Patañjali Mahabhasya

http://www.intratext.com/IXT/SAN0011/_P1.HTM

 

(P 1) P I.1.1 — 5 R I.1 — 4 {1/10} atha śabdānuśāsanam .

(P 1) P I.1.1 — 5 R I.1 — 4 {2/10} atha iti ayam śabdaḥ adhikārārthaḥ prayujyate .

(P 1) P I.1.1 — 5 R I.1 — 4 {3/10} śabdānuśāsanam śāstram adhikṛtam veditavyam .

(P 1) P I.1.1 — 5 R I.1 — 4 {4/10} keṣām śabdānām .

(P 1) P I.1.1 — 5 R I.1 — 4 {5/10} laukikānām vaidikānām ca .

(P 1) P I.1.1 — 5 R I.1 — 4 {6/10} tatra laukikāḥ tāvat : gauḥ aśvaḥ puruṣaḥ hastī śakuniḥ mṛgaḥ brāhmaṇaḥ iti .

(P 1) P I.1.1 — 5 R I.1 — 4 {7/10} vaidikāḥ khalu api : śam naḥ devīḥ abhiṣṭaye .

(P 1) P I.1.1 — 5 R I.1 — 4 {8/10} iṣe tvā ūrje tvā .

(P 1) P I.1.1 — 5 R I.1 — 4 {9/10} agnim īḷe purohitam .

(P 1) P I.1.1 — 5 R I.1 — 4 {10/10} agne ayāhi vītaye iti .