий.
Суждение — это мысль. В РАССУЖДАЮЩЕМ УЧЕНИИ — т.е. в решении, достигнутом мыслью, направленной на ведийские тексты и обладающей правильным знанием своего предмета; РАДИ СОВЕРШЕНСТВА ВСЕХ ДЕЙСТВИЙ — т.е. ради их [правильного] возникновения, ОТ МЕНЯ УЗНАЙ — т.е. непосредственно от Меня восприми своей мыслью — О ПЯТИ УКАЗАННЫХ [в рассуждении] ПРИЧИНАХ. Ибо мысль, направленная на Веду, утверждает в качестве деятеля одного только Высшего Атмана, [совершённого действия] с помощью индивидуального Атмана, жизненных дыханий, чувств и тела:
«Кто в Атмане (в сердце) пребывает, от Атмана отличен, кого Атман не знает, чье Атман тело, кто Атманом изнутри повелевает — тот этот [Высший] Атман, Внутренний Правитель, Бессмертный» (БрУп 3.7.22);
«Внутрь вошедший, людей правитель, Атман всех существ...» (ААр 3.11.2); — ив других текстах [говорится об этом]. (13)
Об этом он говорит вот что —
14
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham /
vividhā ca pṛthakceṣṭā daivaṃ caivātra pañcamam // BhG_18.14
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthag-vidham / vividhā ca pṛthak-ceṣṭā daivaṃ ca eva atra pañcamam //
Основание, деятель действий,
инструменты видов различных, жизнедеятельность разнообразная
и судьба, что считается пятой. (14)
15
śarīravāṅmanobhir yat karma prārabhate naraḥ /
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ // BhG_18.15
śarīra-vāṅ-manobhir yat karma prārabhate naraḥ / nyāyyaṃ vā viparītaṃ vā pañca ete tasya hetavaḥ //
nyāyye śāstrasiddhe, viparīte pratiṣiddhe vā sarvasmin karmaṇi śarīre, vācike, mānase ca pañcaite hetavaḥ / adhiṣṭhānam śarīram; adhiṣṭhīyate jīvātmaneti mahābhūtasaṃghātarūpaṃ śarīram adhiṣṭhānam / tathā kartā jīvātmā; asya jīvātmano jñātṛtvaṃ kartṛtvaṃ ca, "jño 'ta eva", "kartā śāstrārthavattvāt " iti ca sūtropapāditam / karaṇaṃ ca pṛthagvidham -- vākpāṇipādādipañcakaṃ samanaskaṃ karmendriyaṃ pṛthagvidham karmaniṣpattau pṛthagvyāpāram / vividhā ca pṛthakceṣṭā / ceṣṭāśabdena pañcātmā vāyur abhidhīyate tadvṛttivācinā; śarīrendriyadhāraṇasya prāṇāpānādibhedabhinnasya vāyoḥ pañcātmano vividhā ca ceṣṭā vividhā vṛttiḥ / daivaṃ caivātra pañcamam -- atra karmahetukalāpe daivaṃ pañcamam -- paramātmā antaryāmī karmaniṣpattau pradhānahetur ityarthaḥ / uktaṃ hi, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti / vakṣyati ca, "īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā" iti / paramātmāyattaṃ ca jīvātmanaḥ kartṛtvam, "parāt tu tacchruteḥ" ityādyupapāditam / nanv evaṃ paramātmāyatte jīvātmanaḥ kartṛtve jīvātmā karmaṇy aniyojyo bhavatīti vidhiniṣedhaśāstrāṇy anarthakāni syuḥ // idam api codyaṃ sūtrakāreṇa parihṛtam, "kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyārthyādibhyaḥ" iti / etad uktaṃ bhavati -- paramātmanā dattais tadādhāraiś ca karaṇakalebarādibhis tadāhitaśaktibhiḥ svayaṃ ca jīvātmā tadādhāras tadāhitaśaktis san karmaniṣpattaye svecchayā karaṇādyadhiṣṭhānākāraṃ prayatnaṃ cārabhate; tadantaravasthitaḥ paramātmā svānumatidānena taṃ pravartayatīti jīvasyāpi svabuddhyaiva pravṛttihetutvam asti; yathā gurutaraśilāmahīruhādicalanādiphalapravṛttiṣu bahupuruṣasādhyāsu bahūnāṃ hetutvaṃ vidhiniṣedhabhāktvaṃ ceti // (BhGR_18.14-15)
nyāyye śāstra-siddhe, viparīte pratiṣiddhe vā sarvasmin karmaṇi śarīre, vācike, mānase ca pañca ete hetavaḥ / adhiṣṭhānam śarīram; adhiṣṭhīyate jīva-ātmana īti mahā-bhūta-saṃghāta-rūpaṃ śarīram adhiṣṭhānam / tathā kartā jīva-ātmā; asya jīva-ātmano jñātṛtvaṃ kartṛtvaṃ ca, "jño 'ta eva", "kartā śāstra-arthavattvāt " iti ca sūtra-upapāditam / karaṇaṃ ca pṛthag-vidham --- vāk-pāṇi-pāda-ādi-pañcakaṃ samanaskaṃ karma-indriyaṃ pṛthag-vidham karma-niṣpattau pṛthag-vyāpāram / vividhā ca pṛthak-ceṣṭā / ceṣṭā-śabdena pañca-ātmā vāyur abhidhīyate tad-vṛtti-vācinā; śarīra-indriya-dhāraṇasya prāṇa-apāna-ādi-bheda-bhinnasya vāyoḥ pañca-ātmano vividhā ca ceṣṭā vividhā vṛttiḥ / daivaṃ ca eva atra pañcamam --- atra karma-hetu-kalāpe daivaṃ pañcamam --- parama-ātmā antaryāmī karma-niṣpattau pradhāna-hetur ity-arthaḥ / uktaṃ hi, "sarvasya ca ahaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti / vakṣyati ca, "īśvaraḥ sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā" iti / parama-ātma-āyattaṃ ca jīva-ātmanaḥ kartṛtvam, "parāt tu tac-chruteḥ" ity-ādy-upapāditam / nanv evaṃ parama-ātma-āyatte jīva-ātmanaḥ kartṛtve jīva-ātmā karmaṇy aniyojyo bhavati iti vidhi-niṣedha-śāstrāṇy anarthakāni syuḥ // idam api codyaṃ sūtra-kāreṇa parihṛtam, "kṛta-prayatna-apekṣas tu vihita-pratiṣiddha-avaiyārthya-ādibhyaḥ" iti / etad uktaṃ bhavati --- parama-ātmanā dattais tad-ādhāraiś ca karaṇa-kalebara-ādibhis tad-āhita-śaktibhiḥ svayaṃ ca jīva-ātmā tad-ādhāras tad-āhita-śaktis san karma-niṣpattaye sva-icchayā karaṇa-ādy-adhiṣṭhāna-ākāraṃ prayatnaṃ cā arabhate; tad-antar-avasthitaḥ parama-ātmā sva-anumati-dānena taṃ pravartayati iti jīvasya api sva-buddhya aiva pravṛtti-hetutvam asti; yathā gurutara-śilā-mahī-ruha-ādi-calana-ādi-phala-pravṛttiṣu bahu-puruṣa-sādhyāsu bahūnāṃ hetutvaṃ vidhi-niṣedha-bhāktvaṃ ca iti //
Все те действия, что начинает
человек телом, речью иль сердцем, — беззаконны они иль законны —
эти пять суть причины всех их. (15)
Во всяком действии — телесном, речевом либо действии манаса («сердечном»), будь оно ЗАКОННОЕ — т.е. установленное шастрами, или БЕЗЗАКОННОЕ — т.е. запрещенное ими, ЭТИ ПЯТЬ являются ПРИЧИНАМИ. Основание — т.е. тело: ибо на него опирается (основывается) индивидуальный Атман, поэтому тело в форме агрегата пяти «больших элементов» (махабхута) есть основание. Затем ДЕЯТЕЛЬ [действий] — т.е. индивидуальный Атман: о его функции как агента и субъекта знания сказано в БрСу:
«И силу этого — познающий» (2.3.19);
«Он агент, в силу осмысленности [предписаний] шастр» (2.3.33). ИНСТРУМЕНТЫ ВИДОВ РАЗЛИЧНЫХ — т.е. обладающие различными функциями для исполнения тех или иных действий органы действия — коих, считая манас, пять, например речь, руки, ноги и прочее. ЖИЗНЕДЕЯТЕЛЬНОСТЬ РАЗНООБРАЗНАЯ: словом «жизнедеятельность» обозначается с точки зрения его действий [жизненное] дыхание пяти видов; это прана, апана и прочие, общим числом пять,
виды дыхания, поддерживающие работу тела и органов чувств; под «разнообразием» имеются в виду их различные движения (функции, отправления). И СУДЬБА, КОТОРАЯ ЗДЕСЬ ПЯТАЯ: «здесь» — т.е. при изложении причин действий; «судьба — пятая» сказано в том смысле, что Внутренний Правитель, Высший Атман при совершении действий является главной причиной. Ибо сказано [в Гите]: «Внутрь войдя, в сердце каждого Я пребываю; от Меня — память, знание, предметов раздельность» (15.15); также и далее будет сказано:
«Пребывает в области сердца всех существ великий Владыка; существа, словно части машины,
Он вращает своею майей». (18.61)
Также и деятельность индивидуального Атмана зависит от Высшего Атмана, как об этом сказано в БрСу:
«От Высшего [Атмана], в соответствии с [учением] шрути» (2.3.40).
Однако (возражают здесь некоторые), если индивидуальный атман так зависит в своей деятельности от Высшего Атмана, то никакое действие ему не может быть предписано; при этом все те шастры, которые предписывают [одни действия] и запрещают [другие], обращаются в бессмысленность.
Эта придирка также устраняется автором «Сутр» (т.е. БрСу):
«С точки зрения совершённых усилий небессмысленны предписания, запрещения и т.д.» (2.3.41).
Здесь имеется в виду следующее. Индивидуальный Атман, обладая органами чувств, телом и т.д., полученными им от Высшего Пуруши и имеющими в нем свою [постоянную] опору, и наделенными Им же силой [к действию]; сам (Атман), имея в нем и опору, и источник силы, ради совершения [того или иного] действия по своей воле предпринимает усилие, сообразное его основанию (т.е. телу), органам чувств и т.д.; внутри же него пребывающий Высший Атман побуждает его к действию, [лишь] изъявляя на то Свое согласие; поэтому и джива (индивидуальный Атман) является, посредством деятельности мысли (буддхи), [самостоятельной] причиной [совершаемых] действий. Это напоминает перемещение какого-нибудь тяжелого камня или дерева: усилия многих людей, сочетаясь, производят [результирующее] движение, причиной которого и будут эти многие [усилия], [правильно] распределенные с помощью предписаний и запрещений. (14-15)
16
tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ /
paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ // BhG_18.16
tatra evaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ / paśyaty akṛta-buddhitvān na sa paśyati durmatiḥ //
evaṃ vastutaḥ paramātmānumatipūrvake jīvātmanaḥ kartṛtve sati, tatra karmaṇi kevalam ātmānam eva kartāraṃ yaḥ paśyati, sa durmatiḥ viparītamatiḥ akṛtabuddhitvād aniṣpannayathāvasthitavastubuddhitvān na paśyati na yathāvasthitaṃ kartāraṃ paśyati // (BhGR_18.16)
evaṃ vastutaḥ parama-ātma-anumati-pūrvake jīva-ātmanaḥ kartṛtve sati, tatra karmaṇi kevalam ātmānam eva kartāraṃ yaḥ paśyati, sa durmatiḥ viparīta-matiḥ akṛta-buddhitvād aniṣpanna-yathā-avasthita-vastu-buddhitvān na paśyati na yathā-avasthitaṃ kartāraṃ paśyati //
Невзирая на это — кто Атмана здесь
мнит единственным автором действий, — тот, имея разум превратный,
хоть и смотрит, безумец, не видит. (16)
17
yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate /
hatvāpi sa imāṃl lokān na hanti na nibadhyate // BhG_18.17
yasya na ahaṃ-kṛto bhāvo buddhir yasya na lipyate / hatva āpi sa imāṃl lokān na hanti na nibadhyate //
paramapuruṣakartṛtvānusaṃdhānena yasya bhāvaḥ kartṛtvaviṣayo manovṛttiviśeṣaḥ nāhaṃkṛtaḥ nāhamabhimānakṛtaḥ / ahaṃ karomīti jñānaṃ yasya na vidyata ityarthaḥ / buddhir yasya na lipyate asmin karmaṇi mama kartṛtvābhāvād etatphalaṃ na mayā saṃbadhyate, na ca madīyaṃ karmeti yasya buddhir jāyata ityarthaḥ / sa imān lokān yuddhe hatvāpi tān na nihanti; na kevalaṃ bhīṣmādīn ityarthaḥ / tatas tena yuddhākhyena karmaṇā na nibadhyate / tatphalaṃ nānubhavatītyarthaḥ // (BhGR_18.17)
parama-puruṣa-kartṛtva-anusaṃdhānena yasya bhāvaḥ kartṛtva-viṣayo mano-vṛtti-viśeṣaḥ na ahaṃ-kṛtaḥ na aham-abhimāna-kṛtaḥ / ahaṃ karomi iti jñānaṃ yasya na vidyata ity-arthaḥ / buddhir yasya na lipyate asmin karmaṇi mama kartṛtva-abhāvād etat-phalaṃ na mayā saṃbadhyate, na ca madīyaṃ karma iti yasya buddhir jāyata ity-arthaḥ / sa imān lokān yuddhe hatva āpi tān na nihanti; na kevalaṃ bhīṣma-ādīn ity-arthaḥ / tatas tena yuddha-ākhyena karmaṇā na nibadhyate / tat-phalaṃ na anubhavati ity-arthaḥ //
sarvam idam akartṛtvādyanusandhānaṃ sattvaguṇavṛddhyaiva bhavatīti sattvasyopādeyatājñāpanāya karmaṇi sattvādiguṇakṛtaṃ vaiṣamyaṃ prapañcayiṣyan karmacodanāprakāraṃ tāvad āha -- (BhGR_p422044)
sarvam idam akartṛtva-ādy-anusandhānaṃ sattva-guṇa-vṛddhya aiva bhavati iti sattvasya upādeyatā-jñāpanāya karmaṇi sattva-ādi-guṇa-kṛtaṃ vaiṣamyaṃ prapañcayiṣyan karma-codanā-prakāraṃ tāvad āha ---
Чье сознанье не ведает самости,
чье мышление не загрязняется — тот, убив даже всех этих воинов,
не убийца; ничем он не связан. (17)
18
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā /
kāraṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ // BhG_18.18
jñānaṃ jñeyaṃ parijñātā tri-vidhā karma-codanā / kāraṇaṃ karma karta īti tri-vidhaḥ karma-saṃgrahaḥ //
jñānam kartavyakarmaviṣayaṃ jñānam, jñeyaṃ ca kartavyaṃ karma, parijñātā tasya boddheti trividhā karmacodanā / bodhaboddhavyaboddhṛyukto jyotiṣṭomādikarmavidhir ityarthaḥ / tatra boddhavyarūpaṃ karma trividhaṃ saṃgṛhyate karaṇaṃ karma karteti / karaṇam sādhanabhūtaṃ dravyādikam; karma yāgādikam; kartā anuṣṭhāteti // (BhGR_18.18)
jñānam kartavya-karma-viṣayaṃ jñānam, jñeyaṃ ca kartavyaṃ karma, parijñātā tasya boddha īti tri-vidhā karma-codanā / bodha-boddhavya-boddhṛ-yukto jyotiṣṭoma-ādi-karma-vidhir ity-arthaḥ / tatra boddhavya-rūpaṃ karma tri-vidhaṃ saṃgṛhyate karaṇaṃ karma karta īti / karaṇam sādhana-bhūtaṃ dravya-ādikam; karma yāga-ādikam; kartā anuṣṭhāta īti //
Предписанье о деле трояко:
предмет знания — знающий — знание; троевидна и дел совокупность:
инструмент — автор действия — действие. (18)
19
jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ /
procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api // BhG_18.19
jñānaṃ karma ca kartā ca tridha aiva guṇa-bhedataḥ / procyate guṇa-saṃkhyāne yathāvac chṛṇu tāny api //
kartavyakarmaviṣayaṃ jñānam, anuṣṭhīyamānaṃ ca karma, tasyānuṣṭhātā ca sattvādiguṇabhedatas trividhaiva procyate guṇasaṃkhyāne guṇakāryagaṇane / yathāvac chṛṇu tāny api tāni guṇato bhinnāni jñānādīni yathāvac chṛṇu // (BhGR_18.19)
kartavya-karma-viṣayaṃ jñānam, anuṣṭhīyamānaṃ ca karma, tasya anuṣṭhātā ca sattva-ādi-guṇa-bhedatas tri-vidha aiva procyate guṇa-saṃkhyāne guṇa-kārya-gaṇane / yathāvac chṛṇu tāny api tāni guṇato bhinnāni jñāna-ādīni yathāvac chṛṇu //
Автор действия, знанье и действие
по различию гун троевидны — говорит «рассужденье о Гунах»;
их услышь от Меня по правде. (19)
20
sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate /
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam // BhG_18.20
sarva-bhūteṣu yena ekaṃ bhāvam avyayam īkṣate / avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam //
brāhmaṇakṣatriyabrahmacārigṛhasthādirūpeṇa vibhakteṣu sarveṣu bhūteṣu karmādhikāriṣu yena jñānenaikam ātmākhyaṃ bhāvaṃ, tatrāpy avibhaktam brāhmaṇatvādyanekākāreṣv api bhūteṣu sitadīrghādivibhāgavatsu jñānākāre ātmani vibhāgarahitam, avyayaṃ vyayasvabhāveṣv api brāhmaṇādiśarīreṣu avyayam avikṛtaṃ phalādisaṅgānarhaṃ ca karmādhikāravelāyām īkṣate, taj jñānaṃ sāttvikaṃ viddhi // (BhGR_18.20)
brāhmaṇa-kṣatriya-brahma-cāri-gṛha-stha-ādi-rūpeṇa vibhakteṣu sarveṣu bhūteṣu karma-adhikāriṣu yena jñānena ekam ātma-ākhyaṃ bhāvaṃ, tatra apy avibhaktam brāhmaṇatva-ādy-aneka-ākāreṣv api bhūteṣu sita-dīrgha-ādi-vibhāga-vatsu jñāna-ākāre ātmani vibhāga-rahitam, avyayaṃ vyaya-sva-bhāveṣv api brāhmaṇa-ādi-śarīreṣu avyayam avikṛtaṃ phala-ādi-saṅga-anarhaṃ ca karma-adhikāra-velāyām īkṣate, taj jñānaṃ sāttvikaṃ viddhi //
То, чем видится неизменной
в существах всех единая сущность, нераздельная в разделенных —
это, ведай, есть знание «светлое». (20)
21
pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān /
vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam // BhG_18.21
pṛthaktvena tu yaj jñānaṃ nānā-bhāvān pṛthag-vidhān / vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam //
sarveṣu bhūteṣu brāhmaṇādiṣu brāhmaṇādyākārapṛthaktvenātmākhyān api bhāvān nānābhūtān sitadīrghādipṛthaktvena ca pṛthagvidhān phalādisaṃyogayogyān karmādhikāravelāyāṃ yaj jñānaṃ vetti, taj jñānaṃ rājasaṃ viddhi // (BhGR_18.21)
sarveṣu bhūteṣu brāhmaṇa-ādiṣu brāhmaṇa-ādy-ākāra-pṛthaktvenā atma-ākhyān api bhāvān nānā-bhūtān sita-dīrgha-ādi-pṛthaktvena ca pṛthag-vidhān phala-ādi-saṃyoga-yogyān karma-adhikāra-velāyāṃ yaj jñānaṃ vetti, taj jñānaṃ rājasaṃ viddhi //
Если ж знание видит раздельно
в существах этих многоразличных всякий раз особливую сущность —
это знание, знай, «страстное». (21)
22
yat tu kṛtsnavad ekasmin kārye saktam ahetukam /
atattvārthavad alpaṃ ca tat tāmasam udāhṛtam // BhG_18.22
yat tu kṛtsnavad ekasmin kārye saktam ahetukam / atattva-arthavad alpaṃ ca tat tāmasam udāhṛtam //
yat tu jñānam, ekasmin kārye ekasmin kartavye karmaṇi pretabhūtagaṇādyārādhanarūpe atyalpaphale kṛtsnaphalavat saktam, ahetukam vastutas tv akṛtsnaphalavattayā tathāvidhasaṅgaheturahitam atattvārthavat pūrvavad evātmani pṛthaktvādiyuktatayā mithyābhūtārthaviṣayam, atyalpaphalaṃ ca pretabhūtādyārādhanaviṣayatvād alpaṃ ca, taj jñānaṃ tāmasam udāhṛtam // (BhGR_18.22)
yat tu jñānam, ekasmin kārye ekasmin kartavye karmaṇi preta-bhūta-gaṇa-ādy-ārādhana-rūpe atyalpa-phale kṛtsna-phalavat saktam, ahetukam vastutas tv akṛtsna-phalavattayā tathā-vidha-saṅga-hetu-rahitam atattva-arthavat pūrvavad evā atmani pṛthaktva-ādi-yuktatayā mithyā-bhūta-artha-viṣayam, atyalpa-phalaṃ ca preta-bhūta-ādy-ārādhana-viṣayatvād alpaṃ ca, taj jñānaṃ tāmasam udāhṛtam //
evaṃ kartavyakarmaviṣayajñānasyādhikāravelāyām adhikāryaṃśena guṇatas traividhyam uktvā anuṣṭheyasya karmaṇo guṇatas traividhyam āha -- (BhGR_p424728)
evaṃ kartavya-karma-viṣaya-jñānasya adhikāra-velāyām adhikāry-aṃśena guṇatas traividhyam uktvā anuṣṭheyasya karmaṇo guṇatas traividhyam āha ---
Но то знанье, что к цели случайной
привязалось, как будто к всеобщей, без причины, без смысла — ничтожное —
это знанье зовут «темным». (22)
НЕВЗИРАЯ НА ЭТО — т.е. на то, что в сущности деятельность индивидуального Атмана происходит с согласия Высшего Атмана, ТАМ («здесь») — т.е. в действии — КТО ВИДИТ АТМАНА ЕДИНСТВЕННЫМ ДЕЯТЕЛЕМ, ТОТ, ИМЕЯ ПРЕВРАТНЫЙ — т.е. извращенный — РАЗУМ, ИЗ-ЗА СВОЕГО БЕЗУМИЯ — т.е. не обладая развитым пониманием сути вещей — НЕ ВИДИТ — т.е. не видит истинного деятеля [всех действий]. (16)
ЧЬЕ СОЗНАНИЕ — т.е. определенное состояние психики, направленное на [проблему] деятельности; в результате размышления о деятельности, [принадлежащей] Высшему Пуруше, НЕ ВЕДАЕТ САМОСТИ — т.е. не подвержено иллюзии «я — деятель»; иначе говоря, у него отсутствует знание в форме «я действую» — таков смысл. ЧЬЕ МЫШЛЕНИЕ НЕ ЗАГРЯЗНЯЕТСЯ — т.е. если в нем возникает такая мысль: «В этом действии моей деятельности нет, поэтому его плод со мною не связан; и это действие [также] не принадлежит мне» — таков смысл. ТОТ, ДАЖЕ ЭТИХ ЛЮДЕЙ в битве УБИВ, их не убивает — т.е. [если он убьет] не только Бхишму и прочих, [о которых говорилось ранее], — таков смысл. Потому этим действием в виде сражения ОН НЕ СВЯЗАН — т.е. не испытывает [впоследствии] его [кармический] плод — таков смысл. (17)
Все это размышление о недеятельное™ и прочем происходит благодаря росту гуны саттва; поэтому, дабы внушить мысль о стяжании саттвы, он, разъясняя неодинаковость действий, порождаемую [действием] саттвы и прочих гун, сначала говорит о том, каким образом действие предписано [шастрами]: «Предписанье о деле...» и т.д.
ЗНАНИЕ — т.е. знание, направленное на действие, которое следует совершить; ПРЕДМЕТ ЗНАНИЯ — совершаемое действие; ЗНАЮЩИЙ — тот, кто его действие знает; таково ТРОЯКОЕ ПРЕДПИСАНИЕ О ДЕЙСТВИИ — т.е. наставление о таких действиях, как джьетиштома и т.д., связано с [представлением о] мыслительном акте, объекте мышления и мыслящем субъекте — таков смысл. При этом и объект мышления — ДЕЙСТВИЕ схватывается в его единстве ТРОЕВИДНО: ИНСТРУМЕНТ — само [ДЕЙСТВИЕ] — АВТОР ДЕЙСТВИЯ. «Инструмент» — это все, что служит средством, материал (для жертвоприношения) и прочее; «действие» — это жертвоприношение и т.д.; «автор действия» — это его совершитель. (18)
Направленное на совершаемое действие ЗНАНИЕ, [само] выполняемое ДЕЙСТВИЕ и его совершитель бывают, ПО РАЗЛИЧИЮ саттвы и прочих ГУН, ТРОЕВИДНЫ — ГОВОРИТСЯ В РАССУЖДЕНИИ О ГУНАХ — т.е. в перечислении гун и [их] результатов; ИХ УСЛЫШЬ [от Меня] ПО ПРАВДЕ — т.е. слушай, каковы на самом деле различия в знании и прочих [двух], обсуловленных Гунами. (19)
То ЗНАНИЕ, которым он ВИДИТ, в момент, благоприятный для совершения действия, ВО ВСЕХ СУЩЕСТВАХ, РАЗДЕЛЕННЫХ [на различные классы] в виде брахманов, кшатриев, брахмачаринов и домохозяев, — предназначенных для совершения тех или иных [ритуальных] действий, — ЕДИНУЮ СУЩНОСТЬ под названием «атман»; и при этом [он видит ее] НЕРАЗДЕЛЬНОЙ — т.е. при всех различиях в существах — например, светлых, высоких и т.д., — пребывающих в разнообразных видах брахманов и т.д., она, эта сущность, в [их] Атмане, имеющем форму знания, нераздельна; НЕИЗМЕННОЙ — т.е. она неизменна в телах брахманов и прочих, изменчивых по своей природе; и лишенной деградации, в силу отсутствия привязанности к плоду, и т.д.; — ЭТО ЗНАНИЕ, ЗНАЙ, «СВЕТЛОЕ». (20)
То ЗНАНИЕ, которое в момент, благоприятный для совершения действия, ВИДИТ ВО ВСЕХ СУЩЕСТВАХ — т.е. в брахманах и прочих, — также и сущности, называемые атманами, РАЗДЕЛЬНЫМИ, соответственно РАЗЛИЧИЮ форм брахманов и т.д., т.е. различными в зависимости от их размера либо цвета и т.д.; способными к соединению с плодом и т.д.; — ТАКОЕ ЗНАНИЕ, ЗНАЙ, «СТРАСТНОЕ». (21)
НО ТО — знание, — которое К ОДНОЙ ЦЕЛИ — т.е. к одному совершаемому действию, в форме почитания привидений, духов, полубогов и прочих, — чей плод ничтожен — ПРИВЯЗАНО так, словно оно, [это действие], дает все плоды; БЕЗ ПРИЧИНЫ — ибо в
действительности это действие не приносит полноты плода, так что привязываться к нему нет причины; БЕЗ СМЫСЛА — ибо оно направлено на ложный предмет, будучи связано с представлением о различиях в Атмане, о чем было сказано ранее; обладающее НИЧТОЖНЫМ плодом — т.е. оно ничтожно, поскольку направлено на почитание привидений, духов и иных [ничтожных] существ; ЭТО ЗНАНИЕ ЗОВУТ «ТЕМНЫМ». (22)
Итак, сказав о троевидности знания, направленного на совершаемое действие, в момент, благоприятный для его совершения, в зависимости от качества (гуна), преобладающего в совершателе [действия], он говорит теперь о троевидности совершаемого действия сообразно [преобладающей] гуне.
23
niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam /
aphalaprepsunā karma yat tat sāttvikam ucyate // BhG_18.23
niyataṃ saṅga-rahitam arāga-dveṣataḥ kṛtam / aphala-prepsunā karma yat tat sāttvikam ucyate //
niyatam svavarṇāśramocitam, saṅgarahitam kartṛtvādisaṅgarahitam, arāgadveṣataḥ kṛtam kīrtirāgād akīrtidveṣāc ca na kṛtam; adambhena kṛtam ityarthaḥ; aphalaprepsunā aphalābhisandhinā kāryam ity eva kṛtaṃ yat karma, tat sāttvikam ucyate // (BhGR_18.23)
niyatam sva-varṇa-āśrama-ucitam, saṅga-rahitam kartṛtva-ādi-saṅga-rahitam, arāga-dveṣataḥ kṛtam kīrti-rāgād akīrti-dveṣāc ca na kṛtam; adambhena kṛtam ity-arthaḥ; aphala-prepsunā aphala-abhisandhinā kāryam ity eva kṛtaṃ yat karma, tat sāttvikam ucyate //
Без привязанности к плоду,
страсти-ненависти лишенное, совершаемое ради долга —
это действие «светлым» зовется. (23)
24
yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ /
kriyate bahulāyāsaṃ tad rājasam udāhṛtam // BhG_18.24
yat tu kāma-īpsunā karma sa-ahaṅ-kāreṇa vā punaḥ / kriyate bahula-āyāsaṃ tad rājasam udāhṛtam //
yat tu punaḥ kāmepsunā phalaprepsunā sāhaṃkāreṇa vā vāśabdaś cārthe kartṛtvābhimānayuktena ca, bahulāyāsaṃ yat karma kriyate, tad rājasam bahulāyāsam idaṃ karma mayaiva kriyata ity evaṃrūpābhimānayuktena yat karma kriyate, tad rājasam ityarthaḥ // (BhGR_18.24)
yat tu punaḥ kāma-īpsunā phala-prepsunā sa-ahaṃ-kāreṇa vā vā-śabdaś ca arthe kartṛtva-abhimāna-yuktena ca, bahula-āyāsaṃ yat karma kriyate, tad rājasam bahula-āyāsam idaṃ karma maya aiva kriyata ity evaṃ-rūpa-abhimāna-yuktena yat karma kriyate, tad rājasam ity-arthaḥ //
Если ж действие ищет желанного
или если в нем самость гнездится, совершаемое в напряженье —
это действие будет «страстным». (24)
25
anubandhaṃ kṣayaṃ hiṃsām anavekṣya ca pauruṣam /
mohād ārabhyate karma yat tat tāmasam ucyate // BhG_18.25
anubandhaṃ kṣayaṃ hiṃsām anavekṣya ca pauruṣam / mohād ārabhyate karma yat tat tāmasam ucyate //
kṛte karmaṇy anubadhyamānaṃ duḥkham anubandhaḥ; kṣayaḥ karmaṇi kriyamāṇe arthavināśaḥ; hiṃsā tatra prāṇipīḍā; pauruṣam ātmanaḥ karmasamāpanasāmarthyam; etāni anavekṣya avimṛśya, mohāt paramapuruṣakartṛtvājñānād yat karmārabhyate, tat tāmasam ucyate // (BhGR_18.25)
kṛte karmaṇy anubadhyamānaṃ duḥkham anubandhaḥ; kṣayaḥ karmaṇi kriyamāṇe artha-vināśaḥ; hiṃsā tatra prāṇi-pīḍā; pauruṣam ātmanaḥ karma-samāpana-sāmarthyam; etāni anavekṣya avimṛśya, mohāt parama-puruṣa-kartṛtva-ajñānād yat karmā arabhyate, tat tāmasam ucyate //
Не взирающее на последствия,
на убытки, вред, трату сил, в ослепленье предпринимаемое —
это дело зовется «темным». (25)
26
muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ /
siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate // BhG_18.26
mukta-saṅgo 'nahaṃvādī dhṛty-utsāha-samanvitaḥ / siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate //
muktasaṅgaḥ phalasaṅgarahitaḥ anahaṃvādī kartṛtvābhimānarahitaḥ, dhṛtyutsāhasamanvitaḥ ārabdhe karmaṇi yāvatkarmasamāptyavarjanīyaduḥkhadhāraṇaṃ dhṛtiḥ; utsāhaḥ udyuktacetastvam; tābhyāṃ samanvitaḥ, siddhyasiddhyor nirvikāraḥ yuddhādau karmaṇi tadupakaraṇabhūtadravyārjanādiṣu ca siddhyasiddhyor avikṛtacittaḥ kartā sāttvika ucyate // (BhGR_18.26)
mukta-saṅgaḥ phala-saṅga-rahitaḥ anahaṃvādī kartṛtva-abhimāna-rahitaḥ, dhṛty-utsāha-samanvitaḥ ārabdhe karmaṇi yāvat-karma-samāpty-avarjanīya-duḥkha-dhāraṇaṃ dhṛtiḥ; utsāhaḥ udyukta-cetastvam; tābhyāṃ samanvitaḥ, siddhy-asiddhyor nirvikāraḥ yuddha-ādau karmaṇi tad-upakaraṇa-bhūta-dravya-arjana-ādiṣu ca siddhy-asiddhyor avikṛta-cittaḥ kartā sāttvika ucyate //
Непривязанный, нехвастливый,
полный твердости, одушевленья, неизменный в удаче и в неудаче —
кто так действует — деятель «светлый». (26)
27
ragī karmaphalaprepsur lubdho hiṃsātmako 'śuciḥ /
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ // BhG_18.27
ragī karma-phala-prepsur lubdho hiṃsā-ātmako 'śuciḥ / harṣa-śoka-anvitaḥ kartā rājasaḥ parikīrtitaḥ //
rāgī yaśo'rthī, karmaphalaprepsuḥ karmaphalārthī; lubdhaḥ karmāpekṣitadravyavyayasvabhāvarahitaḥ, hiṃsātmakaḥ parān pīḍayitvā taiḥ karma kurvāṇaḥ, aśuciḥ karmāpekṣitaśuddhirahitaḥ, harṣaśokānvitaḥ yuddhādau karmaṇi jayādisiddhyasiddhyor harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ // (BhGR_18.27)
rāgī yaśo-'rthī, karma-phala-prepsuḥ karma-phala-arthī; lubdhaḥ karma-apekṣita-dravya-vyaya-sva-bhāva-rahitaḥ, hiṃsā-ātmakaḥ parān pīḍayitvā taiḥ karma kurvāṇaḥ, aśuciḥ karma-apekṣita-śuddhi-rahitaḥ, harṣa-śoka-anvitaḥ yuddha-ādau karmaṇi jaya-ādi-siddhy-asiddhyor harṣa-śoka-anvitaḥ kartā rājasaḥ parikīrtitaḥ //
Страстный, жадный, душою хищный,
вожделеющий плода действий, полный радости-скорби, нечистый —
такой деятель «страстным» зовется. (27)
28
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
viṣādī dīrghasūtrī ca kartā tāmasa ucyate // BhG_18.28
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ / viṣādī dīrgha-sūtrī ca kartā tāmasa ucyate //
ayuktaḥ śāstrīyakarmāyogyaḥ, vikarmasthaḥ, prākṛtaḥ anadhigatavidyaḥ, stabdhaḥ anārambhaśīlaḥ, śaṭhaḥ abhicārādikarmaruciḥ, naikṛtikaḥ vañcanaparaḥ, alasaḥ ārabdheṣv api karmasu mandapravṛttiḥ, viṣādī atimātrāvasādaśīlaḥ dīrghasūtrī abhicārādikarma kurvan pareṣu dīrghakālavartyanarthaparyālocanaśīlaḥ, evaṃbhūto yaḥ kartā, sa tāmasaḥ // (BhGR_18.28)
ayuktaḥ śāstrīya-karma-ayogyaḥ, vikarma-sthaḥ, prākṛtaḥ anadhigata-vidyaḥ, stabdhaḥ anārambha-śīlaḥ, śaṭhaḥ abhicāra-ādi-karma-ruciḥ, naikṛtikaḥ vañcana-paraḥ, alasaḥ ārabdheṣv api karmasu manda-pravṛttiḥ, viṣādī atimātra-avasāda-śīlaḥ dīrgha-sūtrī abhicāra-ādi-karma kurvan pareṣu dīrgha-kāla-varty-anartha-paryālocana-śīlaḥ, evaṃ-bhūto yaḥ kartā, sa tāmasaḥ //
evaṃ kartavyakarmaviṣayajñāne kartavye ca karmaṇi anuṣṭhātari ca guṇatas traividhyam uktam; idānīṃ sarvatattvasarvapuruṣārthaniścayarūpāyā buddher dhṛteś ca guṇatas traividhyam āha -- (BhGR_p427727)
evaṃ kartavya-karma-viṣaya-jñāne kartavye ca karmaṇi anuṣṭhātari ca guṇatas traividhyam uktam; idānīṃ sarva-tattva-sarva-puruṣa-artha-niścaya-rūpāyā buddher dhṛteś ca guṇatas traividhyam āha ---
Необузданный, грубый, злопамятный,
косный, полный коварства, бесчестный, духом мрачный, нерасторопный —
этот деятель назван «темным». (28)
То ДЕЙСТВИЕ, которое СОВЕРШЕНО РАДИ ДОЛГА — т.е. соответствует варне и периоду жизни [того, кто совершает это действие]; ЛИШЕНО ПРИВЯЗАННОСТИ — т.е. лишено связи с [состоянием] «деятеля» и т.д.; [совершённое] БЕЗ СТРАСТИ И НЕНАВИСТИ — т.е. оно не совершено ни из страсти к славе, ни из отвращения к бесславию: смысл в том, что оно не совершается напоказ; НЕ СТРЕМЯЩИМСЯ К ПЛОДУ [совершаемое] — т.е. тем, кто не привязан к плоду; действие, наконец, которое совершается просто потому, что его следует совершить, — такое ДЕЙСТВИЕ ЗОВЕТСЯ «СВЕТЛЫМ». (23) Но то ДЕЙСТВИЕ, которое [делается] СТРЕМЛЕНИЕМ К ВОЖДЕЛЕННОМУ [предмету] — т.е. стремлением к плоду; ЛИБО С САМОСТЬЮ — т.е. также с мыслью «я есть деятель»: здесь слово «либо» употребляется в значении «и»; действие, СОВЕРШАЕМОЕ С БОЛЬШИМ УСИЛИЕМ, [считается] «СТРАСТНЫМ» — т.е. то действие, которое совершается с таким [ложным] мнением: «именно мною дело делается, с большим усилием», — оно есть «страстное» — таков смысл. (24)
ПОСЛЕДСТВИЕ — это та скорбь, которая последует за совершенным действием; УБЫТКИ — гибель добра при совершении действия; ВРЕД — боль, [причиняемая] живому существу; СИЛА — способность самому завершить действие; то ДЕЙСТВИЕ, которое предпринимается НЕВЗИРАЯ на все это — т.е. не раздумывая [об этих вещах], В ОСЛЕПЛЕНЬЕ — т.е. без знания о деятельности Высшего Пуруши, — оно ЗОВЕТСЯ «ТЕМНЫМ». (25)
НЕПРИВЯЗАННЫЙ — т.е. лишенный привязанности к плоду; НЕХВАСТЛИВЫЙ — т.е. лишенный [ложного] ощущения себя деятелем; ПОЛНЫЙ ТВЕРДОСТИ И ОДУШЕВЛЕНЬЯ: «твердость» — это стойкость в неизбежных скорбях вплоть до завершения начатого дела; «одушевленье» — приподнятое состояние духа; исполненный этими двумя; НЕИЗМЕННЫЙ В УДАЧЕ И В НЕУДАЧЕ — т.е. имеющий душу неколеблемой при успехе или неуспехе в действии вроде войны и прочего, а также в потребном для нее добывании средств и т.д.; [такой] ДЕЯТЕЛЬ ИМЕНУЕТСЯ «СВЕТЛЫМ». (26)
СТРАСТНЫЙ — стремящийся к славе; ВОЖДЕЛЕЮЩИЙ ПЛОДА — стремящийся к плоду действий; ЖАДНЫЙ — от природы лишенный способности расходовать необходимые для дела средства; ДУШОЮ ХИЩНЫЙ — т.е. исполняющий свое дело, мучая других; НЕЧИСТЫЙ — лишенный чистоты, требуемой для [ритуального] действия; ПОЛНЫЙ РАДОСТИ-СКОРБИ — т.е. в войне и прочем действии исполненный радости при победе и успехе и скорби — при неуспехе; такой ДЕЯТЕЛЬ СЧИТАЕТСЯ «СТРАСТНЫМ». (27)
НЕОБУЗДАННЫЙ — неспособный к предписанному шастрами действию, пребывающий в ложном (не одобряемом шастрами) действии; ГРУБЫЙ — не овладевший учением; КОСНЫЙ — неспособный что-либо предпринять; КОВАРНЫЙ — имеющий привычку к таким действиям, как колдовство и т.д.; БЕСЧЕСТНЫЙ — привыкший хитрить; НЕРАСТОРОПНЫЙ — в предпринятых действия чересчур медлительный; ДУХОМ МРАЧНЫЙ — имеющий излишне унылый нрав; ЗЛОПАМЯТНЫЙ — имеющий склонность таить зло в течение долгого времени, практикуя при этом против людей колдовские приемы; будучи таким, ДЕЯТЕЛЬ называется «ТЕМНЫМ». (28) Так изложена троякость, в соответствии с разделением гун, знания, относящегося к совершаемому действию, самого этого действия и, наконец, его совершителя (деятеля); теперь он говорит о троевидности, соответственно гунам, мысли, устанавливающей форму всех сущностей и всех человеческих стремлений; а также твердости —
29
buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu /
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya // BhG_18.29
buddher bhedaṃ dhṛteś ca eva guṇatas tri-vidhaṃ śṛṇu / procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya //
buddhiḥ vivekapūrvakaṃ niścayarūpaṃ jñānam; dhṛtiḥ ārabdhāyāḥ kriyāyā vighnopanipāte 'pi dhāraṇam, tayos sattvādiguṇatas trividhaṃ bhedaṃ pṛthaktvena procyamānaṃ yathāvac chṛṇu // (BhGR_18.29)
buddhiḥ viveka-pūrvakaṃ niścaya-rūpaṃ jñānam; dhṛtiḥ ārabdhāyāḥ kriyāyā vighna-upanipāte 'pi dhāraṇam, tayos sattva-ādi-guṇatas tri-vidhaṃ bhedaṃ pṛthaktvena procyamānaṃ yathāvac chṛṇu //
В соответствии с гун различеньем
мысль бывает и постоянство; формы их Я тебе без остатка
перечислю: слушай, Арджуна. (29)
30
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye /
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // BhG_18.30
pravṛttiṃ ca nivṛttiṃ ca kārya-akārye bhaya-abhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī //
pravṛttiḥ abhyudayasādhanabhūto dharmaḥ, nivṛttiḥ mokṣasādhanabhūtaḥ, tav ubhau yathāvasthitau yā buddhir vetti; kāryākārye sarvavarṇānāṃ pravṛttinivṛttidharmayor anyataraniṣṭhānāṃ deśakālāvasthāviśeṣeṣu "idaṃ kāryam, idam akāryam" iti yā vetti; bhayābhaye -- śāstrātivṛttir bhayasthānaṃ tadanuvṛttir abhayasthānam, bandhaṃ mokṣaṃ ca saṃsārayāthātmyaṃ tadvigamayāthātmyaṃ ca yā vetti; sā sāttvikī buddhiḥ // (BhGR_18.30)
pravṛttiḥ abhyudaya-sādhana-bhūto dharmaḥ, nivṛttiḥ mokṣa-sādhana-bhūtaḥ, tav ubhau yathā-avasthitau yā buddhir vetti; kārya-akārye sarva-varṇānāṃ pravṛtti-nivṛtti-dharmayor anyatara-niṣṭhānāṃ deśa-kāla-avasthā-viśeṣeṣu "idaṃ kāryam, idam akāryam" iti yā vetti; bhaya-abhaye --- śāstra-ativṛttir bhaya-sthānaṃ tad-anuvṛttir abhaya-sthānam, bandhaṃ mokṣaṃ ca saṃsāra-yāthātmyaṃ tad-vigama-yāthātmyaṃ ca yā vetti; sā sāttvikī buddhiḥ //
Кто недолжное — должное ведает,
страх — бесстрашие, дело — недействие, также узы и освобожденье —
мысль того, о сын Притхи, «светлая». (30)
31
yathā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca /
ayathāvat prajānāti buddhiḥ sā pārtha rājasī // BhG_18.31
yathā dharmam adharmaṃ ca kāryaṃ ca akāryam eva ca / ayathāvat prajānāti buddhiḥ sā pārtha rājasī //
yathā pūrvoktaṃ dvividhaṃ dharmaṃ tadviparītaṃ ca tanniṣṭhānāṃ deśakālāvasthādiṣu kāryaṃ cākāryaṃ ca yathāvan na jānāti, sā rājasī buddhiḥ // (BhGR_18.31)
yathā pūrva-uktaṃ dvi-vidhaṃ dharmaṃ tad-viparītaṃ ca tan-niṣṭhānāṃ deśa-kāla-avasthā-ādiṣu kāryaṃ ca akāryaṃ ca yathāvan na jānāti, sā rājasī buddhiḥ //
Мысль, которая знает нетвердо,
что закон и что — беззаконие, что есть должное, что — недолжное, —
эта мысль, о сын Притхи, «страстная». (31)
32
adharmaṃ dharmam iti yā manyate tamasāvṛtā /
sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī // BhG_18.32
adharmaṃ dharmam iti yā manyate tamasā āvṛtā / sarva-arthān viparītāṃś ca buddhiḥ sā pārtha tāmasī //
tāmasī tu buddhiḥ tamasāvṛtā satī sarvārthān viparītān manyate / adharmaṃ dharmaṃ, dharmaṃ cādharmaṃ, santaṃ cārtham asantam, asantam cārthaṃ santaṃ, paraṃ ca tattvam aparam, aparaṃ ca tattvaṃ param / evaṃ sarvaṃ viparītaṃ manyata ityarthaḥ // (BhGR_18.32)
tāmasī tu buddhiḥ tamasā āvṛtā satī sarva-arthān viparītān manyate / adharmaṃ dharmaṃ, dharmaṃ ca adharmaṃ, santaṃ ca artham asantam, asantam ca arthaṃ santaṃ, paraṃ ca tattvam aparam, aparaṃ ca tattvaṃ param / evaṃ sarvaṃ viparītaṃ manyata ity-arthaḥ //
Если ж мысль, помраченная тамасом,
беззаконье с законом мешает, извращая все вещи на свете,
мысль такая считается «темной». (32)
33
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ /
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī // BhG_18.33
dhṛtyā yayā dhārayate manaḥ-prāṇa-indriya-kriyāḥ / yogena avyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī //
yayā dhṛtyā yogenāvyabhicāriṇyā manaḥprāṇendriyāṇāṃ kriyāḥ puruṣo dhārayate; yogaḥ mokṣasādhanabhūtaṃ bhagavadupāsanam; yogena prayojanabhūtenāvyabhicāriṇyā yogoddeśena pravṛttās tatsādhanabhūtā manaḥprabhṛtīnāṃ kriyāḥ yayā dhṛtyā dhārayate, sā sāttvikītyarthaḥ // (BhGR_18.33)
yayā dhṛtyā yogena avyabhicāriṇyā manaḥ-prāṇa-indriyāṇāṃ kriyāḥ puruṣo dhārayate; yogaḥ mokṣa-sādhana-bhūtaṃ bhagavad-upāsanam; yogena prayojana-bhūtena avyabhicāriṇyā yoga-uddeśena pravṛttās tat-sādhana-bhūtā manaḥ-prabhṛtīnāṃ kriyāḥ yayā dhṛtyā dhārayate, sā sāttviki īty-arthaḥ //
Если действие чувств, пран и манаса
утверждается постоянством, то оно, неуклонное в йоге,
называется «светлым», Партха. (33)
34
yayā tu dharmakāmārthān dhṛtyā dhārayate 'rjuna /
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī // BhG_18.34
yayā tu dharma-kāma-arthān dhṛtyā dhārayate 'rjuna / prasaṅgena phala-ākāṅkṣī dhṛtiḥ sā pārtha rājasī //
phalākāṅkṣī puruṣaḥ prakṛṣṭasaṅgena dharmakāmārthān yayā dhṛtyā dhārayate, sā rājasī / dharmakāmārthaśabdena tatsādhanabhūtā manaḥprāṇendriyakriyā lakṣyante / phalākāṅkṣīty atrāpi phalaśabdena rājasatvād dharmakāmārthā eva vivakṣitāḥ / ato dharmakāmārthāpekṣayā manaḥprabhṛtīnāṃ kriyā yayā dhṛtyā dhārayate, sā rājasīty uktaṃ bhavati // (BhGR_18.34)
phala-ākāṅkṣī puruṣaḥ prakṛṣṭa-saṅgena dharma-kāma-arthān yayā dhṛtyā dhārayate, sā rājasī / dharma-kāma-artha-śabdena tat-sādhana-bhūtā manaḥ-prāṇa-indriya-kriyā lakṣyante / phala-ākāṅkṣi īty atra api phala-śabdena rājasatvād dharma-kāma-arthā eva vivakṣitāḥ / ato dharma-kāma-artha-apekṣayā manaḥ-prabhṛtīnāṃ kriyā yayā dhṛtyā dhārayate, sā rājasi īty uktaṃ bhavati //
Если ж к пользе, любви и к закону
утверждается постоянство — несвободное, жадное к плоду —
постоянство такое «страстное». (34)
35
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca /
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī // BhG_18.35
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca / na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī //
yayā dhṛtyā /svapnaṃ nidrām / madaṃ viṣayānubhavajanitaṃ madam / svapnamadav uddiśya pravṛttā manaḥprāṇādīnāṃ kriyāḥ durmedhā na vimuñcati dhārayati / bhayaśokaviṣādaśabdāś ca bhayaśokādidāyiviṣayaparāḥ; tatsādhanabhūtāś ca manaḥprāṇādikriyā yayā dhārayate, sā dhṛtis tāmasī // (BhGR_18.35)
yayā dhṛtyā /svapnaṃ nidrām / madaṃ viṣaya-anubhava-janitaṃ madam / svapna-madav uddiśya pravṛttā manaḥ-prāṇa-ādīnāṃ kriyāḥ durmedhā na vimuñcati dhārayati / bhaya-śoka-viṣāda-śabdāś ca bhaya-śoka-ādi-dāyi-viṣaya-parāḥ; tat-sādhana-bhūtāś ca manaḥ-prāṇa-ādi-kriyā yayā dhārayate, sā dhṛtis tāmasī //
Постоянство ж, с которым безумцы
не желают расстаться со страхом, скорбью, сном, опьяненьем, тоскою, —
это «темное» постоянство. (35)
36
sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha / (BhGR_p431130)
sukhaṃ tv idānīṃ tri-vidhaṃ śṛṇu me bharata-rṣabha /
pūrvoktāḥ sarve jñānakarmakartrādayo yac cheṣabhūtāḥ, tac ca sukhaṃ guṇatas trividham idānīṃ śṛṇu // (BhGR_p431213)
pūrva-uktāḥ sarve jñāna-karma-kartr-ādayo yac cheṣa-bhūtāḥ, tac ca sukhaṃ guṇatas tri-vidham idānīṃ śṛṇu //
abhyāsād ramate yatra duḥkhāntaṃ ca nigacchati // (BhGR_18.36)
abhyāsād ramate yatra duḥkha-antaṃ ca nigacchati //
Теперь слушай, Арджуна, о радости;
она тоже бывает трех видов.
Та, где с помощью упражненья
достигают конца скорби. (36)
37
yat tad agre viṣam iva pariṇāme 'mṛtopamam /
tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam // BhG_18.37
yat tad agre viṣam iva pariṇāme 'mṛta-upamam / tat sukhaṃ sāttvikaṃ proktam ātma-buddhi-prasāda-jam //
yasmin sukhe cirakālābhyāsāt krameṇa niratiśayāṃ ratiṃ prāpnoti, duḥkhāntaṃ ca nigacchati nikhilasya sāṃsārikasya duḥkhasyāntaṃ nigacchati // tad eva viśinaṣṭi -- yat tat sukham, agre yogopakramavelāyāṃ bahvāyāsasādhyatvād viviktasvarūpasyānanubhūtatvāc ca viṣam iva duḥkham iva bhavati, pariṇāme 'mṛtopamam / pariṇāme vipāke abhyāsabalena viviktātmasvarūpāvirbhāve amṛtopamaṃ bhavati, tac ca ātmabuddhiprasādajam ātmaviṣayā buddhiḥ ātmabuddhiḥ, tasyāḥ nivṛttasakaletaraviṣayatvaṃ prasādaḥ, nivṛttasakaletaraviṣayabuddhyā viviktasvabhāvātmānubhavajanitaṃ sukham amṛtopamaṃ bhavati; tat sukhaṃ sāttvikaṃ proktam // (BhGR_18.37)
yasmin sukhe cira-kāla-abhyāsāt krameṇa niratiśayāṃ ratiṃ prāpnoti, duḥkha-antaṃ ca nigacchati nikhilasya sāṃsārikasya duḥkhasya antaṃ nigacchati // tad eva viśinaṣṭi --- yat tat sukham, agre yoga-upakrama-velāyāṃ bahv-āyāsa-sādhyatvād vivikta-sva-rūpasya ananubhūtatvāc ca viṣam iva duḥkham iva bhavati, pariṇāme 'mṛta-upamam / pariṇāme vipāke abhyāsa-balena vivikta-ātma-sva-rūpa-āvirbhāve amṛta-upamaṃ bhavati, tac ca ātma-buddhi-prasāda-jam ātma-viṣayā buddhiḥ ātma-buddhiḥ, tasyāḥ nivṛtta-sakala-itara-viṣayatvaṃ prasādaḥ, nivṛtta-sakala-itara-viṣaya-buddhyā vivikta-sva-bhāva-ātma-anubhava-janitaṃ sukham amṛta-upamaṃ bhavati; tat sukhaṃ sāttvikaṃ proktam //
Та, что яду подобна в начале,
а в исходе зато точно нектар, — эта радость считается «светлой»,
порожденная ясностью мысли и духа. (37)
38
viṣayendriyasaṃyogād yat tad agre 'mṛtopamam /
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam // BhG_18.38
viṣaya-indriya-saṃyogād yat tad agre 'mṛta-upamam / pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam //
agre anubhavavelāyāṃ viṣayendriyasaṃyogād yat tad amṛtam iva bhavati, pariṇāme vipāke viṣayāṇāṃ sukhatānimittakṣudādau nivṛtte tasya ca sukhasya nirayādinimittatvād viṣam iva pītaṃ bhavati, tat sukhaṃ rājasaṃ smṛtam // (BhGR_18.38)
agre anubhava-velāyāṃ viṣaya-indriya-saṃyogād yat tad amṛtam iva bhavati, pariṇāme vipāke viṣayāṇāṃ sukhatā-nimitta-kṣud-ādau nivṛtte tasya ca sukhasya niraya-ādi-nimittatvād viṣam iva pītaṃ bhavati, tat sukhaṃ rājasaṃ smṛtam //
Если ж радость в начале как нектар,
а в исходе горька, как отрава, — порожденная чувственным миром,
эта радость считается «страстной». (38)
39
yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ /
nidrālasyapramādotthaṃ tat tāmasam udāhṛtam // BhG_18.39
yad agre ca anubandhe ca sukhaṃ mohanam ātmanaḥ / nidrā-ālasya-pramāda-utthaṃ tat tāmasam udāhṛtam //
yat sukham agre cānubandhe ca anubhavavelāyāṃ vipāke ca ātmano mohanaṃ mohahetur bhavati; moho 'tra yathāvasthitavastvaprakāśo 'bhipretaḥ; nidrālasyapramādottham nidrālasyapramādajanitam, nidrādayo hy anubhavavelāyām api mohahetavaḥ / nidrāyā mohahetutvaṃ spṛṣṭam / ālasyam indriyavyāpāram āndyam / indriyavyāpāram āndye ca jñānam āndyaṃ bhavaty eva / pramādaḥ kṛtyānavadhānarūpa iti tatrāpi jñānam āndyaṃ bhavati / tataś ca tayor api mohahetutvam / tat sukhaṃ tāmasam udāhṛtam / ato mumukṣuṇā rajastamasī abhibhūya sattvam evopādeyam ity uktaṃ bhavati // (BhGR_18.39)
yat sukham agre ca anubandhe ca anubhava-velāyāṃ vipāke ca ātmano mohanaṃ moha-hetur bhavati; moho 'tra yathā-avasthita-vastv-aprakāśo 'bhipretaḥ; nidrā-ālasya-pramāda-uttham nidrā-ālasya-pramāda-janitam, nidrā-ādayo hy anubhava-velāyām api moha-hetavaḥ / nidrāyā moha-hetutvaṃ spṛṣṭam / ālasyam indriya-vyāpāram āndyam / indriya-vyāpāram āndye ca jñānam āndyaṃ bhavaty eva / pramādaḥ kṛtya-anavadhāna-rūpa iti tatra api jñānam āndyaṃ bhavati / tataś ca tayor api moha-hetutvam / tat sukhaṃ tāmasam udāhṛtam / ato mumukṣuṇā rajas-tamasī abhibhūya sattvam eva upādeyam ity uktaṃ bhavati //
Если ж радостью и в начале,
и в конце отупляется Атман,
коль источник ее — сон, вялость
и небрежность — «темна» эта радость. (39)
40
na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ /
sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ // BhG_18.40
na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ / sattvaṃ prakṛti-jair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ //
pṛthivyāṃ manuṣyādiṣu divi deveṣu vā prakṛtisaṃsṛṣṭeṣu brahmādiṣu sthāvarānteṣu prakṛtijair ebhis tribhir guṇair muktaṃ yat sattvaṃ prāṇijātam, na tad asti // (BhGR_18.40)
pṛthivyāṃ manuṣya-ādiṣu divi deveṣu vā prakṛti-saṃsṛṣṭeṣu brahmā-ādiṣu sthāvara-anteṣu prakṛti-jair ebhis tribhir guṇair muktaṃ yat sattvaṃ prāṇi-jātam, na tad asti //
tyāgenaike amṛtatvam ānaśuḥ ityādiṣu mokṣasādhanatayā nirdiṣṭas tyāgaḥ saṃnyāsaśabdārthād ananyaḥ; sa ca kriyamāṇeṣv eva karmasu kartṛtvatyāgamūlaḥ phalakarmaṇos tyāgaḥ; kartṛtvatyāgaś ca paramapuruṣe kartṛtvānusaṃdhānenety uktam / etat sarvaṃ sattvaguṇavṛddhikāryam iti sattvopādeyatājñāpanāya sattvarajastamasāṃ kāryabhedāḥ prapañcitāḥ / idānīm evaṃbhūtasya mokṣasādhanatayā kriyamāṇasya karmaṇaḥ paramapuruṣārādhanaveṣatāṃ tathānuṣṭhitasya ca karmaṇas tatprāptilakṣaṇaṃ phalaṃ pratipādayituṃ brāhmaṇādyadhikāriṇāṃ svabhāvānubandhisattvādiguṇabhedabhinnaṃ vṛttyā saha kartavyakarmasvarūpam āha -- (BhGR_p433756)
"tyāgena eke amṛtatvam ānaśuḥ" ity-ādiṣu mokṣa-sādhanatayā nirdiṣṭas tyāgaḥ saṃnyāsa-śabda-arthād ananyaḥ; sa ca kriyamāṇeṣv eva karmasu kartṛtva-tyāga-mūlaḥ phala-karmaṇos tyāgaḥ; kartṛtva-tyāgaś ca parama-puruṣe kartṛtva-anusaṃdhānena ity uktam / etat sarvaṃ sattva-guṇa-vṛddhi-kāryam iti sattva-upādeyatā-jñāpanāya sattva-rajas-tamasāṃ kārya-bhedāḥ prapañcitāḥ / idānīm evaṃ-bhūtasya mokṣa-sādhanatayā kriyamāṇasya karmaṇaḥ parama-puruṣa-ārādhana-veṣatāṃ tathā-anuṣṭhitasya ca karmaṇas tat-prāpti-lakṣaṇaṃ phalaṃ pratipādayituṃ brāhmaṇa-ādy-adhikāriṇāṃ sva-bhāva-anubandhi-sattva-ādi-guṇa-bheda-bhinnaṃ vṛttyā saha kartavya-karma-sva-rūpam āha ---
Ни на этой земле обширной,
ни среди всех божеств на небе
нет существ, что были б свободны
от трех гун, порожденных природой. (40)
МЫСЛЬ — знание в форме решения, сопровождаемое различением [каких-либо] сущностей; ПОСТОЯНСТВО — твердость в [исполнении] начатого дела, даже при возникновении препятствий; троякое различие этих двух, В СООТВЕТСТВИИ с саттвой и прочими ГУНАМИ, излагаемое последовательно, УСЛЫШЬ, [как это есть] в действительности. (29)
ДЕЯТЕЛЬНОСТЬ — это установленная в качестве средства к мирскому благополучию норма поведения; НЕДЕЙСТВИЕ — норма поведения, установленная как средство освобождения; и то и другое правильно установленная мысль знает; ДОЛЖНОЕ-НЕДОЛЖНОЕ — т.е. та мысль, которая знает: «это следует делать», «этого не следует делать» в разнообразных ситуациях времени, места, той или иной конфессии, в обеих — и светской, и монашеской — нормах поведения и применительно ко всем [четырем] варнам; СТРАХ-БЕССТРАШИЕ — т.е. преступление предписаний шастр — область страха, следование предписаниям шастр — область безопасности (бесстрашия); УЗЫ-ОСВОБОЖДЕНЬЕ — т.е. природу сансары и природу выхода из нее; та мысль, которая [все это] знает, — она МЫСЛЬ СВЕТЛАЯ. (30)
Та МЫСЛЬ, которая НЕТВЕРДО ЗНАЕТ прежде указанные различные НОРМЫ ПОВЕДЕНИЯ, а также то, что им противоположно; ЧТО СЛЕДУЕТ и что НЕ СЛЕДУЕТ ДЕЛАТЬ приверженцам той или иной [нормы] в разных ситуациях времени и места, — эта мысль «СТРАСТНАЯ». (31)
МЫСЛЬ же «ТЕМНАЯ», ПОКРЫТАЯ («помраченная») ТАМАСОМ, ИЗВРАЩЕННО МНИТ (мыслит) ВСЕ ВЕЩИ; БЕЗЗАКОННОЕ [мыслит] ЗАКОННЫМ, а законное — беззаконным, существующее — несуществующим, а не-сущее — сущим, высшую сущность [мнит] низшей, а низшую — высшей; таким образом она вообще всё мыслит наоборот (извращенно) — таков смысл. (32)
Тем ПОСТОЯНСТВОМ, которое НЕУКЛОННАЯ ЙОГА, человек УТВЕРЖДАЕТ ДЕЯТЕЛЬНОСТЬ МАНАСА, ПРАН И органов ЧУВСТВ; «йога» — это почитание Бхагавана, ведущее к освобождению; движимая йогой — т.е. направленная к цели [йоги], неуклонно стремящаяся к достижению йоги — деятельность манаса, пран и чувств, которая и есть средство ее [достижения], утверждается некоторой «твердостью»; и ЭТА ТВЕРДОСТЬ (постоянство) есть «светлая». (33) То ПОСТОЯНСТВО, с которым ЖАЖДУЩИЙ ПЛОДА [действий] человек, обладающий сильной ПРИВЯЗАННОСТЬЮ [к сторонним целям], постоянно стремится (или: утверждает) к СПРАВЕДЛИВОСТИ, ЛЮБВИ и БОГАТСТВУ, — это постоянство СТРАСТНОЕ; слова «справедливость», «любовь» и «богатство» намекают на ту деятельность манаса, пран и чувства, которая служит к их достижению. Также и словом «плод» в сочетании ЖАЖДУЩИЙ ПЛОДА выражаются [эти три] — справедливость, любовь и богатство, ибо все они «страстны» [по природе]. Поэтому и говорится, что то ПОСТОЯНСТВО, с которым [человек] постоянно направляет деятельность манаса и прочего к справедливости, любви и богатству, — «страстное». (34) А то ПОСТОЯНСТВО, с которым БЕЗУМЦЫ НЕ РАССТАЮТСЯ — т.е. постоянно стремятся (утверждаются) ко СНУ — т.е. сонливости, ОПЬЯНЕНЬЮ — т.е. к тому состоянию расслабленности, которое возникает от контакта с внешними предметами: имеется в виду, что к состояниям сонливости и опьянения [предметами] направлена деятельность их манаса, пран и прочего; слова «страх», «скорбь» и «тоска» относятся к тем предметам, которые их (эти чувства) соответственно порождают; и то постоянство, с которым [в человеке] утверждается деятельность манаса, пран и прочего, ведущая к такого рода чувствам, — есть постоянство «ТЕМНОЕ». (35)
А теперь, [говорит БХАГАВАН], услышь о той троевидной, соответственно гунам, радости, для которой все прежде сказанное — знание, действие и деятель — есть вспомогательные средства, — «Теперь слушай, Арджуна...» и т.д.
Та РАДОСТЬ, в которой — после долгого УПРАЖНЕНИЯ — [человек] постепенно обретает непревосходимое блаженство и ДОСТИГАЕТ КОНЦА СКОРБИ — т.е. достигает границы всего этого скорбного мира сансары; и та радость, которая В НАЧАЛЕ — т.е. когда человек еще приступает к йоге, ПОДОБНА ЯДУ — т.е. бывает подобна боли, поскольку она осуществляется с большим трудом и сопровождается разного рода непривычными ощущениями; а В ИСХОДЕ — т.е. при созревании [результатов йоги], когда силою упражнений проявляется ощущение ни с чем не сравнимой природы Атмана, — ПОДОБНА НЕКТАРУ (амрите); она, [эта радость], ПОРОЖДЕННАЯ ЯСНОСТЬЮ МЫСЛИ ОБ АТМАНЕ: мысль, направленная на Атман, — это и есть «мысль об Атмане»; ее «ясность» — это подавление в ней всякого иного объекта [внимания, кроме Атмана]; [иначе говоря], та РАДОСТЬ, которая возникает от ощущения Атмана, по природе своей ни с чем не сравнимого, с помощью мысли, не имеющей, кроме него, иных объектов, — бывает ПОДОБНА НЕКТАРУ. Эта РАДОСТЬ СЧИТАЕТСЯ СВЕТЛОЙ. (36-37)
Та РАДОСТЬ, которая В НАЧАЛЕ — т.е. в момент [чувственного ощущения] бывает благодаря КОНТАКТУ ЧУВСТВ С ИХ ОБЪЕКТАМИ, СЛОВНО НЕКТАР; А В ИСХОДЕ — т.е. при созревании [ее результатов], когда прекращаются вызвавшие приятное [ощущение], голод и т.д., — поскольку та «радость» приводит к аду и прочим [болезненным состояниям], — она бывает СЛОВНО выпитый ЯД; эта радость СЧИТАЕТСЯ СТРАСТНОЙ. (38)
Та РАДОСТЬ, которой и В НАЧАЛЕ, и ВПОСЛЕДСТВИИ — т.е. и в момент ее ощущения, и при ее созревании — ОТУПЛЯЕТСЯ АТМАН, — т.е. она является причиной заблуждения; под «отуплением» (заблуждением) здесь имеется в виду невосприятие истинной сущности вещей. ВОЗНИКАЮЩАЯ ОТ СНА, ЛЕНИ И НЕБРЕЖНОСТИ — т.е. порождаемая сном и прочими; ибо сон и [оба] остальные [состояния] суть причины ослепления даже в самый момент восприятия. Относительно сна это очевидно; ЛЕНЬ — это замедленное функционирование чувств, при котором налицо медленность (тупость) знания. НЕБРЕЖНОСТЬ имеет форму незаботливости о том, что следует сделать; и здесь также бывает медленность (тупость) знания. Таким образом, и эти два (лень и небрежность) суть причины заблуждения (ослепления) знания. ЭТА РАДОСТЬ СЧИТАЕТСЯ ТЕМНОЙ: [наставление] говорит о том, что стремящемуся к освобождению следует, победив в себе раджас и тамас, стяжать именно саттву. (39)
НА ЗЕМЛЕ — т.е. среди людей; ИЛИ НА НЕБЕ, СРЕДИ БОЖЕСТВ — т.е., [вообще говоря], среди всех существ, рожденных природой, от Брахмы до растений; НЕТ СУЩЕСТВА — т.е. какого-либо живого существа, — СВОБОДНОГО ОТ ТРЕХ ГУН, РОЖДЕННЫХ ПРИРОДОЙ. (40)
«Отреченьем некоторые обрели бессмертие» (МаханУп 10.5) — в этом и прочих [такого рода текстах] отречение указано как средство достижения освобождения; оно, [отречение,] по смыслу не отличается от отрешенности. И даже при совершении действий это отречение [имеет место]: оно основано на отказе от [ощущения себя] деятелем и представляет собой отречение от плода действий. При этом утверждается, что отказ от [ощущения себя] деятелем совершается посредством приписывания [своей] деятельности Высшему Пуруше. Все это происходит благодаря возрастанию гуны «саттва»; потому, дабы внушить желательность приобретения саттвы, подробно сказано о различии результатов саттвы, раджаса и тамаса. Теперь же, дабы сообщить о том, что почитание Высшего Пуруши одето, словно в некую одежду, в действия, совершаемые, таким образом, ради достижения освобождения; а также о том, что плодом такого действия бывает его (Высшего Пуруши) обретение, — он говорит об образе жизни, действиях и долге брахмана и прочих адептов соответственно различению саттвы и иных гун, связанных с их внутренней природой, —
41
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa /
karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ // BhG_18.41
brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāṃ ca paraṃtapa / karmāṇi pravibhaktāni sva-bhāva-prabhavair guṇaiḥ //
brāhmaṇakṣatriyaviśāṃ svakīyo bhāvaḥ svabhāvaḥ brāhmaṇādijanmahetubhūtaṃ prācīnakarmety arthaḥ; tatprabhavāḥ sattvādayo guṇāḥ / brāhmaṇasya svabhāvaprabhavo rajastamo'bhibhavenodbhūtaḥ sattvaguṇaḥ; kṣatriyasya svabhāvaprabhavaḥ tamassattvābhibhavenodbhūto rajoguṇaḥ; vaiśyasya svabhāvaprabhavaḥ sattvarajo'bhibhavenālpodriktas tamoguṇaḥ; śūdrasya svabhāvaprabhavas tu rajassattvābhibhavenātyudriktas tamoguṇaḥ / ebhiḥ svabhāvaprabhavair guṇaiḥ saha pravibhaktāni karmāṇi śāstraiḥ pratipāditāni / brāhmaṇādaya evaṃguṇakāḥ, teṣāṃ caitāni karmāṇi, vṛttayaś caitā iti hi vibhajya pratipādayanti śāstrāṇi // (BhGR_18.41)
brāhmaṇa-kṣatriya-viśāṃ svakīyo bhāvaḥ sva-bhāvaḥ brāhmaṇa-ādi-janma-hetu-bhūtaṃ prācīna-karma ity arthaḥ; tat-prabhavāḥ sattva-ādayo guṇāḥ / brāhmaṇasya sva-bhāva-prabhavo rajas-tamo-'bhibhavena udbhūtaḥ sattva-guṇaḥ; kṣatriyasya sva-bhāva-prabhavaḥ tamas-sattva-abhibhavena udbhūto rajo-guṇaḥ; vaiśyasya sva-bhāva-prabhavaḥ sattva-rajo-'bhibhavena alpa-udriktas tamo-guṇaḥ; śūdrasya sva-bhāva-prabhavas tu rajas-sattva-abhibhavena atyudriktas tamo-guṇaḥ / ebhiḥ sva-bhāva-prabhavair guṇaiḥ saha pravibhaktāni karmāṇi śāstraiḥ pratipāditāni / brāhmaṇa-ādaya evaṃ-guṇakāḥ, teṣāṃ ca etāni karmāṇi, vṛttayaś ca etā iti hi vibhajya pratipādayanti śāstrāṇi //
У брахмана, у кшатрия, у вайшьи и у шудры, о врагов губитель,
действия разделяются посредством рожденных природою гун.
Собственная природа БРАХМАНА, КШАТРИЯ И ВАЙШЬИ — это их ПРИРОДА («естество»); иначе говоря, это прошлая карма, приводящая к рождению в теле брахмана и т.д., — таков смысл. Из этого источника и происходят гуны: саттва и [обе] другие. У брахмана, из его природы, возникает гуна саттва, подавляя гуны раджас и тамас; у кшатрия, из его природы, возникает, подавляя саттву и тамас, — раджас; у вайшьи аналогичным образом возникает гуна тамас. Однако после подавления саттвы и раджаса ее, [гуны тамас у вайшьи], остается немного; тогда как у шудры естество таково, что гуна тамас, подавив саттву и раджас, изобилует. Соответственно этим РОЖДЕННЫМ ПРИРОДОЮ ГУНАМ РАЗДЕЛЯЮТСЯ, т.е. шастрами устанавливаются, ДЕЙСТВИЯ; ибо шастры устанавливают [обязанности людей], разделяя таким образом: «Брахманы и прочие [варны] обладают такими-то Гунами; им приличны такие-то действия, такой-то образ жизни»; [и так далее]. (41)
42
śamo damas tapaś śaucaṃ kṣāntir ārjavam eva ca /
jñānaṃ vijñānam āstikyaṃ brāhmaṃ karma svabhāvajam // BhG_18.42
śamo damas tapaś śaucaṃ kṣāntir ārjavam eva ca / jñānaṃ vijñānam āstikyaṃ brāhmaṃ karma sva-bhāva-jam //
śamaḥ bāhyendriyaniyamanam; damaḥ antaḥkaraṇaniyamanam; tapaḥ bhoganiyamanarūpaḥ śāstrasiddhaḥ kāyakleśaḥ; śaucaṃ śāstrīyakarmayogyatā; kṣāntiḥ paraiḥ pīḍyamānasyāpy avikṛtacittatā; ārjavaṃ pareṣu mano'nurūpaṃ bāhyaceṣṭāprakāśanam; jñānaṃ parāvaratattvayāthātmyajñānam; vijñānaṃ paratattvagatāsādhāraṇaviśeṣaviṣayaṃ jñānam; āstikyaṃ vaidikasya kṛtsnasya satyatāniścayaḥ prakṛṣṭaḥ; kenāpi hetunā cālayitum aśakya ityarthaḥ / bhagavān puruṣottamo vāsudevaḥ parabrahmaśabdābhideyo nirastanikhiladoṣagandhaḥ svābhāvikānavadhikātiśayajñānaśaktyādyasaṅkhyeyakalyāṇaguṇagaṇo nikhilavedavedāntavedyaḥ; sa eva nikhilajagadekakāraṇaṃ nikhilajagadādhārabhūtaḥ; nikhilasya sa eva pravartayitā; tadārādhanabhūtaṃ ca vaidikaṃ kṛtsnaṃ karma; tais tair ārādhito dharmārthakāmamokṣākhyaṃ phalaṃ prayacchatīty asyārthasya satyatāniścaya āstikyam; "vedaiś ca sarvair aham eva vedyaḥ", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate ", "mayi sarvam idaṃ protam", "bhoktāraṃ yajñatapasāṃ ..... jñātvā māṃ śāntim ṛcchati", "mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya", "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ", "yo mām ajam anādiṃ ca vetti lokamaheśvaram" iti hy ucyate / tad etad brāhmaṇasya svabhāvajaṃ karma // (BhGR_18.42)
śamaḥ bāhya-indriya-niyamanam; damaḥ antaḥkaraṇa-niyamanam; tapaḥ bhoga-niyamana-rūpaḥ śāstra-siddhaḥ kāya-kleśaḥ; śaucaṃ śāstrīya-karma-yogyatā; kṣāntiḥ paraiḥ pīḍyamānasya apy avikṛta-cittatā; ārjavaṃ pareṣu mano-'nurūpaṃ bāhya-ceṣṭā-prakāśanam; jñānaṃ para-avara-tattva-yāthātmya-jñānam; vijñānaṃ para-tattva-gata-asādhāraṇa-viśeṣa-viṣayaṃ jñānam; āstikyaṃ vaidikasya kṛtsnasya satyatā-niścayaḥ prakṛṣṭaḥ; kena api hetunā cālayitum aśakya ity-arthaḥ / bhagavān puruṣa-uttamo vāsudevaḥ para-brahma-śabda-abhideyo nirasta-nikhila-doṣa-gandhaḥ svābhāvika-anavadhika-atiśaya-jñāna-śakty-ādy-asaṅkhyeya-kalyāṇa-guṇa-gaṇo nikhila-veda-veda-anta-vedyaḥ; sa eva nikhila-jagad-eka-kāraṇaṃ nikhila-jagad-ādhāra-bhūtaḥ; nikhilasya sa eva pravartayitā; tad-ārādhana-bhūtaṃ ca vaidikaṃ kṛtsnaṃ karma; tais tair ārādhito dharma-artha-kāma-mokṣa-ākhyaṃ phalaṃ prayacchati ity asya arthasya satyatā-niścaya āstikyam; "vedaiś ca sarvair aham eva vedyaḥ", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate ", "mayi sarvam idaṃ protam", "bhoktāraṃ yajña-tapasāṃ ..... jñātvā māṃ śāntim ṛcchati", "mattaḥ parataraṃ na anyat kiñcid asti dhanañjaya", "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ", "yo mām ajam anādiṃ ca vetti loka-mahā-īśvaram" iti hy ucyate / tad etad brāhmaṇasya sva-bhāva-jaṃ karma //
Успокоенность, самообзудание, умерщвление плоти, терпение, чистота, также искренность, знание, различение, признание авторитета Писания —
таковы действия брахмана, рожденные его природой.
УСПОКОЕННОСТЬ — сдерживание активности внешних чувств; САМООБУЗДАНИЕ — сдерживание «внутреннего органа» (сердца); УМЕРЩВЛЕНИЕ ПЛОТИ — утеснение тела, совершаемое в виде предписанного шастрами воздержания в пище; ЧИСТОТА — способность к совершению [обрядовых] действий, предписанных шастрами; ТЕРПЕНИЕ — невозмутимость духа, даже если окружающие тебя мучают; ИСКРЕННОСТЬ — [в общении] с окружающими, соответствие внешних движений движениям сердца; ЗНАНИЕ — истинное знание как высших, так и низших сущностей; РАЗЛИЧЕНИЕ — знание, направленное на специфические различия Высшей Сущности [от всего остального]; ПРИЗНАНИЕ АВТОРИТЕТА ПИСАНИЯ — абсолютная уверенность в том, что все учение Вед истинно, иными словами, [уверенность], которую невозможно поколебать никакими резонами; «признание авторитета Писания» — это убеждение в истинности того, что Господь, Пурушоттама, сын Васудевы, именуемый [в Ведах] Высшим Брахманом, свободный даже от намека на несовершенство; исполненный толпы достоинств превосходных — присущих самой его природе, непревосходимых, безграничных знания, силы и иных, несметных; Тот, постижению кого вся Веда служит и Веданта; лишь он, Единая Причина всей вселенной, ее поддерживает всю, лишь он ее вращает; на нем покоятся все действия ведийских ритуалов; и, почитаемый различными людьми, он плод дарует им, известный как «закон», «богатство», «наслаждение» или «освобождение»; ведь об этом говорится и в Гите, в таких стихах, как 15.15; 10.8; 7.7; 5.29; еще раз 7.7 (первая половина шлоки); 18.46; 10.3. Поэтому [всё] это есть действия, по природе врожденные брахману. (42)*
43
śairyaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam /
dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam // BhG_18.43
śairyaṃ tejo dhṛtir dākṣyaṃ yuddhe ca apy apalāyanam / dānam īśvara-bhāvaś ca kṣātraṃ karma sva-bhāva-jam //
śairyaṃ yuddhe nirbhayapraveśasāmarthyam, tejaḥ parair anabhibhavanīyatā, dhṛtiḥ ārabdhe karmaṇi vighnopanipāte 'pi tatsamāpanasāmarthyam, dākṣyaṃ sarvakriyānirvṛttisāmarthyam, yuddhe cāpy apalāyanam yuddhe cātmamaraṇaniścaye 'py anirvartanam; dānaṃ ātmīyasya dhanasya parasvatvāpādanaparyantas tyāgaḥ īśvarabhāvaḥ svavyatiriktasakalajananiyamanasāmarthyam; etat kṣatriyasya svabhāvajaṃ karma // (BhGR_18.43)
śairyaṃ yuddhe nirbhaya-praveśa-sāmarthyam, tejaḥ parair anabhibhavanīyatā, dhṛtiḥ ārabdhe karmaṇi vighna-upanipāte 'pi tat-samāpana-sāmarthyam, dākṣyaṃ sarva-kriyā-nirvṛtti-sāmarthyam, yuddhe ca apy apalāyanam yuddhe cā atma-maraṇa-niścaye 'py anirvartanam; dānaṃ ātmīyasya dhanasya para-svatva-āpādana-paryantas tyāgaḥ īśvara-bhāvaḥ sva-vyatirikta-sakala-jana-niyamana-sāmarthyam; etat kṣatriyasya sva-bhāva-jaṃ karma //
Сила, твердость, смекалка, доблесть, неспособность в бою к отступленью, прирожденная щедрость, властность —
это признаки кшатриев, Партха.
* Имеющаяся рукопись перевода Гитабхашьи обрывается на комментарии Рамануджи к 42-й шлоке 18-й главы. Приводим далее только текст перевода Бхагавадгиты В.С. Семенцова, опубликованного в 1985 г. — Примеч. ред.
44
kṛṣigorakṣyavāṇijyaṃ vaiśyaṃ karma svabhāvajam / (BhGR_p437354)
kṛṣi-gorakṣya-vāṇijyaṃ vaiśyaṃ karma sva-bhāva-jam /
kṛṣiḥ satyotpādanaṃ karṣaṇam / gorakṣyam paśupālanam ityarthaḥ / vāṇijyam dhanasañcayahetubhūtaṃ krayavikrayātmakaṃ karma / etad vaiśyasya svabhāvajaṃ karma // (BhGR_p437437)
kṛṣiḥ satya-utpādanaṃ karṣaṇam / gorakṣyam paśu-pālanam ity-arthaḥ / vāṇijyam dhana-sañcaya-hetu-bhūtaṃ kraya-vikraya-ātmakaṃ karma / etad vaiśyasya sva-bhāva-jaṃ karma //
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam // (BhGR_18.44)
paricaryā-ātmakaṃ karma śūdrasya api sva-bhāva-jam //
pūrvavarṇatrayaparicaryārūpaṃ śūdrasya svabhāvajaṃ karma / tad etac caturṇā varṇānāṃ vṛttibhis saha kartavyānāṃ śāstravihitānāṃ yajñādikarmaṇāṃ pradarśanārtham uktam / yajñādayo hi trayāṇāṃ varṇānāṃ sādhāraṇāḥ / śamādayo 'pi trayāṇāṃ varṇānāṃ mumukṣūṇāṃ sādhāraṇāḥ / brāhmaṇasya tu sattvodrekasya svābhāvikatvena śamadamādayaḥ sukhopādānā iti kṛtvā tasya śamādaya svabhāvajaṃ karmety uktam / kṣatriyavaiśyayos tu svato rajastamaḥpradhānatvena śamadamādayo duḥkhopādānā iti kṛtvā na tat karmety uktam / brāhmaṇasya vṛttir yājanādhyāpanapratigrahāḥ; kṣatriyasya janapadaparipālanam; vaiśyasya ca kṛṣyādayo yathoktāḥ; śūdrasya tu kartavyaṃ vṛttiś ca pūrvavarṇatrayaparicaryaiva // (BhGR_p437717)
pūrva-varṇa-traya-paricaryā-rūpaṃ śūdrasya sva-bhāva-jaṃ karma / tad etac caturṇā varṇānāṃ vṛttibhis saha kartavyānāṃ śāstra-vihitānāṃ yajña-ādi-karmaṇāṃ pradarśana-artham uktam / yajña-ādayo hi trayāṇāṃ varṇānāṃ sādhāraṇāḥ / śama-ādayo 'pi trayāṇāṃ varṇānāṃ mumukṣūṇāṃ sādhāraṇāḥ / brāhmaṇasya tu sattva-udrekasya svābhāvikatvena śama-dama-ādayaḥ sukha-upādānā iti kṛtvā tasya śama-ādaya sva-bhāva-jaṃ karma ity uktam / kṣatriya-vaiśyayos tu svato rajas-tamaḥ-pradhānatvena śama-dama-ādayo duḥkha-upādānā iti kṛtvā na tat karma ity uktam / brāhmaṇasya vṛttir yājana-adhyāpana-pratigrahāḥ; kṣatriyasya jana-pada-paripālanam; vaiśyasya ca kṛṣy-ādayo yathā-uktāḥ; śūdrasya tu kartavyaṃ vṛttiś ca pūrva-varṇa-traya-paricarya aiva //
Земледелие и торговля, разведенье скота — вайшьи дело.
Все, что связано с услуженьем, то природе шудр подобает.
45
sve sve karmaṇy abhiratas saṃsiddhiṃ labhate naraḥ /
svakarmaniratas siddhiṃ yathā vindati tac chṛṇu // BhG_18.45
sve sve karmaṇy abhiratas saṃsiddhiṃ labhate naraḥ / sva-karma-niratas siddhiṃ yathā vindati tac chṛṇu //
sve sve yathodite karmaṇy abhirato naraḥ saṃsiddhiṃ paramapadaprāptiṃ labhate / svakarmanirato yathā siddhiṃ vindati paramapadaṃ prāpnoti, tathā śṛṇu // (BhGR_18.45)
sve sve yathā-udite karmaṇy abhirato naraḥ saṃsiddhiṃ parama-pada-prāptiṃ labhate / sva-karma-nirato yathā siddhiṃ vindati parama-padaṃ prāpnoti, tathā śṛṇu //
Достигает успеха быстро человек, своей кармой довольный; как удача к нему приходит в его действиях, слушай об этом.
46
yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam /
svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhG_18.46
yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ //
yato bhūtānām utpattyādikā pravṛttiḥ, yena ca sarvam idaṃ tatam, svakarmaṇā taṃ mām indrādyantarātmatayāvasthitam abhyarcya matprasādān matprāptirūpāṃ siddhiṃ vindati mānavaḥ / matta eva sarvam utpadyate, mayā ca sarvam idaṃ tatam iti pūrvam evoktam, "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiṃcid asti dhanañjaya", "mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā", "mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ityādiṣu // (BhGR_18.46)
yato bhūtānām utpatty-ādikā pravṛttiḥ, yena ca sarvam idaṃ tatam, sva-karmaṇā taṃ mām indra-ādy-antara-ātmataya āvasthitam abhyarcya mat-prasādān mat-prāpti-rūpāṃ siddhiṃ vindati mānavaḥ / matta eva sarvam utpadyate, mayā ca sarvam idaṃ tatam iti pūrvam eva uktam, "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ na anyat kiṃcid asti dhanañjaya", "mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā", "maya ādhyakṣeṇa prakṛtiḥ sūyate sacara-acaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ity-ādiṣu //
Человек успех обретает, своим делом того почитая,
кем все это пронизано, Партха, от кого существа происходят.
47
śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt / (BhGR_p439498)
śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt /
evaṃ tyaktakartṛtvādiko madārādhanarūpaḥ svadharmaḥ / svenaivopādātuṃ yogyo dharmaḥ; prakṛtisaṃsṛṣṭena hi puruṣeṇendriyavyāpārarūpaḥ karmayogātmako dharmaḥ sukaro bhavati / ataḥ karmayogākhyaḥ svadharmo viguṇo 'pi paradharmāt -- indriyajayanipuṇapuruṣadharmāj jñānayogāt sakalendriyaniyamanarūpatayā sapramādāt kadācit svanuṣṭhitāc śreyān / tad evopapādayati -- (BhGR_p439583)
evaṃ tyakta-kartṛtva-ādiko mad-ārādhana-rūpaḥ sva-dharmaḥ / svena eva upādātuṃ yogyo dharmaḥ; prakṛti-saṃsṛṣṭena hi puruṣeṇa indriya-vyāpāra-rūpaḥ karma-yoga-ātmako dharmaḥ sukaro bhavati / ataḥ karma-yoga-ākhyaḥ sva-dharmo viguṇo 'pi para-dharmāt --- indriya-jaya-nipuṇa-puruṣa-dharmāj jñāna-yogāt sakala-indriya-niyamana-rūpatayā sa-pramādāt kadācit sv-anuṣṭhitāc śreyān / tad eva upapādayati ---
svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam // (BhGR_18.47)
sva-bhāva-niyataṃ karma kurvan nā apnoti kilbiṣam //
prakṛti-saṃsṛṣṭasya puruṣasya indriya-vyāpāra-rūpatayā sva-bhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñāna-yogasya sakala-indriya-niyamana-sādhyatayā sa-pramādatvāt tan-niṣṭhas tu pramādāt kilbiṣaṃ pratipadyeta api //
prakṛtisaṃsṛṣṭasya puruṣasya indriyavyāpārarūpatayā svabhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñānayogasya sakalendriyaniyamanasādhyatayā sapramādatvāt tanniṣṭhas tu pramādāt kilbiṣaṃ pratipadyetāpi // (BhGR_18.47)
sva-bhāva-niyataṃ karma kurvan nā apnoti kilbiṣam //
prakṛti-saṃsṛṣṭasya puruṣasya indriya-vyāpāra-rūpatayā sva-bhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñāna-yogasya sakala-indriya-niyamana-sādhyatayā sa-pramādatvāt tan-niṣṭhas tu pramādāt kilbiṣaṃ pratipadyeta api //
ataḥ karmaniṣṭhaiva jyāyasīti tṛtīyādhyāyoktaṃ smārayati -- (BhGR_p440388)
ataḥ karma-niṣṭha aiva jyāyasi īti tṛtīya-adhyāya-uktaṃ smārayati ---
Даже полный успех в чужой дхарме бесполезен — к своей устремляйся! Естества исполняя законы, человек себя не пятнает.
48
sahajaṃ karma kaunteya sadoṣam api na tyajet /
sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ // BhG_18.48
saha-jaṃ karma kaunteya sa-doṣam api na tyajet / sarva-ārambhā hi doṣeṇa dhūmena agnir ivā avṛtāḥ //
ataḥ sahajatvena sukaram apramādaṃ ca karma sadoṣaṃ saduḥkham api na tyajet; jñānayogayogyo 'pi karmayogam eva kurvītetyarthaḥ / sarvārambhāḥ, -- karmārambhāḥ jñānārambhāś ca hi doṣeṇa duḥkhena dhūmenāgnir ivāvṛtāḥ / iyāṃs tu viśeṣaḥ -- karmayogaḥ sukaro 'pramādaś ca, jñānayogas tadviparītaḥ iti // (BhGR_18.48)
ataḥ sahajatvena sukaram apramādaṃ ca karma sa-doṣaṃ sa-duḥkham api na tyajet; jñāna-yoga-yogyo 'pi karma-yogam eva kurvīta ity-arthaḥ / sarva-ārambhāḥ, --- karma-ārambhāḥ jñāna-ārambhāś ca hi doṣeṇa duḥkhena dhūmena agnir ivā avṛtāḥ / iyāṃs tu viśeṣaḥ --- karma-yogaḥ sukaro 'pramādaś ca, jñāna-yogas tad-viparītaḥ iti //
Оставлять этих действий не надо, даже если они не безгрешны: ведь людей начинанья грехами, точно дымом огонь, покрыты.
49
asaktabuddhis sarvatra jitātmā vigataspṛhaḥ /
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati // BhG_18.49
asakta-buddhis sarvatra jita-ātmā vigata-spṛhaḥ / naiṣkarmya-siddhiṃ paramāṃ saṃnyāsena adhigacchati //
sarvatra phalādiṣu asaktabuddhiḥ, jitātmā -- jitamanāḥ, paramapuruṣakartṛtvānusaṃdhānenātmakartṛtve vigataspṛhaḥ, evaṃ tyāgād ananyatvena nirṇītena saṃnyāsena yuktaḥ karma kurvan paramāṃ naiṣkarmyasiddhim adhigacchati -- paramāṃ dhyānaniṣṭhāṃ jñānayogasyāpi phalabhūtam adhigacchatītyarthaḥ / vakṣyamāṇadhyānayogāvāptiṃ sarvendriyakarmoparatirūpām adhigacchati // (BhGR_18.49)
sarvatra phala-ādiṣu asakta-buddhiḥ, jita-ātmā --- jita-manāḥ, parama-puruṣa-kartṛtva-anusaṃdhānenā atma-kartṛtve vigata-spṛhaḥ, evaṃ tyāgād ananyatvena nirṇītena saṃnyāsena yuktaḥ karma kurvan paramāṃ naiṣkarmya-siddhim adhigacchati --- paramāṃ dhyāna-niṣṭhāṃ jñāna-yogasya api phala-bhūtam adhigacchati ity-arthaḥ / vakṣyamāṇa-dhyāna-yoga-avāptiṃ sarva-indriya-karma-uparati-rūpām adhigacchati //
Ни к чему не привязанный мыслью, победивший себя, без желаний, отрешенностью и недеяньем человек совершенства достигнет.
50
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me /
samāsenaiva kaunteya niṣṭhā jñānasya yā parā // BhG_18.50
siddhiṃ prāpto yathā brahma tathā āpnoti nibodha me / samāsena eva kaunteya niṣṭhā jñānasya yā parā //
siddhiṃ prāptaḥ āprayāṇādaharaharanuṣṭhīyamānakarmayoganiṣpādyadhyānasidddhiṃ prāptaḥ, yathā yena prakāreṇa vartamāno brahma prāpnoti, tathā samāsena me nibodha / tad eva brahma viśeṣyate niṣṭhā jñānasya yā pareti / jñānasya dhyānātmakasya yā parā niṣṭhā -- paramaprāpyam ityarthaḥ // (BhGR_18.50)
siddhiṃ prāptaḥ ā-prayāṇād-ahar-ahar-anuṣṭhīyamāna-karma-yoga-niṣpādya-dhyāna-sidddhiṃ prāptaḥ, yathā yena prakāreṇa vartamāno brahma prāpnoti, tathā samāsena me nibodha / tad eva brahma viśeṣyate niṣṭhā jñānasya yā para īti / jñānasya dhyāna-ātmakasya yā parā niṣṭhā --- parama-prāpyam ity-arthaḥ //
Я скажу тебе кратко, сын Притхи, как затем, обретя совершенство, люди Брахмана достигают: это высшая цель йоги знанья.
51
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca /
śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca // BhG_18.51
buddhyā viśuddhayā yukto dhṛtyā ātmānaṃ niyamya ca / śabda-ādīn viṣayāṃs tyaktvā rāga-dveṣau vyudasya ca //
Чистой мыслью себя обуздавший, твердо сам себя подчинивший, от вещей отрешившись внешних, к любви-ненависти равнодушен,
52
viviktasevī laghvāśī yatavākkāyamānasaḥ /
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ // BhG_18.52
vivikta-sevī laghv-āśī yata-vāk-kāya-mānasaḥ / dhyāna-yoga-paro nityaṃ vairāgyaṃ samupāśritaḥ //
сдержан в пище, укромно живущий, победив тело, слово и манас, в созерцании сосредоточен и в бесстрастье всегда пребывая,
53
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham /
vimucya nirmamaś śānto brahmabhūyāya kalpate // BhG_18.53
ahaṅ-kāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham / vimucya nirmamaś śānto brahma-bhūyāya kalpate //
buddhyā viśuddhayā yathāvasthitātmatattvaviṣayayā yuktaḥ, dhṛtyā ātmānaṃ niyamya ca viṣayavimukhīkaraṇena yogayogyaṃ manaḥ kṛtvā, śabdādīn viṣayān tyaktvā -- asannihitān kṛtvā, tannimittau ca rāgadveṣau vyudasya, viviktasevī -- sarvair dhyānavirodhibhir vivikte deśe vartamānaḥ, laghvāśī -- atyaśanānaśanarahitaḥ, yatavākkāyamānasaḥ -- dhyānābhimukhīkṛtakāyavāṅmanovṛttiḥ, dhyānayogaparo nityam -- evaṃbhūtas san ā prāyāṇād aharahardhyānayogaparaḥ, vairāgyaṃ samupāśritaḥ -- dhyeyatattvavyatiriktaviṣayadoṣāvamarśena tatra tatra virāgatāṃ vardhayan, ahaṃkāram -- anātmani ātmābhimānaṃ, balaṃ -- tadvṛddhihetubhūtavāsanabalaṃ, tannimittaṃ darpaṃ kāmaṃ krodhaṃ parigrahaṃ vimucya, nirmamaḥ sarveṣv anātmīyeṣv ātmīyabuddhirahitaḥ, śāntaḥ -- ātmānubhavaikasukhaḥ, evaṃbhūto dhyānayogaṃ kurvan brahmabhūyāya kalpate -- sarvabandhavinirmukto yathāvasthitam ātmānam anubhavatītyarthaḥ // (BhGR_18.51-53)
buddhyā viśuddhayā yathā-avasthita-ātma-tattva-viṣayayā yuktaḥ, dhṛtyā ātmānaṃ niyamya ca viṣaya-vimukhīkaraṇena yoga-yogyaṃ manaḥ kṛtvā, śabda-ādīn viṣayān tyaktvā --- asannihitān kṛtvā, tan-nimittau ca rāga-dveṣau vyudasya, vivikta-sevī --- sarvair dhyāna-virodhibhir vivikte deśe vartamānaḥ, laghv-āśī --- atyaśana-anaśana-rahitaḥ, yata-vāk-kāya-mānasaḥ --- dhyāna-abhimukhīkṛta-kāya-vāṅ-mano-vṛttiḥ, dhyāna-yoga-paro nityam --- evaṃ-bhūtas san ā prāyāṇād ahar-ahar-dhyāna-yoga-paraḥ, vairāgyaṃ samupāśritaḥ --- dhyeya-tattva-vyatirikta-viṣaya-doṣa-avamarśena tatra tatra virāgatāṃ vardhayan, ahaṃ-kāram --- anātmani ātma-abhimānaṃ, balaṃ --- tad-vṛddhi-hetu-bhūta-vāsana-balaṃ, tan-nimittaṃ darpaṃ kāmaṃ krodhaṃ parigrahaṃ vimucya, nirmamaḥ sarveṣv anātmīyeṣv ātmīya-buddhi-rahitaḥ, śāntaḥ --- ātma-anubhava-eka-sukhaḥ, evaṃ-bhūto dhyāna-yogaṃ kurvan brahma-bhūyāya kalpate --- sarva-bandha-vinirmukto yathā-avasthitam ātmānam anubhavati ity-arthaḥ //
от имущества, похоти, гнева, себялюбья освободившись, успокоен, «мое» позабывший — к встрече с Брахманом он способен.
54
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati /
samas sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhG_18.54
brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu mad-bhaktiṃ labhate parām //
brahmabhūtaḥ -- āvirbhūtāparicchinnajñānaikākāramaccheṣataikasvabhāvātmasvarūpaḥ, "itas tv anyāṃ prakṛtiṃ viddhi me parām" iti hi svaśeṣatoktā / prasannātmā -- kleśakarmādibhir akaluṣasvarūpo madvyatiriktaṃ na kaṃcana bhūtaviśeṣaṃ prati śocati; na kiṃcana kāṅkṣati; api tu madvyatirikteṣu sarveṣu bhūteṣu anādaraṇīyatāyāṃ samo nikhilaṃ vastujātaṃ tṛṇavan manyamāno madbhaktiṃ labhate parām mayi sarveśvare nikhilajagadudbhavasthitipralayalīle nirastasamastaheyagandhe 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaikatāne lāvaṇyāmṛtasāgare śrīmati puṇḍarīkanayane svasvāmini atyarthapriyānubhavarūpāṃ parāṃ bhaktiṃ labhate // (BhGR_18.54)
brahma-bhūtaḥ --- āvirbhūta-aparicchinna-jñāna-eka-ākāra-mac-cheṣatā-eka-sva-bhāva-ātma-sva-rūpaḥ, "itas tv anyāṃ prakṛtiṃ viddhi me parām" iti hi sva-śeṣata ūktā / prasanna-ātmā --- kleśa-karma-ādibhir akaluṣa-sva-rūpo mad-vyatiriktaṃ na kaṃcana bhūta-viśeṣaṃ prati śocati; na kiṃcana kāṅkṣati; api tu mad-vyatirikteṣu sarveṣu bhūteṣu anādaraṇīyatāyāṃ samo nikhilaṃ vastu-jātaṃ tṛṇavan manyamāno mad-bhaktiṃ labhate parām mayi sarva-īśvare nikhila-jagad-udbhava-sthiti-pralaya-līle nirasta-samasta-heya-gandhe 'navadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-eka-tāne lāvaṇya-amṛta-sāgare śrīmati puṇḍarīka-nayane sva-svāmini atyartha-priya-anubhava-rūpāṃ parāṃ bhaktiṃ labhate //
tatphalam āha -- (BhGR_p444280)
tat-phalam āha ---
Ставший Брахманом, ясный душою, не скорбит он, не вожделеет; кто ко всем существам одинаков, тот достигнет Моей высшей бхакти.
55
bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ /
tato māṃ tattvato jñātvā viśate tadanantaram // BhG_18.55
bhaktyā mām abhijānāti yāvān yaś ca asmi tattvataḥ / tato māṃ tattvato jñātvā viśate tad-anantaram //
svarūpataḥ svabhāvataś ca yo 'ham; guṇato vibhūtito 'pi yāvāṃś cāham, taṃ mām evaṃrūpayā bhaktyā tattvato 'bhijānāti; māṃ tattvato jñātvā tadanantaram -- tattvajñānānantaraṃ tataḥ bhaktitaḥ māṃ viśate praviśati / tattvatas svarūpasvabhāvaguṇavibhūtidarśanottarakālabhāvinyā anavadhikātiśayabhaktyā māṃ prāpnotītyarthaḥ / atra tata iti prāptihetutayā, nirdiṣṭā bhaktir evābhidhīyate; "bhaktyā tv ananyayā śakyaḥ" iti tasya eva tattvataḥ praveśahetutvābhidhānāt // (BhGR_18.55)
sva-rūpataḥ sva-bhāvataś ca yo 'ham; guṇato vibhūtito 'pi yāvāṃś ca aham, taṃ mām evaṃ-rūpayā bhaktyā tattvato 'bhijānāti; māṃ tattvato jñātvā tad-anantaram --- tattva-jñāna-anantaraṃ tataḥ bhaktitaḥ māṃ viśate praviśati / tattvatas sva-rūpa-sva-bhāva-guṇa-vibhūti-darśana-uttara-kāla-bhāvinyā anavadhika-atiśaya-bhaktyā māṃ prāpnoti ity-arthaḥ / atra tata iti prāpti-hetutayā, nirdiṣṭā bhaktir eva abhidhīyate; "bhaktyā tv ananyayā śakyaḥ" iti tasya eva tattvataḥ praveśa-hetutva-abhidhānāt //
evaṃ varṇāśramocitanityanaimittikakarmaṇāṃ parityaktaphalādikānāṃ paramapuruṣārādhanarūpeṇānuṣṭhitānāṃ vipāka uktaḥ / idānīṃ kāmyānām api karmaṇām uktenaiva prakāreṇānuṣṭhitānāṃ sa eva vipāka ity āha -- (BhGR_p444992)
evaṃ varṇa-āśrama-ucita-nitya-naimittika-karmaṇāṃ parityakta-phala-ādikānāṃ parama-puruṣa-ārādhana-rūpeṇa anuṣṭhitānāṃ vipāka uktaḥ / idānīṃ kāmyānām api karmaṇām uktena eva prakāreṇa anuṣṭhitānāṃ sa eva vipāka ity āha ---
Силой бхакти Меня он познает — кто Я есмь и каков по сути, а затем, суть Мою изведав, он в Мое бытие погрузится.
56
sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ /
matprasādād avāpnoti śāśvataṃ padam avyayam // BhG_18.56
sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ / mat-prasādād avāpnoti śāśvataṃ padam avyayam //
na kevalaṃ nityanaimittikāni karmāṇi, api tu sarvāṇi kāmyāny api karmāṇi, madvyāśrayaḥ mayi saṃnyastakartṛtvādikaḥ kurvāṇo matprasādāc chāśvataṃ padam avyayam avikalaṃ prāpnoti / padyate gamyata iti padam; māṃ prāpnotītyarthaḥ // (BhGR_18.56)
na kevalaṃ nitya-naimittikāni karmāṇi, api tu sarvāṇi kāmyāny api karmāṇi, mad-vyāśrayaḥ mayi saṃnyasta-kartṛtva-ādikaḥ kurvāṇo mat-prasādāc chāśvataṃ padam avyayam avikalaṃ prāpnoti / padyate gamyata iti padam; māṃ prāpnoti ity-arthaḥ //
yasmād evam, tasmāt -- (BhGR_p445647)
yasmād evam, tasmāt ---
Даже действия все свершая, кто всегда так во Мне обитает — вечносущей, нетленной цели тот достигнет Моей благодатью.
57
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
buddhiyogam upāśritya maccittas satataṃ bhava // BhG_18.57
cetasā sarva-karmāṇi mayi saṃnyasya mat-paraḥ / buddhi-yogam upāśritya mac-cittas satataṃ bhava //
cetasā - ātmano madīyatvamanniyāmyatvabuddhyā / uktaṃ hi, "mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā" iti / sarvakarmāṇi sakartṛkāṇi sārādhyāni mayi saṃnyasya, matparaḥ -- aham eva phalatayā prāpya ity anusaṃdhānaḥ, karmāṇi kurvan imam eva buddhiyogam upāśritya satataṃ maccitto bhava // (BhGR_18.57)
cetasā -- ātmano madīyatva-man-niyāmyatva-buddhyā / uktaṃ hi, "mayi sarvāṇi karmāṇi saṃnyasya adhyātma-cetasā" iti / sarva-karmāṇi sa-kartṛkāṇi sa-ārādhyāni mayi saṃnyasya, mat-paraḥ --- aham eva phalatayā prāpya ity anusaṃdhānaḥ, karmāṇi kurvan imam eva buddhi-yogam upāśritya satataṃ mac-citto bhava //
Устремившись ко Мне, все деянья возложив на Меня силой мысли, в созерцанье всегда пребывая, всем сознаньем в Меня погружайся.
58
maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi /
atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi // BhG_18.58
mac-cittaḥ sarva-durgāṇi mat-prasādāt tariṣyasi / atha cet tvam ahaṃ-kārān na śroṣyasi vinaṅkṣyasi //
evaṃ maccittaḥ sarvakarmāṇi kurvan sarvāṇi sāṃsārikāṇi durgāṇi matprasādād eva tariṣyasi / atha tvam ahaṃkārād aham eva kṛtyākṛtyaviṣayaṃ sarvaṃ jānāmīti bhāvān maduktaṃ na śroṣyasi cet, vinaṅkṣyasi -- vinaṣṭo bhaviṣyasi / na hi kaścin madvyatiriktaḥ kṛtsnasya prāṇijātasya kṛtyākṛtyayor jñātā praśāsitā vāsti // (BhGR_18.58)
evaṃ mac-cittaḥ sarva-karmāṇi kurvan sarvāṇi sāṃsārikāṇi durgāṇi mat-prasādād eva tariṣyasi / atha tvam ahaṃ-kārād aham eva kṛtya-akṛtya-viṣayaṃ sarvaṃ jānāmi iti bhāvān mad-uktaṃ na śroṣyasi cet, vinaṅkṣyasi --- vinaṣṭo bhaviṣyasi / na hi kaścin mad-vyatiriktaḥ kṛtsnasya prāṇi-jātasya kṛtya-akṛtyayor jñātā praśāsitā va āsti //
Мыслью сущий во Мне — превосходит Моей милостью эти три гуны;
непременно погибнет, сын Притхи, кто себя ослепил самомненьем.
59
yady ahaṅkāram āśritya na yotsya iti manyase /
mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati // BhG_18.59
yady ahaṅ-kāram āśritya na yotsya iti manyase / mithya aiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati //
yadi ahaṃkāram ātmani hitāhitajñāne svātantryābhimānam āśritya manniyogam anādṛtya na yotsya iti manyase, eṣa te svātantryavyavasāyo mithyā bhaviṣyati; yataḥ prakṛtis tvāṃ yuddhe niyokṣyati matsvātantryodvignaṃ tvām ajñaṃ prakṛtir niyokṣati // (BhGR_18.59)
yadi ahaṃ-kāram ātmani hita-ahita-jñāne svātantrya-abhimānam āśritya man-niyogam anādṛtya na yotsya iti manyase, eṣa te svātantrya-vyavasāyo mithyā bhaviṣyati; yataḥ prakṛtis tvāṃ yuddhe niyokṣyati mat-svātantrya-udvignaṃ tvām ajñaṃ prakṛtir niyokṣati //
tad upapādayati -- (BhGR_p447106)
tad upapādayati ---
Если ты, погрузившись в самость, помышляешь: «Не буду сражаться!» — тебя, Партха, природа заставит, ибо ложно твое решенье.
60
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā /
kartuṃ necchasi yan mohāt kariṣyasy avaśo 'pi tat // BhG_18.60
sva-bhāva-jena kaunteya nibaddhaḥ svena karmaṇā / kartuṃ na icchasi yan mohāt kariṣyasy avaśo 'pi tat //
svabhāvajaṃ hi kṣatriyasya karma śauryam / svabhāvajena śauryākhyena svena karmaṇā nibaddhaḥ, tad evāvaśaḥ, parair dharṣaṇam asahamānas tvam eva tad yuddhaṃ kariṣyasi, yad idānīṃ mohād ajñānāt kartuṃ necchasi // (BhGR_18.60)
sva-bhāva-jaṃ hi kṣatriyasya karma śauryam / sva-bhāva-jena śaurya-ākhyena svena karmaṇā nibaddhaḥ, tad eva avaśaḥ, parair dharṣaṇam a-sahamānas tvam eva tad yuddhaṃ kariṣyasi, yad idānīṃ mohād ajñānāt kartuṃ na icchasi //
sarvaṃ hi bhūtajātaṃ sarveśvareṇa mayā pūrvakarmānuguṇyena prakṛtyanuvartane niyamitam; tac chṛṇu / (BhGR_p447554)
sarvaṃ hi bhūta-jātaṃ sarva-īśvareṇa mayā pūrva-karma-anuguṇyena prakṛty-anuvartane niyamitam; tac chṛṇu /
Своей собственной кармой скован, естеством порожденной, сын Кунти, ты свершишь, даже против воли, то, что делать, безумный, не хочешь.
61
īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati /
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhG_18.61
īśvaraḥ sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā //
īśvaraḥ sarvaniyamanaśīlo vāsudevaḥ sarvabhūtānāṃ hṛddeśe sakalapravṛttimūlajñānodayapradeśe tiṣṭhati / kathaṃ kiṃ kurvaṃs tiṣṭhati ? yantrārūḍhāni sarvabhūtāni māyayā bhrāmayan / svenaiva nirmitaṃ dehendriyāvasthaṃ prakṛtyākhyaṃ yantram ārūḍhāni sarvabhūtāni svakīyayā sattvādiguṇamayyā māyayā guṇānuguṇaṃ pravartayaṃs tiṣṭhatītyarthaḥ / pūrvam apy etad uktam, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti; "mattas sarvaṃ pravartate" iti ca / "ya ātmani tiṣṭhan" ityādikā śrutiś ca // (BhGR_18.61)
īśvaraḥ sarva-niyamana-śīlo vāsudevaḥ sarva-bhūtānāṃ hṛd-deśe sakala-pravṛtti-mūla-jñāna-udaya-pradeśe tiṣṭhati / kathaṃ kiṃ kurvaṃs tiṣṭhati ? yantra-ārūḍhāni sarva-bhūtāni māyayā bhrāmayan / svena eva nirmitaṃ deha-indriya-avasthaṃ prakṛty-ākhyaṃ yantram ārūḍhāni sarva-bhūtāni svakīyayā sattva-ādi-guṇa-mayyā māyayā guṇa-anuguṇaṃ pravartayaṃs tiṣṭhati ity-arthaḥ / pūrvam apy etad uktam, "sarvasya ca ahaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti; "mattas sarvaṃ pravartate" iti ca / "ya ātmani tiṣṭhan" ity-ādikā śrutiś ca //
etan māyānivṛttihetum āha -- (BhGR_p448397)
etan māyā-nivṛtti-hetum āha ---
В сердце всех существ пребывает их опора — Великий Владыка; Он вращает их майей своею, как колеса в послушной машине.
62
tam eva śaraṇaṃ gaccha sarvabhāvena bhārata /
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam // BhG_18.62
tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata / tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam //
yasmād evam, tasmāt tam eva sarvasya praśāsitāram, āśritavātsalyena tvatsārathye 'vasthitam, "itthaṃ kuru " iti ca śāsitāraṃ sarvabhāvena sarvātmanā śaraṇaṃ gaccha / sarvātmanānuvartasva / anyathāpi tanmāyāpreritenājñena tvayā yuddhādikaraṇam avarjanīyam / tathā sati naṣṭo bhaviṣyasi / atas taduktaprakāreṇa yuddhādikaṃ kurv ityarthaḥ / evaṃ kurvāṇas tatprasādāt parāṃ śāntiṃ sarvakarmabandhopaśamaṃ śāśvataṃ ca sthānam prāpsyasi / yad abhidhīyate śrutiśataiḥ, "tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ, "te ha nākaṃ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ", "yatra ṛṣayaḥ prathamajā ye purāṇāḥ", "pareṇa nākaṃ nihitaṃ guhāyām", "yo 'syādhyakṣaḥ parame vyoman", "atha yad ataḥ paro divo jyotir dīpyate", "so 'dhvanaḥ pāram āpnoti tadviṣṇoḥ paramaṃ padam" ityādibhiḥ // (BhGR_p448608)
yasmād evam, tasmāt tam eva sarvasya praśāsitāram, āśrita-vātsalyena tvat-sārathye 'vasthitam, "itthaṃ kuru " iti ca śāsitāraṃ sarva-bhāvena sarva-ātmanā śaraṇaṃ gaccha / sarva-ātmana ānuvartasva / anyatha āpi tan-māyā-preritena ajñena tvayā yuddha-ādi-karaṇam avarjanīyam / tathā sati naṣṭo bhaviṣyasi / atas tad-ukta-prakāreṇa yuddha-ādikaṃ kurv ity-arthaḥ / evaṃ kurvāṇas tat-prasādāt parāṃ śāntiṃ sarva-karma-bandha-upaśamaṃ śāśvataṃ ca sthānam prāpsyasi / yad abhidhīyate śruti-śataiḥ, "tad-viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ, "te ha nākaṃ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ", "yatra ṛṣayaḥ prathama-jā ye purāṇāḥ", "pareṇa nākaṃ nihitaṃ guhāyām", "yo 'sya adhyakṣaḥ parame vyoman", "atha yad ataḥ paro divo jyotir dīpyate", "so 'dhvanaḥ pāram āpnoti tad-viṣṇoḥ paramaṃ padam" ity-ādibhiḥ //
Только в нем ищи утешенья всей душою своей, сын Кунти:
Его милостью ты достигнешь высшей цели, умиротворенья.
63
iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā /
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru // BhG_18.63
iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā / vimṛśya etad aśeṣeṇa yatha īcchasi tathā kuru //
iti -- evaṃ te mumukṣubhir adhigantavyaṃ jñānaṃ sarvasmād guhyād guhyataraṃ karmayogaviṣayaṃ jñānayogaviṣayaṃ bhaktiyogaviṣayaṃ ca sarvam ākhyātam / etadaśeṣeṇa vimṛśya svādhikārānurūpaṃ yathecchasi, tathā kuru karmayogaṃ jñānayogaṃ bhaktiyogaṃ vā yatheṣṭam ātiṣṭhetyarthaḥ // (BhGR_18.63)
iti --- evaṃ te mumukṣubhir adhigantavyaṃ jñānaṃ sarvasmād guhyād guhyataraṃ karma-yoga-viṣayaṃ jñāna-yoga-viṣayaṃ bhakti-yoga-viṣayaṃ ca sarvam ākhyātam / etad-aśeṣeṇa vimṛśya sva-adhikāra-anurūpaṃ yatha īcchasi, tathā kuru karma-yogaṃ jñāna-yogaṃ bhakti-yogaṃ vā yatha īṣṭam ātiṣṭha ity-arthaḥ //
Партха! Ныне ты знаешь то знанье, что таинственней тайн сокрытых;
так обдумай его всесторонне, а затем поступай, как желаешь!
64
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ /
iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam // BhG_18.64
sarva-guhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ / iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam //
sarveṣv eteṣu guhyeṣu bhaktiyogasya śraiṣṭhyād guhyatamam iti pūrvam evoktam "idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave" ityādau / bhūyo 'pi tadviṣayaṃ paramaṃ me vacaḥ śṛṇu / iṣṭo 'si me dṛḍham iti tatas te hitaṃ vakṣyāmi // (BhGR_18.64)
sarveṣv eteṣu guhyeṣu bhakti-yogasya śraiṣṭhyād guhyatamam iti pūrvam eva uktam "idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave" ity-ādau / bhūyo 'pi tad-viṣayaṃ paramaṃ me vacaḥ śṛṇu / iṣṭo 'si me dṛḍham iti tatas te hitaṃ vakṣyāmi //
Ныне — слушай Высшее Слово! Вот Моя запредельная тайна!
Я тебе передам это благо, ибо ты — Мой избранник любимый.
65
manmanā bhava madbhakto madyājī māṃ namaskuru /
mām evaiṣyasi satyaṃ te pratijāne priyo 'si me // BhG_18.65
man-manā bhava mad-bhakto mad-yājī māṃ namaskuru / mām eva eṣyasi satyaṃ te pratijāne priyo 'si me //
vedānteṣu, "vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt / tam evaṃ vidvān amṛta iha bhavati nānyaḥ panthā vidyate 'yanāya" ityādiṣu vihitaṃ vedanaṃ dhyānopāsanādiśabdavācyaṃ darśanasamānākāraṃ smṛtisaṃtānam atyarthapriyam iha manmanā bhaveti vidhīyate / madbhaktaḥ atyarthamatpriyaḥ / atyarthamatpriyatvena niratiśayapriyāṃ smṛtisaṃtatiṃ kuruṣvetyarthaḥ / madyājī / tatrāpi madbhakta ity anuṣajyate / yajanaṃ pūjanam / atyarthapriyamadārādhanaparo bhava / ārādhanaṃ hi paripūrṇaśeṣavṛttiḥ / māṃ namaskuru / namaḥ -- namanam / mayy atimātraprahvībhāvam atyarthapriyaṃ kurv ityarthaḥ / evaṃ vartamāno mām evaiṣyasi / etat satyaṃ te pratijāne -- tava pratijñāṃ karomi; nopacchandanamātram; yatas tvaṃ priyo 'si me / "priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ" iti pūrvam evoktam / yasya mayy atimātratā prītir vartate, mamāpi tasmin atimātrā prītir bhavatīti tadviyogam asahamāno 'haṃ taṃ māṃ prāpayāmi / ataḥ satyam eva pratijñātam, mām evaiṣyasīti // (BhGR_18.65)
veda-anteṣu, "veda aham etaṃ puruṣaṃ mahā-antam āditya-varṇaṃ tamasaḥ parastāt / tam evaṃ vidvān amṛta iha bhavati na anyaḥ panthā vidyate 'yanāya" ity-ādiṣu vihitaṃ vedanaṃ dhyāna-upāsana-ādi-śabda-vācyaṃ darśana-samāna-ākāraṃ smṛti-saṃtānam atyartha-priyam iha man-manā bhava iti vidhīyate / mad-bhaktaḥ atyartha-mat-priyaḥ / atyartha-mat-priyatvena niratiśaya-priyāṃ smṛti-saṃtatiṃ kuruṣva ity-arthaḥ / mad-yājī / tatra api mad-bhakta ity anuṣajyate / yajanaṃ pūjanam / atyartha-priya-mad-ārādhana-paro bhava / ārādhanaṃ hi paripūrṇa-śeṣa-vṛttiḥ / māṃ namaskuru / namaḥ --- namanam / mayy atimātra-prahvībhāvam atyartha-priyaṃ kurv ity-arthaḥ / evaṃ vartamāno mām eva eṣyasi / etat satyaṃ te pratijāne --- tava pratijñāṃ karomi; na upacchandana-mātram; yatas tvaṃ priyo 'si me / "priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ" iti pūrvam eva uktam / yasya mayy atimātratā prītir vartate, mama api tasmin atimātrā prītir bhavati iti tad-viyogam asahamāno 'haṃ taṃ māṃ prāpayāmi / ataḥ satyam eva pratijñātam, mām eva eṣyasi iti //
Бхакт Мой! Будь лишь во Мне всем сердцем! Жертвуй Мне! Только Мне поклоняйся! Так ко Мне ты придешь, Мой любимый,
Я тебе обещаю неложно.
66
sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja /
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // BhG_18.66
sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja / ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ //
karmayogajñānayogabhaktiyogarūpān sarvān dharmān paramaniśśreyasasādhanabhūtān, madārādhanatvena atimātraprītyā yathādhikāraṃ kurvāṇa eva, uktarītyā phalakarmakartṛtvādiparityāgena parityajya, mām ekam eva kartāram ārādhyaṃ prāpyam upāyaṃ cānusaṃdhatsva / eṣa eva sarvadharmāṇāṃ śastrīyaḥ parityāga iti, "niścayaṃ śṛṇu me tatra tyāge bharatasattama / tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ // BhGR_18." ityārabhya, "saṅgaṃ tyaktvā phalaṃ caiva sa tyāgas sāttiviko mataḥ // ... na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ / yas tu karmaphalatyāgī sa tyāgīty abhidhīyate // BhGR_18." iti adhyāyādau sudṛḍham upapāditam / ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi -- evaṃ vartamānaṃ tvām matprāptivirodhibhyo 'nādikālasaṃcitānantākṛtyakaraṇakṛtyākaraṇarūpebhyaḥ sarvebhyaḥ pāpebhyo mokṣayiṣyāmi / mā śucaḥ -- śokaṃ mā kṛthāḥ / atha vā, sarvapāpavinirmuktātyarthabhagavatpriyapuruṣanirvartyatvād bhaktiyogasya, tadārambhavirodhipāpānām ānantyāt tatprāyaścittarūpair dharmaiḥ parimitakālakṛtais teṣāṃ dustaratayā ātmano bhaktiyogārambhānarhatām ālocya śocato 'rjunasya śokam apanudan śrībhagavān uvāca -- sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti / bhaktiyogārambhavirodhyanādikālasaṃcitanānāvidhānantapāpānuguṇān tattatprāyaścittarūpān kṛcchracāndrāyaṇakūśmāṇḍavaiśvānaravrātapatipavitreṣṭitrivṛdagniṣṭomādikān nānāvidhān anantāṃs tvayā parimitakālavartinā dūranuṣṭhānān sarvān dharmān parityajya bhaktiyogārambhasiddhaye mām ekaṃ paramakāruṇikam anālocitaviśeṣāśeṣalokaśaraṇyam āśritavātsalyajaladhiṃ śaraṇaṃ prapadyasva / ahaṃ tvā sarvapāpebhyaḥ yathoditasvarūpabhaktyārambhavirodhibhyaḥ sarvebhyaḥ pāpebhyaḥ mokṣayiṣyāmi; mā śucaḥ // (BhGR_18.66)
karma-yoga-jñāna-yoga-bhakti-yoga-rūpān sarvān dharmān parama-niśśreyasa-sādhana-bhūtān, mad-ārādhanatvena atimātra-prītyā yathā-adhikāraṃ kurvāṇa eva, ukta-rītyā phala-karma-kartṛtva-ādi-parityāgena parityajya, mām ekam eva kartāram ārādhyaṃ prāpyam upāyaṃ ca anusaṃdhatsva / eṣa eva sarva-dharmāṇāṃ śastrīyaḥ parityāga iti, "niścayaṃ śṛṇu me tatra tyāge bharata-sattama / tyāgo hi puruṣa-vyāghra tri-vidhaḥ saṃprakīrtitaḥ // BhGR_18." ity-ārabhya, "saṅgaṃ tyaktvā phalaṃ ca eva sa tyāgas sāttiviko mataḥ // ... na hi deha-bhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ / yas tu karma-phala-tyāgī sa tyāgi īty abhidhīyate // BhGR_18." iti adhyāya-ādau sudṛḍham upapāditam / ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi --- evaṃ vartamānaṃ tvām mat-prāpti-virodhibhyo 'nādi-kāla-saṃcita-ananta-akṛtya-karaṇa-kṛtya-akaraṇa-rūpebhyaḥ sarvebhyaḥ pāpebhyo mokṣayiṣyāmi / mā śucaḥ --- śokaṃ mā kṛthāḥ / atha vā, sarva-pāpa-vinirmukta-atyartha-bhagavat-priya-puruṣa-nirvartyatvād bhakti-yogasya, tad-ārambha-virodhi-pāpānām ānantyāt tat-prāyaścitta-rūpair dharmaiḥ parimita-kāla-kṛtais teṣāṃ dustaratayā ātmano bhakti-yoga-ārambha-anarhatām ālocya śocato 'rjunasya śokam apanudan śrī-bhagavān uvāca --- sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja iti / bhakti-yoga-ārambha-virodhy-anādi-kāla-saṃcita-nānā-vidha-ananta-pāpa-anuguṇān tat-tat-prāyaścitta-rūpān kṛcchra-cāndrāyaṇa-kūśmāṇḍa-vaiśvānara-vrāta-pati-pavitra-iṣṭi-tri-vṛd-agniṣṭoma-ādikān nānā-vidhān anantāṃs tvayā parimita-kāla-vartinā dūranuṣṭhānān sarvān dharmān parityajya bhakti-yoga-ārambha-siddhaye mām ekaṃ parama-kāruṇikam anālocita-viśeṣa-aśeṣa-loka-śaraṇyam āśrita-vātsalya-jala-dhiṃ śaraṇaṃ prapadyasva / ahaṃ tvā sarva-pāpebhyaḥ yathā-udita-sva-rūpa-bhakty-ārambha-virodhibhyaḥ sarvebhyaḥ pāpebhyaḥ mokṣayiṣyāmi; mā śucaḥ //
Невзирая на прочие дхармы, лишь ко Мне иди за спасеньем!
Не скорби: Я тебя избавлю от грехов твоих, всех без остатка.
67
idaṃ te nātapaskāya nābhaktāya kadācana /
na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati // BhG_18.67
idaṃ te na atapaskāya na abhaktāya kadācana / na ca aśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati //
idaṃ te paramaṃ guhyaṃ śāstraṃ mayākhyātam atapaskāya ataptatapase tvayā na vācyam; tvayi vaktari, mayi cābhaktāya kadācana na vācyam / taptatapase cābhaktāya na vācyam ityarthaḥ / na cāśuśrūṣave / bhaktāyāpy aśuśrūṣave na vācyam / na ca māṃ yo 'bhyasūyati / matsvarūpe madaiśvarye madguṇeṣu ca kathiteṣu yo doṣam āviṣkaroti, na tasmai vācyam / asamānavibhaktinirdeśaḥ tasyātyantapariharaṇīyatājñāpanāya // (BhGR_18.67)
idaṃ te paramaṃ guhyaṃ śāstraṃ mayā ākhyātam atapaskāya atapta-tapase tvayā na vācyam; tvayi vaktari, mayi ca abhaktāya kadācana na vācyam / tapta-tapase ca abhaktāya na vācyam ity-arthaḥ / na ca aśuśrūṣave / bhaktāya apy aśuśrūṣave na vācyam / na ca māṃ yo 'bhyasūyati / mat-sva-rūpe mad-aiśvarye mad-guṇeṣu ca kathiteṣu yo doṣam āviṣkaroti, na tasmai vācyam / asamāna-vibhakti-nirdeśaḥ tasya atyanta-pariharaṇīyatā-jñāpanāya //
Это слово Мое ты не скажешь никогда никому — кто не бхакт Мой,
но лишь тем, кто Меня не злословят, лишь подвижникам, лишь послушным.
68
ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ // BhG_18.68
ya idaṃ paramaṃ guhyaṃ mad-bhakteṣv abhidhāsyati / bhaktiṃ mayi parāṃ kṛtvā mām eva eṣyaty asaṃśayaḥ //
idaṃ paramaṃ guhyaṃ madbhakteṣu yaḥ abhidhāsyati vyākhyāsyati, saḥ mayi paramāṃ bhaktiṃ kṛtvā mām evaiṣyati; na tatra saṃśayaḥ // (BhGR_18.68)
idaṃ paramaṃ guhyaṃ mad-bhakteṣu yaḥ abhidhāsyati vyākhyāsyati, saḥ mayi paramāṃ bhaktiṃ kṛtvā mām eva eṣyati; na tatra saṃśayaḥ //
Кто же эту великую тайну сообщит Моим бхактам верным — тот, почтив Меня этой любовью, без сомненья, Меня достигнет.
69
na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ /
bhavitā na ca me tasmād anyaḥ priyataro bhuvi // BhG_18.69
na ca tasmān manuṣyeṣu kaścin me priya-kṛt-tamaḥ / bhavitā na ca me tasmād anyaḥ priyataro bhuvi //
sarveṣu manuṣyeṣv itaḥ pūrvaṃ tasmād anyo manuṣyo me na kaścit priyakṛttamo 'bhūt; ita uttaraṃ ca na bhavitā / ayogyānāṃ prathamam upādānaṃ yogyānām akathanād api tatkathanasyāniṣṭatamatvāt // (BhGR_p454493)
sarveṣu manuṣyeṣv itaḥ pūrvaṃ tasmād anyo manuṣyo me na kaścit priya-kṛt-tamo 'bhūt; ita uttaraṃ ca na bhavitā / ayogyānāṃ prathamam upādānaṃ yogyānām akathanād api tat-kathanasya aniṣṭa-tamatvāt //
Средь людей нет такого, кто мог бы угодить Мне больше, чем этот:
на земле и не будет иного, кто бы Мне был, Арджуна, дороже.
70
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ /
jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ // BhG_18.70
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ / jñāna-yajñena tena aham iṣṭaḥ syām iti me matiḥ //
ya imam āvayor dharmyaṃ saṃvādam adhyeṣyate, tena jñānayajñenāham iṣṭas syām iti me matiḥ -- asmin yo jñānayajño 'bhidhīyate, tenāham etad adhyayanamātreṇeṣṭaḥ syām ityarthaḥ // (BhGR_18.70)
ya imam āvayor dharmyaṃ saṃvādam adhyeṣyate, tena jñāna-yajñena aham iṣṭas syām iti me matiḥ --- asmin yo jñāna-yajño 'bhidhīyate, tena aham etad adhyayana-mātreṇa iṣṭaḥ syām ity-arthaḥ //
И когда человек повторяет этот наш разговор о дхарме — жертву знаньем он Мне приносит: таково Мое, Партха, решенье.
71
śraddhāvān anasūyuś ca śṛṇuyād api yo naraḥ /
so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇyakarmaṇām // BhG_18.71
śraddhāvān anasūyuś ca śṛṇuyād api yo naraḥ / so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇya-karmaṇām //
śraddhāvān anasūyuś ca yo naraḥ śṛṇuyād api, tena śravaṇamātreṇa so 'pi bhaktivirodhipāpebhyo muktaḥ puṇyakarmaṇāṃ madbhaktānāṃ lokān samūhan prāpnuyāt // (BhGR_18.71)
śraddhāvān anasūyuś ca yo naraḥ śṛṇuyād api, tena śravaṇa-mātreṇa so 'pi bhakti-virodhi-pāpebhyo muktaḥ puṇya-karmaṇāṃ mad-bhaktānāṃ lokān samūhan prāpnuyāt //
И кто станет внимать этой дхарме, полный веры, злословью чуждый, — тот достигнет освобожденья и миров людей благой кармы.
72
kaścid etacchrutaṃ pārtha tvayaikāgreṇa cetasā /
kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanañjaya // BhG_18.72
kaścid etac-chrutaṃ pārtha tvaya aika-agreṇa cetasā / kaccid ajñāna-saṃmohaḥ pranaṣṭas te dhanañjaya //
mayā kathitam etat pārtha tvayā avahitena cetasā kaccic śrutam, tavājñānasaṃmohaḥ kaccit pranaṣṭaḥ, yenājñānena mūḍho na yotsyāmītyuktavān // (BhGR_18.72)
mayā kathitam etat pārtha tvayā avahitena cetasā kaccic śrutam, tava ajñāna-saṃmohaḥ kaccit pranaṣṭaḥ, yena ajñānena mūḍho na yotsyāmi ity-uktavān //
Так постиг ли ты Мое слово напряженьем вниманья, Партха? Отвратился ли от ослепленья, порожденного жалким незнаньем?
Арджуна сказал:
73
arjuna uvāca ---
naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta /
sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava // BhG_18.73
naṣṭo mohaḥ smṛtir labdhā tvat-prasādān maya ācyuta / sthito 'smi gata-saṃdehaḥ kariṣye vacanaṃ tava //
mohaḥ viparītajñānam / tvatprasādān mama tad vinaṣṭam / smṛtiḥ yathāvasthitatattvajñānam / tvatprasādād eva tac ca labdham / anātmani prakṛtau ātmābhimānarūpo mohaḥ, paramapuruṣaśarīratayā tadātmakasya kṛtsnasya cidacidvastunaḥ atadātmābhimānarūpaś ca, nityanaimittikarūpasya karmaṇaḥ paramapuruṣārādhanatayā tatprāptyupāyabhūtasya bandhakatvabuddhirūpaś ca sarvo vinaṣṭaḥ / ātmanaḥ prakṛtivilakṣaṇatvatatsvabhāvarahitatājñātṛtvaikasvabhāvatāparamapuruṣaśeṣatātanniyāmyatvaikasvarūpatājñānam, nikhilajagadudbhavasthitipralayalīlāśeṣadoṣapratyanīkakalyāṇaikasvarūpasvābhāvikānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtisamastakalyāṇaguṇagaṇamahārṇavaparabrahmaśabdābhidheyaparamapuruṣayāthātmyajñānaṃ ca, evaṃrūpaparāvaratattvayāthātmyavijñānatadabhyāsapūrvakāharaharupacīyamānaparamapuruṣaprītyekaphalanityanaimittikakarmaniṣiddhaparihāraśamadamādyātmaguṇanivartyabhaktirūpatāpannaparamapuruṣopāsanaikalabhyo vedāntavedyaḥ paramapuruṣo vāsudevas tvam iti jñānaṃ ca labdham / tataś ca bandhasnehakāruṇyapravṛddhaviparītajñānamūlāt sarvasmād avasādād vimukto gatasaṃdehaḥ svasthaḥ sthito 'smi / idānīm eva yuddhādikartavyatāviṣayam tava vacanaṃ kariṣyati -- yathoktaṃ yuddhādikaṃ kariṣyati ityarthaḥ // (BhGR_18.73)
mohaḥ viparīta-jñānam / tvat-prasādān mama tad vinaṣṭam / smṛtiḥ yathā-avasthita-tattva-jñānam / tvat-prasādād eva tac ca labdham / anātmani prakṛtau ātma-abhimāna-rūpo mohaḥ, parama-puruṣa-śarīratayā tad-ātmakasya kṛtsnasya cid-acid-vastunaḥ atad-ātma-abhimāna-rūpaś ca, nitya-naimittika-rūpasya karmaṇaḥ parama-puruṣa-ārādhanatayā tat-prāpty-upāya-bhūtasya bandhakatva-buddhi-rūpaś ca sarvo vinaṣṭaḥ / ātmanaḥ prakṛti-vilakṣaṇatva-tat-sva-bhāva-rahitatā-jñātṛtva-eka-sva-bhāvatā-parama-puruṣa-śeṣatā-tan-niyāmyatva-eka-sva-rūpatā-jñānam, nikhila-jagad-udbhava-sthiti-pralaya-līla-aśeṣa-doṣa-pratyanīka-kalyāṇa-eka-sva-rūpa-svābhāvika-anavadhika-atiśaya-jñāna-bala-aiśvarya-vīrya-śakti-tejaḥ-prabhṛti-samasta-kalyāṇa-guṇa-gaṇa-mahā-arṇava-para-brahma-śabda-abhidheya-parama-puruṣa-yāthātmya-jñānaṃ ca, evaṃ-rūpa-para-avara-tattva-yāthātmya-vijñāna-tad-abhyāsa-pūrvaka-ahar-ahar-upacīyamāna-parama-puruṣa-prīty-eka-phala-nitya-naimittika-karma-niṣiddha-parihāra-śama-dama-ādy-ātma-guṇa-nivartya-bhakti-rūpatā-āpanna-parama-puruṣa-upāsana-eka-labhyo veda-anta-vedyaḥ parama-puruṣo vāsudevas tvam iti jñānaṃ ca labdham / tataś ca bandha-sneha-kāruṇya-pravṛddha-viparīta-jñāna-mūlāt sarvasmād avasādād vimukto gata-saṃdehaḥ sva-sthaḥ sthito 'smi / idānīm eva yuddha-ādi-kartavyatā-viṣayam tava vacanaṃ kariṣyati --- yathā-uktaṃ yuddha-ādikaṃ kariṣyati ity-arthaḥ //
dhṛtarāṣṭrāya svaputrāḥ pāṇḍavāś ca yuddhe kiṃ kariṣyantīti pṛcchate (BhGR_p457311)
dhṛtarāṣṭrāya sva-putrāḥ pāṇḍavāś ca yuddhe kiṃ kariṣyanti iti pṛcchate
С ослепленьем покончено, Вечный! Твоей милостью разум вернулся!
Все сомненья исчезли. Тверд я. Я готов свершить Твое слово, Санджая сказал:
74
sañjaya uvāca ---
ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ /
saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam // BhG_18.74
ity ahaṃ vāsudevasya pārthasya ca mahā-ātmanaḥ / saṃvādam imam aśrauṣam adbhutaṃ roma-harṣaṇam //
iti evaṃ vāsudevasya vasudevasūnoḥ, pārthasya ca tatpitṛṣvasuḥ putrasya ca mahātmanaḥ mahābuddhes tatpadadvandvam āśritasyemaṃ romaharṣaṇam adbhutaṃ saṃvādam ahaṃ yathoktam aśrauṣam śrutavān aham // (BhGR_18.74)
iti evaṃ vāsudevasya vasu-deva-sūnoḥ, pārthasya ca tat-pitṛ-ṣvasuḥ putrasya ca mahā-ātmanaḥ mahā-buddhes tat-pada-dvandvam āśritasya imaṃ roma-harṣaṇam adbhutaṃ saṃvādam ahaṃ yathā-uktam aśrauṣam śrutavān aham //
Так услышал я сына Притхи с Васудевы сыном великим разговор этот необычайный, вызывающий в теле трепет.
75
vyāsaprasādāc chrutavān etad guhyam ahaṃ param /
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam // BhG_18.75
vyāsa-prasādāc chrutavān etad guhyam ahaṃ param / yogaṃ yoga-īśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam //
vyāsaprasādād vyāsānugraheṇa divyacakṣuśśrotralābhād etat paraṃ yogākhyaṃ guhyaṃ yogeśvarāj jñānabalāiśvaryavīryaśaktitejasāṃ nidher bhagavataḥ kṛṣṇāt svayam eva kathayataḥ sākṣāc śrutavān aham // (BhGR_18.75)
vyāsa-prasādād vyāsa-anugraheṇa divya-cakṣuś-śrotra-lābhād etat paraṃ yoga-ākhyaṃ guhyaṃ yoga-īśvarāj jñāna-bala-aiśvarya-vīrya-śakti-tejasāṃ nidher bhagavataḥ kṛṣṇāt svayam eva kathayataḥ sākṣāc śrutavān aham //
Эту высшую тайную йогу я услышал по милости Вьясы от Владыки йоги, от Кришны, когда он произнес ее Партхе.
76
rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam /
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ // BhG_18.76
rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam / keśava-arjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ //
keśavārjunayor imaṃ puṇyam adbhutaṃ saṃvādaṃ sākṣāc chrutaṃ smṛtvā muhur muhur hṛṣyāmi // (BhGR_p458375)
keśava-arjunayor imaṃ puṇyam adbhutaṃ saṃvādaṃ sākṣāc chrutaṃ smṛtvā muhur muhur hṛṣyāmi //
Вновь и вновь я душой ликую, вспоминая, о царь, постоянно разговор
небывалый этот, благодатный, Кешавы с Арджуной.
77
tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ /
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ // BhG_18.77
tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ / vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ //
tac cārjunāya prakāśitam aiśvaraṃ harer atyadbhutaṃ rūpaṃ mayā sākṣātkṛtaṃ saṃsmṛtya saṃsmṛtya hṛṣyato me mahān vismayo jāyate; punaḥ punaś ca hṛṣyāmi // (BhGR_18.77)
tac ca arjunāya prakāśitam aiśvaraṃ harer atyadbhutaṃ rūpaṃ mayā sākṣāt-kṛtaṃ saṃsmṛtya saṃsmṛtya hṛṣyato me mahān vismayo jāyate; punaḥ punaś ca hṛṣyāmi //
kim atra bahunoktena ? (BhGR_p458828)
kim atra bahuna ūktena ?
Также облик тот дивный Кришны непрерывно в уме представляя, радость высшую я ощущаю, нет конца моему изумленью.
78
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ /
tatra śrīr vijayo bhūtir dhruvā nītir matir mama // BhG_18.78
yatra yoga-īśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ / tatra śrīr vijayo bhūtir dhruvā nītir matir mama //
yatra yogeśvaraḥ kṛtsnasyoccāvacarūpeṇāvasthitasya cetanasyācetanasya ca vastuno ye ye svabhāvayogāḥ, teṣāṃ sarveṣāṃ yogānām īśvaraḥ, svasaṃkalpāyattasvetarasamastavastusvarūpasthitipravṛttibhedaḥ, kṛṣṇaḥ vasudevasūnuḥ, yatra ca pārtho dhanurdharaḥ tatpitṛṣvasuḥ putraḥ tatpadadvandvaikāśrayaḥ, tatra śrīr vijayo bhūtir nītiś ca dhruvā niścalā iti matir mameti // (BhGR_18.78)
yatra yoga-īśvaraḥ kṛtsnasya ucca-avaca-rūpeṇa avasthitasya cetanasya acetanasya ca vastuno ye ye sva-bhāva-yogāḥ, teṣāṃ sarveṣāṃ yogānām īśvaraḥ, sva-saṃkalpa-āyatta-sva-itara-samasta-vastu-sva-rūpa-sthiti-pravṛtti-bhedaḥ, kṛṣṇaḥ vasu-deva-sūnuḥ, yatra ca pārtho dhanur-dharaḥ tat-pitṛ-ṣvasuḥ putraḥ tat-pada-dvandva-eka-āśrayaḥ, tatra śrīr vijayo bhūtir nītiś ca dhruvā niścalā iti matir mama iti //
Там, где Кришна, Владыка йоги, где великий Лучник, сын Притхи, там победа, счастье, удача, в делах праведность — так я знаю.