Кумарасамбхава
Рождение Кумары
Калидаса
Перевод
В. Микушевича,
Классическая поэзия Индии, Китая, Кореи, Вьетнама, Японии
ред. В. Санович, М. Ваксмахер
Издательство «Художественная литература», Москва, 1977
Калидаса.- Современные филологи считают Калидасу автором трех пьес: "Вновь узнанная Шакунтала", "Мужеством добытая Урваши", "Малявика и Агнимитра", и трех поэм: "Род Рагху", "Рождение Кумары", "Облако-вестник". К юношескому периоду творчества Калидасы с некоторыми сомнениями относят также поэму "Времена года". Произведения поэта переводились на многие языки мира. На русском языке наибольшую популярность получили переводы трех драм, сделанные К. Бальмонтом, и перевод "Облака-вестника", принадлежащий перу П. Риттера (см.: Калидаса. Избранное. М., 1956). П. Риттер перевел "Облако-вестник" также на украинский язык ("Хмара-вiстун". Харьков, 1928). Драмы Калидасы и поэму "Облако-вестник" вновь перевел на русский язык С. Липкин (см.: Калидаса. Избранное. Драмы и поэмы. М., 1974). В этой же книге в переводах С. Липкина опубликованы фрагменты из поэм "Род Рагху" (гл. I, II, III) и "Рождение Кумары" (гл. VIII, IX, X). )
"Рождение Кумары" ("Кумара-самбхава").- Одно из высших достижений в творчестве Калидасы и во всей классической санскритской поэзии. Среди прочих произведений поэта "Рождение Кумары" наиболее часто цитируется в старинных индийских трактатах по поэтике как образец поэтического мастерства (чаще всего цитаты брались из гл. I, III и V). Авторам трактатов была известна поэма лишь в восемь глав, завершающаяся браком Шивы и Парвати. Однако в некоторых рукописях поэма "Рождение Кумары" состоит из семнадцати глав и заканчивается действительным появлением на свет Кумары, бога войны. Есть веские основания полагать, что какой-то другой поэт дописал главы с IX по XVII, желая привести содержание поэмы в соответствие с ее заглавием (подобные случаи "дописывания" известны в истории индийской литературы). Впрочем, санскритское заглавие "Кумара-самбхава" можно перевести не только как "Рождение Кумары", но и как "Зарождение Кумары" или даже - "Любовь, приведшая к рождению Кумары". Главы I, II, III и V этой поэмы впервые переведены на русский язык В. Микушевичем для настоящего издания. В основу перевода положен критический текст поэмы, опубликованный Литературной Академией Республики Индии (Нью-Дели, 1962). Использованы также старинные индийские комментарии, прежде всего - наиболее авторитетный комментарий Маллинатхи (предположительно - XIV в.).

Глава I. РОЖДЕНИЕ УМЫ
1
asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ
pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ // Ks_1.1
Там в полунощной стране над мирами
Праведный царь, властелин богоравный,
От океана и до океана,
Дали познав, устрашает пространство.
1. В переводе передано преобладание гласного «а» в строках оригинала, подчеркивающее величие Хималаи (Гималаев) (см. «Воспоминания» Р. Тагора: Собр. соч., т. 12. М., 1965, с. 84).
2
yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe
bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm // Ks_1.2
Был он тельцом при доильщице Меру
По наставлению мудрого Притху,
Горы вокруг удостоив удоя:
И самоцветов, и трав светоносных.
2. Мифический царь Притху однажды решил добыть из земли различные блага для своих подданных. Земля, приняв облик коровы, убежала от царя, но потом согласилась быть выдоенной, если найдется достойный теленок. Притху дал земле в качестве теленка первочеловека Ману и выдоил из нее молоко, которое затем было превращено в различные ценности. По примеру Притху землю-корову доили потом многие другие мифические персонажи.
Сравнение в санскритской поэзии требует полной симметрии сравниваемых элементов. Здесь сравнение имеет такую структуру: доитель = Притху = Меру; теленок = Ману = Хималая; получатели благ = другие люди = другие горы. Таким образом подчеркнуто главенствующее положение Хималаи среди гор: он уступает лишь горе Меру, центру Вселенной.
3
anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ // Ks_1.3
На драгоценности царь не скупится,
Даже в снегах несказанно прекрасен,
Ибо воистину неразличимы
Лунные пятна в сиянии лунном.
4
yaś cāpsarovibhramamaṇḍanānāṃ saṃpādayitrīṃ śikharair bibharti
balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām // Ks_1.4
Вечные радуги там на вершинах:
Огненный хмель самородных сокровищ,
Словно закат преждевременно вспыхнул
И на свиданье ночное торопит.
5
āmekhalaṃ saṃcaratāṃ ghanānāṃ cchāyām adhaḥsānugatāṃ niṣevya
udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ // Ks_1.5
Тучами праведный царь опоясан,
Так что, в тревоге покинув отроги,
Плетью дождя на вершины гонимы,
Сиддхи находят за тучами солнце.
6
padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām
vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ // Ks_1.6
Смытая таяньем горного снега,
Кровь не видна, даже если терзают
Львиные когти слона-исполина,
Только на тропах виднеется жемчуг.
6. По индийским поверьям, в головах слонов образуются жемчужины, и львы рассыпают их, раздирая слонам когтями головы.
7
nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ
vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam // Ks_1.7
В крапинках, словно слоновая кожа,
Белая в буковках красных береста:
Это посланья любовные пишут
Сестры пленительные видьядхаров.
8
yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena
udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum // Ks_1.8
Если поглубже вздохнется пещерам,
Полый тростник наполняется ветром,
Звуком, созвучием, духом и ладом
Вторя заранее певчим киннарам.
9
kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām
yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti // Ks_1.9
Гостеприимные древние кедры
Благоухают смолою целебной,
Стоит слонам о стволы потереться,
В горных лесах избавляясь от зуда.
10
vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ
bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ // Ks_1.10
Вместо светила влюбленным дарован,
Там не нуждается в масле светильники
Даже в пещерах светло до рассвета
От излучения трав светоносных.
11
udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra
na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ // Ks_1.11
Там, где колючие льдинки под снегом,
Ног не боясь ненароком поранить,
Царственно шествует, пышная телом,
Высокогрудая дочь ашвамукхов.
12
divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva // Ks_1.12
Милостив царь к темноте бесприютной,
Что затаилась в пещере укромной;
Тот, кто возвышен судьбою всевластной,
Благоволит к нищете беззащитной.
12. Темнота сравнивается с совой, укрывающейся в пещере от света.
13
lāṅgūlavikṣepavisarpiśobhair itas tataś candramarīcigauraiḥ
yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ // Ks_1.13
Явно царя своего почитая,
Яки торжественно машут хвостами,
Белыми в мерном замедленном взмахе,
Словно из лунных лучей опахало.
13. Белые опахала — атрибут царской власти в Индии.
14
yatrāṃśukākṣepavilajjitānāṃ yadṛcchayā kiṃpuruṣāṅganānām
darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti // Ks_1.14
Облако, словно блуждающий полог,
Оберегает от света пещеру,
Чтобы, влюбленная, перед любимым
Не застыдилась нагая киннара.
15
bhāgīrathīnirjharasīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ
yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ // Ks_1.15
Ветер, насыщенный влагою Ганги,
Ветер, в горах сотрясающий кедры,
Ветер, ласкающий горных павлинов,
Сладок охотникам неутомимым.
16
saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ
padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ // Ks_1.16
Там, возлелеянный горного высью,
Лишь для Семи Мудрецов расцветая,
Солнцем разбужен, сияющим снизу,
Днем раскрывается в озере лотос.
16. Семь Мудрецов — индийское название созвездия Большой Медведицы. Поскольку это созвездие выше траектории солнца, лотосы, не собранные Семью Мудрецами с вершин гор, освещаются солнцем снизу.
17
yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca
prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat // Ks_1.17
Всех заповеданных благ обладатель,
Царь-вседержитель, премудрый радетель,
Брахмой самим удостоенный царства,
Он разделяет с богами главенство.
18
sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ
menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme // Ks_1.18
Взял добродетельный царь-духовидец
Духом рожденную отчую дочерь,
Чтимую мудрыми мудрую Мену,
Ради потомства достойного в жены.
18. Духом рожденную отчую дочерь… — Мена считается рожденной «из духа» дочерью «отцов» (богов-прародителей человечества). От них она унаследовала мудрость и мистические силы, передавшиеся потом ее дочери Уме.
19
kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge
manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ // Ks_1.19
Дни проходили в блаженстве взаимном,
И расцветала беспечная юность,
Очаровав красоту красотою;
Срок наступил, и царица зачала.
20
asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam
kruddhe 'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām // Ks_1.20
Нежную нагини очаровавший,
Друг Океана родился, крылатый,
Наперекор Ненавистнику Врйтры
Крылья свои сохранивший поныне.
20. Речь идет о первом сыне Мены и Хималаи по имени Майнака (так действительно называется одна из вершин в Гималаях). Его женой стала одна из нагини (см. «Словарь»). Ненавистник Вритры — бог Индра, некогда убивший демона Вритру. В древности все горы имели крылья и свободно летали, мешая богам и отшельникам. По их просьбе Индра отсек горам крылья и расставил их по местам. Но Майнака укрылся у своего друга Океана, в пределах которого Индра был бессилен, и остался крылатым.
21
athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī
satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede // Ks_1.21
Оскорблена небрежением отчим,
Прежнее тело свое уничтожив,
Грозного Бхавы былая супруга
Вновь родилась от прекрасной царицы.
21. Прежняя жена Шивы, Сати, оскорбленная небрежением отца к ее супругу, сожгла себя на костре (по другой версии, умертвила себя йогой). Ума была новым воплощением Сати.
22
sā bhūdharāṇām adhipena tasyāṃ samādhimatyām udapādi bhavyā
samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat // Ks_1.22
Благословенная Благословенным,
Благочестивая Благочестивой
Порождена, как народное благо
Порождено благомыслием царским.
23
prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi
śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva // Ks_1.23
Дочь родилась, небеса прояснились;
Веяли ветры, не ведая пыли;
Пение раковин, ливень цветочный,
Благо подвижным, недвижному благо!
23. Пение раковин, ливень цветочный… — Обычные проявления радости богов, в данном случае предвидевших уничтожение демона Тараки сыном Умы. Подвижные — боги, люди, животные и т. д. Недвижные — деревья и прочие растения, камни и т. д.
24
tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāse
vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva // Ks_1.24
Новорожденная так засияла,
Что засияла сама роженица,
Как, молодым пробужденные громом,
Недра сияют, сапфиры даруя.
24. По индийским поверьям, мифическая гора Видура от звуков грома раскалывается и являет блеск скрытых в ней сапфиров.
25
dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā
pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi // Ks_1.25
День ото дня красота возрастала,
Как, народившись, луна возрастает,
И неуклонно и неутомимо
Очарования преисполняясь.
26
tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva
u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma // Ks_1.26
"Парвати",- названа дивная дева,
Милая родичам высокородным.
"Ума!" - подвижнице мать говорила;
"Ума",- прекрасную днесь величают.
26. «Парвати» — значит: «Горная», «Дочь гор». «Ума!» — «О, не (делай этого)!» — якобы сказала ей мать, когда Парвати решила предаться аскезе (см. ниже, гл. V, строфы 3-4). Это «народная этимология» имени Ума.
27
mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim
anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā // Ks_1.27
Царь богоравный, потомством богатый,
С дочери глаз не сводил, ненасытный.
Много цветов у весны плодовитой,
Пчелам желанней цветущее манго.
27. Потомством богатый… — Кроме Майнаки и Умы, детьми Хималаи считаются реки. Структура сравнения здесь такова: Хималая = весна; его глаза = пчелы (глаза весны); Парвати = цветы манго; другие дети = другие цветы.
28
prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ
saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca // Ks_1.28
Как благодетельным светом светильник,
Как благодатною влагою небо,
Как безупречною речью ученый,
Дочерью царь богоравный прославлен.
29
mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca
reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye // Ks_1.29
В куклы царевна играла и в мячик
Или в песок возле Ганги приветной,
Там забавлялась не хуже подружек,
Детской игрой наслаждаясь как будто.
29. Детской игрой наслаждаясь как будто. — На самом деле Парвати была с младенчества умудрена опытом прошлых рождений (см. след. строфу).
30
tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ
sthiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ // Ks_1.30
Осенью Ганга гусей привлекает,
Свет в темноте возвращается к травам;
К ней, просвещенной прозреньем врожденным,
Опыт былого не мог не вернуться.
31
asaṃbhṛtaṃ maṇḍanam aṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya
kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede // Ks_1.31
Было в своем обаянье природном
Хмеля хмельнее без всякого хмеля,
Стрел обольстительных неотразимей
В юности сладостной нежное тело.
32
unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam
babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena // Ks_1.32
Словно картина художеством дивным,
Словно лучами небесными лотос,
Тело в своем ослепительном блеске
Явлено юностью непревзойденной.
33
abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇād rāgam ivodgirantau
ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām // Ks_1.33
Землю пленив лепестками-ногтями,
Алой пыльцою как будто сверкая,
Истые лотосы даже в движенье,
Эти стопы превзошли неподвижных.
33. Структура сравнения: ступни Умы = лотосы; их сияние = пыльца лотосов. Но ступни Умы превосходят лотосы тем, что движутся.
34
sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu
vyanīyata pratyupadeśalubdhair āditsubhir nūpurasiñjitāni // Ks_1.34
Шествует, стан величаво склоняя,
Лебедыо лебедь, играя мирами;
Вторит зато сладкогласная лебедь
Звону браслетов ее драгоценных.
34. В ор. речь идет о птице под названием «царский гусь» — символе величественности. Парвати заимствовала у этой птицы свою походку, а та как бы в обмен переняла в своем клекоте звон браслетов на ногах Парвати.
35
vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye
śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ // Ks_1.35
Бедра такими округлыми вышли,
Столь соразмерными, что, несомненно,
Щедрый на прелести Брахма-искусник
Не без труда создавал остальное.
36
nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ
labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ // Ks_1.36
Пальма стройна, только слишком прохладна;
Хобот хорош, только хобот шершавый;
Славится хобот, и славится пальма,
Бедра прекрасные все же прекрасней.
37
etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ
āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam // Ks_1.37
Пояс такие облек совершенства,
Что не побрезговал Гириша славный
Их благосклонно принять на колени:
Женам другим недоступная милость.
38
tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ
nīvīm atikramya sitetarasya tanmekhalāmadhyamaṇer ivārciḥ // Ks_1.38
Укоренившись в ложбинке глубокой,
На животе волоски заблистали,
Словно сапфир, наделенный сияньем,
В поясе делится с ними лучами.
38-39. Речь идет о канонических атрибутах женской красоты. См. также III, 54.
39
madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā
ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam // Ks_1.39
Ниже груди над ложбинкой глубокой
Три ненаглядные складки виднелись,
Словно построила ранняя юность
Лестницу для быстроногого Камы.
38-39. Речь идет о канонических атрибутах женской красоты. См. также III, 54.
40
anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham
madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam // Ks_1.40
Каждая темным соском украшаясь,
Белые груди томили друг друга,
И между ними, наверное, вряд ли
Стебель тончайший протиснуться мог бы.
41
śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ
parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena // Ks_1.41
Я полагаю, нежнее шириши
Руки прекрасной, когда, побежденный,
Ими однажды обвил Камадева
Выю могучую грозного Хары.
42
{no sanskrit data}
Пальцы прекраснее листьев ашоки;
Необозримое небо ночное,
Где молодой воцаряется месяц,
Блеском ногтей затмевали ладони.
42. Цвет ладоней Парвати напоминал цвет вечернего неба после заката. Но вместо одного месяца на этом «небе» было десять «месяцев»-ногтей.
43
kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya
anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ // Ks_1.42
Шея над персями, сродница персей,
Окружена ожерельем жемчужным,
И, разукрашенная жемчугами,
Жемчуг своей красотой украшала.
44
candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām
umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ // Ks_1.43
Прелестью лунной не радует лотос,
Лотоса ночью луна не заменит;
Прихотью Лакшми в блистательном лике
Одновременно и то и другое.
44. Лицо Парвати обладало достоинствами и лотоса (аромат, живость и т. д.) и луны (неувядаемая свежесть, нежное свечение и т. д.), превосходя, таким образом, прелесть обоих.
45
puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham
tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya // Ks_1.44
Белый цветок среди листьев багряных,
Нет! Жемчуга в сочетанье с кораллом,
Нет! Это цвет бесподобной улыбки,
Белый сполох на губах огнецветных.
46
svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci
apy anyapuṣṭā pratikūlaśabdā śrotur vitantrīr iva tāḍyamānā // Ks_1.45
Амритой голос насыщен, казалось;
Если Божественная говорила,
Кокила голос теряла, как будто
Уподобляясь расстроенной лютне.
47
pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā
tayā gṛhītaṃ nu mṛgāṅganābhyas tato gṛhītaṃ nu mṛgāṅganābhiḥ // Ks_1.46
Как на ветру голубые лилеи,
Длинные влажные эти зеницы
Ей мимоходом дарованы ланью,
Ею, вернее, дарованы ланям.
48
tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā
tāṃ vīkṣya līlācaturām anaṅgaḥ svacāpasaundaryamadaṃ mumoca // Ks_1.47
Дивным рисунком бровей своенравных,
Столь прихотливым игривым изгибом
Налюбоваться не мог Бестелесный:
Луком своим перестал он гордиться.
49
lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ
taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ // Ks_1.48
Если бы стыд бессловесные знали,
В горном краю, в полунощной державе,
Восхищены волосами царевны,
Яки гордились бы меньше хвостами.
50
sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena
sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva // Ks_1.49
Словом, Создатель над ней потрудился:
Не пожалел он красот всевозможных,
Все совершенства собрал воедино
И сочетанием залюбовался.
51
tāṃ nāradaḥ kāmacaraḥ kadā cit kanyāṃ kila prekṣya pituḥ samīpe
samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya // Ks_1.50
Нарада-странник увидел царевну,
И предсказать не преминул провидец:
Мужа делить ей ни с кем не придется,
Хара навек сочетается с нею.
52
guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ
ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam // Ks_1.51
И достославный, премудрый родитель
Выдать юницу не смел за другого:
Пусть ослепительных светочей много,
Жертвой почтить нам Огонь подобает.
53
ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka
abhyarthanābhaṅgabhayena sādhur mādhyasthyam iṣṭe 'py avalambate 'rthe // Ks_1.52
Свататься Богу богов не угодно,
Значит, невесту навязывать стыдно;
Прежде всего докучать неразумно,
Кроме того, торопиться не нужно.
53. Бог богов — Шива.
54
yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja
tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt // Ks_1.53
Дакшей обижена в прошлом рожденье,
Бросила тело свое чаровница;
С этого дня, как великий подвижник,
Брезговал браком Владыка Вселенной.
54. См. прим. к I, 21. Владыка Вселенной — Шива.
55
sa kṛttivāsās tapase yatātmā gaṅgāpravāhokṣitadevadāru
prasthaṃ himādrer mṛganābhigandhi kiṃ cit kvaṇatkiṃnaram adhyuvāsa // Ks_1.54
Там, где омытые Гангою кедры,
Там, где олени, где мускусом пахнет,
Там, где киннары поют неумолчно,
Бог, как отшельник, на снежной вершине.
55. Считается, что у оленей в пупках содержится мускус. Шива предавался аскезе, не обращая внимания на окружавшие запахи и звуки.
56
gaṇā nameruprasavāvataṃsā bhūrjatvacaḥ sparśavatīr dadhānāḥ
manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu // Ks_1.55
Уши украсив цветами намеру,
Берестяные раскрасив одежды,
Благоуханием смол наслаждаясь,
Ганы сидели вокруг на уступах.
57
tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān
dṛṣṭaḥ kathaṃ cid gavayair vivignair asoḍhasiṃhadhvanir unnanāda // Ks_1.56
Мерзлый сугроб разрывая копытом,
Голосом гордый, ревел там Горбатый,
Вынести львиного рева не в силах,
В ужасе горных быков ужасая.
58
tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ
svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra // Ks_1.57
Там сочетатель восьми проявлений
Пламень разжег, проявленье свое же;
Тот, на кого уповает подвижник,
Ради неведомой цели постился.
58. …сочетатель восьми проявлений… — Шива проявляется в восьми «формах»: в виде пяти «элементов» (земля, вода, огонь, воздух, эфир), а также в виде солнца, луны и жреца (см. пролог «Шакунталы»).
59
anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā
ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām // Ks_1.58
Царь привечал всемогущего гостя,
Чтимого всеми богами почтил он;
В сопровожденье подружек царевна
Гостю прислуживала благонравно.
59. Царь — то есть царь гор Хималая. Царевна — то есть Парвати.
60
pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene
vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ // Ks_1.59
И несмотря па такую помеху,
Гириша сам согласился на это:
Разве не выше любого соблазна
Истинный невозмутимый подвижник?
61
avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī
giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ // Ks_1.60
Царевна трудилась, алтарь очищала прилежно,
Цветы приносила, священные травы и воду;
Не зная покоя, покорная, богу служила,
Сиянием лунным волос его втайне питаясь.
61. Цветы приносила, священные травы и воду… — То есть все необходимое для совершения ритуальных обрядов.
Глава II. ЛИЦЕЗРЕНИЕ БРАХМЫ
1
tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ
turāsāhaṃ purodhāya dhāma svāyaṃbhuvaṃ yayuḥ // Ks_2.1
Таракой неумолимым угнетены беспощадно,
Под предводительством Индры к Брахме направились боги.
2
teṣām āvir abhūd brahmā parimlānamukhaśriyām
sarasāṃ suptapadmānāṃ prātar dīdhitimān iva // Ks_2.2
Лики богов потускнели, светел по-прежнему Брахма:
Озеру лотосов сонных яркое солнце явилось.
3
atha sarvasya dhātāraṃ te sarve sarvatomukham
vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire // Ks_2.3
Перед Всевидящим боги благоговейно склонились
И Повелителя Речи мудрою речью почтили:
3. Повелитель Речи — Брахма, супруг Сарасвати, богини речи и поэзии.
4
namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane
guṇatrayavibhāgāya paścād bhedam upeyuṣe // Ks_2.4
"Слава тебе, Триединый, прежде творения Сущий,
В трех неизменных началах многообразно различный!
4-15. Строфы 4—15 — гимн Брахме. Боги следуют восходящему к ведам принципу генотеизма: провозглашать высшим того бога, которому в данный момент совершается поклонение, — и восхваляют Брахму как Верховное Божество, как Основу Бытия.
4. Триединый — то есть заключающий в себе самом троицу-тримурти (Брахма-Вишну-Шива) и содержащий «три начала» бытия (три «гуны» — «качества» в терминах философии санкхья): «саттва» — «раджас» — «тамас» («ясность» — «энергия» — «буйство»).
5
yad amogham apām antar uptaṃ bījam aja tvayā
ataś carācaraṃ viśvaṃ prabhavas tasya gīyase // Ks_2.5
Семя твое, Нерожденный, в лоне воды плодовитой Первоисточник Вселенной: и подвижных и недвижных.
6
tisṛbhis tvam avasthābhir mahimānam udīrayan
pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ // Ks_2.6
Ты разрушаешь и зиждешь, бережно ты сохраняешь,
Знаменье тройственной силы, вечная первопричина.
7
strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā
prasūtibhājaḥ sargasya tāv eva pitarau smṛtau // Ks_2.7
Мужа с женой сочетая, надвое ты разделился,
Чтобы родителей знали новорожденные твари.
8
svakālaparimāṇena vyastarātriṃdivasya te
yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau // Ks_2.8
День твой и ночь твоя, Брахма, для заселенной Вселенной -
Целое существованье: возникновенье и гибель.
8. День Брахмы — период бытия мира, один из бесконечного числа временных циклов. Ночь Брахмы — период небытия мира в промежутке между двумя периодами бытия.
9
jagadyonir ayonis tvaṃ jagadanto nirantakaḥ
jagadādir anādis tvaṃ jagadīśo nirīśvaraḥ // Ks_2.9
Ты, беспричинный,- причина, ты, бесконечный,- кончина,
Ты, безначальный,- начало, властвуешь, неподначальный.
10
ātmānam ātmanā vetsi sṛjasy ātmānam ātmanā
ātmanā kṛtinā ca tvam ātmany eva pralīyase // Ks_2.10
В собственном самосознанье сам же собой сотворенный,
Сам над собой самодержец, сам же собой уничтожен;
11
dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ
vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu // Ks_2.11
Твердый, текучий, громоздкий, легкий, тяжелый и тонкий,
Явленный и сокровенный, сущий во всем, всемогущий;
11. Поскольку Брахма — это весь мир, он обладает одновременно всеми возможными качествами. Ср. стихи Кабира на с. 157.
12
udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam
karma yajñaḥ phalaṃ svargas tāsāṃ tvaṃ prabhavo girām // Ks_2.12
Речи, которые вечны в таинстве трех ударений,
Вместе с плодами обрядов ты даровал и преподал.
12. Речи, которые вечны в таинстве трех ударений… — Ведические тексты, в которых, в отличие от санскрита, различались три вида ударений. Согласно упанишадам, веды — вечны, и Брахма лишь заново вспоминает их при каждом сотворении мира. В упрощенной трактовке пуран Брахма — творец вед.
13
tvām āmananti prakṛtiṃ puruṣārthapravartinīm
taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ // Ks_2.13
Пракрити провозглашенный, Пуруше будто бы предан,
Пуруша сам, созерцаешь Пракрити ты безучастно.
13. Изложены представления философской системы санкхья, интерпретированные с точки зрения философии веданты. Пуруша и Пракрити — два начала мира, «инертный дух-основа» и «действующая материальная сила».
14
tvaṃ pitṝṇām api pitā devānām api devatā
parato 'pi paraś cāsi vidhātā vedhasām api // Ks_2.14
Отчих отцов прародитель, Бог над богами Вселенной,
Вышних навеки превыше Брахма, творцов сотворивший.
14. Отцы. — См. прим. к 1, 18.
15
tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ
vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param // Ks_2.15
Жертва и жрец ты, предвечный, снедь и снедающий ты же,
Мысль и мыслитель ты, Брахма, зрелище и созерцатель".
4-15. Строфы 4—15 — гимн Брахме. Боги следуют восходящему к ведам принципу генотеизма: провозглашать высшим того бога, которому в данный момент совершается поклонение, — и восхваляют Брахму как Верховное Божество, как Основу Бытия.
16
iti tebhyaḥ stutīḥ śrutvā yathārthā hṛdayaṃgamāḥ
prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ // Ks_2.16
Был милосердный Создатель тронут хвалами такими,
И небожителям сразу он соизволил ответить.
17
purāṇasya kaves tasya caturmukhasamīritā
pravṛttir āsīc chabdānāṃ caritārthā catuṣṭayī // Ks_2.17
И четырьмя языками молвил предвечный кудесник,
Одновременно чаруя каждую сторону света:
18
svāgataṃ svān adhīkārān prabhāvair avalambya vaḥ
yugapad yugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ // Ks_2.18
"Рад я приветствовать, боги, весь ваш собор достославный,
Где в сочетании стройном счастью равняется доблесть.
19
kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā
himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ // Ks_2.19
Но почему потускнели ваши блаженные лики,
Как затмеваются звезды, зимним туманом томимы?
20
praśamād arciṣām etad anudgīrṇasurāyudham
vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate // Ks_2.20
Разве навек затупилась, прежних лишенная радуг,
У Ненавистника Вритры неотразимая ваджра?
20. Ваджра («гром») — оружие Индры.
21
kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ
mantreṇa hatavīryasya phaṇino dainyam āśritaḥ // Ks_2.21
Варуна, как безоружный: петля повисла бессильно,
Словно удав исполинский, неким заклятьем сраженный.
21. Петля — оружие бога Варуны, нечто вроде лассо или аркана.
22
kuberasya manaḥśalyaṃ śaṃsatīva parābhavam
apaviddhagado bāhur bhagnaśākha iva drumaḥ // Ks_2.22
Обезоружен Кубера: палица выбита, видно,
Так что десница повисла жалобней сломанной ветки.
23
yamo 'pi vilikhan bhūmiṃ daṇḍenāstamitatviṣā
kurute 'sminn amoghe 'pi nirvāṇālātalāghavam // Ks_2.23
Яма, когда-то могучий, чертит жезлом по привычке,
Но почему-то сегодня жезл, как погашенный светоч.
24
amī ca katham ādityāḥ pratāpakṣatiśītalāḥ
citranyastā iva gatāḥ prakāmālokanīyatām // Ks_2.24
Адитьи даже померкли и на глазах остывают,
Всякому взору доступны, зримые, как на картинке.
24. Обычно на Адитьев смотреть невозможно из-за их яркого блеска.
25
paryākulatvān marutāṃ vegabhaṅgo 'numīyate
ambhasām oghasaṃrodhaḥ pratīpagamanād iva // Ks_2.25
Кажется, скованы ветры перед великой преградой;
Так, избегая запруды, вспять направляются реки.
25. Ветры — то есть боги ветров.
26
āvarjitajaṭāmaulivilambiśaśikoṭayaḥ
rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ // Ks_2.26
Даже косматые рудры, золоторогое войско,
Скорбные, вдруг позабыли свой сокрушительный возглас.
27
labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ
apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ // Ks_2.27
Ваши былые заслуги, значит, зачеркнуты ныне?
Значит, над правилом время торжествовать исключенью?
28
tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ
mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā // Ks_2.28
Дети! На вашем соборе знать я хочу вашу волю.
Пусть я создатель Вселенной, боги - охрана Вселенной".
29
tato mandāniloddhūtakamalākaraśobhinā
guruṃ netrasahasreṇa codayām āsa vāsavaḥ // Ks_2.29
И всколыхнулась как будто тысяча лотосов дивных;
Тысячеоким подвигнут, Брахме ответил Наставник.
29. Тысячеокий — Индра. Индра своею тысячью глаз дал знак говорить Брихаспати. Наставник — Брихаспати, бог мудрости и красноречия, часто называемый «Наставником богов».
30
sa dvinetro hareś cakṣuḥ sahasranayanādhikam
vācaspatir uvācedaṃ prāñjalir jalajāsanam // Ks_2.30
Тысячеокого зорче правдолюбивый провидец.
Речью Владеющий молвит, Брахма на лотосе внемлет:
30. Речью Владеющий (Вачаспати) — одно из имен Брихаспати. Брахма на лотосе внемлет… — Брахма восседает на троне-лотосе.
31
evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam
pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho // Ks_2.31
"Бхагаван! Видишь ты правду, ты существа проницаешь;
Ведаешь ты, без сомненья, тяжкие бедствия наши.
32
bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ
upaplavāya lokānāṃ dhūmaketur ivotthitaḥ // Ks_2.32
Тарака, демон великий, гордый дарами твоими,
Словно комета, вознесся, гибель мирам возвещая.
33
pure tāvantam evāsya tanoti ravir ātapam
dīrghikākamalonmeṣo yāvanmātreṇa sādhyate // Ks_2.33
В городе асуров грозных жаркое солнце смирилось:
Лотосы лишь пригревает, жечь и палить не дерзая.
34
sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate
nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām // Ks_2.34
Тараке месяц покорен; асуров он ублажает,
Не забывая при этом только могучего Шиву.
34. Луна из страха перед Таракой перестала убывать и все время светит всеми пятнадцатью частями, лишь одну, шестнадцатую, оставив на голове у Шивы. Считается, что луна состоит из шестнадцати частей, которые периодически то высвечиваются, то затемняются.
35
vyāvṛttagatir udyāne kusumasteyasādhvasāt
na vāti vāyus tatpārśve tālavṛntānilādhikam // Ks_2.35
Там, заменив опахала асурам неумолимым,
Ветры цветов не срывают, кроткие, веют пугливо.
36
paryāyasevām utsṛjya puṣpasaṃbhāratatparāḥ
udyānapālasāmānyam ṛtavas tam upāsate // Ks_2.36
Там времена вековые неутомимого года
Трудятся одновременно, сад наполняя цветами.
36. То есть в садах Тараки одновременно присутствуют все времена года — каждый со своими цветами.
37
tasyopāyanayogyāni ratnāni saritāṃ patiḥ
katham apy ambhasām antar ā niṣpatteḥ pratīkṣate // Ks_2.37
Сам повелитель потоков ждет не дождется жемчужин,
Тараке дар предназначив, медленно зреющий в море.
37. Повелитель потоков — океан.
38
jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi
sthirapradīpatām etya bhujaṃgāḥ paryupāsate // Ks_2.38
Вместо светильников змеи, в чьих головах самоцветы,
Тараке служат ночами; Васуки тоже смирился.
39
tatkṛtānugrahāpekṣī taṃ muhur dūtahāritaiḥ
anukūlayatīndro 'pi kalpadrumavibhūṣaṇaiḥ // Ks_2.39
Индра врагу не перечит, и, помыкая гонцами,
С древа желаний в подарок шлет он цветы супостату.
39. Древо желаний — волшебное дерево, растущее в саду Индры.
40
ittham ārādhyamāno 'pi kliśnāti bhuvanatrayam
śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ // Ks_2.40
Но, помыкая мирами, сам супостат не смирился;
Лютую злобу такую разве что сила смиряет.
41
tenāmaravadhūhastaiḥ sadayālūnapallavāḥ
abhijñāś chedapātānāṃ kriyante nandanadrumāḥ // Ks_2.41
Райских садов не щадит он, губит он, рубит, ломает,
Даже цветы ненавидит, милые женам бессмертных.
42
vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ
cāmaraiḥ surabandīnāṃ bāṣpaśīkaravarṣibhiḥ // Ks_2.42
Стоит заснуть ему только, веют над ним опахала
Плачущих пленниц небесных, как ветерок со слезами.
43
utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ
ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu // Ks_2.43
Гору великую Меру Солнце топтало конями;
Гору злодей обезглавил, горок наделал потешных.
43. Солнце выезжало на небо в колеснице, запряженной конями.
44
mandākinyāḥ payaḥśeṣaṃ digvāraṇamadāvilam
hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam // Ks_2.44
В Ганге небесной остались лишь замутненные воды;
Алчный, в свои водоемы лотосы переселил он.
45
bhuvanālokanaprītiḥ svargibhir nānubhūyate
khilībhūte vimānānāṃ tadāpātabhayāt pathi // Ks_2.45
Боги не смеют сегодня миром своим любоваться
И разъезжать не дерзают на колесницах воздушных.
46
yajvabhiḥ saṃbhṛtaṃ havyaṃ vitateṣv adhvareṣu saḥ
jātavedomukhān māyī miṣatām ācchinatti naḥ // Ks_2.46
Если приносят нам жертву, Тарака, Майей владея,
Пламя голодное грабя, жертвою завладевает.
47
uccair uccaiḥśravās tena hayaratnam ahāri ca
dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ // Ks_2.47
Конь из коней Уччхайшравас, слава могучего Индры,
Этот скакун драгоценный, Таракой тоже присвоен.
48
tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ
vīryavaty auṣadhānīva vikāre sāṃnipātike // Ks_2.48
Против злодея бессильна сила великая наша;
Против недуга тройного не помогает лекарство.
48. Недуг тройной — согласно традиционной индийской медицине, недуг, поражающий три «стихии» тела и не поддающийся лечению.
49
jayāśā yatra cāsmākaṃ pratighātotthitārciṣā
haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ // Ks_2.49
Неотразимая чакра ныне сверкает покорно,
Как ожерелье на шее нашего недруга злого.
50
tadīyās toyadeṣv adya puṣkarāvartakādiṣu
abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ // Ks_2.50
Верх над Айраватой нашим взяли слоны супостата
И на свободе играют, бивнями тучи пронзая.
51
tad icchāmo vibho sṛṣṭaṃ senānyaṃ tasya śāntaye
karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ // Ks_2.51
Нашему войску, Владыка, нужен теперь Предводитель
Так же, как надобно знанье чающим освобожденья.
51. Освобождение — мокша (см. вступ. статью, с. 22).
52
goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit
pratyāneṣyati śatrubhyo bandīm iva jayaśriyam // Ks_2.52
Необходим Предводитель нашему войску, Владыка,
Чтобы воинственный Индра мог возвратить нам Победу".
53
vacasy avasite tasmin sasarja giram ātmabhūḥ
garjitānantarāṃ vṛṣṭiṃ saubhāgyena jigāya yā // Ks_2.53
Выслушав, Сущий ответил речью, которая льется,
Лучше целебного ливня скорбные громы врачуя:
54
saṃpatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām
na tv asya siddhau yāsyāmi sargavyāpāram ātmanā // Ks_2.54
"Боги! Желание ваше сбудется в будущем близком,
Не торопитесь, однако, в этом я вам не пособник.
55
itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam
viṣavṛkṣo 'pi saṃvardhya svayaṃ chettum asāṃpratam // Ks_2.55
Тарака мною прославлен, демона не обесславлю;
Мной возлелеяно древо, пусть ядовитое древо.
56
vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam
vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ // Ks_2.56
Демон ко мне обратился, демону не отказал я,
Подвиг великий смиряя, чтобы мирам не погибнуть.
57
saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ
aṃśād ṛte niṣiktasya nīlalohitaretasaḥ // Ks_2.57
Кто же тогда пересилит непобедимого в битве,
Если не отпрыск достойный доблестного Нилакантхи?
58
sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam
paricchinnaprabhāvarddhir na mayā na ca viṣṇunā // Ks_2.58
Бог ослепительный выше необозримого мрака;
Властвует, непостижимый и для меня и для Вишну.
59
umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ
śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat // Ks_2.59
В подвиге невозмутимый, Умой, быть может, прельстите
Дух, красотой привлеченный, словно магнитом железо.
60
ubhe eva kṣame voḍhum ubhayor vīryam āhitam
sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama // Ks_2.60
Семя мое восприяли воды, причастные Шиве;
Семя великого Шивы Уме принять подобает.
60. В акте сотворения мира Брахма испускает семя в воду, — одно из проявлений Шивы.
61
tasyātmā śitikaṇṭhasya saināpatyam upetya vaḥ
mokṣyate surabandīnāṃ veṇīr vīryavibhūtibhiḥ // Ks_2.61
Если возглавит вас, боги, сын самого Нилакантхи,
Освободит он, отважный, косы божественных пленниц".
62
iti vyāhṛtya vibudhān viśvayonis tirodadhe
manasy āhitakartavyās te 'pi pratiyayur divam // Ks_2.62
И пропадает из виду Брахма, предтеча Вселенной,
И восвояси вернулись приободренные боги.
63
tatra niścitya kandarpam agamat pākaśāsanaḥ
manasā kāryasaṃsiddhitvarādviguṇaraṃhasā // Ks_2.63
И вызывает Кандарпу Индра, владеющий духом,
Чтобы скорей завершилось дело, зачатое в мыслях.
64
atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe
sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā // Ks_2.64
Свой лук беспощадный, с бровями-лианами схожий,
Повесив на шею, где след от браслетов Желанной,
Весну наделяя душистыми стрелами манго,
Предстал перед Индрой Стреляющий в душу цветами.
64. Желанная — Рати, супруга Камадевы.
Глава III. СОЖЖЕНИЕ МАДАНЫ
1
tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta
prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu // Ks_3.1
Тысячеокий узрел Камадеву,
Словно забыв небожителей прочих;
Целью своей озабочен всецело,
Преданных слуг не щадит повелитель.
2
sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ
bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam // Ks_3.2
Около самого царского трона
Индрой самим удостоенный места,
Низко царю своему поклонившись,
Вкрадчиво заговорил Камадева:
3
ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti
anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te // Ks_3.3
"Благоволи ты мне дать, Прозорливый,
В мире любом повеленье любое!
Милостив ты: обо мне ты помыслил.
Да не минует меня твоя милость!
4
kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ
yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī // Ks_3.4
Снова, как видно, великий подвижник
Дерзостно славе твоей угрожает?
Перед моим обольстительным луком
Он беззащитен, поверь мне, владыка!
5
asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ
baddhaś ciraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ // Ks_3.5
Вновь своевольный с тобою в разладе
Освобождения дерзко взыскует?
Мы побежденного свяжем надолго:
Узы надежные - взоры красавиц.
6
adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te
kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ // Ks_3.6
Пусть наставлял его мудрый Ушанас,
Долго ли мне Добродетель разрушить,
Страстью размыв несравненное благо,
Как наводнением пагубным - берег?
7
kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām
nitambinīm icchasi muktalajjāṃ kaṇṭḥe svayaṃgrāhaniṣaktabāhum // Ks_3.7
Может быть, сам ты пленен красотою,
Слишком уж верной земному супругу?
Хочешь, прекрасная стыд потеряет,
Мигом сама прибежит и обнимет?
8
kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ
yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram // Ks_3.8
Перед какою земною женою
Ты преклонился, отвергнутый гневно?
Горько раскается гордая вскоре,
На травяной изнывая постели!
8. На травяной изнывая постели! — Ложе из трав — традиционный способ облегчения мук человека, страдающего от неудовлетворенной страсти.
9
prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ
bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ // Ks_3.9
Смилуйся, Доблестный, грома не надо!
Стрелы в кого мне прикажешь нацелить,
Чтобы навек супостат обессилел,
Даже разгневанных женщин пугаясь?
10
tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā
kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye // Ks_3.10
Вооруженный одними цветами,
Лишь при поддержке весны медоносной
Я посрамил бы Пинакина в битве.
Разве не я по призванию лучник?"
11
athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham
saṃkalpithārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe // Ks_3.11
В благоволении тронул стопою
Бог восседавшего около трона,
Вознаграждая благую готовность;
И Камадеве сказал Разрушитель:
11. Разрушитель — одно из имен Индры.
12
sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca
vajraṃ tapovīryamahatsu kuṇṭḥaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca // Ks_3.12
"Друг! Обладаешь ты подлинной силой.
Ваджрой силен я, силен я тобою.
Перед подвижником ваджра бессильна.
Сила твоя не имеет предела.
13
avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye
vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ // Ks_3.13
Зная твою сокровенную силу,
Равный мне, днесь я тебе доверяюсь.
Кришна свое несравненное тело
Миродержателю Шеше вверяет.
13. Кришна. — Здесь бог Вишну назван именем одной из своих аватар.
14
āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam
nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva // Ks_3.14
Ты угадал! Подобает нацелить
Стрелы в того, кто быком знаменован.
Боги, лишенные жертвы законной,
Жаждут победы твоей неизбежной.
14. …кто быком знаменован. — Шива, который ездит на быке. Боги, лишенные жертвы законной. — См. выше, II, 46.
15
amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ
sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā // Ks_3.15
Надобен отпрыск могучего Бхавы,
Чтобы возглавил он воинство наше;
Шива в глубоком своем размышленье,
Кроме тебя, никому не доступен.
16
tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva
yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam // Ks_3.16
Дочерью гор, богоравной царевной,
Ты постарайся прельстить властелина,
Чье драгоценное мощное семя
Невыносимо для чрева другого.
17
guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām
anvāsta ity apsarasāṃ mukhebhyaḥ śrutaṃ mayā matpraṇidhiḥ sa vargaḥ // Ks_3.17
Отчий приказ выполняя прилежно,
Гостю царевна в горах угождает,
Невозмутимому преданно служит;
Апсары мне повествуют об этом.
17. Невозмутимый — одно из имен Шивы.
18
tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva
apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ // Ks_3.18
Ради богов постарайся, не медли!
Цель долгожданная ждет не дождется,
Словно, до времени в семени скрытый,
Лучший росток дожидается влаги.
19
tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam
apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma // Ks_3.19
Только твои быстролетные стрелы
Цели великой способны достигнуть;
И невеликий умелец прославлен,
Если другого умельца не сыщешь.
20
surāḥ samabhyarthayitāra ete kāryaṃ trayāṇām api viṣṭapānām
cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ // Ks_3.20
Боги, которых молить подобает,
С просьбой к тебе обращаются ныне.
Не промахнется прославленный лучник,
Силой завидной навек наделенный.
21
madhuś ca te manmatha sāhacaryād āsav anukto 'pi sahāya eva
samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya // Ks_3.21
В тайном союзе с весной медоносной,
Душу смущающий, ты побеждаешь.
Разве нам нужно упрашивать ветер,
Чтобы раздул он огонь поскорее?"
22
tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe
airāvatāsphālanakarkaśena hastena pasparśa tadaṅgam indraḥ // Ks_3.22
"Будет исполнено!" - Мадана молвил.
Воля верховная, как плетеница.
Кама почувствовал длань властелина,
Лишь для вселенских слонов это ласка.
22. Воля верховная, как плетеница. — Поручение, данное Индрой Камадеве, сравнивается с гирляндой цветов, которую бог или святой обычно дарят тем, кто им поклоняется. Лишь для вселенских слонов… — Индра — владыка слонов, охраняющих стороны света.
23
sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ
aṅgavyayaprārthitakāryasiddhiḥ sthāṇvāśramaṃ haimavataṃ jagāma // Ks_3.23
И поспешил неразлучный с весною
В сопровождении робкой супруги,
Жертвуя собственным телом послушно,
К Невозмутимому в снежные горы.
24
tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī
saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe // Ks_3.24
В горных лесах, где твердыня премудрых,
Противореча благим помышленьям,
Медоточивая гордость Манматхи,
Обосновалась весна, торжествуя.
24-40. Строфы 24—40 — описание весны в горах.
25
kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya
dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥśvāsam ivotsasarja // Ks_3.25
Солнце направилось в царство Куберы,
Пренебрегая любовью законной;
Скорбные вздохи доносятся с юга,
Благоуханной печалью повеяв.
25. Солнце направилось в царство Куберы… — То есть на север. Из-за неожиданного наступления весны солнце повернуло на север в неурочное время. Структура сравнения здесь такова: солнце = горячий, то есть страстный и неверный любовник; южная сторона = брошенная возлюбленная; северная сторона = торжествующая соперница; ароматные южные ветры, дующие обычно после солнцеворота = печальные вздохи брошенной возлюбленной. (Стороны света обычно персонифицируются в виде молодых женщин.)
26
asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni
pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa // Ks_3.26
И порождает ашока до срока
Одновременно цветы и побеги,
Не дожидается прикосновенья
Ножки прелестной со звоном браслетов.
27
sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe
niveśayām āsa madhur dvirephān nāmākṣarāṇīva manobhavasya // Ks_3.27
Стрелы для друга - цветущее манго -
Щедро снабдив опереньем побегов,
Стрелы пометить весна не забыла:
Пчелы на них будто буквы; "Маноджа".
28
varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ
prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ // Ks_3.28
Очень красивы цветы карникара,
Ярко раскрашены, только не пахнут;
Всех совершенств рядовому творенью
Не придает бережливый создатель.
29
bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni
sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām // Ks_3.29
Как полумесяцы, полураскрывшись,
Рдели бесстыдно цветы на полянах,
Словно любовник счастливый изранил
Перси любимой ногтями своими.
30
lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya
rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra // Ks_3.30
Тилакой лик ненаглядной украсив,
Множеством пчел подведя себе очи,
Красит зарею весна-чаровница
Губы, побеги румяные манго.
30. Игра слов: «тилак» («тилака») — и название пятнышка, украшения на лбу женщины, и имя цветка.
31
mṛgāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vighnitadṛṣṭipātāḥ
madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ // Ks_3.31
Жухлые листья шуршат на полянах;
Скачут олени, приветствуя ветер,
Пляшут олени, чей взор затуманен
В пылком томленье пыльцою цветочной.
32
cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja
manasvinīmānavighātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya // Ks_3.32
Горло насытив усладою манго,
Сладостней пел в упоении кокил,
Словно любовь сладкогласная пела,
Гордых и строгих красавиц тревожа.
33
himavyapāyād viśadādharāṇām āpāṇḍurībhūtamukhacchavīnām
svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu // Ks_3.33
Жены-киннары, омытые потом,
Вянут как будто: зима миновала.
Сходят румяна, тускнеет румянец,
Губы поблекли, бледнеют ланиты.
34
tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim
prayatnasaṃstambhitavikriyāṇāṃ kathaṃ cid īśā manasāṃ babhūvuḥ // Ks_3.34
В дебрях, где властвует Невозмутимый,
Даже подвижники в смутной тревоге
Этой нежданной весною томились,
Души свои неустанно смиряя.
35
taṃ deśam āropitapuṣpacāpe ratidvitīye madane prapanne
kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ // Ks_3.35
Вооруженному луком с цветами,
Стоило Мадане там появиться
В сопровождении верной супруги,
Страстные твари покой потеряли.
36
madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ
śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ // Ks_3.36
Парами пчелы, любимый с любимой,
В каждом цветке наслаждаются медом.
Самок щекочут олени рогами;
Лаской разнежены, жмурятся самка.
37
dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ
ardhopabhuktena bisena jāyāṃ saṃbhāvayām āsa rathāṅganāmā // Ks_3.37
Лотосом пахли прохладные воды.
Хобот наполнив пахучею влагой,
Ею слона обдавала слониха;
Лотосом птицы кормили друг друга.
38
gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham
puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe // Ks_3.38
Пляшут глаза, в упоении блещут.
Пенье прервав, опьяненный цветами,
Милую крепко целует киннара,
Не замечая, что смыты румяна.
39
paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ
latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni // Ks_3.39
Льнули к деревьям подруги-лианы,
Нежные жены в объятьях ветвистых,
Груди - соцветия, губы - побеги,
Влажные, млеют, блаженно трепещут.
40
śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva
ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti // Ks_3.40
Апсары пели вокруг неумолчно,
Но в размышленье своем глубочайшем
Хара воистину сосредоточен,
Так что помехи любые напрасны.
24-40. Строфы 24—40 — описание весны в горах.
41
latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ
mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt // Ks_3.41
Нандин приблизился к трепетной куще,
Жезл золотой повелительно поднял,
Палец к безмолвным устам приложил он,
"Тихо",- велел он внимательным ганам.
42
niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram
tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe // Ks_3.42
Пчелы притихли, олени застыли,
Дрогнуть не смели деревья лесные,
И притаились безмолвные птицы;
Как нарисованный, лес неподвижен.
43
dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe
prānteṣu saṃsaktanameruśākhaṃ dhyānāspadaṃ bhūtapater viveśa // Ks_3.43
И, беспощадного грозного взора,
Словно зловещей звезды, избегая,
К Невозмутимому Кама подкрался;
Скрытый ветвями, приблизился Лучник.
44
sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām
āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa // Ks_3.44
Перед собой на высоком, кедровом,
Шкурой тигровою застланном троне
Кама, которому гибель грозила,
Явственно видел трехглазого йога;
45
paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam
uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye // Ks_3.45
Ноги скрестившего, так что, недвижный,
Бог, опустив рамена, восседает,
Словно расцвел на почиющем лоне
Лотос молитвенно сложенных дланей;
46
bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram
kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam // Ks_3.46
Разными змеями перевитого,
Четками перевитого двойными,
В шкуре нильгау, которая с виду
Около синего горла синее;
46. Около синего горла. — См. «Нилакантха» в «Словаре».
47
kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ
netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ // Ks_3.47
Остановившего быстрые брови
И трепетать отучившего вежды,
Взоры сумевшего сосредоточить
В точке точнейшей: на кончике носа;
48
avṛṣṭisaṃrambham ivāmbuvāham apām ivādhāram anuttaraṅgam
antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam // Ks_3.48
Туче подобного, только без ливня,
Морю подобного, но без волненья,
Ветры смирившего в собственном теле,
Свету подобного, но без мерцанья.
49
kapālanetrāntaralabdhamārgair jyotiḥprarohair uditaiḥ śirastaḥ
mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ // Ks_3.49
Внутренним светом, который струился,
Зримый в сиянии третьего глаза,
В собственном лбу затмевавшего месяц,
Лотосы нежностью превосходящий;
50
mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam
yam akṣaraṃ kṣetravido vidus tam ātmānam ātmany avalokayantam // Ks_3.50
Дух размышленьем смирившего в сердце
За девятью вековыми дверями,
Ведомый ведам как неистребимый,
Дух мировой созерцавшего духом.
50. За девятью вековыми дверями… — Имеются в виду девять отверстий на теле человека.
51
smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam
nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt // Ks_3.51
В ужасе Смара, Трехглазого видя,
Необоримого в помыслах даже,
Сам не заметил, как руки разжались:
Лука со стрелами не удержал он.
52
nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena
anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā // Ks_3.52
Мужество в нем возгорелось, однако,
Заново разожжено красотою:
Только приблизилась Горная дева,
Сопровождаемая божествами;
53
aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram
muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // Ks_3.53
Убрана всеми цветами лесными,
Рдевшими ярче рубинов отборных,
Бледными, как жемчуга в ожерелье,
И затмевавшими золотом зори;
54
āvarjitā kiṃ cid iva stanābhyāṃ vāso vasānā taruṇārkarāgam
paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva // Ks_3.54
Обремененная тяжестью персей,
Облачена в багряницу, как солнце,
Словно под бременем тяжких соцветий
Шествует лесом лиана, склоняясь;
55
srastāṃ nitambād avalambamānā punaḥ-punaḥ kesaradāmakāñcīm
nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya // Ks_3.55
Оберегавшая пояс цветочный,
Словно решил проницательный Смара,
Места надежнее в мире не зная,
Дать ей свою тетиву запасную;
56
sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham
pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī // Ks_3.56
Страх затаившая в трепетном взоре,
Лотос державшая, чтобы, махая,
Пчел отгонять: ненасытные льнули,
Губы приняв за плоды наливные.
57
tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām
jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse // Ks_3.57
Перед собой безупречную видя,
Чьим совершенствам завидует Рати,
Сразу сразить понадеялся Лучник
Бога, который трезубцем владеет.
58
bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim
yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma // Ks_3.58
Ума стояла у входа смиренно,
В Невозмутимом супруга провидя;
Свет высочайший в себе созерцал он
И соизволил прервать созерцанье.
59
tato bhujaṃgādhipateḥ phaṇāgrair adhaḥ kathaṃ cid dhṛtabhūmibhāgaḥ
śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda // Ks_3.59
Ноги скрещенные разъединил он,
Освободив непомерную прану,
Так что держал потрясенную землю
Тысячеглавый с великой натугой.
59. Тысячеглавый — змей Шеша, держащий землю. Энергия, высвобожденная Шивой из себя при расслаблении йогического напряжения, была столь велика, что Шеша едва смог удержать землю.
60
tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām
praveśayām āsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām // Ks_3.60
Нандин с поклоном Владыке поведал
О посещенье прилежной царевны,
И повелитель движением брови
Ей разрешил снисходительно доступ.
61
tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya
vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ // Ks_3.61
Благоговейно склонились подруги
И по земле перед богом Трехглазым
Много весенних цветов разбросали,
Только что сорванных собственноручно.
62
umāpi nīlālakamadhyaśobhi visraṃsayantī navakarṇikāram
cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya // Ks_3.62
Богу, который быком знаменован,
Ума до самой земли поклонилась,
Так что цветы с волосами расстались,
Землю потрогали серьги-бутоны.
63
ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena
na hīśvaravyāhṛtayaḥ kadā cit puṣyanti loke viparītam artham // Ks_3.63
"Да не возлюбит вовеки другую
Тот, кто с тобой сочетается браком",Истиной как бы обмолвился Бхава,
Истина - каждое слово господне.
64
kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ
umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa // Ks_3.64
Кама дождался желанного мига,
Как мотылек, устремившийся в пламя;
Приободренный присутствием Умы,
В Хару дерзает прицелиться Лучник.
65
athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa
viśoṣitāṃ bhānumato mayūkhair mandākinīpuṣkarabījamālām // Ks_3.65
Гирише Гаури скромно подносит
Бронзово-светлой рукою своею
Семя сушеное лотосов гангских,
Четки подвижнику в дар предлагая.
66
pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca
saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam // Ks_3.66
Дар благосклонно принять собираясь,
К ней подошел величаво Трехглазый,
Выбрал стрелу подходящую Лучник;
"Очарованье" - стрела роковая.
67
haras tu kiṃcitpariluptadhairyaś candrodayārambha ivāmburāśiḥ
umāmukhe bimbaphalādharoṣṭhe vyāpārayām āsa vilocanāni // Ks_3.67
Бог красотою взволнован, как море,
Стоит луне в небесах появиться;
Видит он губы, плоды наливные;
К ним ненасытные взоры прильнули.
68
vivṛṇvatī śailasutāpi bhāvam aṅgaiḥ sphuradbālakadambakalpaiḥ
sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena // Ks_3.68
Дрогнула, затрепетала царевна,
Как, распускаясь, трепещет кадамба;
Очи свои отвела, застыдившись:
В милом смущенье прекрасная краше.
69
athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya
hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim // Ks_3.69
Только Трехглазый осилил смятенье,
Преодолел он душевную бурю,
Ищет виновного, смотрит он гневно:
Кто помешал созерцанию дерзко?
70
sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam
dadarśa cakrīkṛtacārucāpaṃ prahartum abhyudyatam ātmayonim // Ks_3.70
И, натянувшего лук до предела,-
Правая длань возле правого глаза,-
Низко согнувшего левую ногу,
Видит он Лучника, видит Маноджу.
71
tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya
sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta // Ks_3.71
И разъярился великий подвижник,
Ликом в изломах бровей ужасая;
Молния третьего глаза сверкнула,
Вспыхнуло пламя, ударило пламя.
72
krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti
tāvat sa vahnir bhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra // Ks_3.72
И вопреки заклинаниям ветра:
"Смилуйся, Боже, не гневайся, Боже!" -
Оком рожденное гневное пламя
Молнией Мадану испепелило.
73
tīvrābhiṣaṅgaprabhaveṇa vṛttim mohena saṃstambhayatendriyāṇām
ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva // Ks_3.73
Обморок, вызванный грозным ударом,
Вдруг подавив потрясенные чувства,
Как бы в неведенье душу оставил -
Благодеянье для скорбной супруги.
74
tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya
strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ // Ks_3.74
И, сокрушив беспощадно преграду,
Будто грозой многолетнее древо,
Общество женщин покинул Владыка!
В сопровожденье служителей скрылся.
75
śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca
sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃ cit // Ks_3.75
Разуверившись в гордых родительских замыслах,
И в своих начинаньях, и в собственных прелестях,
На глазах у подружек своих посрамленная,
Побрела восвояси царевна печальная.
76
sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām
suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ // Ks_3.76
Брела, как слепая, напугана яростью Рудры;
И на руки поднял родитель злосчастную дочерь -
Казалось, повисла на бивне слоновом лилея.
Так быстро шагал он, что тело, как тень, удлинялось.
Глава IV.
1
atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā
vidhinā pratipādayiṣyatā navavaidhavyam asahyavedanam // Ks_4.1
[без перевода]
1. [Рати рыдает по убитому супругу и хочет, согласно обычаю, сжечь себя на костре. Но голос с небес останавливает ее, обещая, что Мадана возродится, когда Шива женится на Парвати.]
2
avadhānapare cakāra sā pralayāntonmiṣite vilocane
na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam // Ks_4.2
[без перевода]
3
ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ
dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam // Ks_4.3
[без перевода]
4
atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī
vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm // Ks_4.4
[без перевода]
5
upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā
tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ // Ks_4.5
[без перевода]
6
kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ
nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ // Ks_4.6
[без перевода]
7
kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam
kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate // Ks_4.7
[без перевода]
8
smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam
cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni vā // Ks_4.8
[без перевода]
9
hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam
upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ // Ks_4.9
[без перевода]
10
paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava
vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham // Ks_4.10
[без перевода]
11
rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ
vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ // Ks_4.11
[без перевода]
12
nayanāny aruṇāni ghūrṇayan vacanāni skhalayan pade-pade
asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā // Ks_4.12
[без перевода]
13
avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ
bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati // Ks_4.13
[без перевода]
14
haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ
vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati // Ks_4.14
[без перевода]
15
alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā
virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām // Ks_4.15
[без перевода]
16
pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ
ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām // Ks_4.16
[без перевода]
17
śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca
suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me // Ks_4.17
[без перевода]
18
racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam
dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate // Ks_4.18
[без перевода]
19
vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ
tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me // Ks_4.19
[без перевода]
20
aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te
caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi // Ks_4.20
[без перевода]
21
madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me
vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api // Ks_4.21
[без перевода]
22
kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā
samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca // Ks_4.22
[без перевода]
23
ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ
madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat // Ks_4.23
[без перевода]
24
kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ
na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim // Ks_4.24
[без перевода]
25
atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ
ratim abhyupapattum āturāṃ madhur ātmānam adarśayat puraḥ // Ks_4.25
[без перевода]
26
tam avekṣya ruroda sā bhṛśaṃ stanasaṃbādham uro jaghāna ca
svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate // Ks_4.26
[без перевода]
27
iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam
yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam // Ks_4.27
[без перевода]
28
ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ
dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane // Ks_4.28
[без перевода]
29
amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava
bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ // Ks_4.29
[без перевода]
30
gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ
aham asya daśeva paśya mām aviṣahyavyasanapradhūṣitām // Ks_4.30
[без перевода]
31
vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā
anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī // Ks_4.31
[без перевода]
32
tad idaṃ kriyatām anantaraṃ bhavatā bandhujanaprayojanam
vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam // Ks_4.32
[без перевода]
33
śaśinā saha yāti kaumudī saha meghena taḍit pralīyate
pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api // Ks_4.33
[без перевода]
34
amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā
navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // Ks_4.34
[без перевода]
35
kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ
kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām // Ks_4.35
[без перевода]
36
tad anu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ
viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā // Ks_4.36
[без перевода]
37
iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau
avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ // Ks_4.37
[без перевода]
38
paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ
nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā // Ks_4.38
[без перевода]
39
iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī
śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata // Ks_4.39
[без перевода]
40
kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati
śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi // Ks_4.40
[без перевода]
41
abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ
atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt // Ks_4.41
[без перевода]
42
pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ
upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati // Ks_4.42
[без перевода]
43
iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm
aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ // Ks_4.43
[без перевода]
44
tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ
ravipītajalā tapātyaye punar oghena hi yujyate nadī // Ks_4.44
[без перевода]
45
itthaṃ rateḥ kim api bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim
tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ // Ks_4.45
[без перевода]
46
atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃ babhūva
śaśina iva divātanasya lekhā kiraṇaparikṣayadhūsarā pradoṣam // Ks_4.46
[без перевода]
Глава V. ОБРЕТЕНИЕ ЖЕЛАННОГО
1
tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī
nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā // Ks_5.1
Узрела царевна сожжение Камы,
Узрела царевна неистовство Шивы,
Узрела погибель заветной надежды
И тщетной своей красотой погнушалась.
2
iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ
avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ // Ks_5.2
Иной красоты пожелала царевна,
Иной красотой награждается подвиг;
Ценой дорогой обретешь, не иначе,
Такую любовь и такого супруга.
3
niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām
uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt // Ks_5.3
Подвигнута вечной своею любовью,
Подвижницей стать пожелала царевна;
В слезах обнимала царевну царица.
Обету дочернему скорбно противясь:
4
manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ
padaṃ saheta bhramarasya pelavaṃ śirīśapuṣpaṃ na punaḥ patatriṇaḥ // Ks_5.4
"Тебе бы домашним богам помолиться!
Не вынесешь подвига, нежная телом!
Опасно цветку даже крылышко птичье,
Выносит он разве что крылышко пчелки".
5
iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt
ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet // Ks_5.5
Однако незыблема воля царевны,
Поэтому все уговоры напрасны.
Стремление вечное кто превозможет,
Кто вверх по течению воду направит?
6
kadā cid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī
ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye // Ks_5.6
К царю посылает наперсницу дева
И просит отца, непреклонная духом,
Обитель ей выделить в девственных дебрях,
Где будет увенчан победою подвиг.
7
athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā
prajāsu paścāt prathitaṃ tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat // Ks_5.7
Решеньем дочерним доволен родитель;
Она, получив от отца разрешенье,
Достигла вершины, где жили павлиньи
Вершиною Гаури горы гордятся.
8
vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam
babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati // Ks_5.8
Царевна решительно сбросила жемчуг,
Враждебный, бывало, сандалу на персях;
Корою неласковой, красной, как солнце,
Высокие груди себе натрудила.
9
yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam
na śaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate // Ks_5.9
И в спутанных прядях без всякой прически
Осталось лицо несказанно прекрасным;
Не только в круженье пчелиного роя,
Во мхах ослепительный лотос прекрасен.
10
pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām
akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam // Ks_5.10
И, пояс тройной травяной надевая,
От боли подвижница затрепетала,
И молча страдала, и молча терпела,
Себе натрудившая поясом бедра.
10. Аскеты надевают пояса, сплетенные в три нитки из особой травы.
11
visṛṣṭarāgād adharān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt
kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ // Ks_5.11
Рука неустанная, верная четкам,
Хоть ранены пальцы травою священной,
Забыв притирания, мяч позабыла,
Который от персей отпрыгивал, красный.
12
mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate
aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale // Ks_5.12
Бывало, красавицу ранят на ложе
Цветы, покидая порою прическу;
Теперь в изголовий руки-лианы,
На голой земле восседать подобает.
13
punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam
latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca // Ks_5.13
И, свой тяжелейший обет соблюдая,
Царевна в лесах отдала на храненье
Лианам богатство движений прелестных,
Смущенные взоры застенчивым ланям.
14
atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat
guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati // Ks_5.14
Свои деревца на заре поливала,
Как будто кормила десятки младенцев,
И первенцев этих любила не меньше,
Чем сына родного потом полюбила.
15
araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ
yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane // Ks_5.15
Довольные скудным лесным угощеньем,
К ней лани ласкались, пугливые гостьи,
Глаза ненаглядные в трепете взоров
С глазами царевны сравнить позволяя.
16
kṛtābhiśekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adhītinīm
digdṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate // Ks_5.16
Как носит кору вместо тканей тончайших
И как, неустанная, жертвы приносит,
Взглянуть приходили премудрые старцы;
Не ведают возраста мудрость и святость.
17
virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi
navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam // Ks_5.17
Враждебна врожденной вражде добродетель,
Которая в дебрях пречистых царила:
Плодов не жалели деревья прохожим,
Священному пламени рады растенья.
17. Под влиянием аскезы Парвати природа вокруг нее преобразилась.
18
yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam
tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame // Ks_5.18
Однако подобные подвиги тщетны,
Желанное все-таки недостижимо;
Суровее прежнего стала царевна
Смирять беззащитное нежное тело.
19
klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata
dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca // Ks_5.19
Царевна, бывало, играть уставала,
Подвижница в подвигах неутомима;
Как золото лотосов, дивное тело;
Оно безупречно; и нежно и прочно.
20
śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā
vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata // Ks_5.20
На солнце четыре костра зажигала
И в зной среди них неподвижно сидела,
С улыбкой сидела, нежнейшая в мире,
И, не отрываясь, глядела на солнце.
20. Здесь изображена так называемая «аскеза пяти огней», предписываемая, например, «Законами Ману» (VI, 23).
21
tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau
apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ-śanaiḥ śyāmikayā kṛtaṃ padam // Ks_5.21
И, солнцем палимое неутомимым,
Лицо хорошело, как царственный лотос,
И разве что возле очей удлиненных
Наметились еле заметные тени.
22
ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ
babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ // Ks_5.22
Постилась она и при этом питалась
Небесною влагой и лунным сияньем;
Жила, как деревья живут вековые,
Которым неведома пища другая.
22. Небесною влагой… — Имеется в виду прежде всего роса.
23
nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca
tapātyaye vāribhir ukṣitā navair bhuvā sahoṣmāṇam amuñcad ūrdhvagam // Ks_5.23
Огнем опаленная неугасимым,
Палимая жаром костров разведенных,
Впервые в году окропленная с неба,
Дымилась она, как земля, истомившись.
23. Огнем опаленная неугасимым — то есть солнцем. В строфах 23—24 муссонный дождь проливается на иссушенную аскезой Парвати.
24
sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ
valīṣu tasyāḥ skhalitāḥ prapedire cireṇa nābhiṃ prathamodabindavaḥ // Ks_5.24
Ресницами пойманы, губы поранив,
На персях высоких дробились дождинки.
И, три ненаглядные складки минуя,
В глубокой ложбинке скрывались нескоро.
25
śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu
vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ // Ks_5.25
На голых камнях, без покрова и крова,
Заснувшую в ливень под ветром холодным,
Бросая на спящую молнии-взоры,
Подвижницу видели зоркие ночи.
26
nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā
parasparākrandini cakravākayoḥ puro viyukte mithune kṛpāvatī // Ks_5.26
Зимою в студеной воде застывала,
И ветер и снег выносила во мраке,
Всю ночь сострадая тоскующим птицам,
Которые жалобно плачут в разлуке.
27
mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā
tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām // Ks_5.27
Ночами, лицом благовонна, как лотос,
Блистая во тьме лепестками-устами,
Воде в изобилии лотосов мерзлых
Являла подвижница подлинный лотос.
28
svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ
tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ // Ks_5.28
Опавшей листвою питаться - заслуга
Для тех, кто себя беспощадно смиряет,
Но даже листвы не вкушала царевна:
"Безлистной" подвижницу мудрые звали.
29
mṛṇālikāpelavam evamādibhir vrataiḥ svam aṅgaṃ glapayanty aharniśam
tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā // Ks_5.29
Отшельников неколебимых и строгих,
Подвижников неуязвимых и стойких
Она превзошла, уязвимая телом,
Душой непреклонна в суровых обетах.
30
athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā
viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā // Ks_5.30
И в дебрях лесных появляется некто,
Живое подобие ашрамы первой,
Нечесаный, шкурою черной одетый,
Пришел, опираясь на брахманский посох.
30. Первая ашрама — первая стадия в жизни брахмана, в течение которой он должен учиться и вести аскетический образ жизни.
31
tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī
bhavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv atigauravāḥ kriyāḥ // Ks_5.31
Прекрасная Парвати вышла навстречу,
Приветом почтив благородного гостя:
Не только подвижников более славных,
Подвижники равных приветствовать рады.
32
vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam
umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ // Ks_5.32
Приветствие принял он, как подобает;
Мгновенно усталости как не бывало.
Царевне в глаза посмотрел он спокойно,
И, как полагается, заговорил он;
33
api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te
api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam // Ks_5.33
"Здесь трав и деревьев священных довольно?
И вдоволь воды? Расскажи мне, поведай!
И силы для подвига в теле довольно?
Без тела, поверь, добродетель напрасна!
34
api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām
cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā // Ks_5.34
На длинных лианах, взращенных тобою,
Уже появляются первые листья,
Устам уступая, которые ныне
Без всякой помады накрашенных краше?
35
api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu
ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate // Ks_5.35
Священные травы ты скармливать рада
Назойливым лакомкам, ласковым ланям,
Чьи нежные очи в тревожном движенье
Подобны зеницам твоим неподвижным?
35. Смысл вопроса: «Не гневаешься ли ты на ланей, поедающих добытые тобою с трудом священные травы?» Контроль над гневом — непременное свойство аскета.
36
yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ
tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam // Ks_5.36
Недаром слывет красота безгреховной:
Прекрасная, ты превзошла воздержаньем
Отшельников стойких, подвижников строгих,
Мудрейшим из мудрых пример подавая.
37
vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ
yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ // Ks_5.37
Не столько небесной рекой цветоносной,
Чьи белые благоухают улыбки,
Не столько богатствами, сколько тобою
Отец богоравный с потомством прославлен.
37. Не столько небесной рекой цветоносной… — Речь идет о Ганге, текущей с Гималаев и улыбающейся рассыпанными по ней цветами.
38
anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini
tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate // Ks_5.38
В сокровище тройственном этого мира,
Наверное, выше всего Добродетель,
Превыше Любви и превыше Богатства;
Тебя привлекает одна Добродетель.
38. Здесь речь идет о трех целях человеческой жизни: дхарме (добродетели), артхе (богатстве), каме (любви).
39
prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ saṃpratipattum arhasi
yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate // Ks_5.39
Тобою привеченный гостеприимно,
Я свой, не чужой: не чуждаются гостя!
Согласно благим наставленьям блаженных,
Сближаются близкие мудрою речью.
40
ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ
ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi // Ks_5.40
Поэтому, как любознательный брахман,
Тебе, терпеливой, тебе, справедливой,
Дерзаю задать я вопрос откровенный;
Ответить изволь, если это не тайна!
41
kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ
amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada // Ks_5.41
Рожденье в роду безначального Брахмы,
Все прелести мира в едином обличье,
Богатство, которого жаждать не надо,-
Все это твое. Разве этого мало?
42
bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī
vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi // Ks_5.42
Не спорю, красавицы, твердые духом,
В несчастии могут решиться на подвиг,
Но я не постигну, какое несчастье
Постигло тебя, красоте угрожая.
43
alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe
parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye // Ks_5.43
Твоя красота недоступна печали,
Домашние не оскорбляют красавиц;
Не тронет никто драгоценного камня,
Который украсил змеиное темя.
44
kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam
vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate // Ks_5.44
Зачем украшеньями пренебрегаешь,
Одетая старческой красной корою?
Нет, юная ночь не торопится к солнцу,
Луною и звездами пренебрегая.
44. Структура сравнения здесь такова: юная Парвати = ранняя ночь; ее украшения = звезды и луна; старость = конец ночи, заря; красная кора, приличествующая старости = солнечный свет.
45
divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ
athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat // Ks_5.45
Небесного рая взыскуешь напрасно!
Окрестные горы - обитель блаженных;
Взыскуя супруга, томиться не стоит;
Не ищут владельца себе самоцветы.
46
niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate
na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham // Ks_5.46
Вздыхаешь ты,- значит, по мужу томишься;
Однако позволю себе усумниться;
Достойных тебя женихов я не вижу.
Неужто достойный тебя отвергает?
47
aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate
upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ // Ks_5.47
Не верится что-то! Неужто жестокий
Тебя не жалеет, когда в беспорядке
Соломою рисовой волосы виснут
И словно забыты цветами ланиты?
48
munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām
śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate // Ks_5.48
Тебя, истомленную подвигом долгим,
Тебя, опаленную солнцем полдневным,
Подобную бледной луне на ущербе,
Неужто тебя не жалеет любимый?
49
avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ
karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ // Ks_5.49
Гордыня, видать, обуяла счастливца,
Когда заставляет он дивные очи
Взирать на полдневное гневное солнце,
Как будто нельзя на любимого глянуть.
50
kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ
tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum // Ks_5.50
Доколе ты будешь томиться, вздыхая?
Моею заслугою в этом рожденье
Готов я, пожалуй, с тобой поделиться,
Желанного только бы ты назвала мне!"
50. Брахмачарин, ведя праведную жизнь, накопил религиозные заслуги и предлагает поделиться ими с Умой, чтоб помочь ей обрести желаемое.
51
iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum
atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata // Ks_5.51
С догадливым брахманом спорить не смея,
Не смея при этом открыться чужому,
Подвижница молча мигнула подруге
Очами, забывшими черную краску.
52
sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam
yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ // Ks_5.52
Подруга почтительно молвила гостю?
"Не стану скрывать, любознательный садху,
Зачем она тело на солнце сжигает,
Как будто цветок не сгорает на солнце.
53
iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī
arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati // Ks_5.53
Презрела богов горделивая дева,
Желая того, кто трезубцем владеет
И прелести женской доступен едва ли,
Поскольку сожжен величайший прелестник.
54
asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ
imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ // Ks_5.54
Оружием "хум" отраженная сразу,
В полете своем не достигнув Пурари,
Ей сердце пронзила стрела роковая,
Сожженного лучника не посрамила.
54. Вопль хум — оружие Шивы.
55
tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā
na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api // Ks_5.55
С тех пор, изнуренная гибельной страстью,
И ночью и днем, от сандала седая,
На снежные глыбы ложилась напрасно,
Не зная покоя, сгорала царевна.
55. …от сандала седая… — Парвати сандаловой мазью покрывала лоб, чтобы остудить его, но сандал тут же высыхал и прахом оседал на волосах.
56
upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam
anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat // Ks_5.56
Когда воспевали Пинакина громко,
В слезах говорила невнятно такое,
Что плакали даже царевны-киннары,
Которым она подпевала, бывало.
57
tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata
kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā // Ks_5.57
Дремать начинала не раньше рассвета,
Забудется сном - и проснется мгновенно.
"Зачем ты уходишь, постой, Нилакантха!" -
Мечту заклинала, обняв сновиденье.
58
yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham
iti svahastāllikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ // Ks_5.58
"Всеведущий ты, вездесущий, премудрый,
Любви моей только никак не приметишь",-
Любимого втайне она упрекала,
Луною Венчанного вечно рисуя.
58. Луной Венчанный — Шива. Рисовать любимого — традиционное утешение для влюбленных.
59
yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī
tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam // Ks_5.59
Желанного все-таки не обретая,
Не зная, как цели достигнуть иначе,
Отцовским согласьем она заручилась
И здесь поселилась, подвижница наша.
60
drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api
na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ // Ks_5.60
Ты видишь: деревья уже плодоносят,
Взращенные нашей прилежной подругой,
А в сердце желанье, как прежде, бесплодно,
И первых побегов не видно поныне.
61
na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām
tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām // Ks_5.61
Над ней, безутешной, рыдают подруги;
Неведомо только, когда, непреклонный,
Он к ней снизойдет, утоляя желанье,
Как дождь, над печальною сжалившись пашней".
62
agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā
ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ // Ks_5.62
Без слов проницающий сердце любое,
Предвечный подвижник и вечный любовник,
Как будто нисколько не радуясь, молвил:
"Скажи мне, почтенная, это не шутка?"
63
athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām
kathaṃ cid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata // Ks_5.63
В ладони своей, словно в нежном бутоне,
Таила прозрачные бусины четок;
Недаром красавица думала долго,
Ответила коротко горная дева:
64
yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ
tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate // Ks_5.64
"Да, все это правда, поверь мне, мудрейший!
Я здесь добиваюсь неслыханной чести,
Которую подвиг сулит мне как будто...
И недостижимого дух достигает".
65
athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase
amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe // Ks_5.65
Сказал брахмачарин: "Избранник достойный!
И ты пожелала себе господина,
Которому нравится всякая мерзость?
Одобрить мне трудно такое желанье!
66
avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ
kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam // Ks_5.66
Повязана сладостной свадебной нитью,
Рука твоя нежная вынесет разве
Отвратное прикосновение Шамбху,
Которому змеи милее браслетов?
67
tvam eva tāvat paricintaya svayaṃ kadā cid ete yadi yogam arhataḥ
vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca // Ks_5.67
Представь ты себя в одеянье невесты!
Наряд, на котором рисуются гуси,
Твой свадебный шелк сочетается разве
Со шкурой слоновою кровоточащей?
67. Наряд, на котором рисуются гуси… — На одежде невесты рисовали пары гусей. Со шкурой слоновою кровоточащей… — Шива носил на себе шкуру убитого им демона-слона Гаджасура.
68
catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate
alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu // Ks_5.68
Следы твоих ножек, окрашенных красным,
Привыкших ступать по цветам и циновкам,
Появятся там, где сжигают усопших,
Где волосы мертвых дымятся во мраке?
69
ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat
stanadvaye 'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati // Ks_5.69
Как хочешь, тебя невозможно представить
В объятьях Трехглазого - это нелепо!
На персях, которые просят сандала,
Останется пепел костров погребальных.
70
iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā
vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati // Ks_5.70
Посмешищем сразу ты станешь, царевна!
Достойная только слонов наилучших
На старом быке восседать пожелала:
Почтенные зрители будут смеяться.
71
dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ
kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī // Ks_5.71
Мне жалко прекрасных, и ту и другую,
Которых влечет богомерзкий Капалин;
Небесной луною давно завладевший,
Земную луну обесславит он тоже.
72
vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu
vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane // Ks_5.72
Безродный урод, неимущий, бездомный,
Скиталец, одетый пространством всемирным,-
Жених незавидный, лишенный достоинств,
Которыми вправе гордиться невеста.
73
nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā
apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā // Ks_5.73
Желанье дурное пора пересилить!
Твоя красота не такого достойна.
Позорным столбом заменять не пристало
Столба в средоточии древних обрядов".
74
iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā
vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite // Ks_5.74
Дрожала губа оскорбленной царевны;
Лианы бровей изгибавшая в гневе,
Внимая речам неугодным, бросала
На дваждырожденного взгляды косые.
74. Дваждырожденный — здесь: брахман.
75
uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām
alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām // Ks_5.75
И, выслушав гостя, сказала царевна;
"Величие Хары тебе неизвестно.
Мирская слепая убогая низость
Постигнуть не в силах Великую Душу.
76
vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā
jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ // Ks_5.76
Надеждой и страхом питается подвиг,
Отводит он беды, сулит он богатство;
Тому, кто превыше тревожной надежды,
Хранителю мира не надобен подвиг.
77
akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ
sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ // Ks_5.77
Богатство дарует нам бог неимущий;
Живущий в соседстве костров погребальных,
Властитель миров, он воистину страшен,
Однако "Благим", непостижный, зовется.
77. Имя «Шива» может быть переведено как Благой.
78
vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā
kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ // Ks_5.78
Со змеями злобными вместо браслетов,
В роскошных шелках или в шкуре слоновой,
Украшенный черепом или луною,Во множестве обликов непостижимый.
79
tadaṅgasaṃsargam avāpya kalpate dhruvaṃ citābhasmarajo viśuddhaye
tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ // Ks_5.79
С Божественным сладостно соприкасаясь,
Святой чистотой заражается пепел,
Который потом рассыпается в пляске,
И пеплом таким натираются боги.
80
asaṃpadas tasya vṛṣeṇa gacchataḥ prabhinnadigvāraṇavāhano vṛṣā
karoti pādāv upagamya maulinā vinidramandārarajoruṇāṅgulī // Ks_5.80
Тому, кто на старом быке разъезжает,
На гордом слоне восседающий Индра
Пыльцою пурпурною древа мандара
Стопы осыпает, корону склоняя.
81
vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam
yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati // Ks_5.81
Обмолвился правдою ты, злоязычник,
Безродным назвав повелителя дерзко:
Ему подобает считаться безродным,
Когда Прародитель - его порожденье.
81. Прародитель — Брахма.
82
alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ
mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate // Ks_5.82
Довольно! Пускай говорил ты мне правду,
Пускай описанье твое достоверно,
Я сердцем к нему прилепилась навеки:
Не верит любовь оскорбительным слухам.
83
nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ
na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk // Ks_5.83
Заставь брахмачарина смолкнуть, подруга!
Ответить он хочет мне: дрогнули губы!
А тот, кто внимает речам богохульным,
Кощунствует сам, богохульствует молча.
84
ito gamiśyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā
svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ // Ks_5.84
Мне лучше уйти!" Уходила царевна,
Кору на груди разорвав ненароком;
Ее задержал, перед нею возникнув,
С улыбкою тот, кто быком знаменован.
85
taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī
mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau // Ks_5.85
Задрожала царевна, увидев любимого,
Не посмела ступить, отступить не осмелилась,
Как река, вековечным утесом задержана,
Не стояла, не шла, без опоры парящая.
86
adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau
ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte // Ks_5.86
"Завладела ты мною навек, ненаглядная", -
Произнес покоренный неслыханным подвигом,
И в ответ истомленная сразу воспрянула,
Обретая желанного, сил преисполнена.
Глава VI. [без перевода]
1
atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm
dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti // Ks_6.1
[без перевода]
2
tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye
cūtayaṣṭir ivābhyāṣye madhau parabhṛtāmukhī // Ks_6.2
[без перевода]
3
sa tatheti pratijñāya visṛjya katham apy umām
ṛṣīñ jyotirmayān sapta sasmāra smaraśāsanaḥ // Ks_6.3
[без перевода]
4
te prabhāmaṇḍalair vyoma dyotayantas tapodhanāḥ
sārundhatīkāḥ sapadi prādur āsan puraḥ prabhoḥ // Ks_6.4
[без перевода]
5
āplutās tīramandārakusumotkiravīciṣu
ākāśagaṅgāsrotassu diṅnāgamadagandhiṣu // Ks_6.5
[без перевода]
6
muktāyajñopavītāni bibhrato haimavalkalāḥ
ratnākṣasūtrāḥ pravrajyāṃ kalpavṛkṣā ivāśritāḥ // Ks_6.6
[без перевода]
7
adhaḥpravarttitāśvena samāvarjitaketunā
sahasraraśminā śaśvat sapramāṇam udīkṣitāḥ // Ks_6.7
[без перевода]
8
āsaktabāhulatayā sārdham uddhṛtayā bhuvā
mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi // Ks_6.8
[без перевода]
9
sargaśeṣapraṇayanād viśvayoner anantaram
purātanāḥ purāvidbhir dhātāra iti kīrtitāḥ // Ks_6.9
[без перевода]
10
prāktanānāṃ viśuddhānāṃ paripākam upeyuṣām
tapasām upabhuñjānāḥ phalāny api tapasvinaḥ // Ks_6.10
[без перевода]
11
teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā
sākṣād iva tapaḥsiddhir babhāse bahv arundhatī // Ks_6.11
[без перевода]
12
tām agauravabhedena munīṃś cāpaśyad īśvaraḥ
strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām // Ks_6.12
[без перевода]
13
taddarśanād abhūc chambhor bhūyān dārārtham ādaraḥ
kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam // Ks_6.13
[без перевода]
14
dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati
pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ // Ks_6.14
[без перевода]
15
atha te munayaḥ sarve mānayitvā jagadgurum
idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ // Ks_6.15
[без перевода]
16
yad brahma samyag āmnātaṃ yad agnau vidhinā hutam
yac ca taptaṃ tapas tasya vipakvaṃ phalam adya naḥ // Ks_6.16
[без перевода]
17
yad adhyakṣeṇa jagatāṃ vayam āropitās tvayā
manorathasyāviṣayaṃ manoviṣayam ātmanaḥ // Ks_6.17
[без перевода]
18
yasya cetasi vartethāḥ sa tāvat kṛtināṃ varaḥ
kiṃ punar brahmayoner yas tava cetasi vartate // Ks_6.18
[без перевода]
19
satyam arkāc ca somāc ca param adhyāsmahe padam
adya tūccaistaraṃ tasmāt smaraṇānugrahāt tava // Ks_6.19
[без перевода]
20
tvatsaṃbhāvitam ātmānaṃ bahu manyāmahe vayam
prāyaḥ pratyayam ādhatte svaguṇeṣūttamādaraḥ // Ks_6.20
[без перевода]
21
yā naḥ prītir virūpākṣa tvadanudhyānasaṃbhavā
sā kim āvedyate tubhyam antarātmāsi dehinām // Ks_6.21
[без перевода]
22
sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā
prasīda kathayātmānaṃ na dhiyāṃ pathi vartase // Ks_6.22
[без перевода]
23
kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat
atha viśvasya saṃhartā bhāgaḥ katama eṣa te // Ks_6.23
[без перевода]
24
athavā sumahaty eṣā prārthanā deva tiṣṭhatu
cintitopasthitāṃs tāvac chādhi naḥ karavāma kim // Ks_6.24
[без перевода]
25
atha mauligatasyendor viśadair daśanāṃśubhiḥ
upacinvan prabhāṃ tanvīṃ pratyāha parameśvaraḥ // Ks_6.25
[без перевода]
26
viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ
nanu mūrtibhir aṣṭābhir itthaṃbhūto 'smi sūcitaḥ // Ks_6.26
[без перевода]
27
so 'haṃ tṛṣṇāturair vṛṣṭiṃ vidyutvān iva cātakaiḥ
ariviprakṛtair devaiḥ prasūtiṃ prati yācitaḥ // Ks_6.27
[без перевода]
28
ata āhartum icchāmi pārvatīm ātmajanmane
utpattaye havirbhoktur yajamāna ivāraṇim // Ks_6.28
[без перевода]
29
tām asmadarthe yuṣmābhir yācitavyo himālayaḥ
vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ // Ks_6.29
[без перевода]
30
unnatena sthitimatā dhuram udvahatā bhuvaḥ
tena yojitasaṃbandhaṃ vitta mām apy avañcitam // Ks_6.30
[без перевода]
31
evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate
bhavatpraṇītam ācāram āmananti hi sādhavaḥ // Ks_6.31
[без перевода]
32
āryāpy arundhatī tatra vyāpāraṃ kartuṃ arhati
prāyeṇaivaṃvidhe kārye purandhrīṇāṃ pragalbhatā // Ks_6.32
[без перевода]
33
tat prayātauṣadhiprasthaṃ siddhaye himavatpuram
mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ // Ks_6.33
[без перевода]
34
tasmin saṃyaminām ādye jāte pariṇayonmukhe
jahuḥ parigrahavrīḍāṃ prājāpatyās tapasvinaḥ // Ks_6.34
[без перевода]
35
tataḥ paramam ity uktvā pratasthe munimaṇḍalam
bhagavān api saṃprāptaḥ prathamoddiṣṭam āspadam // Ks_6.35
[без перевода]
36
te cākāśam asiśyāmam utpatya paramarṣayaḥ
āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ // Ks_6.36
[без перевода]
37
alakām ativāhyeva vasatiṃ vasusaṃpadām
svargābhiṣyandavamanaṃ kṛtvevopaniveśitam // Ks_6.37
[без перевода]
38
gaṅgāsrotaḥparikṣiptavaprāntarjvalitauṣadhi
bṛhanmaṇiśilāsālaṃ guptāv api manoharam // Ks_6.38
[без перевода]
39
jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ
yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ // Ks_6.39
[без перевода]
40
śikharāsaktameghānāṃ vyajante yatra veśmanām
anugarjitasaṃdigdhāḥ karaṇair murajasvanāḥ // Ks_6.40
[без перевода]
41
yatra kalpadrumair eva vilolaviṭapāṃśukaiḥ
gṛhayantrapatākāśrīr apaurādaranirmitā // Ks_6.41
[без перевода]
42
yatra sphaṭikaharmyeṣu naktam āpānabhūmiṣu
jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām // Ks_6.42
[без перевода]
43
yatrauṣadhiprakāśena naktaṃ darśitasaṃcarāḥ
anabhijñās tamisrāṇāṃ durdineṣv abhisārikāḥ // Ks_6.43
[без перевода]
44
yauvanāntaṃ vayo yasminn ātaṅkaḥ kusumāyudhaḥ
ratikhedasamutpannā nidrā saṃjñāviparyayaḥ // Ks_6.44
[без перевода]
45
bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ
yatra kopaiḥ kṛtāḥ strīṇām āprasādārthinaḥ priyāḥ // Ks_6.45
[без перевода]
46
saṃtānakatarucchāyāsuptavidyādharādhvagam
yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ // Ks_6.46
[без перевода]
47
atha te munayo divyāḥ prekṣya haimavataṃ puram
svargābhisaṃdhisukṛtaṃ vañcanām iva menire // Ks_6.47
[без перевода]
48
te sadmani girer vegād unmukhadvāḥsthavīkṣitāḥ
avaterur jaṭābhārair likhitānalaniścalaiḥ // Ks_6.48
[без перевода]
49
gaganād avatīrṇā sā yathāvṛddhapurassarā
toyāntar bhāskarālīva reje muniparamparā // Ks_6.49
[без перевода]
50
tān arghyān arghyam ādāya dūrāt pratyudyayau giriḥ
namayan sāragurubhiḥ pādanyāsair vasundharām // Ks_6.50
[без перевода]
51
dhātutāmrādharaḥ prāṃśur devadārubṛhadbhujaḥ
prakṛtyaiva śiloraskaḥ suvyakto himavān iti // Ks_6.51
[без перевода]
52
vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ
sa tair ākramayām āsa śuddhāntaṃ śuddhakarmabhiḥ // Ks_6.52
[без перевода]
53
tatra vetrāsanāsīnān kṛtāsanaparigrahaḥ
ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ // Ks_6.53
[без перевода]
54
apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam
atarkitopapannaṃ vo darśanaṃ pratibhāti me // Ks_6.54
[без перевода]
55
mūḍhaṃ buddham ivātmānaṃ haimībhūtam ivāyasam
bhūmer divam ivārūḍhaṃ manye bhavadanugrahāt // Ks_6.55
[без перевода]
56
adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye
yad adhyāsitam arhadbhis tad dhi tīrthaṃ pracakṣate // Ks_6.56
[без перевода]
57
avaimi pūtam ātmānaṃ dvayenaiva dvijottamāḥ
mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ // Ks_6.57
[без перевода]
58
jaṅgamaṃ praiṣyabhāve vaḥ sthāvaraṃ caraṇāṅkitam
vibhaktānugrahaṃ manye dvirūpam api me vapuḥ // Ks_6.58
[без перевода]
59
bhavatsaṃbhāvanotthāya paritoṣāya mūrcchate
api vyāptadigantāni nāṅgāni prabhavanti me // Ks_6.59
[без перевода]
60
na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ
antargatam apāstaṃ me rajaso 'pi paraṃ tamaḥ // Ks_6.60
[без перевода]
61
kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate
śaṅke matpāvanāyaiva prasthānaṃ bhavatām iha // Ks_6.61
[без перевода]
62
tathāpi tāvat kasmiṃś cid ājñāṃ me dātum arhatha
viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu // Ks_6.62
[без перевода]
63
ete vayam amī dārāḥ kanyeyaṃ kulajīvitam
brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu // Ks_6.63
[без перевода]
64
ity ūcivāṃs tam evārthaṃ darīmukhavisarpiṇā
dvir iva pratiśabdena vyājahāra himālayaḥ // Ks_6.64
[без перевода]
65
athāṅgirasam agraṇyam udāharaṇavastuṣu
ṛṣayaś codayām āsuḥ pratyuvāca sa bhūdharam // Ks_6.65
[без перевода]
66
upapannam idaṃ sarvam ataḥ param api tvayi
manasaḥ śikharāṇāṃ ca sadṛśī te samunnatiḥ // Ks_6.66
[без перевода]
67
sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te
carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ // Ks_6.67
[без перевода]
68
gām adhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ
ā rasātalamūlāt tvam avālambiṣyathā na cet // Ks_6.68
[без перевода]
69
acchinnāmalasaṃtānāḥ samudrormyanivāritāḥ
punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te // Ks_6.69
[без перевода]
70
yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ
prabhaveṇa dvitīyena tathaivocchirasā tvayā // Ks_6.70
[без перевода]
71
tiryag ūrdhvam adhastāc ca vyāpako mahimā hareḥ
trivikramodyatasyāsīt sa ca svābhāvikas tava // Ks_6.71
[без перевода]
72
yajñabhāgabhujāṃ madhye padam ātasthuṣā tvayā
uccair hiraṇmayaṃ śṛṅgaṃ sumeror vitathīkṛtam // Ks_6.72
[без перевода]
73
kāṭhinyaṃ sthāvare kāye bhavatā sarvam arpitam
idaṃ tu bhaktinamraṃ te satām ārādhanaṃ vapuḥ // Ks_6.73
[без перевода]
74
tad āgamanakāryaṃ naḥ śṛṇu kāryaṃ tavaiva tat
śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ // Ks_6.74
[без перевода]
75
aṇimādiguṇopetam aspṛṣṭapuruṣāntaram
śabdam īśvara ity uccaiḥ sārdhacandraṃ bibharti yaḥ // Ks_6.75
[без перевода]
76
kalpitānyonyasāmarthyaiḥ pṛthivyādibhir ātmani
yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani // Ks_6.76
[без перевода]
77
yogino yaṃ vicinvanti kṣetrābhyantaravartinam
anāvṛttibhayaṃ yasya padam āhur manīṣiṇaḥ // Ks_6.77
[без перевода]
78
sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ
vṛṇute varadaḥ śaṃbhur asmatsaṃkrāmitaiḥ padaiḥ // Ks_6.78
[без перевода]
79
tam artham iva bhāratyā sutayā yoktum arhasi
aśocyā hi pituḥ kanyā sadbhartre pratipāditā // Ks_6.79
[без перевода]
80
yāvad etāni bhūtāni sthāvarāṇi carāṇi ca
mātaraṃ kalpayanty enām īśo hi jagataḥ pitā // Ks_6.80
[без перевода]
81
praṇamya śitikaṇṭhāya vibudhās tadanantaram
caraṇau rañjayanty asyāś cūḍāmaṇimarīcibhiḥ // Ks_6.81
[без перевода]
82
umā vadhūr bhavān dātā yācitāra ime vayam
varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ // Ks_6.82
[без перевода]
83
astotuḥ stūyamānasya vandyasyānanyavandinaḥ
sutāsaṃbandhavidhinā bhava viśvaguror guruḥ // Ks_6.83
[без перевода]
84
evaṃ vādini devarṣau pārśve pitur adhomukhī
līlākamalapatrāṇi gaṇayām āsa pārvatī // Ks_6.84
[без перевода]
85
śailaḥ saṃpūrṇakāmo 'pi menāmukham udaikṣata
prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ // Ks_6.85
[без перевода]
86
mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam
bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ // Ks_6.86
[без перевода]
87
idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ
ādade vacasām ante maṅgalālaṅkṛtāṃ sutām // Ks_6.87
[без перевода]
88
ehi viśvātmane vatse bhikṣāsi parikalpitā
arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā // Ks_6.88
[без перевода]
89
etāvad uktvā tanayām ṛṣīn āha mahīdharaḥ
iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti // Ks_6.89
[без перевода]
90
īpsitārthakriyodāraṃ te 'bhinandya girer vacaḥ
āśīrbhir edhayām āsuḥ puraḥpākābhir ambikām // Ks_6.90
[без перевода]
91
tāṃ praṇāmādarasrastajāmbūnadavataṃsakām
aṅkam āropayām āsa lajjamānām arundhatī // Ks_6.91
[без перевода]
92
tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām
varasyānanyapūrvasya viśokām akarod guṇaiḥ // Ks_6.92
[без перевода]
93
vaivāhikīṃ tithiṃ pṛṣṭās tatkṣaṇaṃ harabandhunā
te tryahād ūrdhvam ākhyāya celuś cīraparigrahāḥ // Ks_6.93
[без перевода]
94
te himālayam āmantrya punaḥ prekṣya ca śūlinam
siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ // Ks_6.94
[без перевода]
95
paśupatir api tāny ahāni kṛcchrād agamayad adrisutāsamāgamotkaḥ
kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ // Ks_6.95
[без перевода]
Глава VII. [без перевода]
1
athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām
sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat // Ks_7.1
[без перевода]
2
vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam
āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam // Ks_7.2
[без перевода]
3
saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam
bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse // Ks_7.3
[без перевода]
4
ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva
āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva // Ks_7.4
[без перевода]
5
aṅkād yayāv aṅkam udīritāśīḥ sā maṇḍanān maṇḍanam anvabhuṅkta
saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma // Ks_7.5
[без перевода]
6
maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu
tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ // Ks_7.6
[без перевода]
7
sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam
nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alañcakāra // Ks_7.7
[без перевода]
8
babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena
kareṇa bhānor bahulāvasāne saṃdhukṣyamāṇeva śaśāṅkalekhā // Ks_7.8
[без перевода]
9
tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām
vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ // Ks_7.9
[без перевода]
10
vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre
āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃ babhūvuḥ // Ks_7.10
[без перевода]
11
sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā
nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje // Ks_7.11
[без перевода]
12
tasmāt pradeśāc ca vitānavantaṃ yuktaṃ maṇistambhacatuṣṭayena
pativratābhiḥ parigṛhya ninye kḷptāsanaṃ kautukavedimadhyam // Ks_7.12
[без перевода]
13
tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ
bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane sannihite 'pi nāryaḥ // Ks_7.13
[без перевода]
14
dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam
paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā // Ks_7.14
[без перевода]
15
vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam
sā cakravākāṅkitasaikatāyās trisrotasaḥ kāntim atītya tasthau // Ks_7.15
[без перевода]
16
lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam
tadānanaśrīr alakaiḥ prasiddhaiś ciccheda sādṛśyakathāprasaṅgam // Ks_7.16
[без перевода]
17
karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure
tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ // Ks_7.17
[без перевода]
18
rekhābibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ
kām apy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dhraroṣṭhaḥ // Ks_7.18
[без перевода]
19
patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam
sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna // Ks_7.19
[без перевода]
20
tasyāḥ sujātotpalapatrakānte prasādhikābhir nayane nirīkṣya
na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam // Ks_7.20
[без перевода]
21
sā saṃbhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā
sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāse // Ks_7.21
[без перевода]
22
ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī
haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // Ks_7.22
[без перевода]
23
athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca
karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya // Ks_7.23
[без перевода]
24
umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva
tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra // Ks_7.24
[без перевода]
25
babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasanniveśam
dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram // Ks_7.25
[без перевода]
26
kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā
navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā // Ks_7.26
[без перевода]
27
tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭḥāṃ praṇamayya mātā
akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām // Ks_7.27
[без перевода]
28
akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā
tayā tu tasyārdhaśarīrabhājā paścātkṛtāḥ snigdhajanāśiṣo ' pi // Ks_7.28
[без перевода]
29
icchāvibhūtyor anurūpam adris tasyāḥ kṛtī kṛtyam aśeṣayitvā
sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ // Ks_7.29
[без перевода]
30
tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam
prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya // Ks_7.30
[без перевода]
31
tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa
sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede // Ks_7.31
[без перевода]
32
babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ
upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ // Ks_7.32
[без перевода]
33
śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram
sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ // Ks_7.33
[без перевода]
34
yathāpradeśaṃ bhujageśvarāṇāṃ kariśyatām ābharaṇāntaratvam
śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ // Ks_7.34
[без перевода]
35
divāpi niṣṭhyūtamarīcibhāsā bālyād anāviṣkṛtalāñchanena
candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya // Ks_7.35
[без перевода]
36
ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā
ātmānam āsannagaṇopanīte khaḍge niṣaktapratimaṃ dadarśa // Ks_7.36
[без перевода]
37
sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham
tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe // Ks_7.37
[без перевода]
38
taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ
mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam // Ks_7.38
[без перевода]
39
tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāse
balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva // Ks_7.39
[без перевода]
40
tato gaṇaiḥ śūlabhṛtaḥ purogair udīrito maṅgalatūryaghoṣaḥ
vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ // Ks_7.40
[без перевода]
41
upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitam ātapatram
sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge // Ks_7.41
[без перевода]
42
mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām
samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe // Ks_7.42
[без перевода]
43
tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt
jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim // Ks_7.43
[без перевода]
44
ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam
viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau // Ks_7.44
[без перевода]
45
taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ
dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ // Ks_7.45
[без перевода]
46
kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena
ālokamātreṇa surān aśeṣān saṃbhāvayām āsa yathāpradhānam // Ks_7.46
[без перевода]
47
tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha
vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti // Ks_7.47
[без перевода]
48
viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ
adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī // Ks_7.48
[без перевода]
49
khe khelagāmī tam uvāha vāhaḥ saśabdacāmīkarakiṅkiṇīkaḥ
taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe // Ks_7.49
[без перевода]
50
sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt
puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ // Ks_7.50
[без перевода]
51
tasyopakaṇṭhe ghananīlakaṇṭḥaḥ kutūhalād unmukhapauradṛṣṭaḥ
svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ // Ks_7.51
[без перевода]
52
tam ṛddhimadbandhujanādhirūḍhair vṛndair gajānāṃ giricakravartī
pratyujjagāmāgamanapratītaḥ praphullavṛkṣaiḥ kaṭakair iva svaiḥ // Ks_7.52
[без перевода]
53
vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne
samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau // Ks_7.53
[без перевода]
54
hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ
pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda // Ks_7.54
[без перевода]
55
sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya
prāveśayan mandiram ṛddham enam āgulphakīrṇāpaṇamārgapuṣpam // Ks_7.55
[без перевода]
56
tasmin muhūrte purasundarīṇām īśānasaṃdarśanalālasānām
prāsādamālāsu babhūvur itthaṃ tyaktānyakāryāṇi viceṣṭitāni // Ks_7.56
[без перевода]
57
ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ
bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ // Ks_7.57
[без перевода]
58
prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva
utsṛṣṭalīlāgatir āgavākṣād alaktakāṅkāṃ padavīṃ tatāna // Ks_7.58
[без перевода]
59
vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā
tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // Ks_7.59
[без перевода]
60
jālāntarapreṣitadṛṣtir anyā prasthānabhinnāṃ na babandha nīvīm
nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // Ks_7.60
[без перевода]
61
ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī
kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā // Ks_7.61
[без перевода]
62
tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām
vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan // Ks_7.62
[без перевода]
63
tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede
prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni // Ks_7.63
[без перевода]
64
tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi
tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // Ks_7.64
[без перевода]
65
sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam
yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kim utāṅkaśayyām // Ks_7.65
[без перевода]
66
paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat
asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviśyat // Ks_7.66
[без перевода]
67
na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya
vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ // Ks_7.67
[без перевода]
68
anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa
mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ // Ks_7.68
[без перевода]
69
ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ
keyūracūrṇīkṛtalājamuṣṭiṃ himālayasyālayam āsasāda // Ks_7.69
[без перевода]
70
tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ
krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa // Ks_7.70
[без перевода]
71
tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca
gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ // Ks_7.71
[без перевода]
72
tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam
nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam // Ks_7.72
[без перевода]
73
dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ
velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ // Ks_7.73
[без перевода]
74
tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā
prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ // Ks_7.74
[без перевода]
75
tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni
hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni // Ks_7.75
[без перевода]
76
tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrttiḥ
umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham // Ks_7.76
[без перевода]
77
romodgamaḥ prādur abhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt
vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya // Ks_7.77
[без перевода]
78
prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām
sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya // Ks_7.78
[без перевода]
79
pradakṣiṇaprakramaṇāt kṛśānor udarciṣas tan mithunaṃ cakāse
meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // Ks_7.79
[без перевода]
80
tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm
tāṃ kārayām āsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam // Ks_7.80
[без перевода]
81
sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya
kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // Ks_7.81
[без перевода]
82
tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ
vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva // Ks_7.82
[без перевода]
83
vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī
śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti // Ks_7.83
[без перевода]
84
ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā
nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā // Ks_7.84
[без перевода]
85
dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena
sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī katham apy uvāca // Ks_7.85
[без перевода]
86
itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau
praṇematus tau pitarau prajānāṃ padmāsanasthāya pitāmahāya // Ks_7.86
[без перевода]
87
vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti
vācaspatiḥ sann api so 'ṣṭamūrttav āśāsya cintāstimito babhūva // Ks_7.87
[без перевода]
88
kḷptopacārāṃ caturasravedīṃ tāv etya paścāṭ kanakāsanasthau
jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām // Ks_7.88
[без перевода]
89
patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham
tayor upary āyatanāladaṇḍam ādhatta lakṣmīḥ kamalātapatram // Ks_7.89
[без перевода]
90
dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva
saṃskārapūtena varaṃ vareṇyaṃ vadhūṃ sukhagrāhyanibandhanena // Ks_7.90
[без перевода]
91
tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam
apaśyatām apsarasāṃ muhūrtaṃ prayogam ādyaṃ lalitāṅgahāram // Ks_7.91
[без перевода]
92
devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya
śāpāvasāne pratipannamūrtter yayācire pañcaśarasya sevām // Ks_7.92
[без перевода]
93
tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānām
kāle prayuktā khalu kāryavidbhir vijṇāpanā bhartṛṣu siddhim eti // Ks_7.93
[без перевода]
94
atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa
kanakakalaśarakśābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt // Ks_7.94
[без перевода]
95
navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ
api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayām āsa gūḍham // Ks_7.95
[без перевода]
Глава VIII. [без перевода]
1
pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati
bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ // Ks_8.1
[без перевода]
2
vyāhṛtā prativaco na sandadhe gantum aicchad avalambitāṃśukā
sevate sma śayanaṃ parāṅmukhī sā tathāpi rataye pinākinaḥ // Ks_8.2
[без перевода]
3
kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam
cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat // Ks_8.3
[без перевода]
4
nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ
taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam // Ks_8.4
[без перевода]
5
evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti
sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye // Ks_8.5
[без перевода]
6
apy avastuni kathāpravṛttaye praśnatatparam anaṅgaśāsanam
vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau // Ks_8.6
[без перевода]
7
śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā
tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt // Ks_8.7
[без перевода]
8
cumbaneṣv adharadānavarjitaṃ sannahastam adayopagūhane
kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam // Ks_8.8
[без перевода]
9
yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat
yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat // Ks_8.9
[без перевода]
10
rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam
nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare // Ks_8.10
[без перевода]
11
darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ
prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā // Ks_8.11
[без перевода]
12
nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat
bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ // Ks_8.12
[без перевода]
13
vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā
jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām // Ks_8.13
[без перевода]
14
sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat
mekhalāpaṇayalolatāṃ gataṃ hastam asya śithilaṃ rurodha sā // Ks_8.14
[без перевода]
15
bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram
kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam // Ks_8.15
[без перевода]
16
taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām
sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ // Ks_8.16
[без перевода]
17
śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā
śikṣitaṃ yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam // Ks_8.17
[без перевода]
18
daṣṭamuktam adharoṣṭham āmbikā vedanāvidhutahastapallavā
śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ // Ks_8.18
[без перевода]
19
cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam
ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine // Ks_8.19
[без перевода]
20
evam indriyasukhasya vartmanaḥ sevanād anugṛhītamanmathaḥ
śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ // Ks_8.20
[без перевода]
21
so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam
tatra tatra vijahāra saṃpatann aprameyagatinā kakudmatā // Ks_8.21
[без перевода]
22
merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī
hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān // Ks_8.22
[без перевода]
23
padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ
mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ // Ks_8.23
[без перевода]
24
vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ
ekapiṅgalagirau jagadgurur nirviveśa viśadāḥ śaśiprabhāḥ // Ks_8.24
[без перевода]
25
tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam
ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ // Ks_8.25
[без перевода]
26
hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā
khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā // Ks_8.26
[без перевода]
27
tāṃ pulomatanayālakocitaiḥ pārijātakusumaiḥ prasādhayan
nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ // Ks_8.27
[без перевода]
28
ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham
lohitāyati kadācid ātape gandhamādanagiriṃ vyagāhata // Ks_8.28
[без перевода]
29
tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram
dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm // Ks_8.29
[без перевода]
30
padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva
saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ // Ks_8.30
[без перевода]
31
sīkaravyatikaraṃ marīcibhir dūrayaty avanate vivasvati
indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī // Ks_8.31
[без перевода]
32
daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ
nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam // Ks_8.32
[без перевода]
33
sthānam āhnikam apāsya dantinaḥ sallakīviṭapabhaṅgavāsitam
āvibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam // Ks_8.33
[без перевода]
34
paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā
dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam // Ks_8.34
[без перевода]
35
uttaranti vinikīrya palvalaṃ gāḍhapaṅktam ativāhitātapāḥ
daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva // Ks_8.35
[без перевода]
36
eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ
hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ // Ks_8.36
[без перевода]
37
pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ
khaṃ hṛtātapajalaṃ vivasvatā bhāti kiñcid iva śeṣavat saraḥ // Ks_8.37
[без перевода]
38
āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ
āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ // Ks_8.38
[без перевода]
39
baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam
ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram // Ks_8.39
[без перевода]
40
dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā
bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā // Ks_8.40
[без перевода]
41
sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ
bhānum agniparikīrṇatejasaṃ saṃstuvanti kiraṇoṣmapāyinaḥ // Ks_8.41
[без перевода]
42
so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ
astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau // Ks_8.42
[без перевода]
43
khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ
tat prakāśayati yāvad udgataṃ mīlanāya khalu tāvataś cyutam // Ks_8.43
[без перевода]
44
saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam
yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi // Ks_8.44
[без перевода]
45
raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ
drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ // Ks_8.45
[без перевода]
46
siṃhakesarasaṭāsu bhūbhṛtāṃ pallavaprasaviṣu drumeṣu ca
paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam // Ks_8.46
[без перевода]
47
adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ
brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī // Ks_8.47
[без перевода]
48
tan muhūrttam anumantum arhasi prastutāya niyamāya mām api
tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati // Ks_8.48
[без перевода]
49
nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā
śailarājatanayā samīpagām ālalāpa vijayām ahetukam // Ks_8.49
[без перевода]
50
īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim
pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam // Ks_8.50
[без перевода]
51
muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā
kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ // Ks_8.51
[без перевода]
52
nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā
seyam astam udayaṃ ca sevate tena mānini mamātra gauravam // Ks_8.52
[без перевода]
53
tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām
ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva // Ks_8.53
[без перевода]
54
sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik
sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam // Ks_8.54
[без перевода]
55
yāminīdivasasandhisambhave tejasi vyavahite sumeruṇā
etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate // Ks_8.55
[без перевода]
56
nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ
loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi // Ks_8.56
[без перевода]
57
śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat
sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram // Ks_8.57
[без перевода]
58
nūnam unnamati yajvanāṃ patiḥ śārvarasya tamaso niṣiddhaye
puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam // Ks_8.58
[без перевода]
59
mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā
tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ // Ks_8.59
[без перевода]
60
ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam
etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam // Ks_8.60
[без перевода]
61
paśya pakvaphalinīphalatviṣā bimbalāñchitaviyatsaro 'mbhasā
viprakṛṣṭavivaraṃ himāṃśunā cakravākamithunaṃ viḍambyate // Ks_8.61
[без перевода]
62
śakyam oṣadhipater navodayāḥ karṇapūraracanākṛte tava
apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ // Ks_8.62
[без перевода]
63
aṅgulībhir iva keśasaṃcayaṃ sannigṛhya timiraṃ marīcibhiḥ
kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // Ks_8.63
[без перевода]
64
paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam
lakṣyate dviradabhogadūṣitaṃ saṃprasīdad iva mānasaṃ saraḥ // Ks_8.64
[без перевода]
65
raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ
vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā // Ks_8.65
[без перевода]
66
unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ
nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ // Ks_8.66
[без перевода]
67
candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ
mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ // Ks_8.67
[без перевода]
68
kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari
hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī // Ks_8.68
[без перевода]
69
unnatāvanatabhāvavattayā candrikā satimirā girer iyam
bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ // Ks_8.69
[без перевода]
70
etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam
muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt // Ks_8.70
[без перевода]
71
paśya kalpatarulambi śuddhayā jyotsnayā janitarūpasaṃśayam
mārute calati caṇḍi kevalaṃ vyajyate viparivṛttam aṃśukam // Ks_8.71
[без перевода]
72
śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ
patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān // Ks_8.72
[без перевода]
73
eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī
sādhvasād upagataprakampayā kanyayeva navadīkṣayā varaḥ // Ks_8.73
[без перевода]
74
pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ
rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā // Ks_8.74
[без перевода]
75
lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam
tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā // Ks_8.75
[без перевода]
76
ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ
atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati // Ks_8.76
[без перевода]
77
mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam
ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām // Ks_8.77
[без перевода]
78
pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām
apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau // Ks_8.78
[без перевода]
79
tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ
sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca // Ks_8.79
[без перевода]
80
ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam
ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau // Ks_8.80
[без перевода]
81
tāṃ vilambitapanīyamekhalām udvahañ jaghanabhāradurvahām
dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ // Ks_8.81
[без перевода]
82
tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam
adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ // Ks_8.82
[без перевода]
83
kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram
tasya tac chiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye // Ks_8.83
[без перевода]
84
kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu
tena tatparigṛhītavakṣasā netramīlanakutūhalaṃ kṛtam // Ks_8.84
[без перевода]
85
sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam
mūrcchanāparigṛhītakaiśikaiḥ kinnarair uṣasi gītamaṅgalaḥ // Ks_8.85
[без перевода]
86
tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasor mayaḥ
padmabhedapiśunāḥ siṣevire gandhamādanavanāntamārutāḥ // Ks_8.86
[без перевода]
87
ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ
vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat // Ks_8.87
[без перевода]
88
sa prajāgarakaṣāyalocanaṃ gāḍhadantapadatāḍitādharam
ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham // Ks_8.88
[без перевода]
89
tena bhaṅgiviṣamottaracchadaṃ madhyapiṇḍitavisūtramekhalam
nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam // Ks_8.89
[без перевода]
90
sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ
darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt // Ks_8.90
[без перевода]
91
samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva
na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu // Ks_8.91
[без перевода]