Эдгар Лейтан (санскритский синтаксис)

॥ श्रीः॥ ॥śrīḥ॥

ādikaviśrīvālmīkimahāmunipraṇītaṃ

rāmāyaṇam

tilakākhyayā vyākhyayā sametam।
sundarakāṇḍam।
prathamaḥ sargaḥ

 

tato rāvaṇanītāyāḥ sītāyāḥ śatrukarṣaṇaḥ |

iyeṣa padamanveṣṭuṃ cāraṇācarite pathi || 1

sundare yasya dāso’bdhiṃ tīrtvā dṛṣṭvā ca maithilīm |

dṛṣṭā sītetyabhyavocattaṃ rāmaṃ naumi ciddhanam ||

atha samudrakūrdanamicchati sma-tata iti | tataḥ śatrukarṣaṇo

hanumānrāvaṇanītāyā rāvaṇahṛtāyāḥ sītāyāḥ padamavasthitisthānamanveṣṭuṃ cāraṇairdevajātiviśeṣairācarite kriyamāṇasaṃcāre pathyākāśamārge gamanāyeyeṣa || 1 ||

duṣkaraṃ niṣpratidvandvaṃ cikīrṣankarma vānaraḥ |

samudagraśirogrīvo gavāṃ patirivābabhau || 2

niṣpratidvandvaṃ sahāyāntararahitaṃ pratibandharahitaṃ ca | anyairduṣkaraṃ karma laṅghanapūrvaṃ sītānveṣaṇakarma | samudagramunnataṃ śiro grīvā ca yasya saḥ, ataeva gavāṃ patirvṛṣa ivābabhau || 2 ||

atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ |

dhīraḥ salilakalpeṣu vicacāra yathāsukham || 3

vaidūryavarṇaśādvalapradeśasya samudrajalavacchyā-matvamṛdutvābhyāmurasā plavanasadṛśakriyākālikoraḥpeṣaṇena pravṛddhaḥ kesarīva vicacāra ||3|| 4 ||

dvijānvitrāsayandhīmānurasā pādapānharan |

mṛgāṃśca subahūnnighnanpravṛddha iva kesarī || 4

vaidūryavarṇaśādvalapradeśasya samudrajalavacchyā-matvamṛdutvābhyāmurasā plavanasadṛśakriyākālikoraḥpeṣaṇena pravṛddhaḥ kesarīva vicacāra ||3|| 4 ||

nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ |

svabhāvasiddhairvimalairdhātubhiḥ samalaṃkṛtam ||5

nīlalo-hito raktaśyāmaḥ | māñjiṣṭhaḥ kṛṣṇapāṇḍura iti katakaḥ | māñjiṣṭhaḥ pāṭala ityanye | padmavarṇaḥ prasiddhaḥ | sitā-sitaiḥ kalmāṣaiḥ | kṛṣṇapāṇḍurairiti yāvat | svabhāvasiddhaiḥ śailasvabhāvasiddhairuktarūpairdhātubhiḥ samalaṃkṛtam | kāmarūpitvādiviśeṣaṇavadbhiryakṣādibhirabhīkṣṇamāviṣṭaṃ yattasya girivaryasya talaṃ tatra nāgavarairāsamantādyute   tiṣṭhansa kapirhrade nāga ivābabhau | girau hradasāmyaṃ śyāmalatvena || 5 || 6 || 7 ||

kāmarūpibhirāviṣṭamabhīkṣṇaṃ saparicchadaiḥ | yakṣakiṃnaragandharvairdevakalpaiḥ sapannagaiḥ || 6

nīlalo-hito raktaśyāmaḥ | māñjiṣṭhaḥ kṛṣṇapāṇḍura iti katakaḥ | māñjiṣṭhaḥ pāṭala ityanye | padmavarṇaḥ prasiddhaḥ | sitā-sitaiḥ kalmāṣaiḥ | kṛṣṇapāṇḍurairiti yāvat | svabhāvasiddhaiḥ śailasvabhāvasiddhairuktarūpairdhātubhiḥ samalaṃkṛtam | kāmarūpitvādiviśeṣaṇavadbhiryakṣādibhirabhīkṣṇamāviṣṭaṃ yattasya girivaryasya talaṃ tatra nāgavarairāsamantādyute   tiṣṭhansa kapirhrade nāga ivābabhau | girau hradasāmyaṃ śyāmalatvena || 5 || 6 || 7 ||

sa tasya girivaryasya tale nāgavarāyute |

tiṣṭhankapivarastatra hrade nāga ivababhau || 7

nīlalo-hito raktaśyāmaḥ | māñjiṣṭhaḥ kṛṣṇapāṇḍura iti katakaḥ | māñjiṣṭhaḥ pāṭala ityanye | padmavarṇaḥ prasiddhaḥ | sitā-sitaiḥ kalmāṣaiḥ | kṛṣṇapāṇḍurairiti yāvat | svabhāvasiddhaiḥ śailasvabhāvasiddhairuktarūpairdhātubhiḥ samalaṃkṛtam | kāmarūpitvādiviśeṣaṇavadbhiryakṣādibhirabhīkṣṇamāviṣṭaṃ yattasya girivaryasya talaṃ tatra nāgavarairāsamantādyute   tiṣṭhansa kapirhrade nāga ivābabhau | girau hradasāmyaṃ śyāmalatvena || 5 || 6 || 7 ||

sa sūryāya mahendrāya pavanāya svayaṃbhuve |

bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim || 8

svayaṃbhuve pavanāya pūyate yena svajñānena yogivṛndaṃ sa pavano bhagavānpratyaktattvabhūto rāmaḥ | etena sakalavighnanivāraṇāyeṣṭadevatā-prārthanāpūrvaṃ yātrā kartavyeti sadācāro bodhitaḥ || 8 ||

añjaliṃ prāṅmukhaṃ kurvanpavanāyātmayonaye |

tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam || 9

ātmayonaye. pavanāya | svajanakavāyava ityarthaḥ | dakṣiṇaḥ kuśalaḥ || 9

plavagapravarairdṛṣṭaḥ plavane kṛtaniścayaḥ |

vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu || 10

rāmavṛddhyarthaṃ rāmābhyudayāya || 10 ||

niṣpramāṇaśarīraḥ saṃllilaṅghayiṣurarṇavam |

bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam || 11

niṣpramāṇaśarīraḥ paricchedātikrāntadehaḥ | pīḍayāmāsa lilaṅdhayiṣāsaṃnāhavaśataḥ || 11 ||

sa cacālācalaścāśu muhūrtaṃ kapipīḍitaḥ |

tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ ṣpamaśātayat || 12

ekena pīḍanavyāpāreṇa muhūrtaparyantaṃ calanam | aśātayat | parvataḥ kartā, calanaṃ karaṇam || 12 ||

tena pādapamuktena puṣpaugheṇa sugandhinā |

sarvataḥ sa vṛtaḥ śailo babhau puṣpamayo yathā || 13

puṣpamayo yathā | puṣpapracuraḥ svayabhivetyarthaḥ || 13 ||

tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ |

salilaṃ saṃprasusrāva madamatta iva dvipaḥ||   14

uttamavī-ryeṇa tena pīḍyamānaḥ sa parvataḥ salilaṃ prasusrāva || 14 ||

pīḍyamānastu balinā mahendrastena parvataḥ |

rītīrnirvartayāmāsa kāñcanāñcanarājatīḥ|| 15

uktārthasyaiva vivaraṇam-pīḍyamāna iti | kāñcanāñjanarājatīstadābhā rītīḥ srotaḥprakārānnirvartayāmāsa | tadābhatvamupādhikṛtam || 15 ||

mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ |

madhyamenāciṣā juṣṭo dhūmarājirivānalaḥ|| 16

kiṃ ca sa śailaḥ samanaḥśilā viśālāḥ śilā mumoca nipīḍanāt | ataeva madhyamena madhyabhāgenārciṣā jvālayā juṣṭo yo’nalastasya dhūmarājiriva babhāvityarthaḥ | yasyetyadhyāhāraḥ| ’dhūmarājiriva‘ iti hrasvapāṭhaḥ |tīrthastu— madhyamenārciṣā madhyamākhyayāgnijihvayā juṣṭo viśiṣṭo’gnirdhūmarājīriva | dhūmanicayānivetyarthaḥ | ’dhūmarājīriva‘ iti ca pāṭha ityāha || 16 ||

hariṇā pīḍyamānena pīḍyamānāni sarvataḥ |

guhāviṣṭāni sattvāni vinedurvikṛtaiḥ svaraiḥ || 17

hariṇā hanumatā pīḍyamānena parvatena pīḍyamānāni sattvāni || 17 ||

sa mahānsattvasaṃnādaḥ śailapīḍānimittajaḥ |

pṛthivīṃ pūrayāmāsa diśaścopavanāni ca || 18

’sa mahāsattva-‘iti pāṭhe mahāsattvā mahājantavasteṣāṃ saṃnāda iti tīrthaḥ | ’sa mahānsattvasaṃnādaḥ‘ iti pāṭhāntaram || 18 ||

śirobhiḥ pṛthubhirnāgā vyaktasvastikalakṣaṇaiḥ |

vamantaḥ pāvakaṃ ghoraṃ dadaṃśurdaśanaiḥ śilāḥ|| 19

svastikaḥ phaṇāsthanīlarekhā taccihnaiḥ śirobhirupalakṣitāḥ | dadaṃśuḥ | pīḍājanita-krodhavaśāt || 19 ||

tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ |

jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā || 20

saviṣaistaiḥ sarperdaṣṭāḥ satyaḥ pāvakoddīptā iva jajvaluḥ | bibhidurbhinnā babhūvuśca || 20 ||

yāni tvauṣadhajālāni tasmiñjātāni parvate |

viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam || 21

śamituṃ śamayitum || 21 ||

bhidyate’yaṃ girirbhūtairiti mattvā tapakhinaḥ |

trastā vidyādharāstasmādutpetuḥ strīgaṇaiḥ saha || 22

bhūtairbrahmarakṣaḥprabhṛtimahābhūtaiḥ || 22 ||

pānabhūmigataṃ hitvā haimamāsanabhājanam |

pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān || 23

hitvetyatra vidyādharāḥ kartāraḥ || 23 ||

lehyānuccāvacānbhakṣyānmāṃsāni vividhāni ca |

ārṣabhāṇi ca carmāṇi khaḍgāṃśca kanakatsarūn || 24

ārṣabhāṇi ṛṣabhacarmanirmitāni carmāṇi phalakāni | tsaruḥ khaḍgamuṣṭiḥ || 24 ||

kṛtakaṇṭhaguṇāḥ kṣīvā raktamālyānulepanāḥ |

raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipadire || 25

kṛtāḥ kaṇṭheṣu guṇāḥ srajo yaiste | kṣībā mattāḥ | puṣkaraṃ padmam || 25

hāranūpurakeyūrapārihāryadharāḥ striyaḥ |

vismitāḥ sasmitāstasthurākāśe ramaṇaiḥ saha || 26

pārihāryaśabdaḥ śreṣṭhavācīti katakaḥ | pārihāryo valaya iti tīrthaḥ | etadagre ’darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ | sahitāstasthurākāśe vīkṣāṃcakruśca parvatam || śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām | cāraṇānāṃ ca siddhānāṃ sthitānāṃ vima-le’mbare||‘ iti ślokadvayaṃ prakṣiptaṃ kvaciditi katakaḥ ||26||27||28||

eṣa parvatasaṃkāśo hanumānmārutātmajaḥ |

titīrṣati mahāvegaḥ samudraṃ varuṇālayam || 27

pārihāryaśabdaḥ śreṣṭhavācīti katakaḥ | pārihāryo valaya iti tīrthaḥ | etadagre ’darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ | sahitāstasthurākāśe vīkṣāṃcakruśca parvatam || śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām | cāraṇānāṃ ca siddhānāṃ sthitānāṃ vima-le’mbare||‘ iti ślokadvayaṃ prakṣiptaṃ kvaciditi katakaḥ ||26||27||28||

rāmārthaṃ vānarārthaṃ ca cikīrṣankarma duṣkaram |

samudrasya paraṃ pāraṃ duṣprāpaṃ prāpnumicchati ||28

pārihāryaśabdaḥ śreṣṭhavācīti katakaḥ | pārihāryo valaya iti tīrthaḥ | etadagre ’darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ | sahitāstasthurākāśe vīkṣāṃcakruśca parvatam || śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām | cāraṇānāṃ ca siddhānāṃ sthitānāṃ vima-le’mbare||‘ iti ślokadvayaṃ prakṣiptaṃ kvaciditi katakaḥ ||26||27||28||

iti vidyādharā vācaḥ śrutvā teṣāṃ tapasvinām |

tamaprameyaṃ dadṛśuḥ parvate vānararṣabham || 29

teṣāṃ tapasvināmākāśacāritapakhināṃ

 

 

 

„Общество ревнителей санскрита“
31 октября 2021 г. – 30 января 2022 г.