Joshi Ayurvedic Dictionary OCR

३८८ [ त्रे?ला?क्=जय. आयुव?क्ष — शब्दकीश७७
[? रैवचइऊrइं*

-?B???-??????म्???म्?G??६।B????gr???६????????म्प्र??६????????????????????-?????????—५?—-ं??

-विजय-न, तैल० पारदगधकायस्ताम्रगुग्गुल्वादिं- साधितं तैलं पानादिषु प्रयोजितं सर्वकुष्ठान्नाशयति ( र २०१६८ ) -( विजया )-स्त्री, वनस्पति० भङ्गा
( र २७१० ६-१ ०५ )
-सुन्दर-पु, पारदयोग० पारदगंधकाभ्रकादिसाधिं- तोऽयं वातोदरनाशनः ( र १९१ ८-२० )
त्रैवृत-वि, कल्प० यथा त्रिवृता सिद्धं घृतं तैलं वा
( सुउ ५५१८ ) त्रैष्ठभ-पु, वनस्पति० सोमभेदः ( सुचि २९७ )
त्रोटक-पु, कटिं० गुणाः-सौम्यः, श्लेष्मप्रकोपणः, अयं कफविकारान् करोति ( सुक ८१ २-१२ )
त्र्यक्ष-पु, देवता० शंकरः rSशानः त्रीणि अक्षीणि नेत्राणि यस्य स त्र्यम्बकः ( र ७१-२ )
त्र्यक्षदिश-स्त्री, शिवस्य दिशा शिवाधिष्ठिता ऐशानी दिक् ( र ७१-२ ) त्र्यक्यक-न खनिज० ताम्रम् ( ध ६९ )
पु., देवता० शंकरः (चचि २३८१ ) ‘
त्र्यम्बकफल-पु, वनस्पतिं० नारिकेल
( रा १११०५ ) व्यष्टक-न, जलपात्रस्थापनार्थमाधार० अष्टाखदण्ड- श्रयसंयोगरूप आधारविशेषः; इदं भूम्यादिस्पर्श- जदोषापनुत्तये समुपयुज्यते ( मुसू ४५१८ ) त्र्यख-पु, भैषज्य० व्याघ्रनखम् ( स १२११० )
वि., त्रिकोणाकारो ( व्रणः ) ( सुचि २५ )
( त्र्यस्रा )-स्त्री, वनस्पति० वार्षिकी ( ध ५१३६ ) रक्तान्निवृत ( ध १२४५ ) ब्र० ‘ त्रिवृत् ‘
त्र्यस्रफला-स्त्री, वनस्पति० सल्लकी ( ध ३१३५ ) ( स १११९६ ) त्र्याहल-पु, त्रिभिश्चरणयुगलचमुभिराहलन्ति विलि- खन्तीति विष्किराः ( सुसू. ४६५९ )
व्याहिक-पु, रोग० ‘ दिनं हित्वा प्रत्येति स तृतीयकः ‘ ( चीव ३६७ ) तृतीयेऽह्नि भवो ज्वरः तृतीयकः ( र १२६३ ) शृष-न, त्रिकटु ( ह. र २९६३ )
शृषण-न, शुण्ठी पिप्पली मरीचमिति त्रयम्, त्रिकटुद्ध्व मिति ( चचि १ २२४; ध ७६ )
शृषणघृत-न, धृत० शृषणविफला शक्षाकाश्मर्यादि- . साधितमिदं कामलाकासज्वरादिरोगेधूपयुक्तम्
( चचि १८३९-४२ ) त्वँस्त्री, शारीर० मांसश्मय उपधातुः ( चचि १५१७ )

 

मांसवहानां स्रोतसां मूलम् ( चवि ५८ त्वगु- त्पत्ति-गर्भे शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्य संतानिका इव सप्त त्वचो भवन्ति ( सुशा ४४ असृजः पच्यमानस्य षट् त्वचो भवन्ति
( असंशा ५२४ ) स्पर्शनेन्द्रियस्याधिष्ठानम् ( चसू ८१० ) त्वक् । संख्याशरीरे षट् त्वचः इति चरकः । सुश्रुते तु सप्त त्वचः, शरीरे षट् त्वचः, तद्यथा-उदकधरा त्वग्बाह्या, द्वितीया त्वमृग्धरा, तृतीया सिध्मकिला- ससंभवाधिष्ठाना, चतुर्थी दद्रुकुष्ठसंभवाधिष्ठाना, पञ्चमी त्वलजीविद्रधिसंभवाधिष्ठाना षष्ठी तु यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशति यां चण्यधिष्ठायारूंषि जायन्ते पर्वसु कृष्णरक्तानि स्थूलुमूलानि दुश्चिकित्स्यतभानि च इति षट् त्वचः । एताः षडङ्गःशरीरमवतत्य तिष्ठन्ति ( चशा ७४ ) त्वचा प्रथमाऽवभासिनी नाम, या सर्वान् वर्णानव- भासयति पञ्चविधां च छायां प्रकाशयति, सा व्रीहेरष्टादशभागप्रमाणा, सिध्मपद्मकच्छकाधिष्ठाना च; द्वितीया लोहिता नाम, षोडशभागप्रमाणा, तिलकालकन्यच्छव्यङ्गाधिष्ठाना तृतीया श्वेता नाम, द्वादशभागप्रमाणा, चर्मदलाजगल्लीमषकाधिष्ठाना चतुर्थी ताम्रा नामाष्टभागप्रमाणा विविधकिलास- कुष्ठाधिष्ठाना पञ्चमी वेदिनी नाम पञ्चभागप्रमाणा कुष्ठविसर्पाधिष्ठाना षष्ठी रोहिणी नाम व्रीहिप्रमाणा ग्रन्थ्यपच्यहुदश्लीपदगलग्ण्डाधिष्ठाना सप्तभी मांसधरा नाम व्रीहिद्वयप्रमाणा, भगन्दरविद्रध्य- र्शोऽधिष्ठाना ( सुशा ४४ )
इंद्रिय० सर्वशरीरवर्ति स्पर्शनेन्द्रियं त्वगिन्द्विय- मित्यभिधीयते ( सुशा १.४ )
वनस्पत्यङ्गत्वग् ( चसू १७३ ) गन्धद्रज्येष्वेकम् ( सुसू ३८२४ ) ( चसू ५२१ ) गुणा-इदं त्वगाख्ये गन्धद्रव्यं कटु उष्णं ( शीतं, ( स तीक्ष्णं, लघु, बस्तिशोधनं कण्ठशुद्धिकरं कफवातघ्नं विषकण्ठरुजावक्यरुजाशिरोरुजाकासघ्नं च
( ध. २५० ) हि.-ञ्जालचीनी म.-दालचिनी
गु-दालचीनी ब-दालचिनी
ता-इलवङ्कप्पट्टै.
न्नश्मन्तकः ( ध ११९४ )