Из Ниларудра упанишады
Пер. с санскрита, предисловие и комментарии
А. Я. Сыркина
Москва: «Наука», 1992
Из предисловия к "Упанишады. Книга 2" (1992)
Ниларудра (Nīlarudra — «темный Рудра») — упанишада45также с ярко выраженной шиваитской направленностью. В ней 26 строф. Восхваления Рудры, описание отдельных его атрибутов чередуются здесь с просьбами, обращенными к божеству.
45. SU 730 sq.
ПЕРВАЯ ГЛАВА
1
apaśyaṃ tvāvarohantaṃ divitaḥ pṛthivīmavaḥ ।
apaśyaṃ rudramasyantaṃ nīlagrīvaṃ śikhaṇḍinam ॥1॥
Я видел тебя, спускающегося с неба вниз на землю;
Я видел сметающего [зло] Рудру с синей шеей, пучком волос на голове.
1. Сметающего [зло] (asyantam)… — ср. толкование Нараяны: kṣlpantaṃ duṣṭān (TTU 275). Ниже следуют эпитеты Рудры (Шивы).
2
diva ugro'vārukṣat pratyasthādbhūmyāmadhi।
janāsaḥ paśyatemaṃ nīlagrīvaṃ vilohitam ॥2॥
Страшный он спустился с неба и твердо ступил на землю.
Люди! Смотрите на него — с синей шеей, темно-красного.
3
eṣa etyavīrahā rudro jalāsabheṣajīḥ ।
vitte'kṣemamanīnaśadvātīkāro'pyetu te ॥3॥
Он идет не причиняющий зла людям, Рудра с целительным лекарством.
Да уйдет от тебя глазная болезнь, что погубила этот твой глаз!
3. Глазная болезнь (vātīkāro)… — ср. толкование SU 731: die Blähungen, die dir raubten Die Ruhe…
4
namaste bhavabhāmāya namaste bhavamanyave।
namaste astu bāhubhyāmuto ta iṣave namaḥ ॥4॥
Да будет слава твоему блеску! Да будет слава твоему духу!
Да будет слава твоим рукам! И также — слава [твоей] стреле!
5
yāmiṣu giriśanta haste bibharvyastave।
śivāṃ giritra tāṃ kuru mā hiṁsīḥ puruṣaṃ jagat ॥5॥
Стрелу, которую ты, обитатель гор, держишь в руке, чтобы метнуть [ее], —
Сделай ее благодетельной, хранитель гор, не причиняй вреда моим людям!
5. Стрелу… — тоже Шв III.6; cp. также характерные для этих строф параллели с начальными стихами Vājasaneyi saṃhitā, 16 (SU 731–732, Anmerkungen).
6
śivena vacasā tvā giriśācchā vadāmasi।
yathā naḥ sarvamijjagadayakṣmaṃ sumanā asat ॥6॥
С благодетельной речью, житель гор, мы обращаемся к тебе,
Чтобы все живое у нас было здоровым и довольным.
7
yā ta iṣuḥ śivatamā śivaṃ babhūva te dhanuḥ ।
śivā śaravyā yā tava tayā no mṛḍa jīvase ॥7॥
Твоей благодетельнейшей стрелой, твоим луком, что был благодетельным,
Твоим благодетельным выстрелом — (всем] этим милостиво дай нам жить!
8
yā te rudra śivā tanūraghorā'pāpakāśinī ।
tayā nastanvā śantamayā giriśantābhicākaśat ॥8॥
Твой благодетельный образ, Рудра, не ужасен, не являет зла, —
Воззри на нас этим несущим покой образом, обитатель гор!
8. Твой… образ… — ср. Шв III.5.
9
asau yastāmro aruṇa uta babhrurvilohitaḥ ।
ye ceme rudrā abhito dikṣa śritāḥ sahastraśo'vaiṣāṃ heḍa īmahe॥9॥
Тот, что темный, красновато-коричневый, а также — рыжеватый, темно-красный,
И те, что вокруг со всех сторон тысячами примыкают к Рудре, — поистине, их гнев мы смягчаем [мольбами].
9. Тот, что темный… — стих этот не вполне ясен. По-видимому, речь идет здесь о Рудре и окружающих его языках пламени. Ср. TTU 276–277; SU 732.
ВТОРАЯ ГЛАВА
1-11
apaśyaṃ tvāvarohantaṃ nīlagrīvaṃ vilohitam।
uta tvā gopā adṛśannuta tvacodahāryaḥ ॥1॥
uta tvā viśvā bhūtāni tasmai dṛṣṭāya te namaḥ ।
namo astu nīlaśikhaṇḍāya sahastrākṣāya vājine ॥2॥
atho ye asya satvānastebhyo'hamakaraṃ namaḥ ।
namāṃsi ta āyudhāyānātatāya dhṛṣṇave ॥3॥
ubhābhyāmakaraṃ namo bāhubhyāṃ tava dhanvane ।
pramuñca dhanvanastvamubhayorārtnirjyām ॥4॥
yāśca te hasta iṣavaḥ parā tā bhagavo vapa।
avatatya dhanustvaṁ sahasrākṣa śateṣudhe ॥5॥
niśīrya śalyānāṃ mukhā śivo naḥ śaṃbhurābhara।
vijyaṃ dhanuḥ śikhaṇḍino viśalyo vāṇavāṁuta ॥6॥
aneśannasyeṣava ābhurasya niṣaṅgathiḥ ।
pari te dhanvano hetirasmānvṛṇaktu viśvataḥ ॥7॥
atho ya iṣudhistavāre asminnidhehi tam।
yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ ॥8॥
tayā tvaṃ viśvato asmānayakṣmayā paribbhuja।
namo astu sarpebhyo ye ke ca pṛthivīman ॥9॥
ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ ।
ye vābhirocane divi ye ca sūryasya raśmiṣu ॥10॥
yeṣāmapsa sadaskṛtaṃ tebhyaḥ sarpebhyo namaḥ ।
yā iṣavo yātudhānānāṃ ye vā vanaspatīnām।
ye vā'vaṭeṣu śerate tebhya: sarpebhyo namaḥ ॥11॥
{без перевода}
ТРЕТЬЯ ГЛАВА
1-3
yaḥ svajanānnīlagrīvo yaḥ svajanānhariḥ ।
kalmāṣapucchamoṣadhe jambhayotāśvarundhati ॥1॥
babhruśca babhrukarṇaśca nīlagrīvaśca yaḥ śivaḥ ।
śarveṇa nīlakaṇṭhena bhavena marutāṃ pitā ॥2॥
virūpākṣeṇa babhraṇā vācaṃ vadiṣyato hataḥ ।
śarva nīlaśikhaṇḍa vīra karmaṇi karmaṇi॥3॥
imāmasya prāśaṃ jahi yenedaṃ vibhajāmahe ।
namo bhavāya namaśśarvāya namaḥ kumārāya śatrave।
namaḥ sabhāprapādane।
yasyāśvatarau dvisarau gardabhāvabhitassarau।
tasmai nīlaśikhaṇḍāya namaḥ।
{без перевода}