Сводный список 10500 санскритских глаголов

Словник из Monier-Williams, по одному иллюстрирующему примеру на каждую засвидетельствованную словоформу из корпуса Оливера, 2013

√akhilīkṛ 8. Ā.
akhilīkṛta - kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat / MaPu, 154, 472.1 (PPP. √akhilīkṛ 8. Ā.)


√agrībhū 1. Ā.
agrībhūya - śitikaṇṭhadattaśaktisāro mānasāro yoddhumanasām agrībhūya sāmagrīsameto 'kleśaṃ magadhadeśaṃ praviveśa // DKCar, Pūrvapīṭhikā, 1, 28.1 (Abs. √agrībhū 1. Ā.)


√aṅkay 10. P.
to brand, to mark, to move in a curve, to stamp
aṅkayet - [..] ca hutvā vṛṣam ayaskāras tv aṅkayet // ViSmṛ, 86, 9.1 (Opt. Pr. 3. sg. √aṅkay 10. P.)
aṅkayāmāsa - aṅkayāmāsa vatsāṃś ca jajñe copasṛtās tvapi / MBh, 3, 229, 5.1 (periphr. Perf. 3. sg. √aṅkay 10. P.)

aṅkita - nānāratnasamadyutir bahuvidhai rekhāgaṇair aṅkitaḥ / Maṇi, 1, 37.1 (PPP. √aṅkay 10. P.)
aṅkya - nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam // MaS, 9, 236.2 (Ger. √aṅkay 10. P.)
aṅkayitvā - aṅkayitvā tu taddaṇḍam aṅkatulye jale kṣipet // KṛṣiP, 1, 49.2 (Abs. √aṅkay 10. P.)


√aṅgīkṛ 8. P.
to agree to, to assent, to confess, to promise, to take the side of
aṅgīkaroti - tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / RCint, 4, 2.1 (Ind. Pr. 3. sg. √aṅgīkṛ 8. P.)
aṅgīkariṣyati - [..] varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyatitadā sa bhavadīyairitthaṃ vācyaḥ // DKCar, Pūrvapīṭhikā, 4, 18.4 (Fut. 3. sg. √aṅgīkṛ 8. P.)
aṅgīcakāra - nanu bṛhaspatiḥ svayaṃkartṛkāṃ kṛṣim aṅgīcakāra / ParāṬī, Ācārakāṇḍa, 2, 2.2, 18.1 (Perf. 3. sg. √aṅgīkṛ 8. P.)
aṅgīkriyate - om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā // MṛgṬī, Vidyāpāda, 2, 12.2, 1.0 (Ind. Pass. 3. sg. √aṅgīkṛ 8. P.)

aṅgīkurvant - tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko [..] NŚVi, 6, 32.2, 134.0 (Ind. Pr. √aṅgīkṛ 8. P.)
aṅgīkṛta - aṅgīkṛtāny āsanāni kathyante kānicin mayā / HYP, Prathama upadeśaḥ, 21.1 (PPP. √aṅgīkṛ 8. P.)
aṅgīkṛtavant - tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti // Bṛhat, 28, 70.2 (PPA. √aṅgīkṛ 8. P.)
aṅgīkārya - ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ // VaiSūVṛ, 6, 1, 18.1, 1.0 (Ger. √aṅgīkṛ 8. P.)
aṅgīkṛtya - [..] mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtyasahasram ekaṃ mūlamantraṃ japet / UḍḍT, 9, 35.2 (Abs. √aṅgīkṛ 8. P.)
aṅgīkriyamāṇa - seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate // MṛgṬī, Vidyāpāda, 12, 16.1, 8.0 (Ind. Pass. √aṅgīkṛ 8. P.)


√acchīkṛ 8. P.
to make clear
acchīkṛta - pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre [..] KāSū, 2, 10, 2.2 (PPP. √acchīkṛ 8. P.)


√ajarīkṛ 8. Ā.

ajarīkaroti - ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt // BhPr, 6, 8, 94.2 (Ind. Pr. 3. sg. √ajarīkṛ 8. Ā.)


√añc 1. P.
to ask, to go, to honour, to make round or curved, to move, to request, to speak indistinctly, to tend
añcati - śayānasya balopetā nāḍī sphuraṇamañcati // Nāḍī, 1, 38.2 (Ind. Pr. 3. sg. √añc 1. P.)

añcant - tadutthasya krameṇāñcadvidyāsaṃhārajanmanaḥ // ŚiSūV, 2, 10.1, 3.0 (Ind. Pr. √añc 1. P.)
añcita - jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā // MBh, 1, 178, 16.5 (PPP. √añc 1. P.)


√añcay 10. P.
añcita - āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ // MBh, 3, 61, 42.2 (PPP. √añcay 10. P.)
añcayitvā - śiro vikṣipate kṛcchrād yo 'ñcayitvā prapāṇikau // AHS, Śār., 5, 56.2 (Abs. √añcay 10. P.)


√añj 7. Ā.
binden, to anoint, to apply an ointment or pigment, to be beautiful, to cause to appear, to celebrate, to decorate, to go, to honour, to make clear, to prepare, to smear with
anakti - [..] yad ucchiṣṭaṃ yad ucchiṣṭena samidho 'nakti tebhya eva provāca tebhya eva [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. sg. √añj 7. Ā.)
añjyāt - rātrau jāgaritaścāpi nāñjyājjvarita eva ca // Su, Cik., 24, 20.2 (Opt. Pr. 3. sg. √añj 7. Ā.)
ajyate - naitair bhavān ajita karmabhir ajyate vai yat sve sukhe 'vyavahite [..] BhāgP, 11, 6, 8.2 (Ind. Pass. 3. sg. √añj 7. Ā.)

akta - trimadhvaktena vidhinā tataḥ siddho bhaved dhruvam // MBhT, 9, 15.2 (PPP. √añj 7. Ā.)
ajya - sevyāmbhojahimakṣīrivalkakalkājyalepitān / AHS, Śār., 2, 2.1 (Ger. √añj 7. Ā.)


√añjay 10. P.
to cause to go, to shine, to smear with, to speak
añjayet - [..] ca tacchāntyai vyabhre 'rke 'to 'ñjayetsadā // AHS, Sū., 23, 17.2 (Opt. Pr. 3. sg. √añjay 10. P.)

añjayant - nāñjayantīṃ svake netre na cābhyaktām anāvṛtām / MaS, 4, 44.1 (Ind. Pr. √añjay 10. P.)
añjita - anenāñjitanetro hi rātrau paśyed yathā divā // UḍḍT, 2, 61.2 (PPP. √añjay 10. P.)


√aṭ 1. Ā.
to roam, to wander about
aṭāmi - yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu // BhāgP, 11, 7, 32.3 (Ind. Pr. 1. sg. √aṭ 1. Ā.)
aṭasi - kṣitāvaṭasi rājaṃstvam antarikṣe carāmyaham / MBh, 1, 69, 3.1 (Ind. Pr. 2. sg. √aṭ 1. Ā.)
aṭati - parīto bhūtaparṣadbhir vṛṣeṇāṭati bhūtarāṭ // BhāgP, 3, 14, 24.2 (Ind. Pr. 3. sg. √aṭ 1. Ā.)
aṭa - vṛṣo 'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ / AmK, 2, 152.1 (Imper. Pr. 2. sg. √aṭ 1. Ā.)

aṭant - [..] vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃpāśahastaṃ vyādham apaśyat / H, 1, 3.6 (Ind. Pr. √aṭ 1. Ā.)
aṭitvā - tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo [..] PABh, 5, 17, 13.0 (Abs. √aṭ 1. Ā.)


√aṇūkṛ 8. Ā.

aṇūkaroti - aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt // AHS, Utt., 31, 22.2 (Ind. Pr. 3. sg. √aṇūkṛ 8. Ā.)


√at 1. P.
to go constantly, to obtain, to run, to walk
atati - atatīty ata evātmā tataḥ so 'ṇuḥ prakīrtitaḥ // ŚiSūV, 3, 1.1, 6.0 (Ind. Pr. 3. sg. √at 1. P.)


√atikālay 10. Ā.

atyakālayat - ījāno vitate yajñe dakṣiṇām atyakālayat // MBh, 12, 29, 29.2 (Impf. 3. sg. √atikālay 10. Ā.)


√atikopay 10. P.

atikopayati - [..] madhu ca sahopayuktaṃ viruddhaṃ vātaṃ cātikopayati / Ca, Sū., 26, 84.9 (Ind. Pr. 3. sg. √atikopay 10. P.)


√atikram 4. P.
to cross, to excel, to lose, to neglect, to overcome, to overstep, to part from, to pass, to pass by, to pass on or away, to pass time, to step or go beyond or over or across, to step out, to surpass, to transgress, to violate
atikrame - priyaśca naḥ sādhutamaśca kṛṣṇo nātikrame vacanaṃ keśavasya // MBh, 5, 28, 14.2 (Ind. Pr. 1. sg. √atikram 4. P.)
atikrāmati - dhānye sade lave vāhye nātikrāmati pañcatām // MaS, 8, 151.2 (Ind. Pr. 3. sg. √atikram 4. P.)
atikramāmahe - nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // Rām, Ay, 61, 24.2 (Ind. Pr. 1. pl. √atikram 4. P.)
atikrāmanti - [..] sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti // RājMā, 3, 45.1, 7.0 (Ind. Pr. 3. pl. √atikram 4. P.)
atikrāmet - [..] pratīyate iti katham eṣa kāryatvam atikrāmet // MṛgṬī, Vidyāpāda, 3, 1.2, 7.0 (Opt. Pr. 3. sg. √atikram 4. P.)
atikrameran - vimathyātikrameraṃśca viṣahyāpi parasparam / MBh, 12, 68, 12.1 (Opt. Pr. 3. pl. √atikram 4. P.)
atyakrāmat - atyakrāmat sa durgāṇi divārātram atandritaḥ // MBh, 3, 38, 29.2 (Impf. 3. sg. √atikram 4. P.)
atyakrāman - atyakrāmannarendrasya rāghavasya mahātmanaḥ // Rām, Utt, 41, 17.2 (Impf. 3. pl. √atikram 4. P.)
atikramiṣyati - nātikramiṣyati droṇaṃ jātu jīvan dhanaṃjayaḥ // MBh, 7, 69, 9.2 (Fut. 3. sg. √atikram 4. P.)
atyakramīt - yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā / MBh, 1, 192, 4.3 (athem. is-Aor. 3. sg. √atikram 4. P.)
aticakrāma - pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt // Rām, Bā, 9, 8.2 (Perf. 3. sg. √atikram 4. P.)
aticakramatuḥ - nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam // MBh, 1, 2, 222.2 (Perf. 3. du. √atikram 4. P.)
aticakramuḥ - nāticakramur anyonyam anyonyasya priyaṃvadāḥ / MBh, 1, 189, 49.10 (Perf. 3. pl. √atikram 4. P.)

atikrāmant - kathaṃcid apy atikrāman pāpaḥ sūkaratāṃ vrajet // MaS, 3, 190.2 (Ind. Pr. √atikram 4. P.)
atikrānta - asyāsti mahatī śaktir atikrāntakramākramā // ŚiSūV, 1, 6.1, 1.2 (PPP. √atikram 4. P.)
atikramya - nātikramyaṃ bhavet tacca vacanaṃ mama bhāṣitam // MBh, 6, 46, 32.2 (Ger. √atikram 4. P.)
atikramitum - na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ // Rām, Bā, 57, 3.2 (Inf. √atikram 4. P.)
atikramya - [..] nirudhya saṅgam amātrīṃ bhūtārthacintāṃ cintayed atikramya vedebhyaḥ sarvaparamādhyātmaphalaṃ prāpnotīty arthaḥ savitarkaṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 30.0 (Abs. √atikram 4. P.)


√atikrāmay 10. P.
to let pass
atikrāmayet - avāptārthaḥ kālaṃ nātikrāmayet // ArthŚ, 1, 15, 44.1 (Opt. Pr. 3. sg. √atikrāmay 10. P.)
atikrāmaya - varṣārātram anuprāptam atikrāmaya rāghava // Rām, Ki, 26, 22.2 (Imper. Pr. 2. sg. √atikrāmay 10. P.)

atikrāmayitvā - mām atikrāmayitvā tvaṃ hṛtavāṃstad vidarśaya // Rām, Yu, 31, 55.2 (Abs. √atikrāmay 10. P.)


√atikruś 1. Ā.

aticukrośa - gṛhītāticukrośa rāvaṇena yaśasvinī / Rām, Ār, 47, 20.1 (Perf. 3. sg. √atikruś 1. Ā.)


√atikṣip 6. Ā.
to throw beyond
atikṣipta - atikṣiptān vyatikṣiptān vihatān pratanūkṛtān / MBh, 12, 101, 25.1 (PPP. √atikṣip 6. Ā.)


√atikhyā 2. P.
to abandon, to die, to escape, to neglect, to neglect, to overcome, to overlook, to pass away, to pass over, to surpass, to survey
atikhyāta - tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān / MBh, 1, 119, 24.1 (PPP. √atikhyā 2. P.)


√atigam 1. P.
to die, to escape, to neglect, to overcome, to pass away, to pass by or over, to surpass
atigacchanti - atigacchanti ca mayyapagacchantu saṃhatāḥ // ArthŚ, 14, 3, 25.1 (Ind. Pr. 3. pl. √atigam 1. P.)

atigacchant - anāgacchatsu putreṣu bhaikṣakāle 'tigacchati // MBh, 1, 181, 37.2 (Ind. Pr. √atigam 1. P.)
atigata - tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ / Rām, Ay, 71, 1.1 (PPP. √atigam 1. P.)
atigatya - kriyoparamalakṣaṇo 'py atigatyādiśabdavācya iti // GaṇKṬ, 6.1, 120.0 (Abs. √atigam 1. P.)


√atigā 3. P.
verstreichen, vor�bergehen
atyagāt - tatkuruṣva tathā kṣipraṃ kālo no nātyagād yathā // SkPu, 17, 7.4 (root Aor. 3. sg. √atigā 3. P.)
atigāḥ - kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ // MBh, 5, 123, 26.2 (Proh. 2. sg. √atigā 3. P.)


√atigāh 1. P.
to cry out, to emerge over, to give a shriek, to rise upon
atigāhata - atigāhata cādhvānaṃ kālabhrūdaṇḍabhaṅguram // Bṛhat, 18, 455.2 (Imper. Pr. 2. pl. √atigāh 1. P.)

atigāḍha - [..] sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ [..] Su, Śār., 8, 6.1 (PPP. √atigāh 1. P.)


√atighrā 4. P.
[geruchs-�berempfindlich sein?]
atijighrant - tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā // Su, Utt., 22, 12.2 (Ind. Pr. √atighrā 4. P.)


√aticar 1. Ā.
to be unfaithful to, to offend, to overtake, to pass by, to surpass, to transgress
aticare - yathā cāhaṃ nāticare kathaṃcit patīn mahārhān manasāpi jātu / MBh, 3, 252, 20.1 (Ind. Pr. 1. sg. √aticar 1. Ā.)
aticaret - nāticared bhartāram // GauDh, 2, 9, 2.1 (Opt. Pr. 3. sg. √aticar 1. Ā.)
aticacāra - suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha // Rām, Yu, 106, 5.2 (Perf. 3. sg. √aticar 1. Ā.)
aticeruḥ - aticerur vakragatyā yuyudhuś ca parasparam // BhāgP, 3, 17, 14.2 (Perf. 3. pl. √aticar 1. Ā.)

aticarant - nityaṃ nāticaraṃllābhe alābhe sapta pūrayan / MBh, 1, 110, 13.2 (Ind. Pr. √aticar 1. Ā.)


√aticeṣṭ 1. Ā.
to make extraordinary or excessive efforts
aticeṣṭate - vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā / H, 1, 171.2 (Ind. Pr. 3. sg. √aticeṣṭ 1. Ā.)


√atijīv 1. P.
to surpass in the mode of living, to survive
atijīvati - vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati // MBh, 5, 137, 13.2 (Ind. Pr. 3. sg. √atijīv 1. P.)
atijīvet - atijīvet sa sarveṣu lokeṣv api puraṃdarāt // Rām, Ār, 32, 16.2 (Opt. Pr. 3. sg. √atijīv 1. P.)


√atitap 4. P.
to affect greatly, to be very hot, to heat
atitapta - atitaptaṃ tapastathā // PāśSū, 2, 16.0 (PPP. √atitap 4. P.)


√atitarpay 10. Ā.
atitarpita - svādunā tasya rasanaṃ prathamenātitarpitam / Su, Sū., 46, 480.1 (PPP. √atitarpay 10. Ā.)


√atitarṣay 10. P.
to be freed from thirst
atitarṣita - tajjalaṃ pītamātraṃ tu tvarayā cātitarṣitaḥ / SkPu (Rkh), Revākhaṇḍa, 103, 153.1 (PPP. √atitarṣay 10. P.)


√atitāpay 10. P.
atitāpita - tasmānna śīte nātyuṣṇe nāsvinne nātitāpite / Su, Sū., 14, 31.2 (PPP. √atitāpay 10. P.)
atitāpyamāna - [..] yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasyakālikāpagame svasvarūpaṃ dedīpyata eva // SpKāNi, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 (Ind. Pass. √atitāpay 10. P.)


√atitṛp 4. P.
to be satiated
atitṛpta - [..] sa papraccha tam udyatāñjalir na cātitṛptoviduro dhṛtavrataḥ // BhāgP, 3, 14, 1.3 (PPP. √atitṛp 4. P.)


√atitṛṣ 4. P.
atitṛṣyant - dehamāyamya vegena ghoṣayatyatitṛṣyataḥ / Su, Utt., 50, 14.2 (Ind. Pr. √atitṛṣ 4. P.)


√atit� 1. P.
to cross, to escape, to overcome, to pass through or by or over
atitaranti - vartante saṃyatātmāno durgāṇyatitaranti te // MBh, 12, 111, 2.3 (Ind. Pr. 3. pl. √atit� 1. P.)
atitaret - durgāṇyatitared yena tanme brūhi pitāmaha // MBh, 12, 111, 1.3 (Opt. Pr. 3. sg. √atit� 1. P.)
atitariṣyati - vitariṣye yayā cāsau bhayaṃ cātitariṣyati // BhāgP, 3, 24, 40.2 (Fut. 3. sg. √atit� 1. P.)

atitīrya - asmān apārajaladhīn atitīrya kecit / BhāgP, 11, 4, 11.2 (Abs. √atit� 1. P.)


√atidarpay 10. P.
atidarpita - etāgacchata gacchāmo vānarān atidarpitān / Rām, Su, 60, 17.1 (PPP. √atidarpay 10. P.)


√atidā 3. P.
to pass over in giving, to surpass in giving
atidāsyant - kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ / SātT, 2, 67.1 (Fut. √atidā 3. P.)
atidatta - atidattam atīṣṭam // PāśSū, 2, 15.0 (PPP. √atidā 3. P.)


√atidiś 6. P.
to assign, to make over, to transfer
atidiśati - tulyalakṣaṇatvāt vālukāyantraprasaṅge lavaṇayantram apyatidiśati taditi // RRSBoṬ zu RRS, 9, 35.3, 15.0 (Ind. Pr. 3. sg. √atidiś 6. P.)


√atidru 1. P.
to pass hastily, to pass over, to run by
atidruta - ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam / AHS, Sū., 8, 36.1 (PPP. √atidru 1. P.)


√atiniḥśvas 2. P.
to breathe or sigh violently
atiniḥśvasya - sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // Rām, Ay, 32, 1.2 (Abs. √atiniḥśvas 2. P.)


√atinī 1. P.
to allow to pass away, to help a person over anything, to lead over or beyond
atinayet - saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.2 (Opt. Pr. 3. sg. √atinī 1. P.)
atyanaiṣam - [..] bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam // DKCar, 2, 3, 199.1 (athem. s-Aor. 1. sg. √atinī 1. P.)
atinīyate - varāṅganāgaṇakalilaṃ nṛpātmajastato balādvanamatinīyate sma tat / BCar, 3, 65.1 (Ind. Pass. 3. sg. √atinī 1. P.)

atinayant - saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati samidbhaikṣe saptarātram [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.2 (Ind. Pr. √atinī 1. P.)


√atipat 1. Ā.

atipatanti - [..] hi rasās taratamābhyāṃ tāṃ saṃkhyām atipatantihi iti // ĀyDī, Vim., 1, 8, 5.0 (Ind. Pr. 3. pl. √atipat 1. Ā.)
atipatiṣyati - śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati // Rām, Su, 1, 78.2 (Fut. 3. sg. √atipat 1. Ā.)
atipetuḥ - atha ha haṃsā niśāyām atipetuḥ / ChāUp, 4, 1, 2.1 (Perf. 3. pl. √atipat 1. Ā.)

atipatita - etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati // HāSu, Sū., 15, 23.3, 8.0 (PPP. √atipat 1. Ā.)
atipatya - so 'tipatya muhūrtena śrīmān rāvaṇamandiram / Rām, Yu, 31, 63.1 (Abs. √atipat 1. Ā.)


√atipad 4. Ā.
to go beyond, to jump over, to miss, to neglect, to pass, to transgress
atipanna - kāle 'tipanne pūrvokte vyavahāro na sidhyati // NāS, 2, 1, 71.2 (PPP. √atipad 4. Ā.)


√atipari 2. P.
to pass round
atiparīta - roṣeṇātiparītānāṃ tyaktajīvitacetasām // MaPu, 149, 4.2 (PPP. √atipari 2. P.)


√atipātay 10. Ā.

atipātayati - [..] puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati / Su, Sū., 39, 10.2 (Ind. Pr. 3. sg. √atipātay 10. Ā.)
atipātayet - na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ [..] Ca, Sū., 8, 27.1 (Opt. Pr. 3. sg. √atipātay 10. Ā.)

atipātita - cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam / Su, Sū., 18, 30.1 (PPP. √atipātay 10. Ā.)


√atipāray 10. Ā.

atipāraye - bhajanty ananyayā bhaktyā tān mṛtyor atipāraye // BhāgP, 3, 25, 41.2 (Ind. Pr. 1. sg. √atipāray 10. Ā.)


√atipīḍay 10. P.
to torture extremely
atipīḍayet - yadyubhau vyādhirāgacchet sthūlamevātipīḍayet // Ca, Sū., 21, 17.2 (Opt. Pr. 3. sg. √atipīḍay 10. P.)

atipīḍita - tataḥ kālena mahatā tārakād atipīḍitam / MaPu, 61, 38.1 (PPP. √atipīḍay 10. P.)


√atipṛ 3. P.
to convey across, to cross, to help over, to pass over
atipiparti - [..] pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipipartyasabhyaḥ // BhāgP, 3, 18, 12.2 (Ind. Pr. 3. sg. √atipṛ 3. P.)


√atipraṇud 6. P.
to press or incite very strongly
atipraṇudya - [..] hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī [..] DKCar, 2, 2, 262.1 (Abs. √atipraṇud 6. P.)


√atipratam 4. P.
atipratāmyant - yo 'tipratāmyan śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ / Su, Nid., 16, 61.1 (Ind. Pr. √atipratam 4. P.)


√atipravṛt 1. Ā.
to have an intense effect, to issue violently
atipravartate - atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ [..] Su, Sū., 14, 30.1 (Ind. Pr. 3. sg. √atipravṛt 1. Ā.)

atipravartamāna - nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ / Su, Cik., 34, 10.4 (Ind. Pr. √atipravṛt 1. Ā.)
atipravṛtta - [..] 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam [..] Su, Sū., 14, 30.1 (PPP. √atipravṛt 1. Ā.)


√atipravṛdh 1. P.
to grow exceedingly
atipravardhate - śleṣmā pittaṃ ca medaśca māṃsaṃ cātipravardhate // Ca, Sū., 17, 79.2 (Ind. Pr. 3. sg. √atipravṛdh 1. P.)

atipravṛddha - kṣatrasyātipravṛddhasya brāhmaṇān prati sarvaśaḥ / MaS, 9, 317.1 (PPP. √atipravṛdh 1. P.)


√atiprasad 1. P.
to be come completely cheerful
atiprasīdati - nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ / BhāgP, 3, 9, 12.1 (Ind. Pr. 3. sg. √atiprasad 1. P.)

atiprasanna - so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ / KūPu, 1, 19, 58.1 (PPP. √atiprasad 1. P.)


√atiprasru 1. Ā.
atiprasruta - yathoktopadravāviṣṭam atiprasrutam eva vā / Su, Sū., 33, 8.1 (PPP. √atiprasru 1. Ā.)


√atipreray 10. Ā.
atiprerya - dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā / Bṛhat, 10, 196.1 (Abs. √atipreray 10. Ā.)


√atibrū 2. Ā.
to abuse, to insult
atibruvante - parasparaṃ kecid upāśrayante parasparaṃ kecid atibruvante / Rām, Su, 59, 15.1 (Ind. Pr. 3. pl. √atibrū 2. Ā.)
atibrūyāt - [..] gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyātna bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt // Ca, Sū., 8, 25.1 (Opt. Pr. 3. sg. √atibrū 2. Ā.)


√atibhā 2. P.
to blaze or be very bright, to excel
atibhāti - tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me // MBh, 3, 79, 14.2 (Ind. Pr. 3. sg. √atibhā 2. P.)
atibabhau - rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // Rām, Ay, 37, 12.2 (Perf. 3. sg. √atibhā 2. P.)


√atibhāvay 10. P.

atibhāvyate - yadyad evātibhāvyate / SpKāNi, 1, 13.2, 4.2 (Ind. Pass. 3. sg. √atibhāvay 10. P.)

atibhāvita - bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ / SkPu, 20, 60.1 (PPP. √atibhāvay 10. P.)


√atibhūṣay 10. Ā.

atibhūṣaye - ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye / MBh, 3, 222, 36.1 (Ind. Pr. 1. sg. √atibhūṣay 10. Ā.)


√atimad 4. Ā.

atimādyanti - nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ // AHS, Nidānasthāna, 6, 11.2 (Ind. Pr. 3. pl. √atimad 4. Ā.)


√atiman 4. Ā.
to despise, to disdain, to pride one's self, to value less than one's self
atimanyate - tasyājñayā samastārthānahaṅkāro 'timanyate / LiPu, 2, 10, 14.1 (Ind. Pr. 3. sg. √atiman 4. Ā.)
atimanyeta - madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam // Rām, Ār, 41, 43.2 (Opt. Pr. 3. sg. √atiman 4. Ā.)
atyamanyata - duryodhanam upāśritya pāṇḍavān atyamanyata / MBh, 1, 122, 47.3 (Impf. 3. sg. √atiman 4. Ā.)


√atimuc 6. P.
to avoid, to escape
atimukta - hastāntenātimuktena kuliśenābhyatāḍayat // Rām, Utt, 35, 46.2 (PPP. √atimuc 6. P.)


√atiyaj 1. P.
to neglect or pass in offering a sacrifice
atīṣṭa - atidattam atīṣṭam // PāśSū, 2, 15.0 (PPP. √atiyaj 1. P.)


√atiyā 2. P.
to pass by, to pass over or before, to surpass, to transgress
atiyāti - mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ // Bṛhat, 5, 220.2 (Ind. Pr. 3. sg. √atiyā 2. P.)
atyayāt - atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // Rām, Ay, 65, 3.2 (Impf. 3. sg. √atiyā 2. P.)
atiyayau - paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ // Rām, Ay, 43, 3.2 (Perf. 3. sg. √atiyā 2. P.)

atiyāta - eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat / BhāgP, 1, 6, 14.1 (PPP. √atiyā 2. P.)


√atiyojay 10. Ā.
atiyojyamāna - vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ / SkPu (Rkh), Revākhaṇḍa, 10, 71.1 (Ind. Pass. √atiyojay 10. Ā.)


√atirāj 1. Ā.
to shine over
atyarājata - atyarājata tejasvī śakro devagaṇeṣviva // MBh, 7, 146, 48.2 (Impf. 3. sg. √atirāj 1. Ā.)


√atiric 4. Ā.
to be left with a surplus, to be superior, to predominate, to prevail, to surpass,
atiricyeta - [..] atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā [..] SpKāNi, 1, 3.2, 12.0 (Opt. Pr. 3. sg. √atiric 4. Ā.)
atiricyase - [..] hi sarvair guṇai rājan devān apyatiricyase / MBh, 12, 50, 29.1 (Ind. Pass. 2. sg. √atiric 4. Ā.)
atiricyate - sahasraṃ tu pitṝn mātā gauraveṇātiricyate // MaS, 2, 145.2 (Ind. Pass. 3. sg. √atiric 4. Ā.)
atiricyante - doṣagatyātiricyante grāhibhedyādibhedataḥ / AHS, Sū., 14, 37.1 (Ind. Pass. 3. pl. √atiric 4. Ā.)
atyaricyata - uśīnaro vai yatreṣṭvā vāsavād atyaricyata // MBh, 3, 130, 17.2 (Impf. Pass.3. sg. √atiric 4. Ā.)
atyaricyanta - devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ // MBh, 12, 29, 20.2 (Impf. Pass.3. pl. √atiric 4. Ā.)

atirikta - iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā [..] TantS, Ekaviṃśam āhnikam, 7.0 (PPP. √atiric 4. Ā.)
atiricyamāna - viricyamāno 'pyatiricyamāno vidyāt kaviḥ sukṛtaṃ me dadhāti // MBh, 5, 36, 9.2 (Ind. Pass. √atiric 4. Ā.)


√atiruc 1. P.
to shine over or along, to surpass in shining
atirocate - ihaiva prāṇasaṃnyāso mamāpi hyatirocate // Rām, Su, 53, 8.2 (Ind. Pr. 3. sg. √atiruc 1. P.)
atirocanti - yathā māṃ nātirocanti muhūrtaṃ pratipālaya // BhāgP, 3, 14, 22.2 (Ind. Pr. 3. pl. √atiruc 1. P.)
atyarocaḥ - atyarocaś ca bhūtātman bhāskaraṃ svena tejasā // MBh, 3, 13, 25.2 (Impf. 2. sg. √atiruc 1. P.)
atyarocata - atyarocata saubhadrastava sainyāni śātayan // MBh, 6, 69, 29.2 (Impf. 3. sg. √atiruc 1. P.)


√atiruh 1. P.
to climb or ascend over, to grow higher
atirohati - utāmṛtatvasyeśāno yad annenātirohati // ŚveUp, 3, 15.2 (Ind. Pr. 3. sg. √atiruh 1. P.)

atirūḍha - vyutpannam iti gauḍīyair nātirūḍham apīṣyate / KāvĀ, 1, 46.1 (PPP. √atiruh 1. P.)


√atirecay 10. P.
to do superfluously, to do too much
atirecayet - malaṃ saṃgṛhya saṃgṛhya kadācid atirecayet / RRS, 16, 39.1 (Opt. Pr. 3. sg. √atirecay 10. P.)


√atirocay 10. Ā.
to like very much
atirocayant - vijahāra mudā yuktaḥ strītvaṃ naivātirocayan // MBh, 5, 190, 17.2 (Ind. Pr. √atirocay 10. Ā.)


√atiropay 10. Ā.
to plant repeatedly
atiropita - sa tena suprahāreṇa prathamaṃ cātiropitaḥ / MaPu, 140, 27.1 (PPP. √atiropay 10. Ā.)
atiropya - ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ / Su, Sū., 46, 18.1 (Ger. √atiropay 10. Ā.)


√atilaṅghay 10. P.
to transgress
atilaṅghayet - asti svid dasyumaryādā yām anyo nātilaṅghayet / MBh, 12, 140, 34.2 (Opt. Pr. 3. sg. √atilaṅghay 10. P.)

atilaṅghita - dvādaśadvādaśīr hanti dvādaśī cātilaṅghitā // KAM, 1, 158.2 (PPP. √atilaṅghay 10. P.)


√atilālay 10. P.

atilālayet - na pīḍayed indriyāṇi na caitāny atilālayet // AHS, Sū., 2, 29.2 (Opt. Pr. 3. sg. √atilālay 10. P.)

atilālita - dṛśyante hy avasīdanto dhīmanto 'py atilālitāḥ // Bṛhat, 20, 89.2 (PPP. √atilālay 10. P.)


√atilolay 10. P.
atilolita - arjunasya tvacaḥ peṣyāḥ kāñjikenātilolitāḥ / ĀK, 2, 5, 50.1 (PPP. √atilolay 10. P.)


√ativac 3. P.
to blame, to speak too loudly either in blaming or praising
atyavākṣīḥ - kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha / MBh, 5, 74, 14.1 (athem. s-Aor. 2. sg. √ativac 3. P.)
ativocaḥ - uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃcana // MBh, 3, 32, 40.2 (Proh. 2. sg. √ativac 3. P.)

atyukta - atyuktam api me sarvaṃ kṣantum arhasyanindita / MBh, 3, 197, 42.1 (PPP. √ativac 3. P.)


√ativam 2. P.
to vomit excessively
ativamant - pavanenātivamato hṛdayaṃ yasya pīḍyate // AHS, Kalpasiddhisthāna, 3, 20.2 (Ind. Pr. √ativam 2. P.)
ativānta - [..] ca visaṃjñatāṃ ca hṛtkaṇṭhapīḍām api cātivānte // Su, Cik., 33, 8.3 (PPP. √ativam 2. P.)


√ativartay 10. Ā.

ativartayet - srotāṃsyudāvartayati purīṣaṃ cātivartayet // Su, Utt., 55, 38.2 (Opt. Pr. 3. sg. √ativartay 10. Ā.)


√ativah 1. P.
to carry over or across to pass by, to pass
atyavāhi - [..] viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi // DKCar, 2, 2, 16.1 (Aor. Pass. 3. sg. √ativah 1. P.)


√ativāsay 10. P.

ativāsayanti - rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdhaṃ vātivāsayanty antaḥpurikā vaidarbhāṇām / KāSū, 5, 5, 19.3 (Ind. Pr. 3. pl. √ativāsay 10. P.)


√ativāhay 10. P.
to let time pass, to spend
ativāhayet - tato'tivāhayedvelāmuparāgānugāminīm // MaPu, 67, 20.2 (Opt. Pr. 3. sg. √ativāhay 10. P.)
atyavāhayam - prasanno dhruvakādīnāṃ suhṛdām atyavāhayam // Bṛhat, 18, 93.2 (Impf. 1. sg. √ativāhay 10. P.)

ativāhita - duḥkham atītam upabhogenātivāhitaṃ na heyapakṣe vartate // YSBh, 2, 16.1, 1.1 (PPP. √ativāhay 10. P.)
ativāhya - evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā // MaPu, 58, 40.2 (Ger. √ativāhay 10. P.)
ativāhayitum - [..] dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃyuktam na punaraprastutam anekarasatvam // SaAHS, Sū., 9, 3.1, 9.0 (Inf. √ativāhay 10. P.)
ativāhya - yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad [..] JanM, 1, 145.1 (Abs. √ativāhay 10. P.)


√ativip 1. Ā.
to tremble excessively
ativepate - udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya [..] Su, Utt., 27, 14.1 (Ind. Pr. 3. sg. √ativip 1. Ā.)


√ativirāj 1. Ā.
to shine or be brilliant exceedingly
ativirājate - aviṣahyātapo yāvat sūryo nātivirājate / Rām, Ār, 7, 8.1 (Ind. Pr. 3. sg. √ativirāj 1. Ā.)


√ativirecay 10. P.
[medic.] to treat someone excessively with virecanas
ativirecayet - madhutailasamāyuktaiḥ śirāṃsyativirecayet // Su, Utt., 26, 42.2 (Opt. Pr. 3. sg. √ativirecay 10. P.)

ativirecita - durvirikte gadodrekaḥ kṣāmatātivirecite // AHS, Sū., 20, 25.2 (PPP. √ativirecay 10. P.)


√ativiśrambhay 10. P.
to make too familiar or too intimate
ativiśrambhayet - na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt / Ca, Sū., 8, 22.1 (Opt. Pr. 3. sg. √ativiśrambhay 10. P.)


√ativṛt 1. Ā.
to cross, to delay, to get over, to offend, to overcome, to pass away, to pass beyond, to surpass, to transgress, to violate
ativartase - na cātivartase dharmaṃ velām iva mahodadhiḥ // MBh, 7, 168, 6.2 (Ind. Pr. 2. sg. √ativṛt 1. Ā.)
ativartate - luptadharmavratācāraḥ pūjyān apy ativartate // AHS, Utt., 4, 4.2 (Ind. Pr. 3. sg. √ativṛt 1. Ā.)
ativartante - yasmāt tatrāpi śaktim asyānantāṃ nātivartante / PABh, 1, 1, 42.5 (Ind. Pr. 3. pl. √ativṛt 1. Ā.)
ativarteḥ - mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // Rām, Ay, 103, 4.2 (Opt. Pr. 2. sg. √ativṛt 1. Ā.)
ativarteta - saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam // Rām, Bā, 29, 2.2 (Opt. Pr. 3. sg. √ativṛt 1. Ā.)
ativarteran - yam eva hy ativarterann ete santaṃ janaṃ nṛṣu / NāS, 2, 15/16, 14.1 (Opt. Pr. 3. pl. √ativṛt 1. Ā.)
atyavartata - tiṣṭhato rājaputrasya śarvarī sātyavartata // Rām, Ay, 45, 23.2 (Impf. 3. sg. √ativṛt 1. Ā.)
atyavartanta - tat tu senāpater vākyaṃ nātyavartanta yādavāḥ / MBh, 1, 212, 1.443 (Impf. 3. pl. √ativṛt 1. Ā.)
ativartiṣye - nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā // MBh, 2, 16, 17.2 (Fut. 1. sg. √ativṛt 1. Ā.)
ativartiṣyate - nātivartiṣyate kaścid rājaṃstvām iti pārthiva // MBh, 12, 59, 129.2 (Fut. 3. sg. √ativṛt 1. Ā.)

ativartant - laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām // Rām, Yu, 31, 83.2 (Ind. Pr. √ativṛt 1. Ā.)
ativṛtta - ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana // Rām, Ār, 42, 5.2 (PPP. √ativṛt 1. Ā.)
ativartavya - nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ // MBh, 1, 113, 25.2 (Ger. √ativṛt 1. Ā.)
ativartitum - [..] 'haṃ na śakṣyāmi pitur niyogam ativartitum / Rām, Ay, 18, 35.1 (Inf. √ativṛt 1. Ā.)


√ativṛdh 1. P.
to grow beyond, to surpass in growing
atyavīvṛdhat - dadarśa tatra rādheyaṃ tasya kopo 'tyavīvṛdhat // MBh, 4, 54, 16.2 (redupl. Aor. 3. sg. √ativṛdh 1. P.)


√ativṛṣ 1. P.
to rain violently
ativṛṣṭa - prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām // MBh, 3, 167, 26.2 (PPP. √ativṛṣ 1. P.)


√ativyadh 4. P.
to pierce through, to wound
atividdha - atividdhe 'jñair iti ajñā adṛṣṭakarmāṇaḥ // NiSaṃ, Sū., 14, 30.1, 4.0 (PPP. √ativyadh 4. P.)


√ativraj 1. P.
to fly over, to pass by, to pass or wander through
ativrajet - nāvagāhed apo nagno vahniṃ nātivrajet padā // KūPu, 2, 16, 57.2 (Opt. Pr. 3. sg. √ativraj 1. P.)

ativrajya - tatas tv ativrajya surāṣṭram ṛddhaṃ sauvīramatsyān kurujāṅgalāṃś ca / BhāgP, 3, 1, 24.1 (Abs. √ativraj 1. P.)


√atiśaṃs 1. P.
to continue reciting, to omit in reciting, to recite beyond measure
atiśasyate - mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // RRS, 2, 120.0 (Ind. Pass. 3. sg. √atiśaṃs 1. P.)

atiśasta - eraṇḍanāgarayoḥ kvāthaḥ sāme'tiśastaḥ // ŚGDī, 2, 11, 53.1, 36.2 (PPP. √atiśaṃs 1. P.)


√atiśaṅk 1. P.
to be concerned about, to suspect falsely, to suspect strongly
atiśaṅkase - sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase // MBh, 7, 135, 8.2 (Ind. Pr. 2. sg. √atiśaṅk 1. P.)
atiśaṅkate - śāstrātigo mandabuddhir yo dharmam atiśaṅkate // MBh, 3, 32, 9.2 (Ind. Pr. 3. sg. √atiśaṅk 1. P.)
atiśaṅketa - rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // Rām, Ay, 46, 52.2 (Opt. Pr. 3. sg. √atiśaṅk 1. P.)
atiśaṅkīḥ - mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau // MBh, 7, 16, 4.2 (Proh. 2. sg. √atiśaṅk 1. P.)

atiśaṅkita - ativādānmadāccaiva mā dharmam atiśaṅkitaḥ / MBh, 3, 32, 6.1 (PPP. √atiśaṅk 1. P.)
atiśaṅkya - dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ / MBh, 3, 32, 7.1 (Ger. √atiśaṅk 1. P.)
atiśaṅkitum - dharmarājena tad vākyaṃ nātiśaṅkitum arhasi // MBh, 7, 165, 32.2 (Inf. √atiśaṅk 1. P.)
atiśaṅkya - atiśaṅkya vaco hyetad dharmalopo bhavet tava // MBh, 3, 189, 26.2 (Abs. √atiśaṅk 1. P.)


√atiśiṣ 7. P.
to leave remaining
atiśiṣyate - akṣaram atiśiṣyate tryakṣaram / ChāUp, 2, 10, 3.2 (Ind. Pass. 3. sg. √atiśiṣ 7. P.)

atiśiṣṭa - [..] te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭāsyāt / ChāUp, 6, 7, 3.3 (PPP. √atiśiṣ 7. P.)


√atiśī 2. P.
to act as an incubus, to annoy, to excel, to precede in lying down, to surpass
atiśaye - ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye / MBh, 3, 222, 36.1 (Ind. Pr. 1. sg. √atiśī 2. P.)
atiśete - saṃvatsaraṃ kṛṣṇatiladvitīyāṃ sa somarājīṃ vapuṣātiśete // AHS, Utt., 39, 108.2 (Ind. Pr. 3. sg. √atiśī 2. P.)
atiśerate - gopyas tu caturācārā naṭīr apy atiśerate // Bṛhat, 20, 242.2 (Ind. Pr. 3. pl. √atiśī 2. P.)
atiśayīta - [..] striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta // KāSū, 4, 1, 30.1 (Opt. Pr. 3. sg. √atiśī 2. P.)
atyaśeta - vaimānikān atyaśeta caral lokān yathānilaḥ // BhāgP, 3, 23, 41.2 (Impf. 3. sg. √atiśī 2. P.)

atiśayita - atiśayitabhaveṣu mā bhavāmītyarthaḥ // PABh, 1, 42, 11.0 (PPP. √atiśī 2. P.)


√atiśliṣ 4. P.
to fasten or tie over
atiśliṣṭa - tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam [..] Ca, Sū., 11, 37.2 (PPP. √atiśliṣ 4. P.)


√atiṣṭhā 1. P.
to be at the head of, to govern, to jut over or out
atyatiṣṭhat - sa bhūmiṃ viśvato vṛtvā atyatiṣṭhad daśāṅgulam // ŚveUp, 3, 14.2 (Impf. 3. sg. √atiṣṭhā 1. P.)


√atisaṃrudh 7. Ā.
atisaṃruddha - [..] nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā [..] Su, Śār., 10, 22.1 (PPP. √atisaṃrudh 7. Ā.)


√atisaṃvṛdh 1. Ā.
atisaṃvṛddha - vātāṣṭhīlātisaṃvṛddhā tiṣṭhanti dāruṇā hṛdi // AHS, Śār., 5, 103.2 (PPP. √atisaṃvṛdh 1. Ā.)


√atisaṃdhā 3. Ā.
to deceive, to overreach, to wrong or injure
atisaṃdadhīta - iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim // PABh, 1, 9, 52.0 (Opt. Pr. 3. sg. √atisaṃdhā 3. Ā.)
atisaṃdhīyate - dviṣadbhiścātisaṃdhīyate / ArthŚ, 1, 19, 4.1 (Ind. Pass. 3. sg. √atisaṃdhā 3. Ā.)

atisaṃdhita - yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ // Bṛhat, 22, 178.2 (PPP. √atisaṃdhā 3. Ā.)
atisaṃdhātavya - [..] sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyamityadhīyāno gacchet // ArthŚ, 1, 16, 6.1 (Ger. √atisaṃdhā 3. Ā.)
atisaṃdhāya - asmān vāpyatisaṃdhāya kuryur matsyena saṃgatam // MBh, 4, 42, 12.2 (Abs. √atisaṃdhā 3. Ā.)


√atisarpay 10. P.
atisarpita - [..] jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ [..] Su, Cik., 34, 12.1 (PPP. √atisarpay 10. P.)


√atisāray 10. P.
to cause to pass through
atisāryate - anekavarṇaṃ vamati mūtrayaty atisāryate / AHS, Sū., 7, 24.1 (Ind. Pass. 3. sg. √atisāray 10. P.)
atisāryete - [..] stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete // ĀyDī, Cik., 1, 37.2, 6.0 (Ind. Pass. 3. du. √atisāray 10. P.)
atisāryeta - śakṛtā yastu saṃsṛṣṭamatisāryeta śoṇitam / Su, Utt., 40, 103.1 (Opt. P. Pass. 3. sg. √atisāray 10. P.)


√atisṛj 6. P.
to abandon, to create in a higher degree, to forgive, to give away, to glide over or along, to leave as a remnant, to present, to remit, to send away
atisṛja - tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā [..] Rām, Yu, 71, 21.2 (Imper. Pr. 2. sg. √atisṛj 6. P.)

atisṛṣṭa - tad yathā nisṛṣṭaṃ visṛṣṭam atisṛṣṭamiti // PABh, 4, 7.1, 18.0 (PPP. √atisṛj 6. P.)


√atisev 1. Ā.
to practise excessively, to use or enjoy immoderately
atiṣevate - pittātisārī yo martyaḥ pittalānyatiṣevate / Su, Utt., 40, 116.1 (Ind. Pr. 3. sg. √atisev 1. Ā.)
atiseveta - [..] śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta // Su, Cik., 24, 96.1 (Opt. Pr. 3. sg. √atisev 1. Ā.)

atisevamāna - [..] cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasyapittaṃ saha mārutena prakopam āpadyate // Ca, Nid., 3, 8.0 (Ind. Pr. √atisev 1. Ā.)
atisevita - kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ / RRS, 13, 1.1 (PPP. √atisev 1. Ā.)
atisevya - dravyāṇi nātisevyāni trividhaṃ sātmyameva ca // Ca, Vim., 1, 27.2 (Ger. √atisev 1. Ā.)


√atisnih 4. P.
[medic.] to treat excessively with snehana
atisnigdha - saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ // AHS, Sū., 18, 11.2 (PPP. √atisnih 4. P.)


√atisnehay 10. P.
atisnehita - mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ / Su, Cik., 33, 29.1 (PPP. √atisnehay 10. P.)


√atisru 1. P.
to flow over or flow excessively
atisravati - piccite ca vighṛṣṭe ca nātisravati śoṇitam // Su, Cik., 2, 26.2 (Ind. Pr. 3. sg. √atisru 1. P.)
atisravet - chinne bhinne tathā viddhe kṣate vāsṛgatisravet // Su, Cik., 2, 23.2 (Opt. Pr. 3. sg. √atisru 1. P.)

atisruta - [..] vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ [..] Su, Cik., 34, 12.1 (PPP. √atisru 1. P.)


√atisvar 1. P.

atisvarati - [..] vā ṛcam āpnoty om ity evātisvaratievaṃ sāmaivaṃ yajuḥ / ChāUp, 1, 4, 4.1 (Ind. Pr. 3. sg. √atisvar 1. P.)


√atihan 2. P.

atihanti - uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate / ĀyDī, Si., 12, 41.1, 4.1 (Ind. Pr. 3. sg. √atihan 2. P.)


√atihṛ 1. P.
to add, to cause to jut over, to hold over, to reach over
atihṛta - śiro'bhitāpādīn śirasyatihṛtaṃ raktaṃ karoti dhātukṣayaṃ sarvatraivātihṛtam // NiSaṃ, Sū., 14, 30.1, 8.0 (PPP. √atihṛ 1. P.)
atihṛtya - [..] tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayedyadatihṛtya sādayed yadya anāptāḥ sādayenno hābhistaṃ [..] ŚpBr, 1, 1, 1, 21.2 (Abs. √atihṛ 1. P.)


√atī 2. P.
to be redundant, to defer, to die, to elapse, to enter, to get over, to neglect, to outdo, to overcome, to overflow, to overstep, to overtake, to pass by, to pass by, to pass on, to pass over, to pass through, to violate
atyeti - kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā / MaS, 8, 151.1 (Ind. Pr. 3. sg. √atī 2. P.)
atīyāt - advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam / MaS, 4, 73.1 (Opt. Pr. 3. sg. √atī 2. P.)
atīyuḥ - varṣāṇyekādaśātīyuḥ kṛcchreṇa bharatarṣabha // MBh, 3, 245, 1.3 (Perf. 3. pl. √atī 2. P.)

atiyant - dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo dhūrvati taṃ dhūrvayaṃ vayaṃ dhūrvāma ityagnirvā eṣa dhuryastametadatyeṣyan bhavati tatho haitameṣo 'tiyantamagnirdhuryo na hinasti // ŚpBr, 1, 1, 2, 10.2 (Ind. Pr. √atī 2. P.)
atyeṣyant - [..] vayaṃ dhūrvāma ityagnirvā eṣa dhuryastametadatyeṣyan bhavatitatho haitameṣo 'tiyantamagnirdhuryo na hinasti // ŚpBr, 1, 1, 2, 10.2 (Fut. √atī 2. P.)
atīta - [..] yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam [..] MṛgṬī, Vidyāpāda, 2, 11.2, 8.1 (PPP. √atī 2. P.)
atyetum - na diṣṭam artham atyetum īśo martyaḥ kathaṃcana / MBh, 3, 136, 13.1 (Inf. √atī 2. P.)
atītya - atītyonmīlanād indoḥ paścāt tadgaṇitāgatāt / SūrSi, 1, 63.1 (Abs. √atī 2. P.)


√atyanusāray 10. P.
to pursue excessively
atyanusārayet - jitāṃ ca bhūmiṃ rakṣeta bhagnānnātyanusārayet // MBh, 12, 100, 12.2 (Opt. Pr. 3. sg. √atyanusāray 10. P.)


√atyabhisṛ 3. P.
atyabhisṛta - saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā // MBh, 1, 91, 12.2 (PPP. √atyabhisṛ 3. P.)


√atyaś 9. Ā.
to eat too much, to precede in eating
atyaśne - ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye / MBh, 3, 222, 36.1 (Ind. Pr. 1. sg. √atyaś 9. Ā.)
atyaśnāti - [..] tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti // ŚpBr, 1, 1, 1, 9.2 (Ind. Pr. 3. sg. √atyaś 9. Ā.)
atyaśnīyām - nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā // MBh, 1, 103, 13.3 (Opt. Pr. 1. sg. √atyaś 9. Ā.)
atyaśnīyāt - naitān atiśayejjātu nātyaśnīyānna dūṣayet / MBh, 12, 109, 10.1 (Opt. Pr. 3. sg. √atyaś 9. Ā.)
atyaśnāt - na karmaṇā na manasā nātyaśnān nāpi cāpibat / MBh, 3, 197, 13.1 (Impf. 3. sg. √atyaś 9. Ā.)

atyaśnant - nātyaśnatastu yogo 'sti na caikāntam anaśnataḥ / MBh, 6, 28, 16.1 (Ind. Pr. √atyaś 9. Ā.)
atyaśita - [..] na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na [..] Ca, Sū., 8, 22.2 (PPP. √atyaś 9. Ā.)


√atyas 4. P.
to overpower, to overwhelm, to shoot beyond
atyasyant - bahubhiś caikam atyasyann ekena ca bahūñ janān / Rām, Ay, 20, 31.1 (Ind. Pr. √atyas 4. P.)
atyasta - dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ // Aṣṭ, 2, 1, 24.0 (PPP. √atyas 4. P.)


√atyah 1. P.

atyāha - nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām // MBh, 5, 33, 91.2 (Perf. 3. sg. √atyah 1. P.)


√atyādham 1. P.
to breathe violently
atyādhamati - śvasiti kṣauti cātyartham atyādhamati kāsate / Su, Sū., 12, 30.1 (Ind. Pr. 3. sg. √atyādham 1. P.)


√atyāyam 6. P.
atyāyata - aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam / MaPu, 61, 46.1 (PPP. √atyāyam 6. P.)


√atyāśay 10. P.
atyāśita - atyāśitasyātibahurbastir mandoṣṇa eva ca // Su, Cik., 36, 33.2 (PPP. √atyāśay 10. P.)


√atyāsāday 10. P.
to pass through
atyāsādayant - harṣād vātāpir agastyam atyāsādayan vṛṣṇisaṃghaśca dvaipāyanam iti // ArthŚ, 1, 6, 9.1 (Ind. Pr. √atyāsāday 10. P.)
atyāsādayitavya - nātyāsādayitavyās te vānarair bhīmavikramaiḥ / Rām, Ki, 41, 18.1 (Ger. √atyāsāday 10. P.)
atyāsādayitum - nātyāsādayituṃ tāta rāmāntakam ihārhasi // Rām, Ār, 35, 17.2 (Inf. √atyāsāday 10. P.)


√atyudric 7. P.
atyudrikta - kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu // Su, Nid., 1, 43.2 (PPP. √atyudric 7. P.)


√atyudvṛt 1. Ā.


√atyupayuj 7. Ā.

atyupayuñjīta - atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti // Ca, Vim., 1, 15.0 (Opt. Pr. 3. sg. √atyupayuj 7. Ā.)

atyupayukta - yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate // ĀyDī, Sū., 26, 35.2, 9.0 (PPP. √atyupayuj 7. Ā.)
atyupayoktavya - adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge [..] ĀyDī, Vim., 1, 15, 2.0 (Ger. √atyupayuj 7. Ā.)


√ad 2. Ā.
to consume, to devour, to eat
admi - māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham / MaS, 5, 55.1 (Ind. Pr. 1. sg. √ad 2. Ā.)
atsi - atsy annaṃ paśyasi priyam / ChāUp, 5, 12, 2.1 (Ind. Pr. 2. sg. √ad 2. Ā.)
atti - niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ / MaS, 5, 35.1 (Ind. Pr. 3. sg. √ad 2. Ā.)
attha - [..] ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha / ChāUp, 5, 18, 1.2 (Ind. Pr. 2. pl. √ad 2. Ā.)
adanti - yathālpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ / MaS, 7, 129.1 (Ind. Pr. 3. pl. √ad 2. Ā.)
adyāt - nādyād ajīrṇavamathuśvāsakāsajvarārditī / AHS, Sū., 2, 4.1 (Opt. Pr. 3. sg. √ad 2. Ā.)
adyuḥ - ye 'dyur mayūrā iva te manuṣyā ramyaṃ [..] AHS, Utt., 39, 160.2 (Opt. Pr. 3. pl. √ad 2. Ā.)
addhi - munir bhūtvātha vā bhīma phalānyaddhi sudurmate / MBh, 7, 114, 71.1 (Imper. Pr. 2. sg. √ad 2. Ā.)
adāma - [..] harāma kāle yathā vayaṃ cānnam adāmayatra / BhāgP, 3, 5, 48.1 (Imper. Pr. 1. pl. √ad 2. Ā.)
ādat - ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat / Rām, Yu, 48, 54.1 (Impf. 3. sg. √ad 2. Ā.)
atsyanti - [..] māpayāṃcakre sarvata eva me 'nnam atsyantīti // ChāUp, 4, 1, 1.2 (Fut. 3. pl. √ad 2. Ā.)
āda - avakīrṇyāda yo ye ca ye cācāravivarjitāḥ / GarPu, 1, 99, 7.1 (Perf. 3. sg. √ad 2. Ā.)
adyate - tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate // MaS, 4, 168.2 (Ind. Pass. 3. sg. √ad 2. Ā.)
adyatām - amī chāgāḥ pramāpyantāṃ tatas tanmāṃsam adyatām / Bṛhat, 18, 487.1 (Imper. Pass. 3. sg. √ad 2. Ā.)
ādithāḥ - [..] evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ // MBh, 12, 139, 79.3 (Proh. 2. sg. √ad 2. Ā.)

adant - nāhaṃ tathādmi yajamānahavir vitāne ścyotadghṛtaplutam adan hutabhuṅmukhena / BhāgP, 3, 16, 8.1 (Ind. Pr. √ad 2. Ā.)
attavya - tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ // MaS, 11, 95.2 (Ger. √ad 2. Ā.)
attum - prāṇān evāttum icchanti navānnāmiṣagardhinaḥ // MaS, 4, 28.2 (Inf. √ad 2. Ā.)
attvā - vāgastrā vākchurīmattvā dugdhavidyāphalā iva / MBh, 12, 140, 15.2 (Abs. √ad 2. Ā.)
adyamāna - adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ / MBh, 12, 146, 17.1 (Ind. Pass. √ad 2. Ā.)


√adharīkṛ 8. P.
to excell, to suppress
adharīkṛta - śrījayadevabhaṇitam adharīkṛtahāram udāsitavāmam / GīG, 11, 16.1 (PPP. √adharīkṛ 8. P.)
adharīkṛtya - rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa // DKCar, Pūrvapīṭhikā, 1, 63.1 (Abs. √adharīkṛ 8. P.)


√adharībhū 1. Ā.
adharībhūta - pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ // YāSmṛ, 2, 17.2 (PPP. √adharībhū 1. Ā.)


√adhikalpay 10. P.
adhikalpya - pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān [..] SātT, 2, 65.1 (Abs. √adhikalpay 10. P.)


√adhikīkṛ 8. Ā.
to increase
adhikīkṛtya - paścāttasmin pratidinaṃ caikaikaṃ bhallātakaṃ vardhayet adhikīkṛtya kvāthayed ityarthaḥ // SaAHS, Utt., 39, 71.2, 4.0 (Abs. √adhikīkṛ 8. Ā.)


√adhikībhū 1. P.

adhikībhavati - [..] tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena [..] TantS, 8, 9.0 (Ind. Pr. 3. sg. √adhikībhū 1. P.)


√adhikṛ 8. Ā.
to aim at, to appoint, to be at the head of, to be or become superior to, to overcome, to place at the head, to refer or allude to, to regard, to superintend
adhikurute - tiṣṭhed ity aikāgryaṃ pratyāhārābhāvasthitim evādhikurute // PABh, 1, 8, 24.0 (Ind. Pr. 3. sg. √adhikṛ 8. Ā.)
adhikurvate - tāmisramiti cākrodha krodhamevādhikurvate / BCar, 12, 36.1 (Ind. Pr. 3. pl. √adhikṛ 8. Ā.)
adhikurvīta - [..] mitraṃ ca kuśīlavaṃ ca naitān sākṣyeṣvadhikurvītasapta // MBh, 5, 35, 36.2 (Opt. Pr. 3. sg. √adhikṛ 8. Ā.)
adhikriyate - atra hi patipadārthaparīkṣādhikriyata ityarthaḥ // MṛgṬī, Vidyāpāda, 3, 1.2, 2.0 (Ind. Pass. 3. sg. √adhikṛ 8. Ā.)

adhikurvant - etatsvābhāvikaṃ teṣāṃ pramāṇamadhikurvatām // MaPu, 145, 8.2 (Ind. Pr. √adhikṛ 8. Ā.)
adhikṛta - [..] jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥna anyaḥ abhiṣikto 'pi // TantS, 18, 1.0 (PPP. √adhikṛ 8. Ā.)
adhikartavya - ādhir anyo 'dhikartavyo deyaṃ vā dhanine dhanam // NāS, 2, 1, 111.2 (Ger. √adhikṛ 8. Ā.)
adhikartum - prastutaṃ śoṇitamevādhikartumāha teṣām ityādi // NiSaṃ, Sū., 14, 21.2, 1.0 (Inf. √adhikṛ 8. Ā.)
adhikṛtya - [..] ca viṣayaḥ tām eva yiyāsutām adhikṛtyapravaramuniḥ pārāśaryaḥ samādhitavān / JanM, 1, 128.1 (Abs. √adhikṛ 8. Ā.)


√adhikram 1. P.
to ascend, to mount up to
adhyakrāmat - adhyakrāmad ameyātmā dvitīya iva vāsavaḥ // MBh, 3, 44, 22.2 (Impf. 3. sg. √adhikram 1. P.)


√adhikṣip 6. P.
to add to, to bespatter, to insult, to pour into, to scold, to superinduce, to throw upon
adhikṣipasi - [..] asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi / H, 3, 10.11 (Ind. Pr. 2. sg. √adhikṣip 6. P.)
adhikṣipati - [..] duṣṭo 'smaddeśe carann api devapādān adhikṣipati / H, 3, 17.18 (Ind. Pr. 3. sg. √adhikṣip 6. P.)
adhikṣipanti - mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti // Rām, Su, 4, 9.2 (Ind. Pr. 3. pl. √adhikṣip 6. P.)
adhikṣipet - [..] na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipetna cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt // Ca, Sū., 8, 25.1 (Opt. Pr. 3. sg. √adhikṣip 6. P.)

adhikṣipant - mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru // BhāgP, 3, 28, 30.2 (Ind. Pr. √adhikṣip 6. P.)
adhikṣipta - tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā // MaS, 4, 185.2 (PPP. √adhikṣip 6. P.)


√adhigaṇay 10. P.
to esgplerate, to value highly
adhigaṇyatām - [..] prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām // BhāgP, 1, 5, 21.2 (Imper. Pass. 3. sg. √adhigaṇay 10. P.)


√adhigam 1. Ā.
to accomplish, to approach, to approach for sexual intercourse, to discover, to fall in with, to find, to go up to, to meet, to obtain, to overtake, to read, to study
adhigacchāmi - ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite // Rām, Ār, 45, 23.2 (Ind. Pr. 1. sg. √adhigam 1. Ā.)
adhigacchati - jāgradeva nijaṃ bhāvam acireṇādhigacchati // SpaKā, 1, 21.2 (Ind. Pr. 3. sg. √adhigam 1. Ā.)
adhigacchāmaḥ - vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva // Rām, Ki, 56, 15.2 (Ind. Pr. 1. pl. √adhigam 1. Ā.)
adhigacchanti - na cādhigacchanti sukhānyabhāgyās teṣām ayaṃ caiva paraś [..] MBh, 3, 181, 38.2 (Ind. Pr. 3. pl. √adhigam 1. Ā.)
adhigaccheyam - [..] sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako [..] LAS, 1, 44.24 (Opt. Pr. 1. sg. √adhigam 1. Ā.)
adhigacchet - tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ / MaS, 7, 39.1 (Opt. Pr. 3. sg. √adhigam 1. Ā.)
adhigaccheyuḥ - nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām / MBh, 3, 32, 24.1 (Opt. Pr. 3. pl. √adhigam 1. Ā.)
adhigaccha - adhigaccha diśaṃ pūrvāṃ saśailavanakānanām // Rām, Ki, 39, 17.2 (Imper. Pr. 2. sg. √adhigam 1. Ā.)
adhigacchatu - tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu // Rām, Bā, 35, 13.2 (Imper. Pr. 3. sg. √adhigam 1. Ā.)
adhigacchata - bharatasyānvaye jātā ye vīṭāṃ nādhigacchata / MBh, 1, 122, 15.2 (Imper. Pr. 2. pl. √adhigam 1. Ā.)
adhigacchantu - pravṛttim adhigacchantu na hi śudhyati me manaḥ // MBh, 6, 73, 52.2 (Imper. Pr. 3. pl. √adhigam 1. Ā.)
adhyagaccham - antād antaṃ parikramya nādhyagacchaṃ payasvinīm / MBh, 1, 122, 31.14 (Impf. 1. sg. √adhigam 1. Ā.)
adhyagacchat - nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ // Rām, Bā, 7, 16.2 (Impf. 3. sg. √adhigam 1. Ā.)
adhyagacchetām - saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau // Rām, Yu, 16, 10.2 (Impf. 3. du. √adhigam 1. Ā.)
adhyagacchāma - viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau // MBh, 7, 93, 11.2 (Impf. 1. pl. √adhigam 1. Ā.)
adhyagacchan - nādhyagacchaṃstadā rājan kabandhāyutasaṃkule // MBh, 7, 165, 61.2 (Impf. 3. pl. √adhigam 1. Ā.)
adhigamiṣyāmi - [..] hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi // KāSū, 1, 5, 11.1 (Fut. 1. sg. √adhigam 1. Ā.)
adhigamiṣyati - anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati // Rām, Ār, 68, 20.2 (Fut. 3. sg. √adhigam 1. Ā.)
adhigamiṣyāmaḥ - yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam // Rām, Ār, 61, 14.2 (Fut. 1. pl. √adhigam 1. Ā.)
adhigamiṣyatha - sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha / Rām, Ki, 62, 12.1 (Fut. 2. pl. √adhigam 1. Ā.)
adhigamiṣyanti - tasmiṃścādhigamiṣyanti yathā lobhād avartata // MBh, 5, 71, 28.2 (Fut. 3. pl. √adhigam 1. Ā.)
adhyagamam - ahaṃ cādhyagamaṃ tatra niviṣṭastadanugrahāt // BhāgP, 1, 3, 45.2 (them. Aor. 1. sg. √adhigam 1. Ā.)
adhyagamat - [..] vā siddho na paśyati yato 'dhyagamatsvarūpam / BhāgP, 11, 13, 36.1 (them. Aor. 3. sg. √adhigam 1. Ā.)
adhijagmuḥ - anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ // MBh, 3, 67, 21.2 (Perf. 3. pl. √adhigam 1. Ā.)
adhigamyate - [..] avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate // VNSūV, 4.1, 15.0 (Ind. Pass. 3. sg. √adhigam 1. Ā.)
adhigamyante - duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet // MBh, 3, 2, 43.2 (Ind. Pass. 3. pl. √adhigam 1. Ā.)
adhigamyatām - tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām / MBh, 3, 34, 43.1 (Imper. Pass. 3. sg. √adhigam 1. Ā.)

adhigacchant - uttiṣṭhato niṣaṇṇasya śayanaṃ vādhigacchataḥ / Su, Sū., 18, 43.1 (Ind. Pr. √adhigam 1. Ā.)
adhigata - anucakradevatātmakamarīcigaṇapūraṇādhigatavīryam / TantS, Dvāviṃśam āhnikam, 22.1 (PPP. √adhigam 1. Ā.)
adhigamya - punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti [..] LAS, 2, 154.1 (Ger. √adhigam 1. Ā.)
adhigantum - rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi // Rām, Ār, 45, 36.2 (Inf. √adhigam 1. Ā.)
adhigamya - duṣyantabījam adhigamya śakuntalāyāṃ jāto hy ajo 'pi [..] SātT, 2, 45.1 (Abs. √adhigam 1. Ā.)


√adhigā 3. Ā.
to attempt, to go over, to learn, to notice, to obtain, to read, to remember, to resolve, to study
adhyagām - daridravāṭakasthāyāḥ satataṃ mātur adhyagām // Bṛhat, 18, 534.2 (root Aor. 1. sg. √adhigā 3. Ā.)
adhyagāḥ - adhyagā naiṣṭhikīṃ buddhiṃ kutastvām idam āgatam / MBh, 12, 254, 3.1 (root Aor. 2. sg. √adhigā 3. Ā.)
adhyagāt - adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ // BhāgP, 1, 7, 11.2 (root Aor. 3. sg. √adhigā 3. Ā.)
adhyagīṣṭa - adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ / MBh, 1, 121, 5.2 (athem. s-Aor. 3. sg. √adhigā 3. Ā.)
adhijage - etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ // MaS, 1, 59.2 (Perf. 3. sg. √adhigā 3. Ā.)


√adhigā 4. Ā.
to answer
adhyagīṣṭhāḥ - taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat // ChāUp, 7, 1, 3.5 (athem. s-Aor. 2. sg. √adhigā 4. Ā.)
adhijagau - śrutvā nādhijagau rājā kiṃcid anyad ataḥ param // MBh, 12, 308, 191.2 (Perf. 3. sg. √adhigā 4. Ā.)


√adhijan 4. Ā.
to be born
adhijāyase - aṅgādaṅgāt sambhavasi hṛdayād adhijāyase / PABh, 5, 25, 5.2 (Ind. Pr. 2. sg. √adhijan 4. Ā.)
adhijāyate - brāhmaṇo jāyamāno hi pṛthivyām adhijāyate / MaS, 1, 99.1 (Ind. Pr. 3. sg. √adhijan 4. Ā.)

adhijāta - śreṣṭho ha vedas tapaso 'dhijāto brahmajyānāṃ kṣitaye saṃbabhūva ṛjyad bhūtaṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 9.3 (PPP. √adhijan 4. Ā.)
adhijanya - tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ [..] PABh, 3, 2, 6.0 (Abs. √adhijan 4. Ā.)


√adhidhāv 1. Ā.

adhyadhāvam - viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // Rām, Ār, 36, 15.2 (Impf. 1. sg. √adhidhāv 1. Ā.)


√adhibrū 2. P.
to intercede for, to speak in favour of or favourably to
adhibrūhi - sa no devatrādhibrūhi māriṣām ā vayaṃ taveti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.2 (Imper. Pr. 2. sg. √adhibrū 2. P.)


√adhimath 9. P.
adhimathyamāna - [..] khe 'nilabandhur uṣmā balena dāruṇy adhimathyamānaḥ / BhāgP, 11, 12, 18.1 (Ind. Pass. √adhimath 9. P.)


√adhimuc 6. P.

adhimucyase - yadi pratyakṣamapyetadamedhyaṃ nādhimucyase / BoCA, 8, 63.1 (Ind. Pass. 2. sg. √adhimuc 6. P.)
adhimucyate - durvikalpahato mūḍhaḥ sukham ityadhimucyate // AHS, Nidānasthāna, 6, 4.2 (Ind. Pass. 3. sg. √adhimuc 6. P.)


√adhiruh 1. Ā.
to ascend, to mount, to rise above
adhirohasi - tasmin kāle pramuktastvaṃ tarum evādhirohasi / MBh, 12, 136, 92.1 (Ind. Pr. 2. sg. √adhiruh 1. Ā.)
adhirohati - na tv enaṃ viṣamācāraḥ pāpakarmādhirohati / Rām, Ār, 69, 26.1 (Ind. Pr. 3. sg. √adhiruh 1. Ā.)
adhirohanti - adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // Rām, Ay, 89, 11.2 (Ind. Pr. 3. pl. √adhiruh 1. Ā.)
adhirohet - [..] raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet [..] Ca, Śār., 4, 18.1 (Opt. Pr. 3. sg. √adhiruh 1. Ā.)
adhiroha - adhirohārya pādābhyāṃ pāduke hemabhūṣite / Rām, Ay, 104, 21.1 (Imper. Pr. 2. sg. √adhiruh 1. Ā.)
adhirohantu - sādhvenam adhirohantu sarvato vānararṣabhāḥ / Rām, Yu, 55, 86.1 (Imper. Pr. 3. pl. √adhiruh 1. Ā.)
adhyarohata - rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata / Rām, Bā, 69, 8.1 (Impf. 3. sg. √adhiruh 1. Ā.)
adhirokṣyase - [..] svastyayanaṃ prayokṣye yathā tvam enām adhirokṣyase'dya / MBh, 3, 114, 24.1 (Fut. 2. sg. √adhiruh 1. Ā.)
adhyarukṣat - [..] pumānupoḍhaharṣo nirgatya kṛtāñjalir ākramya saṃjñāsaṃkucitaṃ kuñjaragātramasaktamadhyarukṣat // DKCar, 2, 1, 65.1 (Cond. 3. sg. √adhiruh 1. Ā.)
adhiruhyatām - dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām / Rām, Yu, 48, 11.1 (Imper. Pass. 3. sg. √adhiruh 1. Ā.)

adhirohant - adhirohanmayā dṛṣṭaḥ saha bhrātṛbhir acyuta // MBh, 5, 141, 27.2 (Ind. Pr. √adhiruh 1. Ā.)
adhirūḍha - parayogādhirūḍhasya bhavet paramayoginaḥ // ŚiSūV, 3, 45.1, 2.0 (PPP. √adhiruh 1. Ā.)
adhirohitum - nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum // MBh, 3, 109, 13.2 (Inf. √adhiruh 1. Ā.)
adhiruhya - kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca // BhāgP, 3, 23, 20.2 (Abs. √adhiruh 1. Ā.)


√adhiropay 10. Ā.
to impale, to pierce, to place above, to raise
adhiropita - yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā / MBh, 1, 143, 19.8 (PPP. √adhiropay 10. Ā.)
adhiropya - rathaṃ subhadrām adhiropya bhāminīṃ yudhiṣṭhirasyāsgplate janārdanaḥ / MBh, 14, 51, 53.1 (Abs. √adhiropay 10. Ā.)


√adhivarjay 10. Ā.
adhivarjya - muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // RHT, 10, 5.2 (Abs. √adhivarjay 10. Ā.)


√adhivas 1. P.
to inhabit, to settle or perch upon
adhivasati - paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam [..] TantS, Viṃśam āhnikam, 11.1 (Ind. Pr. 3. sg. √adhivas 1. P.)
adhivaseḥ - nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva [..] Megh, 1, 27.1 (Opt. Pr. 2. sg. √adhivas 1. P.)
adhivaseyuḥ - [..] gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ // ArthŚ, 2, 4, 9.1 (Opt. Pr. 3. pl. √adhivas 1. P.)
adhyavasam - panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ // Rām, Ki, 58, 14.2 (Impf. 1. sg. √adhivas 1. P.)
adhyavasat - sa rājā brahmadattas tu purīm adhyavasat tadā / Rām, Bā, 32, 19.1 (Impf. 3. sg. √adhivas 1. P.)
adhivatsyati - avatīryāsuradhvaṃsī dvārakām adhivatsyati / MaPu, 4, 18.1 (Fut. 3. sg. √adhivas 1. P.)
adhyuvāsa - adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā / MBh, 1, 68, 11.26 (Perf. 3. sg. √adhivas 1. P.)

adhivasant - udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam // SātT, 2, 38.2 (Ind. Pr. √adhivas 1. P.)
adhivasita - atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā [..] SKBh, 51.2, 1.33 (PPP. √adhivas 1. P.)


√adhivah 4. P.
adhyūḍha - tad etad etasyām ṛcy adhyūḍhaṃ sāma / ChāUp, 1, 6, 1.3 (PPP. √adhivah 4. P.)


√adhivāsay 10. P.
to perfume
adhivāsayet - pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃ tānyadhivāsayet // MaPu, 59, 7.2 (Opt. Pr. 3. sg. √adhivāsay 10. P.)

adhivāsita - kirīṭakoṭisphuṭakāntisaṃkaṭaṃ sugandhinānākusumādhivāsitam / MaPu, 153, 153.1 (PPP. √adhivāsay 10. P.)
adhivāsya - [..] 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe [..] Su, Sū., 11, 11.2 (Abs. √adhivāsay 10. P.)


√adhivāhay 10. Ā.
to move sth.
adhivāhayet - vanaspatigate some manthānaṃ yo 'dhivāhayet / SkPu (Rkh), Revākhaṇḍa, 103, 99.1 (Opt. Pr. 3. sg. √adhivāhay 10. Ā.)


√adhivikṣip 6. Ā.

adhivikṣipanti - parasparaṃ cādhikam ākṣipanti bhujāṃśca pīnān adhivikṣipanti / Rām, Su, 4, 9.1 (Ind. Pr. 3. pl. √adhivikṣip 6. Ā.)


√adhivid 6. P.
to marry in addition to, to obtain
adhivinna - adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt / MaS, 9, 82.1 (PPP. √adhivid 6. P.)
adhivedya - vandhyāṣṭame 'dhivedyābde daśame tu mṛtaprajā / MaS, 9, 80.1 (Ger. √adhivid 6. P.)
adhividyamāna - adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṃ kārayet // KāSū, 4, 2, 3.1 (Ind. Pass. √adhivid 6. P.)


√adhivṛt 1. Ā.
to move or pass along or over
adhivṛtta - [..] śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttamuttamam / MBh, 12, 236, 30.1 (PPP. √adhivṛt 1. Ā.)


√adhivyadh 4. Ā.

adhividhyeta - paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ / MBh, 5, 36, 9.1 (Opt. Pr. 3. sg. √adhivyadh 4. Ā.)


√adhivye 4. P.
to envelop
adhivīta - avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam // BhāgP, 3, 8, 29.2 (PPP. √adhivye 4. P.)


√adhiśāyay 10. P.
to make someone lay down
adhiśāyya - tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtāsgplaraṇamaṇḍanayā tvayā ca tatra [..] DKCar, 2, 4, 94.0 (Abs. √adhiśāyay 10. P.)


√adhiśī 2. Ā.
to lie down upon, to lie upon, to sleep upon
adhiśete - adhiśete yathā bhūmiṃ bījaṃ kāle ca rohati / Ca, Cik., 3, 68.1 (Ind. Pr. 3. sg. √adhiśī 2. Ā.)
adhiśerate - hrīmantaḥ kālasaṃpakvāḥ suduḥkhānyadhiśerate // MBh, 7, 31, 18.2 (Ind. Pr. 3. pl. √adhiśī 2. Ā.)
adhiśayīta - anujñātā patim adhiśayīta // KāSū, 4, 2, 19.1 (Opt. Pr. 3. sg. √adhiśī 2. Ā.)
adhiśayīran - puruṣapratimā avyaktaliṅgāścādhiśayīran // KāSū, 5, 6, 3.1 (Opt. Pr. 3. pl. √adhiśī 2. Ā.)
adhyaśeta - avijñātaḥ kilāsmābhir adhyaśeta svasaṃstare // Bṛhat, 5, 249.2 (Impf. 3. sg. √adhiśī 2. Ā.)
adhiśiśye - asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī // Rām, Ay, 9, 46.2 (Perf. 3. sg. √adhiśī 2. Ā.)
adhiśiśyire - krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire // MBh, 6, 85, 29.2 (Perf. 3. pl. √adhiśī 2. Ā.)

adhiśayāna - ahīndratalpe 'dhiśayāna ekaḥ kṛtakṣaṇaḥ svātmaratau nirīhaḥ // BhāgP, 3, 8, 10.2 (Ind. Pr. √adhiśī 2. Ā.)
adhiśayya - adhiśayya pāramārthikaḥ bhāvaprasaraṃ prakāśam ullasati yā // TantS, Viṃśam āhnikam, 12.0 (Abs. √adhiśī 2. Ā.)


√adhiśri 1. P.
to put in the fire, to spread over
adhiśrayati - yāvatyā cāparaḥ sthālīm adhiśrayati ballavaḥ / Bṛhat, 23, 93.1 (Ind. Pr. 3. sg. √adhiśri 1. P.)
adhiśrayet - [..] tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet / Su, Sū., 11, 11.6 (Opt. Pr. 3. sg. √adhiśri 1. P.)
adhyaśiśriyāva - svagṛhagatau ca snātau śayanam adhyaśiśriyāva // DKCar, 2, 2, 157.1 (redupl. Aor. 1. du. √adhiśri 1. P.)
adhiśrīyante - na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante / KāSū, 1, 2, 37.2 (Ind. Pass. 3. pl. √adhiśri 1. P.)

adhiśrita - śikhareṣv indranīleṣu hemakumbhair adhiśritam // BhāgP, 3, 23, 18.2 (PPP. √adhiśri 1. P.)
adhiśritya - vāma ūrāv adhiśritya dakṣiṇāṅghrisaroruham / BhāgP, 3, 4, 8.1 (Abs. √adhiśri 1. P.)


√adhiṣṭhā 1. Ā.
to abide, to arrive at, to ascend, to attain, to depend upon, to govern, to inhabit, to mount, to overcome, to stand over, to stand upon, to step over or across, to superintend
adhitiṣṭhāmi - svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ // MBh, 12, 124, 36.2 (Ind. Pr. 1. sg. √adhiṣṭhā 1. Ā.)
adhitiṣṭhati - adhitiṣṭhati yaḥ svairam avipasthaḥ sa ucyate // ŚiSūV, 3, 29.1, 3.0 (Ind. Pr. 3. sg. √adhiṣṭhā 1. Ā.)
adhitiṣṭhataḥ - ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ // Bṛhat, 22, 96.2 (Ind. Pr. 3. du. √adhiṣṭhā 1. Ā.)
adhitiṣṭhanti - [..] tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānairadhitiṣṭhanti / LAS, 2, 171.2 (Ind. Pr. 3. pl. √adhiṣṭhā 1. Ā.)
adhitiṣṭhet - adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ / MaS, 4, 78.1 (Opt. Pr. 3. sg. √adhiṣṭhā 1. Ā.)
adhitiṣṭhatu - harivinihitamanasām adhitiṣṭhatu kaṇṭhataṭīm avirāmam // GīG, 11, 16.2 (Imper. Pr. 3. sg. √adhiṣṭhā 1. Ā.)
adhyatiṣṭham - adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam // Bṛhat, 27, 22.2 (Impf. 1. sg. √adhiṣṭhā 1. Ā.)
adhyatiṣṭhat - adhyatiṣṭhadatho nāthaḥ scanāmāpy avalokitaḥ / BoCA, 8, 118.1 (Impf. 3. sg. √adhiṣṭhā 1. Ā.)
adhyatiṣṭhāma - jaraddārusudhācitram adhyatiṣṭhāma maṇḍapam // Bṛhat, 21, 22.2 (Impf. 1. pl. √adhiṣṭhā 1. Ā.)
adhiṣṭhāsyāmi - adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale // MBh, 5, 74, 11.2 (Fut. 1. sg. √adhiṣṭhā 1. Ā.)
adhiṣṭhīyate - [..] dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyatetasya sarvavyāpakatvāt // MṛgṬī, Vidyāpāda, 7, 20.2, 2.0 (Ind. Pass. 3. sg. √adhiṣṭhā 1. Ā.)

adhitiṣṭhant - mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam / Rām, Ay, 1, 32.1 (Ind. Pr. √adhiṣṭhā 1. Ā.)
adhiṣṭhita - [..] tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā // TantS, 8, 2.0 (PPP. √adhiṣṭhā 1. Ā.)
adhiṣṭheya - tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye [..] TantS, 9, 43.0 (Ger. √adhiṣṭhā 1. Ā.)
adhiṣṭhāya - dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ / MaS, 8, 23.1 (Abs. √adhiṣṭhā 1. Ā.)


√adhiṣṭhāpay 10. P.

adhyasthāpayam - adhyasthāpayam ātmīyāṃ śayyāṃ gatavilakṣatam // Bṛhat, 18, 595.2 (Impf. 1. sg. √adhiṣṭhāpay 10. P.)

adhiṣṭhāpya - [..] samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ [..] TantS, Viṃśam āhnikam, 64.0 (Abs. √adhiṣṭhāpay 10. P.)


√adhisaṃviś 6. Ā.
to embrace
adhisaṃviśet - gurutalpī śilāṃ taptām āyasīm adhisaṃviśet / MBh, 12, 36, 17.1 (Opt. Pr. 3. sg. √adhisaṃviś 6. Ā.)


√adhisaṃdhā 3. Ā.
to aim at, to put or join together
abhisaṃdadhate - abhisaṃdadhate ye na vināśāyāsya bhārata / MBh, 12, 131, 16.2 (Ind. Pr. 3. pl. √adhisaṃdhā 3. Ā.)
abhisaṃdhatta - nābhisaṃdhatta pāñcālyaṃ smayamāno muhur muhuḥ / MBh, 6, 113, 46.1 (Impf. 3. sg. √adhisaṃdhā 3. Ā.)


√adhisṛj 6. Ā.
adhisṛjya - adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ / MBh, 12, 160, 71.1 (Abs. √adhisṛj 6. Ā.)


√adhī 4. Ā.
to learn by heart, to observe, to read, to recite, to study, to turn the mind towards, to understand
adhyemi - [..] kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi // ChāUp, 7, 1, 2.1 (Ind. Pr. 1. sg. √adhī 4. Ā.)
adhyeṣi - ātmānam evemaṃ vaiśvānaraṃ saṃpraty adhyeṣi / ChāUp, 5, 11, 6.3 (Ind. Pr. 2. sg. √adhī 4. Ā.)
adhyeti - [..] kiṃ svinmaryā ayaṃ taṃ maudgalyo 'dhyeti yad asmin brahmacarye vasatīti taddhi [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.1 (Ind. Pr. 3. sg. √adhī 4. Ā.)
adhīmaḥ - pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvām adhīmaḥ // ŚveUp, 1, 5.2 (Ind. Pr. 1. pl. √adhī 4. Ā.)
adhiyanti - [..] ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhayemṛṣārthāḥ // RCint, 1, 36.2 (Ind. Pr. 3. pl. √adhī 4. Ā.)
adhīyīya - sa yadā manasā manasyati mantrān adhīyīyety athādhīte / ChāUp, 7, 3, 1.3 (Opt. Pr. 1. sg. √adhī 4. Ā.)
adhīyīta - sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ // MaS, 2, 104.2 (Opt. Pr. 3. sg. √adhī 4. Ā.)
adhīyīran - adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ / MaS, 10, 1.1 (Opt. Pr. 3. pl. √adhī 4. Ā.)
adhīhi - [..] uvāca parehi saumya glāvaṃ maitreyam upasīdādhīhi bho sāvitrīṃ gāyatrīṃ caturviṃśatiyoniṃ dvādaśamithunāṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.3 (Imper. Pr. 2. sg. √adhī 4. Ā.)
adhīyatām - guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām // Bṛhat, 17, 164.2 (Imper. Pr. 3. pl. √adhī 4. Ā.)
adhyāyan - [..] rudram apaśyan te devā rudram adhyāyante devā ūrdhvabāhavo rudraṃ stuvanti // ŚirUp, 1, 1.4 (Impf. 3. pl. √adhī 4. Ā.)
adhyeṣyate - adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ / MBh, 6, 40, 70.1 (Fut. 3. sg. √adhī 4. Ā.)
adhyaiṣṭa - kṛtopanayano vedān adhyaiṣṭa bhagavān hariḥ / KūPu, 1, 16, 44.1 (athem. s-Aor. 3. sg. √adhī 4. Ā.)
adhīye - adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ / MBh, 12, 83, 8.1 (Ind. Pass. 1. sg. √adhī 4. Ā.)
adhīyate - adhīyate tathā vedān patitāste prakīrtitāḥ // KūPu, 2, 21, 33.2 (Ind. Pass. 3. sg. √adhī 4. Ā.)

adhīyant - [..] tad yo veda sa brāhmaṇo 'dhīyāno'dhītyācakṣata iti brāhmaṇam // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 13.0 (Ind. Pr. √adhī 4. Ā.)
adhyeṣyamāṇa - adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ / MaS, 2, 70.1 (Fut. √adhī 4. Ā.)
adhīta - ākhyātāny apy adhītāni dharmaśāstrāṇi yāny uta // BhāgP, 1, 1, 6.3 (PPP. √adhī 4. Ā.)
adhītavant - abdairadhītavānsarvaṃ vyāsa pañcabhireva ca // SkPu, 20, 37.3 (PPA. √adhī 4. Ā.)
adhyeya - saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ // MaS, 2, 71.2 (Ger. √adhī 4. Ā.)
adhyetum - gurūpadeśādadhyetuṃ śāstraṃ jaḍadhiyo 'pyalam / KāvAl, 1, 5.1 (Inf. √adhī 4. Ā.)
adhītya - so 'dhītya yat sakalam enam avaiti sarvaṃ [..] RājNi, Gr., 3.2 (Abs. √adhī 4. Ā.)
adhīyamāna - adhīyamānavinayām apaśyaṃ nāgakanyakām // Bṛhat, 10, 91.2 (Ind. Pass. √adhī 4. Ā.)


√adhīṣ 6. Ā.
to ask
adhyeṣate - [..] mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā [..] LAS, 2, 132.1 (Ind. Pr. 3. sg. √adhīṣ 6. Ā.)
adhyaiṣanta - ṛṣayastapasā vedān adhyaiṣanta divāniśam / MBh, 12, 224, 55.1 (Impf. 3. pl. √adhīṣ 6. Ā.)

adhyeṣitavya - [..] sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃmanyase / LAS, 2, 152.3 (Ger. √adhīṣ 6. Ā.)


√adhyavaso 6. P.
to accomplish, to ascertain, to attempt, to consider, to decide, to determine, to undertake
adhyavasyasi - yadyātmani parasmiṃśca samatām adhyavasyasi // MBh, 12, 308, 126.3 (Ind. Pr. 2. sg. √adhyavaso 6. P.)
adhyavasyati - [..] mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ [..] ĀyDī, Śār., 1, 21.2, 19.0 (Ind. Pr. 3. sg. √adhyavaso 6. P.)
adhyavasyanti - [..] svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ [..] Ca, Sū., 20, 12.0 (Ind. Pr. 3. pl. √adhyavaso 6. P.)
adhyavasyet - [..] ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet // Ca, Sū., 20, 12.0 (Opt. Pr. 3. sg. √adhyavaso 6. P.)
adhyavasyat - nādhyavasyad yadā kaścit sāgarasya vilaṅghane / MBh, 3, 266, 57.1 (Impf. 3. sg. √adhyavaso 6. P.)
adhyavasīyatām - puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām // Rām, Bā, 9, 4.2 (Imper. Pass. 3. sg. √adhyavaso 6. P.)

adhyavasyant - tayorakuśalāḥ kevalaṃ cakṣuṣaiva rūpaṃ dṛṣṭvādhyavasyanto vyādhigurulāghave vipratipadyante // Ca, Vim., 7, 3.3 (Ind. Pr. √adhyavaso 6. P.)
adhyavasita - vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat // ĀyDī, Śār., 1, 23.2, 8.0 (PPP. √adhyavaso 6. P.)
adhyavasātum - [..] copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvāsgplānenaiva samudāyaprabhāvatattvam adhyavasātuṃśakyam // Ca, Vim., 1, 10.2 (Inf. √adhyavaso 6. P.)
adhyavasāya - ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi // DKCar, 2, 3, 121.1 (Abs. √adhyavaso 6. P.)


√adhyaś 9. Ā.
[overeat?? gibt es das Wort??]
adhyaśnīyāt - ekaikaśaḥ samastān vā nādhyaśnīyādrasān sadā / Su, Sū., 46, 492.1 (Opt. Pr. 3. sg. √adhyaś 9. Ā.)


√adhyas 4. P.
to attribute or impute wrongly, to throw or place over or upon
adhyasta - anātmavidbhiradhyastāṃ paṅktiṃ yojanamāyatām / PABh, 4, 1, 19.1 (PPP. √adhyas 4. P.)
adhyasya - yasyāṃ svadhuram adhyasya pumāṃś carati vijvaraḥ // BhāgP, 3, 14, 19.2 (Abs. √adhyas 4. P.)


√adhyākram 1. P.
to attack, to choose
adhyākrānta - āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti [..] PABh, 1, 28, 9.0 (PPP. √adhyākram 1. P.)
adhyākramya - adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca / MBh, 3, 199, 21.1 (Abs. √adhyākram 1. P.)


√adhyāgam 1. P.
to meet with
adhyāgata - tenātimātram ahaṃ ṣaṇmāsajātaśiśuḥ svayūthyam adhyāgataḥ // TAkh, 2, 339.1 (PPP. √adhyāgam 1. P.)


√adhyācar 1. Ā.
to use
adhyācaranti - pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ // Bṛhat, 19, 190.2 (Ind. Pr. 3. pl. √adhyācar 1. Ā.)

adhyācarita - śayyāsane 'dhyācarite śreyasā na samāviśet / MaS, 2, 119.1 (PPP. √adhyācar 1. Ā.)


√adhyāpay 10. Ā.
to instruct, to teach
adhyāpayati - yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate // MaS, 2, 141.2 (Ind. Pr. 3. sg. √adhyāpay 10. Ā.)
adhyāpayanti - adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva / RCint, 1, 5.1 (Ind. Pr. 3. pl. √adhyāpay 10. Ā.)
adhyāpayet - upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ / MaS, 2, 140.1 (Opt. Pr. 3. sg. √adhyāpay 10. Ā.)
adhyāpayāni - katham adhyāpayānīha śiṣyān ittham acintayat / MBh, 1, 1, 63.5 (Imper. Pr. 1. sg. √adhyāpay 10. Ā.)
adhyāpayat - vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā // MBh, 3, 83, 43.2 (Impf. 3. sg. √adhyāpay 10. Ā.)
adhyāpayiṣyāmi - adhyāpayiṣyāmi ca yaṃ tasya vidyā phaliṣyati // MaPu, 26, 21.2 (Fut. 1. sg. √adhyāpay 10. Ā.)
adhyāpayiṣyati - sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati // MaPu, 47, 67.2 (Fut. 3. sg. √adhyāpay 10. Ā.)
adhyāpayāmāsa - adhyāpayāmāsa pitṝn śiśur āṅgirasaḥ kaviḥ / MaS, 2, 151.1 (periphr. Perf. 3. sg. √adhyāpay 10. Ā.)
adhyāpayāmāsuḥ - śiṣyānadhyāpayāmāsurdarśayitvā phalāni tu // KūPu, 1, 15, 117.2 (periphr. Perf. 3. pl. √adhyāpay 10. Ā.)

adhyāpayant - adhyāpayan gurusuto guruvan mānam arhati // MaS, 2, 208.2 (Ind. Pr. √adhyāpay 10. Ā.)
adhyāpita - bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā / MaS, 3, 156.1 (PPP. √adhyāpay 10. Ā.)
adhyāpya - brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ // MaS, 2, 70.2 (Ger. √adhyāpay 10. Ā.)
adhyāpya - adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam // MBh, 12, 309, 2.3 (Abs. √adhyāpay 10. Ā.)


√adhyābhū 1. Ā.

adhyābhavet - prāḍvivākam adhyābhavet // GauDh, 2, 4, 27.1 (Opt. Pr. 3. sg. √adhyābhū 1. Ā.)


√adhyāruh 6. Ā.
to ascend up on high, to mount
adhyārohāmahe - adhyārohāmahe sarve vatsyāmo 'tra niśām imām // Rām, Yu, 29, 3.2 (Ind. Pr. 1. pl. √adhyāruh 6. Ā.)
adhyāroha - tvam adhyāroha sāmātyo rākṣasendra vibhīṣaṇa // Rām, Yu, 110, 20.2 (Imper. Pr. 2. sg. √adhyāruh 6. Ā.)
adhyārohat - adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // Rām, Ay, 86, 30.2 (Impf. 3. sg. √adhyāruh 6. Ā.)
adhyārohāva - [..] nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva // DKCar, 2, 2, 153.1 (Impf. 1. du. √adhyāruh 6. Ā.)
adhyārohanta - adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ // Rām, Yu, 29, 12.3 (Impf. 3. pl. √adhyāruh 6. Ā.)
adhyārokṣyati - adhyārokṣyati kaste 'dya svargaṃ jaghanarūpiṇam // Rām, Utt, 26, 16.2 (Fut. 3. sg. √adhyāruh 6. Ā.)


√adhyāropay 10. Ā.
to cause to mount, to cause to transcend [e.g. the literal meaning of a word]
adhyāropayata - īṣat saṃlajjamānāṃ tām adhyāropayata plavam // Rām, Ay, 49, 10.2 (Impf. 3. sg. √adhyāropay 10. Ā.)

adhyāropita - etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti // YSBh, 2, 18.1, 14.1 (PPP. √adhyāropay 10. Ā.)
adhyāropya - lokātīta ivātyartham adhyāropya vivakṣitaḥ / KāvĀ, 1, 89.1 (Abs. √adhyāropay 10. Ā.)


√adhyāvas 1. Ā.
to dwell in, to inhabit
adhyāvasati - [..] eva sa vai rājā puram adhyāvasatyuta // MBh, 12, 308, 134.2 (Ind. Pr. 3. sg. √adhyāvas 1. Ā.)
adhyāvasam - adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MaPu, 38, 15.2 (Impf. 1. sg. √adhyāvas 1. Ā.)
adhyāvasat - so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam / MBh, 1, 128, 15.2 (Impf. 3. sg. √adhyāvas 1. Ā.)


√adhyāśri 1. Ā.
adhyāśrita - adhyāśritaṃ ca yatsaukhyaṃ bhavatā naṣṭaceṣṭitam // MaPu, 154, 214.2 (PPP. √adhyāśri 1. Ā.)


√adhyās 2. P.
to affect, to be directed to or upon, to cohabit with, to concern, to enter upon, to get into, to influence, to occupy as one's seat or habitation, to preside over, to rule, to settle upon, to sit down or lie down upon
adhyāste - sā ca pumādimāyāntam adhvānam adhyāste // JanM, 1, 35.0 (Ind. Pr. 3. sg. √adhyās 2. P.)
adhyāsmahe - [..] arkāc ca somāc ca param adhyāsmahepadam / KumS, 6, 19.1 (Ind. Pr. 1. pl. √adhyās 2. P.)
adhyāsate - tāvad adhyāsate lokaṃ parasya paracintakāḥ // BhāgP, 3, 32, 8.2 (Ind. Pr. 3. pl. √adhyās 2. P.)
adhyāsīta - [..] duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā [..] Ca, Sū., 8, 19.1 (Opt. Pr. 3. sg. √adhyās 2. P.)
adhyāssva - adhyāssva cirarātrāya pitṛpaitāmahaṃ padam // MBh, 3, 283, 7.2 (Imper. Pr. 2. sg. √adhyās 2. P.)
adhyāstām - tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam / Bṛhat, 2, 81.1 (Imper. Pr. 3. sg. √adhyās 2. P.)
adhyādhvam - yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam // Bṛhat, 22, 95.2 (Imper. Pr. 2. pl. √adhyās 2. P.)
adhyāsi - kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape // Bṛhat, 16, 79.2 (Impf. 1. sg. √adhyās 2. P.)
adhyāsta - adhyāsta sarvavedajño dūtān anuśaśāsa ca // Rām, Ay, 75, 10.2 (Impf. 3. sg. √adhyās 2. P.)
adhyāsyate - aindraṃ padam adhyāsyate mayā / MBh, 12, 329, 32.2 (Ind. Pass. 3. sg. √adhyās 2. P.)
adhyāsyatām - varṇāśramaparitrārtham idam adhyāsyatām iti // Bṛhat, 1, 69.2 (Imper. Pass. 3. sg. √adhyās 2. P.)

adhyāsant - tasminn adhyāsati gurāvāsanaṃ paramārcitam / MBh, 1, 4, 7.1 (Ind. Pr. √adhyās 2. P.)
adhyāsita - yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat / BhāgP, 3, 9, 18.1 (PPP. √adhyās 2. P.)
adhyāsitavant - ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara / MBh, 1, 188, 14.3 (PPA. √adhyās 2. P.)
adhyāsya - adhyāsya śete padayugmavakṣe bhūmim avaṣṭabhya karadvayābhyām / GherS, 2, 39.1 (Abs. √adhyās 2. P.)


√adhyāsthā 1. Ā.

adhyātiṣṭhat - anyāyavṛttaḥ kurupāṇḍaveyān adhyātiṣṭhad dhārtarāṣṭro durātmā // MBh, 5, 47, 10.2 (Impf. 3. sg. √adhyāsthā 1. Ā.)


√adhyāhṛ 1. P.
to infer, to supply
adhyāhṛta - yac chabdāpekṣayā sūtre tacchabdo 'dhyāhṛtaḥ svayam // ŚiSūV, 3, 29.1, 8.0 (PPP. √adhyāhṛ 1. P.)
adhyāhārya - atrāpi vyapadeśastu bhūyasā ity adhyāhāryam // SaAHS, Sū., 9, 4.1, 3.0 (Ger. √adhyāhṛ 1. P.)
adhyāhṛtya - [..] saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtyayojanīyam // ParāṬī, Ācārakāṇḍa, 2, 15.2, 545.0 (Abs. √adhyāhṛ 1. P.)


√adhyeṣay 10. P.

adhyeṣayāmi - adhyeṣayāmi tvā yakṣā jinaputrāśca paṇḍitāḥ // LAS, 1, 29.2 (Ind. Pr. 1. sg. √adhyeṣay 10. P.)
adhyeṣanti - mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ / LAS, 1, 28.2 (Ind. Pr. 3. pl. √adhyeṣay 10. P.)

adhyeṣita - atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ [..] LAS, 1, 44.32 (PPP. √adhyeṣay 10. P.)
adhyeṣya - [..] sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣyalaṅkāṃ praveśayeyam / LAS, 1, 1.6 (Abs. √adhyeṣay 10. P.)


√anādarībhū 1. Ā.
anādarībhūta - [..] iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣusatsu rājata iti viśeṣārthaḥ // Mugh, 1, 13.2, 7.0 (PPP. √anādarībhū 1. Ā.)


√anukamp 1. P.
to compassionate, to reconcile, to sympathize with
anukampase - śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase / Rām, Ki, 21, 3.1 (Ind. Pr. 2. sg. √anukamp 1. P.)
anukampate - [..] sma saumitre munir yan no 'nukampate // Rām, Ay, 49, 7.2 (Ind. Pr. 3. sg. √anukamp 1. P.)
anukampeta - tataścānukampeta // KāSū, 4, 2, 10.1 (Opt. Pr. 3. sg. √anukamp 1. P.)
anukampa - nāsti tadyanna deyaṃ me anukampa mahāmune // LAS, 1, 19.2 (Imper. Pr. 2. sg. √anukamp 1. P.)
anvakampata - yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān // MBh, 12, 29, 46.2 (Impf. 3. sg. √anukamp 1. P.)

anukampamāna - gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // BoCA, 2, 6.2 (Ind. Pr. √anukamp 1. P.)
anukampita - [..] tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ // BhāgP, 1, 6, 26.2 (PPP. √anukamp 1. P.)
anukampanīya - [..] mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro [..] H, 3, 104.6 (Ger. √anukamp 1. P.)
anukampitum - kimarthaṃ caiva naḥ śocyān anukampitum arhasi // MBh, 1, 13, 18.2 (Inf. √anukamp 1. P.)


√anukampay 10. P.

anukampayet - [..] anapatyāṃ ca jyeṣṭhām anukampeta nāyakena cānukampayet // KāSū, 4, 2, 29.1 (Opt. Pr. 3. sg. √anukampay 10. P.)
anukampayantu - bhavantaś ca anukampayantu maitryeṇa / H, 1, 184.12 (Imper. Pr. 3. pl. √anukampay 10. P.)


√anukarśay 10. P.
to emaciate
anukarśita - vanam eṣyati sā ceha rāmacintānukarśitā // Rām, Su, 12, 45.2 (PPP. √anukarśay 10. P.)


√anukalpay 10. P.
to cause to follow or imitate in order
anvakalpayat - ye caranti mahāmīnāstāṃśca tasyānvakalpayat // MBh, 12, 164, 4.2 (Impf. 3. sg. √anukalpay 10. P.)

anukalpita - haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam // MaPu, 154, 498.2 (PPP. √anukalpay 10. P.)


√anukāṅkṣ 1. Ā.
to desire, to long for
anukāṅkṣāmaḥ - [..] ye cāsmān anukāṅkṣanti yāṃśca vayam anukāṅkṣāmaḥ / Ca, Vim., 3, 4.3 (Ind. Pr. 1. pl. √anukāṅkṣ 1. Ā.)
anukāṅkṣanti - [..] caiṣāṃ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣantiyāṃśca vayam anukāṅkṣāmaḥ / Ca, Vim., 3, 4.3 (Ind. Pr. 3. pl. √anukāṅkṣ 1. Ā.)
anukāṅkṣeta - pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ [..] Ca, Sū., 15, 11.1 (Opt. Pr. 3. sg. √anukāṅkṣ 1. Ā.)


√anukāray 10. P.
to cause to imitate
anukārayati - [..] digaṣṭake saṃcaran taddikpaticeṣṭām iva pramātuḥ anukārayati // TantS, 6, 62.0 (Ind. Pr. 3. sg. √anukāray 10. P.)


√anukīrtay 10. P.
to narrate, to relate after or in order
anukīrtayet - idaṃ kāpavyacaritaṃ yo nityam anukīrtayet / MBh, 12, 133, 25.1 (Opt. Pr. 3. sg. √anukīrtay 10. P.)
anukīrtaya - tāni me śraddadhānasya kīrtanyāny anukīrtaya // BhāgP, 3, 25, 3.2 (Imper. Pr. 2. sg. √anukīrtay 10. P.)
anvakīrtayat - vācāpi puruṣān anyān suvratā nānvakīrtayat / MBh, 1, 103, 17.2 (Impf. 3. sg. √anukīrtay 10. P.)
anukīrtyate - liṅge 'sminnānupūrvyeṇa vistareṇānukīrtyate // LiPu, 1, 2, 55.2 (Ind. Pass. 3. sg. √anukīrtay 10. P.)

anukīrtayant - rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan / Rām, Su, 28, 41.1 (Ind. Pr. √anukīrtay 10. P.)
anukīrtita - yathā dharmādayaścārthā munivaryānukīrtitāḥ / BhāgP, 1, 5, 9.1 (PPP. √anukīrtay 10. P.)
anukīrtya - nānukīrtyā guṇāstasya dharmataḥ śīlatastathā / Rām, Utt, 2, 5.1 (Ger. √anukīrtay 10. P.)


√anukūj 1. P.
to follow in cooing or singing or groaning
anukūjanti - anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ / MBh, 3, 209, 15.1 (Ind. Pr. 3. pl. √anukūj 1. P.)

anukūjant - ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu // Rām, Ki, 1, 9.2 (Ind. Pr. √anukūj 1. P.)


√anukṛ 6. P.
to crowd, to fill with, to scatter along, to strew
anvakīryata - putraśokena mahatā bhṛśam evānvakīryata // SkPu, 18, 3.3 (Impf. Pass.3. sg. √anukṛ 6. P.)
anvakīryanta - anvakīryanta bharatāḥ sapatnaiśca mahābalaiḥ / MBh, 1, 89, 32.3 (Impf. Pass.3. pl. √anukṛ 6. P.)

anukīrṇa - nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ // Rām, Ār, 33, 11.2 (PPP. √anukṛ 6. P.)


√anukṛ 8. Ā.
to adopt, to copy, to do afterwards, to equal, to follow in doing, to imitate, to requite
anukaromi - rāmaṃ taccittavṛttiṃ vānukaromi iti // NŚVi, 6, 32.2, 100.0 (Ind. Pr. 1. sg. √anukṛ 8. Ā.)
anukaroṣi - rājann anukaroṣīti saiṣā hetūpamā matā // KāvĀ, Dvitīyaḥ paricchedaḥ, 50.2 (Ind. Pr. 2. sg. √anukṛ 8. Ā.)
anukaroti - tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 65.1 (Ind. Pr. 3. sg. √anukṛ 8. Ā.)
anukurvanti - naktamuddāmataḍitāmanukurvanti vārmucām // RRS, 1, 14.2 (Ind. Pr. 3. pl. √anukṛ 8. Ā.)
anukuryāḥ - tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam // Bṛhat, 11, 69.2 (Opt. Pr. 2. sg. √anukṛ 8. Ā.)
anukuryāt - anukuryāt tam evāto laukike 'rthe parīkṣakaḥ // AHS, Sū., 2, 45.2 (Opt. Pr. 3. sg. √anukṛ 8. Ā.)
anukuryuḥ - yāṃ kṛtāṃ nānukuryuste mānavāḥ prekṣya vismitāḥ / MBh, 2, 1, 11.1 (Opt. Pr. 3. pl. √anukṛ 8. Ā.)
anucakāra - prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā // BCar, 4, 38.2 (Perf. 3. sg. √anukṛ 8. Ā.)
anucakrire - etad rājño dilīpasya rājāno nānucakrire / MBh, 12, 29, 70.1 (Perf. 3. pl. √anukṛ 8. Ā.)

anukurvant - yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana [..] MṛgṬī, Vidyāpāda, 6, 4.2, 3.0 (Ind. Pr. √anukṛ 8. Ā.)
anukṛta - jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau // Rām, Yu, 95, 26.2 (PPP. √anukṛ 8. Ā.)
anukṛtavant - mama paṭamavalambya prollikhantī dharitrīṃ tadanukṛtavatī sā yatra vāco nivṛttāḥ // AmŚ, 1, 50.2 (PPA. √anukṛ 8. Ā.)
anukārya - mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti // NŚVi, 6, 32.2, 13.0 (Ger. √anukṛ 8. Ā.)
anukartum - na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari / BhāgP, 3, 14, 21.1 (Inf. √anukṛ 8. Ā.)
anukriyamāṇa - tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca [..] NŚVi, 6, 32.2, 40.0 (Ind. Pass. √anukṛ 8. Ā.)


√anukṛt 6. P.
to go on destroying
anukṛntant - ā garbhād anukṛntantaśceruścaiva vasuṃdharām // MBh, 1, 169, 18.3 (Ind. Pr. √anukṛt 6. P.)


√anukṛṣ 1. Ā.
to attract, to drag or draw after
anukarṣet - [..] adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet // GauDh, 1, 9, 1.1 (Opt. Pr. 3. sg. √anukṛṣ 1. Ā.)
anvakarṣata - tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata // Rām, Bā, 53, 1.2 (Impf. 3. sg. √anukṛṣ 1. Ā.)
anukṛṣyante - pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ // Rām, Yu, 18, 3.2 (Ind. Pass. 3. pl. √anukṛṣ 1. Ā.)

anukarṣant - salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade // Rām, Su, 16, 20.2 (Ind. Pr. √anukṛṣ 1. Ā.)


√anukram 1. Ā.
to esgplerate, to follow, to go after, to go on, to go through in order, to supply with an abstract or index
anukramate - tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi // ASaṃ, 1, 12, 5.10 (Ind. Pr. 3. sg. √anukram 1. Ā.)
anucakrame - pulastyavacanāccaiva pṛthivīm anucakrame // MBh, 3, 83, 97.2 (Perf. 3. sg. √anukram 1. Ā.)

anukrāmant - tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam / MBh, 3, 11, 11.2 (Ind. Pr. √anukram 1. Ā.)
anukramiṣyant - yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ / BhāgP, 11, 4, 2.2 (Fut. √anukram 1. Ā.)
anukrānta - iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam / MBh, 1, 1, 49.2 (PPP. √anukram 1. Ā.)
anukramya - sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam / BhāgP, 1, 7, 8.1 (Abs. √anukram 1. Ā.)


√anukrīḍ 1. Ā.
to play
anukrīḍeta - [..] deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta / KāSū, 3, 3, 2.3 (Opt. Pr. 3. sg. √anukrīḍ 1. Ā.)

anukrīḍamāna - [..] vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃkāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame // DKCar, 2, 4, 28.0 (Ind. Pr. √anukrīḍ 1. Ā.)


√anukṣam 1. Ā.
to accept, to endure, to forgive, to tolerate
anukṣantum - yan mayāpakṛtaṃ kiṃcit tad anukṣantum arhasi // MBh, 6, 117, 28.2 (Inf. √anukṣam 1. Ā.)


√anukṣi 9. P.
to decay or vanish gradually
anukṣīyante - [..] kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyantaiti // YSBh, 2, 4.1, 25.1 (Ind. Pass. 3. pl. √anukṣi 9. P.)


√anugam 1. Ā.
to approach, to arrive, to be extinguished, to die out, to enter into, to follow, to go after, to imitate, to obey, to observe, to practise, to seek, to visit
anugacchāmi - atha tān nānugacchāmi gamiṣyāmi yamakṣayam // Rām, Ay, 54, 3.2 (Ind. Pr. 1. sg. √anugam 1. Ā.)
anugacchasi - [..] svargasya mārgaś ca yad enam anugacchasi / Rām, Ay, 35, 23.2 (Ind. Pr. 2. sg. √anugam 1. Ā.)
anugacchati - vimukhā bāndhavā yānti dharmas tam anugacchati // MaS, 4, 241.2 (Ind. Pr. 3. sg. √anugam 1. Ā.)
anugacchāmaḥ - gacchantam anugacchāmo yena gacchati rāghavaḥ // Rām, Ay, 30, 15.2 (Ind. Pr. 1. pl. √anugam 1. Ā.)
anugacchanti - vāyuvac cānugacchanti tathāsīnān upāsate // MaS, 3, 189.2 (Ind. Pr. 3. pl. √anugam 1. Ā.)
anugaccheyam - adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam / MBh, 4, 34, 1.2 (Opt. Pr. 1. sg. √anugam 1. Ā.)
anugacchethāḥ - taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān / MBh, 14, 6, 24.1 (Opt. Pr. 2. sg. √anugam 1. Ā.)
anugacchet - [..] apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam // MṛgṬī, Vidyāpāda, 6, 4.2, 2.0 (Opt. Pr. 3. sg. √anugam 1. Ā.)
anugacchetām - tau rāmam anugacchetāṃ vasantaṃ nirjane vane // Rām, Ay, 32, 6.2 (Opt. Pr. 3. du. √anugam 1. Ā.)
anugaccheyuḥ - anugaccheyur ādiṣṭā rāvaṇena durātmanā // Rām, Su, 35, 49.2 (Opt. Pr. 3. pl. √anugam 1. Ā.)
anugaccha - anugaccha svabhartāraṃ putrān āpsyasi śobhanān // MBh, 1, 222, 14.2 (Imper. Pr. 2. sg. √anugam 1. Ā.)
anugacchatu - agrato gaccha saumitre sītā tvām anugacchatu // Rām, Ay, 46, 76.2 (Imper. Pr. 3. sg. √anugam 1. Ā.)
anugacchāma - ekaduḥkhasukhā rāmam anugacchāma dhārmikam // Rām, Ay, 30, 16.2 (Imper. Pr. 1. pl. √anugam 1. Ā.)
anugacchata - samudramālinīṃ sarvāṃ pṛthivīm anugacchata // Rām, Bā, 38, 13.2 (Imper. Pr. 2. pl. √anugam 1. Ā.)
anugacchantu - anugacchantu śatrughna tathaiva naṭanartakāḥ // Rām, Utt, 56, 3.2 (Imper. Pr. 3. pl. √anugam 1. Ā.)
anvagaccham - upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani // BCar, 8, 44.2 (Impf. 1. sg. √anugam 1. Ā.)
anvagacchat - anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha // Rām, Ār, 45, 17.2 (Impf. 3. sg. √anugam 1. Ā.)
anvagacchāma - niryāntīm anvagacchāma tayoś caraṇapaddhatim // Bṛhat, 9, 42.2 (Impf. 1. pl. √anugam 1. Ā.)
anvagacchan - [..] sarvān ye cāsya kecid vaśam anvagacchan // MBh, 3, 35, 13.2 (Impf. 3. pl. √anugam 1. Ā.)
anugamiṣyāmi - ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // Rām, Ay, 21, 6.2 (Fut. 1. sg. √anugam 1. Ā.)
anugamiṣyasi - tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi // Rām, Ār, 28, 12.2 (Fut. 2. sg. √anugam 1. Ā.)
anugamiṣyati - abhijñastasya deśasya pṛṣṭhato 'nugamiṣyati // Rām, Yu, 72, 21.2 (Fut. 3. sg. √anugam 1. Ā.)
anugamiṣyāmaḥ - vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi // MBh, 7, 34, 20.3 (Fut. 1. pl. √anugam 1. Ā.)
anugamiṣyanti - dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ / Rām, Ay, 79, 6.1 (Fut. 3. pl. √anugam 1. Ā.)
anvagamam - pṛṣṭhato 'nvagamaṃ bhartuḥ pādaviśleṣaṇākṣamaḥ // BhāgP, 3, 4, 5.2 (root Aor. 1. sg. √anugam 1. Ā.)
anvagamat - ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // Rām, Ay, 48, 14.2 (them. Aor. 3. sg. √anugam 1. Ā.)
anvagaman - gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye // Rām, Bā, 42, 23.2 (them. Aor. 3. pl. √anugam 1. Ā.)
anujagāma - taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha / Rām, Bā, 1, 23.1 (Perf. 3. sg. √anugam 1. Ā.)
anujagmatuḥ - anujagmatur akṣudrau pitāmaham ivāśvinau // Rām, Bā, 21, 7.3 (Perf. 3. du. √anugam 1. Ā.)
anujagmuḥ - anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim // Rām, Bā, 30, 17.2 (Perf. 3. pl. √anugam 1. Ā.)
anugamyate - pūrvair ayam abhipreto gato mārgo 'nugamyate // Rām, Ay, 18, 30.2 (Ind. Pass. 3. sg. √anugam 1. Ā.)
anugamyatām - dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // Rām, Ay, 18, 36.2 (Imper. Pass. 3. sg. √anugam 1. Ā.)

anugacchant - [..] jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan / MṛgṬī, Vidyāpāda, 2, 12.1, 10.2 (Ind. Pr. √anugam 1. Ā.)
anugata - ete ca sapta padārthāḥ syādvādānugatāḥ // MṛgṬī, Vidyāpāda, 2, 17.1, 24.0 (PPP. √anugam 1. Ā.)
anugantavya - lokayātrānugantavyā viśeṣeṇa vicakṣaṇaiḥ / MaPu, 154, 408.1 (Ger. √anugam 1. Ā.)
anugantum - anugantum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ / Rām, Ay, 40, 28.1 (Inf. √anugam 1. Ā.)
anugamya - anugamyecchayā pretaṃ jñātim ajñātim eva ca / MaS, 5, 103.1 (Abs. √anugam 1. Ā.)
anugamyamāna - balāhakaiścāpyanugamyamāno vidyādharair apsarasāṃ gaṇaiśca / MBh, 1, 51, 9.2 (Ind. Pass. √anugam 1. Ā.)


√anugarj 1. P.
to shout or roar after
anugarjantu - puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ // MaPu, 154, 573.0 (Imper. Pr. 3. pl. √anugarj 1. P.)


√anugā 4. Ā.
to celebrate in song, to sing after or to
anugāyati - gopavadhūḥ anugāyati kācit udañcitapañcamarāgam / GīG, 1, 46.2 (Ind. Pr. 3. sg. √anugā 4. Ā.)
anugīyate - atrāyaṃ kṣemadarśīyam itihāso 'nugīyate / MBh, 12, 105, 2.2 (Ind. Pass. 3. sg. √anugā 4. Ā.)

anugāyant - anugāyantī lalanā rahaḥ paryacarattadā // MaPu, 25, 29.2 (Ind. Pr. √anugā 4. Ā.)
anugīta - sādhyena liṅgānugītastadabhāve ca nāstitā / KāvAl, 5, 27.1 (PPP. √anugā 4. Ā.)
anugāyya - atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān [..] LAS, 1, 4.1 (Abs. √anugā 4. Ā.)


√anugā 3. P.
to according to the wishes of, to act in conformity to, to follow, to go after
anvagām - vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // Rām, Ay, 57, 14.2 (root Aor. 1. sg. √anugā 3. P.)
anvagāḥ - samaye tiṣṭha sugrīva mā vālipatham anvagāḥ // Rām, Ki, 29, 48.2 (root Aor. 2. sg. √anugā 3. P.)
anvagāt - tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī // BhāgP, 1, 7, 45.2 (root Aor. 3. sg. √anugā 3. P.)


√anugāh 1. Ā.
to be immersed in, to enter, to plunge after
anvagāhata - āmantrya sa munīn sarvān vanam evānvagāhata // Rām, Ār, 2, 1.2 (Impf. 3. sg. √anugāh 1. Ā.)


√anugup 1. P.
anugupta - avocanmāṃ dhṛtarāṣṭro 'nuguptam ajātaśatro parigṛhyābhipūjya / MBh, 3, 6, 12.2 (PPP. √anugup 1. P.)


√anugṛdh 4. P.
to be reedy after
anugṛdhyati - grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati / MBh, 7, 86, 14.1 (Ind. Pr. 3. sg. √anugṛdh 4. P.)


√anugrah 9. Ā.
to favour, to follow in taking or plundering, to foster, to oblige, to receive, to treat with kindness, to uphold, to welcome
anugṛhṇāmi - yathāśaktyanugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ // MBh, 12, 88, 30.2 (Ind. Pr. 1. sg. √anugrah 9. Ā.)
anugṛhṇāsi - abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān // MBh, 2, 5, 61.2 (Ind. Pr. 2. sg. √anugrah 9. Ā.)
anugṛhṇāti - [..] vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇātitirobhāvayati ca // PABh, 1, 9, 8.1 (Ind. Pr. 3. sg. √anugrah 9. Ā.)
anugṛhṇanti - nārakāś cānugṛhṇanti yāṃ yāṃ yonim asau gataḥ // BhāgP, 3, 14, 43.2 (Ind. Pr. 3. pl. √anugrah 9. Ā.)
anugṛhṇīyāt - vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ / MBh, 3, 33, 46.1 (Opt. Pr. 3. sg. √anugrah 9. Ā.)
anugṛhṇīyuḥ - tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra [..] TantS, 4, 21.0 (Opt. Pr. 3. pl. √anugrah 9. Ā.)
anugṛhṇāhi - anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ // LAS, 1, 7.2 (Imper. Pr. 2. sg. √anugrah 9. Ā.)
anugṛhṇātu - māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān / MBh, 1, 188, 22.94 (Imper. Pr. 3. sg. √anugrah 9. Ā.)
anugṛhṇīdhvam - vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha // MBh, 12, 89, 25.2 (Imper. Pr. 2. pl. √anugrah 9. Ā.)
anugṛhṇantu - anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ // ŚiSūV, 3, 45.1, 19.0 (Imper. Pr. 3. pl. √anugrah 9. Ā.)
anvagṛhṇāt - anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ // MBh, 1, 70, 30.2 (Impf. 3. sg. √anugrah 9. Ā.)
anvagṛhṇata - kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata // SkPu, 7, 26.2 (Impf. 3. pl. √anugrah 9. Ā.)
anvagrahīt - sa punarevaṃ kṛpālur anvagrahīt tāta mūḍho 'si // DKCar, 2, 2, 166.1 (athem. is-Aor. 3. sg. √anugrah 9. Ā.)
anugṛhyate - [..] cordhvam adhas tiryag deho 'yam anugṛhyate / AHS, Śār., 3, 40.1 (Ind. Pass. 3. sg. √anugrah 9. Ā.)
anugṛhyante - atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhair anugṛhyante // LAS, 2, 171.4 (Ind. Pass. 3. pl. √anugrah 9. Ā.)
anugṛhyatām - hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ // DKCar, 2, 1, 73.1 (Imper. Pass. 3. sg. √anugrah 9. Ā.)
anugṛhyantām - kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ // MBh, 1, 117, 30.2 (Imper. Pass. 3. pl. √anugrah 9. Ā.)
anvagṛhyata - [..] varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata // DKCar, 2, 2, 269.1 (Impf. Pass.3. sg. √anugrah 9. Ā.)

anugṛhṇant - gotralīlātapatreṇa trāto bhadrānugṛhṇatā // BhāgP, 3, 2, 33.2 (Ind. Pr. √anugrah 9. Ā.)
anugṛhīta - tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa // MṛgṬī, Vidyāpāda, 1, 1.2, 33.0 (PPP. √anugrah 9. Ā.)
anugṛhītavant - sa cāvaṭataṭastho mām ājñayānugṛhītavān / Bṛhat, 20, 322.1 (PPA. √anugrah 9. Ā.)
anugrāhya - atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam // PABh, 1, 44, 3.0 (Ger. √anugrah 9. Ā.)
anugrahītum - [..] tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītumācāravartanīṃ darśayet // TantS, Viṃśam āhnikam, 58.0 (Inf. √anugrah 9. Ā.)
anugṛhya - anugṛhya yāti hi vinā daiśikamūrtiṃ prayuktamīśena // MṛgṬī, Vidyāpāda, 4, 8.2, 2.3 (Abs. √anugrah 9. Ā.)


√anucakṣ 2. Ā.
to look at or up to
anucakṣe - [..] 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe / BhāgP, 11, 7, 17.1 (Ind. Pr. 1. sg. √anucakṣ 2. Ā.)


√anucar 1. Ā.
to adhere to, to attend, to behave, to follow, to follow out, to pursue, to seek after, to walk or move after or along
anucarasi - kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta // MBh, 1, 210, 6.2 (Ind. Pr. 2. sg. √anucar 1. Ā.)
anucarati - [..] yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucaratianāṣṭraṃ kurute // ŚpBr, 1, 1, 2, 4.2 (Ind. Pr. 3. sg. √anucar 1. Ā.)
anucaranti - [..] viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam [..] Ca, Sū., 29, 9.1 (Ind. Pr. 3. pl. √anucar 1. Ā.)
anucaret - ahanyanucared evam eṣa śāstrakṛto vidhiḥ // MBh, 3, 34, 39.2 (Opt. Pr. 3. sg. √anucar 1. Ā.)
anucarantu - vikṛtāś ca virūpāś ca lokān anucarantv imān // Rām, Bā, 58, 20.2 (Imper. Pr. 3. pl. √anucar 1. Ā.)
anvacarat - nadīm anvacarad rājā śaṃtanuḥ parayā mudā / MBh, 1, 92, 25.2 (Impf. 3. sg. √anucar 1. Ā.)
anvacaran - abhedyaiḥ kavacair yuktās tīrthānyanvacaraṃs tadā // MBh, 3, 91, 26.2 (Impf. 3. pl. √anucar 1. Ā.)
anucariṣyāmi - sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate // Rām, Ār, 60, 14.2 (Fut. 1. sg. √anucar 1. Ā.)
anucariṣyasi - tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi // MBh, 12, 153, 14.2 (Fut. 2. sg. √anucar 1. Ā.)
anucariṣyati - śāśvatī khalu te kīrtir lokān anucariṣyati / Rām, Ay, 79, 13.1 (Fut. 3. sg. √anucar 1. Ā.)
anucacāra - gaṅgām anucacāraikaḥ siddhacāraṇasevitām // MBh, 1, 92, 25.3 (Perf. 3. sg. √anucar 1. Ā.)

anucarant - lokān anucaran siddha āsasāda yadṛcchayā // BhāgP, 3, 4, 9.2 (Ind. Pr. √anucar 1. Ā.)
anucarita - golāṅgūlānucarito vānararkṣaniṣevitaḥ / Rām, Ay, 48, 26.1 (PPP. √anucar 1. Ā.)


√anucāray 10. P.
to let or cause to traverse
anucārayet - taskarapratiṣedhārthaṃ cāraiś cāpy anucārayet // MaS, 9, 262.2 (Opt. Pr. 3. sg. √anucāray 10. P.)

anucāryamāṇa - oṃ jyotiḥ svarūpam anādimadhyam anutpādyamānam anucāryamāṇākṣaram / SkPu (Rkh), Revākhaṇḍa, 177, 17.1 (Ind. Pass. √anucāray 10. P.)


√anucintay 10. P.
to consider, to meditate, to recall to mind
anucintayet - brāhme muhūrte budhyeta dharmārthau cānucintayet / MaS, 4, 92.1 (Opt. Pr. 3. sg. √anucintay 10. P.)
anucintaya - jātyantaragatā rājannetad buddhyānucintaya // MBh, 3, 276, 11.2 (Imper. Pr. 2. sg. √anucintay 10. P.)
anvacintayam - tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm / MBh, 12, 306, 32.1 (Impf. 1. sg. √anucintay 10. P.)
anvacintayat - ātmānam ātmanāśvāsya hayam evānvacintayat // MBh, 3, 106, 5.3 (Impf. 3. sg. √anucintay 10. P.)
anvacintayan - sarve sarvaṃ parityajya rāmam evānvacintayan // Rām, Ay, 36, 15.2 (Impf. 3. pl. √anucintay 10. P.)
anucintyatām - hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām // Rām, Yu, 36, 32.2 (Imper. Pass. 3. sg. √anucintay 10. P.)

anucintayant - jajāpa koṭimanyāṃ tu rudramevānucintayan // SkPu, 21, 6.3 (Ind. Pr. √anucintay 10. P.)
anucintita - asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ // MBh, 1, 55, 23.3 (PPP. √anucintay 10. P.)
anucintya - anucintya sumitrāyai punar eva mahīpatiḥ / Rām, Bā, 15, 27.1 (Abs. √anucintay 10. P.)
anucintyamāna - [..] vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ [..] Ca, Sū., 15, 5.1 (Ind. Pass. √anucintay 10. P.)


√anucoday 10. Ā.
anucodita - āhūyābhyudyatāṃ bhikṣāṃ purastād anucoditām / ViSmṛ, 57, 11.1 (PPP. √anucoday 10. Ā.)


√anucchid 7. P.
to cut lengthwise
anucchindant - [..] sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindannapi spandatattvāveśamaya eva // SpKāNi, 1, 19.2, 6.0 (Ind. Pr. √anucchid 7. P.)
anucchinna - aprahīṇam asaṃprāptam anucchinnam aśāśvatam / MūlaK, 25, 3.1 (PPP. √anucchid 7. P.)


√anujan 4. Ā.
to follow in being born or produced or arising, to take after
anujāyate - putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate / MaS, 9, 133.1 (Ind. Pr. 3. sg. √anujan 4. Ā.)
anvajāyata - brāhmaṇo jātamātrastu pṛthivīm anvajāyata / MBh, 12, 73, 6.1 (Impf. 3. sg. √anujan 4. Ā.)
anvajāyanta - anvajāyanta rājendra parasparahite ratāḥ // MBh, 1, 213, 79.2 (Impf. 3. pl. √anujan 4. Ā.)
anujanitā - tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi // SātT, 2, 62.2 (periphr. Fut. 3. sg. √anujan 4. Ā.)
anujajñe - anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ // MBh, 3, 38, 14.3 (Perf. 3. sg. √anujan 4. Ā.)

anujāta - anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ / Rām, Ay, 2, 9.1 (PPP. √anujan 4. Ā.)


√anujāgṛ 2. P.
to watch as an attendant
anvajāgrat - anvajāgrat tato rāmam apramatto dhanurdharaḥ // Rām, Ay, 44, 26.2 (Impf. 3. sg. √anujāgṛ 2. P.)


√anujīv 1. P.
to be dependent on, to follow or imitate in living, to live by or upon something, to live for any one, to live submissively under
anujīvāmi - jīvantāvanujīvāmi bhartavyau tau mayeti ha / MBh, 3, 281, 93.2 (Ind. Pr. 1. sg. √anujīv 1. P.)
anujīvāmaḥ - yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau // MBh, 7, 23, 16.2 (Ind. Pr. 1. pl. √anujīv 1. P.)
anujīvanti - [..] cainam atirāgād bhajante devā ivendram anujīvanticainam // MBh, 3, 35, 20.2 (Ind. Pr. 3. pl. √anujīv 1. P.)
anujīvantu - bāndhavāstvānujīvantu sahasrākṣam ivāmarāḥ // MBh, 7, 4, 3.2 (Imper. Pr. 3. pl. √anujīv 1. P.)

anujīvya - sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate // Rām, Yu, 20, 7.2 (Ger. √anujīv 1. P.)


√anujñā 9. Ā.
to allow, to allow one to depart, to authorize, to behave kindly, to bid farewell to, to consent, to dismiss, to entreat, to excuse, to forgive, to grant, to permit
anujānāmi - tvāṃ nāham anujānāmi na gantavyam ito vanam // Rām, Ay, 18, 21.2 (Ind. Pr. 1. sg. √anujñā 9. Ā.)
anujānāti - [..] brahmāṇaṃ karmaṇi karmaṇy āmantrayaty apas tenānujānāty eṣo hy asya bhāgas tad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.15 (Ind. Pr. 3. sg. √anujñā 9. Ā.)
anujānīmaḥ - adya tām anujānīmo bhīṣmadroṇavadhena ca // MBh, 7, 10, 46.2 (Ind. Pr. 1. pl. √anujñā 9. Ā.)
anujānanti - nāntareṇānujānanti vedānāṃ yat kriyāphalam / MBh, 12, 261, 33.1 (Ind. Pr. 3. pl. √anujñā 9. Ā.)
anujānīyāt - ācāntāṃś cānujānīyād abhito ramyatām iti // MaS, 3, 251.2 (Opt. Pr. 3. sg. √anujñā 9. Ā.)
anujānīhi - sthānaṃ tv ihānujānīhi prajānāṃ mama ca prabho // BhāgP, 3, 13, 14.3 (Imper. Pr. 2. sg. √anujñā 9. Ā.)
anujānātu - uṣitāḥ smeha vasatim anujānātu no bhavān // Rām, Ay, 48, 33.2 (Imper. Pr. 3. sg. √anujñā 9. Ā.)
anujānīta - anujānīta māṃ sarve gṛhān gacchantu vānarāḥ // Rām, Ki, 54, 11.2 (Imper. Pr. 2. pl. √anujñā 9. Ā.)
anujānantu - bhavanto 'pyanujānantu pūrū rājye 'bhiṣicyate / LiPu, 1, 67, 8.1 (Imper. Pr. 3. pl. √anujñā 9. Ā.)
anvajānāt - duhitus tam abhiprāyam anvajānācca pārthivaḥ // MBh, 3, 74, 5.2 (Impf. 3. sg. √anujñā 9. Ā.)
anvajānanta - astraiścāpyanvajānanta saṃgrāmavijayena ca // MBh, 3, 164, 50.2 (Impf. 3. pl. √anujñā 9. Ā.)
anujñāsyati - anujñāsyati no rājā codayiṣyati cāpyuta // MBh, 3, 227, 22.2 (Fut. 3. sg. √anujñā 9. Ā.)
anujajñe - athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam // SaAHS, Sū., 16, 11.1, 5.0 (Perf. 3. sg. √anujñā 9. Ā.)
anujñāyate - na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti // YSBh, 2, 13.1, 43.1 (Ind. Pass. 3. sg. √anujñā 9. Ā.)

anujānant - bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā / Bṛhat, 21, 68.1 (Ind. Pr. √anujñā 9. Ā.)
anujñāta - agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha // MaS, 3, 210.2 (PPP. √anujñā 9. Ā.)
anujñātavant - anujñātavatī tasya gamanaṃ kundamālikā // Bṛhat, 22, 257.2 (PPA. √anujñā 9. Ā.)
anujñātavya - yuvatijanānukūlaḥ paścimo vidhiranujñātavyaḥ iti // DKCar, 2, 4, 92.0 (Ger. √anujñā 9. Ā.)
anujñātum - īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi // Rām, Bā, 45, 3.2 (Inf. √anujñā 9. Ā.)
anujñāya - anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham / Rām, Ay, 46, 65.1 (Abs. √anujñā 9. Ā.)


√anujñāpay 10. P.
to ask for leave to depart, to ask permission, to request, to take leave
anujñāpita - tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam // ĀK, 1, 2, 188.11 (PPP. √anujñāpay 10. P.)
anujñāpya - sānujñāpyādhivettavyā nāvamānyā ca karhicit // MaS, 9, 81.2 (Abs. √anujñāpay 10. P.)


√anutap 4. Ā.
to annoy, to desiderate, to heat, to miss, to repent, to suffer afterwards, to vex
anutapyet - krodham utsṛjya dattvā ca nānutapyenna kīrtayet // MBh, 12, 297, 13.2 (Opt. Pr. 3. sg. √anutap 4. Ā.)
anvatapat - atha so 'nvatapat paścācchriyaṃ dṛṣṭvā puraṃdare // MBh, 12, 91, 22.2 (Impf. 3. sg. √anutap 4. Ā.)
anvatapsyat - avasraṣṭā kuruṣūdvṛttacetās tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // MBh, 5, 47, 12.2 (Cond. 3. sg. √anutap 4. Ā.)
anutepe - dṛṣṭiṃ praṇāśayāmāsa so 'nutepe mahat tapaḥ // NiSaṃ, Utt., 1, 8.1, 17.2 (Perf. 3. sg. √anutap 4. Ā.)
anutapye - anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā // MBh, 3, 198, 18.3 (Ind. Pass. 1. sg. √anutap 4. Ā.)
anutapyate - bālasnehaparītātmā tatkṣayāccānutapyate // MBh, 12, 284, 8.2 (Ind. Pass. 3. sg. √anutap 4. Ā.)
anutapyante - tatra naivānutapyante prājñā niścitaniścayāḥ / MBh, 12, 267, 34.1 (Ind. Pass. 3. pl. √anutap 4. Ā.)
anvatapyata - anvatapyata dharmātmā putraṃ saṃcintya tāpasam // Rām, Ay, 37, 11.2 (Impf. Pass.3. sg. √anutap 4. Ā.)
anvatapyanta - satataṃ smānvatapyanta tam eva bharatarṣabham / MBh, 1, 119, 4.1 (Impf. Pass.3. pl. √anutap 4. Ā.)
anutapyathāḥ - putrāt puṇyataraścaiva mā putram anutapyathāḥ // MBh, 12, 29, 21.2 (Proh. 2. sg. √anutap 4. Ā.)

anutapta - māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt / Su, Cik., 32, 5.2 (PPP. √anutap 4. Ā.)
anutapyamāna - [..] śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano [..] PABh, 5, 39, 55.0 (Ind. Pass. √anutap 4. Ā.)


√anutāpay 10. P.
to distress
anutāpita - viśuṣkakaṇṭhodgatasīkarāmbhaso gabhastibhir bhāsgplato 'nutāpitāḥ / ṚtuS, Prathamaḥ sargaḥ, 15.1 (PPP. √anutāpay 10. P.)


√anutuṣ 4. P.

anutuṣyati - bhagavāṃs te prajābhartur hṛṣīkeśo 'nutuṣyati // BhāgP, 3, 13, 12.2 (Ind. Pr. 3. sg. √anutuṣ 4. P.)


√anutṛp 4. Ā.
to take one's fill after or later than another
anutṛpye - nānutṛpye juṣan yuṣmadvaco harikathāmṛtam / BhāgP, 11, 3, 2.1 (Ind. Pr. 1. sg. √anutṛp 4. Ā.)


√anutṛṣ 4. P.

anutṛṣyanti - anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ [..] KādSv, 1.1, 2.0 (Ind. Pr. 3. pl. √anutṛṣ 4. P.)


√anudarśay 10. P.
to show, to teach, to tell
anudarśayati - [..] ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayatiananyajasaptatantāv iti // KādSv, 1.1, 1.0 (Ind. Pr. 3. sg. √anudarśay 10. P.)
anudarśayet - api lobhābhibhūtasya panthānam anudarśayet / MBh, 5, 127, 4.1 (Opt. Pr. 3. sg. √anudarśay 10. P.)
anudarśaya - uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // Rām, Ay, 9, 41.2 (Imper. Pr. 2. sg. √anudarśay 10. P.)
anvadarśayat - sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat // Rām, Ay, 43, 11.2 (Impf. 3. sg. √anudarśay 10. P.)

anudarśayant - agratas te gamiṣyāmi panthānam anudarśayan // Rām, Ay, 28, 8.2 (Ind. Pr. √anudarśay 10. P.)
anudarśita - anudarśitaśca dharmeṇa devarājñā ca pāṇḍavaḥ / MBh, 1, 2, 232.10 (PPP. √anudarśay 10. P.)


√anudah 1. P.
to be consumed by fire subsequently after, to burn up, to take fire
anudahati - dagdham evānudahati hatam evānuhanti ca / MBh, 12, 217, 20.1 (Ind. Pr. 3. sg. √anudah 1. P.)
anudahet - na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // Rām, Ay, 57, 34.2 (Opt. Pr. 3. sg. √anudah 1. P.)
anvadahat - evaṃ prācīmanvadahattataḥ sarvāṃ sa dakṣiṇām / MaPu, 44, 11.1 (Impf. 3. sg. √anudah 1. P.)


√anudāpay 10. P.
[medic.] to give/administer afterwards
anudāpayet - dāḍimāmalakairvidvānamlārthaṃ cānudāpayet // Ca, Cik., 4, 35.2 (Opt. Pr. 3. sg. √anudāpay 10. P.)


√anudiś 6. P.
to assign, to point out for
anudiśati - matāntaram anudiśati // KādSv, 22.1, 3.0 (Ind. Pr. 3. sg. √anudiś 6. P.)

anudiṣṭa - yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati / KūPu, 2, 14, 70.1 (PPP. √anudiś 6. P.)


√anuduṣ 4. P.
to become demoralized as a result of
anuduṣyeyuḥ - anuduṣyeyur apare paśyantastava pauruṣam // MBh, 5, 132, 5.2 (Opt. Pr. 3. pl. √anuduṣ 4. P.)


√anudṛ 2. P.
to be scattered or confused in consequence of the confusion of others, to break through after
anudīryate - dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate / MBh, 5, 134, 2.1 (Ind. Pass. 3. sg. √anudṛ 2. P.)
anudīryante - taddīrṇam anudīryante yodhāḥ śūratamā api // DhanV, 1, 215.2 (Ind. Pass. 3. pl. √anudṛ 2. P.)
anudīryanta - saritaścānudīryanta dhvajasaṅgaśca nābhavat // MBh, 12, 29, 134.2 (Impf. Pass.3. pl. √anudṛ 2. P.)

anudīrṇa - [..] snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati [..] Ca, Vim., 1, 25.2 (PPP. √anudṛ 2. P.)


√anudṛś 4. P.
to behold, to foresee, to keep in view or in mind, to survey
anupaśyati - yadā bhūtapṛthagbhāvamekasthamanupaśyati / KūPu, 2, 2, 34.1 (Ind. Pr. 3. sg. √anudṛś 4. P.)
anupaśyat - athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam / KūPu, 2, 31, 32.1 (Impf. 3. sg. √anudṛś 4. P.)
anudadarśa - sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam // GarPu, 1, 143, 20.2 (Perf. 3. sg. √anudṛś 4. P.)
anudṛśyate - parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate / MaPu, 51, 20.1 (Ind. Pass. 3. sg. √anudṛś 4. P.)

anudṛṣṭavant - pāṇḍavair atitejobhir lokastvām anudṛṣṭavān // MBh, 9, 4, 4.2 (PPA. √anudṛś 4. P.)
anupaśya - draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ // YS, 2, 20.1 (Ger. √anudṛś 4. P.)
anudṛśya - bahuvidham anudṛśya cārthahetoḥ kṛpaṇam ihāryam anāryam āśrayantam / MBh, 12, 172, 29.1 (Abs. √anudṛś 4. P.)


√anudru 1. Ā.
to accompany, to follow, to pursue, to run after, to run over in reciting
anudravate - rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ // MBh, 14, 21, 4.2 (Ind. Pr. 3. sg. √anudru 1. Ā.)
anudravet - adhastāt samidhaṃ dhārayannanudravet upari hi devebhyo yajñaṃ dhārayati / ParāṬī, Ācārakāṇḍa, 2, 15.2, 644.2 (Opt. Pr. 3. sg. √anudru 1. Ā.)
anvadravanta - anvadravanta taṃ paścād rājānastyaktajīvitāḥ // MBh, 5, 148, 2.2 (Impf. 3. pl. √anudru 1. Ā.)

anudruta - taṃ niḥsarantaṃ salilād anudruto hiraṇyakeśo dviradaṃ yathā jhaṣaḥ / BhāgP, 3, 18, 7.1 (PPP. √anudru 1. Ā.)
anudrutya - tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat // MBh, 3, 262, 39.2 (Abs. √anudru 1. Ā.)


√anudhāv 1. Ā.
to run after
anudhāvāmi - indum apy anudhāvāmīty eṣā mohopamā smṛtā // KāvĀ, Dvitīyaḥ paricchedaḥ, 25.2 (Ind. Pr. 1. sg. √anudhāv 1. Ā.)
anudhāvasi - plavamānau hi khacarau padātir anudhāvasi // MBh, 5, 62, 11.2 (Ind. Pr. 2. sg. √anudhāv 1. Ā.)
anudhāvati - [..] kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata [..] SpKāNi, 1, 7.2, 16.0 (Ind. Pr. 3. sg. √anudhāv 1. Ā.)
anudhāveta - dhāvantamanudhāveta gacchantamanugacchati // KūPu, 2, 14, 13.2 (Opt. Pr. 3. sg. √anudhāv 1. Ā.)
anudhāveyuḥ - śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam // MBh, 12, 101, 46.2 (Opt. Pr. 3. pl. √anudhāv 1. Ā.)
anudhāvata - gandharvair hriyate rājā pārthās tam anudhāvata // MBh, 3, 231, 11.2 (Imper. Pr. 2. pl. √anudhāv 1. Ā.)
anvadhāvat - māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam // BhāgP, 11, 5, 34.2 (Impf. 3. sg. √anudhāv 1. Ā.)
anvadhāvan - anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ // Rām, Ār, 50, 34.2 (Impf. 3. pl. √anudhāv 1. Ā.)

anudhāvant - [..] kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv [..] SpKāNi, 1, 8.2, 6.0 (Ind. Pr. √anudhāv 1. Ā.)


√anudhyā 4. Ā.
to bear a grudge, to consider attentively, to miss, to muse, to think of
anudhyāyati - [..] vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ [..] Ca, Sū., 30, 29.3 (Ind. Pr. 3. sg. √anudhyā 4. Ā.)
anudhyāyet - bhavāpyayāv anudhyāyen mano yāvat prasīdati // BhāgP, 11, 20, 22.2 (Opt. Pr. 3. sg. √anudhyā 4. Ā.)

anudhyāyant - atṛptas tān anudhyāyan mṛto 'ndhaṃ viśate tamaḥ // BhāgP, 11, 17, 58.2 (Ind. Pr. √anudhyā 4. Ā.)
anudhyāta - [..] jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto [..] ŚirUp, 1, 45.1 (PPP. √anudhyā 4. Ā.)
anudhyātavant - asahāyaḥ sahāyārthī mām anudhyātavān dhruvam // MBh, 7, 50, 46.2 (PPA. √anudhyā 4. Ā.)
anudhyāya - vanavāsam anudhyāya gṛhāya pratineṣyati / Rām, Ay, 91, 11.1 (Abs. √anudhyā 4. Ā.)


√anunand 1. P.
to enjoy
anunandati - [..] vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty [..] YSBh, 2, 5.1, 15.1 (Ind. Pr. 3. sg. √anunand 1. P.)
anunandanti - saṃpadam anunandanti vipadaṃ nāsgplodantyeṣo 'ṣṭādaśavidho vikalpastāmisraḥ / SKBh, 48.2, 1.13 (Ind. Pr. 3. pl. √anunand 1. P.)


√anunāday 10. P.
to make resonant or musical
anvanādayat - diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat // Rām, Yu, 62, 25.2 (Impf. 3. sg. √anunāday 10. P.)
anunādayan - sādhu sādhviti nādena pṛthivīm anunādayan // MBh, 6, 91, 64.2 (Impf. 3. pl. √anunāday 10. P.)

anunādayant - mahatā rathaghoṣeṇa pṛthivīm anunādayan / MBh, 12, 29, 36.1 (Ind. Pr. √anunāday 10. P.)
anunādita - ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ // Rām, Ay, 6, 8.2 (PPP. √anunāday 10. P.)
anunādya - svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai // MBh, 12, 320, 22.2 (Abs. √anunāday 10. P.)


√anunāmay 10. P.
to cause to bow
anunāmayant - [..] vai purāṇam iṣam ūrjeṇa paśavo 'nunāmayantaṃmṛtyupāśān / ŚirUp, 1, 36.8 (Ind. Pr. √anunāmay 10. P.)


√anuniviś 6. Ā.
to enter in following ...
anuniviśante - [..] madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśantetathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ // YSBh, 2, 54.1, 2.1 (Ind. Pr. 3. pl. √anuniviś 6. Ā.)


√anuniśam 4. P.
to consider, to hear, to perceive
anuniśāmyet - [..] atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam [..] Ca, Sū., 12, 10.0 (Opt. Pr. 3. sg. √anuniśam 4. P.)

anuniśamya - vacanam anuniśamya tasya devī bhayam agamat punar [..] Rām, Ay, 53, 26.2 (Abs. √anuniśam 4. P.)


√anuniśāmay 10. Ā.
anuniśāmya - nipuṇam anuniśāmya tattvabuddhyā vratam idam ājagaraṃ śuciścarāmi // MBh, 12, 172, 28.2 (Abs. √anuniśāmay 10. Ā.)


√anunī 1. P.
to bring near, to conciliate, to induce, to lead to, to pacify, to supplicate, to win over
anunayāmi - yāvan mātaram āpṛcche sītāṃ cānunayāmy aham / Rām, Ay, 16, 51.1 (Ind. Pr. 1. sg. √anunī 1. P.)
anunayeḥ - [..] bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ / DKCar, Pūrvapīṭhikā, 4, 19.6 (Opt. Pr. 2. sg. √anunī 1. P.)
anunayet - [..] narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet // Haṃ, 1, 92.2 (Opt. Pr. 3. sg. √anunī 1. P.)
anunaya - aham iha nivasāmi yāhi rādhām anunaya madvacanena ca ānayethāḥ / GīG, 5, 1.1 (Imper. Pr. 2. sg. √anunī 1. P.)
anuneṣyāmi - anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte // MBh, 1, 158, 43.2 (Fut. 1. sg. √anunī 1. P.)
anuneṣyanti - na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam // Rām, Bā, 8, 19.2 (Fut. 3. pl. √anunī 1. P.)
anunayāmāsa - ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ / MBh, 1, 215, 11.27 (periphr. Perf. 3. sg. √anunī 1. P.)
anunīyate - asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā [..] LAS, 2, 132.73 (Ind. Pass. 3. sg. √anunī 1. P.)

anunayant - pratyāhānunayan vācā pravṛddhānaṅgakaśmalām // BhāgP, 3, 14, 16.2 (Ind. Pr. √anunī 1. P.)
anunīta - anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ / BoCA, 5, 48.1 (PPP. √anunī 1. P.)
anuneya - anuneyaḥ paraṃ śaktyā śreya etaddhi te param // MBh, 3, 284, 15.2 (Ger. √anunī 1. P.)
anunetum - anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī // MBh, 3, 291, 1.3 (Inf. √anunī 1. P.)
anunīya - anyonyam anunīyaivaṃ bhrātarau tau mahādyutī / MBh, 3, 7, 24.2 (Abs. √anunī 1. P.)
anunīyamāna - anunīyamāno 'pi bhṛśaṃ devavākyāddhi tena saḥ / MBh, 3, 212, 11.1 (Ind. Pass. √anunī 1. P.)


√anupaṭh 1. P.
to read through, to repeat, to say after
anupaṭhita - śruto 'nupaṭhito dhyāta ādṛto vāsgploditaḥ / BhāgP, 11, 2, 12.1 (PPP. √anupaṭh 1. P.)


√anupat 1. P.
to fly after, to follow, to go after, to pass by flying, to run after
anupatati - [..] apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā [..] YSBh, 2, 20.1, 20.2 (Ind. Pr. 3. sg. √anupat 1. P.)
anupatanti - jitendriyaṃ nānupatanti rogās tatkālayuktaṃ yadi nāsti daivam // Ca, Śār., 2, 43.2 (Ind. Pr. 3. pl. √anupat 1. P.)
anvapatat - api yaudhiṣṭhirāt sainyāt kaścid anvapatad rathī // MBh, 7, 41, 2.2 (Impf. 3. sg. √anupat 1. P.)
anvapatan - dhṛṣṭaketuśca saṃrabdho matsyāścānvapatan raṇe // MBh, 7, 41, 3.4 (Impf. 3. pl. √anupat 1. P.)

anupatant - jālārkaraśmyavagataḥ kham evānupatann agāt // BhāgP, 3, 11, 5.2 (Ind. Pr. √anupat 1. P.)
anupatita - bhaktyānupatitaṃ dṛṣṭvā cirādādāya locanam / SkPu (Rkh), Revākhaṇḍa, Adhyāya 2, 39.1 (PPP. √anupat 1. P.)
anupatya - sa tadvināśasaṃtrāsād anupatya khagādhipaḥ / MBh, 1, 26, 3.1 (Abs. √anupat 1. P.)


√anupad 4. P.
to attend, to be fond of, to enter, to enter upon, to follow, to handle, to notice, to understand
anupadyete - [..] sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete [..] Ca, Śār., 8, 32.8 (Ind. Pr. 3. du. √anupad 4. P.)
anupadyante - yugapaccānupadyante niyamāt saṃtate jvare / Ca, Cik., 3, 57.1 (Ind. Pr. 3. pl. √anupad 4. P.)
anvapadyam - ahaṃ hyakṣān anvapadyaṃ jihīrṣan rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt / MBh, 3, 35, 2.1 (Impf. 1. sg. √anupad 4. P.)
anvapadyaḥ - kiṃkāraṇaṃ kārtayugapradhāna hitvā tadvai vasudhām anvapadyaḥ // MaPu, 39, 1.3 (Impf. 2. sg. √anupad 4. P.)
anvapadyata - adhīyānasya tatrāśu dhyānam evānvapadyata // SkPu, 18, 7.2 (Impf. 3. sg. √anupad 4. P.)
anvapadyetām - mahattvānnānvapadyetāṃ rodasyor antaraṃ yathā / MBh, 12, 125, 29.2 (Impf. 3. du. √anupad 4. P.)
anvapadyanta - te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ // MBh, 3, 13, 63.2 (Impf. 3. pl. √anupad 4. P.)


√anuparikram 1. P.
to make the circuit of, to visit in a regular round, to walk round in order
anuparikrāmet - sa tān anuparikrāmet sarvān eva sadā svayam / MaS, 7, 122.1 (Opt. Pr. 3. sg. √anuparikram 1. P.)

anuparikramya - sarvāṇyanuparikramya yathākāmam upaspṛśa // MBh, 3, 125, 15.2 (Abs. √anuparikram 1. P.)


√anuparikrāmay 10. P.

anuparikrāmayet - [..] tasyāstasyāstāṃ tāṃ putrāśiṣam anuniśamya tāṃstāñjanapadān manasānuparikrāmayet / Ca, Śār., 8, 14.1 (Opt. Pr. 3. sg. √anuparikrāmay 10. P.)


√anupariyā 2. P.
to pass through in order
anuparyayāḥ - yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ / MBh, 12, 216, 22.1 (Impf. 2. sg. √anupariyā 2. P.)


√anuparī 2. P.
to follow in going round, to make the round of
anuparyeti - [..] eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti [..] Ca, Vim., 1, 25.3 (Ind. Pr. 3. sg. √anuparī 2. P.)

anuparīta - tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam / AHS, Śār., 5, 104.1 (PPP. √anuparī 2. P.)


√anuparyukṣ 6. P.
to sprinkle round
anuparyukṣya - [..] 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir [..] GauDh, 3, 7, 5.1 (Abs. √anuparyukṣ 6. P.)


√anupaś 4. Ā.
to consider, to discover, to look at, to look upon as, to notice, to perceive, to reflect upon, to show, to take as
anupaśyāmi - buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge / Rām, Ār, 20, 15.1 (Ind. Pr. 1. sg. √anupaś 4. Ā.)
anupaśyasi - viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi / SkPu, 8, 14.1 (Ind. Pr. 2. sg. √anupaś 4. Ā.)
anupaśyati - apāṅktyo yāvataḥ pāṅktyān bhuñjānān anupaśyati / MaS, 3, 176.1 (Ind. Pr. 3. sg. √anupaś 4. Ā.)
anupaśyāmahe - visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā // MBh, 7, 121, 8.2 (Ind. Pr. 1. pl. √anupaś 4. Ā.)
anupaśyanti - tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām // SkPu, 3, 9.2 (Ind. Pr. 3. pl. √anupaś 4. Ā.)
anupaśyeyam - api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam // MBh, 5, 132, 31.2 (Opt. Pr. 1. sg. √anupaś 4. Ā.)
anupaśyethāḥ - jñātīṃścāpyanupaśyethā viṣṇur devagaṇān iva / MBh, 3, 238, 25.1 (Opt. Pr. 2. sg. √anupaś 4. Ā.)
anupaśyet - damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet / MBh, 12, 280, 23.1 (Opt. Pr. 3. sg. √anupaś 4. Ā.)
anupaśyeyuḥ - kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam // MBh, 12, 10, 16.2 (Opt. Pr. 3. pl. √anupaś 4. Ā.)
anupaśya - ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me / Rām, Su, 18, 24.1 (Imper. Pr. 2. sg. √anupaś 4. Ā.)
anupaśyatu - svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu // Rām, Ki, 28, 30.3 (Imper. Pr. 3. sg. √anupaś 4. Ā.)
anupaśyāma - taṃ tadā nānupaśyāma sainyena rajasāvṛtam / MBh, 7, 40, 22.1 (Imper. Pr. 1. pl. √anupaś 4. Ā.)
anupaśyata - avantīm abhravantīṃ ca sarvam evānupaśyata // Rām, Ki, 40, 10.2 (Imper. Pr. 2. pl. √anupaś 4. Ā.)
anvapaśyam - nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat // MBh, 3, 166, 17.2 (Impf. 1. sg. √anupaś 4. Ā.)
anvapaśyat - [..] tad atrir apanunoda tad atrir anvapaśyat / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 17.1 (Impf. 3. sg. √anupaś 4. Ā.)
anvapaśyāma - pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule // MBh, 6, 99, 27.2 (Impf. 1. pl. √anupaś 4. Ā.)
anvapaśyan - tāmanvapaśyan girijāmameyāṃ jvālāsahasrāntarasaṃniviṣṭām / KūPu, 2, 37, 155.1 (Impf. 3. pl. √anupaś 4. Ā.)

anupaśyant - nātra bhītā vayaṃ sarve dharmam evānupaśyatā // Rām, Ay, 45, 8.2 (Ind. Pr. √anupaś 4. Ā.)


√anupā 1. P.
to drink after or there upon, to drink at, to follow in drinking
anupibati - [..] amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibatiyatheṣṭaṃ vāri dugdhaṃ rasaṃ vā / AHS, Utt., 39, 78.1 (Ind. Pr. 3. sg. √anupā 1. P.)
anupibanti - [..] sāraṃ madhunā lihanti takraṃ tad evānupibanticānte // AHS, Utt., 39, 109.2 (Ind. Pr. 3. pl. √anupā 1. P.)
anupibet - kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam // RRĀ, Ras.kh., 6, 79.2 (Opt. Pr. 3. sg. √anupā 1. P.)
anupibeyuḥ - tatra madhumaireyasurāsavān vividhalavaṇaphalaharitaśākatiktakaṭukāmlopadaṃśān veśyāḥ pāyayeyur anupibeyuśca / KāSū, 1, 4, 10.1 (Opt. Pr. 3. pl. √anupā 1. P.)

anupibant - ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva / MBh, 5, 34, 22.1 (Ind. Pr. √anupā 1. P.)
anupīta - anupītarasān snigdhānapatyārthī prayojayet // Ca, Cik., 2, 4, 18.2 (PPP. √anupā 1. P.)
anupeya - jñātitvenānupeyās tāḥ patati hy upayann adhaḥ // MaS, 11, 173.2 (Ger. √anupā 1. P.)


√anupātay 10. P.
to fly along, to throw down together with oneself
anupātayet - [..] cāsthāne na cākāle karān ebhyo 'nupātayet / MBh, 12, 89, 11.1 (Opt. Pr. 3. sg. √anupātay 10. P.)


√anupāyay 10. P.
to cause to drink as an anupāna, to cause to drink afterwards
anupāyayet - arkamūlakaṣāyaṃ ca satryūṣam anupāyayet / RRS, 12, 105.2 (Opt. Pr. 3. sg. √anupāyay 10. P.)


√anupālay 10. Ā.
to cherish, to expect, to keep, to preserve, to wait for
anupālaye - [..] 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye / Rām, Ay, 101, 16.1 (Ind. Pr. 1. sg. √anupālay 10. Ā.)
anupālayet - bāladāyādikaṃ rikthaṃ tāvad rājānupālayet / MaS, 8, 27.1 (Opt. Pr. 3. sg. √anupālay 10. Ā.)
anupālaya - adyopādāya taṃ mārgam abhiṣikto 'nupālaya // Rām, Ay, 15, 5.2 (Imper. Pr. 2. sg. √anupālay 10. Ā.)
anvapālayat - lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat // Rām, Yu, 116, 83.2 (Impf. 3. sg. √anupālay 10. Ā.)
anvapālayan - daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan // MBh, 1, 58, 13.2 (Impf. 3. pl. √anupālay 10. Ā.)
anupālyate - trailokyamidamavyagraṃ mahendreṇānupālyate / MaPu, 47, 60.1 (Ind. Pass. 3. sg. √anupālay 10. Ā.)

anupālayant - sa jagāma vanaṃ vīraḥ pratijñām anupālayan / Rām, Bā, 1, 22.1 (Ind. Pr. √anupālay 10. Ā.)
anupālita - mama jyeṣṭhena yadunā niyogo nānupālitaḥ / MaPu, 34, 20.1 (PPP. √anupālay 10. Ā.)
anupālayitavya - [..] kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavyaiti // Su, Sū., 15, 34.1 (Ger. √anupālay 10. Ā.)
anupālya - evaṃ pañcarātraṃ saptarātraṃ vānupālya krameṇāpyāyayet / Ca, Śār., 8, 48.5 (Abs. √anupālay 10. Ā.)


√anupīḍay 10. Ā.

anupīḍyate - ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate / MBh, 1, 133, 23.2 (Ind. Pass. 3. sg. √anupīḍay 10. Ā.)


√anupūjay 10. Ā.

anvapūjayat - ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat // Rām, Yu, 110, 8.2 (Impf. 3. sg. √anupūjay 10. Ā.)

anupūjya - siddhānupūjyaṃ satataṃ saṃtānakusumārcitam // MaPu, 119, 36.2 (Ger. √anupūjay 10. Ā.)


√anupūray 10. P.
to fill
anupūrayatu - vyaktānurāgam iva khelatanaṅgakhedasvedāmbupūram anupūrayatu priyam vaḥ // GīG, 1, 30.2 (Imper. Pr. 3. sg. √anupūray 10. P.)
anvapūrayat - jaganmātāmbikā devī tvāmṛtenānvapūrayat // SkPu (Rkh), Revākhaṇḍa, 198, 47.3 (Impf. 3. sg. √anupūray 10. P.)


√anupṛc 7. P.
to be affected with, to intermingle, to mix
anupṛkta - asraṃ retaḥ puṣpaphalānupṛktam anveti tad vai puruṣeṇa sṛṣṭam / MBh, 1, 85, 10.2 (PPP. √anupṛc 7. P.)


√anuprach 6. Ā.
to ask
anupṛcchasi - deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim / Rām, Ay, 51, 27.1 (Ind. Pr. 2. sg. √anuprach 6. Ā.)
anupṛcchati - brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati // MBh, 3, 147, 2.2 (Ind. Pr. 3. sg. √anuprach 6. Ā.)
anvapṛcchat - kim anvapṛcchan maitreyaṃ virajās tīrthasevayā / BhāgP, 3, 20, 4.1 (Impf. 3. sg. √anuprach 6. Ā.)
anvapṛcchan - [..] tattvam ataḥ parasya kumāramukhyā munayo 'nvapṛcchan // BhāgP, 3, 8, 3.2 (Impf. 3. pl. √anuprach 6. Ā.)
anupapraccha - punar evānupapraccha sāmparāye bhavābhavau // MBh, 12, 212, 1.3 (Perf. 3. sg. √anuprach 6. Ā.)

anupṛcchant - brahmaṇā devadevena devānām anupṛcchatām // BhāgP, 3, 14, 7.2 (Ind. Pr. √anuprach 6. Ā.)


√anupraṇam 1. P.
anupraṇamya - tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ [..] GaṇKṬ, 6.1, 76.1 (Abs. √anupraṇam 1. P.)


√anupratipad 4. Ā.

anupratipadyate - [..] saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā [..] Su, Śār., 3, 4.1 (Ind. Pr. 3. sg. √anupratipad 4. Ā.)
anupratipedire - [..] eva prapannaṃ dadhre tata evam anupratipedire taṃ ha svaidāyanā ity āmantrayāmāsa [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (Perf. 3. pl. √anupratipad 4. Ā.)


√anupradarśay 10. P.
to declare, to show, to teach
anupradarśita - āmnāyasiddhamakhilaṃ brahmaṇānupradarśitam / KūPu, 2, 12, 2.1 (PPP. √anupradarśay 10. P.)


√anupradā 3. P.
to add, to make over, to surrender
anupradāsyāmaḥ - [..] sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas [..] Saṅgh, 1, 126.0 (Fut. 1. pl. √anupradā 3. P.)

anupradātum - bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya // Rām, Su, 26, 5.2 (Inf. √anupradā 3. P.)


√anupradhāv 1. P.
to rush after
anupradhāvant - capalasyeha kṛtyāni sahasānupradhāvataḥ / Rām, Yu, 51, 19.1 (Ind. Pr. √anupradhāv 1. P.)
anupradhāvita - [..] ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitastatraivāvicchinnapātam apatat // DKCar, 2, 2, 7.1 (PPP. √anupradhāv 1. P.)


√anuprapad 4. Ā.
to act in conformance to, to enter or approach or arrive after, to follow
anuprapadyate - [..] upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyatetadā jvaramabhinirvartayati // Ca, Nid., 1, 20.0 (Ind. Pr. 3. sg. √anuprapad 4. Ā.)

anuprapanna - [..] matena sarve sma taṃ mārgam anuprapannāḥ / MBh, 3, 281, 24.1 (PPP. √anuprapad 4. Ā.)
anuprapadya - [..] samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato [..] Su, Nid., 2, 4.1 (Abs. √anuprapad 4. Ā.)


√anuprabhū 1. Ā.
anuprabhūta - sa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānas tiṣṭhati // ChāUp, 6, 11, 1.2 (PPP. √anuprabhū 1. Ā.)


√anupramad 4. Ā.
to get drunken afterwards
anupramādyanti - pramādyantam anupramādyanti // ArthŚ, 1, 19, 2.1 (Ind. Pr. 3. pl. √anupramad 4. Ā.)


√anuprayam 1. P.
to offer
anuprayacchanti - [..] sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato [..] Saṅgh, 1, 129.0 (Ind. Pr. 3. pl. √anuprayam 1. P.)
anuprayacchet - [..] yad upaplaved dhanam ācāryāya tad anuprayacchet / MBh, 5, 44, 12.1 (Opt. Pr. 3. sg. √anuprayam 1. P.)

anuprayacchant - kimu niravadhisattvasaṃkhyayā niravadhikālam anuprayacchataḥ / BoCA, 1, 33.1 (Ind. Pr. √anuprayam 1. P.)


√anuprayā 2. P.
to accompany, to follow after, to start after
anuprayāntu - anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ // Rām, Yu, 83, 20.2 (Imper. Pr. 3. pl. √anuprayā 2. P.)
anuprāyāt - taṃ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ / MBh, 5, 81, 30.1 (Impf. 3. sg. √anuprayā 2. P.)

anuprayāta - pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // Rām, Ay, 40, 20.2 (PPP. √anuprayā 2. P.)
anuprayātum - śrutvā bhavānarhati tatpriyārthaṃ snehena tatsneham anuprayātum // BCar, 9, 23.2 (Inf. √anuprayā 2. P.)


√anuprayuj 7. Ā.
to add after, to employ after
anuprayuñjīta - kvathitaṃ kaṭurohiṇyāḥ saṃśodhanam anuprayuñjīta // RHT, 19, 3.2 (Opt. Pr. 3. sg. √anuprayuj 7. Ā.)
anuprayujyate - kṛñ ca anuprayujyate liṭi // Aṣṭ, 3, 1, 40.0 (Ind. Pass. 3. sg. √anuprayuj 7. Ā.)

anuprayukta - sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān // Su, Sū., 11, 31.3 (PPP. √anuprayuj 7. Ā.)


√anupravac 3. Ā.
to tell something after ...
anuprokta - mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me // MBh, 12, 298, 26.2 (PPP. √anupravac 3. Ā.)


√anupraviś 6. Ā.
to be involved in, to enter
anupraviśati - [..] tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti [..] TantS, 3, 12.0 (Ind. Pr. 3. sg. √anupraviś 6. Ā.)
anupraviśanti - devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām [..] ParāṬī, Ācārakāṇḍa, 2, 15.2, 520.0 (Ind. Pr. 3. pl. √anupraviś 6. Ā.)
anupraviśet - yo no 'nupraviśen mohāt sa no dvādaśavārṣikam / MBh, 1, 206, 25.2 (Opt. Pr. 3. sg. √anupraviś 6. Ā.)
anupravekṣyāmi - ahaṃ tvānupravekṣyāmi nakulānme mahad bhayam / MBh, 12, 136, 72.1 (Fut. 1. sg. √anupraviś 6. Ā.)
anupravekṣyati - kausalye devaraste 'sti so 'dya tvānupravekṣyati / MBh, 1, 100, 2.1 (Fut. 3. sg. √anupraviś 6. Ā.)

anupraviśant - [..] ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenāsgplatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā [..] Ca, Vim., 8, 13.1 (Ind. Pr. √anupraviś 6. Ā.)
anupraviṣṭa - yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt // BhāgP, 3, 5, 6.2 (PPP. √anupraviś 6. Ā.)
anupraveṣṭavya - [..] kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā // Su, Sū., 10, 3.1 (Ger. √anupraviś 6. Ā.)
anupraviśya - [..] sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ [..] JanM, 1, 50.0 (Abs. √anupraviś 6. Ā.)


√anupravṛt 1. Ā.
to proceed along
anupravṛtta - vrajastriyo dṛgbhir anupravṛttadhiyo 'vatasthuḥ kila kṛtyaśeṣāḥ // BhāgP, 3, 2, 14.2 (PPP. √anupravṛt 1. Ā.)


√anupravṛdh 1. Ā.
to grow afterwards
anupravṛddha - umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva / KumS, 7, 24.1 (PPP. √anupravṛdh 1. Ā.)


√anupraveśay 10. P.
to insert, to make someone enter
anupraveśita - cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam // MBh, 14, 17, 31.2 (PPP. √anupraveśay 10. P.)
anupraveśya - [..] vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśyaityevam uktam // SpKāNi, 1, 7.2, 7.0 (Ger. √anupraveśay 10. P.)
anupraveśayitum - [..] audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum // YSBh, 4, 3.1, 5.1 (Inf. √anupraveśay 10. P.)
anupraveśya - pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam [..] Ca, Vim., 7, 19.3 (Abs. √anupraveśay 10. P.)


√anupravraj 1. P.
to follow into exile
anupravrajita - anupravrajito rāmaṃ sumitrā yena suprajāḥ / Rām, Su, 36, 44.2 (PPP. √anupravraj 1. P.)


√anupraśaṃs 1. Ā.

anupraśaṃseyuḥ - tatra ye 'nupraśaṃseyustān itarastaṃ ca pratiṣedhayet // ArthŚ, 1, 13, 4.1 (Opt. Pr. 3. pl. √anupraśaṃs 1. Ā.)

anupraśasta - [..] ca kāryaṃ puṇyaṃ mahat sadbhir anupraśastam // MBh, 5, 27, 12.2 (PPP. √anupraśaṃs 1. Ā.)


√anuprasad 1. P.
to be content or satisfied with
anuprasīdati - prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo'nuprasīdati // MaPu, 171, 67.2 (Ind. Pr. 3. sg. √anuprasad 1. P.)


√anuprastṛ 9. P.
to scatter along or upon
anuprastṛṇāti - [..] prathamaṃ lomaśā jāyante yadaparamiva prastaram anuprastṛṇāti tasmādāsām aparamiva śmaśrūṇyupakakṣāṇyanyāni lomāni jāyante [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. 3. sg. √anuprastṛ 9. P.)


√anuprasthā 1. Ā.
to start after another
anupratiṣṭhante - gacchantam api paśyanty anupratiṣṭhante ca // KāSū, 5, 5, 2.2 (Ind. Pr. 3. pl. √anuprasthā 1. Ā.)


√anuprahi 5. P.
to send
anuprahita - śiṣyānuprahitāstasminn akurvan guravaśca ha // MBh, 12, 221, 74.2 (PPP. √anuprahi 5. P.)


√anuprahṛ 1. P.
to throw into the fire
anupraharati - [..] prathamaṃ palitā bhavanti yadantataḥ sarvam evānupraharati tasmādantataḥ sarva eva palitā bhavanti [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. 3. sg. √anuprahṛ 1. P.)


√anuprāp 5. Ā.
to arrive, to attain, to come or go up to, to get, to get back, to get by imitating, to reach
anuprāpsyasi - upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmim / LAS, 1, 44.45 (Fut. 2. sg. √anuprāp 5. Ā.)

anuprāpta - [..] snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāptovyatiṣaktaś ca tasmād ucyate sarvavyāpī / ŚirUp, 1, 35.3 (PPP. √anuprāp 5. Ā.)
anuprāpya - imaṃ lokamanuprāpya deśe śreṣṭhe 'vātiṣṭhata // SkPu, 7, 13.2 (Abs. √anuprāp 5. Ā.)


√anuprekṣ 1. Ā.
to follow with the eyes
anuprekṣya - rājadharmam anuprekṣya kuladharmānusaṃtatim / Rām, Ay, 104, 10.1 (Abs. √anuprekṣ 1. Ā.)


√anuplu 1. P.
to float after, to follow
anuplavate - tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ / Rām, Utt, 35, 28.1 (Ind. Pr. 3. sg. √anuplu 1. P.)
anuplavante - anuplavante meghāśca tathādityasya raśmayaḥ // MBh, 12, 103, 6.2 (Ind. Pr. 3. pl. √anuplu 1. P.)
anuplavet - śandādīn viṣayāṃstasmād asaṃrāgād anuplavet / MBh, 12, 205, 8.1 (Opt. Pr. 3. sg. √anuplu 1. P.)

anuplavant - yaścādharmaṃ carenmohāt kāmalobhāvanuplavan / MBh, 12, 205, 7.1 (Ind. Pr. √anuplu 1. P.)


√anubandh 9. P.
to adhere, to attach, to be followed by, to bind, to endure, to follow, to stick, to tie
anubadhnāti - niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti // KādSv, 30.1, 3.0 (Ind. Pr. 3. sg. √anubandh 9. P.)
anubadhnītaḥ - tau ca parasparam anubadhnītaḥ kadācid yathoktahetusaṃsargāt / Ca, Nid., 7, 18.2 (Ind. Pr. 3. du. √anubandh 9. P.)
anubadhnanti - svargasthaṃ cānubadhnanti satyam eva bhajeta tat // Rām, Ay, 101, 22.2 (Ind. Pr. 3. pl. √anubandh 9. P.)
anubadhyate - doṣavaiṣamyeṇaiva ca bahurūpā ruganubadhyate pravardhate ca / ASaṃ, 1, 22, 5.7 (Ind. Pass. 3. sg. √anubandh 9. P.)
anubadhyete - [..] duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete // Ca, Nid., 1, 30.3 (Ind. Pass. 3. du. √anubandh 9. P.)
anubadhyatām - ubhayor api rājendra sambandhenānubadhyatām / Rām, Bā, 71, 8.1 (Imper. Pass. 3. sg. √anubandh 9. P.)

anubadhnant - [..] artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnantatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati // SpKāNi, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 (Ind. Pr. √anubandh 9. P.)
anubaddha - snehānubaddhahṛdayāv anyonyaṃ viṣṇumāyayā / BhāgP, 11, 7, 61.1 (PPP. √anubandh 9. P.)
anubandhya - tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ / Ca, Vim., 6, 11.1 (Ger. √anubandh 9. P.)
anubadhyamāna - [..] saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā [..] SpKāNi, 1, 22.2, 3.0 (Ind. Pass. √anubandh 9. P.)


√anubudh 4. Ā.
to awake, to learn, to recollect
anubudhyate - yenānubudhyate tattvaṃ prakṛteḥ puruṣasya ca // BhāgP, 3, 32, 31.2 (Ind. Pr. 3. sg. √anubudh 4. Ā.)
anubudhyeta - atha vāpyanubudhyeta nṛpo 'smākaṃ cikīrṣitam / MBh, 3, 227, 4.1 (Opt. Pr. 3. sg. √anubudh 4. Ā.)
anubudhyasva - anubudhyasva rājendra vettha dharmān sanātanān / MBh, 3, 34, 52.1 (Imper. Pr. 2. sg. √anubudh 4. Ā.)
anvabudhyata - praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata // MBh, 3, 116, 8.2 (Impf. 3. sg. √anubudh 4. Ā.)
anvabudhyanta - na cainān anvabudhyanta manujā manujottama / MBh, 3, 100, 7.1 (Impf. 3. pl. √anubudh 4. Ā.)
anububudhire - taddhobhaye devāsurā anububudhire / ChāUp, 8, 7, 2.1 (Perf. 3. pl. √anubudh 4. Ā.)

anubuddhavant - evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān // MBh, 12, 295, 38.3 (PPA. √anubudh 4. Ā.)
anuboddhum - anuboddhuṃ svabhāvena na hi lakṣaṇam asti te // Rām, Yu, 52, 6.2 (Inf. √anubudh 4. Ā.)
anubudhya - [..] kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ [..] Ca, Śār., 8, 65.1 (Abs. √anubudh 4. Ā.)


√anubūm 6. P.
??
anubūma - [..] chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā [..] GarPu, 1, 38, 7.1 (Imper. Pr. 2. sg. √anubūm 6. P.)


√anubodhay 10. P.
to communicate, to remind
anvabodhayat - prāg eva viduro veda tenāsmān anvabodhayat // MBh, 1, 135, 14.2 (Impf. 3. sg. √anubodhay 10. P.)


√anubrū 2. Ā.
to address, to invite, to learn by heart, to pronounce, to recite, to repeat another's words, to utter
anubravīmi - [..] tato dvitīyo yo hṛcchayastam aham anubravīmi / MBh, 14, 26, 2.1 (Ind. Pr. 1. sg. √anubrū 2. Ā.)
anubrūyāt - parokṣaṃ ca guṇān brūyād anubrūyāc ca toṣataḥ / BoCA, 5, 76.1 (Opt. Pr. 3. sg. √anubrū 2. Ā.)
anubrūhi - [..] tat sukhaṃ syād yad vindethāstad anubrūhipārtha // MBh, 5, 27, 25.2 (Imper. Pr. 2. sg. √anubrū 2. Ā.)

anubruvāṇa - bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya // MBh, 1, 1, 122.2 (Ind. Pr. √anubrū 2. Ā.)


√anubhaj 1. P.
to worship
anubhajanti - taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // HBh, 1, 164.3 (Ind. Pr. 3. pl. √anubhaj 1. P.)


√anubhā 2. P.
to shine after another
anubhāti - tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ [..] ŚveUp, 6, 14.2 (Ind. Pr. 3. sg. √anubhā 2. P.)


√anubhāvay 10. P.

anubhāvayati - antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit // TantS, 5, 33.0 (Ind. Pr. 3. sg. √anubhāvay 10. P.)

anubhāvita - tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam // BhāgP, 11, 16, 5.2 (PPP. √anubhāvay 10. P.)


√anubhāṣ 1. Ā.
to address, to confess, to speak to
anubhāṣase - [..] āścaryam āryāyā yan māṃ tvam anubhāṣase / Rām, Ay, 110, 2.1 (Ind. Pr. 2. sg. √anubhāṣ 1. Ā.)
anubhāṣate - yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate / MaS, 11, 229.1 (Ind. Pr. 3. sg. √anubhāṣ 1. Ā.)
anubhāṣeta - evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena [..] Ca, Vim., 8, 9.1 (Opt. Pr. 3. sg. √anubhāṣ 1. Ā.)
anvabhāṣata - anvabhāṣata vākyaṃ tu vinayajño vinītavat // Rām, Ay, 33, 1.2 (Impf. 3. sg. √anubhāṣ 1. Ā.)
anubhāṣyate - sā viśvasya jananītyevam asyārtho 'nubhāṣyate // MBh, 12, 329, 4.5 (Ind. Pass. 3. sg. √anubhāṣ 1. Ā.)

anubhāṣitum - nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum / Rām, Yu, 19, 17.2 (Inf. √anubhāṣ 1. Ā.)
anubhāṣya - [..] ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena [..] MṛgṬī, Vidyāpāda, 2, 10.2, 2.0 (Abs. √anubhāṣ 1. Ā.)


√anubhāṣay 10. P.
anubhāṣayant - guho 'pi saha sūtena saumitrim anubhāṣayan / Rām, Ay, 44, 26.1 (Ind. Pr. √anubhāṣay 10. P.)


√anubhikṣ 1. Ā.
to beg while following another beggar
anubhikṣeta - na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṃcana // MBh, 14, 46, 30.2 (Opt. Pr. 3. sg. √anubhikṣ 1. Ā.)


√anubhuj 7. Ā.
to enjoy in order
anubhuṅkte - eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // MaS, 4, 240.2 (Ind. Pr. 3. sg. √anubhuj 7. Ā.)
anvabhuṅkta - [..] aṅkam udīritāśīḥ sā maṇḍanān maṇḍanam anvabhuṅkta / KumS, 7, 5.1 (Impf. 3. sg. √anubhuj 7. Ā.)

anubhoktum - sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam // Rām, Utt, 82, 9.2 (Inf. √anubhuj 7. Ā.)


√anubhū 1. Ā.
to attain, to attempt, to be after, to be useful, to embrace, to enclose, to equal, to experience, to help, to notice, to perceive, to turn or incline to, to understand
anubhavāmi - [..] 'tra yad divyaṃ mānuṣaṃ sukham anubhavāmi // SKBh, 45.2, 4.0 (Ind. Pr. 1. sg. √anubhū 1. Ā.)
anubhavasi - yalloke cānubhavasi tatsarvaṃ māmanusmara / MaPu, 167, 61.1 (Ind. Pr. 2. sg. √anubhū 1. Ā.)
anubhavati - [..] adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam [..] TantS, 3, 1.0 (Ind. Pr. 3. sg. √anubhū 1. Ā.)
anubhavanti - [..] ye nityam udāracetasaḥ kaṣṭāni te nānubhavantisatyam / RCint, 1, 1.4 (Ind. Pr. 3. pl. √anubhū 1. Ā.)
anubhaveyam - [..] vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti sa brahmacaryam acarat sa [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 16.0 (Opt. Pr. 1. sg. √anubhū 1. Ā.)
anubhavet - sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // Rām, Ay, 98, 9.2 (Opt. Pr. 3. sg. √anubhū 1. Ā.)
anubhava - [..] naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhavaiti / DKCar, Pūrvapīṭhikā, 5, 13.1 (Imper. Pr. 2. sg. √anubhū 1. Ā.)
anubhavatu - jīvalokasukhāny eṣa tasmād anubhavatv iti // Bṛhat, 11, 62.2 (Imper. Pr. 3. sg. √anubhū 1. Ā.)
anubhavantu - duḥkhasyānte naravyāghrāḥ sukhaṃ tvanubhavantvime // MBh, 12, 25, 4.2 (Imper. Pr. 3. pl. √anubhū 1. Ā.)
anvabhavat - [..] tasya dvitīyena varṇena tejo jyotīṃṣy anvabhavat // GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 16.0 (Impf. 3. sg. √anubhū 1. Ā.)
anubhaviṣyāmi - tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati // MBh, 12, 219, 21.2 (Fut. 1. sg. √anubhū 1. Ā.)
anubhaviṣyati - [..] yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyatikim atra bahunā pratipāditena // SpKāNi, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 (Fut. 3. sg. √anubhū 1. Ā.)
anubhaviṣyanti - krīḍām anubhaviṣyanti sametya kapikuñjarāḥ // Rām, Su, 11, 34.2 (Fut. 3. pl. √anubhū 1. Ā.)
anvabhūvam - [..] siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam / DKCar, Pūrvapīṭhikā, 4, 26.1 (root Aor. 1. sg. √anubhū 1. Ā.)
anvabhūt - ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt // MaPu, 24, 21.2 (root Aor. 3. sg. √anubhū 1. Ā.)
anvabhūtām - tau ca ciravirahaduḥkhaṃ visṛjyānyonyāliṅganasukhamanvabhūtām / DKCar, Pūrvapīṭhikā, 3, 13.1 (root Aor. 3. du. √anubhū 1. Ā.)
anvabhūvan - hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni // KumS, 7, 75.2 (root Aor. 3. pl. √anubhū 1. Ā.)
anubabhūva - [..] rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūvarāghavaḥ // Rām, Yu, 106, 20.2 (Perf. 3. sg. √anubhū 1. Ā.)
anubhūyate - śabdādiguṇavṛttir yā cetasā hy anubhūyate // ŚiSūV, 3, 6.1, 10.0 (Ind. Pass. 3. sg. √anubhū 1. Ā.)
anubhūyante - sukhāni cānubhūyante manaśca na vihanyate // MBh, 2, 5, 7.3 (Ind. Pass. 3. pl. √anubhū 1. Ā.)
anubhūyatām - anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho // MBh, 3, 51, 8.2 (Imper. Pass. 3. sg. √anubhū 1. Ā.)
anvabhāvi - [..] sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi // DKCar, Pūrvapīṭhikā, 1, 6.1 (Aor. Pass. 3. sg. √anubhū 1. Ā.)
anubhūyeta - antar yad anubhūyeta tat kathaṃ kasya kathyate // AṣṭGī, 18, 93.2 (Opt. P. Pass. 3. sg. √anubhū 1. Ā.)

anubhavant - rājabhogān anubhavan mahārhān pārthivātmaja / Rām, Ay, 100, 9.1 (Ind. Pr. √anubhū 1. Ā.)
anubhūta - anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ // YS, 1, 11.1 (PPP. √anubhū 1. Ā.)
anubhavitum - tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet / KāSū, 5, 4, 3.5 (Inf. √anubhū 1. Ā.)
anubhūya - tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ / MaS, 12, 17.1 (Abs. √anubhū 1. Ā.)
anubhūyamāna - [..] sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām [..] SpKāNi, 1, 13.2, 15.0 (Ind. Pass. √anubhū 1. Ā.)


√anubhram 4. Ā.
to follow
anubhramant - mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman // MBh, 5, 35, 31.3 (Ind. Pr. √anubhram 4. Ā.)


√anubhrāmay 10. Ā.

anubhrāmayet - [..] nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt [..] Ca, Sū., 8, 27.1 (Opt. Pr. 3. sg. √anubhrāmay 10. Ā.)


√asgplajj 1. Ā.
asgplajjant - vāri caivāsgplajjantaḥ / MBh, 1, 158, 2.5 (Ind. Pr. √asgplajj 1. Ā.)


√asgplan 8. Ā.
to approve, to assent to, to grant, to permit
asgplanyase - mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nāsgplanyase // Rām, Su, 21, 8.3 (Ind. Pr. 2. sg. √asgplan 8. Ā.)
asgplanyate - yatas tu tayor bhaktiḥ kartavyeti nāsgplanyate sa gurur eva na bhavati [..] GaṇKṬ, 3.2, 4.0 (Ind. Pr. 3. sg. √asgplan 8. Ā.)
asgplanyante - bhartāraṃ nāsgplanyante vinipātagataṃ striyaḥ // Rām, Ay, 34, 20.2 (Ind. Pr. 3. pl. √asgplan 8. Ā.)
asgplanyeta - vatsāṃ manor uccapadaḥ svasāraṃ ko nāsgplanyeta budho 'bhiyātām // BhāgP, 3, 22, 18.2 (Opt. Pr. 3. sg. √asgplan 8. Ā.)
asgplanyeran - ya evam asgplanyeraṃstān bhavān praṣṭum arhati / MBh, 14, 28, 13.1 (Opt. Pr. 3. pl. √asgplan 8. Ā.)
asgplanyasva - asgplanyasva māṃ devi gamiṣyantam ito vanam / Rām, Ay, 18, 38.1 (Imper. Pr. 2. sg. √asgplan 8. Ā.)
asgplanyatām - [..] tava yad yuktaṃ tad bhavān asgplanyatām // Rām, Ki, 18, 28.2 (Imper. Pr. 3. sg. √asgplan 8. Ā.)
anvamanyata - upāsāmācarattasyāḥ sā cainamanvamanyata // MaPu, 146, 28.2 (Impf. 3. sg. √asgplan 8. Ā.)
anvamanyanta - maduktaṃ ca kecidanvamanyanta apare punarnininduḥ // DKCar, 2, 4, 108.0 (Impf. 3. pl. √asgplan 8. Ā.)
asgplaṃsye - brāhmaṇasya vadhaṃ nāham asgplaṃsye kathaṃcana // MBh, 1, 149, 12.2 (Fut. 1. sg. √asgplan 8. Ā.)
asgplaṃsyate - pradānam api kanyāyāḥ paśuvat ko 'sgplaṃsyate / MBh, 1, 213, 4.1 (Fut. 3. sg. √asgplan 8. Ā.)
asgplaṃsyanti - vivāsyamānān kaunteyān asgplaṃsyanti karhicit // MBh, 1, 130, 14.2 (Fut. 3. pl. √asgplan 8. Ā.)
asgplene - nāsgplene mahābāhus tāṃ netuṃ vijanaṃ vanam // Rām, Ay, 26, 20.2 (Perf. 3. sg. √asgplan 8. Ā.)
asgplenire - yathāvat sūtritam iti prahṛṣṭās te 'sgplenire // Ca, Sū., 1, 34.2 (Perf. 3. pl. √asgplan 8. Ā.)

asgplanyamāna - [..] dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamasgplanyamānānāṃbhṛguprabhṛtīnāṃ buddhipūrvaḥ // VaiSūVṛ, 6, 1, 4, 1.0 (Ind. Pr. √asgplan 8. Ā.)
asgplata - tāni cāsgplatānyeṣām tantrāṇi paramarṣibhiḥ / Ca, Sū., 1, 40.1 (PPP. √asgplan 8. Ā.)
asgplantavya - [..] cakāro draṣṭavyaḥ tena sarvaśarīratarpaṇādibhiścāvikṛtasya gatir asgplantavyetyarthaḥ // NiSaṃ, Sū., 14, 3.4, 17.0 (Ger. √asgplan 8. Ā.)
asgplantum - tan muhūrttam asgplantum arhasi prastutāya niyamāya mām api / KumS, 8, 48.1 (Inf. √asgplan 8. Ā.)


√asgplā 3. P.
to be behind in measure, to be unable to equal, to conclude, to conjecture, to guess, to infer
asgplimīmahe - bravīhyatimatiṃ tvāṃ hi vākyair asgplimīmahe // MBh, 3, 177, 15.3 (Ind. Pr. 1. pl. √asgplā 3. P.)
asgplimīta - [..] abhakṣaṇāllohitapittam ityasgplātavyam evam anyān apyāturaśarīragatān rasānasgplimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena [..] Ca, Vim., 4, 7.1 (Opt. Pr. 3. sg. √asgplā 3. P.)
asgplīyate - [..] viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam asgplīyateity alam anena prakṛtam anusarāmaḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 53.0 (Ind. Pass. 3. sg. √asgplā 3. P.)
asgplīyante - karmabhistvasgplīyante nānādravyāśrayā guṇāḥ // Su, Sū., 46, 514.2 (Ind. Pass. 3. pl. √asgplā 3. P.)
asgplīyatām - diṅmātraṃ darśitaṃ dhīrair anuktam asgplīyatām // KāvĀ, Dvitīyaḥ paricchedaḥ, 96.2 (Imper. Pass. 3. sg. √asgplā 3. P.)
anvamīyanta - anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ // KāvAl, 2, 82.2 (Impf. Pass.3. pl. √asgplā 3. P.)

asgplita - evaṃ kālo 'py asgplitaḥ saukṣmye sthaulye ca sattama / BhāgP, 3, 11, 3.1 (PPP. √asgplā 3. P.)
asgpleya - pañca karmāsgpleyāni yebhyo buddhiḥ pravartate // Ca, Śār., 1, 24.2 (Ger. √asgplā 3. P.)
asgplātum - [..] maharṣe dṛṣṭvā bhavantaṃ na śaksgplo 'sgplātum / MBh, 5, 36, 3.1 (Inf. √asgplā 3. P.)
asgplāya - asgplāya tatas tena vasantaṃ deśam antike / Bṛhat, 16, 6.1 (Abs. √asgplā 3. P.)
asgplīyamāna - [..] anyatkiṃcit pramāṇaṃ siddhāv api vā asgplīyamānasyātmanodevadattādivatparatvaṃ prasajyate // MṛgṬī, Vidyāpāda, 6, 4.1, 7.0 (Ind. Pass. √asgplā 3. P.)


√asgplānay 10. Ā.
to ask for, to ask for permission or leave, to honour
asgplānaye - manyur na khalu kartavyastvaritastvāsgplānaye // Rām, Yu, 109, 21.2 (Ind. Pr. 1. sg. √asgplānay 10. Ā.)
asgplānayet - artheṣu cāpyapaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairasgplānayettam // Su, Utt., 57, 16.2 (Opt. Pr. 3. sg. √asgplānay 10. Ā.)
asgplānayat - bhartuḥ snehānvitaṃ vākyaṃ sauhārdād asgplānayat // Rām, Su, 37, 18.2 (Impf. 3. sg. √asgplānay 10. Ā.)

asgplānita - pitrā te munibhiścaiva tato 'ham asgplānitaḥ // MBh, 12, 306, 20.2 (PPP. √asgplānay 10. Ā.)
asgplānya - bhagavantaṃ parikramya praṇipatyāsgplānya ca / BhāgP, 3, 16, 28.1 (Abs. √asgplānay 10. Ā.)


√asgplāpay 10. P.
to deduce
asgplāpayati - [..] sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim asgplāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram [..] MṛgṬī, Vidyāpāda, 1, 11.2, 1.0 (Ind. Pr. 3. sg. √asgplāpay 10. P.)
asgplāpayataḥ - śarīre pravṛttinivṛttī dṛṣṭe ātmānam asgplāpayataḥ // VaiSūVṛ, 3, 1, 14.1, 2.0 (Ind. Pr. 3. du. √asgplāpay 10. P.)
asgplāpayet - [..] tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumasgplāpayet // VaiSūVṛ, 2, 1, 15, 1.0 (Opt. Pr. 3. sg. √asgplāpay 10. P.)


√asgplārjay 10. Ā.

asgplārjayet - [..] gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam asgplārjayedā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti / Su, Sū., 13, 22.1 (Opt. Pr. 3. sg. √asgplārjay 10. Ā.)


√asgpli 5. P.

asgplinvanti - [..] mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyasgplinvantiiti bhāvaḥ // MṛgṬī, Vidyāpāda, 5, 5.2, 2.2 (Ind. Pr. 3. pl. √asgpli 5. P.)


√asgplīlay 10. Ā.
asgplīlayant - athāsgplīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ / AHS, Sū., 23, 26.1 (Ind. Pr. √asgplīlay 10. Ā.)


√asgplud 1. P.
to allow with pleasure, to applaud, to express approval, to join in rejoicing, to permit, to rejoice, to sympathize with
asgplode - asgplode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // BoCA, 3, 1.2 (Ind. Pr. 1. sg. √asgplud 1. P.)
asgplodase - suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nāsgplodase // Rām, Ay, 63, 6.2 (Ind. Pr. 2. sg. √asgplud 1. P.)
asgplodate - śṛṇoti gāyaty asgplodate 'ñjasā vimucyate brahmavadhād api dvijāḥ // BhāgP, 3, 19, 37.2 (Ind. Pr. 3. sg. √asgplud 1. P.)
asgplodāmahe - asgplodāmahe brahmacaryam ekāntanirmalam // AHS, Utt., 40, 4.2 (Ind. Pr. 1. pl. √asgplud 1. P.)
asgplodanti - saṃpadam anunandanti vipadaṃ nāsgplodantyeṣo 'ṣṭādaśavidho vikalpastāmisraḥ / SKBh, 48.2, 1.13 (Ind. Pr. 3. pl. √asgplud 1. P.)
asgplodadhvam - yūyaṃ tadasgplodadhvaṃ yadicchanty asurāḥ surāḥ / BhāgP, 8, 6, 24.1 (Imper. Pr. 2. pl. √asgplud 1. P.)
anvamodata - kartuṃ naicchad vipraśāpaṃ kālarūpy anvamodata // BhāgP, 11, 1, 24.2 (Impf. 3. sg. √asgplud 1. P.)
anvamodanta - brāhmaṇās te 'nvamodanta śivena kuśalena ca // MBh, 3, 155, 8.2 (Impf. 3. pl. √asgplud 1. P.)
asgplumoda - evam astviti tad vākyaṃ provācāsgplumoda ca // MBh, 1, 49, 8.2 (Perf. 3. sg. √asgplud 1. P.)

asgplodant - dāyaṃ ca saṃvibhāgaṃ ca nityam evāsgplodatām // MBh, 12, 221, 39.2 (Ind. Pr. √asgplud 1. P.)


√asgpluh 4. P.
to be troubled about or after another, to feel distressed at
asgpluhyāmi - muhyantaṃ cāsgpluhyāmi duryodhanam acetanam // MBh, 1, 1, 99.3 (Ind. Pr. 1. sg. √asgpluh 4. P.)


√asgplṛ 1. P.
to follow in death
asgplriyamāṇa - mām asgplriyamāṇas tvam ucyase kiṃ janair iti // Bṛhat, 20, 354.2 (Ind. Pass. √asgplṛ 1. P.)


√asgplṛj 2. P.
to rub lengthways for polishing or cleaning
asgplṛjya - dakṣiṇāsvathavā vāmāsvasgplṛjya nibandhanīḥ // Su, Cik., 3, 29.2 (Abs. √asgplṛj 2. P.)


√asgplṛś 6. P.
to consider, to grasp, to reflect, to seize, to think of
asgplṛśant - sarvān vaṃśyān asgplṛśann ekam eva satāṃ yuge // MBh, 2, 14, 10.4 (Ind. Pr. √asgplṛś 6. P.)
asgplṛśya - bhadre hṛdayam apy etad asgplṛśyoddharasva me / Rām, Ay, 10, 18.1 (Abs. √asgplṛś 6. P.)


√asgploday 10. P.
to accept, to agree, to express approval, to permit
asgplodayet - śrutvāsgplodayeccāpi sa yāti paramāṃ gatim / LiPu, 1, 79, 27.1 (Opt. Pr. 3. sg. √asgploday 10. P.)

asgplodita - vitarkā hiṃsādayaḥ kṛtakāritāsgploditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam // YS, 2, 34.1 (PPP. √asgploday 10. P.)


√anuyaj 1. Ā.
anuyajamāna - [..] putrapaśubhir viriṣyate putrapaśūnāṃ viriṣṭam anuyajamānaḥ svarge lokena viriṣyate svargasya lokasya viriṣṭam [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 13.2 (Ind. Pr. √anuyaj 1. Ā.)


√anuyā 2. Ā.
to follow, to imitate
anuyāmi - tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham / BoCA, 8, 185.1 (Ind. Pr. 1. sg. √anuyā 2. Ā.)
anuyāti - [..] bhavati yatra kutrāpi tathā tam anuyātina saṃśayaḥ / UḍḍT, 9, 3.8 (Ind. Pr. 3. sg. √anuyā 2. Ā.)
anuyāmaḥ - yatra yāsyati tatraiva cānuyāmo vayaṃ vṛtāḥ // ĀK, 1, 11, 36.2 (Ind. Pr. 1. pl. √anuyā 2. Ā.)
anuyānti - dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // Rām, Ay, 40, 19.2 (Ind. Pr. 3. pl. √anuyā 2. Ā.)
anuyāyāt - anuyāyāt pratipadaṃ sarvadharmeṣu madhyamām // AHS, Sū., 2, 30.2 (Opt. Pr. 3. sg. √anuyā 2. Ā.)
anuyāhi - pitṛpaitāmahaṃ mārgam anuyāhi narādhipa // MBh, 7, 52, 27.2 (Imper. Pr. 2. sg. √anuyā 2. Ā.)
anuyāta - āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī // MBh, 3, 253, 16.2 (Imper. Pr. 2. pl. √anuyā 2. Ā.)
anvayāt - prahṛṣṭamuditā senā sānvayāt kaikayīsutam / Rām, Ay, 77, 18.1 (Impf. 3. sg. √anuyā 2. Ā.)
anvayātām - anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam // MBh, 7, 66, 35.2 (Impf. 3. du. √anuyā 2. Ā.)
anvayān - tam anvayānmaheṣvāso bhāradvājaḥ pratāpavān / MBh, 6, 47, 12.1 (Impf. 3. pl. √anuyā 2. Ā.)
anuyāsyāmi - anuyāsyāmyahaṃ tatra yatra dāsyati te pitā // MaPu, 29, 25.3 (Fut. 1. sg. √anuyā 2. Ā.)
anuyāsyati - anuyāsyati māṃ tatra yatra dāsyati me pitā // MaPu, 29, 17.3 (Fut. 3. sg. √anuyā 2. Ā.)
anuyāsyataḥ - tau tvāṃ balena mahatā sahitāvanuyāsyataḥ // MBh, 3, 270, 27.2 (Fut. 3. du. √anuyā 2. Ā.)
anuyāsyāmaḥ - vayamapyanuyāsyāmo yadā kālo bhaviṣyati // MaPu, 42, 15.3 (Fut. 1. pl. √anuyā 2. Ā.)
anuyāsyanti - asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ / MBh, 2, 17, 13.1 (Fut. 3. pl. √anuyā 2. Ā.)
anuyāsyadhvam - ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam // MBh, 5, 57, 19.3 (Cond. 2. pl. √anuyā 2. Ā.)
anvayām - [..] saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām // MBh, 3, 21, 15.2 (root Aor. 1. sg. √anuyā 2. Ā.)
anvayāt - utpatadbhir ivākāśaṃ tair hayair anvayāt parān // MBh, 3, 18, 2.2 (root Aor. 3. sg. √anuyā 2. Ā.)
anvayātām - dvitīyena rathenainam anvayātāṃ paraṃtapam // MBh, 5, 92, 16.2 (root Aor. 3. du. √anuyā 2. Ā.)
anvayuḥ - uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // Rām, Ay, 64, 23.2 (root Aor. 3. pl. √anuyā 2. Ā.)
anvayāsīt - yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā // Bṛhat, 22, 163.2 (athem. s-Aor. 3. sg. √anuyā 2. Ā.)
anuyayau - rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ // Rām, Bā, 72, 27.2 (Perf. 3. sg. √anuyā 2. Ā.)
anuyayuḥ - rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ // MBh, 3, 1, 10.2 (Perf. 3. pl. √anuyā 2. Ā.)

anuyānt - dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram / BhāgP, 1, 4, 5.1 (Ind. Pr. √anuyā 2. Ā.)
anuyāta - māṃ cānuyātā vijanaṃ tapovanam aninditā // Rām, Ay, 48, 13.2 (PPP. √anuyā 2. Ā.)
anuyātavya - raviḥ syād anuyātavyo yāvad astaṃ mahāgirim // Rām, Ki, 60, 4.2 (Ger. √anuyā 2. Ā.)
anuyāya - anuyāya mahābāhuḥ phalguno vākyam abravīt // MBh, 3, 255, 57.2 (Abs. √anuyā 2. Ā.)


√anuyāc 1. Ā.

anvayācata - [..] hyetām āśiṣaṃ pāṇḍur na ca kuntyanvayācata / MBh, 12, 76, 22.1 (Impf. 3. sg. √anuyāc 1. Ā.)


√anuyuj 7. Ā.
to enjoin, to quoteine, to join again, to order, to question
anuyuṅkte - ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te / MBh, 12, 262, 3.1 (Ind. Pr. 3. sg. √anuyuj 7. Ā.)
anuyujmahe - [..] vayaṃ sma devā vai sādhyāstvām anuyujmahe / MBh, 12, 288, 4.2 (Ind. Pr. 1. pl. √anuyuj 7. Ā.)
anuyuñjate - preṣyamāṇā vikalpante guhyaṃ cāpyanuyuñjate / MBh, 12, 56, 50.1 (Ind. Pr. 3. pl. √anuyuj 7. Ā.)
anuyuñjīta - prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan // MaS, 8, 79.2 (Opt. Pr. 3. sg. √anuyuj 7. Ā.)
anuyuñjadhvam - taṃ śīghram anuyuñjadhvaṃ saṃśayānmanasi sthitān // MBh, 12, 54, 10.2 (Imper. Pr. 2. pl. √anuyuj 7. Ā.)
anvayuñjan - [..] devaguruṃ surāsurāḥ sametya sarve nṛpate 'nvayuñjan / MBh, 12, 148, 28.1 (Impf. 3. pl. √anuyuj 7. Ā.)
anuyokṣyate - iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate // MBh, 4, 1, 23.2 (Fut. 3. sg. √anuyuj 7. Ā.)
anuyujyate - [..] kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate // Ca, Vim., 8, 50.2 (Ind. Pass. 3. sg. √anuyuj 7. Ā.)
anuyujyatām - prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām / MBh, 12, 54, 8.1 (Imper. Pass. 3. sg. √anuyuj 7. Ā.)

anuyukta - bahudhāpyanuyukto 'smi tvam anujñātumarhasi // MaPu, 30, 16.3 (PPP. √anuyuj 7. Ā.)
anuyuktavant - kasyeyaṃ kundamāleti sa bhāryām anuyuktavān / Bṛhat, 22, 17.1 (PPA. √anuyuj 7. Ā.)
anuyojya - aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt / LAS, 2, 132.78 (Ger. √anuyuj 7. Ā.)
anuyoktum - [..] aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ [..] Ca, Sū., 29, 9.1 (Inf. √anuyuj 7. Ā.)


√anuyudh 4. Ā.
to fight against
anvayudhyata - na vivyathe tato droṇaḥ smayann evānvayudhyata // MBh, 7, 98, 45.2 (Impf. 3. sg. √anuyudh 4. Ā.)


√anuyodhay 10. P.
to fight against
anvayodhayat - cekitānastu samare kṛpam evānvayodhayat / MBh, 6, 77, 31.1 (Impf. 3. sg. √anuyodhay 10. P.)


√anurakṣ 1. P.
to guard, to guard while following, to take care of
anurakṣati - rakṣitātmā tu yo rājā rakṣyān yaścānurakṣati / MBh, 12, 94, 18.1 (Ind. Pr. 3. sg. √anurakṣ 1. P.)
anurakṣet - tasmāt puruṣo matimānātmanaḥ śarīramanurakṣañchukramanurakṣet / Ca, Nid., 6, 8.4 (Opt. Pr. 3. sg. √anurakṣ 1. P.)

anurakṣant - bahudoṣaḥ saṃśodhyaḥ kuṣṭhī bahuśo 'nurakṣatā prāṇān / AHS, Cikitsitasthāna, 19, 95.1 (Ind. Pr. √anurakṣ 1. P.)
anurakṣya - [..] sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak [..] Ca, Nid., 6, 10.1 (Ger. √anurakṣ 1. P.)


√anurañj 4. Ā.
to be attached or devoted, to become red in imitation of, to find delight in
anurajyanti - anurajyanti rājāno 'hanyahani rāghavam // Rām, Utt, 89, 8.2 (Ind. Pr. 3. pl. √anurañj 4. Ā.)
anurajet - sarvaṃ hyanurajeddehaṃ hatvā saṃjñāṃ ca mārayet // Ca, Sū., 13, 74.2 (Opt. Pr. 3. sg. √anurañj 4. Ā.)
anvarajyata - taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām / KumS, 8, 16.1 (Impf. 3. sg. √anurañj 4. Ā.)
anvarajyanta - nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ // MBh, 14, 4, 8.2 (Impf. 3. pl. √anurañj 4. Ā.)
anurajyate - tadātvasukhasaṃjñeṣu bhāveṣvajño'nurajyate / Ca, Sū., 28, 40.1 (Ind. Pass. 3. sg. √anurañj 4. Ā.)
anurajyante - kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // Rām, Ay, 61, 14.2 (Ind. Pass. 3. pl. √anurañj 4. Ā.)

anurakta - vadati madhuravāṇīṃ nṛtyagītānuraktaḥ / SmaDī, 1, 17.1 (PPP. √anurañj 4. Ā.)


√anurañjay 10. P.
to colour, to conciliate, to gratify, to imitate the colour of ..., to win
anurañjayanti - pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ // GarPu, 1, 70, 9.2 (Ind. Pr. 3. pl. √anurañjay 10. P.)
anurañjayet - rahasyaiḥ prītiyogaiścetyekaikām anurañjayet // KāSū, 4, 2, 68.2 (Opt. Pr. 3. sg. √anurañjay 10. P.)
anurañjaya - amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // Rām, Ay, 3, 27.2 (Imper. Pr. 2. sg. √anurañjay 10. P.)
anvarañjayam - [..] labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam // DKCar, 2, 2, 311.1 (Impf. 1. sg. √anurañjay 10. P.)
anvarañjayat - [..] kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat // DKCar, 2, 2, 26.1 (Impf. 3. sg. √anurañjay 10. P.)

anurañjayant - dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan / MaPu, 34, 6.1 (Ind. Pr. √anurañjay 10. P.)
anurañjita - tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ / Rām, Ay, 3, 24.1 (PPP. √anurañjay 10. P.)


√anuram 1. Ā.
to cease to go or continue, to stop
anurata - līlāvatārānurato devatiryaṅnarādiṣu // BhāgP, 1, 2, 34.2 (PPP. √anuram 1. Ā.)


√anurud 2. P.
to bewail, to lament
anuroditi - virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām // KumS, 4, 15.2 (Ind. Pr. 3. sg. √anurud 2. P.)
anurudanti - tāny adyānurudantīva parityaktāni kāmibhiḥ / Rām, Ay, 65, 19.1 (Ind. Pr. 3. pl. √anurud 2. P.)


√anurudh 4. P.
to bar, to confine, to overcome, to surround
anurudhyanti - dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān // MBh, 5, 22, 4.2 (Ind. Pr. 3. pl. √anurudh 4. P.)
anurundhyāt - baijikād abhisambandhād anurundhyād aghaṃ tryaham // MaS, 5, 63.2 (Opt. Pr. 3. sg. √anurudh 4. P.)
anurudhyat - bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt / MBh, 3, 183, 2.1 (Impf. 3. sg. √anurudh 4. P.)
anurudhye - pratyācakṣe na cāpyenam anurudhye sudurlabham // MBh, 12, 172, 24.2 (Ind. Pass. 1. sg. √anurudh 4. P.)
anurudhyase - āhārabhūtam asmākaṃ rāmam evānurudhyase // MBh, 3, 265, 28.2 (Ind. Pass. 2. sg. √anurudh 4. P.)
anurudhyate - prajñācakṣur nara iha doṣaṃ naivānurudhyate / MBh, 3, 200, 48.1 (Ind. Pass. 3. sg. √anurudh 4. P.)
anurudhyāmahe - anurudhyāmahe brahman pitur ānṛṇyam āsthitaḥ // Rām, Bā, 75, 2.2 (Ind. Pass. 1. pl. √anurudh 4. P.)
anurudhyante - hitamevānurudhyante praparīkṣya parīkṣakāḥ / Ca, Sū., 28, 36.1 (Ind. Pass. 3. pl. √anurudh 4. P.)

anurundhant - krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī / MBh, 1, 143, 1.7 (Ind. Pr. √anurudh 4. P.)
anuroddhum - araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi // MBh, 3, 251, 15.2 (Inf. √anurudh 4. P.)
anurudhya - anurudhyāpi saumitre duḥkhe viparivartinī // Rām, Utt, 47, 5.2 (Abs. √anurudh 4. P.)
anurudhyamāna - anurudhyamānacittavṛttitvaṃ nityātmatvam // GaṇKṬ, 6.1, 168.0 (Ind. Pass. √anurudh 4. P.)


√anuruh 1. P.
to ascend, to mount
anvarohat - tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ / Rām, Yu, 29, 10.1 (Impf. 3. sg. √anuruh 1. P.)


√anurocay 10. P.
to choose, to prefer
anvarocayat - saṃcintya sa mahātejā vanam evānvarocayat / MBh, 3, 183, 2.2 (Impf. 3. sg. √anurocay 10. P.)


√anulip 6. Ā.
to anoint, to anoint one's self after, to besmear
anulimpati - kimanartharucirlokastaṃ gandhenānulimpati // BoCA, 8, 66.2 (Ind. Pr. 3. sg. √anulip 6. Ā.)
anulilipe - athānulilipe 'ṅgāni jagāma ca yathāgatam // MBh, 3, 246, 17.2 (Perf. 3. sg. √anulip 6. Ā.)

anulipta - snāto 'nuliptaḥ karpūracandanāgurukuṅkumaiḥ / AHS, Sū., 3, 20.1 (PPP. √anulip 6. Ā.)
anulipya - vāmena tīrthaṃ savyena śarīramanulipya ca / LiPu, 2, 22, 5.1 (Abs. √anulip 6. Ā.)


√anulih 6. P.

anulihet - vākucīcūrṇaṃ karṣamātram anulihet // ŚGDī, 2, 12, 180.1, 6.0 (Opt. Pr. 3. sg. √anulih 6. P.)


√anulī 4. Ā.
to disappear after
anulīna - [..] ca bhīto nāmāvaplutya tatraiva janād anulīnaḥkruddhvayāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam // DKCar, 2, 4, 104.0 (PPP. √anulī 4. Ā.)


√anulepay 10. P.
to cause to be anointed
anulepayāmi - sarvatrisāhasravisārigandhair gandhottamais tānanulepayāmi / BoCA, 2, 14.1 (Ind. Pr. 1. sg. √anulepay 10. P.)
anulepayet - tathāstamita āditye gomayenānulepayet / MaPu, 72, 29.1 (Opt. Pr. 3. sg. √anulepay 10. P.)

anulepita - praviśedrasaśālāṃ ca snātaḥ śuddho'nulepitaḥ // ĀK, 1, 2, 40.2 (PPP. √anulepay 10. P.)


√anuvac 3. P.
to communicate, to recite, to recite the formulas inviting to the sacrificial ceremony, to reiterate, to repeat, to study
anvavocan - anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ // BhāgP, 1, 5, 30.2 (them. Aor. 3. pl. √anuvac 3. P.)
anūcuḥ - [..] tapas te juhuvuḥ sasnur āryā brahmānūcurnāma gṛṇanti ye te // BhāgP, 3, 33, 7.2 (Perf. 3. pl. √anuvac 3. P.)

anūkta - kumāravaṭakāsthena mayānūktas tapantakaḥ / Bṛhat, 11, 103.1 (PPP. √anuvac 3. P.)
anuvācya - prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit / MaPu, 47, 124.1 (Ger. √anuvac 3. P.)
anūcya - [..] pūrve jāyante para uttare yad ṛcānūcya yajuṣā yajati tasmādadhare dantā aṇīyāṃso [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Abs. √anuvac 3. P.)


√anuvad 1. P.
to imitate, to insist upon, to repeat the words of
anvavadat - [..] sa pratīcīṃ diśam ejatataṃ vāg anvavadat pavamānaḥ pavamāna iti sa nyavartata [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 4.1 (Impf. 3. sg. √anuvad 1. P.)

anuvadant - uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño [..] SpKāNi, 1, 4.2, 12.0 (Ind. Pr. √anuvad 1. P.)
anūdita - tasmād aviruddhārthavādenānūditatvād uparidhāraṇavad vidhiḥ kalpayituṃ śakyate // ParāṬī, Ācārakāṇḍa, 2, 15.2, 643.0 (PPP. √anuvad 1. P.)
anūdya - [..] abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdyapāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam // SpKāNi, 1, 5.2, 20.2 (Abs. √anuvad 1. P.)


√anuvartay 10. Ā.
to carry out, to follow up, to roll after or forward, to supply
anuvartaye - śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye / MBh, 12, 139, 69.2 (Ind. Pr. 1. sg. √anuvartay 10. Ā.)
anuvartayati - evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ / MBh, 6, 25, 16.1 (Ind. Pr. 3. sg. √anuvartay 10. Ā.)
anuvartayataḥ - [..] rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ / Ca, Sū., 28, 4.5 (Ind. Pr. 3. du. √anuvartay 10. Ā.)
anuvartayet - tathā vaidharaṇaṃ kuryād ucitaṃ cānuvartayet // ArthŚ, 2, 25, 40.2 (Opt. Pr. 3. sg. √anuvartay 10. Ā.)
anuvartyate - provāca codanādharmaḥ kim arthaṃ nānuvartyate // MṛgT, Vidyāpāda, 1, 4.2 (Ind. Pass. 3. sg. √anuvartay 10. Ā.)

anuvartita - [..] katamaḥ sa devas traikālikaṃ sthiracareṣv anuvartitāṃśaḥ / BhāgP, 3, 31, 16.1 (PPP. √anuvartay 10. Ā.)
anuvartitavant - matsyo jālaṃ hyavijñānād anuvartitavāṃstathā // MBh, 12, 295, 23.2 (PPA. √anuvartay 10. Ā.)
anuvartanīya - sāmīpyād ityatrāpy atir anuvartanīyaḥ yathā locanastham añjanam atisāmīpyānna dṛśyate / STKau, 8.2, 1.3 (Ger. √anuvartay 10. Ā.)


√anuval 1. P.
anuvalita - [..] madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid [..] DKCar, 2, 2, 339.1 (PPP. √anuval 1. P.)


√anuvas 1. P.
to dwell near to, to inhabit along with, to settle after another
anuvasanti - kekayebhyo rājyam ākāṅkṣamāṇā yuddhārthinaścānuvasanti pārthān // MBh, 5, 22, 19.2 (Ind. Pr. 3. pl. √anuvas 1. P.)
anuvaset - [..] cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ [..] Ca, Sū., 8, 27.1 (Opt. Pr. 3. sg. √anuvas 1. P.)
anvavasam - unmattāham anunmattaṃ kāntam anvavasaṃ ciram / MBh, 12, 168, 48.2 (Impf. 1. sg. √anuvas 1. P.)
anuvatsyāmi - tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati [..] Rām, Ay, 82, 27.2 (Fut. 1. sg. √anuvas 1. P.)
anuvatsyati - vasantaṃ bhrātur arthāya śatrughno mānuvatsyati / Rām, Ay, 82, 25.1 (Fut. 3. sg. √anuvas 1. P.)
anuvatsyatha - pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha // Rām, Bā, 61, 16.2 (Fut. 2. pl. √anuvas 1. P.)
anvavātsīt - sāgraṃ vai varṣasāhasram anvavātsīt tam īśvaraḥ // BhāgP, 3, 20, 15.2 (athem. s-Aor. 3. sg. √anuvas 1. P.)

anuvasant - anuvasann api na duṣyatyanudivasaṃ vā dīyata ityanuvāsanaḥ / Su, Cik., 35, 18.6 (Ind. Pr. √anuvas 1. P.)
anuvastavya - [..] matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam [..] Ca, Vim., 8, 13.1 (Ger. √anuvas 1. P.)


√anuvā 2. P.
to blow after
anuvavau - śivaścānuvavau vāyuḥ praśāntam abhavad rajaḥ // MBh, 5, 81, 23.2 (Perf. 3. sg. √anuvā 2. P.)


√anuvāday 10. Ā.
to accompany, to follow
anvavādayat - aho sādhviti nirghoṣo lokāṃs trīn anvavādayat / Ca, Sū., 1, 37.1 (Impf. 3. sg. √anuvāday 10. Ā.)
anuvādayitā - yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti // Bṛhat, 16, 85.2 (periphr. Fut. 3. sg. √anuvāday 10. Ā.)
anuvādayāmāsuḥ - tato 'nuvādayāmāsuḥ paṇavānakadundubhīḥ / MBh, 12, 40, 16.1 (periphr. Perf. 3. pl. √anuvāday 10. Ā.)


√anuvāray 10. P.
to hinder, to prevent
anvavārayan - mahābalā raṇe śūrāḥ pāñcālān anvavārayan // MBh, 7, 70, 14.2 (Impf. 3. pl. √anuvāray 10. P.)


√anuvāhay 10. Ā.

anuvāhayet - vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / RHT, 16, 36.1 (Opt. Pr. 3. sg. √anuvāhay 10. Ā.)


√anuvikas 1. P.
to blow, to expand
anuvikasant - antarjale 'nuvikasanmadhumādhavīnāṃ gandhena khaṇḍitadhiyo 'py anilaṃ kṣipantaḥ // BhāgP, 3, 15, 17.2 (Ind. Pr. √anuvikas 1. P.)


√anuvicar 1. Ā.
to walk or pass through, to walk up to
anuvicarant - [..] 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyamagniveśam abravīt // Ca, Vim., 3, 3.0 (Ind. Pr. √anuvicar 1. Ā.)


√anuvicintay 10. Ā.
to meditate upon, to recall to mind
anuvicintayeḥ - tatsādhu laṅkādhipate etam evārtham anuvicintayeḥ / LAS, 1, 44.19 (Opt. Pr. 2. sg. √anuvicintay 10. Ā.)

anuvicintayant - taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram / Rām, Ay, 37, 28.1 (Ind. Pr. √anuvicintay 10. Ā.)
anuvicintya - [..] praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 30.0 (Abs. √anuvicintay 10. Ā.)


√anuvid 6. Ā.
to deem, to discover, to find, to marry, to obtain
anuvindati - [..] kṣipraṃ bhraśyate rājyānna ca śreyo 'nuvindati // MBh, 9, 3, 44.2 (Ind. Pr. 3. sg. √anuvid 6. Ā.)
anuvindanti - tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ / ChāUp, 8, 4, 3.1 (Ind. Pr. 3. pl. √anuvid 6. Ā.)
anvavindata - gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata // BhāgP, 8, 8, 20.2 (Impf. 3. sg. √anuvid 6. Ā.)

anuvindant - [..] gopīhṛdayamadano nandasadanān mukundo gāndhinyās tanayam anuvindanmadhupurīm / Haṃ, 1, 2.1 (Ind. Pr. √anuvid 6. Ā.)
anuvidya - brahmacaryeṇa hy evātmānam anuvidya manute // ChāUp, 8, 5, 2.4 (Abs. √anuvid 6. Ā.)


√anuvid 2. P.
to know thoroughly
anuvetti - yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim // YāSmṛ, 3, 104.2 (Ind. Pr. 3. sg. √anuvid 2. P.)


√anuvidhā 3. Ā.
to greet respectfully
anuvidadhyāt - [..] buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau [..] Ca, Sū., 8, 27.1 (Opt. Pr. 3. sg. √anuvidhā 3. Ā.)
anuvidhema - tasmai namo bhagavate 'nuvidhema tubhyaṃ yo 'nādṛto narakabhāgbhir asatprasaṅgaiḥ // BhāgP, 3, 9, 4.2 (Opt. Pr. 1. pl. √anuvidhā 3. Ā.)
anuvidhatsva - [..] teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsvetivācyā syāt / Ca, Śār., 8, 14.2 (Imper. Pr. 2. sg. √anuvidhā 3. Ā.)
anuvidhīyate - vanastham api tāpasye yas tvām anuvidhīyate // Rām, Ār, 15, 31.2 (Ind. Pass. 3. sg. √anuvidhā 3. Ā.)
anuvidhīyete - [..] vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete // Ca, Śār., 8, 18.2 (Ind. Pass. 3. du. √anuvidhā 3. Ā.)
anuvidhīyante - adyāpyanuvidhīyante kāmadveṣavivarjitāḥ / MBh, 1, 113, 6.2 (Ind. Pass. 3. pl. √anuvidhā 3. Ā.)

anuvihita - tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho // BhāgP, 1, 9, 17.2 (PPP. √anuvidhā 3. Ā.)
anuvidhātavya - [..] rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ [..] Ca, Vim., 8, 13.1 (Ger. √anuvidhā 3. Ā.)
anuvidhāya - tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām / Rām, Ay, 19, 21.2 (Abs. √anuvidhā 3. Ā.)
anuvidhīyamāna - [..] prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena [..] KādSv, 14.1, 2.0 (Ind. Pass. √anuvidhā 3. Ā.)


√anuvināday 10. P.
to make resonant or musical
anuvinādayant - [..] rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayansvanaḥ / Rām, Ay, 95, 47.1 (Ind. Pr. √anuvināday 10. P.)


√anuvibhaj 1. Ā.
anuvibhajya - [..] rasaikaikaśyena ca nāmalakṣaṇārthaṃ ṣaḍāsthāpanaskandhā rasato 'nuvibhajyavyākhyāsyante // Ca, Vim., 8, 137.3 (Abs. √anuvibhaj 1. Ā.)


√anuvimṛś 6. P.
to consider
anuvimṛśya - sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān // DKCar, 2, 2, 24.1 (Abs. √anuvimṛś 6. P.)


√anuviś 6. P.
to enter, to enter after, to follow
anuviśati - [..] niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo [..] YSBh, 3, 45.1, 14.1 (Ind. Pr. 3. sg. √anuviś 6. P.)
anuviśataḥ - rāgāndhāvanapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam // KāSū, 2, 2, 19.1 (Ind. Pr. 3. du. √anuviś 6. P.)
anvaviśat - hrīśca krodhaśca bībhatsuṃ kṣaṇenānvaviśacca ha // MBh, 1, 126, 11.2 (Impf. 3. sg. √anuviś 6. P.)

anuviśant - hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī // Haṃ, 1, 77.2 (Ind. Pr. √anuviś 6. P.)
anuviṣṭa - so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye / BhāgP, 3, 20, 17.1 (PPP. √anuviś 6. P.)


√anuviṣad 2. P.
to be fixed upon
anuviṣaṇṇa - atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya [..] ChāUp, 8, 12, 4.1 (PPP. √anuviṣad 2. P.)


√anuvisṛp 1. Ā.
to follow
anuvisarpati - snehavīryaṃ tathā datte dehaṃ cānuvisarpati // Su, Cik., 37, 6.2 (Ind. Pr. 3. sg. √anuvisṛp 1. Ā.)

anuvisarpant - yathāduṣṭena doṣeṇa yathā cānuvisarpatā / AHS, Nidānasthāna, 1, 8.1 (Ind. Pr. √anuvisṛp 1. Ā.)


√anuvihan 2. P.
to derange, to interrupt
anuvihanti - utkocair vañcanābhiśca kāryāṇyanuvihanti ca // MBh, 12, 56, 51.2 (Ind. Pr. 3. sg. √anuvihan 2. P.)


√anuvīkṣ 1. Ā.
to quoteine, to survey
anuvīkṣya - so 'nuvīkṣya kṛpāviṣṭastasyāḥ saṃrakṣaṇotsukaḥ / KūPu, 1, 15, 99.1 (Abs. √anuvīkṣ 1. Ā.)


√anuvīj 1. P.
to fan
anuvījita - puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ // MBh, 3, 44, 9.2 (PPP. √anuvīj 1. P.)


√anuvṛ 5. Ā.
to cover, to surround
anuvavrire - chādayānaṃ śarair ghoraistam ekam anuvavrire // MBh, 6, 73, 12.2 (Perf. 3. pl. √anuvṛ 5. Ā.)


√anuvṛt 1. Ā.
to assent, to attend, to be supplied from a previous sentence, to expect, to follow, to follow from a previous rule, to go after, to imitate, to obey, to pursue, to resemble, to respect
anuvarte - taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā // Rām, Ay, 27, 28.2 (Ind. Pr. 1. sg. √anuvṛt 1. Ā.)
anuvartase - vaneṣvapi vasan kaccid dharmam evānuvartase // MBh, 3, 156, 9.2 (Ind. Pr. 2. sg. √anuvṛt 1. Ā.)
anuvartate - nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ [..] SaAHS, Sū., 16, 3.1, 3.0 (Ind. Pr. 3. sg. √anuvṛt 1. Ā.)
anuvartete - yasya vartmānuvartete mṛtyuvaivasvatāvubhau // MBh, 12, 315, 49.2 (Ind. Pr. 3. du. √anuvṛt 1. Ā.)
anuvartāmahe - anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām // MBh, 12, 254, 20.2 (Ind. Pr. 1. pl. √anuvṛt 1. Ā.)
anuvartante - ye tvenamanuvartante kliśyamānaṃ svakarmaṇā / Ca, Nid., 7, 20.1 (Ind. Pr. 3. pl. √anuvṛt 1. Ā.)
anuvarteta - avṛttivyādhiśokārtān anuvarteta śaktitaḥ / AHS, Sū., 2, 23.1 (Opt. Pr. 3. sg. √anuvṛt 1. Ā.)
anuvartasva - tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam // Rām, Ki, 30, 7.2 (Imper. Pr. 2. sg. √anuvṛt 1. Ā.)
anuvartatām - [..] hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām // Rām, Ki, 41, 20.2 (Imper. Pr. 3. sg. √anuvṛt 1. Ā.)
anuvartatām - [..] maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānayāyinī kalpasundarīmanuvartatāmiti // DKCar, 2, 3, 42.1 (Imper. Pr. 3. du. √anuvṛt 1. Ā.)
anvavarte - [..] cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte // DKCar, 2, 2, 303.1 (Impf. 1. sg. √anuvṛt 1. Ā.)
anvavartata - draupadī dharmapatnī ca kathaṃ tān anvavartata // MBh, 1, 200, 2.2 (Impf. 3. sg. √anuvṛt 1. Ā.)
anvavartanta - santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī // MaPu, 38, 4.3 (Impf. 3. pl. √anuvṛt 1. Ā.)
anuvartiṣye - suvṛttim anuvartiṣye tām ahaṃ pitur avyayām / MBh, 1, 110, 6.2 (Fut. 1. sg. √anuvṛt 1. Ā.)
anuvartsyati - anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ / MBh, 5, 4, 2.1 (Fut. 3. sg. √anuvṛt 1. Ā.)
anuvartsyante - tacchīlam anuvartsyante manuṣyā lokavāsinaḥ / MBh, 3, 189, 3.1 (Fut. 3. pl. √anuvṛt 1. Ā.)
anvavartiṣṭa - gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa // DKCar, 2, 3, 66.1 (athem. is-Aor. 3. sg. √anuvṛt 1. Ā.)
anuvartithāḥ - kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ // MBh, 5, 131, 38.2 (Proh. 2. sg. √anuvṛt 1. Ā.)

anuvartant - ato 'nyathānuvartatsu tejasaḥ kāla ucyate // MBh, 3, 29, 32.2 (Ind. Pr. √anuvṛt 1. Ā.)
anuvṛtta - niśāyām anuvṛttāyāṃ nirmuktaśaśibhāskaram // BhāgP, 3, 11, 29.2 (PPP. √anuvṛt 1. Ā.)
anuvartanīya - atrāpi pataṅgikalkata ityanuvartanīyam // RRSṬīkā zu RRS, 8, 53.2, 2.0 (Ger. √anuvṛt 1. Ā.)
anuvartitum - nirvairādibhir ātmānaṃ yacchīlam anuvartitum // BhāgP, 3, 14, 46.2 (Inf. √anuvṛt 1. Ā.)
anuvṛtya - pareṇa puṣkarasyātha anuvṛtya sthito mahān / LiPu, 1, 53, 30.1 (Abs. √anuvṛt 1. Ā.)


√anuvṛdh 1. Ā.
to grow, to increase
anvavardhanta - anvavardhanta pārthāśca mādrīputrau tathaiva ca / MBh, 1, 115, 28.49 (Impf. 3. pl. √anuvṛdh 1. Ā.)


√anuveṣṭay 10. P.
to cover, to wind round
anuveṣṭayati - pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ [..] Ca, Śār., 8, 21.2 (Ind. Pr. 3. sg. √anuveṣṭay 10. P.)

anuveṣṭita - puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān / Rām, Ār, 10, 73.1 (PPP. √anuveṣṭay 10. P.)


√anuvyadh 4. P.
to endow with, to penetrate, to pierce through, to set, to strike afterwards, to wound
anuvidhyati - iṣavas tasya naśyanti yo viddham anuvidhyati // NāS, 2, 11, 19.2 (Ind. Pr. 3. sg. √anuvyadh 4. P.)
anuvivyādha - pañcakair anuvivyādha magnaṃ śiśukam ambhasi / MBh, 1, 123, 6.15 (Perf. 3. sg. √anuvyadh 4. P.)

anuvidhyant - naśyatīṣur yathā viddhaḥ khe viddham anuvidhyataḥ / MaS, 9, 42.1 (Ind. Pr. √anuvyadh 4. P.)
anuviddha - etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram / RājNi, Gr., 15.1 (PPP. √anuvyadh 4. P.)


√anuvyavaso 6. P.
to perceive
anuvyavasīyeta - [..] anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasā vānuvyavasīyeteti // YSBh, 3, 47.1, 2.1 (Opt. P. Pass. 3. sg. √anuvyavaso 6. P.)


√anuvyavahṛ 2. P.
anuvyavaharant - [..] spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho [..] Saṅgh, 1, 52.1 (Ind. Pr. √anuvyavahṛ 2. P.)


√anuvyākhyā 2. P.
to explain further
anuvyākhyāsyāmi - etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi / ChāUp, 8, 9, 3.2 (Fut. 1. sg. √anuvyākhyā 2. P.)
anuvyākhyāsyāmaḥ - [..] anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu [..] Ca, Sū., 12, 7.2 (Fut. 1. pl. √anuvyākhyā 2. P.)

anuvyākhyāta - iti lakṣaṇataścikitsitamanuvyākhyātam / Ca, Vim., 7, 15.4 (PPP. √anuvyākhyā 2. P.)
anuvyākhyāyamāna - [..] vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃśuśrūṣāmaha iti // Ca, Śār., 5, 3.2 (Ind. Pass. √anuvyākhyā 2. P.)


√anuvyāhṛ 1. P.
to curse, to utter in order or repeatedly
anuvyāharet - sattvaprajñāvākyaśaktisampannānāṃ rājabhāgyam anuvyāharenmantrisaṃyogaṃ ca brūyāt // ArthŚ, 1, 11, 19.1 (Opt. Pr. 3. sg. √anuvyāhṛ 1. P.)
anuvyāharat - tām anuvyāharacchaktim āpatantīṃ sa rāghavaḥ / Rām, Yu, 88, 33.1 (Impf. 3. sg. √anuvyāhṛ 1. P.)

anuvyāhṛta - dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt / MBh, 1, 166, 34.1 (PPP. √anuvyāhṛ 1. P.)


√anuvraj 1. Ā.
to do homage, to follow, to go along, to obey, to visit seriatim
anuvrajāmi - anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghrireṇubhiḥ // BhāgP, 11, 14, 16.2 (Ind. Pr. 1. sg. √anuvraj 1. Ā.)
anuvrajati - anuvrajati ko nveṣa mām ityeva ca so 'bravīt / MBh, 1, 167, 12.1 (Ind. Pr. 3. sg. √anuvraj 1. Ā.)
anuvrajanti - anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ // Rām, Utt, 99, 7.2 (Ind. Pr. 3. pl. √anuvraj 1. Ā.)
anuvrajet - tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet / MaS, 11, 112.1 (Opt. Pr. 3. sg. √anuvraj 1. Ā.)
anuvraja - ebhiḥ saha mahārāja tīrthānyetānyanuvraja // MBh, 3, 83, 105.2 (Imper. Pr. 2. sg. √anuvraj 1. Ā.)
anuvrajata - kṣiptametanmayā cakramanuvrajata māciram // SkPu, 4, 37.2 (Imper. Pr. 2. pl. √anuvraj 1. Ā.)
anuvrajat - aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat / Rām, Su, 16, 10.1 (Impf. 3. sg. √anuvraj 1. Ā.)
anvavrajan - anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ / BCar, 7, 35.1 (Impf. 3. pl. √anuvraj 1. Ā.)
anuvrajiṣyāmi - anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca / Rām, Ay, 32, 22.1 (Fut. 1. sg. √anuvraj 1. Ā.)
anuvavrāja - ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // Rām, Ay, 14, 17.2 (Perf. 3. sg. √anuvraj 1. Ā.)

anuvrajant - tattatkarmānusāreṇa nānāyonīr anuvrajat // ŚiSūV, 3, 1.1, 5.0 (Ind. Pr. √anuvraj 1. Ā.)
anuvrajitum - anuvrajitum icchanti paurajānapadās tathā // Rām, Ay, 23, 13.2 (Inf. √anuvraj 1. Ā.)
anuvrajya - brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet // ViSmṛ, 21, 16.1 (Abs. √anuvraj 1. Ā.)


√anuśās 2. Ā.
to address, to advise, to chastise, to correct, to direct, to govern, to order, to punish, to rule, to teach
anuśāsmi - suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me [..] MBh, 12, 139, 79.2 (Ind. Pr. 1. sg. √anuśās 2. Ā.)
anuśāssi - anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ // MBh, 2, 5, 41.2 (Ind. Pr. 2. sg. √anuśās 2. Ā.)
anuśāsti - [..] niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti // KādSv, 1.1, 5.0 (Ind. Pr. 3. sg. √anuśās 2. Ā.)
anuśiṣṭaḥ - diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān / BhāgP, 3, 22, 7.1 (Ind. Pr. 3. du. √anuśās 2. Ā.)
anuśāsatha - uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // Rām, Ay, 103, 19.2 (Ind. Pr. 2. pl. √anuśās 2. Ā.)
anuśāsanti - rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha // MBh, 2, 5, 34.2 (Ind. Pr. 3. pl. √anuśās 2. Ā.)
anuśiṣyām - [..] hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām // MBh, 5, 30, 46.2 (Opt. Pr. 1. sg. √anuśās 2. Ā.)
anuśiṣyāt - anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ // Rām, Ār, 62, 17.2 (Opt. Pr. 3. sg. √anuśās 2. Ā.)
anuśiṣyuḥ - tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ [..] Ca, Śār., 8, 40.1 (Opt. Pr. 3. pl. √anuśās 2. Ā.)
anuśādhi - [..] nigaditaṃ bhavatā yathāhaṃ saṃsādhayāmi bhagavann anuśādhibhṛtyam // BhāgP, 11, 7, 16.2 (Imper. Pr. 2. sg. √anuśās 2. Ā.)
anuśāstu - svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti // MaS, 11, 99.2 (Imper. Pr. 3. sg. √anuśās 2. Ā.)
anvaśāḥ - [..] purā vīra tvam eva bahuśo 'nvaśāḥ / Rām, Ār, 62, 17.1 (Impf. 2. sg. √anuśās 2. Ā.)
anvaśāt - iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ // Rām, Ay, 13, 21.2 (Impf. 3. sg. √anuśās 2. Ā.)
anuśāstā - anuśāstā yathānyāyaṃ śamāyāsya kulasya te // MBh, 3, 11, 5.2 (periphr. Fut. 3. sg. √anuśās 2. Ā.)
anvaśiṣat - hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣanmahīm / MBh, 12, 83, 67.1 (them. Aor. 3. sg. √anuśās 2. Ā.)
anuśaśāsa - adhyāsta sarvavedajño dūtān anuśaśāsa ca // Rām, Ay, 75, 10.2 (Perf. 3. sg. √anuśās 2. Ā.)

anuśāsant - jugupsitaṃ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ / BhāgP, 1, 5, 15.1 (Ind. Pr. √anuśās 2. Ā.)
anuśāsita - na prāyo bhavitā martyaloke prāg anuśāsitaḥ // BhāgP, 11, 17, 4.2 (PPP. √anuśās 2. Ā.)
anuśāsya - anuśāsyastvayā brahmanniyojyaśca suto yathā // MBh, 12, 326, 61.2 (Ger. √anuśās 2. Ā.)
anuśāsitum - na śakyam anamātyena mahattvam anuśāsitum / MBh, 12, 112, 22.1 (Inf. √anuśās 2. Ā.)
anuśāsya - athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ [..] Rām, Ay, 18, 40.2 (Abs. √anuśās 2. Ā.)


√anuśikṣ 6. P.

anuśikṣāmi - yato yad anuśikṣāmi yathā vā nāhuṣātmaja / BhāgP, 11, 7, 36.1 (Ind. Pr. 1. sg. √anuśikṣ 6. P.)
anvaśikṣam - śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ // BhāgP, 11, 7, 35.2 (Impf. 1. sg. √anuśikṣ 6. P.)


√anuśiṣ 7. P.

anuśiṣyet - na cānuśiṣyed rājānam apṛcchantaṃ kadācana / MBh, 4, 4, 12.1 (Opt. Pr. 3. sg. √anuśiṣ 7. P.)
anuśiṣyate - [..] ahaṃ sīte na hy aniṣṭo 'nuśiṣyate / Rām, Ār, 9, 20.2 (Ind. Pass. 3. sg. √anuśiṣ 7. P.)

anuśiṣya - evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram / MBh, 3, 159, 29.1 (Abs. √anuśiṣ 7. P.)


√anuśī 2. Ā.
to adhere closely to, to have sex with, to lie along or close, to sleep with
anuśete - ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya [..] MṛgṬī, Vidyāpāda, 2, 14.2, 25.2 (Ind. Pr. 3. sg. √anuśī 2. Ā.)
anuśerate - [..] ka upāsīran ka u svid anuśerate // BhāgP, 3, 7, 37.2 (Ind. Pr. 3. pl. √anuśī 2. Ā.)
anuśayīmahi - no ceddhi vayam apyenaṃ mahīm anuśayīmahi / MBh, 7, 49, 14.1 (Opt. Pr. 1. pl. √anuśī 2. Ā.)

anuśayya - asgplatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ [..] DKCar, 2, 2, 69.1 (Abs. √anuśī 2. Ā.)


√anuśuc 1. Ā.
to bewail, to mourn over, to regret
anuśocāmi - nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // Rām, Ay, 41, 6.2 (Ind. Pr. 1. sg. √anuśuc 1. Ā.)
anuśocasi - ātmānam anuśoca tvaṃ kim anyam anuśocasi / Rām, Ay, 98, 20.1 (Ind. Pr. 2. sg. √anuśuc 1. Ā.)
anuśocati - damayantī tava sutā bhartāram anuśocati // MBh, 3, 67, 4.2 (Ind. Pr. 3. sg. √anuśuc 1. Ā.)
anuśocatha - kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha / MBh, 12, 149, 40.1 (Ind. Pr. 2. pl. √anuśuc 1. Ā.)
anuśocanti - imaṃ ca lokaṃ śocantam anuśocanti devatāḥ / MBh, 3, 154, 10.2 (Ind. Pr. 3. pl. √anuśuc 1. Ā.)
anuśoceyam - nādyaivam anuśoceyaṃ bhartur aṅkagatā satī // Rām, Yu, 80, 45.3 (Opt. Pr. 1. sg. √anuśuc 1. Ā.)
anuśoca - ātmānam anuśoca tvaṃ kim anyam anuśocasi / Rām, Ay, 98, 20.1 (Imper. Pr. 2. sg. √anuśuc 1. Ā.)
anvaśocaḥ - aśocyān anvaśocastvaṃ prajñāvādāṃśca bhāṣase / MBh, 6, 24, 11.2 (Impf. 2. sg. √anuśuc 1. Ā.)
anvaśocata - anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam // MBh, 3, 78, 22.2 (Impf. 3. sg. √anuśuc 1. Ā.)
anvaśocanta - anye paurajanāścaivam anvaśocanta pāṇḍavān / MBh, 1, 137, 16.5 (Impf. 3. pl. √anuśuc 1. Ā.)
anuśocithāḥ - tvaṃ bhadre śuddhadehāsi mā kiṃcid anuśocithāḥ / SkPu (Rkh), Revākhaṇḍa, 225, 14.2 (Proh. 2. sg. √anuśuc 1. Ā.)

anuśocant - saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm // BhāgP, 3, 1, 21.2 (Ind. Pr. √anuśuc 1. Ā.)
anuśocya - straiṇān narād yārthatṛṣo 'nuśocyāt krītena vittaṃ ratim ātmanecchatī // BhāgP, 11, 8, 32.2 (Ger. √anuśuc 1. Ā.)
anuśocitum - tasmād evaṃ viditvainaṃ nānuśocitum arhatha // ViSmṛ, 20, 53.2 (Inf. √anuśuc 1. Ā.)


√anuśrāvay 10. Ā.
to make public
anuśrāvayet - na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt / Ca, Sū., 8, 22.1 (Opt. Pr. 3. sg. √anuśrāvay 10. Ā.)


√anuśri 1. Ā.
anuśrita - sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ // MaPu, 125, 29.2 (PPP. √anuśri 1. Ā.)


√anuśru 5. P.
to hear repeatedly
anuśṛṇoti - ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam / BhāgP, 3, 33, 37.1 (Ind. Pr. 3. sg. √anuśru 5. P.)
anuśuśruma - nānuśuśruma jātvetat pūrveṣv api hi janmasu / MaS, 9, 99.1 (Perf. 1. pl. √anuśru 5. P.)
anuśrūyate - tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānā anuśrūyate / LAS, 2, 154.11 (Ind. Pass. 3. sg. √anuśru 5. P.)

anuśṛṇvant - ajātaśatruḥ papraccha sarveṣāṃ no 'nuśṛṇvatām // BhāgP, 11, 19, 11.3 (Ind. Pr. √anuśru 5. P.)
anuśrotavya - [..] punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃca // Su, Sū., 4, 5.1 (Ger. √anuśru 5. P.)
anuśrotum - tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā // ĀyDī, 1, Cik., 4, 5, 11.0 (Inf. √anuśru 5. P.)


√anuṣañj 1. Ā.
to adhere, to be attached to, to cling to
anuṣajjate - yadā hi nendriyārtheṣu na karmasvanuṣajjate / MBh, 6, 28, 4.1 (Ind. Pr. 3. sg. √anuṣañj 1. Ā.)
anuṣajjante - anyonyaṃ cānuṣajjante vartante ca pṛthak pṛthak // MBh, 12, 123, 2.2 (Ind. Pr. 3. pl. √anuṣañj 1. Ā.)
anuṣajyate - [..] hiṃsāyā avarjanīyatvāt sāvadhānasyāpi kṛṣīvalasya doṣo 'nuṣajyateiti // ParāṬī, Ācārakāṇḍa, 2, 8.1, 2.0 (Ind. Pass. 3. sg. √anuṣañj 1. Ā.)
anuṣajyeta - krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite // AHS, Cikitsitasthāna, 16, 48.2 (Opt. P. Pass. 3. sg. √anuṣañj 1. Ā.)

anuṣakta - rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān / AHS, Sū., 1, 1.1 (PPP. √anuṣañj 1. Ā.)


√anuṣañjay 10. P.
to supply
anuṣañjanīya - anupalabdhir iti vakṣyamāṇaṃ siṃhāvalokitenānuṣañjanīyam / STKau, 8.2, 1.1 (Ger. √anuṣañjay 10. P.)


√anuṣic 6. P.
to drip upon, to pour upon or into
anusikta - [..] kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam [..] Su, Cik., 38, 3.1 (PPP. √anuṣic 6. P.)


√anuṣṭan 1. P.

anuṣṭanati - rasate vyathate bhūmir anuṣṭanati vāhanam // MBh, 6, 108, 7.2 (Ind. Pr. 3. sg. √anuṣṭan 1. P.)


√anuṣṭhā 1. Ā.
to appoint, to attend to, to carry out, to do, to follow out, to govern, to perform, to practise, to rule, to stand near or by, to superintend, to treat
anutiṣṭhasi - nānutiṣṭhasi dharmārthau na kāme cāpi vartase / MBh, 12, 172, 7.1 (Ind. Pr. 2. sg. √anuṣṭhā 1. Ā.)
anutiṣṭhati - [..] udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatītiyāvat // ĀyDī, Śār., 1, 23.2, 8.0 (Ind. Pr. 3. sg. √anuṣṭhā 1. Ā.)
anutiṣṭhāmaḥ - svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ // MBh, 3, 182, 17.2 (Ind. Pr. 1. pl. √anuṣṭhā 1. Ā.)
anutiṣṭhanti - evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ / BhāgP, 11, 20, 37.1 (Ind. Pr. 3. pl. √anuṣṭhā 1. Ā.)
anutiṣṭhet - tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet / MaS, 11, 112.1 (Opt. Pr. 3. sg. √anuṣṭhā 1. Ā.)
anutiṣṭheyuḥ - [..] anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ // KāSū, 2, 6, 43.2 (Opt. Pr. 3. pl. √anuṣṭhā 1. Ā.)
anutiṣṭha - anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam // MBh, 12, 66, 36.2 (Imper. Pr. 2. sg. √anuṣṭhā 1. Ā.)
anutiṣṭhatām - teṣāṃ svavihitaṃ karma tadbhayānnānutiṣṭhatām / MBh, 14, 29, 15.1 (Imper. Pr. 3. sg. √anuṣṭhā 1. Ā.)
anvatiṣṭhat - kāny anvatiṣṭhad dvārāṇi mārgāyāvarajanmanām // BhāgP, 3, 20, 1.3 (Impf. 3. sg. √anuṣṭhā 1. Ā.)
anvatiṣṭhatām - tena ca tamarthaṃ tathaivānvatiṣṭhatām // DKCar, 2, 3, 43.1 (Impf. 3. du. √anuṣṭhā 1. Ā.)
anvatiṣṭhan - itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan // DKCar, Pūrvapīṭhikā, 1, 12.1 (Impf. 3. pl. √anuṣṭhā 1. Ā.)
anuṣṭhāsyati - [..] yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatītisāndrādaraḥ samāgaman nāgarajanaḥ // DKCar, 2, 2, 197.1 (Fut. 3. sg. √anuṣṭhā 1. Ā.)
anuṣṭhīyate - [..] āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam [..] MṛgṬī, Vidyāpāda, 1, 4.2, 3.0 (Ind. Pass. 3. sg. √anuṣṭhā 1. Ā.)
anuṣṭhīyante - yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate // YSBh, 2, 28.1, 4.1 (Ind. Pass. 3. pl. √anuṣṭhā 1. Ā.)
anuṣṭhīyatām - yathābhilaṣitam anuṣṭhīyatām iti / H, 2, 66.5 (Imper. Pass. 3. sg. √anuṣṭhā 1. Ā.)

anutiṣṭhant - śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ / MaS, 2, 9.1 (Ind. Pr. √anuṣṭhā 1. Ā.)
anutasthivas - īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim / KumS, 8, 50.1 (Perf. √anuṣṭhā 1. Ā.)
anuṣṭhita - [..] tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ // MaS, 3, 147.2 (PPP. √anuṣṭhā 1. Ā.)
anuṣṭhitavant - tasyānuṣṭhitavān asmi saṃskāraṃ sodakakriyam // Bṛhat, 20, 434.2 (PPA. √anuṣṭhā 1. Ā.)
anuṣṭheya - [..] mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyāeva vidhipūraṇārthaṃ ca // TantS, Dvāviṃśam āhnikam, 7.0 (Ger. √anuṣṭhā 1. Ā.)
anuṣṭhātum - [..] sarve'pi lābhā upāyasādhyāste copāyā balahīnaiḥ puruṣairanuṣṭhātuṃ na śakyanta ityataḥ prādhānyajñāpanārthaṃ balānām [..] GaṇKṬ, 2.2, 37.0 (Inf. √anuṣṭhā 1. Ā.)
anuṣṭhāya - [..] aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharmagupto mā gopāyeti dharmo [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Abs. √anuṣṭhā 1. Ā.)
anuṣṭhīyamāna - yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṃ bhavet / BhāgP, 11, 17, 2.1 (Ind. Pass. √anuṣṭhā 1. Ā.)


√anuṣṭhāpay 10. Ā.
to make someone follow
anuṣṭhāpayet - jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān // KūPu, 2, 26, 78.2 (Opt. Pr. 3. sg. √anuṣṭhāpay 10. Ā.)


√anuspṛś 6. P.
to extend to, to touch
anuspṛśatāt - tenaiva me dṛśam anuspṛśatād yathāhaṃ srakṣyāmi pūrvavad idaṃ praṇatapriyo [..] BhāgP, 3, 9, 22.2 (Imper. Pr. 3. sg. √anuspṛś 6. P.)


√anusaṃyā 2. P.
to go to or towards, to go up and down
anusaṃyāmi - bhavanānyanusaṃyāmi prabhāvaṃ paśya me nṛpa / MBh, 1, 69, 4.2 (Ind. Pr. 1. sg. √anusaṃyā 2. P.)
anusaṃyāhi - atra snātaḥ kṛtakṛtyo viśuddhas tīrthānyanyānyanusaṃyāhi rājan // MBh, 3, 113, 25.2 (Imper. Pr. 2. sg. √anusaṃyā 2. P.)
anusaṃyāntu - rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // Rām, Ay, 73, 13.2 (Imper. Pr. 3. pl. √anusaṃyā 2. P.)
anusaṃyayau - āruhyairāvataṃ śakrastrailokyam anusaṃyayau // MBh, 12, 220, 10.2 (Perf. 3. sg. √anusaṃyā 2. P.)


√anusaṃvṛ 5. Ā.
anusaṃvṛta - nāgād vaiśasam anusaṃvṛtaś ca nāgairdeveśaṃ vacanamuvāca cālpabuddhiḥ // LiPu, 1, 97, 33.2 (PPP. √anusaṃvṛ 5. Ā.)


√anusaṃveday 10. Ā.
to be conscious of, to perceive
anusaṃvedyamāna - anusaṃvedyamānasya vastuvṛttatvānupapatteḥ // NŚVi, 6, 32.2, 114.0 (Ind. Pass. √anusaṃveday 10. Ā.)


√anusaṃvraj 1. P.
to follow, to go after
anusaṃvraja - [..] abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti / ChāUp, 4, 4, 5.5 (Imper. Pr. 2. sg. √anusaṃvraj 1. P.)


√anusaṃsādhay 10. P.
anusaṃsādhya - anusaṃsādhya kaunteyān āśīrbhir abhinandya ca / MBh, 3, 155, 25.2 (Abs. √anusaṃsādhay 10. P.)


√anusaṃsṛ 3. P.
to be reborn
anusaṃsarate - kiṃkāraṇam idaṃ kṛtsnaṃ ko 'nusaṃsarate sadā / KūPu, 2, 1, 26.1 (Ind. Pr. 3. sg. √anusaṃsṛ 3. P.)


√anusaṃsṛj 6. P.
anusaṃsṛṣṭa - jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahmavīkṣitam / BhāgP, 3, 5, 35.1 (PPP. √anusaṃsṛj 6. P.)


√anusaṃsthā 1. P.
to become finished after, to follow
anusaṃsthita - ūrdhvottaramṛṣibhyastu dhruvo yatrānusaṃsthitaḥ / MaPu, 124, 112.1 (PPP. √anusaṃsthā 1. P.)


√anusaṃsmṛ 1. P.
to remember
anusaṃsmaret - yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret / MBh, 4, 4, 40.1 (Opt. Pr. 3. sg. √anusaṃsmṛ 1. P.)

anusaṃsmarant - vasatyanarhas tadduḥkhaṃ bhūya evānusaṃsmaran // MBh, 3, 64, 15.2 (Ind. Pr. √anusaṃsmṛ 1. P.)
anusaṃsmṛta - prayāti vilayaṃ sadyaḥ sakṛd yatrānusaṃsmṛte // HBh, 3, 51.3 (PPP. √anusaṃsmṛ 1. P.)
anusaṃsmṛtya - āvāṃ tad anusaṃsmṛtya duḥkhitau svaḥ sutādhunā // GokP, 6, 9.2 (Abs. √anusaṃsmṛ 1. P.)


√anusaṃkram 1. P.
to reach, to walk or go up to
anusaṃkrānta - jyeṣṭhāccāpyanusaṃkrānto rājānam avikampanam / MBh, 12, 336, 43.1 (PPP. √anusaṃkram 1. P.)


√anusaṃgrah 9. Ā.
to favour, to oblige, to salute by laying hold of the feet
anusaṃgṛhya - kṣattāram anusaṃgṛhya bāṣpotpīḍakalasvaraḥ / MBh, 1, 137, 16.59 (Abs. √anusaṃgrah 9. Ā.)


√anusaṃcar 1. Ā.
to become assimilated, to cross, to follow, to join, to penetrate, to pursue, to seek after, to traverse, to visit, to walk along side
anusaṃcarāmaḥ - itthaṃ ca deśān anusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ // MBh, 3, 35, 12.2 (Ind. Pr. 1. pl. √anusaṃcar 1. Ā.)
anusaṃcaranti - ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti / MaPu, 39, 7.2 (Ind. Pr. 3. pl. √anusaṃcar 1. Ā.)
anusaṃcareḥ - sarasvatīdṛṣadvatyau sevamāno 'nusaṃcareḥ / MBh, 12, 148, 12.1 (Opt. Pr. 2. sg. √anusaṃcar 1. Ā.)
anusaṃcacāra - yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra // MBh, 3, 120, 29.3 (Perf. 3. sg. √anusaṃcar 1. Ā.)


√anusaṃcāray 10. P.
to become identified or assimilated with, to join
anusaṃcārya - tāṃścānusaṃcārya tataḥ kṛtārthāḥ patanti vipreṣu yateṣu bhūyaḥ // MBh, 12, 290, 106.2 (Abs. √anusaṃcāray 10. P.)


√anusaṃci 5. Ā.
to accumulate
anusaṃcita - dṛśyante cābhiśāpāśca pūrvakarmānusaṃcitāḥ / SkPu (Rkh), Revākhaṇḍa, 198, 36.1 (PPP. √anusaṃci 5. Ā.)


√anusaṃcintay 10. P.
to meditate
anusaṃcintya - mokṣam evānusaṃcintya gamanāya mano dadhe / MBh, 12, 318, 63.2 (Abs. √anusaṃcintay 10. P.)


√anusaṃjvar 1. P.
to feel distressed after
anusaṃjvaret - sarvaṃ tannāsti taccaiva tajjñātvā ko 'nusaṃjvaret // MBh, 12, 105, 15.2 (Opt. Pr. 3. sg. √anusaṃjvar 1. P.)


√anusaṃtan 8. P.
to continue, to diffuse, to extend everywhere, to join on, to overspread
anusaṃtanuta - [..] idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño [..] ChāUp, 3, 16, 2.3 (Imper. Pr. 2. pl. √anusaṃtan 8. P.)

anusaṃtata - sa punaḥ kṣatriyaśataiḥ pṛthivīm anusaṃtatām / MBh, 12, 49, 52.1 (PPP. √anusaṃtan 8. P.)


√anusaṃdih 6. P.
anusaṃdigdha - atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca [..] Ca, Vim., 8, 43.1 (PPP. √anusaṃdih 6. P.)


√anusaṃdṛś 4. P.
to consider successively
anusaṃdṛśya - tāni tānyanusaṃdṛśya saṅgasthānānyariṃdama / MBh, 12, 308, 132.1 (Abs. √anusaṃdṛś 4. P.)


√anusaṃdhā 3. Ā.
to aim at, to arrange, to ascertain, to calm, to compose, to explore, to inspect, to plan, to set in order, [dram.] to visualize
anusaṃdhatte - yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // MaS, 12, 106.2 (Ind. Pr. 3. sg. √anusaṃdhā 3. Ā.)
anusaṃdhattaḥ - nānusaṃdhatta etā vai vinā bhaktiṃ janārdane / SātT, 4, 39.1 (Ind. Pr. 3. du. √anusaṃdhā 3. Ā.)
anusaṃdadhate - [..] sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate // TantS, Dvāviṃśam āhnikam, 28.2 (Ind. Pr. 3. pl. √anusaṃdhā 3. Ā.)
anusaṃdhehi - [..] bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi / H, 3, 57.2 (Imper. Pr. 2. sg. √anusaṃdhā 3. Ā.)
anusaṃdhīyante - yaccocyate vibhāvāḥ kāvyād anusaṃdhīyante iti tadapi na vidmaḥ // NŚVi, 6, 32.2, 93.0 (Ind. Pass. 3. pl. √anusaṃdhā 3. Ā.)
anusaṃdhīyatām - [..] bhartāram āha nātha prasavayogyasthānaṃ nibhṛtam anusaṃdhīyatām / H, 2, 150.4 (Imper. Pass. 3. sg. √anusaṃdhā 3. Ā.)

anusaṃdadhant - tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu [..] TantS, 5, 18.0 (Ind. Pr. √anusaṃdhā 3. Ā.)
anusaṃdhātavya - durgaśodhanaṃ pratikṣaṇam anusaṃdhātavyam / H, 3, 100.4 (Ger. √anusaṃdhā 3. Ā.)
anusaṃdhāya - evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā [..] TantS, Caturdaśam āhnikam, 20.0 (Abs. √anusaṃdhā 3. Ā.)


√anusamāhṛ 1. P.
to join or bring in order again
anusamāharati - hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti // ChāUp, 1, 5, 5.2 (Ind. Pr. 3. sg. √anusamāhṛ 1. P.)


√anusaṃpiṣ 7. P.
anusaṃpiṣṭa - hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // RAdhy, 1, 209.2 (PPP. √anusaṃpiṣ 7. P.)


√anusamprāp 5. Ā.
to arrive, to get, to reach
anusaṃprāpta - tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // Rām, Ay, 57, 8.3 (PPP. √anusamprāp 5. Ā.)
anusaṃprāpya - virāṭam anusaṃprāpya rājānaṃ puruṣarṣabham // MBh, 4, 1, 20.3 (Abs. √anusamprāp 5. Ā.)


√anusaṃbandh 9. Ā.
anusaṃbaddha - sādhuvādānusaṃbaddhaḥ sūryaścāstam upāgamat // MBh, 1, 127, 18.2 (PPP. √anusaṃbandh 9. Ā.)


√anusamman 4. Ā.
to approve
anusaṃmata - tadaivāhaṃ vacaḥ śrutvā bhavadbhyām anusaṃmatam / MBh, 7, 147, 6.1 (PPP. √anusamman 4. Ā.)


√anusah 1. Ā.
to endure
anvasahe - sarvam anvasahe taṃ taṃ dākṣiṇyakṣayaśaṅkayā // Bṛhat, 20, 249.2 (Impf. 1. sg. √anusah 1. Ā.)


√anusādhay 10. P.
anusādhita - pāṣāṇarahitā raktā raktavargānusādhitā / RRS, 10, 16.1 (PPP. √anusādhay 10. P.)


√anusāray 10. P.
to pursue,
anusārayet - pūrvavajjāraṇā kāryā dviguṇenānusārayet // RRĀ, V.kh., 18, 115.2 (Opt. Pr. 3. sg. √anusāray 10. P.)
anusāryante - arthārtham anusāryante siddhārthastu vimucyate // MBh, 12, 316, 36.2 (Ind. Pass. 3. pl. √anusāray 10. P.)

anusārita - [..] samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham [..] RCint, 3, 159.1 (PPP. √anusāray 10. P.)
anusārya - sārite jārayettadvadanusāryeṇa jārayet / RRĀ, V.kh., 14, 68.1 (Ger. √anusāray 10. P.)
anusāryamāṇa - anusāryamāṇā bahubhī rakṣibhir bharatarṣabha / MBh, 1, 101, 4.3 (Ind. Pass. √anusāray 10. P.)


√anusidh 4. Ā.
to prepare
anusiddha - [..] varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā [..] Su, Cik., 23, 12.1 (PPP. √anusidh 4. Ā.)


√anusīv 4. P.
anusyūta - [..] pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti [..] TantS, 8, 58.0 (PPP. √anusīv 4. P.)


√anusṛ 1. Ā.
to conform to, to follow, to go after
anusarāmi - kim vane anusarāmi tām iha kim vṛthā vilapāmi // GīG, 3, 9.2 (Ind. Pr. 1. sg. √anusṛ 1. Ā.)
anusarati - adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ / GīG, 1, 54.1 (Ind. Pr. 3. sg. √anusṛ 1. Ā.)
anusarāmaḥ - [..] asgplīyate ity alam anena prakṛtam anusarāmaḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 53.0 (Ind. Pr. 1. pl. √anusṛ 1. Ā.)
anusareḥ - tenodīcīṃ diśam anusares tiryag āyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva [..] Megh, 1, 61.2 (Opt. Pr. 2. sg. √anusṛ 1. Ā.)
anusaret - haviṣyabhug vānusaret pratisrotaḥ sarasvatīm / MaS, 11, 77.1 (Opt. Pr. 3. sg. √anusṛ 1. Ā.)
anusara - [..] kramaghaṭanayā saṃkaṭatarān nivāsān vṛṣṇīnām anusara purīmadhyaviśikhān / Haṃ, 1, 41.1 (Imper. Pr. 2. sg. √anusṛ 1. Ā.)
anvasarata - dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ // MBh, 12, 274, 35.2 (Impf. 3. sg. √anusṛ 1. Ā.)
anvasarat - viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane // MBh, 1, 45, 21.2 (them. Aor. 3. sg. √anusṛ 1. Ā.)
anusasāra - tataḥ kadācid bhagavān parvato 'nusasāra ha / MBh, 12, 30, 33.1 (Perf. 3. sg. √anusṛ 1. Ā.)
anusasruḥ - anusasrur yathoddeśaṃ paśyanto vividhān nagān // MBh, 3, 155, 29.2 (Perf. 3. pl. √anusṛ 1. Ā.)

anusarant - viśuddhe codgāre kṣudupagamane vāte 'nusarati / AHS, Sū., 8, 55.3 (Ind. Pr. √anusṛ 1. Ā.)
anusṛta - nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam // BhāgP, 3, 5, 32.2 (PPP. √anusṛ 1. Ā.)
anusaraṇīya - [..] rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam // ĀyDī, Cik., 1, 6.2, 3.0 (Ger. √anusṛ 1. Ā.)
anusṛtya - dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati // KādSv, 8.1, 5.0 (Abs. √anusṛ 1. Ā.)


√anusṛj 6. Ā.
to dismiss, to let go
anusṛjate - guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān / BhāgP, 11, 10, 31.1 (Ind. Pr. 3. sg. √anusṛj 6. Ā.)

anusṛṣṭa - tat te vayaṃ lokasisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma / BhāgP, 3, 5, 47.1 (PPP. √anusṛj 6. Ā.)


√anusṛp 1. P.
to approach, to glide after or towards
anusarpāmi - mātaṅgīm anusarpāmi yathā rājā tathā prajāḥ // Bṛhat, 19, 43.2 (Ind. Pr. 1. sg. √anusṛp 1. P.)
anusarpati - ākhorviṣam iva kruddhaṃ taddehamanusarpati // Su, Nid., 1, 48.2 (Ind. Pr. 3. sg. √anusṛp 1. P.)
anusarpanti - bhramantamanusarpanti nakṣatrāṇi ca cakravat // MaPu, 125, 6.2 (Ind. Pr. 3. pl. √anusṛp 1. P.)

anusarpant - tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca [..] Ca, Nid., 2, 4.2 (Ind. Pr. √anusṛp 1. P.)
anusarpyamāṇa - anusarpyamāṇā bahubhiḥ puruṣair bharatarṣabha / SkPu (Rkh), Revākhaṇḍa, 198, 9.1 (Ind. Pass. √anusṛp 1. P.)


√anusecay 10. Ā.

anusecayet - [..] vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ [..] Su, Śār., 10, 21.1 (Opt. Pr. 3. sg. √anusecay 10. Ā.)


√anusev 1. Ā.
to observe, to practise
anusevase - sa yathā darpasahitam adharmaṃ nānusevase / MBh, 12, 91, 26.1 (Ind. Pr. 2. sg. √anusev 1. Ā.)

anusevant - atiraskṛtasambhāṣā duḥstriyo nānusevatī / MBh, 3, 222, 26.1 (Ind. Pr. √anusev 1. Ā.)
anusevita - matprasādād dvijaśreṣṭha sarvadevānusevitam // SkPu (Rkh), Revākhaṇḍa, 182, 43.2 (PPP. √anusev 1. Ā.)


√anusmṛ 1. Ā.
to recollect, to remember
anusmaranti - gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca // BhāgP, 1, 5, 36.2 (Ind. Pr. 3. pl. √anusmṛ 1. Ā.)
anusmareḥ - jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ // MBh, 5, 13, 6.3 (Opt. Pr. 2. sg. √anusmṛ 1. Ā.)
anusmaret - sadā rudramanusmaret // PāśSū, 5, 33.0 (Opt. Pr. 3. sg. √anusmṛ 1. Ā.)
anusmara - urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam // BhāgP, 1, 5, 13.2 (Imper. Pr. 2. sg. √anusmṛ 1. Ā.)
anusmarat - [..] dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat / Rām, Su, 36, 49.1 (Impf. 3. sg. √anusmṛ 1. Ā.)
anusasmāra - tacca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ // MBh, 6, 86, 12.2 (Perf. 3. sg. √anusmṛ 1. Ā.)

anusmarant - gurudāreṣu kurvīta satāṃ dharmam anusmaran // MaS, 2, 217.2 (Ind. Pr. √anusmṛ 1. Ā.)
anusmartavya - pūrvokto dhyeyo'rthaḥ satatam anusmartavyaḥ / PABh, 5, 33, 5.1 (Ger. √anusmṛ 1. Ā.)
anusmṛtya - tatra vairamanusmṛtya viśvāmitreṇa dhīmatā / SkPu, 19, 16.1 (Abs. √anusmṛ 1. Ā.)


√anuhan 2. P.

anuhanti - dagdham evānudahati hatam evānuhanti ca / MBh, 12, 217, 20.1 (Ind. Pr. 3. sg. √anuhan 2. P.)
anughnanti - devādayo 'py anughnanti grahāś chidraprahāriṇaḥ // AHS, Utt., 4, 5.2 (Ind. Pr. 3. pl. √anuhan 2. P.)


√anuhuṃkṛ 8. Ā.
to roar in imitation of
anuhuṃkurute - anuhuṃkurute ghanadhvaniṃ na hi gomāyurutāni kesarī // H, 2, 87.10 (Ind. Pr. 3. sg. √anuhuṃkṛ 8. Ā.)


√anuhṛ 1. P.
to carry behind, to imitate, to resemble
anuharati - vapuḥ anuharati tava smarasaṅgarakharanakharakṣatarekham / GīG, 8, 6.1 (Ind. Pr. 3. sg. √anuhṛ 1. P.)
anujahruḥ - anujahrur mahāśailān vividhāṃśca mahādrumān // Rām, Yu, 84, 8.2 (Perf. 3. pl. √anuhṛ 1. P.)


√anūccāray 10. P.
anūccārya - ityanyonyam anūccārya prayayuryamasādanam // MaPu, 138, 13.2 (Abs. √anūccāray 10. P.)


√anūtthā 1. Ā.
to rise after
anūttiṣṭhante - rājānam utthitam anūttiṣṭhante bhṛtyāḥ // ArthŚ, 1, 19, 1.1 (Ind. Pr. 3. pl. √anūtthā 1. Ā.)
anūdatiṣṭhan - taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca [..] ChāUp, 3, 19, 3.2 (Impf. 3. pl. √anūtthā 1. Ā.)


√anūtpat 1. P.
to fly up after another, to jump up afterwards, to raise one's self into the air
anūtpatanti - yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty [..] YSBh, 2, 54.1, 2.1 (Ind. Pr. 3. pl. √anūtpat 1. P.)
anūtpetuḥ - utpatantam anūtpetuḥ sarve te hariyūthapāḥ / Rām, Su, 62, 23.1 (Perf. 3. pl. √anūtpat 1. P.)


√anūdi 2. Ā.
to go up or out after
anūdyante - savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca / KāSū, 5, 5, 2.1 (Ind. Pr. 3. pl. √anūdi 2. Ā.)


√anṛṇībhū 1. Ā.
to become free from debt
anṛṇībhūta - dṛṣṭvā kim anṛṇībhūto yāsyāmi paramāṃ gatim // SkPu (Rkh), Revākhaṇḍa, 103, 124.2 (PPP. √anṛṇībhū 1. Ā.)


√anaikāntikīkṛ 8. P.
anaikantikīkartum - [..] yac ca tat sati sattvam anaikāntikīkartumaśaktam // MṛgṬī, Vidyāpāda, 6, 5.2, 5.0 (Inf. √anaikāntikīkṛ 8. P.)


√antari 2. P.
antarita - asmin hi tantre kālāntaritā niyamā nivartante // PABh, 1, 9, 43.0 (PPP. √antari 2. P.)


√antarīkṛ 8. P.
antarīkṛta - niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam // AHS, Sū., 7, 48.2 (PPP. √antarīkṛ 8. P.)
antarīkṛtya - [..] bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca [..] Su, Cik., 14, 18.1 (Abs. √antarīkṛ 8. P.)


√antargam 1. P.
to go between
antargata - brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye [..] AmŚā, 1, 69.1 (PPP. √antargam 1. P.)


√antargā 3. P.
to exclude from, to go between, to separate
antaragāt - [..] nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti tad yathaikapāt puruṣo yann [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 2.0 (root Aor. 3. sg. √antargā 3. P.)


√antardhā 3. Ā.
to conceal, to deposit, to hide, to hide one's self, to obscure, to place within, to receive within
antardhatte - [..] abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ [..] Ca, Vim., 3, 20.2 (Ind. Pr. 3. sg. √antardhā 3. Ā.)
antardadhate - [..] iyān ato 'nyo mayy udyate 'ntardadhatesvayaṃ sma // BhāgP, 3, 3, 15.2 (Ind. Pr. 3. pl. √antardhā 3. Ā.)
antardhāsyati - antardhāsyati tat satyam etad vaḥ kathitaṃ mayā // MBh, 12, 322, 48.2 (Fut. 3. sg. √antardhā 3. Ā.)
antaradhāt - evaṃ bhavatu yoginya ityuktvāntaradhācchivaḥ // SkPu (Rkh), Revākhaṇḍa, 66, 4.2 (root Aor. 3. sg. √antardhā 3. Ā.)
antardadhe - ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ / SūrSi, 1, 7.1 (Perf. 3. sg. √antardhā 3. Ā.)
antardadhatuḥ - abhīkṣṇam antardadhatuḥ śarajālair mahābalau / Rām, Yu, 77, 24.1 (Perf. 3. du. √antardhā 3. Ā.)
antardadhire - tato 'ntardadhire siddhāḥ sarvalokasya paśyataḥ / BhāgP, 11, 5, 44.1 (Perf. 3. pl. √antardhā 3. Ā.)
antaradhīyata - pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ // BhāgP, 3, 19, 15.2 (Impf. Pass.3. sg. √antardhā 3. Ā.)
antaradhīyatām - evamuktvā tato devau tatraivāntaradhīyatām // SkPu (Rkh), Revākhaṇḍa, 167, 13.3 (Impf. Pass.3. du. √antardhā 3. Ā.)

antarhita - [..] taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhitesurārau sarvaṃ tad indreṇa kṛtam // MṛgṬī, Vidyāpāda, 1, 1.2, 28.0 (PPP. √antardhā 3. Ā.)
antardhāya - antardhāya vicitreṣu cacāra girisānuṣu // MBh, 3, 146, 62.2 (Abs. √antardhā 3. Ā.)


√antardhāray 10. P.

antardhārayanti - dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ / NāS, 2, 1, 219.1 (Ind. Pr. 3. pl. √antardhāray 10. P.)

antardhārayant - [..] nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantīpareti prathitā // VNSūV, 7.1, 1.0 (Ind. Pr. √antardhāray 10. P.)


√antarbhā 2. P.

antarbhāti - [..] kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma [..] TantS, 6, 1.1 (Ind. Pr. 3. sg. √antarbhā 2. P.)


√antarbhū 1. P.
to be in
antarbhavati - śarīraṃ cātra hetau liṅge cāntarbhavati // ĀyDī, Sū., 1, 24.2, 5.0 (Ind. Pr. 3. sg. √antarbhū 1. P.)
antarbhavanti - antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau // MaS, 12, 87.2 (Ind. Pr. 3. pl. √antarbhū 1. P.)
antarbhaviṣyanti - atraivāntarbhaviṣyanti śeṣāś cākhyānajātayaḥ // KāvĀ, 1, 28.2 (Fut. 3. pl. √antarbhū 1. P.)

antarbhūta - [..] ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva [..] TantS, 5, 4.0 (PPP. √antarbhū 1. P.)


√antarmukhībhū 1. P.

antarmukhībhavanti - [..] yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavantiyoginas tatsamīhitam acireṇaiva labhante // SpKāNi, 1, 22.2, 1.0 (Ind. Pr. 3. pl. √antarmukhībhū 1. P.)

antarmukhībhavant - [..] samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ [..] SpKāNi, 1, 22.2, 3.0 (Ind. Pr. √antarmukhībhū 1. P.)


√antaḥkṛ 8. P.
antaḥkṛta - antaḥkṛtarasālepatāmrapātramukhasya ca // ĀK, 1, 26, 129.2 (PPP. √antaḥkṛ 8. P.)
antaḥkṛtya - antaḥkṛtya sthitaṃ dhyāyeddhṛdayānandadhāmani // TantS, 5, 9.2 (Abs. √antaḥkṛ 8. P.)


√andhamūṣīkṛ 8. Ā.
to process in an andhamūṣā
andhamūṣīkṛta - andhamūṣīkṛtaṃ dhmātaṃ pakvaṃ vimalam añjanam // AHS, Utt., 13, 32.2 (PPP. √andhamūṣīkṛ 8. Ā.)


√andhīkṛ 8. P.
to blind, to make blind,
andhīkṛta - hariṇīpadamātreṇa sarvam andhīkṛtaṃ jagat // PABh, 1, 9, 112.2 (PPP. √andhīkṛ 8. P.)


√andhībhū 1. P.
to become blind
andhībhūta - andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ // Bhra, 1, 1.2 (PPP. √andhībhū 1. P.)


√anvadhisthā 1. Ā.
anvadhiṣṭhita - asaṃkhyātāś ca saṃkṣepāt pradhānād anvadhiṣṭhitāt / LiPu, 1, 4, 54.1 (PPP. √anvadhisthā 1. Ā.)


√anvabhiṣic 4. Ā.
to have one's self anointed by another
anvabhiṣicyeta - taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate / MBh, 12, 74, 29.1 (Opt. Pr. 3. sg. √anvabhiṣic 4. Ā.)


√anvavakṛ 6. P.
to scatter or strew about
anvavakīrya - yavair anvavakīryātha bhājane sapavitrake / YāSmṛ, 1, 230.1 (Abs. √anvavakṛ 6. P.)


√anvavaruh 1. P.
to ascend or enter upon after another
anvavarohanti - padam anvavarohanti prāptasya paramāṃ gatim // MBh, 12, 222, 24.2 (Ind. Pr. 3. pl. √anvavaruh 1. P.)


√anvavasā 6. P.
to adhere to cling to, to desire, to long for
anvavasita - tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam // MBh, 12, 244, 5.2 (PPP. √anvavasā 6. P.)


√anvave 2. P.
to follow, to walk up to or get into
anvavaiti - [..] 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti // MBh, 12, 288, 41.3 (Ind. Pr. 3. sg. √anvave 2. P.)
anvavayanti - catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ // MBh, 5, 35, 46.2 (Ind. Pr. 3. pl. √anvave 2. P.)

anvaveta - catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ // MBh, 5, 35, 46.2 (PPP. √anvave 2. P.)
anvavetya - [..] saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād [..] Ca, Nid., 1, 20.0 (Abs. √anvave 2. P.)


√anvavekṣ 1. P.
to inspect, to look at
anvavekṣase - yasmāt sarvāsvavasthāsu dharmam evānvavekṣase / MBh, 12, 78, 29.2 (Ind. Pr. 2. sg. √anvavekṣ 1. P.)
anvavekṣate - kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate / Rām, Yu, 26, 30.2 (Ind. Pr. 3. sg. √anvavekṣ 1. P.)
anvavekṣeta - sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ / MaS, 6, 65.1 (Opt. Pr. 3. sg. √anvavekṣ 1. P.)
anvavekṣasva - athainām anvavekṣasva mṛgacaryām ivātmanaḥ / MBh, 3, 34, 11.1 (Imper. Pr. 2. sg. √anvavekṣ 1. P.)
anvavaikṣata - gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // Rām, Ay, 1, 13.2 (Impf. 3. sg. √anvavekṣ 1. P.)
anvavekṣan - kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ / MBh, 12, 221, 37.1 (Impf. 3. pl. √anvavekṣ 1. P.)

anvavekṣant - [..] tyajeti ko nu brūyāt samatām anvavekṣan // MBh, 3, 5, 18.2 (Ind. Pr. √anvavekṣ 1. P.)
anvavekṣya - itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā / Ca, Indr., 12, 90.1 (Ger. √anvavekṣ 1. P.)
anvavekṣitum - naitānyekena śakyāni sātatyenānvavekṣitum / MBh, 12, 94, 26.1 (Inf. √anvavekṣ 1. P.)
anvavekṣya - tām ūrmikalilāvartām anvavekṣya mahārathaḥ / Rām, Ay, 44, 4.1 (Abs. √anvavekṣ 1. P.)


√anvavekṣay 10. Ā.

anvavekṣayet - ye kecid bhūmipatayastān sarvān anvavekṣayet / MBh, 12, 94, 19.1 (Opt. Pr. 3. sg. √anvavekṣay 10. Ā.)


√anvah 1. P.

anvāha - [..] tasmātpumāṃsaḥ śmaśruvanto 'śmaśruva striyo yatsāmidhenīḥ saṃtanvannanvāha tasmād āsāṃ saṃtatamiva śarīraṃ bhavati [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Perf. 3. sg. √anvah 1. P.)


√anvākram 1. P.
to ascend towards or to
anvākramat - anvākramat puṇyacikīrṣayorvyām adhiṣṭhito yāni sahasramūrtiḥ // BhāgP, 3, 1, 17.2 (them. Aor. 3. sg. √anvākram 1. P.)


√anvākhyā 2. P.
to esgplerate
anvākhyāta - [..] sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyātāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 10.0 (PPP. √anvākhyā 2. P.)


√anvāgam 1. P.
to come after, to follow
anvāgamiṣyāmi - nainam anvāgamiṣyāmi kadāciddhi śapet sa mām // MBh, 1, 44, 7.2 (Fut. 1. sg. √anvāgam 1. P.)
anvājagmuḥ - yathāmukhyāśca rājānastam anvājagmur utsukāḥ // MBh, 6, 41, 10.2 (Perf. 3. pl. √anvāgam 1. P.)

anvāgata - anvāgataṃ bhrātṛbhir aprameyais tadā nāśaṃse vijayāya saṃjaya // MBh, 1, 1, 106.2 (PPP. √anvāgam 1. P.)


√anvāgā 3. P.
to follow
anvāgāt - mā no 'nvāgād aghaṃ yata iti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.7 (root Aor. 3. sg. √anvāgā 3. P.)


√anvādiś 6. P.
to name or mention afresh, to refer to a previous rule
anvādiṣṭa - puruṣaś ca anvādiṣṭaḥ // Aṣṭ, 6, 2, 190.0 (PPP. √anvādiś 6. P.)


√anvādru 1. P.

anvādravat - anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena // BhāgP, 1, 7, 17.2 (Impf. 3. sg. √anvādru 1. P.)


√anvādhā 3. P.
to add fuel, to add in placing upon, to deliver over to a third person, to place upon
anvāhita - yācitānvāhitanyāsanikṣepādiṣv ayaṃ vidhiḥ // YāSmṛ, 2, 67.2 (PPP. √anvādhā 3. P.)
anvādhāya - prakṣipedvidhinā vahnimanvādhāya yathāvidhi / LiPu, 2, 25, 9.1 (Abs. √anvādhā 3. P.)


√anvānī 1. Ā.
to lead to or along
anvānayāmahe - hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe // MBh, 4, 29, 12.2 (Ind. Pr. 1. pl. √anvānī 1. Ā.)
anvānayat - ratham anvānayat tasmai suparṇocchritaketanam // MBh, 7, 122, 43.2 (Impf. 3. sg. √anvānī 1. Ā.)


√anvāyat 1. Ā.
to be connected with, to be in accordance
anvāyatta - tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt / ChāUp, 2, 9, 2.1 (PPP. √anvāyat 1. Ā.)


√anvārabh 1. Ā.
to catch or seize or touch from behind, to keep at the side of, to place one's self behind or at the side of
anvārabdha - [..] so 'gnau praṇīyamāne 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (PPP. √anvārabh 1. Ā.)


√anvāruh 1. P.
to ascend, to follow or join by ascending
anvārohat - madrarājātmajā tūrṇam anvārohad yaśasvinī / MBh, 1, 116, 31.3 (Impf. 3. sg. √anvāruh 1. P.)
anvāruroha - anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ / MBh, 2, 2, 14.1 (Perf. 3. sg. √anvāruh 1. P.)
anvārurohatuḥ - anvārurohatuḥ pārthaṃ yuyudhānajanārdanau / MBh, 7, 60, 18.1 (Perf. 3. du. √anvāruh 1. P.)

anvārūḍha - anvārūḍhastava putraṃ rathasthaṃ hṛṣṭaścāpi prāviśat svaṃ sa sainyam // MBh, 7, 154, 63.2 (PPP. √anvāruh 1. P.)


√anvālabh 1. Ā.
to handle, to lay hold of grasp, to take in the hand or with the hand
anvālabhe - anvālabhe hiraṇmayaṃ prāhrāde 'haṃ tavāsanam / MBh, 5, 35, 10.2 (Ind. Pr. 1. sg. √anvālabh 1. Ā.)
anvālabheta - tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā / Ca, Śār., 8, 11.1 (Opt. Pr. 3. sg. √anvālabh 1. Ā.)
anvālabheran - taṃ sarve 'nvālabheran prācīnāvītino muktaśikhāḥ // GauDh, 3, 2, 5.1 (Opt. Pr. 3. pl. √anvālabh 1. Ā.)


√anvāviś 6. P.
to act according to, to enter, to follow, to occupy, to possess
anvāviśanti - yathā hy eveha prajā anvāviśanti yathānuśāsanam / ChāUp, 8, 1, 5.5 (Ind. Pr. 3. pl. √anvāviś 6. P.)
anvāviśan - vivardhamānāḥ kramaśastatra te 'nvāviśan prajāḥ // MBh, 12, 283, 9.2 (Impf. 3. pl. √anvāviś 6. P.)


√anvāśri 1. Ā.
to camp, to stay
anvāśrita - tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm / Rām, Ay, 78, 1.1 (PPP. √anvāśri 1. Ā.)


√anvās 2. Ā.
to be engaged in, to be seated at or near or round, to live in the proximity of, to take a seat subsequently
anvāste - vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa / MBh, 2, 10, 22.3 (Ind. Pr. 3. sg. √anvās 2. Ā.)
anvāsate - sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // Rām, Ay, 61, 12.2 (Ind. Pr. 3. pl. √anvās 2. Ā.)
anvāsata - anvāsata durādharṣaṃ devavratam ariṃdamam / MBh, 6, 116, 6.1 (Impf. 3. pl. √anvās 2. Ā.)
anvāsyase - nityam anvāsyase rājaṃs tatra kā paridevanā // MBh, 3, 78, 9.2 (Ind. Pass. 2. sg. √anvās 2. Ā.)
anvāsyate - anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ // MBh, 3, 81, 146.2 (Ind. Pass. 3. sg. √anvās 2. Ā.)
anvāsyata - yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ / MBh, 7, 55, 7.1 (Impf. Pass.3. sg. √anvās 2. Ā.)

anvāsīna - viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ / MBh, 3, 262, 2.1 (PPP. √anvās 2. Ā.)
anvāsya - tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām / Rām, Ay, 44, 24.1 (Abs. √anvās 2. Ā.)
anvāsyamāna - sumitrayānvāsyamānā sītayā lakṣmaṇena ca // Rām, Ay, 4, 32.2 (Ind. Pass. √anvās 2. Ā.)


√anvāsthā 1. P.
to attain, to go towards, to meet
anvātiṣṭhat - [..] sa devān āgacchat sa devebhyo 'nvātiṣṭhat tasmād devā abibhayus taṃ brahmaṇe [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Impf. 3. sg. √anvāsthā 1. P.)


√anvāhṛ 1. P.
to make up, to supply
anvāharantu - anvāharantu phalakaṃ kūrcaṃ vāpyatha vā bṛsīm / MBh, 5, 35, 11.2 (Imper. Pr. 3. pl. √anvāhṛ 1. P.)


√anvi 2. P.
to be guided by, to fall to one's share, to follow, to go after or alongside, to imitate, to seek
anvemi - urvantarikṣamanvemītyantarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam [..] ŚpBr, 1, 1, 2, 4.2 (Ind. Pr. 1. sg. √anvi 2. P.)
anveti - lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam / Rām, Ay, 31, 20.1 (Ind. Pr. 3. sg. √anvi 2. P.)
anuyanti - [..] pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti // ChāUp, 5, 14, 1.5 (Ind. Pr. 3. pl. √anvi 2. P.)
anviyāt - kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt // MaS, 4, 154.2 (Opt. Pr. 3. sg. √anvi 2. P.)
anviyāma - tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ / MBh, 3, 153, 20.1 (Opt. Pr. 1. pl. √anvi 2. P.)
anvetu - arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam / MBh, 2, 18, 20.2 (Imper. Pr. 3. sg. √anvi 2. P.)
anvaitām - taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau / MBh, 7, 164, 7.1 (Impf. 3. du. √anvi 2. P.)
anveṣyāmi - anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam / MBh, 1, 116, 24.1 (Fut. 1. sg. √anvi 2. P.)
anviyāya - anviyāya sumitrāpi kaikeyī ca yaśasvinī / Rām, Utt, 89, 12.1 (Perf. 3. sg. √anvi 2. P.)
anvīyuḥ - vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭhadhiṣṇyam // BhāgP, 3, 5, 45.2 (Perf. 3. pl. √anvi 2. P.)

anvita - jagāda so 'smadgurave 'nvitāya parāśarāyātha bṛhaspateś ca // BhāgP, 3, 8, 8.2 (PPP. √anvi 2. P.)
anvetum - samartho gatim anvetuṃ pavano garuḍo 'pi vā // Rām, Yu, 25, 4.2 (Inf. √anvi 2. P.)
anvīya - anvīya ca punaḥ sarvāṃstava putrān apīḍayat // MBh, 6, 74, 17.2 (Abs. √anvi 2. P.)
anvīyamāna - anvīyamānas tarasā kruddho bhītaḥ parāpatat // BhāgP, 3, 20, 24.2 (Ind. Pass. √anvi 2. P.)


√anviṣ 6. Ā.
to aim at, to desire, to search, to seek
anveṣase - [..] dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣasedhruvam / Rām, Ār, 3, 9.1 (Ind. Pr. 2. sg. √anviṣ 6. Ā.)
anvicchati - anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ // BhāgP, 3, 22, 9.2 (Ind. Pr. 3. sg. √anviṣ 6. Ā.)
anveṣante - punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante / LAS, 2, 132.49 (Ind. Pr. 3. pl. √anviṣ 6. Ā.)
anviṣyeḥ - ādareṇa tam anviṣyes tyaja śrīmadirārujam // Bṛhat, 19, 178.2 (Opt. Pr. 2. sg. √anviṣ 6. Ā.)
anvicchet - rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā / MaS, 4, 33.1 (Opt. Pr. 3. sg. √anviṣ 6. Ā.)
anviccha - [..] abravīd athārvāṅ enam etāsv evāpsv anvicchetitad atharvābhavat tad atharvaṇo 'tharvatvam / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 4.1 (Imper. Pr. 2. sg. √anviṣ 6. Ā.)
anviṣyatu - [..] cakṣur balaṃ vā syāt so 'nviṣyatu // TAkh, 1, 306.1 (Imper. Pr. 3. sg. √anviṣ 6. Ā.)
anviṣyatām - anviṣyatāṃ purāṇeṣu tvitihāseṣu yā gatiḥ // SkPu (Rkh), Revākhaṇḍa, 155, 44.2 (Imper. Pr. 3. du. √anviṣ 6. Ā.)
anvaiccham - bhūmer vivaram anvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ // MBh, 3, 238, 4.2 (Impf. 1. sg. √anviṣ 6. Ā.)
anvaicchat - sā tasya chidram anvaicchaccirāt prabhṛti bhāminī / MBh, 3, 213, 50.2 (Impf. 3. sg. √anviṣ 6. Ā.)
anviyeṣa - anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ // Rām, Bā, 60, 9.2 (Perf. 3. sg. √anviṣ 6. Ā.)
anviṣye - sāhaṃ bhartāram anviṣye saṃtṛptā na tvahaṃ tathā / MBh, 1, 116, 30.39 (Ind. Pass. 1. sg. √anviṣ 6. Ā.)
anviṣyate - [..] padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate // MṛgṬī, Vidyāpāda, 5, 7.1, 5.0 (Ind. Pass. 3. sg. √anviṣ 6. Ā.)
anviṣyatām - anviṣyatāṃ kiṃcit sattvam // TAkh, 1, 283.1 (Imper. Pass. 3. sg. √anviṣ 6. Ā.)

anvicchant - dīrghaṃ jīvitamanvicchanbharadvāja upāgamat / Ca, Sū., 1, 3.1 (Ind. Pr. √anviṣ 6. Ā.)
anviṣṭa - yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā / SātT, 9, 57.1 (PPP. √anviṣ 6. Ā.)
anveṣaṇīya - tasmin yayau paramahaṃsamahāmunīnām anveṣaṇīyacaraṇau calayan sahaśrīḥ // BhāgP, 3, 15, 37.2 (Ger. √anviṣ 6. Ā.)
anveṣṭum - bhūya eva viṣayān anveṣṭum ārabhate // PABh, 5, 34, 72.0 (Inf. √anviṣ 6. Ā.)
anviṣya - evamanviṣya yatnena na dṛṣṭaṃ sāramatra te / BoCA, 5, 64.1 (Abs. √anviṣ 6. Ā.)


√anvīkṣ 4. P.
to follow with one's looks, to keep in view, to keep looking or gazing
anvīkṣate - [..] bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣataiti tadanukampayā saṃrakṣyatām atisāhasam // MṛgṬī, Vidyāpāda, 1, 16.2, 2.0 (Ind. Pr. 3. sg. √anvīkṣ 4. P.)
anvīkṣeta - anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām / BhāgP, 11, 10, 2.1 (Opt. Pr. 3. sg. √anvīkṣ 4. P.)
anvaikṣata - sa diśau 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 10.1 (Impf. 3. sg. √anvīkṣ 4. P.)

anvīkṣamāṇa - anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam / Rām, Ay, 35, 29.1 (Ind. Pr. √anvīkṣ 4. P.)
anvīkṣya - athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ / BhāgP, 3, 9, 27.1 (Abs. √anvīkṣ 4. P.)
anvīkṣyamāṇa - anvīkṣyamāṇaḥ kavibhiḥ punar gacchatyadarśanam // MBh, 12, 252, 13.2 (Ind. Pass. √anvīkṣ 4. P.)


√anve 2. P.
to come after
anvehi - anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi // Rām, Yu, 47, 89.2 (Imper. Pr. 2. sg. √anve 2. P.)

anvetya - rasākhyaṃ dhātumanvetya paktiṃ sthānānnirasya ca / Ca, Cik., 3, 130.1 (Abs. √anve 2. P.)


√anveṣay 10. Ā.
to search
anveṣayase - tataḥ sā brāhmaṇī prāha kiṃ anveṣayase prabho / SkPu (Rkh), Revākhaṇḍa, 42, 13.2 (Ind. Pr. 2. sg. √anveṣay 10. Ā.)
anveṣayanti - strībālavṛddhadīnānāṃ chidram anveṣayanti ye / SkPu (Rkh), Revākhaṇḍa, 159, 66.1 (Ind. Pr. 3. pl. √anveṣay 10. Ā.)
anveṣayet - gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam // LiPu, 2, 20, 21.2 (Opt. Pr. 3. sg. √anveṣay 10. Ā.)
anveṣayiṣyāmi - ahamanveṣayiṣyāmi kila yāsyāmi te gṛham // SkPu (Rkh), Revākhaṇḍa, 48, 9.2 (Fut. 1. sg. √anveṣay 10. Ā.)
anveṣayāmāsa - prātar anveṣayāmāsa munirvastramitastataḥ / SkPu (Rkh), Revākhaṇḍa, 42, 13.1 (periphr. Perf. 3. sg. √anveṣay 10. Ā.)

anveṣita - pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām // ĀK, 1, 16, 116.2 (PPP. √anveṣay 10. Ā.)
anveṣitavya - tasmājjñānaṃ tattvato 'nveṣitavyaṃ yenātmānaṃ mokṣayejjanmamṛtyoḥ // MBh, 12, 306, 84.2 (Ger. √anveṣay 10. Ā.)
anveṣya - samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito [..] Bṛhat, 27, 57.2 (Abs. √anveṣay 10. Ā.)


√apakarṣay 10. P.
to detract, to diminish, to remove
apakarṣayati - [..] vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayatikledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca / Ca, Sū., 26, 43.2 (Ind. Pr. 3. sg. √apakarṣay 10. P.)
apakarṣayet - [..] daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti [..] Su, Cik., 5, 12.0 (Opt. Pr. 3. sg. √apakarṣay 10. P.)


√apakṛ 8. Ā.
to hurt, to carry away, to drag away, to injure, to remove, to wrong
apakaromi - [..] vā pure vā te yadā nāpakaromyaham / Rām, Ki, 17, 20.1 (Ind. Pr. 1. sg. √apakṛ 8. Ā.)
apakurute - yuñjato nāpakuruta ātmārāmasya karhicit // BhāgP, 3, 27, 26.2 (Ind. Pr. 3. sg. √apakṛ 8. Ā.)
apakurvate - daṇḍam arhanti duṣyanti duṣṭāś cāpyapakurvate // MBh, 3, 29, 15.2 (Ind. Pr. 3. pl. √apakṛ 8. Ā.)
apakuryāt - na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu // MBh, 12, 76, 11.2 (Opt. Pr. 3. sg. √apakṛ 8. Ā.)
apakuryuḥ - atha vā sainikāḥ kecid apakuryur yudhiṣṭhire / MBh, 3, 228, 16.1 (Opt. Pr. 3. pl. √apakṛ 8. Ā.)
apacakre - tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān / MBh, 3, 136, 9.1 (Perf. 3. sg. √apakṛ 8. Ā.)

apakurvant - apakurvan hi rāmasya sākṣād api puraṃdaraḥ / Rām, Su, 49, 32.1 (Ind. Pr. √apakṛ 8. Ā.)
apakṛta - nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma [..] BhāgP, 1, 7, 42.2 (PPP. √apakṛ 8. Ā.)
apakartum - tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ // MaPu, 23, 33.2 (Inf. √apakṛ 8. Ā.)
apakṛtya - apakṛtya balasthasya dūrastho 'smīti nāśvaset / MBh, 12, 94, 20.1 (Abs. √apakṛ 8. Ā.)


√apakṛṣ 1. Ā.
to anticipate a word etc. which occurs later, to bend, to carry away, to debase, to detract, to diminish, to dishonour, to drag down, to draw off or aside, to omit, to put away, to remove, to take away
apakarṣasi - nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam // MBh, 2, 5, 63.2 (Ind. Pr. 2. sg. √apakṛṣ 1. Ā.)
apakarṣati - grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati // SūrSi, 2, 7.2 (Ind. Pr. 3. sg. √apakṛṣ 1. Ā.)
apakarṣanti - yam arthānnāpakarṣanti sa vai paṇḍita ucyate // MBh, 5, 33, 17.2 (Ind. Pr. 3. pl. √apakṛṣ 1. Ā.)
apakarṣeyam - viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum // MBh, 1, 148, 1.3 (Opt. Pr. 1. sg. √apakṛṣ 1. Ā.)
apakarṣet - nātmanaḥ srajam apakarṣet // ViSmṛ, 71, 55.1 (Opt. Pr. 3. sg. √apakṛṣ 1. Ā.)
apākarṣam - pravrājayeyaṃ kālakeyān pṛthivyām apākarṣaṃ dānavān antarikṣāt / MBh, 14, 9, 30.1 (Impf. 1. sg. √apakṛṣ 1. Ā.)
apākarṣat - apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca // MBh, 3, 132, 16.2 (Impf. 3. sg. √apakṛṣ 1. Ā.)
apakṛṣyate - mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate / SūrSi, 2, 9.1 (Ind. Pass. 3. sg. √apakṛṣ 1. Ā.)
apakṛṣyante - prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham // SūrSi, 2, 2.2 (Ind. Pass. 3. pl. √apakṛṣ 1. Ā.)
apākṛṣyanta - apākṛṣyanta śailāgrād dhanādhipatiśāsanāt // MBh, 3, 159, 33.2 (Impf. Pass.3. pl. √apakṛṣ 1. Ā.)
apakṛṣyeta - śṛṇu tatra yathā pāpam apakṛṣyeta bhārata // MBh, 14, 3, 3.2 (Opt. P. Pass. 3. sg. √apakṛṣ 1. Ā.)

apakarṣant - sā ca śaṃtasgpl abhyāgād alakṣmīm apakarṣatī / MBh, 1, 92, 26.2 (Ind. Pr. √apakṛṣ 1. Ā.)
apakṛṣṭa - svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ / SūrSi, 2, 5.1 (PPP. √apakṛṣ 1. Ā.)
apakṛṣṭavant - yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān / MBh, 5, 49, 19.1 (PPA. √apakṛṣ 1. Ā.)
apakraṣṭum - sa kathaṃ śakyate 'smābhir apakraṣṭuṃ nararṣabha / MBh, 1, 129, 18.27 (Inf. √apakṛṣ 1. Ā.)
apakṛṣya - apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa / MBh, 3, 67, 5.1 (Abs. √apakṛṣ 1. Ā.)
apakṛṣyamāṇa - apakṛṣyamāṇaḥ kaunteyo nadatyeva mahārathaḥ / MBh, 7, 171, 14.1 (Ind. Pass. √apakṛṣ 1. Ā.)


√apakram 1. Ā.
to glide away, to go away, to measure off by steps, to retire from, to retreat
apakrāmati - [..] dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ [..] Su, Cik., 28, 5.1 (Ind. Pr. 3. sg. √apakram 1. Ā.)
apakrāmet - apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ // MBh, 12, 138, 14.2 (Opt. Pr. 3. sg. √apakram 1. Ā.)
apakrāma - anenaiva gṛheṇa tvamapakrāma bravīmyaham // MaPu, 140, 51.3 (Imper. Pr. 2. sg. √apakram 1. Ā.)
apākrame - kṛtaśramo nirutsāhas tasmād deśād apākrame // Rām, Bā, 18, 6.2 (Impf. 1. sg. √apakram 1. Ā.)
apākrāmat - tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ / MaPu, 23, 47.2 (Impf. 3. sg. √apakram 1. Ā.)
apākrāman - tasya mārgād apākrāman sarvabhūtāni gacchataḥ / MBh, 3, 38, 27.1 (Impf. 3. pl. √apakram 1. Ā.)
apākramat - sampūjyāpākramat tena rathenādityavarcasā // MBh, 3, 275, 49.2 (them. Aor. 3. sg. √apakram 1. Ā.)
apākraman - pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman // Rām, Ay, 12, 19.2 (them. Aor. 3. pl. √apakram 1. Ā.)
apacakrame - nṛpatiṃ tvabhyanujñāya vasiṣṭho 'thāpacakrame / MBh, 1, 163, 13.1 (Perf. 3. sg. √apakram 1. Ā.)
apakramyatām - sa cāpakramyatāṃ yuddhād yenopāyena śakyate / MBh, 7, 11, 24.1 (Imper. Pass. 3. sg. √apakram 1. Ā.)

apakrāmant - śulkasthānād apakrāman sarvāpahāram āpnuyāt // ViSmṛ, 3, 31.1 (Ind. Pr. √apakram 1. Ā.)
apakrānta - [..] samāptam iva bhavati tasmād ṛgyajuḥsāmāny apakrāntatejāṃsy āsaṃs tatra maharṣayaḥ paridevayāṃcakrire mahac [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.1 (PPP. √apakram 1. Ā.)
apakramitum - apakramitum icched vā yathākāmaṃ tu sāntvayet / MBh, 12, 129, 14.1 (Inf. √apakram 1. Ā.)
apakramya - aṅgenādāya vaidehīm apakramya tato 'bravīt / Rām, Ār, 2, 10.1 (Abs. √apakram 1. Ā.)


√apakramay 10. P.
to cause to run away
apakramita - yayāpakramitaḥ śreṣṭhī mama locanagocarāt // Bṛhat, 26, 10.2 (PPP. √apakramay 10. P.)


√apakṣi 5. P.
to decline, to wane
apakṣiṇoti - [..] sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś [..] Su, Nid., 4, 9.1 (Ind. Pr. 3. sg. √apakṣi 5. P.)

apakṣita - apakṣitam ivāsyāpi paramāyur vayaḥśatam // BhāgP, 3, 11, 33.2 (PPP. √apakṣi 5. P.)


√apakṣip 6. P.
to remove, to take away, to throw away or down
apakṣipanti - apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā / Rām, Ay, 108, 17.1 (Ind. Pr. 3. pl. √apakṣip 6. P.)
apakṣipet - vraṇe rohati caikaikaṃ śanair vālamapakṣipet / Su, Cik., 2, 71.1 (Opt. Pr. 3. sg. √apakṣip 6. P.)


√apagam 1. P.
to depart, to die, to give way, to go away, to vanish
apagacchati - [..] vā nivartamānaḥ ṣoḍaśaguṇasamuditakriyopalambhād āśutaram aparikliṣṭasya cāpagacchati / ASaṃ, 1, 22, 4.4 (Ind. Pr. 3. sg. √apagam 1. P.)
apagacchet - [..] juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me [..] Ca, Sū., 8, 28.1 (Opt. Pr. 3. sg. √apagam 1. P.)
apagaccha - apagaccha patho 'smākam ityevaṃ pārthivo 'bravīt / MBh, 1, 166, 6.1 (Imper. Pr. 2. sg. √apagam 1. P.)
apagacchatu - anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu / BoCA, 10, 17.1 (Imper. Pr. 3. sg. √apagam 1. P.)
apagacchata - apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ / Rām, Su, 25, 26.1 (Imper. Pr. 2. pl. √apagam 1. P.)
apagacchantu - atigacchanti ca mayyapagacchantu saṃhatāḥ // ArthŚ, 14, 3, 25.1 (Imper. Pr. 3. pl. √apagam 1. P.)
apagamiṣyāmi - śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me // MBh, 12, 273, 25.2 (Fut. 1. sg. √apagam 1. P.)
apagamiṣyati - nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // BoCA, 9, 148.2 (Fut. 3. sg. √apagam 1. P.)
apajagāma - kanyāpajagāmāsya samīpād iti naḥ śrutam // MBh, 12, 250, 14.2 (Perf. 3. sg. √apagam 1. P.)
apajagmuḥ - gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ // MBh, 4, 60, 13.2 (Perf. 3. pl. √apagam 1. P.)
apagamyatām - apagamyatām asmād iti // TAkh, 1, 219.1 (Imper. Pass. 3. sg. √apagam 1. P.)
apagamat - tvevāpagamacchukro devayānī ca matkṛte // MBh, 1, 75, 18.4 (Proh. 3. sg. √apagam 1. P.)

apagacchant - apahṛtyāpagacchantaṃ sadāraṃ medinīpatim / Bṛhat, 3, 88.1 (Ind. Pr. √apagam 1. P.)
apagata - śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam / TantS, 1, 3.1 (PPP. √apagam 1. P.)
apagantum - apagantum upakrāntas tayā saṃbhrāntayoditaḥ // Bṛhat, 20, 371.2 (Inf. √apagam 1. P.)
apagamya - āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta // DKCar, 2, 2, 83.1 (Abs. √apagam 1. P.)


√apagamay 10. Ā.
apagamita - smitāpagamitatrāsaṃ surohakam abhāṣata // Bṛhat, 3, 28.2 (PPP. √apagamay 10. Ā.)


√apagā 3. P.
to go away, to retire, to vanish
apāgāt - apāgād agner agnitvam / ChāUp, 6, 4, 1.4 (root Aor. 3. sg. √apagā 3. P.)


√apagrah 9. Ā.
to disjoin, to take away, to tear off
apāgṛhṇāt - [..] te vipraḥ saha vajreṇa bāhum apāgṛhṇāttapasā jātamanyuḥ // MBh, 14, 9, 32.2 (Impf. 3. sg. √apagrah 9. Ā.)

apagṛhya - bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ // MaPu, 23, 47.3 (Abs. √apagrah 9. Ā.)


√apacar 1. Ā.
to act wrongly, to depart
apacaret - yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ / MBh, 12, 259, 8.1 (Opt. Pr. 3. sg. √apacar 1. Ā.)

apacarant - te hyenam apacarantam api na tyajanti sagandhatvāt // ArthŚ, 1, 8, 17.1 (Ind. Pr. √apacar 1. Ā.)


√apaci 3. P.
to pay attention to, to respect
apacita - gopāyayemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram / MBh, 3, 140, 14.2 (PPP. √apaci 3. P.)


√apaci 5. Ā.
to collect, to extract, to gather, to remove
apacīyate - nimeṣād api kaunteya yasyāyur apacīyate / MBh, 3, 36, 3.1 (Ind. Pass. 3. sg. √apaci 5. Ā.)

apacinvant - kusumāny apacinvantī cacāra rucirānanā / Rām, Ār, 40, 29.1 (Ind. Pr. √apaci 5. Ā.)
apacita - krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ / AHS, Sū., 7, 50.1 (PPP. √apaci 5. Ā.)
apacīyamāna - [..] pravartamānaṃ tāsām eva pañcāśata ūrdhvaṃ jarāpacīyamānaśarīradhātūnāṃkṣayaṃ yāti śanair iti śeṣaḥ // NiSaṃ, Śār., 3, 11.2, 1.0 (Ind. Pass. √apaci 5. Ā.)


√apacyu 1. Ā.
to desert, to fall off, to go off
apacyuta - prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ / MBh, 12, 27, 7.1 (PPP. √apacyu 1. Ā.)


√apaji 1. P.
to keep off or out, to ward off
apajitya - caurahṛtam apajitya yathāsthānam gamayet // GauDh, 2, 1, 45.1 (Abs. √apaji 1. P.)


√apatarpay 10. P.
to cause to fast, to starve
apatarpayāmaḥ - [..] kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ [..] Ca, Sū., 10, 6.1 (Ind. Pr. 1. pl. √apatarpay 10. P.)
apatarpayet - apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ [..] Su, Cik., 5, 21.1 (Opt. Pr. 3. sg. √apatarpay 10. P.)

apatarpita - tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya [..] Su, Cik., 23, 4.1 (PPP. √apatarpay 10. P.)


√apatrap 1. P.
to be ashamed or bashful, to turn away the face
apatrapase - krūreṇa nāpatrapase kathaṃ śakreha karmaṇā / MBh, 5, 9, 30.2 (Ind. Pr. 2. sg. √apatrap 1. P.)
apatrapate - yenāpatrapate sādhur asādhus tena tuṣyati // MBh, 3, 2, 60.3 (Ind. Pr. 3. sg. √apatrap 1. P.)
apatrapanti - apatrapanti tādṛgbhyas tathāvṛttā bhavanti ca // MBh, 12, 259, 24.3 (Ind. Pr. 3. pl. √apatrap 1. P.)
apatrapeta - nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet / MBh, 12, 94, 10.1 (Opt. Pr. 3. sg. √apatrap 1. P.)
apatrapata - yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge // MBh, 6, 69, 11.2 (Impf. 3. sg. √apatrap 1. P.)


√apatras 4. P.
to flee from in terror
apatatrasire - apatatrasire sarve svadharme ca dadhur manaḥ // MBh, 12, 67, 30.2 (Perf. 3. pl. √apatras 4. P.)

apatrasta - apetāpoḍhamuktapatitāpatrastair alpaśaḥ // Aṣṭ, 2, 1, 38.0 (PPP. √apatras 4. P.)


√apadiś 6. P.
to assign, to betray, to hold out as a pretext or disguise, to indicate, to point out, to pretend
apadiśyate - anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti // Su, Utt., 65, 15.1 (Ind. Pass. 3. sg. √apadiś 6. P.)

apadiśant - [..] 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśanvivikte talpe muktairavayavairaśayiṣi // DKCar, 2, 2, 203.1 (Ind. Pr. √apadiś 6. P.)
apadiṣṭa - yasmāt prakaraṇacintā so nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ // NyāSū, 1, 2, 7.0 (PPP. √apadiś 6. P.)
apadeśya - apadiśyāpadeśyaṃ ca punar yas tv apadhāvati / MaS, 8, 54.1 (Ger. √apadiś 6. P.)
apadiśya - apadiśyāpadeśyaṃ ca punar yas tv apadhāvati / MaS, 8, 54.1 (Abs. √apadiś 6. P.)


√apadru 1. P.
to run away
apādravat - mayāpi dviguṇābaddhamanyunā nirbhartsyābhihato nivṛtyāpādravat // DKCar, 2, 4, 14.0 (Impf. 3. sg. √apadru 1. P.)


√apadhāv 1. P.
to prevaricate, to run away
apadhāvati - apadiśyāpadeśyaṃ ca punar yas tv apadhāvati / MaS, 8, 54.1 (Ind. Pr. 3. sg. √apadhāv 1. P.)


√apadhyā 4. P.
to curse mentally, to have a bad opinion of
apadhyāyet - nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat // MBh, 12, 208, 8.2 (Opt. Pr. 3. sg. √apadhyā 4. P.)
apadhyāsyanti - apadhyāsyanti yad deva mṛtāṃsteṣāṃ bibhemyaham // MBh, 12, 250, 5.2 (Fut. 3. pl. √apadhyā 4. P.)

apadhyāta - apadhyātās tvayā hy adya praviśāmo rasātalam // MaPu, 47, 211.2 (PPP. √apadhyā 4. P.)


√apadhvaṃs 1. P.
to be degraded, to fall away, to revile, to scold
apadhvaṃsata - apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama / Rām, Yu, 20, 12.1 (Imper. Pr. 2. pl. √apadhvaṃs 1. P.)

apadhvasta - bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham / Rām, Utt, 7, 44.1 (PPP. √apadhvaṃs 1. P.)


√apanah 4. P.
to bind back, to loosen
apanahya - eke 'panahya vikṛtākulanīlabhāsaḥ pramlānarāgalulitāḥ kaluṣā virūpāḥ / GarPu, 1, 75, 6.1 (Abs. √apanah 4. P.)


√apanī 1. Ā.
to deny, to except, to exclude from a rule, to extract, to frighten away, to lead away or off, to put off or away, to remove, to rob, to steal, to take from, to take or drag away
apanayāmi - viraham iva apanayāmi payodhararodhakam urasi dukūlam // GīG, 12, 6.2 (Ind. Pr. 1. sg. √apanī 1. Ā.)
apanayati - dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān [..] RājNi, Āmr, 107.2 (Ind. Pr. 3. sg. √apanī 1. Ā.)
apanayanti - madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt // Ca, Cik., 3, 259.2 (Ind. Pr. 3. pl. √apanī 1. Ā.)
apanayet - hīnātiriktagātro vā tam apy apanayet punaḥ // MaS, 3, 242.2 (Opt. Pr. 3. sg. √apanī 1. Ā.)
apanaya - śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaśca me // MBh, 12, 29, 15.2 (Imper. Pr. 2. sg. √apanī 1. Ā.)
apanayata - āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ [..] BoCA, 10, 13.1 (Imper. Pr. 2. pl. √apanī 1. Ā.)
apanayantu - [..] raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu // SūrŚṬī, 1, 7.2, 1.0 (Imper. Pr. 3. pl. √apanī 1. Ā.)
apanayat - sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā // MBh, 12, 126, 50.3 (Impf. 3. sg. √apanī 1. Ā.)
apaneṣyāmi - apaneṣyāmi te tejo yantre kṛtvā divākara // MaPu, 11, 27.2 (Fut. 1. sg. √apanī 1. Ā.)
apaneṣyati - dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ / Rām, Ay, 77, 9.1 (Fut. 3. sg. √apanī 1. Ā.)
apaneṣyanti - tato māṃ te 'paneṣyanti kariṣyanti ca te priyam / MBh, 4, 23, 28.1 (Fut. 3. pl. √apanī 1. Ā.)
apaninye - drauṇeḥ sakāśād rājendra apaninye rathāntaram // MBh, 7, 131, 132.2 (Perf. 3. sg. √apanī 1. Ā.)
apaninyuḥ - yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt // MBh, 1, 2, 160.5 (Perf. 3. pl. √apanī 1. Ā.)
apanayāmāsa - mama cāpanayāmāsa śalyān kuśalasaṃmataḥ // MBh, 5, 181, 1.3 (periphr. Perf. 3. sg. √apanī 1. Ā.)
apanīyate - [..] brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyateapahriyate tad amāhātmyam // PABh, 2, 14, 2.0 (Ind. Pass. 3. sg. √apanī 1. Ā.)
apanīyatām - naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām // Rām, Ay, 16, 41.2 (Imper. Pass. 3. sg. √apanī 1. Ā.)
apānīyata - vātāyamānaistair aśvair apānīyata saṃgarāt // MBh, 7, 96, 41.2 (Impf. Pass.3. sg. √apanī 1. Ā.)

apanayant - śanaistāpaṃ tāsāṃ kṣaṇamapanayan yāsyati bhavān avaśyaṃ kālindīsalilaśiśiraiḥ pakṣapavanaiḥ // Haṃ, 1, 23.2 (Ind. Pr. √apanī 1. Ā.)
apanīta - yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ / BoCA, 7, 45.1 (PPP. √apanī 1. Ā.)
apaneya - tasmātsmṛtirmanodvārān nāpaneyā kadācana / BoCA, 5, 29.1 (Ger. √apanī 1. Ā.)
apanetum - parṣacchāradyabhayamapyapanetuṃ janasya hi // BoCA, 8, 118.2 (Inf. √apanī 1. Ā.)
apanīya - yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so [..] MṛgṬī, Vidyāpāda, 5, 10.2, 2.0 (Abs. √apanī 1. Ā.)
apanīyant - apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham / MBh, 7, 75, 36.1 (Ind. Pass. √apanī 1. Ā.)


√apanud 6. Ā.
to remove, to send away
apanudāmi - tasmāttubhyaṃ tamo dīrghamāghrāyāpanudāmi vai // MaPu, 48, 81.2 (Ind. Pr. 1. sg. √apanud 6. Ā.)
apanudati - siddham artham apanudati vīryamiti // AHSra, Sū., 9, 16.2, 5.0 (Ind. Pr. 3. sg. √apanud 6. Ā.)
apanudet - jāgratī tvapanuded bhūyo 'bhiyogākāṅkṣiṇī // KāSū, 5, 3, 10.4 (Opt. Pr. 3. sg. √apanud 6. Ā.)
apanuda - prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam // MBh, 12, 51, 18.2 (Imper. Pr. 2. sg. √apanud 6. Ā.)
apānude - jātarūpapariṣkāraṃ nādya śokam apānude // MBh, 7, 8, 8.2 (Impf. 1. sg. √apanud 6. Ā.)
apānudat - iti cintayamānānāṃ pārtho duḥkham apānudat / MBh, 1, 212, 1.76 (Impf. 3. sg. √apanud 6. Ā.)
apanunoda - [..] hi tamo jagrāha tad atrir apanunodatad atrir anvapaśyat / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 17.1 (Perf. 3. sg. √apanud 6. Ā.)
apanudyate - sātatyāt tvasyāḥ puruṣeṇa kaṇḍūtir apanudyate // KāSū, 2, 1, 11.1 (Ind. Pass. 3. sg. √apanud 6. Ā.)

apanudya - paricārikām apanudya svayaṃ pādau prakṣālayet // KāSū, 4, 1, 12.1 (Abs. √apanud 6. Ā.)


√apapothay 10. Ā.
apapothita - muṣṭibhiścaraṇair dantaiḥ pādapaiścāpapothitāḥ // Rām, Yu, 42, 16.2 (PPP. √apapothay 10. Ā.)


√apaprasū 6. P.
[medic.] to miscarry
apaprasūta - apaprasūtā yukte ca nasye bastau virecane / AHS, Sū., 16, 8.1 (PPP. √apaprasū 6. P.)


√apabādh 1. Ā.
to drive away, to remove, to repel
apabādhyamāna - [..] śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃpāṭayitvoddharet // Su, Sū., 27, 13.1 (Ind. Pass. √apabādh 1. Ā.)


√apabhāṣ 1. Ā.
to revile
apabhāṣate - na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa [..] KumS, 5, 83.2 (Ind. Pr. 3. sg. √apabhāṣ 1. Ā.)


√apamānay 10. P.
to despise
apamānyante - kim evam apamānyante guravo gurusevibhiḥ // Bṛhat, 20, 13.2 (Ind. Pass. 3. pl. √apamānay 10. P.)

apamānita - yaiś cātra mandabhāgyaiste bhiṣajaś cāpamānitāḥ / Su, Cik., 29, 32.1 (PPP. √apamānay 10. P.)


√apamṛj 2. P.
to remove, to wipe off
apamārṣṭi - duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai // MBh, 12, 115, 3.2 (Ind. Pr. 3. sg. √apamṛj 2. P.)
apamṛjyate - baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate // MaS, 2, 27.2 (Ind. Pass. 3. sg. √apamṛj 2. P.)

apamārjant - sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat // Rām, Su, 22, 12.2 (Ind. Pr. √apamṛj 2. P.)
apamṛjya - aśrupūrṇe tato netre apamṛjya punaḥ punaḥ / MBh, 7, 166, 18.1 (Abs. √apamṛj 2. P.)


√apamṛd 9. P.
to destroy, to kill
apāmṛdnāt - cakrarakṣam apāmṛdnāt kumāraṃ dvijasattamaḥ // MBh, 7, 15, 25.2 (Impf. 3. sg. √apamṛd 9. P.)


√apayā 2. P.
to depart, to fall off, to go away, to retire from
apayāmi - so 'payāmi śanair vīra balavān eṣa pāpakṛt / MBh, 3, 19, 8.1 (Ind. Pr. 1. sg. √apayā 2. P.)
apayāti - nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit // SpKāNi, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 (Ind. Pr. 3. sg. √apayā 2. P.)
apayānti - tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca / MaPu, 122, 9.1 (Ind. Pr. 3. pl. √apayā 2. P.)
apayāhi - apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ / Rām, Ār, 20, 17.1 (Imper. Pr. 2. sg. √apayā 2. P.)
apayātu - bhīṣmaḥ śāṃtanavastūrṇam apayātu mahāraṇāt / MBh, 6, 93, 8.1 (Imper. Pr. 3. sg. √apayā 2. P.)
apayāntu - [..] ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu / Rām, Su, 50, 17.1 (Imper. Pr. 3. pl. √apayā 2. P.)
apāyāt - apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ // MBh, 3, 17, 16.2 (Impf. 3. sg. √apayā 2. P.)
apāyātām - apāyātāṃ muhūrtena kṛtrimākṛtrimau jvarau // Bṛhat, 25, 93.2 (Impf. 3. du. √apayā 2. P.)
apayāsyasi - apayāsyasi cet tyaktvā tato mukto bhaviṣyasi // MBh, 7, 131, 14.3 (Fut. 2. sg. √apayā 2. P.)
apayāsyati - cyavanasya tu śāpena vināśamapayāsyati // MaPu, 68, 9.2 (Fut. 3. sg. √apayā 2. P.)
apayāsyanti - tasyaitānyapayāsyanti krodhaśīlasya niścitam // MBh, 1, 74, 6.9 (Fut. 3. pl. √apayā 2. P.)
apāyāsīt - karṇo bhīmād apāyāsīd rathena mahatā drutam // MBh, 7, 114, 84.2 (athem. s-Aor. 3. sg. √apayā 2. P.)

apayānt - apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ / BCar, 4, 40.1 (Ind. Pr. √apayā 2. P.)
apayāta - āgateṣv apayāteṣu sā saṃketopajīvinī / BhāgP, 11, 8, 25.1 (PPP. √apayā 2. P.)
apayātavant - kaśmalābhihato vīra tato 'ham apayātavān // MBh, 3, 20, 4.2 (PPA. √apayā 2. P.)
apayātum - samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum / MBh, 3, 6, 9.1 (Inf. √apayā 2. P.)


√aparādh 4. Ā.
to miss, to offend, to offend against, to sin, to wrong
aparādhyāmi - nāparādhyāmyahaṃ kiṃcit kena pāpam idaṃ kṛtam // MBh, 3, 205, 26.2 (Ind. Pr. 1. sg. √aparādh 4. Ā.)
aparādhyasi - nāparādhyati dharmātmā kathaṃ tasyāparādhyasi // Rām, Ār, 48, 12.2 (Ind. Pr. 2. sg. √aparādh 4. Ā.)
aparādhnoti - saṃgatyā nāparādhnoti rājyam etad anāyakam // Rām, Ay, 73, 3.2 (Ind. Pr. 3. sg. √aparādh 4. Ā.)
aparādhyāmahe - sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā // Rām, Utt, 92, 4.2 (Ind. Pr. 1. pl. √aparādh 4. Ā.)
aparādhyanti - mohādeke 'parādhyanti kupyantyanye'pi mohitāḥ / BoCA, 6, 67.1 (Ind. Pr. 3. pl. √aparādh 4. Ā.)
aparādhnuyām - duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām // MBh, 1, 43, 15.2 (Opt. Pr. 1. sg. √aparādh 4. Ā.)
aparādhnuyāt - padaṃ padasahasreṇa yaścarannāparādhnuyāt / MBh, 4, 64, 13.1 (Opt. Pr. 3. sg. √aparādh 4. Ā.)
aparādhnuyuḥ - yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ // MBh, 4, 47, 6.2 (Opt. Pr. 3. pl. √aparādh 4. Ā.)

aparādhyant - dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ / MBh, 3, 158, 22.1 (Ind. Pr. √aparādh 4. Ā.)
aparāddha - avigrahatve śabdenaiva kim aparāddham // MṛgṬī, Vidyāpāda, 1, 8.2, 3.1 (PPP. √aparādh 4. Ā.)
aparādhya - sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ // MBh, 12, 258, 37.3 (Ger. √aparādh 4. Ā.)


√aparudh 7. P.
to drive out, to expel
aparuddha - [..] sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ [..] ArthŚ, 1, 10, 3.1 (PPP. √aparudh 7. P.)


√apalāpay 10. P.
to lament
apalāpita - śriyā vihīnair alasaiḥ paṇḍitair apalāpitam / MBh, 12, 261, 16.1 (PPP. √apalāpay 10. P.)


√apavad 1. Ā.
to except, to abuse, to console by tales, to contradict, to deny, to disown, to distract, to divert, to revile
apavadati - [..] sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati // SpKāNi, 1, 3.2, 19.0 (Ind. Pr. 3. sg. √apavad 1. Ā.)
apavadanti - ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti // PABh, 3, 15, 11.2 (Ind. Pr. 3. pl. √apavad 1. Ā.)
apavadet - nārto 'py apavaded viprān na dattvā parikīrtayet // MaS, 4, 236.2 (Opt. Pr. 3. sg. √apavad 1. Ā.)
apavadeyuḥ - snātān apavadeyus tān itihāsaiḥ purātanaiḥ // YāSmṛ, 3, 7.2 (Opt. Pr. 3. pl. √apavad 1. Ā.)
apavadiṣyante - abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante / LAS, 2, 137.16 (Fut. 3. pl. √apavad 1. Ā.)


√apavadh 1. P.
to avert, to cut off, to repel, to split
apāvadhīt - rakṣāṃsyapāvadhīt tatra panthānaṃ cāpyavindata // MBh, 12, 75, 7.2 (athem. is-Aor. 3. sg. √apavadh 1. P.)


√apavarjay 10. P.
to bestow, to get rid of, to grant, to quit, to sever, to transmit, to turn off from
apavarjayet - [..] mṛte 'hni padā apāṃ ghaṭam apavarjayet // ViSmṛ, 22, 57.1 (Opt. Pr. 3. sg. √apavarjay 10. P.)
apavarjaya - kuruṣva salilaṃ rājan pratijñām apavarjaya // Rām, Bā, 43, 7.2 (Imper. Pr. 2. sg. √apavarjay 10. P.)
apavarjayat - dhvajaṃ sāṃyamaneścāpi so 'ṣṭābhir apavarjayat // MBh, 6, 57, 8.2 (Impf. 3. sg. √apavarjay 10. P.)

apavarjita - petuḥ sumanaso divyāḥ khecarair apavarjitāḥ / BhāgP, 3, 24, 8.1 (PPP. √apavarjay 10. P.)
apavarjya - vedān adhītya niyato dakṣiṇām apavarjya ca / MBh, 12, 313, 16.1 (Abs. √apavarjay 10. P.)


√apavartay 10. Ā.
to divide, to reduce to a common measure, to turn or drive away from
apavartayate - ūrdhvagān nayane nyastam apavartayate malān // AHS, Sū., 23, 7.2 (Ind. Pr. 3. sg. √apavartay 10. Ā.)


√apavah 1. P.
to carry off, to deduct, to give up
apāvahat - [..] 'yam iti ca jñātvā sārathistam apāvahat // MBh, 7, 122, 10.2 (Impf. 3. sg. √apavah 1. P.)
apovāha - atha vāyur apovāha tad rajastarasā balī / MBh, 1, 28, 9.1 (Perf. 3. sg. √apavah 1. P.)
apohyate - māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham / BhāgP, 11, 21, 43.1 (Ind. Pass. 3. sg. √apavah 1. P.)
apohyante - yair yair vratair apohyante tāni samyaṅ nibodhata // MaS, 11, 71.2 (Ind. Pass. 3. pl. √apavah 1. P.)

apoḍha - tadīyāni ca rājakanyārthamityupādāya channam evāpoḍhāni // DKCar, 2, 2, 320.1 (PPP. √apavah 1. P.)


√apavāday 10. Ā.
to except, to oppose as unadvisable, to revile
apavādayet - yaścainam abhinandeta yaścainam apavādayet / MBh, 12, 232, 28.1 (Opt. Pr. 3. sg. √apavāday 10. Ā.)

apavādita - tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā // MBh, 3, 29, 8.2 (PPP. √apavāday 10. Ā.)


√apavāray 10. P.
to conceal, to cover, to drive back
apavārita - purāpavāritā dvāri viśantī mayy upārate // BhāgP, 3, 16, 30.2 (PPP. √apavāray 10. P.)


√apavāhay 10. P.
to drive away, to have carried off or taken away
apavāhayet - niṣpattau nikṣiped vādam ātmānaṃ vāpavāhayet / ArthŚ, 2, 8, 32.1 (Opt. Pr. 3. sg. √apavāhay 10. P.)
apavāhayat - śanair yuddhād asaṃbhrānto rathaṃ tasyāpavāhayat // Rām, Yu, 92, 30.2 (Impf. 3. sg. √apavāhay 10. P.)

apavāhita - mamāpavāhito bhartā mṛgarūpeṇa māyayā / Rām, Ār, 51, 4.2 (PPP. √apavāhay 10. P.)
apavāhya - upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // Rām, Ay, 40, 14.3 (Ger. √apavāhay 10. P.)
apavāhya - tena māyāvinā dūram apavāhya nṛpātmajau / Rām, Bā, 1, 42.1 (Abs. √apavāhay 10. P.)


√apavid 2. P.
apavedya - savedyam apavedyaṃ ca māyāmalayutāyutam // ŚiSūV, 1, 9.1, 11.0 (Ger. √apavid 2. P.)


√apavṛj 7. P.
carpere viam, to determine, to drive off, to fulfil, to leave off, to tear off, to turn off
apavṛjyate - [..] kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate // MṛgṬī, Vidyāpāda, 4, 8.2, 1.0 (Ind. Pass. 3. sg. √apavṛj 7. P.)


√apavṛt 1. Ā.
to depart, to get out of the way, to move out from, to slip off, to turn away
apavartate - yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu / MaS, 8, 293.1 (Ind. Pr. 3. sg. √apavṛt 1. Ā.)
apāvartata - kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ / MBh, 1, 39, 19.2 (Impf. 3. sg. √apavṛt 1. Ā.)

apavṛtta - apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ // Rām, Ki, 53, 18.2 (PPP. √apavṛt 1. Ā.)
apavṛtya - prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca / MBh, 7, 25, 30.1 (Abs. √apavṛt 1. Ā.)


√apavyadh 4. P.
to drive away, to neglect, to pierce, to reject, to throw away
apavidhyati - evam eva nirācānto yaścāgnīn apavidhyati // MBh, 12, 159, 56.3 (Ind. Pr. 3. sg. √apavyadh 4. P.)
apavidhyanti - kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ / Rām, Su, 60, 9.1 (Ind. Pr. 3. pl. √apavyadh 4. P.)
apavidhyate - [..] hūyate haviḥ purā śmaśāne srag ivāpavidhyate / MBh, 3, 253, 19.1 (Ind. Pass. 3. sg. √apavyadh 4. P.)
apavidhyeta - yaścāgnīn apavidhyeta tathaiva brahmavikrayī / MBh, 12, 35, 8.1 (Opt. P. Pass. 3. sg. √apavyadh 4. P.)

apavidhyant - bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī // Rām, Ki, 57, 16.2 (Ind. Pr. √apavyadh 4. P.)
apaviddha - gūḍhotpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ // MaS, 9, 157.2 (PPP. √apavyadh 4. P.)
apavidhya - agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ / MaS, 11, 41.1 (Abs. √apavyadh 4. P.)


√apasaṃhṛ 2. P.

apasaṃhriyate - apasaṃhriyate cānte saṃhartā ca svayaṃ hara / GarPu, 1, 4, 11.1 (Ind. Pass. 3. sg. √apasaṃhṛ 2. P.)


√apasarpay 10. P.
to send away
apasarpayet - [..] rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet // ArthŚ, 1, 12, 6.1 (Opt. Pr. 3. sg. √apasarpay 10. P.)

apasarpita - tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ // MaPu, 140, 52.2 (PPP. √apasarpay 10. P.)


√apasāray 10. P.
to make or let go away, to remove
apasārayet - strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet // MaS, 7, 149.2 (Opt. Pr. 3. sg. √apasāray 10. P.)
apāsārayat - tenāntareṇābhimanyor yantāpāsārayad ratham / MBh, 7, 43, 7.1 (Impf. 3. sg. √apasāray 10. P.)

apasārita - [..] phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā [..] TantS, Trayodaśam āhnikam, 16.0 (PPP. √apasāray 10. P.)
apasārya - [..] svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ [..] Mugh, 14, 8.1, 15.0 (Abs. √apasāray 10. P.)


√apasidh 1. Ā.
to drive away, to remove, to ward off
apasedhase - daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam // MBh, 3, 252, 5.2 (Ind. Pr. 2. sg. √apasidh 1. Ā.)
apasedhati - saṃvatsaraṃ yavāhāras tat pāpam apasedhati // MaS, 11, 199.2 (Ind. Pr. 3. sg. √apasidh 1. Ā.)
apāsedhat - bhīmasenād apāsedhat sūtaputraṃ dhanaṃjayaḥ // MBh, 7, 114, 83.2 (Impf. 3. sg. √apasidh 1. Ā.)


√apasṛ 1. P.
to go away, to retreat, to slip off from
apasaranti - [..] ca tās tacchaktayaḥ svātantryeṇa rundhanti apasarantivā kiṃ tarhi // MṛgṬī, Vidyāpāda, 7, 10.2, 4.0 (Ind. Pr. 3. pl. √apasṛ 1. P.)
apasaret - saredapasaredvāpi puraḥ paścān nirūpya ca / BoCA, 5, 38.1 (Opt. Pr. 3. sg. √apasṛ 1. P.)
apasara - gṛdhro brūte dūram apasara no cet hantavyo 'si mayā / H, 1, 58.5 (Imper. Pr. 2. sg. √apasṛ 1. P.)
apasaratu - athāvocyam apasaratu dvikakīṭa eṣaḥ // DKCar, 2, 4, 16.0 (Imper. Pr. 3. sg. √apasṛ 1. P.)

apasarant - paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk // YāSmṛ, 2, 299.2 (Ind. Pr. √apasṛ 1. P.)
apasṛta - anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt // MṛgṬī, Vidyāpāda, 7, 10.2, 2.0 (PPP. √apasṛ 1. P.)
apasaraṇīya - [..] tu na kiṃcit ādātavyaṃ na apasaraṇīyamiti katham abhyāsaḥ // TantS, 4, 15.0 (Ger. √apasṛ 1. P.)
apasartum - acintayaṃ ca alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ // DKCar, 2, 2, 350.1 (Inf. √apasṛ 1. P.)
apasṛtya - apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim // Rām, Utt, 31, 12.2 (Abs. √apasṛ 1. P.)


√apasṛp 1. P.
to glide or move off, to retreat
apasarpati - śrūyate tan mahārāja nāmṛtasyāpasarpati // MBh, 3, 9, 11.2 (Ind. Pr. 3. sg. √apasṛp 1. P.)
apasarpataḥ - smṛtistyajati medhā ca hrīśriyau cāpasarpataḥ / Ca, Indr., 12, 48.1 (Ind. Pr. 3. du. √apasṛp 1. P.)
apasarpanti - virasād apasarpanti jantoḥ kāyānmumūrṣataḥ // Ca, Indr., 2, 21.2 (Ind. Pr. 3. pl. √apasṛp 1. P.)
apasarpa - sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa / MBh, 1, 53, 22.7 (Imper. Pr. 2. sg. √apasṛp 1. P.)
apasarpata - vijihīrṣur ihāyāti tadartham apasarpata // MBh, 3, 229, 24.2 (Imper. Pr. 2. pl. √apasṛp 1. P.)
apāsarpat - apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ // Rām, Ār, 29, 23.2 (Impf. 3. sg. √apasṛp 1. P.)
apasasarpa - raṇādapasasarpāśu bhīṣito nimihastinā / MaPu, 153, 64.1 (Perf. 3. sg. √apasṛp 1. P.)

apasṛpta - samahodaradhūmrākṣā apasṛptā raṇājirāt // Rām, Utt, 32, 47.2 (PPP. √apasṛp 1. P.)


√apasmṛ 1. Ā.

apasmarati - apasmarati saṃjñāṃ ca labhate visvaraṃ rudan // AHS, Utt., 7, 9.2 (Ind. Pr. 3. sg. √apasmṛ 1. Ā.)

apasmarant - bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam / Su, Sū., 33, 26.1 (Ind. Pr. √apasmṛ 1. Ā.)
apasmṛta - śiṣṭair apasmṛtatvād iti vātsyāyanaḥ // KāSū, 2, 6, 33.2 (PPP. √apasmṛ 1. Ā.)


√apahan 2. Ā.
to beat off, to destroy, to repel, to ward off
apahanti - [..] bhavati na ca yajñaviṣkandham upayāty apahanti punar mṛtyum apātyeti punar ājātiṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. sg. √apahan 2. Ā.)
apahaniṣyati - [..] ka imān asurān apahaniṣyatīti ta oṃkāraṃ brahmaṇaḥ putraṃ jyeṣṭhaṃ dadṛśus te [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 23.1 (Fut. 3. sg. √apahan 2. Ā.)

apahata - kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate // PABh, 1, 2, 21.0 (PPP. √apahan 2. Ā.)
apahantavya - sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ / MBh, 12, 133, 15.1 (Ger. √apahan 2. Ā.)
apahatya - saṃnyāsenāpahatyainaḥ prāpnoti paramāṃ gatim // MaS, 6, 96.2 (Abs. √apahan 2. Ā.)


√apahas 1. P.
to deride
apahasiṣyanti - dārā hyapahasiṣyanti sa vai ghātastu jīvatām // Rām, Yu, 54, 18.2 (Fut. 3. pl. √apahas 1. P.)

apahasita - vetrahastair ajalpantastato'pahasitāstu taiḥ // MaPu, 154, 39.2 (PPP. √apahas 1. P.)
apahāsya - akāryam apahāsyaṃ ca sarvalokavigarhitam // Rām, Yu, 82, 9.2 (Ger. √apahas 1. P.)


√apahā 3. P.
to fall short, to not reach the desired end, to remain behind
apajahi - apajahi parigham ity uktvottiṣṭhati / ChāUp, 2, 24, 6.2 (Imper. Pr. 2. sg. √apahā 3. P.)
apahata - apahata parigham ity uktvottiṣṭhati // ChāUp, 2, 24, 14.3 (Imper. Pr. 2. pl. √apahā 3. P.)
apahīyate - [..] bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate // Su, Sū., 6, 7.3 (Ind. Pass. 3. sg. √apahā 3. P.)
apahīyeta - arghaś ced apahīyeta sodayaṃ paṇyam āvahet / NāS, 2, 8, 5.1 (Opt. P. Pass. 3. sg. √apahā 3. P.)

apahāya - na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam // MṛgṬī, Vidyāpāda, 1, 9.1, 27.0 (Abs. √apahā 3. P.)


√apahāray 10. P.
apahārita - [..] vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpomūḍho vilupto 'smīti manyate // SpKāNi, 1, 16.2, 7.0 (PPP. √apahāray 10. P.)


√apahāsay 10. P.
apahāsya - apahāsya tato vākyaṃ kanyāśatam athābravīt // Rām, Bā, 31, 15.2 (Abs. √apahāsay 10. P.)


√apahu 3. Ā.
to offer in an incorrect way
apahuta - na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā / MBh, 14, 90, 19.1 (PPP. √apahu 3. Ā.)


√apahṛ 1. Ā.
to carry off, to plunder, to remove, to snatch away, to throw away
apaharati - yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde [..] RājNi, 12, 53.1 (Ind. Pr. 3. sg. √apahṛ 1. Ā.)
apaharanti - ta ime śakunā bhūtvā vāso 'pyapaharanti me // MBh, 3, 58, 18.2 (Ind. Pr. 3. pl. √apahṛ 1. Ā.)
apaharet - na caiva pralikhed bhūmiṃ nātmano 'paharet srajam // MaS, 4, 55.2 (Opt. Pr. 3. sg. √apahṛ 1. Ā.)
apahareyuḥ - [..] ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ // ViSmṛ, 5, 12.1 (Opt. Pr. 3. pl. √apahṛ 1. Ā.)
apahara - svadharmarahitānāṃ ca prāṇānapahara prabho // LiPu, 1, 105, 18.2 (Imper. Pr. 2. sg. √apahṛ 1. Ā.)
apaharatād - viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām / MaPu, 1, 2.2 (Imper. Pr. 3. sg. √apahṛ 1. Ā.)
apaharāma - gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ // MBh, 4, 29, 11.2 (Imper. Pr. 1. pl. √apahṛ 1. Ā.)
apāharat - śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ // SātT, 2, 21.2 (Impf. 3. sg. √apahṛ 1. Ā.)
apahariṣyāmi - prāṇān apahariṣyāmi garutmān amṛtaṃ yathā // Rām, Ār, 29, 5.2 (Fut. 1. sg. √apahṛ 1. Ā.)
apahariṣyati - kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati // MBh, 3, 240, 21.2 (Fut. 3. sg. √apahṛ 1. Ā.)
apahārṣīt - apahārṣīt steyam akārṣīt paraśum asmai tapateti / ChāUp, 6, 16, 1.2 (athem. s-Aor. 3. sg. √apahṛ 1. Ā.)
apahriyate - [..] paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyatetad amāhātmyam // PABh, 2, 14, 2.0 (Ind. Pass. 3. sg. √apahṛ 1. Ā.)
apāhāri - bhilladārakaiḥ sa bālo 'pāhāri // DKCar, 2, 3, 13.1 (Aor. Pass. 3. sg. √apahṛ 1. Ā.)
apahriyeta - upahanyeta vā paṇyaṃ dahyetāpahriyeta vā / KātSm, 1, 690.1 (Opt. P. Pass. 3. sg. √apahṛ 1. Ā.)

apaharant - akasmādasmākaṃ harirapaharannaṃśukacayaṃ yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum / Haṃ, 1, 16.1 (Ind. Pr. √apahṛ 1. Ā.)
apahṛta - kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi / AHS, Sū., 3, 11.1 (PPP. √apahṛ 1. Ā.)
apahārya - ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi / MBh, 1, 165, 20.4 (Ger. √apahṛ 1. Ā.)
apahartum - chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta // Su, Sū., 27, 9.1 (Inf. √apahṛ 1. Ā.)
apahṛtya - tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo [..] VNSūV, 3.1, 3.0 (Abs. √apahṛ 1. Ā.)
apahriyamāṇa - adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate // GaṇKṬ, 6.1, 148.0 (Ind. Pass. √apahṛ 1. Ā.)


√apahnu 2. P.
to deny
apahnute - adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ / MaS, 8, 53.1 (Ind. Pr. 3. sg. √apahnu 2. P.)
apahnuvate - [..] ity anayā diśā ye vastusvarūpam apahnuvatejñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam // YSBh, 4, 14.1, 1.6 (Ind. Pr. 3. pl. √apahnu 2. P.)
apahnuvīta - nāpahnuvīta // ChāUp, 7, 15, 4.5 (Opt. Pr. 3. sg. √apahnu 2. P.)

apahnotum - [..] bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotumaśakyam // MṛgṬī, Vidyāpāda, 2, 15.2, 2.0 (Inf. √apahnu 2. P.)


√apākṛ 6. P.
to abandon
apākīrṇa - tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca [..] KumS, 5, 28.2 (PPP. √apākṛ 6. P.)
apākīrya - gatā hyasmān apākīrya sarve dvaitavanād iti // MBh, 4, 4, 5.2 (Abs. √apākṛ 6. P.)


√apākṛ 8. P.
to cast off, to desist from, to drive away, to reject, to reject, to remove, to select for a present
apākaroti - [..] madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākarotikurute bhuktānnapaktiṃ parām / RājNi, Pānīyādivarga, 3.1 (Ind. Pr. 3. sg. √apākṛ 8. P.)
apākuru - gṛhāṇārghamimaṃ deva saṃsārāghamapākuru // SkPu (Rkh), Revākhaṇḍa, 209, 129.2 (Imper. Pr. 2. sg. √apākṛ 8. P.)
apākariṣyati - [..] 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati // KumS, 5, 14.2 (Fut. 3. sg. √apākṛ 8. P.)
apākriyate - tad apākriyate sarvaṃ yajñena tapasā sutaiḥ / MBh, 1, 220, 12.1 (Ind. Pass. 3. sg. √apākṛ 8. P.)

apākurvant - ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan / Rām, Ay, 98, 64.1 (Ind. Pr. √apākṛ 8. P.)
apākṛta - dviḥ saṃdadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ // KāvAl, 3, 7.2 (PPP. √apākṛ 8. P.)
apākartum - na ca śīlamapākartuṃ śakyam // KāVṛ, 1, Dvitīya adhyāyaḥ, 3, 2.0 (Inf. √apākṛ 8. P.)
apākṛtya - ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet / MaS, 6, 35.1 (Abs. √apākṛ 8. P.)


√apākṛṣ 1. P.
to remove, to turn off
apākraṣṭum - atha me deva sammoham apākraṣṭuṃ tvam arhasi / BhāgP, 3, 25, 10.1 (Inf. √apākṛṣ 1. P.)
apākṛṣya - kurarīṇām ivārtānām apākṛṣya tu taṃ sutam / MBh, 3, 128, 4.1 (Abs. √apākṛṣ 1. P.)


√apākram 6. P.
to run away
apākrameḥ - apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya // MBh, 5, 27, 27.2 (Opt. Pr. 2. sg. √apākram 6. P.)
apākrama - [..] tvam api kaunteya rathāt tūrṇam apākrama // MBh, 7, 171, 17.2 (Imper. Pr. 2. sg. √apākram 6. P.)

apākrāmant - svāmidoṣād apākrāman yāvat kṛtam avāpnuyāt // NāS, 2, 6, 6.2 (Ind. Pr. √apākram 6. P.)
apākramya - tasmād vṛkṣād apākramya vyāharantastatastataḥ // MBh, 4, 5, 28.5 (Abs. √apākram 6. P.)


√apādā 3. P.
to take off or away
apādāya - darbhāṇāmapādāya ṛṣīṇāṃ prastaro'si iti dakṣiṇato'gnerbrahmāsanaṃ nidadhāti / KDār, 2, 18.1 (Abs. √apādā 3. P.)


√apān 1. P.
to breathe out, to expire
apāniti - [..] apānet sakṛtpannaṃ syāt tasmāt sakṛd apānitinet sakṛcchūnaṃ syātsakṛtpannaṃ veti // GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. 3. sg. √apān 1. P.)
apānet - [..] padyate yan nāpānet sakṛcchūnaṃ syādyanmuhur apānet sakṛtpannaṃ syāt tasmāt sakṛd apāniti [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Opt. Pr. 3. sg. √apān 1. P.)

apānant - preryamāṇā mahābhāge vinā prāṇam apānatī / MBh, 14, 21, 14.2 (Ind. Pr. √apān 1. P.)


√apānī 1. Ā.

apānayati - apānayatyapānastu āhārādīn krameṇa ca // LiPu, 1, 8, 63.2 (Ind. Pr. 3. sg. √apānī 1. Ā.)


√apānud 6. P.
to remove, to repel, to repudiate
apānudet - gurustrīgamanīyaṃ tu vratair ebhir apānudet // MaS, 11, 103.2 (Opt. Pr. 3. sg. √apānud 6. P.)
apānuda - puraṃdarasya karṇa tvaṃ buddhim etām apānuda // MBh, 3, 285, 14.2 (Imper. Pr. 2. sg. √apānud 6. P.)

apānudant - saṃnyasya sarvakarmāṇi karmadoṣān apānudan / MaS, 6, 95.1 (Ind. Pr. √apānud 6. P.)


√apāmārjay 10. Ā.

apāmārjayet - [..] anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayetsvastho bhavati / ĀK, 1, 14, 42.7 (Opt. Pr. 3. sg. √apāmārjay 10. Ā.)


√apāvartay 10. Ā.
apāvartayitum - [..] cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam [..] Ca, Sū., 29, 9.1 (Inf. √apāvartay 10. Ā.)


√apāvṛ 5. P.
to open, to reveal, to uncover
apāvṛṇuyāt - ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni [..] Su, Sū., 13, 19.3 (Opt. Pr. 3. sg. √apāvṛ 5. P.)
apāvriyate - abhyantaraṃ catasṛṇāṃ śarkarāṇāṃ dvāram apāvriyate // ArthŚ, 14, 3, 57.1 (Ind. Pass. 3. sg. √apāvṛ 5. P.)
apāvriyante - guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradair apāvriyante / BCar, 5, 82.1 (Ind. Pass. 3. pl. √apāvṛ 5. P.)

apāvṛṇvant - apāvṛṇvaṃśca dvārāṇi kapāṭānyavaghaṭṭayan / Rām, Su, 10, 16.1 (Ind. Pr. √apāvṛ 5. P.)
apāvṛta - te 'naikajanmaśamalaṃ sahasaiva hitvā saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye // BhāgP, 3, 9, 15.2 (PPP. √apāvṛ 5. P.)
apāvṛtya - mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt // Rām, Bā, 66, 13.2 (Abs. √apāvṛ 5. P.)


√apāvṛt 1. Ā.
to turn or move away
apāvartamāna - sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ [..] DKCar, 2, 4, 38.0 (Ind. Pr. √apāvṛt 1. Ā.)
apāvṛtta - apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam // Rām, Yu, 107, 3.2 (PPP. √apāvṛt 1. Ā.)


√apāśri 1. P.
to practise, to resort to, to use
apāśrayet - bhūyān doṣaḥ pravardheta yastaṃ dhanam apāśrayet // MBh, 12, 20, 7.2 (Opt. Pr. 3. sg. √apāśri 1. P.)
apāśrayam - śayanaṃ hemaratnāṅgaṃ sāpāśrayam apāśrayam // Bṛhat, 10, 139.2 (Impf. 1. sg. √apāśri 1. P.)

apāśrita - apāśritārbhakāśvattham akṛśaṃ tyaktapippalam // BhāgP, 3, 4, 8.2 (PPP. √apāśri 1. P.)
apāśritya - vartate pṛthag anyonyam apyapāśritya karmasu // MBh, 12, 212, 6.3 (Abs. √apāśri 1. P.)


√apās 2. P.
to discard, to disregard, to drive away, to fling away, to leave behind, to scare, to take no notice of, to throw away or off
apāsyasi - arthipratyarthinaḥ prāptān apāsyasi kathaṃcana // MBh, 2, 5, 81.2 (Ind. Pr. 2. sg. √apās 2. P.)
apāsyati - kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati / Su, Utt., 39, 221.1 (Ind. Pr. 3. sg. √apās 2. P.)
apāsyāt - taccāpāsyāt // ViSmṛ, 5, 107.1 (Opt. Pr. 3. sg. √apās 2. P.)

apāsta - [..] iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam // TantS, 9, 15.0 (PPP. √apās 2. P.)
apāsya - paratattve tu na kiṃcit apāsyam iti uktam // TantS, 4, 18.0 (Ger. √apās 2. P.)
apāsya - jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya // Ca, Cik., 1, 74.2 (Abs. √apās 2. P.)


√apāsṛ 1. P.
to avoid, to turn off from
apāsaram - [..] mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram // DKCar, 2, 4, 35.0 (them. Aor. 1. sg. √apāsṛ 1. P.)
apāsarat - [..] pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat // DKCar, 2, 1, 54.1 (them. Aor. 3. sg. √apāsṛ 1. P.)

apāsarant - mithyā vadan parīmāṇaṃ śulkasthānād apāsaran / YāSmṛ, 2, 262.1 (Ind. Pr. √apāsṛ 1. P.)


√apāhā 3. Ā.
apāhāya - sākṣād devān apāhāya vṛto yaḥ sa mayā purā / MBh, 3, 74, 12.1 (Abs. √apāhā 3. Ā.)


√apāhṛ 1. P.
to take off
apāharatu - śirāṃsyapāharatvājau ripūṇāṃ bhadram astu te // MBh, 3, 134, 34.3 (Imper. Pr. 3. sg. √apāhṛ 1. P.)
apāharan - [..] devā maruto garbhaṃ pituḥ pārśvād apāharan // MBh, 12, 29, 74.2 (Impf. 3. pl. √apāhṛ 1. P.)
apājahruḥ - apājahrur mahāvegāḥ kuntīputrād dhanaṃjayāt // MBh, 4, 52, 28.2 (Perf. 3. pl. √apāhṛ 1. P.)

apāhṛta - kuṣṭhavyādhiyutaḥ so 'pi coraiḥ sarvam apāhṛtam / GokP, 5, 57.1 (PPP. √apāhṛ 1. P.)


√apigrah 9. Ā.
to close
apigṛhya - tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva [..] ChāUp, 3, 13, 7.3 (Abs. √apigrah 9. Ā.)


√apidhā 3. P.
to close, to conceal, to cover, to give, to place upon or into, to put to, to shut
apidadhāti - dhvanati madhupasamūhe śravaṇam apidadhāti / GīG, 5, 6.1 (Ind. Pr. 3. sg. √apidhā 3. P.)
apidhāsyāmi - tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ / MBh, 1, 221, 16.1 (Fut. 1. sg. √apidhā 3. P.)
apidhīyate - dhanenādharmalabdhena yacchidram apidhīyate / MBh, 5, 35, 59.1 (Ind. Pass. 3. sg. √apidhā 3. P.)
apidhīyante - sarvāṇyevāpidhīyante padajātāni kauñjare // MBh, 12, 237, 18.2 (Ind. Pass. 3. pl. √apidhā 3. P.)

apidadhant - vātapittakṣaye śleṣmā srotāṃsyapidadhadbhṛśam / Ca, Sū., 17, 59.1 (Ind. Pr. √apidhā 3. P.)
apihita - śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ / Rām, Ay, 71, 5.1 (PPP. √apidhā 3. P.)
apidhāya - [..] bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ [..] Ca, Cik., 2, 14.0 (Abs. √apidhā 3. P.)


√apinah 4. P.
to close, to fasten, to stop up, to tie on, to tie up
apinaddha - apinaddhāni vaidehyā mayā dattāni kānane // Rām, Ār, 60, 17.2 (PPP. √apinah 4. P.)
apinahya - [..] kambū parihāṭake śubhe vimucya veṇīm apinahyakuṇḍale // MBh, 4, 10, 5.2 (Abs. √apinah 4. P.)


√apinī 1. P.
to bring to a state or condition, to lead towards or to
apinīta - viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari // BCar, 8, 16.2 (PPP. √apinī 1. P.)


√apī 2. P.
to approach, to enter into, to go in or near, to have a share in, to join to pour out
apyeti - tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ // MaS, 12, 22.2 (Ind. Pr. 3. sg. √apī 2. P.)
apiyanti - [..] amṛtās te bhavanti athetare duḥkham evāpiyanti // ŚveUp, 3, 10.2 (Ind. Pr. 3. pl. √apī 2. P.)

apīta - kālākhyayāsāditakarmatantro lokān apītān dadṛśe svadehe // BhāgP, 3, 8, 12.2 (PPP. √apī 2. P.)


√ape 2. P.
to disappear, to escape, to go away, to retire, to run away, to vanish, to withdraw
apaiṣi - bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ nāpaiṣi nātha hṛdayāmburuhāt svapuṃsām // BhāgP, 3, 9, 5.2 (Ind. Pr. 2. sg. √ape 2. P.)
apaiti - caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ // MaS, 1, 82.2 (Ind. Pr. 3. sg. √ape 2. P.)
apeyāt - lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet / Rām, Ay, 104, 18.1 (Opt. Pr. 3. sg. √ape 2. P.)
apaihi - ākrande cāpy apaihīti na daṇḍaṃ manur abravīt // MaS, 8, 292.2 (Imper. Pr. 2. sg. √ape 2. P.)
apaitu - apaitu te manastāpo yathāsatyaṃ bravīmyaham / MBh, 5, 195, 10.1 (Imper. Pr. 3. sg. √ape 2. P.)
apayantu - apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā // ViSmṛ, 73, 11.1 (Imper. Pr. 3. pl. √ape 2. P.)

apeta - athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ / MṛgT, Vidyāpāda, 2, 1.1 (PPP. √ape 2. P.)
apetya - apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma / MBh, 3, 26, 4.1 (Abs. √ape 2. P.)


√apekṣ 1. Ā.
to expect, to have an eye to, to have regard to, to have some design, to hope, to look away, to look for, to look round, to require, to respect, to wait for
apekṣate - [..] ca sarvo nirāśaṃso bhāvaḥ katham apekṣate // MṛgṬī, Vidyāpāda, 2, 19.1, 10.0 (Ind. Pr. 3. sg. √apekṣ 1. Ā.)
apekṣete - samarthau sahitau yanmāṃ nāpekṣete paraṃtapau // Rām, Su, 65, 23.2 (Ind. Pr. 3. du. √apekṣ 1. Ā.)
apekṣante - karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ [..] PABh, 2, 6, 10.0 (Ind. Pr. 3. pl. √apekṣ 1. Ā.)
apekṣeta - [..] tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣetatadapy anyad ity anavasthā syāt // SpKāNi, 1, 8.2, 4.0 (Opt. Pr. 3. sg. √apekṣ 1. Ā.)
apekṣasva - tvam apyevam apekṣasva mātmanā vismayaṃ gamaḥ / MBh, 12, 217, 27.1 (Imper. Pr. 2. sg. √apekṣ 1. Ā.)
apekṣatām - tenākṛto'nyo nāstyeva tenāsau kimapekṣatām // BoCA, 9, 124.2 (Imper. Pr. 3. sg. √apekṣ 1. Ā.)
apaikṣata - pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa // KumS, 3, 26.2 (Impf. 3. sg. √apekṣ 1. Ā.)
apekṣyate - rasalohaprabhṛtikaṭhoradravyāṇāṃ samyakpāko bheṣajārthamapekṣyate // RRSṬīkā zu RRS, 10, 50.2, 2.0 (Ind. Pass. 3. sg. √apekṣ 1. Ā.)

apekṣamāṇa - [..] mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile [..] MṛgṬī, Vidyāpāda, 4, 7.2, 1.0 (Ind. Pr. √apekṣ 1. Ā.)
apekṣita - [..] prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti [..] TantS, 1, 20.0 (PPP. √apekṣ 1. Ā.)
apekṣya - samānāyāmapi khalu bhedaprakṛtau prakṛtānuprayogāntaramapekṣyam / Ca, Vim., 6, 4.3 (Ger. √apekṣ 1. Ā.)
apekṣya - uttaram apekṣya pūrvaḥ pūrvaṃ cāpekṣyottaraḥ // SaAHS, Sū., 16, 3.2, 3.0 (Abs. √apekṣ 1. Ā.)


√apekṣay 10. P.

apekṣayet - niścitamityanenānyat śodhanamapi nāpekṣayet // ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 17.0 (Opt. Pr. 3. sg. √apekṣay 10. P.)


√apoh 1. Ā.
to object, to avoid, to deny, to frighten away, to give up, to keep away from one's self, to push away, to remove or heal, to strip off
apohati - pūrvavyatyāsitasyāṇoḥ pāśajālam apohati // MṛgT, Vidyāpāda, 2, 1.2 (Ind. Pr. 3. sg. √apoh 1. Ā.)
apohanti - ebhirvratairapohanti mahāpātakino malam / KūPu, 2, 32, 20.1 (Ind. Pr. 3. pl. √apoh 1. Ā.)
apoheta - sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha / MaS, 10, 86.1 (Opt. Pr. 3. sg. √apoh 1. Ā.)
apoheyuḥ - etair vratair apoheyur mahāpātakino malam / MaS, 11, 108.1 (Opt. Pr. 3. pl. √apoh 1. Ā.)
apohata - [..] punaḥ prajāścāpi svāṃ tanuṃ tām apohata / LiPu, 1, 70, 215.1 (Impf. 3. sg. √apoh 1. Ā.)
apohanta - aśmavarṣam apohanta vṛtrapreritam āhave // MBh, 12, 272, 19.2 (Impf. 3. pl. √apoh 1. Ā.)

apoḍha - pratyakṣaṃ kalpanāpoḍhaṃ tato 'rthāditi kecana / KāvAl, 5, 6.1 (PPP. √apoh 1. Ā.)
apohya - etair vratair apohyaṃ syād eno hiṃsāsamudbhavam / MaS, 11, 146.1 (Ger. √apoh 1. Ā.)
apohitum - na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum / Rām, Ki, 31, 22.1 (Inf. √apoh 1. Ā.)
apohya - [..] dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ [..] Su, Cik., 27, 8.2 (Abs. √apoh 1. Ā.)


√abhavastṛ 9. P.
abhyavastīrṇa - tamasā tvabhyavastīrṇo moha āviśatīva mām / MBh, 1, 1, 161.1 (PPP. √abhavastṛ 9. P.)


√abhikamp 1. Ā.
to tremble vehemently
abhyakampata - [..] 'pi bahubhir na sma bhīmo 'bhyakampata // MBh, 3, 255, 6.2 (Impf. 3. sg. √abhikamp 1. Ā.)

abhikampita - bhavanaṃ vainateyasya daityendreṇābhikampitam // MaPu, 163, 67.2 (PPP. √abhikamp 1. Ā.)


√abhikampay 10. Ā.
to make something tremble
abhikampayant - gatena bhūmim abhikampayaṃstadā virāṭam āsādya sabhāsamīpataḥ // MBh, 4, 10, 2.2 (Ind. Pr. √abhikampay 10. Ā.)


√abhikarśay 10. P.
abhikarśita - yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ / Rām, Su, 38, 3.1 (PPP. √abhikarśay 10. P.)


√abhikalpay 10. P.
to put in order
abhikalpita - cakravyūho mahārāja ācāryeṇābhikalpitaḥ / MBh, 7, 33, 12.2 (PPP. √abhikalpay 10. P.)


√abhikāṅkṣ 1. Ā.
to desire, to long for, to strive
abhikāṅkṣāmi - nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane / Rām, Ay, 43, 14.1 (Ind. Pr. 1. sg. √abhikāṅkṣ 1. Ā.)
abhikāṅkṣasi - ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi / MBh, 12, 17, 2.1 (Ind. Pr. 2. sg. √abhikāṅkṣ 1. Ā.)
abhikāṅkṣati - adīno roṣaṇaścaṇḍaḥ saṃgrāmam abhikāṅkṣati / Rām, Yu, 17, 24.1 (Ind. Pr. 3. sg. √abhikāṅkṣ 1. Ā.)
abhikāṅkṣanti - paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ // MBh, 12, 199, 22.2 (Ind. Pr. 3. pl. √abhikāṅkṣ 1. Ā.)
abhikāṅkṣeta - na cānnamabhikāṅkṣeta glāniṃ tasya vinirdiśet // Su, Śār., 4, 54.2 (Opt. Pr. 3. sg. √abhikāṅkṣ 1. Ā.)
abhyakāṅkṣata - tapasyabhirato dhīmān na dārān abhyakāṅkṣata // MBh, 1, 36, 6.5 (Impf. 3. sg. √abhikāṅkṣ 1. Ā.)
abhikāṅkṣiṣye - nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa / MBh, 5, 146, 14.1 (Fut. 1. sg. √abhikāṅkṣ 1. Ā.)
abhicakāṅkṣa - dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ // BCar, 6, 59.2 (Perf. 3. sg. √abhikāṅkṣ 1. Ā.)

abhikāṅkṣant - tasya me paramārtasya prasādam abhikāṅkṣataḥ / Rām, Bā, 57, 22.1 (Ind. Pr. √abhikāṅkṣ 1. Ā.)
abhikāṅkṣita - sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam // SkPu, 17, 8.3 (PPP. √abhikāṅkṣ 1. Ā.)


√abhikāmay 10. Ā.
to desire, to wish
abhikāmaye - [..] ca hi rājyaṃ ca tvadartham abhikāmaye // Rām, Ay, 4, 44.2 (Ind. Pr. 1. sg. √abhikāmay 10. Ā.)
abhikāmayeta - maraṇaṃ nābhikāmayeta jīvitaṃ ca // ViSmṛ, 96, 18.1 (Opt. Pr. 3. sg. √abhikāmay 10. Ā.)
abhikāmayeyuḥ - ye cākulīnā rājyam abhikāmayeyuḥ // ViSmṛ, 5, 14.1 (Opt. Pr. 3. pl. √abhikāmay 10. Ā.)

abhikāmayamāna - [..] tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃnābhinandati // DKCar, 2, 3, 134.1 (Ind. Pr. √abhikāmay 10. Ā.)


√abhikuṣ 9. P.
to pinch, to pull at, to tear
abhikuṣṇīyāt - na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ [..] Su, Cik., 24, 95.1 (Opt. Pr. 3. sg. √abhikuṣ 9. P.)


√abhikṛ 6. P.
to cover, to pour over, to throw over
abhyakirat - śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // Rām, Ār, 25, 3.2 (Impf. 3. sg. √abhikṛ 6. P.)
abhicakratuḥ - niḥsapatnau kurukṣetre niveśam abhicakratuḥ // MBh, 1, 202, 27.2 (Perf. 3. du. √abhikṛ 6. P.)
abhyakīryanta - padmapattrāṇi vaidehyā abhyakīryanta rāvaṇam // Rām, Ār, 50, 15.2 (Impf. Pass.3. pl. √abhikṛ 6. P.)


√abhikṛt 6. Ā.

abhikṛntasi - duryodhana kim evaṃ māṃ vākśarair abhikṛntasi / MBh, 7, 126, 6.1 (Ind. Pr. 2. sg. √abhikṛt 6. Ā.)


√abhikṛṣ 1. P.
to overpower
abhikarṣati - pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati // MBh, 7, 125, 11.2 (Ind. Pr. 3. sg. √abhikṛṣ 1. P.)

abhikarṣant - asmān evābhikarṣanto dīnān muditamānasāḥ // MBh, 3, 237, 11.2 (Ind. Pr. √abhikṛṣ 1. P.)


√abhik�p 1. Ā.
to be adequate to, to be in accordance with
abhik�pta - hṛdā manīṣā manasābhik±pto ya etad vidur amṛtās te [..] ŚveUp, 3, 13.2 (PPP. √abhik�p 1. Ā.)


√abhikram 1. Ā.
to approach, to attack, to begin, to get on one's way, to overpower, to step or go near to, to step upon, to undertake
abhikramate - na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ // Rām, Ki, 30, 2.2 (Ind. Pr. 3. sg. √abhikram 1. Ā.)
abhikrāmanti - [..] avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmantiparair vābhikrāmyante // Ca, Vim., 3, 21.2 (Ind. Pr. 3. pl. √abhikram 1. Ā.)
abhyakrāmanta - abhyakrāmanta te vīrāḥ pālāstatra sahasraśaḥ // Rām, Su, 60, 22.2 (Impf. 3. pl. √abhikram 1. Ā.)
abhyakraman - athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā // LiPu, 1, 22, 23.2 (them. Aor. 3. pl. √abhikram 1. Ā.)
abhicakrāma - abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ // Rām, Bā, 10, 14.2 (Perf. 3. sg. √abhikram 1. Ā.)
abhicakramuḥ - sudurgamāṃs te subahūn sukhenaivābhicakramuḥ // MBh, 3, 155, 30.2 (Perf. 3. pl. √abhikram 1. Ā.)

abhikramya - tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām / Rām, Ay, 34, 29.1 (Abs. √abhikram 1. Ā.)


√abhikrāmay 10. P.

abhikrāmyante - [..] parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante // Ca, Vim., 3, 21.2 (Ind. Pass. 3. pl. √abhikrāmay 10. P.)


√abhikrudh 4. P.
to be angry with
abhikrudhyati - so 'bhikrudhyati bhṛtyānāṃ suhṛdaścābhyasūyati // MBh, 5, 70, 31.2 (Ind. Pr. 3. sg. √abhikrudh 4. P.)

abhikrudhyant - athārāmān abhikrudhyann āvayor vyavadhāyakān / Bṛhat, 19, 39.1 (Ind. Pr. √abhikrudh 4. P.)
abhikruddha - abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ / Rām, Ki, 31, 19.1 (PPP. √abhikrudh 4. P.)
abhikrudhya - tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ // MBh, 7, 112, 10.2 (Abs. √abhikrudh 4. P.)


√abhikruś 1. P.
to bemoan, to call out to, to call to, to cry out at, to lament with tears
abhikrośanti - abhikrośanti bhūtāni antarikṣe viśāṃ pate / MBh, 7, 48, 20.1 (Ind. Pr. 3. pl. √abhikruś 1. P.)
abhicukruśuḥ - puṣkarepsum upāyāntam anyonyam abhicukruśuḥ // MBh, 3, 151, 12.2 (Perf. 3. pl. √abhikruś 1. P.)

abhikrośant - vinadantam abhikrośañ śārdūla iva vāraṇam // MBh, 4, 12, 21.2 (Ind. Pr. √abhikruś 1. P.)


√abhikṣan 8. P.
abhikṣata - mūtravāhīni duṣyanti kṣīṇasyābhikṣatasya ca // Ca, Vim., 5, 18.2 (PPP. √abhikṣan 8. P.)


√abhikṣar 1. P.
to flow near or round, to pour on
abhikṣarant - sadyo'bhikṣaratā tena saumyena madhunā ca saḥ / MaPu, 141, 12.1 (Ind. Pr. √abhikṣar 1. P.)


√abhikṣip 6. P.
to fling at
abhicikṣepa - abhicikṣepa vegena vegavān vāyuvikramaḥ // Rām, Yu, 64, 16.2 (Perf. 3. sg. √abhikṣip 6. P.)


√abhikhan 1. P.
to dig up, to turn up
abhyakhanan - roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ // Rām, Bā, 39, 23.2 (Impf. 3. pl. √abhikhan 1. P.)


√abhikhyā 2. P.
to be gracious, to cast a kind or gracious look upon any one, to perceive, to see, to view
abhikhyāta - abhikhyātakulair vīrair dṛṣṭavīryaiś ca saṃyuge // MBh, 3, 16, 10.2 (PPP. √abhikhyā 2. P.)


√abhikhyāpay 10. P.
to make known
abhikhyāpya - pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati // MaS, 8, 205.2 (Abs. √abhikhyāpay 10. P.)


√abhigam 1. Ā.
to approach, to cohabit, to follow, to go near to, to obtain, to undertake
abhigacchasi - yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi / MBh, 12, 274, 24.2 (Ind. Pr. 2. sg. √abhigam 1. Ā.)
abhigacchati - nābhigacchati rājendro vinaśiṣyāmyasaṃśayam // MBh, 3, 71, 12.2 (Ind. Pr. 3. sg. √abhigam 1. Ā.)
abhigacchāvahe - abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi // MBh, 5, 112, 6.2 (Ind. Pr. 1. du. √abhigam 1. Ā.)
abhigacchāmaḥ - babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam // Rām, Ki, 4, 21.2 (Ind. Pr. 1. pl. √abhigam 1. Ā.)
abhigacchanti - abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca / MaPu, 122, 35.1 (Ind. Pr. 3. pl. √abhigam 1. Ā.)
abhigaccheyam - agastyam abhigaccheyam abhivādayituṃ munim // Rām, Ār, 10, 31.2 (Opt. Pr. 1. sg. √abhigam 1. Ā.)
abhigaccheḥ - yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ // MBh, 5, 30, 22.2 (Opt. Pr. 2. sg. √abhigam 1. Ā.)
abhigacchet - daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān / MaS, 4, 153.1 (Opt. Pr. 3. sg. √abhigam 1. Ā.)
abhigacchema - abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam // Rām, Ki, 63, 19.2 (Opt. Pr. 1. pl. √abhigam 1. Ā.)
abhigaccheyuḥ - abhāvam abhigaccheyur utsannaprajanāḥ prajāḥ / MBh, 12, 249, 11.1 (Opt. Pr. 3. pl. √abhigam 1. Ā.)
abhigacchasva - sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati // MBh, 3, 263, 39.2 (Imper. Pr. 2. sg. √abhigam 1. Ā.)
abhigacchatu - abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // Rām, Ay, 109, 13.2 (Imper. Pr. 3. sg. √abhigam 1. Ā.)
abhigacchāva - putratvam abhigacchāva tava caiva sulocana / MBh, 3, 194, 27.1 (Imper. Pr. 1. du. √abhigam 1. Ā.)
abhigacchata - ekaikaṃ yojanaṃ putrā vistāram abhigacchata / Rām, Bā, 38, 14.1 (Imper. Pr. 2. pl. √abhigam 1. Ā.)
abhigacchantu - dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te / MBh, 3, 90, 20.1 (Imper. Pr. 3. pl. √abhigam 1. Ā.)
abhyagaccham - abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum // MBh, 5, 178, 2.2 (Impf. 1. sg. √abhigam 1. Ā.)
abhyagacchaḥ - abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale // MBh, 1, 67, 27.2 (Impf. 2. sg. √abhigam 1. Ā.)
abhyagacchata - hālāhala iti khyātastaṃ deśaṃ so 'bhyagacchata // SkPu, 7, 16.2 (Impf. 3. sg. √abhigam 1. Ā.)
abhyagacchatām - duryodhanaśca bhīmaśca kurūṇām abhyagacchatām // MBh, 1, 123, 40.2 (Impf. 3. du. √abhigam 1. Ā.)
abhyagacchāma - yaugapadyena taṃ vipram abhyagacchāma bhārata // MBh, 1, 208, 19.2 (Impf. 1. pl. √abhigam 1. Ā.)
abhyagacchanta - abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat // SkPu, 7, 21.3 (Impf. 3. pl. √abhigam 1. Ā.)
abhigamiṣyāmi - imām abhigamiṣyāmi na hīyaṃ vicitā mayā // Rām, Su, 11, 55.2 (Fut. 1. sg. √abhigam 1. Ā.)
abhigamiṣyati - [..] vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati / Rām, Ay, 42, 10.1 (Fut. 3. sg. √abhigam 1. Ā.)
abhigamiṣyataḥ - duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau / Rām, Su, 26, 7.1 (Fut. 3. du. √abhigam 1. Ā.)
abhigamiṣyanti - te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam / Rām, Ki, 37, 33.1 (Fut. 3. pl. √abhigam 1. Ā.)
abhigantāsmi - dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kenacit // MBh, 3, 102, 11.2 (periphr. Fut. 1. sg. √abhigam 1. Ā.)
abhigantā - atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā // SātT, 2, 60.2 (periphr. Fut. 3. sg. √abhigam 1. Ā.)
abhyagamam - tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi / Rām, Su, 56, 20.1 (them. Aor. 1. sg. √abhigam 1. Ā.)
abhyagamat - astam abhyagamat sūryo rajanī cābhyavartata // Rām, Ay, 11, 7.2 (them. Aor. 3. sg. √abhigam 1. Ā.)
abhyagaman - kecid gṛhān parityajya vanam abhyagaman dvijāḥ / MBh, 12, 11, 2.1 (them. Aor. 3. pl. √abhigam 1. Ā.)
abhijagāma - kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // Rām, Ay, 86, 1.2 (Perf. 3. sg. √abhigam 1. Ā.)
abhijagmatuḥ - viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ // Rām, Bā, 30, 2.2 (Perf. 3. du. √abhigam 1. Ā.)
abhijagmuḥ - abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt // MBh, 3, 51, 9.2 (Perf. 3. pl. √abhigam 1. Ā.)
abhigamyate - pavanasuta yathābhigamyate sā janakasutā hasgplaṃs tathā kuruṣva // Rām, Ki, 43, 16.2 (Ind. Pass. 3. sg. √abhigam 1. Ā.)

abhigacchant - āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ / MaS, 2, 196.1 (Ind. Pr. √abhigam 1. Ā.)
abhijagmivas - tata utthāya rājā sa svarāṣṭrāṇyabhijagmivān / MBh, 1, 178, 17.16 (Perf. √abhigam 1. Ā.)
abhigata - sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ / Rām, Bā, 1, 15.1 (PPP. √abhigam 1. Ā.)
abhigamanīya - [..] khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya [..] Ca, Nid., 7, 14.1 (Ger. √abhigam 1. Ā.)
abhigantum - abhigantuṃ sa kākutstham iyeṣa guruvartakam // Rām, Ay, 92, 1.2 (Inf. √abhigam 1. Ā.)
abhigamya - so 'bhigamya jayāśīrbhirabhinandya sureśvaram / Ca, Sū., 1, 21.1 (Abs. √abhigam 1. Ā.)


√abhigamay 10. Ā.
to bring
abhigamayanti - tvaddhetor yajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ // MBh, 1, 21, 17.2 (Ind. Pr. 3. pl. √abhigamay 10. Ā.)

abhigamayitum - tamevāntakapuramabhigamayituṃ yatasva iti // DKCar, 2, 4, 69.0 (Inf. √abhigamay 10. Ā.)
abhigamayya - [..] kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayyasthavirāmavocam vṛddhe bhavatyau kutratye / DKCar, Pūrvapīṭhikā, 4, 6.2 (Abs. √abhigamay 10. Ā.)


√abhigarj 1. P.
to bawl at, to raise savage or ferocious cries, to roar at
abhigarjanti - abhigarjanti satataṃ tena śabdena darpitāḥ // Rām, Ki, 41, 28.2 (Ind. Pr. 3. pl. √abhigarj 1. P.)

abhigarjant - śailapārśve parikrāntam anyonyam abhigarjatām // Rām, Ay, 93, 10.2 (Ind. Pr. √abhigarj 1. P.)
abhigarjita - dhūmāndhakāramalinaṃ rakṣorāvābhigarjitam / VetPV, 0, 45.1 (PPP. √abhigarj 1. P.)


√abhigarv 1. Ā.
abhigarvita - varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā // Rām, Utt, 5, 41.2 (PPP. √abhigarv 1. Ā.)


√abhigā 3. P.
to approach, to arrive at, to gain, to get, to go near to
abhyagāt - apare vasudevasya devakyāṃ yācito 'bhyagāt / BhāgP, 1, 8, 33.1 (root Aor. 3. sg. √abhigā 3. P.)
abhyaguḥ - abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ // MBh, 7, 85, 6.2 (root Aor. 3. pl. √abhigā 3. P.)
abhigām - [..] adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām // ChāUp, 8, 14, 1.6 (Proh. 1. sg. √abhigā 3. P.)


√abhigā 4. P.
to call or sing to
abhigāyati - [..] jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati // ChāUp, 2, 24, 3.1 (Ind. Pr. 3. sg. √abhigā 4. P.)
abhigāyatāt - prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti // ChāUp, 1, 5, 4.2 (Imper. Pr. 2. sg. √abhigā 4. P.)
abhyagāyatām - yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām // Rām, Utt, 85, 1.2 (Impf. 3. du. √abhigā 4. P.)

abhigīta - ye'nye sūkṣmāḥ santi tebhyo'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām // MaPu, 154, 14.2 (PPP. √abhigā 4. P.)


√abhigup 1. P.
to guard, to protect
abhigupta - [..] plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām // Rām, Ki, 41, 52.2 (PPP. √abhigup 1. P.)


√abhigṛ 9. Ā.
to accept propitiously, to allow, to approve of, to call to or address with approbation, to join in, to praise, to welcome
abhyagṛṇāt - gīrbhis tv abhyagṛṇāt prītisvabhāvātmā kṛtāñjaliḥ // BhāgP, 3, 21, 12.2 (Impf. 3. sg. √abhigṛ 9. Ā.)


√abhigrah 9. Ā.
to accept, to fold, to lay together, to receive, to set, to take hold of, to take up
abhigṛhṇāmi - ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā // MaPu, 42, 11.3 (Ind. Pr. 1. sg. √abhigrah 9. Ā.)
abhigṛhṇanti - sve sve kāle 'bhigṛhṇanti puṣpāṇi ca phalāni ca // BhāgP, 3, 29, 41.2 (Ind. Pr. 3. pl. √abhigrah 9. Ā.)
abhyagṛhṇāt - [..] puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt // MBh, 3, 98, 24.2 (Impf. 3. sg. √abhigrah 9. Ā.)

abhigṛhya - tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ [..] Ca, Vim., 7, 15.1 (Abs. √abhigrah 9. Ā.)


√abhigrāhay 10. Ā.
to make someone catch someone
abhigrāhya - [..] rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat // DKCar, 2, 4, 78.0 (Abs. √abhigrāhay 10. Ā.)


√abhighātay 10. Ā.
to kill
abhighātayet - prasuptāṃstṛṣitāñ śrāntān prakīrṇān nābhighātayet / MBh, 12, 101, 24.1 (Opt. Pr. 3. sg. √abhighātay 10. Ā.)
abhyaghātayat - ekāṃ kanyāṃ ca subhagāṃ kaṃsastām abhyaghātayat // MaPu, 46, 16.3 (Impf. 3. sg. √abhighātay 10. Ā.)

abhighātita - nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite / AHS, Sū., 24, 1.1 (PPP. √abhighātay 10. Ā.)
abhighātya - abhighātye karmakāraṇe 'bhihantari cākāraṇe samavetatvād vegavaddravyasaṃyogaḥ karmaṇaḥ kāraṇam // VaiSūVṛ, 10, 17.1, 2.0 (Ger. √abhighātay 10. Ā.)


√abhighāray 10. P.
to cause to trickle down, to sprinkle with
abhighārita - [..] sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ [..] Su, Cik., 30, 5.3 (PPP. √abhighāray 10. P.)
abhighārya - [..] pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 23.0 (Abs. √abhighāray 10. P.)


√abhighrā 1. P.
to bring the nose close to another's forehead in caressing, to scent, to smell, to smell at, to snuffle
abhighrāta - [..] snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaścamithyāyogaḥ // ASaṃ, 1, 22, 7.7 (PPP. √abhighrā 1. P.)


√abhicakṣ 2. Ā.
to address, to assail with harsh language, to call, to cast a kind or gracious look upon any one, to look at, to perceive, to view
abhicakṣate - [..] cānte kalpo 'bhūd yaṃ pādmam abhicakṣate / BhāgP, 3, 11, 36.1 (Ind. Pr. 3. pl. √abhicakṣ 2. Ā.)
abhyacaṣṭa - prahṛṣṭaromā bhagavatkathāyāṃ praṇīyamāno munir abhyacaṣṭa // BhāgP, 3, 13, 5.3 (Impf. 3. sg. √abhicakṣ 2. Ā.)


√abhicar 1. Ā.
to act wrongly towards any one, to be faithless, to bewitch, to charm, to enchant
abhicarāmi - vācā ca manasā caiva yathā nābhicarāmy aham / MBh, 3, 54, 18.1 (Ind. Pr. 1. sg. √abhicar 1. Ā.)
abhicarati - patiṃ yā nābhicarati manovāgdehasaṃyatā / MaS, 5, 165.1 (Ind. Pr. 3. sg. √abhicar 1. Ā.)
abhicaretām - yathā nābhicaretāṃ tau viyuktāv itaretaram // MaS, 9, 101.2 (Opt. Pr. 3. du. √abhicar 1. Ā.)
abhyacarat - saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā / MaPu, 47, 95.1 (Impf. 3. sg. √abhicar 1. Ā.)

abhicarant - yajñāya dhṛtarūpāya viprāyābhicaran yathā // BhāgP, 3, 19, 13.2 (Ind. Pr. √abhicar 1. Ā.)
abhicarita - pūrvābhicaritā rāma sukṣetrā sasyamālinī // Rām, Bā, 31, 8.2 (PPP. √abhicar 1. Ā.)


√abhicintay 10. Ā.
to reflect on
abhicintaye - bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye // Rām, Ār, 34, 14.2 (Ind. Pr. 1. sg. √abhicintay 10. Ā.)
abhicintayet - pravṛttaṃ raja ityeva tatastad abhicintayet // MBh, 12, 212, 30.2 (Opt. Pr. 3. sg. √abhicintay 10. Ā.)
abhyacintayat - evaṃ varṣasahasrāṇām atītaṃ nābhyacintayat / MBh, 1, 66, 7.4 (Impf. 3. sg. √abhicintay 10. Ā.)
abhyacintayan - na cainam abhyabhāṣanta manobhis tv abhyacintayan // MBh, 3, 52, 15.2 (Impf. 3. pl. √abhicintay 10. Ā.)

abhicintita - upāyo nirapāyo 'yam asmābhir abhicintitaḥ // Rām, Bā, 9, 2.2 (PPP. √abhicintay 10. Ā.)


√abhicumb 1. Ā.
to kiss
abhyacumbat - [..] ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat // DKCar, 2, 3, 176.1 (Impf. 3. sg. √abhicumb 1. Ā.)


√abhicoday 10. P.
to animate, to announce, to drive, to embolden, to fix, to impel, to inflame, to inquire for, to invite, to settle
abhicodaya - dvātriṃśat tvam anīkāni sarvāṇyevābhicodaya // MBh, 6, 95, 5.2 (Imper. Pr. 2. sg. √abhicoday 10. P.)
abhyacodayat - manasā me bhaviṣyadhvam iti tāny abhyacodayat // Rām, Bā, 26, 24.2 (Impf. 3. sg. √abhicoday 10. P.)
abhyacodayan - asurāstatra māṃ dṛṣṭvā kastvam ityabhyacodayan / MBh, 1, 71, 31.9 (Impf. 3. pl. √abhicoday 10. P.)

abhicodayant - prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan // MBh, 3, 153, 2.2 (Ind. Pr. √abhicoday 10. P.)
abhicodita - prāpadyata naraśreṣṭha tena rājñābhicoditaḥ // Rām, Bā, 40, 6.2 (PPP. √abhicoday 10. P.)


√abhijan 4. P.
to be born for or to, to be born or produced, to be reproduced or born again, to become, to claim as one's birthright
abhijāyase - aṅgād aṅgāt sambhavasi hṛdayād abhijāyase / MBh, 1, 68, 62.1 (Ind. Pr. 2. sg. √abhijan 4. P.)
abhijāyate - [..] tasya tāṃ vidyād yad yonāv abhijāyate // MaS, 2, 147.2 (Ind. Pr. 3. sg. √abhijan 4. P.)
abhijāyante - jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyante brahmavarcasaṃ ca yaśaś ca svapnaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.1 (Ind. Pr. 3. pl. √abhijan 4. P.)
abhijāyeta - yaṃ dantamabhijāyeta nāḍī taṃ dantamuddharet / Su, Cik., 22, 27.1 (Opt. Pr. 3. sg. √abhijan 4. P.)
abhyajāyathāḥ - etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ / MBh, 5, 130, 25.1 (Impf. 2. sg. √abhijan 4. P.)
abhyajāyata - tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata // BhāgP, 1, 3, 12.2 (Impf. 3. sg. √abhijan 4. P.)
abhijajñe - nābhijajñe sa nṛpatir duhitrarthe samāgatam // MBh, 3, 71, 21.2 (Perf. 3. sg. √abhijan 4. P.)
abhijajñire - parvatasya nitambeṣu sarveṣvevābhijajñire // SkPu, 13, 116.2 (Perf. 3. pl. √abhijan 4. P.)

abhijāta - [..] sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ // SātT, 2, 72.2 (PPP. √abhijan 4. P.)


√abhijap 1. P.
to mutter over or whisper to
abhijapet - [..] ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet // ViSmṛ, 73, 26.1 (Opt. Pr. 3. sg. √abhijap 1. P.)
abhijajāpa - cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca // Rām, Ay, 22, 15.2 (Perf. 3. sg. √abhijap 1. P.)

abhijapta - śatavārābhijaptena anenaiva tu mantritaḥ // UḍḍT, 2, 25.2 (PPP. √abhijap 1. P.)


√abhijalp 1. P.
to accompany with remarks, to address, to advocate, to settle by conversation
abhijalpasi - makheṣvanabhisaṃtyajya nāstikyam abhijalpasi / MBh, 12, 12, 25.2 (Ind. Pr. 2. sg. √abhijalp 1. P.)
abhijalpanti - iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ // MBh, 12, 78, 3.2 (Ind. Pr. 3. pl. √abhijalp 1. P.)

abhijalpant - anvaśāsacca bhartāraṃ samāhūyābhijalpatī // MBh, 12, 221, 75.2 (Ind. Pr. √abhijalp 1. P.)


√abhiji 1. P.
to acquire by conquest, to conquer completely
abhijita - rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca / MaPu, 40, 6.1 (PPP. √abhiji 1. P.)


√abhijuṣ 6. P.
to be pleased with, to like
abhijuṣṭa - tūryagītābhijuṣṭāni vimānāni samantataḥ // Rām, Ār, 33, 19.2 (PPP. √abhijuṣ 6. P.)


√abhijñā 9. Ā.
to acknowledge, to agree to, to be or become aware of, to know, to own, to perceive, to recognize, to remember
abhijānāmi - kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm / Rām, Ay, 9, 28.1 (Ind. Pr. 1. sg. √abhijñā 9. Ā.)
abhijānāsi - yaṃ kāmamabhijānāsi devayāni śucismite / MaPu, 29, 16.2 (Ind. Pr. 2. sg. √abhijñā 9. Ā.)
abhijānāti - samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ // Rām, Ki, 29, 44.2 (Ind. Pr. 3. sg. √abhijñā 9. Ā.)
abhijānīmaḥ - kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // Rām, Ay, 103, 20.2 (Ind. Pr. 1. pl. √abhijñā 9. Ā.)
abhijānanti - ye nainamabhijānanti vṛttenābhijanena ca / MaPu, 28, 11.1 (Ind. Pr. 3. pl. √abhijñā 9. Ā.)
abhijānīyām - yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam // MBh, 3, 54, 20.2 (Opt. Pr. 1. sg. √abhijñā 9. Ā.)
abhijānīyuḥ - tatra no nābhijānīyur vasato manujāḥ kvacit // MBh, 3, 298, 15.3 (Opt. Pr. 3. pl. √abhijñā 9. Ā.)
abhijānīhi - tāvimāvabhijānīhi hṛṣīkeśadhanaṃjayau // MBh, 3, 45, 18.2 (Imper. Pr. 2. sg. √abhijñā 9. Ā.)
abhijānīta - kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam // MBh, 1, 158, 11.2 (Imper. Pr. 2. pl. √abhijñā 9. Ā.)
abhijānantu - bhavanto no 'bhijānantu sahitān mātṛcāriṇaḥ / MBh, 1, 157, 16.12 (Imper. Pr. 3. pl. √abhijñā 9. Ā.)
abhyajānāt - saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam / MBh, 3, 54, 11.2 (Impf. 3. sg. √abhijñā 9. Ā.)
abhyajānan - na cainam abhyajānaṃste tadā vikṛtadarśanam / MBh, 1, 123, 23.1 (Impf. 3. pl. √abhijñā 9. Ā.)

abhijānant - jagāma bhārgavī veśma tathyamityabhijānatī // MaPu, 32, 8.3 (Ind. Pr. √abhijñā 9. Ā.)
abhijajñivant - evamuktastayā rājā tathyam ityabhijajñivān / MaPu, 31, 24.2 (Perf. √abhijñā 9. Ā.)
abhijñāta - [..] nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyadanādṛtya tadeva tadutpattyarthino gṛhṇīmahi // MṛgṬī, Vidyāpāda, 9, 16.2, 5.0 (PPP. √abhijñā 9. Ā.)
abhijñātavant - [..] tv ādita evārabhya yathāvṛttam artham abhijñātavān // TAkh, 1, 84.1 (PPA. √abhijñā 9. Ā.)
abhijñeya - yattvañjalisaṃkhyeyaṃ tadupadekṣyāmaḥ tat paraṃ pramāṇam abhijñeyaṃ tacca vṛddhihrāsayogi tarkyameva / Ca, Śār., 7, 15.1 (Ger. √abhijñā 9. Ā.)
abhijñātum - nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam / MBh, 1, 94, 26.2 (Inf. √abhijñā 9. Ā.)
abhijñāya - tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ / BhāgP, 1, 4, 33.1 (Abs. √abhijñā 9. Ā.)


√abhijval 1. P.
to blaze forth
abhijvalant - mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat / MBh, 3, 122, 19.1 (Ind. Pr. √abhijval 1. P.)
abhijvalita - muktanānāyudhodagratejo'bhijvalitadrumaḥ / MaPu, 153, 109.1 (PPP. √abhijval 1. P.)


√abhitap 4. Ā.
to distress, to heat, to irradiate with heat, to pain
abhitapati - tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā [..] ChāUp, 7, 11, 1.2 (Ind. Pr. 3. sg. √abhitap 4. Ā.)
abhyatapat - [..] devaṃ nirmama iti tad abhyaśrāmyad abhyatapat samatapat tasya śrāntasya taptasya saṃtaptasya [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 1.1 (Impf. 3. sg. √abhitap 4. Ā.)
abhyatapan - etam ṛgvedam abhyatapan / ChāUp, 3, 1, 3.1 (Impf. 3. pl. √abhitap 4. Ā.)
abhyatītapat - sa pāṇḍavayugāntārkaḥ kurūn apyabhyatītapat // MBh, 7, 31, 44.2 (redupl. Aor. 3. sg. √abhitap 4. Ā.)

abhitapyant - tanmā kim abhitapyantaṃ vākśarair abhikṛntasi / MBh, 7, 126, 26.1 (Ind. Pr. √abhitap 4. Ā.)
abhitapta - [..] vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam / SātT, 2, 7.1 (PPP. √abhitap 4. Ā.)


√abhitarjay 10. Ā.
to abuse, to scold
abhitarjayamāna - abhitarjayamānāśca ruvantaś ca mahāravān / MBh, 3, 157, 49.1 (Ind. Pr. √abhitarjay 10. Ā.)
abhitarjita - kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ / ṚtuS, Pañcamaḥ sargaḥ, 6.1 (PPP. √abhitarjay 10. Ā.)
abhitarjya - tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ / Rām, Ār, 47, 19.1 (Abs. √abhitarjay 10. Ā.)


√abhitarpay 10. P.

abhitarpayanti - [..] mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante [..] Su, Śār., 9, 9.1 (Ind. Pr. 3. pl. √abhitarpay 10. P.)

abhitarpita - viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam // Rām, Bā, 52, 5.2 (PPP. √abhitarpay 10. P.)


√abhitāḍay 10. P.
to eclipse the greater part of a disk, to beat, to bruise, to hit, to thump, to wound
abhyatāḍayat - airāvaṇaṃ kaṭīdeśe mudgareṇābhyatāḍayat / MaPu, 153, 62.1 (Impf. 3. sg. √abhitāḍay 10. P.)

abhitāḍita - yathāsvametāni vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu / Su, Sū., 25, 40.1 (PPP. √abhitāḍay 10. P.)


√abhitāpay 10. P.
to afflict, to torment
abhitāpayant - lohapiṇḍaṃ yathā vahniḥ praviśatyabhitāpayan / MBh, 14, 18, 9.1 (Ind. Pr. √abhitāpay 10. P.)
abhitāpita - ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ / ṚtuS, Prathamaḥ sargaḥ, 13.1 (PPP. √abhitāpay 10. P.)


√abhitud 6. Ā.
to afflict, to hit, to push
abhitudeyuḥ - [..] vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ // ArthŚ, 1, 7, 8.1 (Opt. Pr. 3. pl. √abhitud 6. Ā.)
abhyatudat - abhidrutya suśarmāṇaṃ śarair abhyatudad bhṛśam // MBh, 4, 32, 26.2 (Impf. 3. sg. √abhitud 6. Ā.)


√abhituṣ 4. P.
to be glad or pleased
abhituṣṭa - santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ / Rām, Ay, 10, 8.1 (PPP. √abhituṣ 4. P.)


√abhitṛ 1. P.
to approach, to come near, to get up to, to overtake
abhyataran - kathaṃ nābhyataraṃstāta pāṇḍavānām anīkinīm // MBh, 7, 8, 19.2 (Impf. 3. pl. √abhitṛ 1. P.)


√abhitṛp 4. P.
to satiate
abhitṛpyanti - māsavṛddhyābhitṛpyanti dattair iha pitāmahāḥ // YāSmṛ, 1, 259.2 (Ind. Pr. 3. pl. √abhitṛp 4. P.)

abhitṛpta - kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ // BhāgP, 3, 5, 1.3 (PPP. √abhitṛp 4. P.)


√abhitoṣay 10. P.
to satisfy
abhitoṣita - tava dharmeṇa dharmajña nityam evābhitoṣitāḥ // MBh, 3, 83, 94.2 (PPP. √abhitoṣay 10. P.)


√abhityaj 1. P.
to abandon
abhityakta - janapadānte dhruvanidhim āpadartham abhityaktaiḥ kārayet // ArthŚ, 2, 5, 4.1 (PPP. √abhityaj 1. P.)


√abhitvar 1. P.
to be in haste, to hurry up
abhitvare - abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham / Rām, Ār, 71, 8.1 (Ind. Pr. 1. sg. √abhitvar 1. P.)
abhitvarase - kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase / MBh, 12, 136, 86.1 (Ind. Pr. 2. sg. √abhitvar 1. P.)
abhitvarasva - abhitvarasva tvarito jahi cainaṃ pitāmaham // MBh, 6, 112, 81.2 (Imper. Pr. 2. sg. √abhitvar 1. P.)

abhitvarant - [..] na vanaṃ yātaḥ purād asmād abhitvaran / Rām, Ay, 16, 42.1 (Ind. Pr. √abhitvar 1. P.)
abhitvarita - nityābhitvaritān eva tvarayāmāsa pāṇḍavān // MBh, 7, 31, 34.2 (PPP. √abhitvar 1. P.)


√abhitvaray 10. Ā.

abhitvarayanti - āvyo 'bhitvarayantyenāṃ khaṭvām āropayet tataḥ // AHS, Śār., 1, 80.2 (Ind. Pr. 3. pl. √abhitvaray 10. Ā.)


√abhidaṃś 1. P.
abhidaṣṭa - tathātivṛddhabālābhidaṣṭam alpaviṣaṃ smṛtam // Su, Ka., 4, 20.2 (PPP. √abhidaṃś 1. P.)


√abhidarśay 10. P.
to denounce any one, to point out, to show
abhidarśayati - [..] atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayatyatimātrāṇi / Ca, Vim., 2, 12.1 (Ind. Pr. 3. sg. √abhidarśay 10. P.)
abhidarśayet - [..] naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarśayet / MBh, 1, 204, 28.1 (Opt. Pr. 3. sg. √abhidarśay 10. P.)

abhidarśayant - śatānyamuñcad rājendra laghvastram abhidarśayan // MBh, 14, 73, 11.2 (Ind. Pr. √abhidarśay 10. P.)


√abhidā 3. P.
to bestow, to give
abhidāsyāmi - śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ / Rām, Bā, 50, 16.1 (Fut. 1. sg. √abhidā 3. P.)
abhidīyate - tat parākhyaṃ tadardhaṃ ca parārdhamabhidīyate // KūPu, 1, 5, 3.2 (Ind. Pass. 3. sg. √abhidā 3. P.)

abhidatta - dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam / SātT, 2, 16.1 (PPP. √abhidā 3. P.)


√abhidāpay 10. P.
to gift, to give
abhyadāpayat - dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // Rām, Ay, 29, 21.2 (Impf. 3. sg. √abhidāpay 10. P.)


√abhidās 1. P.

abhidāsati - [..] evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati / ChāUp, 1, 2, 8.1 (Ind. Pr. 3. sg. √abhidās 1. P.)


√abhidīpay 10. Ā.

abhidīpayati - [..] bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati [..] Ca, Vim., 8, 15.2 (Ind. Pr. 3. sg. √abhidīpay 10. Ā.)


√abhiduh 2. P.
to milk in addition to
abhidugdha - kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya [..] GauDh, 3, 7, 5.1 (PPP. √abhiduh 2. P.)


√abhidūṣay 10. P.
to contaminate, to wound
abhidūṣayet - bhūyaḥ saṃdūṣito vahnirgrahaṇīmabhidūṣayet // Su, Utt., 40, 167.2 (Opt. Pr. 3. sg. √abhidūṣay 10. P.)

abhidūṣayant - [..] parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan // Su, Nid., 5, 3.1 (Ind. Pr. √abhidūṣay 10. P.)


√abhidṛś 4. P.
to look at
abhipaśyati - [..] liṅgasya mūrdhānaṃ mūlaṃ vā yo 'bhipaśyati / GokP, 10, 3.1 (Ind. Pr. 3. sg. √abhidṛś 4. P.)
abhidṛśyate - varuṇena yathā pāśair baddha evābhidṛśyate / MaS, 9, 305.1 (Ind. Pass. 3. sg. √abhidṛś 4. P.)
abhyadṛśyata - sa tu māyābalād rakṣaḥ saṃgrāme nābhyadṛśyata / Rām, Utt, 29, 27.1 (Impf. Pass.3. sg. √abhidṛś 4. P.)

abhipaśyant - tasyābhipaśyataḥ khasthaḥ kṣaṇena kila bhārata / BhāgP, 3, 13, 19.1 (Ind. Pr. √abhidṛś 4. P.)
abhidṛṣṭa - athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ / MaPu, 100, 14.1 (PPP. √abhidṛś 4. P.)
abhidraṣṭum - nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum // MBh, 3, 109, 13.2 (Inf. √abhidṛś 4. P.)


√abhidrāvay 10. Ā.
to make someone fly
abhidrāvya - [..] tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvyamānapālaśibiraṃ prāviśam / DKCar, Pūrvapīṭhikā, 3, 8.2 (Abs. √abhidrāvay 10. Ā.)


√abhidru 1. Ā.
to attack, to infest, to overrun, to run up to or near
abhidravati - abhidravati mām īśa śarastaptāyaso vibho / BhāgP, 1, 8, 10.1 (Ind. Pr. 3. sg. √abhidru 1. Ā.)
abhidravanti - abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā // Su, Sū., 5, 21.2 (Ind. Pr. 3. pl. √abhidru 1. Ā.)
abhidravet - matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī // Rām, Yu, 39, 23.2 (Opt. Pr. 3. sg. √abhidru 1. Ā.)
abhidraveyuḥ - [..] duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ // DKCar, 2, 3, 206.1 (Opt. Pr. 3. pl. √abhidru 1. Ā.)
abhidrava - [..] madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmam abhidraveti // MBh, 3, 253, 23.2 (Imper. Pr. 2. sg. √abhidru 1. Ā.)
abhidravatu - mām eva viśikhaistūrṇam abhidravatu daṃśitaḥ // MBh, 6, 103, 77.2 (Imper. Pr. 3. sg. √abhidru 1. Ā.)
abhidravata - abhidravata bhadraṃ vo mayā saha mahāsurān // MBh, 3, 221, 41.2 (Imper. Pr. 2. pl. √abhidru 1. Ā.)
abhidravantu - abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ // MBh, 7, 159, 4.2 (Imper. Pr. 3. pl. √abhidru 1. Ā.)
abhyadravat - śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ // Rām, Bā, 25, 8.2 (Impf. 3. sg. √abhidru 1. Ā.)
abhidravatām - tāvabhidravatām enam ubhāvudyatakārmukau / MBh, 7, 105, 26.1 (Impf. 3. du. √abhidru 1. Ā.)
abhyadravan - kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // Rām, Ay, 51, 7.2 (Impf. 3. pl. √abhidru 1. Ā.)
abhidudrāva - so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ / Rām, Ay, 31, 14.1 (Perf. 3. sg. √abhidru 1. Ā.)
abhidudruvatuḥ - abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate / MBh, 6, 79, 55.1 (Perf. 3. du. √abhidru 1. Ā.)
abhidudruvuḥ - kṣuttṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ / BhāgP, 3, 20, 20.1 (Perf. 3. pl. √abhidru 1. Ā.)

abhidravant - abhidravantaṃ vegena mantrairastambhayanmuniḥ / SkPu, 18, 14.1 (Ind. Pr. √abhidru 1. Ā.)
abhidruta - abhidrutam ivāraṇye siṃhena gajayūthapam / Rām, Ay, 8, 25.1 (PPP. √abhidru 1. Ā.)
abhidrutya - abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata // MBh, 3, 12, 41.2 (Abs. √abhidru 1. Ā.)


√abhidruh 6. P.
to hate, to seek to injure or maliciously assail
abhidruhyati - [..] svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati // H, 2, 128.3 (Ind. Pr. 3. sg. √abhidruh 6. P.)
abhidruhyanti - upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā vā / MBh, 12, 109, 26.1 (Ind. Pr. 3. pl. √abhidruh 6. P.)
abhidruhyeta - ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ // MBh, 7, 122, 16.2 (Opt. Pr. 3. sg. √abhidruh 6. P.)
abhidrogdhā - mā parasvam abhidrogdhā mā dharmān sakalānnaśīḥ // MBh, 3, 114, 8.2 (periphr. Fut. 3. sg. √abhidruh 6. P.)

abhidrugdha - abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa / MBh, 5, 54, 18.1 (PPP. √abhidruh 6. P.)
abhidrogdhavya - [..] sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva [..] Ca, Vim., 8, 13.1 (Ger. √abhidruh 6. P.)


√abhidharṣay 10. P.
to attack
abhyadharṣayan - tato devāḥ kriyāvanto dānavān abhyadharṣayan // MBh, 14, 3, 7.2 (Impf. 3. pl. √abhidharṣay 10. P.)


√abhidhā 3. Ā.
to address, to bring upon, to cover, to cover with an army, to explain, to name, to protect, to put on or round, to put on the furniture of a horse, to say, to set forth, to speak to, to surrender any one to, to tell
abhidadhāmi - ādāvevottamāṅgasthān rogānabhidadhāmyaham / Su, Utt., 1, 9.1 (Ind. Pr. 1. sg. √abhidhā 3. Ā.)
abhidhatse - abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā / MBh, 1, 9, 6.2 (Ind. Pr. 2. sg. √abhidhā 3. Ā.)
abhidhatte - vāmadevaguhyatvam abhidhatte // MṛgṬī, Vidyāpāda, 3, 12.1, 6.0 (Ind. Pr. 3. sg. √abhidhā 3. Ā.)
abhidadhmaḥ - sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // RCint, 8, 7.0 (Ind. Pr. 1. pl. √abhidhā 3. Ā.)
abhidadhati - [..] śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhatitasyāpi bhinnaviṣayatvāt // MṛgṬī, Vidyāpāda, 2, 19.1, 1.0 (Ind. Pr. 3. pl. √abhidhā 3. Ā.)
abhidadhīta - bhavate aham adau dātuṃ saṃkalpiteti cābhidadhīta / KāSū, 5, 4, 16.5 (Opt. Pr. 3. sg. √abhidhā 3. Ā.)
abhidhehi - varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram // MBh, 3, 3, 31.2 (Imper. Pr. 2. sg. √abhidhā 3. Ā.)
abhyadhatta - viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇaparigrahe // BhāgP, 3, 4, 24.2 (Impf. 3. sg. √abhidhā 3. Ā.)
abhidhāsyāmi - tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani // MaS, 1, 42.2 (Fut. 1. sg. √abhidhā 3. Ā.)
abhidhāsyasi - tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi / MBh, 1, 68, 75.2 (Fut. 2. sg. √abhidhā 3. Ā.)
abhidhāsyati - [..] cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api [..] Ca, Sū., 12, 10.0 (Fut. 3. sg. √abhidhā 3. Ā.)
abhidhāsyāmaḥ - [..] tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ / Ca, Sū., 26, 10.1 (Fut. 1. pl. √abhidhā 3. Ā.)
abhidhāsyanti - tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ // BhāgP, 3, 12, 10.2 (Fut. 3. pl. √abhidhā 3. Ā.)
abhyadhām - [..] tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām / DKCar, Pūrvapīṭhikā, 4, 9.1 (root Aor. 1. sg. √abhidhā 3. Ā.)
abhyadhāt - abhyadhād bhadrayā vācā mā rodīs tat karomi te // BhāgP, 3, 12, 9.2 (root Aor. 3. sg. √abhidhā 3. Ā.)
abhidadhe - so 'pi baddhāñjalirabhidadhe // DKCar, 2, 3, 218.1 (Perf. 3. sg. √abhidhā 3. Ā.)
abhidhīyase - dharmaparyāyavacanair dhaṭa ityabhidhīyase / ViSmṛ, 10, 10.1 (Ind. Pass. 2. sg. √abhidhā 3. Ā.)
abhidhīyate - aṣṭāṅgasaṃgrahoktānāṃ nighaṇṭur abhidhīyate // AṣṭNi, 1, 1.2 (Ind. Pass. 3. sg. √abhidhā 3. Ā.)
abhidhīyete - yamāvityabhidhīyete dharmetarapuraḥsarau // Su, Śār., 2, 37.2 (Ind. Pass. 3. du. √abhidhā 3. Ā.)
abhidhīyante - tāny uktāny abhidhīyante viprakīrṇāny ataḥ param // AṣṭNi, 1, 202.2 (Ind. Pass. 3. pl. √abhidhā 3. Ā.)
abhidhīyatām - [..] varo yas te kāṅkṣitaḥ so 'bhidhīyatām // Rām, Bā, 54, 14.2 (Imper. Pass. 3. sg. √abhidhā 3. Ā.)
abhidhīyantām - āha yady evaṃ sūtrato 'bhidhīyantāṃ darśanādayaḥ // PABh, 1, 21, 4.0 (Imper. Pass. 3. pl. √abhidhā 3. Ā.)
abhyadhāyi - anyatra baddhasvarūpam apy abhyadhāyi / SDS, Rāseśvaradarśana, 17.1 (Aor. Pass. 3. sg. √abhidhā 3. Ā.)

abhidadhant - [..] viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān [..] SpKāNi, 1, 2.2, 46.0 (Ind. Pr. √abhidhā 3. Ā.)
abhidhāsyamāna - [..] paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam // MṛgṬī, Vidyāpāda, 2, 1.2, 4.0 (Fut. √abhidhā 3. Ā.)
abhihita - [..] kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ [..] SpKāNi, 1, 1.2, 4.0 (PPP. √abhidhā 3. Ā.)
abhihitavant - kim ayaṃ pratibuddho 'bhihitavān // TAkh, 1, 69.1 (PPA. √abhidhā 3. Ā.)
abhidhātavya - dhānyatvena śamīdhānyavarge'bhidhātavye pradhānatvānmudgo nirucyate // ĀyDī, Sū., 27, 34.2, 1.0 (Ger. √abhidhā 3. Ā.)
abhidhātum - naivārhatyabhidhātuṃ vai tvām akiñcanagocaram // BhāgP, 1, 8, 26.2 (Inf. √abhidhā 3. Ā.)
abhidhāya - evam anvayenābhidhāya vyatirekeṇāmum evārthaṃ draḍhayitum āha // MṛgṬī, Vidyāpāda, 1, 7.2, 15.0 (Abs. √abhidhā 3. Ā.)
abhidhīyamāna - athāsya jñānasyāsmabhyam abhidhīyamānasya kim abhidhānam ity āha // MṛgṬī, Vidyāpāda, 1, 26.2, 2.0 (Ind. Pass. √abhidhā 3. Ā.)


√abhidhāray 10. P.
to maintain, to uphold
abhidhārayet - dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet // ĀK, 1, 20, 101.2 (Opt. Pr. 3. sg. √abhidhāray 10. P.)


√abhidhāv 1. Ā.
to attack, to run up towards, to rush upon
abhidhāvasi - grāheṇānena vipine kimarthaṃ nābhidhāvasi // MBh, 3, 60, 22.2 (Ind. Pr. 2. sg. √abhidhāv 1. Ā.)
abhidhāvati - [..] eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān [..] TantS, Dvāviṃśam āhnikam, 11.0 (Ind. Pr. 3. sg. √abhidhāv 1. Ā.)
abhidhāvanti - duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā / BoCA, 1, 28.1 (Ind. Pr. 3. pl. √abhidhāv 1. Ā.)
abhidhāva - taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam // Rām, Ār, 43, 3.2 (Imper. Pr. 2. sg. √abhidhāv 1. Ā.)
abhidhāvatu - abhidhāvatu mā kaścit puruṣas trātu caiva ha / MBh, 3, 213, 7.1 (Imper. Pr. 3. sg. √abhidhāv 1. Ā.)
abhidhāvata - prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ // MBh, 1, 205, 7.2 (Imper. Pr. 2. pl. √abhidhāv 1. Ā.)
abhyadhāvam - abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ / Rām, Ār, 37, 10.1 (Impf. 1. sg. √abhidhāv 1. Ā.)
abhyadhāvat - tān abhyadhāvat krośantī krośato bhṛśaduḥkhitā // BhāgP, 11, 7, 65.2 (Impf. 3. sg. √abhidhāv 1. Ā.)
abhyadhāvatām - tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām // Rām, Bā, 29, 10.2 (Impf. 3. du. √abhidhāv 1. Ā.)
abhyadhāvan - śyenā yathaivāmiṣasamprayuktā javena tat sainyam athābhyadhāvan // MBh, 3, 253, 24.2 (Impf. 3. pl. √abhidhāv 1. Ā.)

abhidhāvant - upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām // BhāgP, 1, 8, 8.2 (Ind. Pr. √abhidhāv 1. Ā.)
abhidhāvya - abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ / MBh, 1, 201, 14.1 (Abs. √abhidhāv 1. Ā.)


√abhidhṛ 1. Ā.
abhidhartum - [..] hi kaścit prāṇān samarthaḥ samare 'bhidhartum // Rām, Yu, 60, 4.2 (Inf. √abhidhṛ 1. Ā.)


√abhidhṛṣ 5. P.
to overpower
abhidhṛṣṇomi - ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā / MBh, 1, 88, 11.3 (Ind. Pr. 1. sg. √abhidhṛṣ 5. P.)


√abhidheyīkṛ 8. P.
to denote sth.
abhidheyīkurvanti - [..] śoka ityādayo hi śabdā ratyādikam abhidheyīkurvantyabhidhānatvena // NŚVi, 6, 32.2, 26.0 (Ind. Pr. 3. pl. √abhidheyīkṛ 8. P.)


√abhidhyai 2. Ā.
to desire, to direct one's intention to, to intend, to meditate, to set one's heart upon
abhidhyāmi - yad abhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vāśubham / MBh, 5, 60, 21.1 (Ind. Pr. 1. sg. √abhidhyai 2. Ā.)
abhidhyāyati - [..] utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā [..] Su, Śār., 3, 34.0 (Ind. Pr. 3. sg. √abhidhyai 2. Ā.)
abhidhyāyanti - rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ // LiPu, 1, 31, 7.2 (Ind. Pr. 3. pl. √abhidhyai 2. Ā.)
abhidhyāyet - sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat / BhāgP, 11, 14, 42.1 (Opt. Pr. 3. sg. √abhidhyai 2. Ā.)
abhyadhyāyat - prajāpatirvai svāṃ duhitaram abhyadhyāyat // ParāṬī, Ācārakāṇḍa, 2, 15.2, 670.2 (Impf. 3. sg. √abhidhyai 2. Ā.)

abhidhyāyant - paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan / JanM, 1, 108.2 (Ind. Pr. √abhidhyai 2. Ā.)
abhidhyāta - katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā / MBh, 5, 158, 18.1 (PPP. √abhidhyai 2. Ā.)
abhidhyāya - so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ / MaS, 1, 8.1 (Abs. √abhidhyai 2. Ā.)


√abhidhvaṃs 1. Ā.
to be afflicted
abhidhvasta - putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ // MBh, 5, 88, 99.2 (PPP. √abhidhvaṃs 1. Ā.)


√abhinad 1. P.
to raise a noise, to sound, to sound towards
abhineduḥ - putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi // BhāgP, 1, 2, 2.3 (Perf. 3. pl. √abhinad 1. P.)


√abhinand 1. Ā.
to acknowledge, to applaud, to approve, to greet, to hail, to please, to praise, to rejoice at, to salute, to welcome
abhinandāmi - tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam // MaPu, 42, 9.3 (Ind. Pr. 1. sg. √abhinand 1. Ā.)
abhinandase - vāvāśyamānās tiṣṭhanti na cainān abhinandase // MBh, 12, 14, 6.2 (Ind. Pr. 2. sg. √abhinand 1. Ā.)
abhinandati - samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati // MaS, 8, 54.2 (Ind. Pr. 3. sg. √abhinand 1. Ā.)
abhinandatha - mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha / MaPu, 47, 208.1 (Ind. Pr. 2. pl. √abhinand 1. Ā.)
abhinandanti - puṃso ye nābhinandanti vṛttenābhijanena ca / MaPu, 28, 10.1 (Ind. Pr. 3. pl. √abhinand 1. Ā.)
abhinandeta - nābhinandeta maraṇaṃ nābhinandeta jīvitam / MaS, 6, 45.1 (Opt. Pr. 3. sg. √abhinand 1. Ā.)
abhinandeyuḥ - yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam / MBh, 5, 131, 24.1 (Opt. Pr. 3. pl. √abhinand 1. Ā.)
abhinanda - tāṃ māṃ svayam anuprāptām abhinanda śacīpate / MBh, 12, 221, 80.1 (Imper. Pr. 2. sg. √abhinand 1. Ā.)
abhinandantu - purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ // BoCA, 3, 33.2 (Imper. Pr. 3. pl. √abhinand 1. Ā.)
abhyanandat - sa yuddhamadasaṃmatto nābhyanandat tathārcanam // MBh, 3, 116, 20.2 (Impf. 3. sg. √abhinand 1. Ā.)
abhyanandan - naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam / Rām, Ay, 42, 4.1 (Impf. 3. pl. √abhinand 1. Ā.)
abhinandiṣye - tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām // MBh, 1, 191, 12.2 (Fut. 1. sg. √abhinand 1. Ā.)
abhinananda - yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca / MBh, 1, 213, 20.21 (Perf. 3. sg. √abhinand 1. Ā.)
abhinananduḥ - tadṛṣayaḥ sarva evāsgplenire vacanamātreyasya bhagavato'bhinananduś ceti // Ca, Sū., 12, 14.0 (Perf. 3. pl. √abhinand 1. Ā.)
abhinandyate - bhāraḥ satpuruṣācīrṇas tadartham abhinandyate // Rām, Ay, 101, 19.2 (Ind. Pass. 3. sg. √abhinand 1. Ā.)

abhinandant - visasarjātmanaḥ kāyaṃ nābhinandaṃs tamomayam / BhāgP, 3, 20, 19.1 (Ind. Pr. √abhinand 1. Ā.)
abhinandita - [..] śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ // SkPu, 7, 38.2 (PPP. √abhinand 1. Ā.)
abhinandya - yasmāttatpuṇyamāyuṣyamabhinandyaṃ surairapi // MaPu, 25, 2.2 (Ger. √abhinand 1. Ā.)
abhinandya - so 'bhigamya jayāśīrbhirabhinandya sureśvaram / Ca, Sū., 1, 21.1 (Abs. √abhinand 1. Ā.)
abhinandyamāna - śayyāṃ vitānopahitāṃ prapede nārīsahasrairabhinandyamānā // BCar, 1, 8.2 (Ind. Pass. √abhinand 1. Ā.)


√abhinanday 10. P.
to gladden, to salute
abhinandayet - vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti // ViSmṛ, 63, 38.1 (Opt. Pr. 3. sg. √abhinanday 10. P.)
abhinandaya - pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // Rām, Ay, 99, 10.2 (Imper. Pr. 2. sg. √abhinanday 10. P.)
abhinandayāmāsuḥ - tato 'bhinandayāmāsuḥ sarve devā maharṣayaḥ // SkPu (Rkh), Revākhaṇḍa, 118, 33.2 (periphr. Perf. 3. pl. √abhinanday 10. P.)

abhinandayant - tatheti prāha rājā tu punastāmabhinandayan // MaPu, 21, 37.2 (Ind. Pr. √abhinanday 10. P.)


√abhinam 1. P.
to bow or bend or turn towards
abhyanamat - tato 'bhigamya kaunteyaḥ śirasābhyanamad balī / MBh, 3, 44, 19.1 (Impf. 3. sg. √abhinam 1. P.)


√abhinard 1. Ā.
to roar towards
abhinardati - vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati // Rām, Ki, 1, 24.2 (Ind. Pr. 3. sg. √abhinard 1. Ā.)

abhinardant - udatiṣṭhanmahānādo rakṣasām abhinardatām // Rām, Utt, 7, 36.2 (Ind. Pr. √abhinard 1. Ā.)


√abhinah 4. Ā.
to bind a cover over ...
abhinaddha - yathā somya puruṣaṃ gandhārebhyo 'bhinaddhākṣam ānīya taṃ tato 'tijane visṛjet / ChāUp, 6, 14, 1.1 (PPP. √abhinah 4. Ā.)


√abhināday 10. P.
to cause to sound, to fill with noise
abhinādayant - sa parjanya ivākāśe svanavān abhinādayan / Rām, Ay, 14, 21.1 (Ind. Pr. √abhināday 10. P.)
abhinādita - sa praviśya vicitrāṃ tāṃ vihagair abhināditām / Rām, Su, 12, 5.1 (PPP. √abhināday 10. P.)


√abhiniḥśvas 2. Ā.
to exhale, to sigh
abhiniḥśvasya - sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt // MBh, 7, 169, 7.2 (Abs. √abhiniḥśvas 2. Ā.)


√abhiniḥsṛ 1. Ā.
to issue, to stream forth
abhiniḥsaranti - [..] dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsarantitaṃ bhagandaramunmārgiṇamityācakṣate // Su, Nid., 4, 9.1 (Ind. Pr. 3. pl. √abhiniḥsṛ 1. Ā.)

abhiniḥsṛta - [..] uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ // JanM, 1, 101.0 (PPP. √abhiniḥsṛ 1. Ā.)
abhiniḥsṛtya - brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate / MBh, 12, 98, 10.1 (Abs. √abhiniḥsṛ 1. Ā.)


√abhinidhā 3. P.
to be in close contact, to place upon one's self, to place upon or into, to touch slightly with
abhinidadhāti - [..] ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma tad yo veda [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 13.0 (Ind. Pr. 3. sg. √abhinidhā 3. P.)
abhinidhehi - [..] so 'yam abravīt agne jātavedo 'bhinidhehi mehīti tasya dvaitaṃ nāmādhattāghoraṃ cākrūraṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Imper. Pr. 2. sg. √abhinidhā 3. P.)


√abhinidhyai 4. P.
to give attention to
abhinidhyāya - taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā / Rām, Bā, 25, 8.1 (Abs. √abhinidhyai 4. P.)


√abhinind 1. Ā.

abhinindanti - athainam abhinindanti bhinnaṃ kumbham ivāśmani / MBh, 12, 96, 21.2 (Ind. Pr. 3. pl. √abhinind 1. Ā.)
abhyanindanta - kṣatraṃ cānye 'bhyanindanta bhīṣmaṃ caike 'bhyapūjayan // MBh, 6, 114, 110.2 (Impf. 3. pl. √abhinind 1. Ā.)


√abhinipīḍay 10. P.
to press, to squeeze, to trouble
abhinipīḍayet - kālena sādhayennityaṃ nāprāpte 'bhinipīḍayet // MBh, 12, 104, 21.2 (Opt. Pr. 3. sg. √abhinipīḍay 10. P.)

abhinipīḍita - kandarpabāṇābhinipīḍitāṅgāḥ kṛṣṇāgataiste hṛdayair narendrāḥ / MBh, 1, 178, 5.1 (PPP. √abhinipīḍay 10. P.)
abhinipīḍya - sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ / MBh, 3, 225, 19.1 (Abs. √abhinipīḍay 10. P.)


√abhinimruc 1. P.
to to set upon anybody who is sleeping or has not finished his work
abhinimlocet - nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kvacit // MaS, 2, 219.2 (Opt. Pr. 3. sg. √abhinimruc 1. P.)


√abhiniras 4. P.
to throw towards
abhinirasta - rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe // Rām, Yu, 48, 14.2 (PPP. √abhiniras 4. P.)


√abhinirgam 1. P.
to go out or away from
abhinirgata - krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ // Rām, Ār, 57, 18.2 (PPP. √abhinirgam 1. P.)


√abhinirji 2. P.
to conquer, to subdue, to win
abhinirjita - nandiṣeṇādayo daityair andhakair abhinirjitāḥ // KūPu, 1, 15, 128.2 (PPP. √abhinirji 2. P.)


√abhinirṇud 6. P.
to drive out, to frighten away
abhinirṇudet - ajñānāddhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet / MBh, 12, 280, 6.1 (Opt. Pr. 3. sg. √abhinirṇud 6. P.)


√abhinirdiś 6. P.
to appoint, to characterize, to fix, to indicate, to point out, to settle
abhinirdiśet - jñātvā saṃsargajā vaidyaḥ prakṛtīrabhinirdiśet // Su, Śār., 4, 77.2 (Opt. Pr. 3. sg. √abhinirdiś 6. P.)
abhinirdekṣyāmaḥ - etāni yathoddeśamabhinirdekṣyāmaḥ / Ca, Sū., 19, 4.1 (Fut. 1. pl. √abhinirdiś 6. P.)

abhinirdiṣṭa - ityetadyathāpraśnam abhinirdiṣṭaṃ bhavatīti // Ca, Sū., 26, 84.19 (PPP. √abhinirdiś 6. P.)
abhinirdiśya - kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt // Rām, Su, 61, 12.2 (Abs. √abhinirdiś 6. P.)


√abhinirbharts 1. P.
to scold thoroughly
abhinirbhartsya - kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // Rām, Ay, 72, 18.2 (Abs. √abhinirbharts 1. P.)


√abhinirmā 3. Ā.
to create, to produce
abhinirmita - nandīśvarasya ya imaṃ stavaṃ devābhinirmitam / SkPu, 23, 62.2 (PPP. √abhinirmā 3. Ā.)
abhinirmāya - [..] ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā [..] LAS, 1, 44.47 (Abs. √abhinirmā 3. Ā.)


√abhinirmuc 6. P.
abhinirmukta - sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ / MaS, 2, 221.1 (PPP. √abhinirmuc 6. P.)


√abhiniryā 2. P.
to go out towards or from, to march out
abhiniryāti - na cāmudro 'bhiniryāti na cāmudraḥ praveśyate / MBh, 3, 16, 19.1 (Ind. Pr. 3. sg. √abhiniryā 2. P.)
abhiniryāhi - tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ // Rām, Yu, 41, 19.2 (Imper. Pr. 2. sg. √abhiniryā 2. P.)
abhiniryātu - tvaramāṇo 'bhiniryātu ciram arthopapādakam // MBh, 3, 34, 80.2 (Imper. Pr. 3. sg. √abhiniryā 2. P.)
abhiniryāntu - abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham // Rām, Yu, 115, 3.2 (Imper. Pr. 3. pl. √abhiniryā 2. P.)
abhiniryayau - kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau // MBh, 5, 191, 3.2 (Perf. 3. sg. √abhiniryā 2. P.)
abhiniryayuḥ - ṣaṣṭiścāśvasahasrāṇi matsyānām abhiniryayuḥ // MBh, 4, 30, 28.3 (Perf. 3. pl. √abhiniryā 2. P.)

abhiniryānt - prahastaṃ tv abhiniryāntaṃ prakhyātabalapauruṣam / Rām, Yu, 45, 39.1 (Ind. Pr. √abhiniryā 2. P.)
abhiniryāya - sa prāṅmukho rājagṛhād abhiniryāya vīryavān / Rām, Ay, 65, 1.1 (Abs. √abhiniryā 2. P.)


√abhinirvartay 10. P.
to accomplish, to perform, to produce
abhinirvartayati - [..] ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ [..] PABh, 1, 24, 10.0 (Ind. Pr. 3. sg. √abhinirvartay 10. P.)
abhinirvartayanti - [..] tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti // Ca, Sū., 20, 7.0 (Ind. Pr. 3. pl. √abhinirvartay 10. P.)
abhinirvartayet - [..] sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet // Ca, Sū., 8, 23.1 (Opt. Pr. 3. sg. √abhinirvartay 10. P.)
abhinirvartyate - saṃhatya kārakair eko 'rtho 'bhinirvartyate / KāSū, 2, 1, 24.7 (Ind. Pass. 3. sg. √abhinirvartay 10. P.)

abhinirvartayiṣyant - trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu [..] Ca, Nid., 4, 47.1 (Fut. √abhinirvartay 10. P.)
abhinirvartya - abhinirvartya maunena paśyate devamīdṛśam / SkPu (Rkh), Revākhaṇḍa, 172, 50.1 (Abs. √abhinirvartay 10. P.)
abhinirvartyamāna - tasmādabhinirvartyamāneṣvevāvadhiḥ kālaḥ // VaiSūVṛ, 2, 2, 10, 3.0 (Ind. Pass. √abhinirvartay 10. P.)


√abhinirvṛt 1. Ā.
to proceed, to result from
abhinirvartate - [..] ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartataiti kumāraśirā bharadvājaḥ ityādi // ĀyDī, Sū., 1, 2, 10.0 (Ind. Pr. 3. sg. √abhinirvṛt 1. Ā.)
abhinirvartante - [..] doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny [..] Ca, Nid., 7, 4.1 (Ind. Pr. 3. pl. √abhinirvṛt 1. Ā.)

abhinirvartamāna - [..] bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānājanapadam uddhvaṃsayanti / Ca, Vim., 3, 6.1 (Ind. Pr. √abhinirvṛt 1. Ā.)
abhinirvṛtta - [..] dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase [..] Ca, Sū., 26, 9.2 (PPP. √abhinirvṛt 1. Ā.)


√abhinirhṛ 2. P.

abhinirharanti - [..] avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti // YSBh, 2, 3.1, 2.1 (Ind. Pr. 3. pl. √abhinirhṛ 2. P.)

abhinirhṛta - evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthitaḥ / LAS, 1, 44.44 (PPP. √abhinirhṛ 2. P.)


√abhinivartay 10. Ā.

abhinivartayanti - eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣān abhinivartayantyagniveśa // Ca, Sū., 28, 7.9 (Ind. Pr. 3. pl. √abhinivartay 10. Ā.)


√abhiniviś 6. Ā.
to devote one's self entirely, to disembogue into, to enter
abhiniviśate - [..] saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate // DKCar, 2, 2, 204.1 (Ind. Pr. 3. sg. √abhiniviś 6. Ā.)
abhiniviśante - evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ / LAS, 2, 153.8 (Ind. Pr. 3. pl. √abhiniviś 6. Ā.)
abhiniviśet - na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano [..] Ca, Sū., 8, 27.1 (Opt. Pr. 3. sg. √abhiniviś 6. Ā.)
abhinivekṣyanti - te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ / MBh, 5, 75, 17.1 (Fut. 3. pl. √abhiniviś 6. Ā.)

abhiniviṣṭa - [..] yat tāvad akṣapite pāpe yogakriyāyām abhiniviṣṭasya sādhakasya mṛdumadhyamaśītātapādibhir anubhāvyatvaṃ dhyānādyabhyāsas tad [..] GaṇKṬ, 3.2, 30.0 (PPP. √abhiniviś 6. Ā.)
abhiniviśya - [..] ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti [..] SpKāNi, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 (Abs. √abhiniviś 6. Ā.)


√abhinivṛt 1. Ā.

abhinivartate - [..] punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartatekukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam / Ca, Śār., 6, 21.1 (Ind. Pr. 3. sg. √abhinivṛt 1. Ā.)
abhinivartataḥ - rasaḥ kiṭṭaṃ cābhinivartata ityanvayaḥ // ĀyDī, Sū., 28, 4.7, 3.0 (Ind. Pr. 3. du. √abhinivṛt 1. Ā.)

abhinivṛtta - [..] tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃsarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran / LAS, 2, 126.9 (PPP. √abhinivṛt 1. Ā.)


√abhiniveday 10. Ā.
abhinivedita - tadetanno bhayasthānam utpātābhiniveditam / MaPu, 134, 15.1 (PPP. √abhiniveday 10. Ā.)


√abhiniveśay 10. P.
to appoint someone to a task, to cause anyone to devote himself entirely to, to cause to enter, to devote one's attention to
abhiniveśyate - tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate [..] LAS, 2, 141.4 (Ind. Pass. 3. sg. √abhiniveśay 10. P.)

abhiniveśita - goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam // MBh, 4, 18, 26.2 (PPP. √abhiniveśay 10. P.)
abhiniveśya - tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti / LAS, 2, 153.23 (Abs. √abhiniveśay 10. P.)


√abhiniṣic 6. Ā.

abhiniṣicyate - saṃsāre duḥkhabhūyiṣṭhe janmasvabhiniṣicyate // BCar, 12, 37.2 (Ind. Pass. 3. sg. √abhiniṣic 6. Ā.)

abhiniṣikta - saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // RCint, 6, 5.2 (PPP. √abhiniṣic 6. Ā.)


√abhiniṣkram 1. P.
to go out towards, to lead towards, to leave the house in order to become an anchorite
abhiniṣkrāmet - [..] eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmetna pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam // Ca, Sū., 8, 19.1 (Opt. Pr. 3. sg. √abhiniṣkram 1. P.)

abhiniṣkrānta - agārād abhiniṣkrāntaḥ pavitropacito muniḥ / MaS, 6, 41.1 (PPP. √abhiniṣkram 1. P.)
abhiniṣkramya - kandarād abhiniṣkramya sa vindhyasya mahāgireḥ / Rām, Ki, 55, 3.1 (Abs. √abhiniṣkram 1. P.)


√abhiniṣpat 1. P.
to fly out towards, to shoot forth, to spring forth
abhiniṣpatat - tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat / Rām, Ār, 11, 19.1 (Impf. 3. sg. √abhiniṣpat 1. P.)

abhiniṣpatya - senāgrād abhiniṣpatya prāyudhyaṃstatra mānavāḥ / MBh, 6, 53, 9.1 (Abs. √abhiniṣpat 1. P.)


√abhiniṣpad 4. Ā.
to appear, to become, to come to, to enter into
abhiniṣpadyate - [..] samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyataeṣa ātmeti hovāca / ChāUp, 8, 3, 4.1 (Ind. Pr. 3. sg. √abhiniṣpad 4. Ā.)
abhiniṣpadyante - [..] tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ [..] Su, Cik., 31, 7.1 (Ind. Pr. 3. pl. √abhiniṣpad 4. Ā.)

abhiniṣpanna - tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate [..] LAS, 2, 132.12 (PPP. √abhiniṣpad 4. Ā.)


√abhiniṣpū 9. Ā.

abhiniṣpuṇīyuḥ - kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam [..] Ca, Śār., 8, 42.2 (Opt. Pr. 3. pl. √abhiniṣpū 9. Ā.)


√abhinisṛ 3. P.
abhinisṛta - dvāsaptatisahasrāṇi hṛdayād abhinisṛtāḥ / SkPu (Rkh), Revākhaṇḍa, 159, 45.1 (PPP. √abhinisṛ 3. P.)


√abhinihan 4. Ā.
to beat, to strike
abhinijaghnire - kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire // Rām, Yu, 55, 18.2 (Perf. 3. pl. √abhinihan 4. Ā.)

abhinighnant - [..] hi mahat karma kṛtaṃ tvām abhinighnatā / Rām, Ki, 20, 18.1 (Ind. Pr. √abhinihan 4. Ā.)


√abhinī 1. P.
to act, to adduce, to bring near, to conduct towards, to finish or ornament something, to quote, to represent dramatically
abhyanayat - kaṃcid abhyanayat kālam ekadāstaṃgate ravau // Bṛhat, 12, 47.2 (Impf. 3. sg. √abhinī 1. P.)
abhinīyate - [..] udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyatena tūcyate // NŚVi, 6, 32.2, 37.0 (Ind. Pass. 3. sg. √abhinī 1. P.)
abhinīyatām - pūrvam eva sayānena nagarīm abhinīyatām // Bṛhat, 19, 45.2 (Imper. Pass. 3. sg. √abhinī 1. P.)

abhinayant - gāyann anusmaran karma janma cābhinayan muhuḥ // BhāgP, 11, 11, 22.2 (Ind. Pr. √abhinī 1. P.)
abhinīta - etāvad abhinītārtham uktvā sa jananīṃ vacaḥ / Rām, Ay, 34, 32.1 (PPP. √abhinī 1. P.)
abhineya - sargabandho 'bhineyārthaṃ tathaivākhyāyikākathe / KāvAl, 1, 18.1 (Ger. √abhinī 1. P.)
abhinetum - ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyamihābhinetum / BCar, 2, 3.1 (Inf. √abhinī 1. P.)
abhinīya - athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ / MBh, 3, 14, 13.1 (Abs. √abhinī 1. P.)
abhinīyamāna - dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam // MBh, 3, 20, 20.2 (Ind. Pass. √abhinī 1. P.)


√abhinud 6. P.
to press, to push
abhinunna - daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśam āturā // MBh, 14, 57, 25.2 (PPP. √abhinud 6. P.)


√abhinoday 10. P.
to excite, to spur or urge on
abhinodita - [..] sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditenabhūpenānvagṛhyata // DKCar, 2, 2, 269.1 (PPP. √abhinoday 10. P.)


√abhinyas 4. P.
to depress
abhinyasta - [..] mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ [..] ArthŚ, 1, 14, 2.1 (PPP. √abhinyas 4. P.)


√abhipac 1. P.
to boil up
abhipacyamāna - tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti / Su, Śār., 4, 4.1 (Ind. Pass. √abhipac 1. P.)


√abhipaṭh 1. Ā.

abhipaṭhyate - vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate // MaPu, 82, 16.2 (Ind. Pass. 3. sg. √abhipaṭh 1. Ā.)

abhipaṭhita - śukle yat piśitam upaiti vṛddhimetat snāyvarmetyabhipaṭhitaṃ kharaṃ prapāṇḍu // Su, Utt., 4, 6.2 (PPP. √abhipaṭh 1. Ā.)


√abhipat 1. Ā.
to assail, to fall down upon, to fall or come into, to fly through or over, to overtake in flying, to throw down, to throw upon
abhipatati - [..] cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ [..] Ca, Nid., 6, 4.1 (Ind. Pr. 3. sg. √abhipat 1. Ā.)
abhipatet - panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā // MBh, 12, 289, 52.2 (Opt. Pr. 3. sg. √abhipat 1. Ā.)
abhyapataḥ - phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam // Rām, Ki, 65, 19.2 (Impf. 2. sg. √abhipat 1. Ā.)
abhyapatat - taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ / Rām, Ay, 31, 15.1 (Impf. 3. sg. √abhipat 1. Ā.)
abhyapatan - rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt // MBh, 3, 270, 16.2 (Impf. 3. pl. √abhipat 1. Ā.)
abhipatiṣyāmi - tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate // MBh, 3, 13, 82.2 (Fut. 1. sg. √abhipat 1. Ā.)
abhipatiṣyati - yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati / MBh, 4, 45, 17.1 (Fut. 3. sg. √abhipat 1. Ā.)
abhipatiṣyanti - laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva // Rām, Yu, 72, 24.2 (Fut. 3. pl. √abhipat 1. Ā.)
abhipattā - abhipattā kṛtaṃ karma loke dhīravigarhitam // Rām, Ay, 98, 54.2 (periphr. Fut. 3. sg. √abhipat 1. Ā.)
abhipapāta - khaḍgam ādāya duṣṭātmā javenābhipapāta ha // MBh, 3, 273, 27.2 (Perf. 3. sg. √abhipat 1. Ā.)
abhipetatuḥ - muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ / MBh, 3, 154, 55.1 (Perf. 3. du. √abhipat 1. Ā.)
abhipetuḥ - abhipetus tataḥ sarve tasyāmātyāḥ śucivratam / Rām, Ay, 71, 10.1 (Perf. 3. pl. √abhipat 1. Ā.)

abhipatant - tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge / MBh, 3, 234, 21.1 (Ind. Pr. √abhipat 1. Ā.)
abhipatita - somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī // Ca, Cik., 1, 4, 43.2 (PPP. √abhipat 1. Ā.)
abhipatya - abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ / MBh, 3, 12, 56.1 (Abs. √abhipat 1. Ā.)


√abhipad 4. Ā.
to accept, to approach, to approach for imploring her help, to assist, to catch, to come near or towards, to come up, to devote one's self to, to master, to overpower, to seize, to take possession of, to undertake
abhipadyase - yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase / Rām, Ār, 43, 6.1 (Ind. Pr. 2. sg. √abhipad 4. Ā.)
abhipadyate - paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate // BhāgP, 1, 7, 5.2 (Ind. Pr. 3. sg. √abhipad 4. Ā.)
abhipadyante - svāni svāny abhipadyante tathā karmāṇi dehinaḥ // MaS, 1, 30.2 (Ind. Pr. 3. pl. √abhipad 4. Ā.)
abhipadyeta - ko rājyam abhipadyeta prāpya copaśamaṃ labhet // MBh, 12, 308, 152.2 (Opt. Pr. 3. sg. √abhipad 4. Ā.)
abhipadyasva - etad evābhipadyasva mā te bhūccalitaṃ manaḥ / MBh, 12, 161, 6.1 (Imper. Pr. 2. sg. √abhipad 4. Ā.)
abhipadyatām - asamāpte kratau tasmin svakāryam abhipadyatām // Rām, Bā, 28, 5.2 (Imper. Pr. 3. sg. √abhipad 4. Ā.)
abhyapadyata - dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ // BhāgP, 11, 13, 18.3 (Impf. 3. sg. √abhipad 4. Ā.)
abhyapadyanta - abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ // Rām, Ki, 49, 10.2 (Impf. 3. pl. √abhipad 4. Ā.)
abhipatsye - abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // Rām, Ay, 101, 6.2 (Fut. 1. sg. √abhipad 4. Ā.)
abhipatsyase - [..] vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase / Rām, Ār, 37, 20.1 (Fut. 2. sg. √abhipad 4. Ā.)
abhipatsyate - nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // Rām, Ay, 32, 10.3 (Fut. 3. sg. √abhipad 4. Ā.)
abhipede - abhipede parān saṃkhye vajrapāṇir ivāsurān / MBh, 1, 192, 7.191 (Perf. 3. sg. √abhipad 4. Ā.)
abhipedire - ta enaṃ lolupatayā maithunāyābhipedire // BhāgP, 3, 20, 23.2 (Perf. 3. pl. √abhipad 4. Ā.)
abhipadyate - akāmo vā sakāmo vā gaṅgāyāṃ yo'bhipadyate / MaPu, 107, 4.1 (Ind. Pass. 3. sg. √abhipad 4. Ā.)

abhipadyamāna - [..] sānuśāsanāḥ sāsgplārjanāḥ savākovākyās teṣāṃ yajñam abhipadyamānānāṃchidyate nāmadheyaṃ yajña ity evācakṣate // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 10.0 (Ind. Pr. √abhipad 4. Ā.)
abhipedivas - āsādya sahasā hṛṣṭaḥ prākāram abhipedivān // Rām, Su, 3, 7.2 (Perf. √abhipad 4. Ā.)
abhipanna - [..] 'bhipannaṃ grasitaṃ parāmṛṣṭaṃ manasā vāg abhipannā grasitā parāmṛṣṭā vācā vedā abhipannā [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 37.0 (PPP. √abhipad 4. Ā.)
abhipannavant - yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān // MBh, 12, 99, 50.3 (PPA. √abhipad 4. Ā.)
abhipadya - taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīraśaye śvabhir vṛtaḥ / BhāgP, 3, 17, 31.1 (Abs. √abhipad 4. Ā.)
abhipadyamāna - [..] dheyor ity ācakṣate tāsāṃ samudram abhipadyamānānāṃ chidyate nāmadheyaṃ samudra ity ācakṣate [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 10.0 (Ind. Pass. √abhipad 4. Ā.)


√abhipariglā 4. Ā.
abhipariglāna - kṣucchramābhipariglānaṃ dvaipāyanam upasthitam / MBh, 1, 107, 7.2 (PPP. √abhipariglā 4. Ā.)


√abhipariplu 1. Ā.
to afflict, to attack, to overwhelm
abhipariplavant - tṛṣṇābhibhūtastair baddhastān evābhipariplavan / MBh, 12, 206, 7.1 (Ind. Pr. √abhipariplu 1. Ā.)
abhiparipluta - tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ / Rām, Ay, 76, 8.1 (PPP. √abhipariplu 1. Ā.)


√abhiparivāray 10. Ā.
to surround
abhiparyavārayan - vṛkodaraṃ sarathapadātikuñjarā yuyutsavo bhṛśam abhiparyavārayan // MBh, 7, 130, 39.2 (Impf. 3. pl. √abhiparivāray 10. Ā.)


√abhipariṣkṛ 8. Ā.
abhipariṣkṛta - prajajvāla mahājvālenāgninābhipariṣkṛtaḥ // MBh, 3, 274, 28.2 (PPP. √abhipariṣkṛ 8. Ā.)


√abhipariṣvañj 1. P.
to embrace
abhipariṣvajant - śayānam anaghaṃ rātrau pitevābhipariṣvajan / Rām, Ay, 39, 10.1 (Ind. Pr. √abhipariṣvañj 1. P.)


√abhiparī 2. Ā.
to attack, to seize
abhiparīta - dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva // Rām, Bā, 48, 14.2 (PPP. √abhiparī 2. Ā.)


√abhipaś 4. P.
to know, to look upon or at, to notice, to perceive, to view
abhipaśyanti - taṃ kāpeya nābhipaśyanti martyā abhipratārin bahudhā vasantam / ChāUp, 4, 3, 6.3 (Ind. Pr. 3. pl. √abhipaś 4. P.)
abhipaśyet - tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair [..] Su, Sū., 10, 4.1 (Opt. Pr. 3. sg. √abhipaś 4. P.)
abhipaśyeyuḥ - abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam // Rām, Yu, 4, 10.2 (Opt. Pr. 3. pl. √abhipaś 4. P.)
abhyapaśyan - [..] surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan // Rām, Yu, 60, 31.2 (Impf. 3. pl. √abhipaś 4. P.)


√abhipātay 10. Ā.
to make fall
abhipātayet - pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet // MaPu, 93, 48.2 (Opt. Pr. 3. sg. √abhipātay 10. Ā.)
abhyapātayat - jaghāna ṣaḍbhir āsādya sārathiṃ cābhyapātayat // MBh, 6, 75, 34.2 (Impf. 3. sg. √abhipātay 10. Ā.)
abhyapātayan - vānarān daśa sapteti rākṣasā abhyapātayan / Rām, Yu, 62, 51.1 (Impf. 3. pl. √abhipātay 10. Ā.)

abhipātita - bahavaḥ śatravaścānye saṃyugeṣvabhipātitāḥ // Rām, Yu, 80, 36.3 (PPP. √abhipātay 10. Ā.)


√abhipālay 10. Ā.
to guard, to protect
abhipālayet - upahanyād amitrāṃstaiḥ svajanaṃ cābhipālayet // ArthŚ, 14, 3, 88.2 (Opt. Pr. 3. sg. √abhipālay 10. Ā.)
abhyapālayat - dharmārthakāmāndharmeṇa samam evābhyapālayat / MaPu, 24, 15.1 (Impf. 3. sg. √abhipālay 10. Ā.)

abhipālita - caturaṅgabalopetā śālvarājābhipālitā // MBh, 3, 17, 2.2 (PPP. √abhipālay 10. Ā.)


√abhipiś 7. P.
to adorn with
abhipiṣṭa - sa bhūtale bhīmabalābhipiṣṭaḥ surāribhistair abhihanyamānaḥ / Rām, Yu, 55, 69.1 (PPP. √abhipiś 7. P.)


√abhipīḍay 10. P.
to oppress, to torment
abhyapīḍayat - tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat // MBh, 1, 16, 11.2 (Impf. 3. sg. √abhipīḍay 10. P.)
abhyapīḍayan - bhagadattasya taṃ nāgaṃ viṣāṇaiste 'bhyapīḍayan // MBh, 6, 60, 54.3 (Impf. 3. pl. √abhipīḍay 10. P.)
abhipīḍyate - nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate / Rām, Yu, 4, 46.1 (Ind. Pass. 3. sg. √abhipīḍay 10. P.)

abhipīḍayant - rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan // Rām, Ār, 62, 2.2 (Ind. Pr. √abhipīḍay 10. P.)
abhipīḍita - mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ // Rām, Ay, 45, 24.2 (PPP. √abhipīḍay 10. P.)


√abhipūjay 10. P.
to approve of, to honour, to reverence greatly, to worship
abhipūjayet - śaṃkaraṃ mārgaśirasi śambhuṃ pauṣe'bhipūjayet / MaPu, 56, 2.1 (Opt. Pr. 3. sg. √abhipūjay 10. P.)
abhipūjaya - ratnair arthaiśca vividhair bhūṣaṇaiścābhipūjaya // Rām, Yu, 110, 4.2 (Imper. Pr. 2. sg. √abhipūjay 10. P.)
abhyapūjayat - rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // Rām, Ay, 104, 8.2 (Impf. 3. sg. √abhipūjay 10. P.)
abhyapūjayan - [..] iti taṃ sarve munayo hy abhyapūjayan // Rām, Bā, 33, 19.2 (Impf. 3. pl. √abhipūjay 10. P.)
abhipūjyase - mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ / MBh, 1, 21, 16.1 (Ind. Pass. 2. sg. √abhipūjay 10. P.)
abhipūjyate - katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ / BoCA, 1, 32.1 (Ind. Pass. 3. sg. √abhipūjay 10. P.)

abhipūjayant - uvāca paramodāro hṛṣṭas tam abhipūjayan // Rām, Bā, 17, 32.2 (Ind. Pr. √abhipūjay 10. P.)
abhipūjita - abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ / MaS, 6, 58.1 (PPP. √abhipūjay 10. P.)
abhipūjanīya - pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau / MaPu, 54, 10.1 (Ger. √abhipūjay 10. P.)
abhipūjya - abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi / Rām, Bā, 13, 5.1 (Abs. √abhipūjay 10. P.)
abhipūjyamāna - [..] tām upādāya vijitya raṅge dvijātibhistair abhipūjyamānaḥ / MBh, 1, 179, 23.1 (Ind. Pass. √abhipūjay 10. P.)


√abhipūray 10. P.
to accomplish, to cover with, to fill the heart of any one, to load with, to overwhelm, to present with
abhipūrayanti - [..] arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca [..] Su, Śār., 9, 7.2 (Ind. Pr. 3. pl. √abhipūray 10. P.)
abhyapūrayat - gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat / MBh, 6, 43, 50.1 (Impf. 3. sg. √abhipūray 10. P.)
abhipūryate - āpūryamāṇo hyudadhirātmanaivābhipūryate / MaPu, 123, 31.1 (Ind. Pass. 3. sg. √abhipūray 10. P.)

abhipūrayant - uvāca madhurāṃ vāṇīṃ tejastasyābhipūrayan // Rām, Utt, 55, 8.2 (Ind. Pr. √abhipūray 10. P.)
abhipūrita - pitāmahakapālasya nārdhamapy abhipūritam / SkPu, 6, 6.2 (PPP. √abhipūray 10. P.)


√abhipṛ 9. P.
to fill up
abhipūryanti - pūrṇāhutibhir āpūrṇāste 'bhipūryanti tejasā // MBh, 14, 20, 27.2 (Ind. Pr. 3. pl. √abhipṛ 9. P.)

abhipūrṇa - tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ / Rām, Bā, 5, 22.1 (PPP. √abhipṛ 9. P.)


√abhiprakamp 1. Ā.
abhiprakampita - tarasvinā te taravastarasābhiprakampitāḥ / Rām, Su, 12, 14.1 (PPP. √abhiprakamp 1. Ā.)


√abhiprakram 1. P.
to go up to
abhiprakrānta - [..] utthitam abhiprakramya taṃ ced abhiprakrāntam abhipalāyamānam evaṃ ha sma vaitat pūrve [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (PPP. √abhiprakram 1. P.)
abhiprakramya - [..] upytāya taṃ ced utthitam abhiprakramya taṃ ced abhiprakrāntam abhipalāyamānam evaṃ ha [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Abs. √abhiprakram 1. P.)


√abhipragrah 9. Ā.
abhipragṛhya - jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ // Rām, Yu, 55, 50.2 (Abs. √abhipragrah 9. Ā.)


√abhipracoday 10. P.
to impel, to induce, to persuade
abhipracodita - rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ / Rām, Ay, 16, 44.1 (PPP. √abhipracoday 10. P.)


√abhiprach 6. Ā.
to ask or inquire after
abhipṛcche - a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ / BhāgP, 3, 24, 34.1 (Ind. Pr. 1. sg. √abhiprach 6. Ā.)
abhipṛcchati - [..] tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati / MBh, 1, 212, 1.119 (Ind. Pr. 3. sg. √abhiprach 6. Ā.)
abhyapṛcchata - upasarpya tatastasyā nikaṭe so'bhyapṛcchata // MaPu, 154, 278.2 (Impf. 3. sg. √abhiprach 6. Ā.)

abhipṛṣṭa - purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ // KūPu, 2, 14, 88.2 (PPP. √abhiprach 6. Ā.)


√abhiprajan 4. Ā.
to bear, to bring forth
abhiprajāyante - daśadhābhiprajāyante muneryogāntarāyakāḥ / LiPu, 1, 9, 3.1 (Ind. Pr. 3. pl. √abhiprajan 4. Ā.)

abhiprajāta - abhiprajātā sā tatra putram ekaṃ suvarcasam / MBh, 12, 137, 7.1 (PPP. √abhiprajan 4. Ā.)


√abhiprajñā 9. Ā.

abhiprajānīhi - tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti / AitUp, 1, 2, 5.1 (Imper. Pr. 2. sg. √abhiprajñā 9. Ā.)


√abhiprajval 1. P.
to flare up
abhiprajajvāla - krodhenābhiprajajvāla bhaimasenir mahābalaḥ // MBh, 6, 87, 22.2 (Perf. 3. sg. √abhiprajval 1. P.)


√abhipraṇam 1. P.
to bow before
abhipraṇata - prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat // MaPu, 47, 168.3 (PPP. √abhipraṇam 1. P.)
abhipraṇamya - visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim // BhāgP, 3, 33, 1.3 (Abs. √abhipraṇam 1. P.)


√abhipraṇud 6. Ā.
to push forward
abhipraṇunna - śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane / MBh, 4, 42, 19.1 (PPP. √abhipraṇud 6. Ā.)


√abhipratap 4. Ā.
abhipratapta - madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm / Su, Sū., 43, 3.3 (PPP. √abhipratap 4. Ā.)


√abhipratarpay 10. Ā.

abhipratarpayet - sīvyedyathoktaṃ tailena srotaścābhipratarpayet // Su, Cik., 2, 31.2 (Opt. Pr. 3. sg. √abhipratarpay 10. Ā.)


√abhipratipad 4. Ā.
to begin with or at, to get = to reach
abhipratipadyate - [..] śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno [..] Su, Śār., 3, 4.1 (Ind. Pr. 3. sg. √abhipratipad 4. Ā.)
abhipratipadyante - [..] cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca [..] Su, Śār., 9, 9.1 (Ind. Pr. 3. pl. √abhipratipad 4. Ā.)


√abhipratipāday 10. Ā.
abhipratipādita - arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ // MBh, 12, 258, 45.2 (PPP. √abhipratipāday 10. Ā.)


√abhipratī 2. Ā.
abhipratīta - manasābhipratītena kanyām idam uvāca ha // MBh, 5, 117, 20.2 (PPP. √abhipratī 2. Ā.)
abhipratītya - vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas [..] YSBh, 2, 5.1, 15.1 (Abs. √abhipratī 2. Ā.)


√abhiprathay 10. P.
to spread, to spread over
abhiprathayant - [..] kathitam idaṃ hi buddhimadbhiḥ kavibhir abhiprathayadbhirātmakīrtim / MBh, 12, 172, 35.1 (Ind. Pr. √abhiprathay 10. P.)


√abhipradūṣay 10. Ā.
to corrupt, to vitiate
abhipradūṣya - gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamabhipradūṣya / Su, Nid., 11, 13.1 (Abs. √abhipradūṣay 10. Ā.)


√abhipradhāv 1. Ā.
abhipradhāvant - tasya rāmeṇa viddhasya sahasābhipradhāvataḥ / Rām, Yu, 55, 79.1 (Ind. Pr. √abhipradhāv 1. Ā.)


√abhiprapac 1. P.
to develop itself
abhiprapacyamāna - [..] māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi [..] Su, Śār., 3, 18.1 (Ind. Pass. √abhiprapac 1. P.)


√abhiprapad 4. Ā.
to come towards, to enter into, to reach at, to resort to, to undertake
abhiprapadyate - [..] rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti [..] Ca, Nid., 6, 4.4 (Ind. Pr. 3. sg. √abhiprapad 4. Ā.)
abhiprapadyeta - [..] puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārthamasaṃkulaprakaraṇamāśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyetaśāstram / Ca, Vim., 8, 3.2 (Opt. Pr. 3. sg. √abhiprapad 4. Ā.)
abhiprapadyate - yā yā vikriyate saṃsthā tataḥ sābhiprapadyate // MBh, 12, 152, 18.2 (Ind. Pass. 3. sg. √abhiprapad 4. Ā.)

abhiprapanna - tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ // AHS, Utt., 39, 156.2 (PPP. √abhiprapad 4. Ā.)
abhiprapadya - mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha // MBh, 1, 17, 24.2 (Abs. √abhiprapad 4. Ā.)


√abhiprapīḍay 10. P.
to cause pain, to torture
abhiprapīḍita - sa tvamoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ / MBh, 3, 296, 31.2 (PPP. √abhiprapīḍay 10. P.)


√abhiprapūjay 10. Ā.
to worship
abhiprapūjita - jayāśeṣamunīśāna tapasābhiprapūjita // KūPu, 2, 1, 33.2 (PPP. √abhiprapūjay 10. Ā.)


√abhipramanthay 10. P.
to churn thoroughly
abhipramanthayet - tadaikadhyaṃ samānīya khajenābhipramanthayet / Su, Utt., 58, 55.1 (Opt. Pr. 3. sg. √abhipramanthay 10. P.)


√abhiprayā 2. P.
to approach, to come towards, to go to battle, to march off, to set out
abhiprayāmi - abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān / MBh, 4, 39, 12.1 (Ind. Pr. 1. sg. √abhiprayā 2. P.)
abhiprayāti - sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti // SkPu (Rkh), Revākhaṇḍa, 16, 9.2 (Ind. Pr. 3. sg. √abhiprayā 2. P.)
abhiprayātam - [..] tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam / BCar, 8, 86.1 (Imper. Pr. 2. du. √abhiprayā 2. P.)
abhiprayāma - abhiprayāma sugrīva sarvānīkasamāvṛtāḥ // Rām, Yu, 4, 4.2 (Imper. Pr. 1. pl. √abhiprayā 2. P.)
abhiprayāsyāmi - abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn // Rām, Ay, 28, 20.2 (Fut. 1. sg. √abhiprayā 2. P.)

abhiprayāsyant - tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ // MBh, 4, 48, 15.2 (Fut. √abhiprayā 2. P.)
abhiprayāta - abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava // Rām, Ay, 22, 18.2 (PPP. √abhiprayā 2. P.)


√abhipraruh 1. P.
to put forth or produce shoots
abhiprarohati - kuśalenābhipannaṃ tadbahudhābhiprarohati // Su, Utt., 19, 19.2 (Ind. Pr. 3. sg. √abhipraruh 1. P.)


√abhipravartay 10. P.
to cause to advance against, to throw against
abhipravartayet - rakṣet pūrvakṛtān rājā navāṃścābhipravartayet // ArthŚ, 2, 1, 39.2 (Opt. Pr. 3. sg. √abhipravartay 10. P.)


√abhipravardhay 10. P.
to enlarge, to render prosperous
abhipravardhayet - kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet / AHS, Kalpasiddhisthāna, 3, 20.1 (Opt. Pr. 3. sg. √abhipravardhay 10. P.)

abhipravardhita - karaṇānāṃ tu vaikalye tamasābhipravardhite / Su, Śār., 4, 37.1 (PPP. √abhipravardhay 10. P.)


√abhipraviś 6. P.
to disembogue into
abhipravekṣyāmi - nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ // Rām, Yu, 28, 30.2 (Fut. 1. sg. √abhipraviś 6. P.)


√abhipravṛt 1. Ā.
to advance, to advance up to, to disembogue into, to go forth
abhipravartate - apratyayebhyo 'pi kasmānnābhipravartate phalam // MūlaK, 1, 12.2 (Ind. Pr. 3. sg. √abhipravṛt 1. Ā.)
abhipravartante - mukhānyabhipravartante yena yāti tilottamā // MBh, 1, 203, 27.2 (Ind. Pr. 3. pl. √abhipravṛt 1. Ā.)

abhipravartamāna - [..] khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe [..] Su, Sū., 21, 9.2 (Ind. Pr. √abhipravṛt 1. Ā.)
abhipravṛtta - kālena so 'jaḥ puruṣāyuṣābhipravṛttayogena virūḍhabodhaḥ / BhāgP, 3, 8, 22.1 (PPP. √abhipravṛt 1. Ā.)


√abhipravṛdh 1. Ā.
to grow, to increase
abhipravardhate - kālātikramaṇāt kleśo vyādhiścābhipravardhate / Su, Cik., 36, 16.1 (Ind. Pr. 3. sg. √abhipravṛdh 1. Ā.)
abhipravardhante - tejasābhipravardhante balavanto yudhiṣṭhira // MBh, 12, 130, 7.2 (Ind. Pr. 3. pl. √abhipravṛdh 1. Ā.)

abhipravṛddha - sarve'pi tu khalvete 'bhipravṛddhāś catvāro rogāḥ parasparamanubadhnanti na cānyonyena [..] Ca, Sū., 20, 6.0 (PPP. √abhipravṛdh 1. Ā.)


√abhipravṛṣ 1. P.
to pour down rain
abhipravarṣati - vārṣikāṃś caturo māsān yathendro 'bhipravarṣati / MaS, 9, 301.1 (Ind. Pr. 3. sg. √abhipravṛṣ 1. P.)

abhipravṛṣya - [..] nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye [..] LAS, 1, 44.47 (Abs. √abhipravṛṣ 1. P.)


√abhipravraj 1. P.
to step or advance towards
abhipravavrāja - indro haiva devānām abhipravavrāja virocano 'surāṇām / ChāUp, 8, 7, 2.3 (Perf. 3. sg. √abhipravraj 1. P.)


√abhipraśaṃs 1. P.
to praise highly
abhipraśaṃsanti - [..] saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsantikuśalāḥ // Ca, Vim., 8, 15.2 (Ind. Pr. 3. pl. √abhipraśaṃs 1. P.)
abhipraśaṃseyuḥ - ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ / MBh, 12, 90, 17.2 (Opt. Pr. 3. pl. √abhipraśaṃs 1. P.)

abhipraśaṃsant - [..] tān prekṣya kirīṭamālī nananda rājānam abhipraśaṃsan // MBh, 3, 161, 22.2 (Ind. Pr. √abhipraśaṃs 1. P.)
abhipraśasya - ityukto 'bhipraśasyaitat paramarṣestu śāsanam / MBh, 12, 231, 1.2 (Abs. √abhipraśaṃs 1. P.)


√abhipraśāmay 10. Ā.
abhipraśāmya - [..] vapur anyad alpaṃ praveṣṭukāmo 'gnim abhipraśāmya // MBh, 1, 28, 25.2 (Abs. √abhipraśāmay 10. Ā.)


√abhipraśodhay 10. P.
to clean thoroughly
abhipraśodhya - sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya // Su, Cik., 18, 19.2 (Abs. √abhipraśodhay 10. P.)


√abhiprasad 1. P.
to sit down or settle along
abhiprasīda - prāṇinaḥ prāṇinām īśa namaste 'bhiprasīda me // MBh, 12, 250, 4.2 (Imper. Pr. 2. sg. √abhiprasad 1. P.)

abhiprasanna - yat tadābhiprasannena saśaraṃ kārmukaṃ mahat / Rām, Yu, 80, 27.1 (PPP. √abhiprasad 1. P.)


√abhiprasāday 10. Ā.

abhiprasādaye - tad asminn aparādhe tvāṃ śirasābhiprasādaye / MBh, 1, 104, 9.10 (Ind. Pr. 1. sg. √abhiprasāday 10. Ā.)
abhiprasādayam - abhiprasādayam ṛṣiṃ girā vākyaviśāradam // MBh, 3, 206, 1.3 (Impf. 1. sg. √abhiprasāday 10. Ā.)

abhiprasādita - [..] mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā / Rām, Su, 66, 29.1 (PPP. √abhiprasāday 10. Ā.)
abhiprasādya - tam uvāca mahātejāḥ praṇamyābhiprasādya ca / Rām, Bā, 60, 12.1 (Abs. √abhiprasāday 10. Ā.)


√abhiprasū 2. Ā.
to beget, to drive towards
abhiprasūta - mātuḥ pituḥ karmaṇābhiprasūtaḥ saṃvardhate vidhivad bhojanena // MBh, 5, 32, 25.2 (PPP. √abhiprasū 2. Ā.)


√abhiprasthā 1. Ā.
to have the precedence of, to reach, to start or advance towards, to surpass
abhipratasthe - tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ / Rām, Yu, 45, 42.1 (Perf. 3. sg. √abhiprasthā 1. Ā.)

abhiprasthita - āha abhiprasthitasya dharmasādhanaṃ kimasti neti // PABh, 3, 13, 10.0 (PPP. √abhiprasthā 1. Ā.)


√abhiprasthāpay 10. P.
to drive
abhiprasthāpayāṃcakāra - sa ha śvo bhūte gā abhiprasthāpayāṃcakāra / ChāUp, 4, 6, 1.2 (periphr. Perf. 3. sg. √abhiprasthāpay 10. P.)

abhiprasthāpayant - abhiprasthāpayann uvāca / ChāUp, 4, 4, 5.6 (Ind. Pr. √abhiprasthāpay 10. P.)


√abhiprasvap 2. Ā.
abhiprasupta - śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // Rām, Ār, 62, 18.2 (PPP. √abhiprasvap 2. Ā.)


√abhiprahan 2. P.
to overpower
abhiprahata - vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet / Su, Śār., 4, 11.2 (PPP. √abhiprahan 2. P.)


√abhiprāṇ 2. P.
to breathe forth towards, to exhale
abhiprāṇita - sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa [..] AitUp, 1, 3, 11.3 (PPP. √abhiprāṇ 2. P.)
abhiprāṇya - sa yaddhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat // AitUp, 1, 3, 4.3 (Abs. √abhiprāṇ 2. P.)


√abhiprāp 5. Ā.
to obtain, to reach
abhiprāpnuvanti - naite saṃvatsaram abhiprāpnuvanti // ChāUp, 5, 10, 3.6 (Ind. Pr. 3. pl. √abhiprāp 5. Ā.)


√abhiprīṇay 10. P.

abhiprīṇayanti - [..] bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayantitāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ // Ca, Sū., 26, 39.0 (Ind. Pr. 3. pl. √abhiprīṇay 10. P.)


√abhipre 2. P.
to aim at, to approach, to approach with one's mind, to go near to, to intend, to think of
abhipraiti - karmaṇā yam abhipraiti sa sampradānam // Aṣṭ, 1, 4, 32.0 (Ind. Pr. 3. sg. √abhipre 2. P.)

abhipreta - [..] avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam // MṛgṬī, Vidyāpāda, 2, 18.1, 7.0 (PPP. √abhipre 2. P.)
abhipretya - videhas tān abhipretya nārāyaṇaparāyaṇān / BhāgP, 11, 2, 26.1 (Abs. √abhipre 2. P.)


√abhiprekṣ 1. P.
to look at, to see, to view
abhiprekṣet - na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ / PABh, 1, 9, 290.1 (Opt. Pr. 3. sg. √abhiprekṣ 1. P.)

abhiprekṣant - pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ / MBh, 5, 58, 3.1 (Ind. Pr. √abhiprekṣ 1. P.)
abhiprekṣya - prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha // BhāgP, 1, 7, 21.2 (Abs. √abhiprekṣ 1. P.)


√abhipreray 10. P.
to drive forwards, to push on
abhipreryamāṇa - [..] sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇogarbhāśayam anupraviśyāvatiṣṭhate // Su, Śār., 3, 4.1 (Ind. Pass. √abhipreray 10. P.)


√abhipreṣay 10. Ā.
to send
abhipreṣitavant - [..] samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī / DKCar, Pūrvapīṭhikā, 4, 21.1 (PPA. √abhipreṣay 10. Ā.)


√abhiplāvay 10. P.
to wash
abhiplāvya - [..] tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad [..] Su, Cik., 4, 28.1 (Abs. √abhiplāvay 10. P.)


√abhiplu 1. Ā.
to approach, to jump near to, to overflow, to swim or navigate towards
abhiplavate - sarveṣv avidyaivābhiplavate // YSBh, 2, 4.1, 24.1 (Ind. Pr. 3. sg. √abhiplu 1. Ā.)
abhiplavante - drumād drumaṃ kecid abhiplavante kṣitau nagāgrānnipatanti kecit // Rām, Su, 59, 15.2 (Ind. Pr. 3. pl. √abhiplu 1. Ā.)

abhipluta - rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ / MaS, 4, 41.1 (PPP. √abhiplu 1. Ā.)
abhiplutya - abhiplutya svagadayā hato 'sīty āhanaddharim // BhāgP, 3, 19, 8.2 (Abs. √abhiplu 1. Ā.)


√abhibandh 9. Ā.

abhibadhnanti - rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ // Rām, Su, 56, 110.2 (Ind. Pr. 3. pl. √abhibandh 9. Ā.)


√abhibādh 1. Ā.
to afflict, to attack, to cause pain, to check, to stop
abhibādhate - [..] atra māyā tvayi sthite katham evābhibādhate // MaPu, 25, 51.2 (Ind. Pr. 3. sg. √abhibādh 1. Ā.)


√abhibhā 2. P.
to appear, to be bright, to glitter
abhibhāti - [..] nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti // MBh, 5, 47, 43.2 (Ind. Pr. 3. sg. √abhibhā 2. P.)


√abhibhāṣ 1. P.
to address, to confess, to converse with, to say, to speak to, to utter
abhibhāṣe - sauhṛdenābhibhāṣe tvā kaccinmārjāra jīvasi / MBh, 12, 136, 48.1 (Ind. Pr. 1. sg. √abhibhāṣ 1. P.)
abhibhāṣase - samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase // Rām, Ay, 58, 8.2 (Ind. Pr. 2. sg. √abhibhāṣ 1. P.)
abhibhāṣate - yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt / MaS, 8, 355.1 (Ind. Pr. 3. sg. √abhibhāṣ 1. P.)
abhibhāṣathaḥ - evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ // Rām, Ki, 3, 17.1 (Ind. Pr. 2. du. √abhibhāṣ 1. P.)
abhibhāṣatha - kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha // Rām, Bā, 31, 22.2 (Ind. Pr. 2. pl. √abhibhāṣ 1. P.)
abhibhāṣante - anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam // MBh, 12, 108, 29.2 (Ind. Pr. 3. pl. √abhibhāṣ 1. P.)
abhibhāṣeta - bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit // MaS, 2, 128.2 (Opt. Pr. 3. sg. √abhibhāṣ 1. P.)
abhibhāṣasva - abhibhāṣasva māṃ devi dūto dāśarather aham // Rām, Su, 33, 65.2 (Imper. Pr. 2. sg. √abhibhāṣ 1. P.)
abhyabhāṣathāḥ - āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ // Rām, Su, 65, 7.2 (Impf. 2. sg. √abhibhāṣ 1. P.)
abhyabhāṣata - abhyabhāṣata govindaṃ praṇamyāmbaram āśritaḥ // BhāgP, 11, 6, 20.3 (Impf. 3. sg. √abhibhāṣ 1. P.)
abhyabhāṣatām - duḥśāsanaśca karṇaśca paruṣāṇyabhyabhāṣatām // MBh, 5, 88, 81.2 (Impf. 3. du. √abhibhāṣ 1. P.)
abhyabhāṣanta - na cainam abhyabhāṣanta manobhis tv abhyacintayan // MBh, 3, 52, 15.2 (Impf. 3. pl. √abhibhāṣ 1. P.)
abhibhāṣiṣyate - tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // Rām, Ay, 72, 22.2 (Fut. 3. sg. √abhibhāṣ 1. P.)

abhibhāṣamāṇa - kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ // MBh, 1, 178, 3.2 (Ind. Pr. √abhibhāṣ 1. P.)
abhibhāṣita - āha dṛṣṭe cābhibhāṣite copahatena nirghātanaṃ kiṃ kartavyam // PABh, 1, 14, 5.0 (PPP. √abhibhāṣ 1. P.)
abhibhāṣitavya - anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ // PABh, 1, 13, 4.0 (Ger. √abhibhāṣ 1. P.)
abhibhāṣitum - śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // Rām, Ay, 16, 3.2 (Inf. √abhibhāṣ 1. P.)
abhibhāṣya - gurutalpy abhibhāṣyainas tapte svapyād ayomaye / MaS, 11, 104.1 (Abs. √abhibhāṣ 1. P.)


√abhibhū 1. P.
to approach, to attack, to be victorious or prospering in, to come near to, to conquer, to defeat, to humiliate, to overcome, to overpower, to overspread, to predominate, to surpass
abhibhavati - harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram // HYP, Prathama upadeśaḥ, 33.2 (Ind. Pr. 3. sg. √abhibhū 1. P.)
abhibhavanti - yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate // RasṬ, 150.2, 1.0 (Ind. Pr. 3. pl. √abhibhū 1. P.)
abhibhavet - duḥkhaduryodhanastasmād bhavedabhibhavedvyathām // BoCA, 6, 18.2 (Opt. Pr. 3. sg. √abhibhū 1. P.)
abhyabhavat - droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam / MBh, 1, 123, 39.2 (Impf. 3. sg. √abhibhū 1. P.)
abhibhaviṣyāmi - tān apyabhibhaviṣyāmi prītiṃ saṃjanayann aham / MBh, 4, 2, 2.3 (Fut. 1. sg. √abhibhū 1. P.)
abhibhaviṣyasi - tejasā ca surānsarvāṃstvameko'bhibhaviṣyasi / MaPu, 47, 123.1 (Fut. 2. sg. √abhibhū 1. P.)
abhibhaviṣyati - asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // Rām, Ay, 46, 26.2 (Fut. 3. sg. √abhibhū 1. P.)
abhibhaviṣyāmaḥ - [..] taddha devā udgītham ājahrur anenainān abhibhaviṣyāmaiti // ChāUp, 1, 2, 1.2 (Fut. 1. pl. √abhibhū 1. P.)
abhibhaviṣyanti - ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa // MBh, 1, 112, 24.2 (Fut. 3. pl. √abhibhū 1. P.)
abhibhavitā - yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ // MBh, 3, 37, 26.2 (periphr. Fut. 3. sg. √abhibhū 1. P.)
abhyabhūt - siṃhanādaṃ ca sainyānāṃ bhīmasenaravo 'bhyabhūt // MBh, 6, 42, 9.2 (root Aor. 3. sg. √abhibhū 1. P.)
abhibhūyate - atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate // MaS, 7, 179.2 (Ind. Pass. 3. sg. √abhibhū 1. P.)
abhibhūyante - bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti // MBh, 12, 183, 11.7 (Ind. Pass. 3. pl. √abhibhū 1. P.)
abhyabhūyata - hṛṣṭastuṣṭo vasan martye sa surair nābhyabhūyata // SkPu (Rkh), Revākhaṇḍa, 46, 13.2 (Impf. Pass.3. sg. √abhibhū 1. P.)

abhibhavant - yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ / MaPu, 4, 12.1 (Ind. Pr. √abhibhū 1. P.)
abhibhūta - snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ / AHS, Sū., 16, 16.1 (PPP. √abhibhū 1. P.)
abhibhavya - nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet / MBh, 12, 94, 10.1 (Ger. √abhibhū 1. P.)
abhibhavitum - yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe / MBh, 3, 163, 29.1 (Inf. √abhibhū 1. P.)
abhibhūya - yogādhikṛtasya pradīpasthānītayamānaijasthānīyam āvārakam abhibhūya prakāśate // PABh, 4, 1, 24.0 (Abs. √abhibhū 1. P.)
abhibhūyamāna - saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate // Su, Sū., 35, 29.8 (Ind. Pass. √abhibhū 1. P.)


√abhimad 1. P.
to be inebriated
abhimatta - tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ / MaPu, 138, 37.1 (PPP. √abhimad 1. P.)


√abhiman 4. P.
to agree, to allow, to be insidious, to be proud of, to desire, to imagine, to injure, to intend to injure, to kill, to long for, to suppose, to take for, to think, to think of, to think of self, to threaten
abhimanyase - [..] nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase / MBh, 1, 39, 3.2 (Ind. Pr. 2. sg. √abhiman 4. P.)
abhimanyate - saṃkīrṇam iva mātrābhiś citrābhir abhimanyate // MṛgṬī, Vidyāpāda, 2, 12.1, 6.2 (Ind. Pr. 3. sg. √abhiman 4. P.)
abhimanyante - [..] vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo [..] TantS, 4, 2.0 (Ind. Pr. 3. pl. √abhiman 4. P.)
abhimanyeta - na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit // MaS, 10, 95.2 (Opt. Pr. 3. sg. √abhiman 4. P.)
abhyamanyata - vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata / SkPu, 18, 24.1 (Impf. 3. sg. √abhiman 4. P.)
abhyamanyanta - karṇam evābhyamanyanta tato bhītā dravanti te // MBh, 7, 148, 16.2 (Impf. 3. pl. √abhiman 4. P.)
abhimaṃsyate - [..] ca me vacanaṃ brahman katham evābhimaṃsyate // MBh, 9, 4, 8.3 (Fut. 3. sg. √abhiman 4. P.)

abhimanyamāna - evamavayavena jñānasya kṛtsne jñeye jñānamabhimanyamānāḥ pariskhalanti / Ca, Vim., 7, 4.5 (Ind. Pr. √abhiman 4. P.)
abhimata - [..] hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair [..] MṛgṬī, Vidyāpāda, 2, 11.2, 1.1 (PPP. √abhiman 4. P.)
abhimantavya - bubhūṣate mahākhyānam abhimantavyam āditaḥ / MBh, 1, 2, 236.23 (Ger. √abhiman 4. P.)
abhimantum - nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // Rām, Ay, 55, 14.2 (Inf. √abhiman 4. P.)


√abhimanth 9. P.
to churn or rub
abhimanthati - abhimanthati sa hiṅkāraḥ / ChāUp, 2, 12, 1.1 (Ind. Pr. 3. sg. √abhimanth 9. P.)
abhimathnītaḥ - tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ // MBh, 14, 34, 3.3 (Ind. Pr. 3. du. √abhimanth 9. P.)
abhimathnīyāt - [..] tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ [..] Su, Cik., 5, 22.1 (Opt. Pr. 3. sg. √abhimanth 9. P.)
abhimathyate - agnir yatrābhimathyate vāyur yatrādhirudhyate / ŚveUp, 2, 6.1 (Ind. Pass. 3. sg. √abhimanth 9. P.)

abhimathya - [..] iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā [..] Su, Cik., 27, 11.0 (Abs. √abhimanth 9. P.)


√abhimarday 10. Ā.

abhimardayet - sthūlāgrayā lauhadarvyā śanais tad abhimardayet / RSS, 1, 290.1 (Opt. Pr. 3. sg. √abhimarday 10. Ā.)


√abhimarṣay 10. Ā.
to be angry
abhimarṣita - pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ // AgniP, 4, 18.2 (PPP. √abhimarṣay 10. Ā.)


√abhimānay 10. Ā.
abhimānita - pitrā ca puruṣendreṇa purastād abhimānitaḥ / MBh, 1, 213, 22.6 (PPP. √abhimānay 10. Ā.)
abhimānya - tayostadvacanaṃ śrutvā abhinandyābhimānya ca // LiPu, 1, 22, 6.2 (Abs. √abhimānay 10. Ā.)


√abhimih 1. P.
to wet
abhimehant - ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ / YāSmṛ, 2, 293.1 (Ind. Pr. √abhimih 1. P.)


√abhimukhīkṛ 8. P.
to address, to cause to turn the face forward, to push forward, to turn the face towards
abhimukhīkṛta - bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ // DKCar, 2, 4, 13.0 (PPP. √abhimukhīkṛ 8. P.)


√abhimukhībhū 1. P.

abhimukhībhavati - [..] tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavatisarvasyaitadadvayaprathālagnatvāt // SpKāNi, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 (Ind. Pr. 3. sg. √abhimukhībhū 1. P.)
abhimukhībhaveyuḥ - [..] tejasā pratyāpyāyayen mantrāś ca mām abhimukhībhaveyur garbhā iva mātaram abhijighāṃsuḥ purastād [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 22.1 (Opt. Pr. 3. pl. √abhimukhībhū 1. P.)

abhimukhībhūta - [..] balavadālambanavaśoditānāyāsatadanyasakalavṛttikṣayamayīṣu niyatāsu yāsvavasthāsu spandanidhānam unmudritam abhimukhībhūtam āste tā etāḥ prathamam udyogasya [..] SpKāNi, 1, 21.2, 3.0 (PPP. √abhimukhībhū 1. P.)
abhimukhībhūya - [..] 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūyabhūyo nirjagāma // DKCar, Pūrvapīṭhikā, 1, 14.1 (Abs. √abhimukhībhū 1. P.)


√abhimuc 6. P.
to let go, to let loose
abhimuñcati - nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati / MBh, 12, 287, 8.1 (Ind. Pr. 3. sg. √abhimuc 6. P.)
abhimucyate - durvikalpahato mūḍhaḥ sukhamityabhimucyate / GarPu, 1, 155, 5.1 (Ind. Pass. 3. sg. √abhimuc 6. P.)


√abhimuh 4. P.
to faint away, to lose consciousness
abhimuhyati - dravyasvabhāva ityeke dṛṣṭvā yad abhimuhyati // Su, Utt., 46, 10.2 (Ind. Pr. 3. sg. √abhimuh 4. P.)


√abhimūrch 1. P.

abhimūrchanti - [..] mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchantirasāḥ // Ca, Sū., 26, 39.0 (Ind. Pr. 3. pl. √abhimūrch 1. P.)

abhimūrchita - pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite // AHS, Śār., 3, 73.2 (PPP. √abhimūrch 1. P.)


√abhimṛd 9. P.
to be in opposition to, to destroy, to devastate, to oppress
abhimṛdya - [..] āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ [..] Su, Sū., 5, 17.1 (Abs. √abhimṛd 9. P.)


√abhimṛś 6. Ā.
to come in contact with, to touch
abhimṛśati - [..] bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśatitasmād ucyate sūkṣmam / ŚirUp, 1, 35.7 (Ind. Pr. 3. sg. √abhimṛś 6. Ā.)
abhimṛśet - aṅgulyābhimṛśet kaṇṭhaṃ jalenodvejayed api // Su, Cik., 2, 58.2 (Opt. Pr. 3. sg. √abhimṛś 6. Ā.)

abhimṛśant - naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan / MBh, 12, 68, 52.1 (Ind. Pr. √abhimṛś 6. Ā.)
abhimṛṣṭa - pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā // Su, Ka., 4, 13.2 (PPP. √abhimṛś 6. Ā.)
abhimṛśya - atha jaghanena kastambhīmīṣāmabhimṛśya japati / ŚpBr, 1, 1, 2, 12.1 (Abs. √abhimṛś 6. Ā.)


√abhimohay 10. P.
abhimohita - yatra tatra ratiṃ yāti manaḥ sukhābhimohitam / BoCA, 8, 18.1 (PPP. √abhimohay 10. P.)


√abhiyaj 1. Ā.
to honour, to honour with sacrifices, to offer
abhiyajatu - [..] abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu / MBh, 12, 329, 39.4 (Imper. Pr. 3. sg. √abhiyaj 1. Ā.)


√abhiyā 2. P.
to approach, to assail, to attack, to devote one's self to take up, to go up to, to go up to in a hostile manner, to obtain
abhiyāsi - abhiyāsi javenaiva samīkṣya trividhaṃ balam / MBh, 2, 5, 47.2 (Ind. Pr. 2. sg. √abhiyā 2. P.)
abhiyāti - muhūrtārdhena taṃ śīghram abhiyāti śiloccayam // Rām, Ki, 41, 37.2 (Ind. Pr. 3. sg. √abhiyā 2. P.)
abhiyānti - pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām / SkPu (Rkh), Revākhaṇḍa, 155, 100.1 (Ind. Pr. 3. pl. √abhiyā 2. P.)
abhiyāhi - punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ // MBh, 5, 180, 10.2 (Imper. Pr. 2. sg. √abhiyā 2. P.)
abhiyātu - rāṣṭraṃ tasyābhiyātvāśu bahudhānyasamākulam // MBh, 4, 29, 8.2 (Imper. Pr. 3. sg. √abhiyā 2. P.)
abhiyāma - abhiyāma javenaiva sarvato haribhir vṛtāḥ // Rām, Yu, 31, 12.2 (Imper. Pr. 1. pl. √abhiyā 2. P.)
abhyayām - śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām / MBh, 3, 163, 32.2 (Impf. 1. sg. √abhiyā 2. P.)
abhyayāt - svayambhūḥ sākam ṛṣibhir marīcyādibhir abhyayāt // BhāgP, 3, 24, 9.2 (Impf. 3. sg. √abhiyā 2. P.)
abhyayātām - abhyayātāṃ mahārāja nardantau govṛṣāviva // MBh, 7, 103, 27.2 (Impf. 3. du. √abhiyā 2. P.)
abhyayus - gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ // MaPu, 133, 28.2 (Impf. 3. pl. √abhiyā 2. P.)
abhiyāsyāmi - tam eva prathamaṃ droṇam abhiyāsyāmi keśava // MBh, 7, 53, 38.2 (Fut. 1. sg. √abhiyā 2. P.)
abhiyāsyasi - tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi / MBh, 3, 109, 19.1 (Fut. 2. sg. √abhiyā 2. P.)
abhiyāsyati - yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati / SkPu, 12, 25.2 (Fut. 3. sg. √abhiyā 2. P.)
abhiyāsyanti - dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata // MBh, 5, 56, 20.2 (Fut. 3. pl. √abhiyā 2. P.)
abhiyātā - yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī / MBh, 5, 47, 36.1 (periphr. Fut. 3. sg. √abhiyā 2. P.)
abhiyayau - rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat // Rām, Su, 46, 17.2 (Perf. 3. sg. √abhiyā 2. P.)
abhiyayuḥ - vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ / MBh, 3, 13, 3.1 (Perf. 3. pl. √abhiyā 2. P.)

abhiyānt - sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ / Rām, Ay, 51, 7.1 (Ind. Pr. √abhiyā 2. P.)
abhiyāsyant - [..] dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyannananyaviśvāsān nināya // DKCar, 2, 1, 25.1 (Fut. √abhiyā 2. P.)
abhiyāta - [..] uccapadaḥ svasāraṃ ko nāsgplanyeta budho 'bhiyātām // BhāgP, 3, 22, 18.2 (PPP. √abhiyā 2. P.)
abhiyānīya - abhiyānīyam ājñāya vairāṭir idam abravīt // MBh, 4, 50, 2.2 (Ger. √abhiyā 2. P.)
abhiyāya - rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ / Rām, Ay, 44, 7.1 (Abs. √abhiyā 2. P.)


√abhiyāc 1. Ā.
to ask for, to request, to solicit
abhiyācāmi - teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi // MBh, 3, 107, 19.2 (Ind. Pr. 1. sg. √abhiyāc 1. Ā.)
abhiyācase - anugraham imaṃ manye śyena yan mābhiyācase / MBh, 3, 131, 24.2 (Ind. Pr. 2. sg. √abhiyāc 1. Ā.)
abhiyācate - ya udyatam anādṛtya kīnāśam abhiyācate / BhāgP, 3, 22, 13.1 (Ind. Pr. 3. sg. √abhiyāc 1. Ā.)
abhiyācāma - abhiyācāma vaidehīm etaddhi mama rocate // Rām, Su, 25, 28.2 (Imper. Pr. 1. pl. √abhiyāc 1. Ā.)
abhyayācata - taṃ praviśyāśramaṃ śrāntaḥ pānīyaṃ so 'bhyayācata // MBh, 3, 126, 12.2 (Impf. 3. sg. √abhiyāc 1. Ā.)
abhyayācanta - sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ // MBh, 3, 106, 11.2 (Impf. 3. pl. √abhiyāc 1. Ā.)

abhiyācant - prasīdantu bhavanto me praṇatasyābhiyācataḥ / MBh, 12, 39, 30.2 (Ind. Pr. √abhiyāc 1. Ā.)
abhiyācita - cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ // BhāgP, 3, 2, 25.2 (PPP. √abhiyāc 1. Ā.)


√abhiyuj 7. Ā.
to accuse of, to apply to, to assail, to attack, to make one's self ready to, to put to for a special purpose
abhiyuñjati - manaḥ praṇayate ''tmānaṃ sa enam abhiyuñjati // MBh, 12, 287, 20.3 (Ind. Pr. 3. sg. √abhiyuj 7. Ā.)
abhiyuñjate - kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ / KāSū, 3, 3, 3.29 (Ind. Pr. 3. pl. √abhiyuj 7. Ā.)
abhiyuñjīta - samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam / MBh, 1, 192, 7.38 (Opt. Pr. 3. sg. √abhiyuj 7. Ā.)
abhiyuñjīran - yadi mām abhiyuñjīran devagandharvadānavāḥ / Rām, Yu, 17, 2.1 (Opt. Pr. 3. pl. √abhiyuj 7. Ā.)
abhyayuñjan - sarvāṃstān abhyayuñjaṃste tatrāgnicayakarmaṇi // MBh, 14, 90, 33.2 (Impf. 3. pl. √abhiyuj 7. Ā.)
abhiyokṣyate - atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate // DKCar, 2, 2, 190.1 (Fut. 3. sg. √abhiyuj 7. Ā.)
abhyayūyujat - mūrtiṃ tamorajaḥprāyāṃ punarevābhyayūyujat // KūPu, 1, 7, 49.2 (redupl. Aor. 3. sg. √abhiyuj 7. Ā.)
abhiyujyate - [..] tatra vidyate kiṃcid yat parair abhiyujyate // MaS, 8, 183.2 (Ind. Pass. 3. sg. √abhiyuj 7. Ā.)

abhiyuñjāna - taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam / Su, Sū., 25, 32.1 (Ind. Pr. √abhiyuj 7. Ā.)
abhiyokṣyamāṇa - svayam abhiyokṣyamāṇastv ādāv eva paricayaṃ kuryāt // KāSū, 5, 2, 4.1 (Fut. √abhiyuj 7. Ā.)
abhiyukta - [..] viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ / Ṭika, 9, 26.1 (PPP. √abhiyuj 7. Ā.)
abhiyojya - kṣipram evābhiyojyā sā prathame tv eva darśane // KāSū, 5, 3, 16.2 (Ger. √abhiyuj 7. Ā.)
abhiyoktum - [..] labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktumudyuṅkte / DKCar, Pūrvapīṭhikā, 1, 25.1 (Inf. √abhiyuj 7. Ā.)
abhiyujya - teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat // DKCar, 2, 2, 370.1 (Abs. √abhiyuj 7. Ā.)
abhiyujyamāna - kanyābhiyujyamānā tu yaṃ manyetāśrayaṃ sukham / KāSū, 3, 4, 42.1 (Ind. Pass. √abhiyuj 7. Ā.)


√abhiyudh 4. P.
to acquire by fighting, to fight, to fight against
abhiyudhyasva - kauravān samare rājann abhiyudhyasva bhārata / MBh, 7, 158, 60.2 (Imper. Pr. 2. sg. √abhiyudh 4. P.)
abhyayudhyatām - nararākṣasasiṃhau tau prahṛṣṭāvabhyayudhyatām // Rām, Yu, 75, 32.2 (Impf. 3. du. √abhiyudh 4. P.)
abhiyotsyanti - ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata / MBh, 7, 135, 14.1 (Fut. 3. pl. √abhiyudh 4. P.)
abhiyuyudhe - yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam // MBh, 5, 197, 19.3 (Perf. 3. sg. √abhiyudh 4. P.)


√abhiyojay 10. P.
to furnish with, to make anybody share in
abhiyojayet - ātmanaḥ saṃnirodhena saṃdhiṃ tenābhiyojayet // MBh, 12, 129, 5.2 (Opt. Pr. 3. sg. √abhiyojay 10. P.)
abhyayojayat - saṃvartaṃ nāma bharato gandharveṣvabhyayojayat // Rām, Utt, 91, 6.2 (Impf. 3. sg. √abhiyojay 10. P.)

abhiyojita - kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ / Rām, Ār, 59, 7.1 (PPP. √abhiyojay 10. P.)


√abhirakṣ 1. Ā.
to guard, to preserve, to protect
abhirakṣati - daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati / MaS, 7, 18.1 (Ind. Pr. 3. sg. √abhirakṣ 1. Ā.)
abhirakṣet - [..] vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā [..] Ca, Śār., 8, 24.3 (Opt. Pr. 3. sg. √abhirakṣ 1. Ā.)
abhirakṣa - satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam / YāSmṛ, 2, 108.1 (Imper. Pr. 2. sg. √abhirakṣ 1. Ā.)
abhirakṣatu - kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu / Su, Sū., 5, 26.1 (Imper. Pr. 3. sg. √abhirakṣ 1. Ā.)
abhirakṣantu - samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā // MBh, 12, 49, 75.2 (Imper. Pr. 3. pl. √abhirakṣ 1. Ā.)
abhyarakṣam - ahaṃ paścād arjunam abhyarakṣaṃ mādrīputrau bhīmasenaśca cakre / MBh, 5, 23, 26.1 (Impf. 1. sg. √abhirakṣ 1. Ā.)
abhyarakṣat - yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ / MBh, 4, 5, 18.1 (Impf. 3. sg. √abhirakṣ 1. Ā.)
abhyarakṣan - citrasenādayaḥ śūrā abhyarakṣan pitāmaham // MBh, 6, 77, 16.3 (Impf. 3. pl. √abhirakṣ 1. Ā.)
abhirakṣyate - atra saugandhikavanaṃ nairṛtair abhirakṣyate / MBh, 5, 109, 10.1 (Ind. Pass. 3. sg. √abhirakṣ 1. Ā.)

abhirakṣant - prajā nityam atandreṇa yathāśakty abhirakṣatā // Rām, Ay, 2, 4.2 (Ind. Pr. √abhirakṣ 1. Ā.)
abhirakṣita - mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ // BhāgP, 1, 8, 24.2 (PPP. √abhirakṣ 1. Ā.)
abhirakṣitum - [..] cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api [..] Ca, Sū., 12, 10.0 (Inf. √abhirakṣ 1. Ā.)


√abhirañj 4. P.
to be pleased with
abhirajyati - nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ // MBh, 12, 308, 35.2 (Ind. Pr. 3. sg. √abhirañj 4. P.)
abhirajyate - chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate / MBh, 12, 287, 4.1 (Ind. Pass. 3. sg. √abhirañj 4. P.)

abhirakta - sujātapakṣmām abhiraktakaṇṭhīṃ vane pravṛttām iva nīlakaṇṭhīm // Rām, Su, 4, 22.2 (PPP. √abhirañj 4. P.)


√abhirañjay 10. P.
to colour
abhirañjayant - satkāraṃ samanuprāpya kathābhir abhirañjayan / Rām, Bā, 22, 19.1 (Ind. Pr. √abhirañjay 10. P.)
abhirañjita - nikṣiptamātre garbhe tu tejobhir abhirañjitam / Rām, Bā, 36, 21.1 (PPP. √abhirañjay 10. P.)


√abhiram 1. P.
to be delighted, to delight in, to dwell, to repose
abhiramase - nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava / MBh, 5, 73, 9.1 (Ind. Pr. 2. sg. √abhiram 1. P.)
abhiramantu - [..] kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ [..] ViSmṛ, 73, 26.1 (Imper. Pr. 3. pl. √abhiram 1. P.)
abhireme - muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme / BCar, 2, 13.1 (Perf. 3. sg. √abhiram 1. P.)
abhiramyatām - svaditaṃ vikiredbrūyādvisarge cābhiramyatām / MaPu, 18, 11.1 (Imper. Pass. 3. sg. √abhiram 1. P.)

abhirata - śṛṅgāralīlābhirataṃ gandharvādhyuṣitaṃ vadet / AHS, Utt., 4, 19.1 (PPP. √abhiram 1. P.)


√abhiramay 10. Ā.
to have sex with
abhiramayet - nākalpāṃ nārīm abhiramayet // GauDh, 1, 9, 29.1 (Opt. Pr. 3. sg. √abhiramay 10. Ā.)
abhiramayiṣyasi - madanugrahalabdhenāpi rūpeṇa lokalocanotsavāyamānena matsapatnīr abhiramayiṣyasi // DKCar, 2, 3, 148.1 (Fut. 2. sg. √abhiramay 10. Ā.)

abhiramayant - [..] saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmivatāṃ niśāmatyanaiṣam // DKCar, 2, 3, 199.1 (Ind. Pr. √abhiramay 10. Ā.)


√abhirādhay 10. P.
to conciliate, to propitiate
abhirādhaya - tam uttamena śaucena karmaṇā cābhirādhaya / MBh, 12, 106, 6.1 (Imper. Pr. 2. sg. √abhirādhay 10. P.)


√abhirāmay 10. P.
to be delighted, to delight in, to gladden
abhirāmita - prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram / ṚtuS, Pañcamaḥ sargaḥ, 7.1 (PPP. √abhirāmay 10. P.)


√abhiru 2. P.
to roar or howl towards
abhiruta - mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm // Rām, Ay, 43, 10.2 (PPP. √abhiru 2. P.)


√abhiruc 1. Ā.
to be bright, to please any one, to shine
abhirocate - yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate / MBh, 12, 130, 7.1 (Ind. Pr. 3. sg. √abhiruc 1. Ā.)
abhyarocata - nipātayann aśvavarāṃstāvakān so 'bhyarocata // MBh, 7, 35, 39.2 (Impf. 3. sg. √abhiruc 1. Ā.)

abhirucita - tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe iti // DKCar, 2, 4, 96.0 (PPP. √abhiruc 1. Ā.)


√abhirud 6. Ā.
to cry, to lament
abhiruroda - [..] narendrasya prasahyakāriṇo bhaveyuḥ iti pramanyur abhiruroda // DKCar, 2, 3, 24.1 (Perf. 3. sg. √abhirud 6. Ā.)


√abhiruh 1. P.
to ascend
abhyaroham - [..] jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ ratham abhyaroham // MBh, 5, 183, 16.2 (Impf. 1. sg. √abhiruh 1. P.)

abhiruhya - tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya / SkPu, 13, 18.1 (Abs. √abhiruh 1. P.)


√abhirocay 10. Ā.
to be willing to, to like
abhirocaye - jīrṇasyāsya śarīrasya viśrāntim abhirocaye // Rām, Ay, 2, 6.2 (Ind. Pr. 1. sg. √abhirocay 10. Ā.)
abhirocayase - nābhirocayase netuṃ tvaṃ māṃ keneha hetunā // Rām, Ay, 26, 17.2 (Ind. Pr. 2. sg. √abhirocay 10. Ā.)
abhirocaya - uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya // Rām, Bā, 34, 2.2 (Imper. Pr. 2. sg. √abhirocay 10. Ā.)
abhyarocayat - nārīṣu maithunaṃ bhāvaṃ nākāmāsvabhyarocayat // Rām, Utt, 26, 47.2 (Impf. 3. sg. √abhirocay 10. Ā.)
abhyarocayan - kāryagauravam aśrutvā pratijñāṃ nābhyarocayan // Rām, Utt, 52, 15.2 (Impf. 3. pl. √abhirocay 10. Ā.)

abhirocayant - manasā cintayan pāpaṃ karmaṇā nābhirocayan / MBh, 5, 91, 7.1 (Ind. Pr. √abhirocay 10. Ā.)


√abhilakṣ 1. Ā.
to appear
abhilakṣyate - suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate // Rām, Yu, 89, 10.2 (Ind. Pass. 3. sg. √abhilakṣ 1. Ā.)

abhilakṣita - vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam // MṛgT, Vidyāpāda, 1, 23.2 (PPP. √abhilakṣ 1. Ā.)
abhilakṣya - sa tvevaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca / MBh, 1, 151, 1.48 (Abs. √abhilakṣ 1. Ā.)


√abhilakṣay 10. Ā.
to distinguish, to mark, to observe, to see
abhilakṣaye - yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye / MBh, 3, 281, 78.1 (Ind. Pr. 1. sg. √abhilakṣay 10. Ā.)

abhilakṣita - apramattaścaredbhaikṣyaṃ sāyāhne nābhilakṣitaḥ // GarPu, 1, 103, 3.2 (PPP. √abhilakṣay 10. Ā.)
abhilakṣya - abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ / Rām, Yu, 63, 33.1 (Ger. √abhilakṣay 10. Ā.)


√abhilaṅghay 10. P.
to injure, to jump across or over, to transgress, to violate
abhilaṅghayet - adhastān nopadadhyāc ca na cainam abhilaṅghayet / MaS, 4, 54.1 (Opt. Pr. 3. sg. √abhilaṅghay 10. P.)


√abhilap 1. P.
to talk or speak about
abhilapyate - niṣpannena vā katham abhilapyate // PABh, 4, 14, 8.0 (Ind. Pass. 3. sg. √abhilap 1. P.)
abhilapyante - [..] ca mahāmate na bhāvā nābhāvāḥ abhilapyanteca / LAS, 2, 174.7 (Ind. Pass. 3. pl. √abhilap 1. P.)

abhilāpya - [..] apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ / LAS, 1, 44.69 (Ger. √abhilap 1. P.)


√abhilabh 1. Ā.
to gain, to obtain, to reach, to take or lay hold of
abhilebhe - yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādisarge // BhāgP, 3, 1, 28.2 (Perf. 3. sg. √abhilabh 1. Ā.)
abhilabhyate - yatra saṃkīrtanenaiva sarvasvārtho 'bhilabhyate // BhāgP, 11, 5, 36.2 (Ind. Pass. 3. sg. √abhilabh 1. Ā.)

abhilabhya - pṛthivyādiśabdābhilabhyaṃ dravyam ityarthaḥ // AHSra, Sū., 9, 5.1, 9.0 (Ger. √abhilabh 1. Ā.)


√abhilaṣ 4. P.
to covet, to crave, to desire or wish for
abhilaṣāmi - nidrām abhilaṣāmi sma mātaṅgīsaṃgamāśayā // Bṛhat, 19, 54.2 (Ind. Pr. 1. sg. √abhilaṣ 4. P.)
abhilaṣasi - [..] asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasitat kathaya // VetPV, 0, 24.1 (Ind. Pr. 2. sg. √abhilaṣ 4. P.)
abhilaṣati - saṃsārasāgaraṃ tartum abhilaṣati yaḥ pumān / GherS, 3, 16.1 (Ind. Pr. 3. sg. √abhilaṣ 4. P.)
abhilaṣanti - [..] aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti / MBh, 12, 183, 10.3 (Ind. Pr. 3. pl. √abhilaṣ 4. P.)
abhilaṣet - yo yatrābhilaṣed bhogānsa tatraiva niyojitaḥ / MṛgṬī, Vidyāpāda, 5, 7.1, 4.2 (Opt. Pr. 3. sg. √abhilaṣ 4. P.)
abhilaṣyate - rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate / MaPu, 21, 37.1 (Ind. Pass. 3. sg. √abhilaṣ 4. P.)

abhilaṣant - [..] so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharatina caivam upabhuñjāno virajyate // MṛgṬī, Vidyāpāda, 10, 12.2, 1.0 (Ind. Pr. √abhilaṣ 4. P.)
abhilaṣita - mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret // GherS, 5, 29.2 (PPP. √abhilaṣ 4. P.)
abhilaṣaṇīya - jijñāsyaṃ jñātum abhilaṣaṇīyam // NiSaṃ, Sū., 24, 11.2, 3.0 (Ger. √abhilaṣ 4. P.)
abhilaṣya - [..] vā daśa vā mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣyavarṣam ekaṃ prayojayet // SaAHS, Utt., 39, 96.2, 1.0 (Abs. √abhilaṣ 4. P.)


√abhilāṣībhū 1. Ā.
abhilāṣībhūta - deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ [..] DKCar, Pūrvapīṭhikā, 3, 1.1 (PPP. √abhilāṣībhū 1. Ā.)


√abhilikh 6. P.
to draw, to engrave, to paint, to write upon
abhilikhet - abhyarcyābhilikhetpadmaṃ kuṅkumenāṣṭapattrakam / MaPu, 72, 30.1 (Opt. Pr. 3. sg. √abhilikh 6. P.)

abhilikhya - punarahamabhilikhyātmanaḥ pratikṛtam ityamamuṣyai neyā // DKCar, 2, 3, 46.1 (Abs. √abhilikh 6. P.)


√abhiliṅg 1. Ā.
abhiliṅgant - sāgacchat tvaritā bhūmiṃ vāsastad abhiliṅgatī / MBh, 1, 66, 4.1 (Ind. Pr. √abhiliṅg 1. Ā.)


√abhilī 4. Ā.
to adhere to, to cling to
abhilīyate - anucakragaṇaś cakratādātmyād abhilīyate // TantS, Dvāviṃśam āhnikam, 20.2 (Ind. Pr. 3. sg. √abhilī 4. Ā.)
abhyalīyata - madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata // DKCar, Pūrvapīṭhikā, 1, 56.5 (Impf. 3. sg. √abhilī 4. Ā.)
abhilīyanta - bhīṣmam evābhilīyanta saha sarvaistavātmajaiḥ / MBh, 6, 67, 9.1 (Impf. 3. pl. √abhilī 4. Ā.)

abhilīna - paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ / Megh, 1, 40.1 (PPP. √abhilī 4. Ā.)


√abhilul 1. P.
abhilulita - śītānilābhilulitalalitaprasavāñcite / ĀK, 1, 2, 31.1 (PPP. √abhilul 1. P.)


√abhilekhay 10. P.
to cause to write down, to have anything painted
abhilekhayet - pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet / KātSm, 1, 131.1 (Opt. Pr. 3. sg. √abhilekhay 10. P.)

abhilekhya - abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ // YāSmṛ, 1, 320.2 (Abs. √abhilekhay 10. P.)


√abhivac 3. P.
to say, to speak, to tell
abhivakṣyāmi - tad ahaṃ te 'bhivakṣyāmi mahābhāgavato bhavān / SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.1 (Fut. 1. sg. √abhivac 3. P.)
abhyavocat - karṇo yad abhyavocannastejaḥsaṃjananāya tat / MBh, 4, 46, 5.1 (them. Aor. 3. sg. √abhivac 3. P.)
abhyuvāca - [..] hvayeti tam ājuhāva tam abhyuvācāsāv iti 3 iti kiṃ saumya ta [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.2 (Perf. 3. sg. √abhivac 3. P.)

abhyukta - tad etad ṛcābhyuktam / HBh, 1, 147.9 (PPP. √abhivac 3. P.)
abhivaktum - phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ // MaPu, 69, 62.2 (Inf. √abhivac 3. P.)


√abhivad 1. Ā.
to accuse, to address or salute with reverence, to call, to declare with reference to, to express by, to name, to present one's self to, to say, to speak
abhivadāmi - kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ / MBh, 4, 6, 10.1 (Ind. Pr. 1. sg. √abhivad 1. Ā.)
abhivadanti - tad apyetā ṛco 'bhivadanti prāṇāpānau janayann iti brāhmaṇam // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 8.2 (Ind. Pr. 3. pl. √abhivad 1. Ā.)
abhivadeḥ - jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya // MBh, 5, 32, 3.2 (Opt. Pr. 2. sg. √abhivad 1. Ā.)
abhivadet - [..] bhavanti taṃ cecchayānam ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt taṃ cecchayānam upytāya [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Opt. Pr. 3. sg. √abhivad 1. Ā.)
abhivada - tan mābhivada dharmajña maharṣe satyavikrama // Rām, Ār, 6, 6.2 (Imper. Pr. 2. sg. √abhivad 1. Ā.)
abhivadatām - sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha // MBh, 5, 124, 15.2 (Imper. Pr. 3. sg. √abhivad 1. Ā.)
abhyavadaḥ - [..] yaḥ sa vṛddha iti rājan nābhyavadaḥkathaṃcit / MBh, 1, 84, 3.2 (Impf. 2. sg. √abhivad 1. Ā.)
abhyavadat - sa tām abhyavadad vipro varepsuṃ putrajanmani / Rām, Ay, 102, 17.1 (Impf. 3. sg. √abhivad 1. Ā.)
abhyavadan - taṃ brāhmaṇāś cābhyavadan prasannā mukhyāś ca sarve kurujāṅgalānām // MBh, 3, 24, 5.2 (Impf. 3. pl. √abhivad 1. Ā.)
abhyuvāda - taddhaivaṃ haṃso haṃsam abhyuvāda / ChāUp, 4, 1, 2.2 (Perf. 3. sg. √abhivad 1. Ā.)

abhivadant - atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi // SpKāNi, Caturtho niḥṣyandaḥ, 1.2, 3.0 (Ind. Pr. √abhivad 1. Ā.)
abhyudita - dvātriṃśe'bhyudite varṣe prakrānto viṃśatiṃ samāḥ / MaPu, 144, 61.1 (PPP. √abhivad 1. Ā.)
abhivādanīya - [..] iva prakāśate manye cāhaṃ tvām abhivādanīyam / MBh, 3, 111, 9.2 (Ger. √abhivad 1. Ā.)


√abhivand 1. P.
to salute respectfully
abhivande - [..] ālocya tam upasṛtyābravīd ārya tvām abhivande / H, 1, 58.2 (Ind. Pr. 1. sg. √abhivand 1. P.)
abhivandasi - ko 'yaṃ devopamo rājā yābhivandasi me vada / MBh, 1, 88, 12.28 (Ind. Pr. 2. sg. √abhivand 1. P.)
abhyavandata - arjunaścāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata / MBh, 7, 57, 45.1 (Impf. 3. sg. √abhivand 1. P.)
abhyavandiṣṭa - [..] nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa // DKCar, 2, 2, 6.1 (athem. is-Aor. 3. sg. √abhivand 1. P.)

abhivandita - śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ / Rām, Ki, 37, 13.1 (PPP. √abhivand 1. P.)
abhivandya - namaḥ karomyupādhyāyān abhivandyān yatīṃstathā // BoCA, 2, 25.2 (Ger. √abhivand 1. P.)
abhivanditum - pratinetum ayodhyāṃ ca pādau tasyābhivanditum // Rām, Ay, 84, 17.2 (Inf. √abhivand 1. P.)
abhivandya - [..] smarato mamaitad yad āha pādāv abhivandyapitroḥ / BhāgP, 3, 2, 17.1 (Abs. √abhivand 1. P.)


√abhivanday 10. P.

abhivandaya - uvāca mātā tāṃ devīmabhivandaya putrike // MaPu, 154, 137.2 (Imper. Pr. 2. sg. √abhivanday 10. P.)


√abhivap 1. P.
to cover with, to scatter over
abhyavapat - sītām abhyavapan no vai rāvaṇena balīyasā // Rām, Ār, 64, 22.2 (Impf. 3. sg. √abhivap 1. P.)


√abhivarjay 10. Ā.

abhivarjayet - snānaṃ kṛtvā mṛdā tadvatpāṣaṇḍān abhivarjayet // MaPu, 69, 34.2 (Opt. Pr. 3. sg. √abhivarjay 10. Ā.)


√abhivartay 10. P.
to conquer, to drive over, to place over
abhivartayanti - śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti / RājNi, Māṃsādivarga, 16.1 (Ind. Pr. 3. pl. √abhivartay 10. P.)
abhivartaya - tāvat tvam iha sarvasya svāmitvam abhivartaya // Rām, Yu, 116, 11.2 (Imper. Pr. 2. sg. √abhivartay 10. P.)


√abhivardhay 10. P.
to increase, to render prosperous, to strengthen
abhivardhayati - [..] vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayatikevalaṃ tasmājjīrṇe 'śnīyāt / Ca, Vim., 1, 25.4 (Ind. Pr. 3. sg. √abhivardhay 10. P.)
abhivardhayanti - [..] samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayantiviparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti / Ca, Vim., 1, 7.1 (Ind. Pr. 3. pl. √abhivardhay 10. P.)
abhivardhayet - [..] nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet / Su, Sū., 16, 18.2 (Opt. Pr. 3. sg. √abhivardhay 10. P.)
abhivardhaya - tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā [..] DKCar, Pūrvapīṭhikā, 1, 74.4 (Imper. Pr. 2. sg. √abhivardhay 10. P.)
abhyavardhayat - [..] garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat // MaPu, 47, 8.2 (Impf. 3. sg. √abhivardhay 10. P.)

abhivardhayant - [..] śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayantonṛṇāṃ daurbalyamāvahanti // Ca, Sū., 6, 6.0 (Ind. Pr. √abhivardhay 10. P.)
abhivardhita - [..] prāptaṃ yaśaś caiva kaulī śrīr abhivardhitā / Rām, Ki, 28, 9.1 (PPP. √abhivardhay 10. P.)
abhivardhayitavya - [..] ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā [..] Ca, Śār., 6, 11.1 (Ger. √abhivardhay 10. P.)


√abhivarṣay 10. P.
abhivarṣyamāṇa - sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ / Rām, Yu, 58, 26.1 (Ind. Pass. √abhivarṣay 10. P.)


√abhivalg 1. P.
to bubble up, to jump towards
abhivalgant - virathāvabhivalgantau sameyātāṃ mahārathau // MBh, 6, 70, 26.3 (Ind. Pr. √abhivalg 1. P.)


√abhivah 1. P.
to convey or carry near to or towards, to pass
abhivahati - [..] rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati / Su, Śār., 3, 31.1 (Ind. Pr. 3. sg. √abhivah 1. P.)
abhivahataḥ - [..] stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatastāstvetāstriṃśat savibhāgā vyākhyātāḥ / Su, Śār., 9, 5.2 (Ind. Pr. 3. du. √abhivah 1. P.)
abhivahanti - [..] evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahanty oṃ iti harcām oṃ iti [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Ind. Pr. 3. pl. √abhivah 1. P.)
abhivahet - [..] dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti tasmād ṛgvidam [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Opt. Pr. 3. sg. √abhivah 1. P.)
abhyavahat - tato 'bhyavahad avyagro vairāṭiḥ savyasācinam / MBh, 4, 50, 23.1 (Impf. 3. sg. √abhivah 1. P.)
abhivakṣyāmi - tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala // MBh, 7, 85, 93.2 (Fut. 1. sg. √abhivah 1. P.)

abhivahant - ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā [..] Su, Śār., 9, 5.1 (Ind. Pr. √abhivah 1. P.)


√abhivā 2. P.
to blow upon or towards
abhivāti - yathā vanaṃ mādhavamāsi madhye samīritaṃ śvasanenābhivāti / MBh, 3, 112, 8.1 (Ind. Pr. 3. sg. √abhivā 2. P.)
abhivānti - [..] vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante [..] Ca, Vim., 3, 20.2 (Ind. Pr. 3. pl. √abhivā 2. P.)


√abhivāñch 1. P.
to desire, to long for
abhivāñchāmi - dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā / MBh, 12, 78, 25.1 (Ind. Pr. 1. sg. √abhivāñch 1. P.)
abhivāñchasi - nirucyamānānniyato yaccānyad abhivāñchasi // MBh, 12, 56, 11.2 (Ind. Pr. 2. sg. √abhivāñch 1. P.)
abhivāñchati - te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati // MaPu, 102, 25.2 (Ind. Pr. 3. sg. √abhivāñch 1. P.)
abhivāñchanti - nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum / H, 1, 163.4 (Ind. Pr. 3. pl. √abhivāñch 1. P.)

abhivāñchant - ato 'bhivāñchatā kīrtiṃ stheyasīm ā bhuvaḥ sthiteḥ / KāvAl, 1, 8.1 (Ind. Pr. √abhivāñch 1. P.)
abhivāñchita - yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati // SkPu (Rkh), Revākhaṇḍa, 54, 56.3 (PPP. √abhivāñch 1. P.)


√abhivāday 10. Ā.
to play, to salute respectfully
abhivādaye - abhivādaye tvā bhagavan sukham adhyuṣito niśām / Rām, Ār, 10, 70.1 (Ind. Pr. 1. sg. √abhivāday 10. Ā.)
abhivādayate - abhivādayate nityaṃ bhaktimān muniputrakaḥ / SkPu (Rkh), Revākhaṇḍa, 52, 16.1 (Ind. Pr. 3. sg. √abhivāday 10. Ā.)
abhivādayāmaḥ - abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe // Rām, Utt, 48, 16.2 (Ind. Pr. 1. pl. √abhivāday 10. Ā.)
abhivādayanti - abhivādayanti vṛddhāṃśca vayasyāṃśca vayasyavat / MBh, 5, 46, 16.1 (Ind. Pr. 3. pl. √abhivāday 10. Ā.)
abhivādayet - ādadīta yato jñānaṃ taṃ pūrvam abhivādayet // MaS, 2, 117.2 (Opt. Pr. 3. sg. √abhivāday 10. Ā.)
abhivādaya - abhivādaya rājānaṃ pitaraṃ putra mānadam // Rām, Ki, 23, 23.2 (Imper. Pr. 2. sg. √abhivāday 10. Ā.)
abhivādayatām - abhivādayatāṃ pārthaḥ kuntīputro dhanaṃjayaḥ // MBh, 5, 136, 15.2 (Imper. Pr. 3. sg. √abhivāday 10. Ā.)
abhyavādayam - mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam / Rām, Ki, 9, 24.1 (Impf. 1. sg. √abhivāday 10. Ā.)
abhyavādayat - rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // Rām, Ay, 35, 2.2 (Impf. 3. sg. √abhivāday 10. Ā.)
abhyavādayan - [..] narāś ca kecit tu tam abhyavādayan / Rām, Ay, 95, 46.1 (Impf. 3. pl. √abhivāday 10. Ā.)
abhivādayiṣye - abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam // MBh, 14, 67, 19.2 (Fut. 1. sg. √abhivāday 10. Ā.)
abhivādayāmāsa - tato 'bhivādayāmāsa prayataḥ śvaśuraṃ nalaḥ / MBh, 3, 76, 2.1 (periphr. Perf. 3. sg. √abhivāday 10. Ā.)
abhyavādyanta - vāditrāṇyabhyavādyanta śataśo 'tha sahasraśaḥ // MBh, 7, 135, 44.2 (Impf. Pass.3. pl. √abhivāday 10. Ā.)

abhivādayant - abhivādāt paraṃ vipro jyāyāṃsam abhivādayan / MaS, 2, 122.1 (Ind. Pr. √abhivāday 10. Ā.)
abhivādita - ihāgatena rāmeṇa prayatenābhivāditaḥ // Rām, Bā, 50, 9.2 (PPP. √abhivāday 10. Ā.)
abhivāditavant - abhivāditavān bhīto vasiṣṭhaṃ darśitasmitam // Bṛhat, 5, 112.2 (PPA. √abhivāday 10. Ā.)
abhivādya - nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ // MaS, 2, 126.2 (Ger. √abhivāday 10. Ā.)
abhivādayitum - agastyam abhigaccheyam abhivādayituṃ munim // Rām, Ār, 10, 31.2 (Inf. √abhivāday 10. Ā.)
abhivādya - praṇamya śirasā kālam abhivādya sarasvatīm / ṚVJ, 1, 2.1 (Abs. √abhivāday 10. Ā.)


√abhivāray 10. P.
to fend off, to keep off
abhyavārayat - [..] eṣa iti vaḥ pitā tān abhyavārayat / MaPu, 21, 6.1 (Impf. 3. sg. √abhivāray 10. P.)
abhyavārayan - śaraiḥ subahusāhasraiḥ samantād abhyavārayan // MBh, 6, 54, 2.2 (Impf. 3. pl. √abhivāray 10. P.)

abhivārita - [..] roṣo na kartavyo yad ebhir abhivāritaḥ / Rām, Su, 62, 6.1 (PPP. √abhivāray 10. P.)


√abhivāś 4. Ā.
to low. or roar towards
abhivāśyante - ādityam abhivāśyante janayanto mahad bhayam / Rām, Yu, 31, 7.1 (Ind. Pr. 3. pl. √abhivāś 4. Ā.)


√abhivikṣip 6. P.
to flap one's wings over
abhivikṣipant - vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan / MBh, 7, 150, 16.1 (Ind. Pr. √abhivikṣip 6. P.)


√abhivikhyā 2. P.
to call, to give a name to, to look at, to view
abhivikhyāta - adriketyabhivikhyātā brahmaśāpād varāpsarāḥ / MBh, 1, 57, 57.58 (Ind. Pr. √abhivikhyā 2. P.)
abhivikhyāta - krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ // MBh, 1, 61, 38.2 (PPP. √abhivikhyā 2. P.)


√abhivigāh 1. Ā.
abhivigāhya - so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca / Rām, Yu, 50, 5.1 (Abs. √abhivigāh 1. Ā.)


√abhivicar 1. Ā.
to go near to
abhivicārya - bhāvīnyabhivicāryāṇi padārthāni sadaiva tu / MaPu, 154, 294.1 (Ger. √abhivicar 1. Ā.)


√abhivicintay 10. Ā.

abhivicintayat - rājāpi ca smayan bhīmo manasābhivicintayat / MBh, 3, 71, 24.1 (Impf. 3. sg. √abhivicintay 10. Ā.)


√abhivijñā 9. P.
to be aware of, to perceive
abhivijñeya - sūryalakṣmyābhivijñeyas tapaseva vivasvatā // Rām, Ki, 42, 55.2 (Ger. √abhivijñā 9. P.)


√abhivijval 1. P.
to flame or blaze against or opposite to
abhivijvalant - tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti // MBh, 6, 33, 28.2 (Ind. Pr. √abhivijval 1. P.)


√abhivid 6. Ā.
to find, to obtain
abhyavindanta - trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata // MBh, 6, 79, 28.2 (Impf. 3. pl. √abhivid 6. Ā.)


√abhividīpay 10. Ā.
to illuminate, to inflame
abhividīpita - [..] hi diśaḥ khaṃ ca sarvato 'bhividīpitam // MBh, 3, 163, 34.2 (PPP. √abhividīpay 10. Ā.)


√abhividṛ 4. P.
to split up
abhivyadīryata - sātvatena mahārāja śatadhābhivyadīryata // MBh, 7, 88, 6.2 (Impf. Pass.3. sg. √abhividṛ 4. P.)


√abhividru 1. Ā.
to flee, to run away
abhividruta - tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam / MBh, 6, 97, 29.1 (PPP. √abhividru 1. Ā.)


√abhiviniḥsṛ 3. P.
abhiviniḥsṛta - tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ / Rām, Utt, 22, 19.1 (PPP. √abhiviniḥsṛ 3. P.)


√abhivinī 1. P.
to educate, to train in
abhivinīta - vidyāsvabhivinīto yo rājā rājannayānugaḥ / Rām, Yu, 26, 6.1 (PPP. √abhivinī 1. P.)


√abhivinoday 10. P.
to cause to rejoice, to gladden
abhivinodayant - śailastambhopamaṃ śaurir uvācābhivinodayan // MBh, 12, 29, 6.2 (Ind. Pr. √abhivinoday 10. P.)


√abhivinyas 4. P.

abhyavinyasat - tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat // SkPu, 23, 42.2 (Impf. 3. sg. √abhivinyas 4. P.)


√abhivipaś 4. P.
to look at, to look hither, to view
abhivyapaśyan - [..] vā āṅgirasaś ca bhṛgucakṣuṣī tad brahmābhivyapaśyaṃs tad ajānan vayaṃ vā idaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 22.1 (Impf. 3. pl. √abhivipaś 4. P.)


√abhivibhaj 1. Ā.
to distribute
abhivibhajate - pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā // Su, Śār., 4, 16.1 (Ind. Pr. 3. sg. √abhivibhaj 1. Ā.)


√abhivimarday 10. Ā.

abhivimardita - yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / RPSu, 3, 62.1 (PPP. √abhivimarday 10. Ā.)


√abhivirāj 1. Ā.
to be radiant, to shine
abhivirājase - tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase / MBh, 14, 70, 23.1 (Ind. Pr. 2. sg. √abhivirāj 1. Ā.)
abhivirājate - āvṛtaṃ vadanaṃ valgu chattreṇābhivirājate // Rām, Ay, 23, 9.2 (Ind. Pr. 3. sg. √abhivirāj 1. Ā.)
abhivyarājata - teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata / MBh, 12, 331, 33.1 (Impf. 3. sg. √abhivirāj 1. Ā.)

abhivirājita - divyapuṣpopahāraiś ca sarvato 'bhivirājitam // MBh, 3, 145, 26.2 (PPP. √abhivirāj 1. Ā.)


√abhiviruc 1. Ā.
to shine or be brilliant over
abhivyarocata - tena vibhrājitā tatra sā sabhābhivyarocata / Rām, Ay, 3, 20.1 (Impf. 3. sg. √abhiviruc 1. Ā.)


√abhivilī 10. P.
to cause to melt
abhivilāpya - [..] snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya [..] Su, Cik., 14, 10.2 (Abs. √abhivilī 10. P.)


√abhiviś 6. P.
abhiviṣṭa - [..] priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ // Rām, Su, 4, 16.2 (PPP. √abhiviś 6. P.)


√abhiviśṛ 9. P.
to be torn to pieces
abhivyaśīryanta - samare 'bhivyaśīryanta phalgunasya rathaṃ prati // MBh, 4, 59, 15.2 (Impf. Pass.3. pl. √abhiviśṛ 9. P.)


√abhiviśram 4. Ā.
abhiviśrānta - samutpatyābhiviśrāntaḥ pitaraṃ ca sametya saḥ / MBh, 1, 25, 7.5 (PPP. √abhiviśram 4. Ā.)


√abhiviśru 5. Ā.
to celebrate widely
abhiviśruta - ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute / Rām, Bā, 74, 11.1 (PPP. √abhiviśru 5. Ā.)


√abhiviśvas 2. Ā.
abhiviśvasta - kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ / MBh, 3, 165, 1.2 (PPP. √abhiviśvas 2. Ā.)


√abhiviśvāsay 10. P.
to render confident
abhiviśvāsya - lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ // MBh, 3, 110, 31.2 (Abs. √abhiviśvāsay 10. P.)


√abhiviṣañj 1. Ā.
to be entirely devoted to, to have one's heart set upon
abhiviṣajjate - sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate / BhāgP, 3, 27, 2.1 (Ind. Pr. 3. sg. √abhiviṣañj 1. Ā.)


√abhiviṣyand 1. Ā.

abhiviṣyandate - abhiviṣyandate śrīr hi satyapi dviṣato janāt // MBh, 12, 105, 33.3 (Ind. Pr. 3. sg. √abhiviṣyand 1. Ā.)


√abhivistṛ 9. P.
abhivistṛta - punararthivaco'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ // MaPu, 154, 29.2 (PPP. √abhivistṛ 9. P.)


√abhivīkṣ 1. P.
to be affected towards, to behave as with regard to, to quoteine, to look at, to look upon as, to perceive, to view
abhivīkṣate - samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate / MBh, 3, 226, 17.1 (Ind. Pr. 3. sg. √abhivīkṣ 1. P.)
abhivīkṣante - anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // Rām, Ay, 53, 10.2 (Ind. Pr. 3. pl. √abhivīkṣ 1. P.)
abhivīkṣethāḥ - prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet // MBh, 4, 8, 24.2 (Opt. Pr. 2. sg. √abhivīkṣ 1. P.)
abhivīkṣeta - abhivīkṣeta siddhārtho valkalājinavāsasam // MBh, 3, 226, 19.2 (Opt. Pr. 3. sg. √abhivīkṣ 1. P.)
abhivīkṣantām - pāṇḍavāstvābhivīkṣantāṃ yayātim iva nāhuṣam // MBh, 3, 226, 15.2 (Imper. Pr. 3. pl. √abhivīkṣ 1. P.)
abhivīkṣyate - [..] pradāne bhojye ca yad ebhir abhivīkṣyate / MaS, 3, 240.1 (Ind. Pass. 3. sg. √abhivīkṣ 1. P.)

abhivīkṣant - suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // Rām, Ār, 70, 5.2 (Ind. Pr. √abhivīkṣ 1. P.)
abhivīkṣita - na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ / SkPu (Rkh), Revākhaṇḍa, 48, 7.2 (PPP. √abhivīkṣ 1. P.)
abhivīkṣitum - [..] cainaṃ bhuvi śaknoti kaścid apy abhivīkṣitum // MaS, 7, 6.2 (Inf. √abhivīkṣ 1. P.)
abhivīkṣya - prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // Rām, Ay, 4, 42.2 (Abs. √abhivīkṣ 1. P.)
abhivīkṣyamāṇa - śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ // BCar, 3, 10.2 (Ind. Pass. √abhivīkṣ 1. P.)


√abhivījay 10. P.
to fan
abhyavījayat - klamāpanayanārthaṃ sa pakṣābhyām abhyavījayat // MBh, 12, 164, 6.2 (Impf. 3. sg. √abhivījay 10. P.)


√abhivṛ 9. Ā.
to choose, to prefer, to select
abhivṛṇīta - [..] jātu naraḥ prajānan ko daivaśapto 'bhivṛṇītayuddham / MBh, 5, 26, 3.1 (Opt. Pr. 3. sg. √abhivṛ 9. Ā.)
abhivavrire - taṃ bahūni sahasrāṇi grāmaṇitve 'bhivavrire / MBh, 12, 133, 10.1 (Perf. 3. pl. √abhivṛ 9. Ā.)

abhivṛta - mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ / MBh, 1, 96, 48.1 (PPP. √abhivṛ 9. Ā.)


√abhivṛ 5. Ā.
to surround
abhivṛta - svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva // Rām, Su, 13, 23.2 (PPP. √abhivṛ 5. Ā.)


√abhivṛt 1. Ā.
to approach, to arise, to attack, to be victorious, to exist, to go towards, to happen, to take place, to turn up
abhivartate - tasyāyam atulaḥ śabdo jāhnavīm abhivartate / Rām, Bā, 23, 9.1 (Ind. Pr. 3. sg. √abhivṛt 1. Ā.)
abhivartante - ye cainam abhivartante yācitāra itas tataḥ / Rām, Bā, 28, 6.1 (Ind. Pr. 3. pl. √abhivṛt 1. Ā.)
abhivarteta - atha ced abhivarteta rājyārthī balavattaraḥ / MBh, 12, 67, 6.1 (Opt. Pr. 3. sg. √abhivṛt 1. Ā.)
abhivarteran - te pūrvam abhivarteraṃstān anvag itare janāḥ // MBh, 12, 101, 42.2 (Opt. Pr. 3. pl. √abhivṛt 1. Ā.)
abhivartetām - anyonyam abhivartetāṃ balavikramaśālinau / MBh, 1, 96, 31.2 (Imper. Pr. 3. du. √abhivṛt 1. Ā.)
abhyavartata - sarayvāś cottare tīre rājño yajño 'bhyavartata // Rām, Bā, 13, 1.2 (Impf. 3. sg. √abhivṛt 1. Ā.)
abhyavartanta - tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ / Rām, Ay, 85, 22.1 (Impf. 3. pl. √abhivṛt 1. Ā.)

abhivartant - ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām / Rām, Yu, 20, 6.1 (Ind. Pr. √abhivṛt 1. Ā.)
abhivṛtta - abhivṛttāstu te mantrā darśanaistārakādibhiḥ / MaPu, 142, 45.1 (PPP. √abhivṛt 1. Ā.)
abhivartitum - sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum // MBh, 12, 142, 17.2 (Inf. √abhivṛt 1. Ā.)


√abhivṛdh 1. Ā.
to grow higher than, to grow or increase more and more, to grow up, to prosper, to surpass
abhivardhate - haviṣā kṛṣṇavartmeva bhūya evābhivardhate // MaS, 2, 94.2 (Ind. Pr. 3. sg. √abhivṛdh 1. Ā.)
abhivardhante - dhātavaścābhivardhante jarā māndyamupaiti ca // Ca, Sū., 7, 49.2 (Ind. Pr. 3. pl. √abhivṛdh 1. Ā.)
abhivardheran - candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // RArṇ, 12, 191.3 (Opt. Pr. 3. pl. √abhivṛdh 1. Ā.)
abhivardhatām - evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām / MBh, 3, 141, 18.2 (Imper. Pr. 3. sg. √abhivṛdh 1. Ā.)
abhivardhantām - dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca / MaS, 3, 259.1 (Imper. Pr. 3. pl. √abhivṛdh 1. Ā.)
abhyavardhata - agner ājyahutasyeva tejastasyābhyavardhata // Rām, Yu, 63, 45.2 (Impf. 3. sg. √abhivṛdh 1. Ā.)
abhyavardhanta - anyonyam abhyavardhanta dharmottaram avartata // MBh, 1, 102, 7.2 (Impf. 3. pl. √abhivṛdh 1. Ā.)

abhivardhamāna - [..] annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam [..] Su, Sū., 35, 24.3 (Ind. Pr. √abhivṛdh 1. Ā.)
abhivṛddha - [..] tvayoktaṃ prajñā hi me bhūya evābhivṛddhā / MBh, 2, 5, 115.1 (PPP. √abhivṛdh 1. Ā.)
abhivardhitum - yat tasya rājyaṃ sāmātyo na śaknotyabhivardhitum / MBh, 1, 196, 23.2 (Inf. √abhivṛdh 1. Ā.)


√abhivṛṣ 1. Ā.
to rain upon
abhivarṣati - abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva / Rām, Ay, 28, 3.1 (Ind. Pr. 3. sg. √abhivṛṣ 1. Ā.)
abhivarṣanti - nityamevābhivarṣanti śilābhiḥ śiravaraṃ varam // MaPu, 118, 68.2 (Ind. Pr. 3. pl. √abhivṛṣ 1. Ā.)
abhivarṣet - tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran // MaS, 9, 301.2 (Opt. Pr. 3. sg. √abhivṛṣ 1. Ā.)
abhyavarṣam - bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān // MBh, 5, 182, 11.2 (Impf. 1. sg. √abhivṛṣ 1. Ā.)
abhyavarṣat - abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // Rām, Ār, 22, 1.2 (Impf. 3. sg. √abhivṛṣ 1. Ā.)
abhyavarṣatām - tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām // Rām, Bā, 18, 5.3 (Impf. 3. du. √abhivṛṣ 1. Ā.)
abhyavarṣāma - pārṣatapramukhān pārthān abhyavarṣāma sāyakaiḥ // MBh, 7, 70, 6.2 (Impf. 1. pl. √abhivṛṣ 1. Ā.)
abhyavarṣan - [..] gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣanmukhāni // Megh, 1, 52.2 (Impf. 3. pl. √abhivṛṣ 1. Ā.)
abhyavīvṛṣat - achinat sātyakistūrṇaṃ śaraiścaivābhyavīvṛṣat // MBh, 7, 164, 38.2 (redupl. Aor. 3. sg. √abhivṛṣ 1. Ā.)
abhivavarṣa - mahendra iva dhārābhiḥ śarair abhivavarṣa ha // Rām, Yu, 44, 11.2 (Perf. 3. sg. √abhivṛṣ 1. Ā.)
abhivavarṣatuḥ - anyonyaṃ vividhaistīkṣṇaiḥ śarair abhivavarṣatuḥ // Rām, Yu, 87, 22.2 (Perf. 3. du. √abhivṛṣ 1. Ā.)

abhivarṣant - vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām // KāvAl, 3, 55.2 (Ind. Pr. √abhivṛṣ 1. Ā.)
abhivṛṣṭa - yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam / AHS, Sū., 5, 3.1 (PPP. √abhivṛṣ 1. Ā.)


√abhiveday 10. P.
to relate, to report
abhyavedayat - [..] ca tasmai tat kṛtam ity abhyavedayat // Rām, Ay, 5, 22.2 (Impf. 3. sg. √abhiveday 10. P.)


√abhiveśay 10. P.
abhiveśita - astaud visargābhimukhas tam īḍyam avyaktavartmany abhiveśitātmā // BhāgP, 3, 8, 33.2 (PPP. √abhiveśay 10. P.)


√abhiveṣṭay 10. P.
to cover with
abhiveṣṭayet - vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet // MaPu, 59, 5.2 (Opt. Pr. 3. sg. √abhiveṣṭay 10. P.)

abhiveṣṭayant - kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam // KāSū, 2, 6, 35.2 (Ind. Pr. √abhiveṣṭay 10. P.)
abhiveṣṭita - kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā / RRS, 7, 13.1 (PPP. √abhiveṣṭay 10. P.)
abhiveṣṭya - bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // RPSu, 7, 60.2 (Abs. √abhiveṣṭay 10. P.)


√abhivyañj 7. P.
to be manifested, to become manifest
abhivyanakti - [..] māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ // MṛgṬī, Vidyāpāda, 10, 4.2, 2.0 (Ind. Pr. 3. sg. √abhivyañj 7. P.)
abhivyañjanti - [..] sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair [..] VaiSūVṛ, 8, 1, 17.1, 1.0 (Ind. Pr. 3. pl. √abhivyañj 7. P.)
abhivyajyate - vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke // GaṇKṬ, 6.1, 23.1 (Ind. Pass. 3. sg. √abhivyañj 7. P.)
abhivyajyante - te cotpannā matāv abhivyajyante // PABh, 1, 18, 10.0 (Ind. Pass. 3. pl. √abhivyañj 7. P.)

abhivyakta - [..] parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃmantreśvarādibhyo vakṣyamāṇavad ādideśa // MṛgṬī, Vidyāpāda, 1, 1.2, 33.0 (PPP. √abhivyañj 7. P.)
abhivyaṅgya - [..] tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam // MṛgṬī, Vidyāpāda, 10, 1.2, 1.0 (Ger. √abhivyañj 7. P.)
abhivyajyamāna - tatra yadyabhivyajyamāna ityartho'bhipretaḥ // NŚVi, 6, 32.2, 122.0 (Ind. Pass. √abhivyañj 7. P.)


√abhivyañjay 10. P.
to express
abhivyañjayitum - etad evābhivyañjayituṃ pūrvam ityuktam // ParāṬī, Ācārakāṇḍa, 2, 2.1, 22.0 (Inf. √abhivyañjay 10. P.)


√abhivyadh 4. Ā.
to wound
abhividhyeta - parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ / MBh, 4, 64, 18.1 (Opt. Pr. 3. sg. √abhivyadh 4. Ā.)
abhyavidhyat - bāhlikaṃ ca tribhir bāṇair abhyavidhyat stanāntare / MBh, 6, 88, 31.1 (Impf. 3. sg. √abhivyadh 4. Ā.)
abhividhyetām - anyonyam abhividhyetāṃ jīvitāntakaraiḥ śaraiḥ // MBh, 7, 73, 20.2 (Impf. 3. du. √abhivyadh 4. Ā.)
abhivivyādha - ityuktvā saptabhir bāṇair abhivivyādha lakṣmaṇam / Rām, Yu, 76, 13.1 (Perf. 3. sg. √abhivyadh 4. Ā.)


√abhivyākhyā 4. P.
to explain
abhivyākhyāsyāmaḥ - tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ [..] Nāṭ, 6, 32.1 (Fut. 1. pl. √abhivyākhyā 4. P.)

abhivyākhyāta - tasmānnāṭyarasā ityabhivyākhyātāḥ / Nāṭ, 6, 32.14 (PPP. √abhivyākhyā 4. P.)


√abhivyāp 5. Ā.
to extend to, to have value unto, to include
abhivyāpta - nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati // KādSv, 21.1, 3.0 (PPP. √abhivyāp 5. Ā.)
abhivyāpya - [..] kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā [..] KādSv, 9.1, 2.0 (Abs. √abhivyāp 5. Ā.)


√abhivyāhāray 10. P.
to cause to pronounce, to pronounce
abhivyāhārayet - nābhivyāhārayed brahma svadhāninayanād ṛte / MaS, 2, 172.1 (Opt. Pr. 3. sg. √abhivyāhāray 10. P.)


√abhivyāhṛ 1. P.
to address, to pronounce, to speak or converse about, to utter
abhivyāharati - tasmād aprāṇann anapānan vācam abhivyāharati // ChāUp, 1, 3, 3.6 (Ind. Pr. 3. sg. √abhivyāhṛ 1. P.)
abhivyāharet - nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt // ParāṬī, Ācārakāṇḍa, 2, 15.2, 191.3 (Opt. Pr. 3. sg. √abhivyāhṛ 1. P.)
abhivyāharāṇi - atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk / ChāUp, 8, 12, 4.3 (Imper. Pr. 1. sg. √abhivyāhṛ 1. P.)

abhivyāharant - teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām / MBh, 1, 218, 25.1 (Ind. Pr. √abhivyāhṛ 1. P.)
abhivyāhṛta - dayāluḥ śālinīm āha śuklābhivyāhṛtaṃ smaran // BhāgP, 3, 24, 1.3 (PPP. √abhivyāhṛ 1. P.)
abhivyāhṛtya - sa yaddhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat // AitUp, 1, 3, 3.4 (Abs. √abhivyāhṛ 1. P.)


√abhivraj 1. P.
to to pass through, to go up to
abhivrajanti - [..] yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti mā no 'yaṃ gharma udyataḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 13.1 (Ind. Pr. 3. pl. √abhivraj 1. P.)
abhivrajet - nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet // AHS, Sū., 2, 34.2 (Opt. Pr. 3. sg. √abhivraj 1. P.)

abhivrajant - tato mandākinīṃ ramyām upariṣṭād abhivrajan / MBh, 12, 320, 16.1 (Ind. Pr. √abhivraj 1. P.)


√abhiśaṃs 1. P.
to accuse, to blame, to praise
abhiśaṃsasi - kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // Rām, Ay, 20, 7.2 (Ind. Pr. 2. sg. √abhiśaṃs 1. P.)
abhiśaṃsati - rājyaṃ cedaṃ janaḥ sarvastat kulīno 'bhiśaṃsati // MBh, 12, 116, 12.2 (Ind. Pr. 3. sg. √abhiśaṃs 1. P.)
abhiśaṃset - nābhiśaṃsed budho devānna pitṝnnāpi rākṣasān // Ca, Nid., 7, 21.2 (Opt. Pr. 3. sg. √abhiśaṃs 1. P.)

abhiśasta - niyamya prayato vācam abhiśastāṃs tu varjayet // MaS, 2, 185.2 (PPP. √abhiśaṃs 1. P.)
abhiśasya - iti devī maheṣvāsaṃ parigṛhyābhiśasya ca / Rām, Ay, 10, 25.1 (Abs. √abhiśaṃs 1. P.)
abhiśasyamāna - agniṣṭutābhiśasyamānaṃ yājayed iti ca // GauDh, 3, 1, 10.1 (Ind. Pass. √abhiśaṃs 1. P.)


√abhiśaṅk 1. Ā.
to doubt, to have doubts about, to suspect
abhiśaṅke - na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana / MBh, 12, 32, 9.2 (Ind. Pr. 1. sg. √abhiśaṅk 1. Ā.)
abhiśaṅkase - kṛtajñaṃ kṛtakalyāṇaṃ kaccinmāṃ nābhiśaṅkase // MBh, 12, 136, 119.2 (Ind. Pr. 2. sg. √abhiśaṅk 1. Ā.)
abhiśaṅkate - yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate / MaS, 8, 96.1 (Ind. Pr. 3. sg. √abhiśaṅk 1. Ā.)
abhiśaṅketa - apyetānabhiśaṅketa vaidye viśvāsameti ca // Su, Sū., 25, 43.2 (Opt. Pr. 3. sg. √abhiśaṅk 1. Ā.)
abhiśaṅkadhvam - yadi māṃ nābhiśaṅkadhvaṃ vibhajyātmānam ātmanā / MBh, 12, 11, 9.2 (Imper. Pr. 2. pl. √abhiśaṅk 1. Ā.)

abhiśaṅkita - pratyācakhyau ca śālvo 'pi cāritrasyābhiśaṅkitaḥ / MBh, 5, 175, 26.1 (PPP. √abhiśaṅk 1. Ā.)
abhiśaṅkya - samaśca nābhiśaṅkyaśca yathā mātā yathā pitā // MBh, 2, 5, 46.2 (Ger. √abhiśaṅk 1. Ā.)
abhiśaṅkitum - dhanaṃjaya na me buddhim abhiśaṅkitum arhasi // MBh, 12, 19, 7.2 (Inf. √abhiśaṅk 1. Ā.)


√abhiśap 1. P.
to curse, to defame, to revile
abhyaśapaḥ - yasmāttvaṃ mām abhyaśapastasmāt tvamapi śaṃkara / SkPu, 10, 30.1 (Impf. 2. sg. √abhiśap 1. P.)
abhiśapsyāmi - tena tvām abhiśapsyāmi suduḥkham atidāruṇam // Rām, Ay, 58, 45.2 (Fut. 1. sg. √abhiśap 1. P.)

abhiśapant - [..] avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto [..] Ca, Nid., 7, 12.1 (Ind. Pr. √abhiśap 1. P.)
abhiśapta - sākṣād brahmamayī devī cābhiśaptā ca vāruṇī / MBhT, 14, 12.2 (PPP. √abhiśap 1. P.)
abhiśaptavant - śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata // MBh, 7, 53, 17.2 (PPA. √abhiśap 1. P.)


√abhiśāpay 10. P.
to conjure, to implore with solemnity
abhiśāpya - na sa mithyābhiśāpena abhiśāpyo 'tha kenacit // MaPu, 45, 34.2 (Ger. √abhiśāpay 10. P.)
abhiśāpya - satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam / YāSmṛ, 2, 108.1 (Abs. √abhiśāpay 10. P.)


√abhiśās 2. Ā.
to allot, to assign, to govern, to rule
abhiśāsant - tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām // MBh, 12, 92, 19.2 (Ind. Pr. √abhiśās 2. Ā.)


√abhiśikṣay 10. P.
to teach
abhyaśikṣayat - kriyāsvapi ca sarvāsu viśeṣān abhyaśikṣayat // MBh, 1, 213, 66.2 (Impf. 3. sg. √abhiśikṣay 10. P.)


√abhiśuc 1. P.
to mourn
abhiśocanti - yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ // MBh, 12, 291, 28.2 (Ind. Pr. 3. pl. √abhiśuc 1. P.)


√abhiśodhay 10. P.

abhiśodhayet - saṃdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān // Su, Ka., 3, 6.3 (Opt. Pr. 3. sg. √abhiśodhay 10. P.)


√abhiśobhay 10. Ā.
to adorn, to decorate
abhyaśobhayat - tasyābhyaśobhayat ketur vārāho rājato mahān // MBh, 7, 42, 3.2 (Impf. 3. sg. √abhiśobhay 10. Ā.)

abhiśobhita - śāradīva prasannā dyaustārābhir abhiśobhitā // Rām, Su, 7, 37.2 (PPP. √abhiśobhay 10. Ā.)


√abhiśram 4. P.

abhyaśrāmyat - [..] dvitīyaṃ devaṃ nirmama iti tad abhyaśrāmyad abhyatapat samatapat tasya śrāntasya taptasya [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 1.1 (Impf. 3. sg. √abhiśram 4. P.)


√abhiśrāvay 10. Ā.
to teach
abhiśrāvita - atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam // TAkh, 1, 575.1 (PPP. √abhiśrāvay 10. Ā.)


√abhiśri 1. P.
to extend, to spread
abhiśiśriyuḥ - bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ // MBh, 1, 218, 41.2 (Perf. 3. pl. √abhiśri 1. P.)


√abhiśru 5. P.
to hear, to learn
abhiśrutya - tam āgatam abhiśrutya bhīṣmaṃ bāhlīkapuṅgavaḥ / MBh, 1, 105, 7.16 (Abs. √abhiśru 5. P.)


√abhiṣañj 1. Ā.
to curse, to have a claim to or lay claim to, to put a slur upon, to revile
abhiṣajati - nābhiṣajati kasmiṃścinnānarthe na parigrahe / MBh, 12, 308, 35.1 (Ind. Pr. 3. sg. √abhiṣañj 1. Ā.)
abhiṣajet - abhiṣakto hyabhiṣajed āhanyād guruṇā hataḥ / MBh, 3, 30, 26.1 (Opt. Pr. 3. sg. √abhiṣañj 1. Ā.)
abhiṣajyete - na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ // MBh, 7, 73, 48.2 (Ind. Pass. 3. du. √abhiṣañj 1. Ā.)

abhisakta - harṣeṣv abhisaktasya muhūrtamardhamuhūrtaṃ vā sādhanebhyo vyucchedaṃ dṛṣṭvā [..] PABh, 2, 19, 3.0 (PPP. √abhiṣañj 1. Ā.)
abhiṣaktavya - ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā / MBh, 4, 46, 2.1 (Ger. √abhiṣañj 1. Ā.)
abhiṣajyamāna - abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam // MBh, 4, 46, 12.3 (Ind. Pass. √abhiṣañj 1. Ā.)


√abhiṣah 1. Ā.
to conquer, to gain, to overpower, to pardon, to tolerate
abhiṣahya - abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ / MaS, 8, 367.1 (Abs. √abhiṣah 1. Ā.)


√abhiṣic 4. P.
to anoint, to anoint, to appoint by consecration, to consecrate, to consecrate one's self or have one's self consecrated, to sprinkle, to water, to wet,
abhiṣiñcāmi - devī nandīśvaraṃ devamabhiṣiñcāmi bhūtapam / LiPu, 1, 43, 50.1 (Ind. Pr. 1. sg. √abhiṣic 4. P.)
abhiṣiñcasi - yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi // MBh, 3, 107, 18.2 (Ind. Pr. 2. sg. √abhiṣic 4. P.)
abhiṣiñcati - mūrdhni tasyākāśagaṅgābhiṣiñcati na saṃśayaḥ / GokP, 2, 9.1 (Ind. Pr. 3. sg. √abhiṣic 4. P.)
abhiṣiñcāmaḥ - tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram / MBh, 3, 13, 6.1 (Ind. Pr. 1. pl. √abhiṣic 4. P.)
abhiṣicyeyam - rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam / MBh, 1, 97, 13.3 (Opt. Pr. 1. sg. √abhiṣic 4. P.)
abhiṣiñcet - svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva [..] TantS, 18, 1.0 (Opt. Pr. 3. sg. √abhiṣic 4. P.)
abhiṣiñca - [..] ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca // Rām, Ay, 61, 25.2 (Imper. Pr. 2. sg. √abhiṣic 4. P.)
abhiṣiñcāma - abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam / MBh, 1, 129, 7.2 (Imper. Pr. 1. pl. √abhiṣic 4. P.)
abhiṣiñcadhvam - senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim // SkPu, 23, 9.2 (Imper. Pr. 2. pl. √abhiṣic 4. P.)
abhiṣiñcantu - ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ / Rām, Ay, 98, 62.1 (Imper. Pr. 3. pl. √abhiṣic 4. P.)
abhyaṣiñcam - sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam // Rām, Bā, 70, 18.2 (Impf. 1. sg. √abhiṣic 4. P.)
abhyaṣiñcat - yam abhyaṣiñcac chatapattranetro nṛpāsanāśāṃ parihṛtya dūrāt // BhāgP, 3, 1, 29.2 (Impf. 3. sg. √abhiṣic 4. P.)
abhyaṣiñcatām - vasiṣṭho vāmadevaśca sahitāvabhyaṣiñcatām // MBh, 3, 275, 65.2 (Impf. 3. du. √abhiṣic 4. P.)
abhyaṣiñcan - abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ // Rām, Bā, 36, 30.2 (Impf. 3. pl. √abhiṣic 4. P.)
abhiṣekṣyāmi - atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // Rām, Ay, 4, 16.2 (Fut. 1. sg. √abhiṣic 4. P.)
abhiṣekṣyati - [..] yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati // Rām, Ay, 6, 21.2 (Fut. 3. sg. √abhiṣic 4. P.)
abhiṣekṣyanti - abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ / Rām, Ay, 82, 26.1 (Fut. 3. pl. √abhiṣic 4. P.)
abhiṣekṣyāma - karṇena ca nihatyājāvabhiṣekṣyāma pāṇḍavam // MBh, 5, 3, 20.2 (Cond. 1. pl. √abhiṣic 4. P.)
abhiṣiṣicuḥ - tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ / MBh, 3, 283, 11.1 (Perf. 3. pl. √abhiṣic 4. P.)
abhiṣicyate - pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // Rām, Ay, 102, 30.2 (Ind. Pass. 3. sg. √abhiṣic 4. P.)
abhiṣicyante - adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha // Rām, Yu, 38, 6.2 (Ind. Pass. 3. pl. √abhiṣic 4. P.)
abhiṣicyasva - abhiṣicyasva caivādya prāptarūpo 'si sattama // MBh, 3, 218, 13.3 (Imper. Pass. 2. sg. √abhiṣic 4. P.)
abhiṣicyatām - anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // Rām, Ay, 10, 27.2 (Imper. Pass. 3. sg. √abhiṣic 4. P.)
abhyaṣicyata - patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata / MBh, 1, 27, 35.1 (Impf. Pass.3. sg. √abhiṣic 4. P.)

abhiṣikta - [..] anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto'pi // TantS, 18, 1.0 (PPP. √abhiṣic 4. P.)
abhiṣiktavant - janamejayaḥ śatānīkaṃ putraṃ rājye'bhiṣiktavān // MaPu, 50, 65.2 (PPA. √abhiṣic 4. P.)
abhiṣektavya - tvad ūrdhvam abhiṣektavyo nānyaḥ kaścana pārthiva // MBh, 1, 94, 51.3 (Ger. √abhiṣic 4. P.)
abhiṣektum - rājānaṃ somamānāyya abhiṣektum iyeṣire // SkPu, 8, 6.2 (Inf. √abhiṣic 4. P.)
abhiṣicya - abhiṣicya vidhānena kumbhatoyena mantravit // RArṇ, 2, 81.2 (Abs. √abhiṣic 4. P.)
abhiṣicyamāna - yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno [..] PABh, 5, 39, 31.0 (Ind. Pass. √abhiṣic 4. P.)


√abhiṣidh 1. P.

abhiṣedhasi - abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi // MaPu, 49, 23.3 (Ind. Pr. 2. sg. √abhiṣidh 1. P.)


√abhiṣu 5. P.
to moisten, to press out
abhiṣuṇuyāt - aṃśumantaṃ sauvarṇe pātre 'bhiṣuṇuyāt / Su, Cik., 29, 13.1 (Opt. Pr. 3. sg. √abhiṣu 5. P.)
abhiṣūyante - yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ // MaS, 5, 10.2 (Ind. Pass. 3. pl. √abhiṣu 5. P.)

abhiṣuta - mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ / Rām, Ār, 30, 19.1 (PPP. √abhiṣu 5. P.)
abhiṣūya - sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo [..] ArthŚ, 14, 2, 44.1 (Abs. √abhiṣu 5. P.)


√abhiṣū 4. P.
to consecrate for a purpose, to endow with
abhiṣūyatām - āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām // SkPu, 8, 21.2 (Imper. Pass. 3. sg. √abhiṣū 4. P.)

abhiṣuta - abhiṣutam ṛtvigbhiḥ snāpitam // NiSaṃ, Cik., 29, 12.32, 12.0 (PPP. √abhiṣū 4. P.)


√abhiṣūday 10. P.
to destroy, to kill
abhyasūdayam - [..] ahaṃ saha sainyān vai sarvān evābhyasūdayam // Rām, Su, 56, 104.3 (Impf. 1. sg. √abhiṣūday 10. P.)
abhyasūdayat - pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat // Rām, Bā, 24, 17.2 (Impf. 3. sg. √abhiṣūday 10. P.)


√abhiṣekay 10. P.
abhiṣekita - rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam / RRĀ, V.kh., 14, 43.1 (PPP. √abhiṣekay 10. P.)


√abhiṣecay 10. Ā.
to cause to be sprinkled, to coronate, to inaugurate,
abhiṣecaye - yauvarājyena bharataṃ kṣipram evābhiṣecaye // Rām, Ay, 9, 2.2 (Ind. Pr. 1. sg. √abhiṣecay 10. Ā.)
abhiṣecayet - rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet // RRĀ, V.kh., 15, 101.2 (Opt. Pr. 3. sg. √abhiṣecay 10. Ā.)
abhiṣecayasva - saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva // Rām, Ay, 66, 45.2 (Imper. Pr. 2. sg. √abhiṣecay 10. Ā.)
abhyaṣecayam - citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam / MBh, 5, 169, 18.1 (Impf. 1. sg. √abhiṣecay 10. Ā.)
abhyaṣecayat - brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat // SkPu, 3, 28.2 (Impf. 3. sg. √abhiṣecay 10. Ā.)
abhyaṣecayan - purūravasamānīya rājānaṃ te 'bhyaṣecayan // SkPu, 8, 8.2 (Impf. 3. pl. √abhiṣecay 10. Ā.)
abhiṣecayitā - sutaṃ bharatam avyagram abhiṣecayitā tataḥ // Rām, Ay, 19, 10.2 (periphr. Fut. 3. sg. √abhiṣecay 10. Ā.)
abhiṣecyatām - sambhārair ebhiradyaiva bharato 'trābhiṣecyatām // AgniP, 6, 21.2 (Imper. Pass. 3. sg. √abhiṣecay 10. Ā.)

abhiṣecita - tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ // Rām, Ki, 9, 20.2 (PPP. √abhiṣecay 10. Ā.)
abhiṣecayitum - abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ // Rām, Ār, 45, 5.2 (Inf. √abhiṣecay 10. Ā.)


√abhiṣṭan 1. P.
to roar, to thunder
abhiṣṭanati - abhiṣṭanati medinyāṃ panasaḥ panaso yathā // Rām, Yu, 22, 27.2 (Ind. Pr. 3. sg. √abhiṣṭan 1. P.)

abhistanita - kharābhistanitā ghorā meghāḥ pratibhayaṃkaraḥ / Rām, Yu, 26, 22.1 (PPP. √abhiṣṭan 1. P.)


√abhiṣṭu 5. P.
to consecrate, to extol, to praise
abhiṣṭauṣi - abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara // MBh, 1, 192, 27.2 (Ind. Pr. 2. sg. √abhiṣṭu 5. P.)
abhiṣṭuvate - kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ [..] MBh, 12, 205, 9.2 (Ind. Pr. 3. pl. √abhiṣṭu 5. P.)
abhiṣṭuvan - āśramasthaṃ taporāśiṃ karmabhiḥ svair abhiṣṭuvan // MBh, 3, 101, 13.2 (them. Aor. 3. pl. √abhiṣṭu 5. P.)
abhyaṣṭāvīt - [..] pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt / LAS, 2, 1.1 (athem. is-Aor. 3. sg. √abhiṣṭu 5. P.)
abhituṣṭāva - sa baddho vāgbhir agryābhir abhituṣṭāva vai surau / Rām, Bā, 61, 24.1 (Perf. 3. sg. √abhiṣṭu 5. P.)
abhituṣṭuvuḥ - praṇemuruccairabhituṣṭuvuś ca jayeti devīṃ himaśailaputrīm // LiPu, 1, 72, 68.2 (Perf. 3. pl. √abhiṣṭu 5. P.)
abhiṣṭūyate - [..] me sāmāghoraṃ cākrūraṃ ca tenāśvam abhiṣṭūyate tasmā atha visṛptāya tad eva [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.3 (Ind. Pass. 3. sg. √abhiṣṭu 5. P.)

abhiṣṭuvant - [..] ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ / MBh, 3, 99, 16.1 (Ind. Pr. √abhiṣṭu 5. P.)
abhiṣṭoṣyant - [..] ārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyansyāt tāṃ devatām upadhāvet // ChāUp, 1, 3, 9.1 (Fut. √abhiṣṭu 5. P.)
abhiṣṭuta - abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ // BhāgP, 3, 18, 8.2 (PPP. √abhiṣṭu 5. P.)
abhiṣṭūya - ity abhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtir harim / BhāgP, 11, 6, 20.2 (Abs. √abhiṣṭu 5. P.)


√abhiṣṭhā 1. Ā.
to defeat, to extend or rise over, to live, to overpower, to stay, to step or advance towards, to stop, to tread or step upon
abhitiṣṭhasi - jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi / LiPu, 1, 69, 22.1 (Ind. Pr. 2. sg. √abhiṣṭhā 1. Ā.)
abhitiṣṭhet - na śmaśānam ātiṣṭhet sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.6 (Opt. Pr. 3. sg. √abhiṣṭhā 1. Ā.)
abhitiṣṭhatu - oṃ krīṃ saḥ kāmeśvarī kāmānabhitiṣṭhatu rakṣatu / KālPu, 56, 44.1 (Imper. Pr. 3. sg. √abhiṣṭhā 1. Ā.)
abhyatiṣṭhata - dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata // MBh, 12, 122, 7.2 (Impf. 3. sg. √abhiṣṭhā 1. Ā.)


√abhispṛś 6. P.
to affect, to influence, to touch
abhispṛśati - [..] upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati / Su, Śār., 4, 33.1 (Ind. Pr. 3. sg. √abhispṛś 6. P.)
abhispṛśet - katham asmadvidhā bālā jitendriyam abhispṛśet // MBh, 1, 65, 37.2 (Opt. Pr. 3. sg. √abhispṛś 6. P.)

abhispṛśant - [..] pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītamaṅgulīgandharvahastotpalanālānāmanyatamena kaṇṭhamabhispṛśantaṃvāmayettāvadyāvat samyagvāntaliṅgānīti // Su, Cik., 33, 7.1 (Ind. Pr. √abhispṛś 6. P.)


√abhiṣyand 1. Ā.
to run towards or along
abhiṣyandamāna - [..] ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato vā doṣair abhiṣyandamānānyasādhyatāmupayānti // Ca, Nid., 5, 9.2 (Ind. Pr. √abhiṣyand 1. Ā.)
abhiṣyaṇṇa - avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām [..] Su, Cik., 40, 44.1 (PPP. √abhiṣyand 1. Ā.)


√abhiṣyanday 10. P.

abhiṣyandayet - peyābhiṣyandayetteṣāṃ tarpaṇādikramo hitaḥ / Su, Cik., 39, 14.1 (Opt. Pr. 3. sg. √abhiṣyanday 10. P.)


√abhiṣvaj 1. P.
to embrace
abhiṣvajet - nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā / MBh, 12, 232, 27.1 (Opt. Pr. 3. sg. √abhiṣvaj 1. P.)

abhiṣvakta - [..] idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā [..] TantS, 8, 54.0 (PPP. √abhiṣvaj 1. P.)


√abhisaṃyat 1. Ā.
to govern, to take care of
abhisaṃyatta - viśokenābhisaṃyattā manomārutaraṃhasaḥ // MBh, 7, 102, 65.2 (PPP. √abhisaṃyat 1. Ā.)


√abhisaṃyam 1. P.
abhisaṃyata - nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ // MaPu, 135, 67.2 (PPP. √abhisaṃyam 1. P.)


√abhisaṃyuj 7. P.
abhisaṃyukta - uttamenābhisaṃyuktā harṣeṇārthaparā satī // Rām, Ay, 7, 4.2 (PPP. √abhisaṃyuj 7. P.)


√abhisaṃrañj 6. Ā.
to be attached to
abhisaṃrakta - janakas tv abhisaṃraktaḥ kāpileyānudarśanāt / MBh, 12, 211, 18.1 (PPP. √abhisaṃrañj 6. Ā.)


√abhisaṃrabh 1. Ā.
to be angry, to take hold of
abhisaṃrabdha - anyonyenābhisaṃrabdhau parasparajayaiṣiṇau // MBh, 3, 154, 48.2 (PPP. √abhisaṃrabh 1. Ā.)


√abhisaṃrudh 7. Ā.
abhisaṃruddha - kvacid bāṣpābhisaṃruddhān varṣāgamasamutsukān / Rām, Ki, 27, 14.1 (PPP. √abhisaṃrudh 7. Ā.)


√abhisaṃviś 6. P.
to dissolve in, to enter into, to meet round or near, to surround
abhisaṃviśati - sa etad eva rūpam abhisaṃviśati / ChāUp, 3, 6, 3.2 (Ind. Pr. 3. sg. √abhisaṃviś 6. P.)
abhisaṃviśanti - [..] ha vā imāni bhūtāni prāṇam evābhisaṃviśanti / ChāUp, 1, 11, 5.2 (Ind. Pr. 3. pl. √abhisaṃviś 6. P.)


√abhisaṃvṛ 5. P.
to accompany, to conceal, to cover
abhisaṃvṛṇot - arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot // MBh, 5, 183, 22.2 (Impf. 3. sg. √abhisaṃvṛ 5. P.)

abhisaṃvṛta - ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ / Rām, Ay, 37, 19.1 (PPP. √abhisaṃvṛ 5. P.)


√abhisaṃvṛdh 1. Ā.
to grow older
abhisaṃvṛddha - varṣapūgābhisaṃvṛddhaḥ śākhāskandhapalāśavān // MBh, 12, 150, 2.2 (PPP. √abhisaṃvṛdh 1. Ā.)


√abhisaṃvyadh 4. Ā.
abhisaṃviddha - [..] ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte [..] Ca, Nid., 3, 7.0 (PPP. √abhisaṃvyadh 4. Ā.)


√abhisaṃśri 1. P.
to attain, to devote one's self to, to give way to, to have recourse to, to resort to
abhisaṃśrayet - unmajjaṃśca nimajjaṃśca jñānam evābhisaṃśrayet // MBh, 12, 229, 1.3 (Opt. Pr. 3. sg. √abhisaṃśri 1. P.)
abhisaṃśraya - mucyasva mahato bhārāt tyāgam evābhisaṃśraya // MBh, 12, 17, 7.2 (Imper. Pr. 2. sg. √abhisaṃśri 1. P.)

abhisaṃśrita - dvitīya āvahanvāyurmeghāste tvabhisaṃśritāḥ / MaPu, 125, 10.1 (PPP. √abhisaṃśri 1. P.)
abhisaṃśritya - gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ // MBh, 12, 262, 20.2 (Abs. √abhisaṃśri 1. P.)


√abhisaṃśliṣ 4. P.
to cling to each other
abhisaṃśliṣṭa - abhisaṃśliṣṭayostatra tayor āhavaśauṇḍayoḥ / MBh, 7, 163, 13.1 (PPP. √abhisaṃśliṣ 4. P.)
abhisaṃśliṣya - anyonyam abhisaṃśliṣya yodhāste bharatarṣabha // MBh, 6, 67, 8.2 (Abs. √abhisaṃśliṣ 4. P.)


√abhisaṃsīv 4. P.
to stitch together
abhisaṃsyūyate - tathādyā prakṛtir yogād abhisaṃsyūyate sadā // MBh, 12, 287, 32.2 (Ind. Pass. 3. sg. √abhisaṃsīv 4. P.)


√abhisaṃsṛj 6. Ā.
abhisaṃsṛjya - [..] ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjyamūtrāśaye 'bhivahati tadā madhumehaṃ karoti // Ca, Nid., 4, 37.1 (Abs. √abhisaṃsṛj 6. Ā.)


√abhisaṃskṛ 8. P.
to form, to shape
abhisaṃskṛta - [..] yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasyaghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ // SaAHS, Sū., 16, 3.1, 3.0 (PPP. √abhisaṃskṛ 8. P.)


√abhisaṃstambh 9. P.
to render firm, to support
abhisaṃstabhya - manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam / Rām, Ay, 58, 10.1 (Abs. √abhisaṃstambh 9. P.)


√abhisaṃstu 2. P.
to praise highly
abhisaṃstuta - tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ // MBh, 3, 183, 28.3 (PPP. √abhisaṃstu 2. P.)


√abhisaṃsthā 1. P.
to finish at, to stop at
abhisaṃsthita - rājñaśca rājaputrāṃśca pāṇḍavenābhisaṃsthitān // MBh, 6, 115, 47.2 (PPP. √abhisaṃsthā 1. P.)


√abhisaṃsthāpay 10. Ā.
to place
abhisaṃsthāpayāmaḥ - svargaṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ / ChāUp, 1, 8, 5.5 (Ind. Pr. 1. pl. √abhisaṃsthāpay 10. Ā.)


√abhisaṃsmṛ 1. P.
to recollect
abhisaṃsmṛtya - duḥśalām abhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm // MBh, 3, 255, 43.3 (Abs. √abhisaṃsmṛ 1. P.)


√abhisaṃhṛṣ 4. P.
abhisaṃhṛṣṭa - abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ // Rām, Bā, 22, 4.2 (PPP. √abhisaṃhṛṣ 4. P.)


√abhisaṃkṛ 6. Ā.
to cover with, to scatter
abhisaṃkīrṇa - dānavair abhisaṃkīrṇāṃ ghorarūpair mahābalaiḥ / MBh, 12, 202, 10.2 (PPP. √abhisaṃkṛ 6. Ā.)


√abhisaṃkram 6. P.
abhisaṃkrānta - guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām // Bṛhat, 17, 164.2 (PPP. √abhisaṃkram 6. P.)
abhisaṃkramya - tvaramāṇo 'bhisaṃkramya sthīyatām ityabhāṣata / MBh, 1, 212, 1.442 (Abs. √abhisaṃkram 6. P.)


√abhisaṃkrudh 4. P.
to be angry with
abhisaṃkruddha - anyonyasyābhisaṃkruddhāvanyonyaṃ jaghnatuḥ śaraiḥ / MBh, 3, 17, 24.1 (PPP. √abhisaṃkrudh 4. P.)


√abhisaṃkruś 1. P.
to call out to
abhisaṃkruśya - āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // Rām, Ay, 93, 38.2 (Abs. √abhisaṃkruś 1. P.)


√abhisaṃkṣip 6. P.
to compress, to render quite small
abhisaṃkṣipya - svānyaṅgānyabhisaṃkṣipya niṣkrānto balasūdanaḥ / MBh, 5, 9, 48.2 (Abs. √abhisaṃkṣip 6. P.)


√abhisaṃkhyā 2. P.
to esgplerate
abhisaṃkhyāta - caturyugābhisaṃkhyāte sahasrayugaparyaye / MaPu, 168, 11.1 (PPP. √abhisaṃkhyā 2. P.)


√abhisaṃgam 1. P.
to approach together, to join in welcoming, to meet with
abhisaṃgata - abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam / MaPu, 100, 13.1 (PPP. √abhisaṃgam 1. P.)


√abhisaṃgup 1. P.
to guard, to protect, to shield
abhisaṃgupta - bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum // MBh, 3, 7, 12.2 (PPP. √abhisaṃgup 1. P.)


√abhisaṃcintay 10. P.
to remember
abhisaṃcintya - tannūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam / MBh, 7, 110, 17.1 (Abs. √abhisaṃcintay 10. P.)


√abhisaṃchad 1. P.
abhisaṃchanna - antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire / Rām, Yu, 77, 27.2 (PPP. √abhisaṃchad 1. P.)


√abhisaṃjvar 1. P.
to envy, to regard with spite
abhisaṃjvaret - na mānyamāno manyeta nāmānād abhisaṃjvaret // MBh, 5, 42, 28.2 (Opt. Pr. 3. sg. √abhisaṃjvar 1. P.)


√abhisatkṛ 8. P.
to honour, to receive with reverence
abhisatkṛta - brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān // Rām, Ay, 17, 3.2 (PPP. √abhisatkṛ 8. P.)
abhisatkṛtya - abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // Rām, Ay, 64, 17.2 (Abs. √abhisatkṛ 8. P.)


√abhisaṃtap 1. P.
to press hard on all sides
abhisaṃtapta - sutaśokābhisaṃtapto vyāsastryambakamaikṣata // SkPu, 1, 15.2 (PPP. √abhisaṃtap 1. P.)


√abhisaṃtyaj 1. P.
to abandon, to desist from, to give up
abhisaṃtyajya - kimartham abhisaṃtyajya parivrajasi niṣkriyaḥ // MBh, 12, 18, 16.2 (Abs. √abhisaṃtyaj 1. P.)


√abhisaṃtras 4. P.
abhisaṃtrasta - parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ / Rām, Ay, 10, 5.1 (PPP. √abhisaṃtras 4. P.)


√abhisaṃdih 6. P.
abhisaṃdigdha - paśyāmi cābhisaṃdigdham etayor vai nidarśanam // MBh, 12, 294, 1.3 (PPP. √abhisaṃdih 6. P.)


√abhisaṃdhā 3. Ā.
to aim at, to ally, to associate with, to have in view, to master, to overcome, to snap at for devouring, to take aim at, to win
abhisaṃdhatse - yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava / MBh, 7, 164, 24.1 (Ind. Pr. 2. sg. √abhisaṃdhā 3. Ā.)
abhisaṃdhatte - tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt / MBh, 12, 136, 196.1 (Ind. Pr. 3. sg. √abhisaṃdhā 3. Ā.)
abhisaṃdadhyāt - tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ / MaS, 7, 159.1 (Opt. Pr. 3. sg. √abhisaṃdhā 3. Ā.)
abhisaṃdadhyuḥ - yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ / MaS, 7, 180.1 (Opt. Pr. 3. pl. √abhisaṃdhā 3. Ā.)
abhisaṃdadhe - tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe / MBh, 1, 70, 7.1 (Perf. 3. sg. √abhisaṃdhā 3. Ā.)
abhisaṃdhīyate - abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ // MBh, 12, 136, 196.2 (Ind. Pass. 3. sg. √abhisaṃdhā 3. Ā.)

abhisaṃdadhant - ācāryavākyoparame tad vākyam abhisaṃdadhat / MBh, 4, 27, 2.1 (Ind. Pr. √abhisaṃdhā 3. Ā.)
abhisaṃhita - ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam / Rām, Bā, 57, 8.1 (PPP. √abhisaṃdhā 3. Ā.)
abhisaṃdhātum - abhisaṃdhātum ārebhe hasgplān aṅgadaṃ tataḥ // Rām, Ki, 53, 5.2 (Inf. √abhisaṃdhā 3. Ā.)
abhisaṃdhāya - [..] nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāyabhaktyaiva śirasi dhārayet // GaṇKṬ, 6.1, 69.1 (Abs. √abhisaṃdhā 3. Ā.)


√abhisaṃnah 4. P.
to bind or string together, to get armed
abhisaṃnaddha - sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ // MBh, 3, 230, 4.2 (PPP. √abhisaṃnah 4. P.)


√abhisaṃnī 1. P.
to lead to or upon
abhisaṃnayet - tayor ekatare mārge yadyenam abhisaṃnayet / MBh, 12, 170, 5.1 (Opt. Pr. 3. sg. √abhisaṃnī 1. P.)


√abhisamas 4. P.
to collect, to group, to put together
abhisamasya - iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ [..] Ca, Sū., 4, 19.1 (Abs. √abhisamas 4. P.)


√abhisamāgam 1. P.
to approach together, to come to
abhisamāgata - atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ / MBh, 2, 16, 9.1 (PPP. √abhisamāgam 1. P.)


√abhisamādhā 3. Ā.
to connect, to fasten
abhisamāhita - tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni / Rām, Su, 6, 4.1 (PPP. √abhisamādhā 3. Ā.)


√abhisamāyā 2. P.
to approach together
abhisamāyānti - krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum // MBh, 5, 49, 8.2 (Ind. Pr. 3. pl. √abhisamāyā 2. P.)


√abhisamāvṛt 1. Ā.
to return home
abhisamāvṛtya - ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno [..] ChāUp, 8, 15, 1.2 (Abs. √abhisamāvṛt 1. Ā.)


√abhisami 2. P.
to approach together, to come together or meet at, to invade
abhisameti - [..] saṃyanty evam enaṃ sarvaṃ tad abhisametiyat kiṃca prajāḥ sādhu kurvanti / ChāUp, 4, 1, 4.1 (Ind. Pr. 3. sg. √abhisami 2. P.)
abhisaṃyanti - etaṃ hi sarvāṇi vāmāny abhisaṃyanti / ChāUp, 4, 15, 2.2 (Ind. Pr. 3. pl. √abhisami 2. P.)


√abhisamīkṣ 1. Ā.
abhisamīkṣitum - [..] ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitumarhatītyācāryāḥ // KāSū, 2, 4, 24.1 (Inf. √abhisamīkṣ 1. Ā.)
abhisamīkṣya - savanatraye snānasyāntareṣu bhuktocchiṣṭakṣutaniṣṭhīvitamūtrapurīṣotsargādinimittakam aśaucakam abhisamīkṣya tad anusnānaṃ kartavyam // PABh, 1, 4, 5.0 (Abs. √abhisamīkṣ 1. Ā.)


√abhisamīray 10. P.
to put in motion
abhisamīrita - rājamadhye sabhāyāṃ tu rajasābhisamīritām / MBh, 3, 13, 55.1 (PPP. √abhisamīray 10. P.)


√abhisame 2. P.
to approach together, to join in coming near
abhisametya - taṃ hābhisametyocuḥ / ChāUp, 5, 1, 12.2 (Abs. √abhisame 2. P.)


√abhisampat 1. Ā.
to fly to, to hasten to
abhisaṃpatante - mahītalāt kecid udīrṇavegā mahādrumāgrāṇyabhisaṃpatante / Rām, Su, 59, 16.1 (Ind. Pr. 3. pl. √abhisampat 1. Ā.)
abhisaṃpatan - tapasā jitalokānāṃ kāmagāny abhisaṃpatan / Rām, Ār, 33, 20.1 (Impf. 3. pl. √abhisampat 1. Ā.)

abhisaṃpatant - mahādhanair ābharaṇaiśca divyaiḥ śastraiḥ pradīptair abhisaṃpatadbhiḥ / MBh, 7, 138, 14.1 (Ind. Pr. √abhisampat 1. Ā.)
abhisaṃpatya - samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ / Rām, Ār, 50, 34.1 (Abs. √abhisampat 1. Ā.)


√abhisampad 4. Ā.
to arrive at, to be changed to, to become, to become similar to, to come to, to obtain
abhisaṃpadyate - [..] evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate / ChāUp, 8, 15, 1.3 (Ind. Pr. 3. sg. √abhisampad 4. Ā.)
abhisaṃpadyante - [..] vāco hi stomāś ca vaṣaṭkārāś cābhisaṃpadyante te brūmo vāg eva hotā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 11.3 (Ind. Pr. 3. pl. √abhisampad 4. Ā.)
abhisaṃpede - svadeśam abhisaṃpede pāñcālaṃ kurunandana / MBh, 1, 96, 53.133 (Perf. 3. sg. √abhisampad 4. Ā.)

abhisaṃpanna - anayenābhisaṃpannam arthahīnam anuvrate / Rām, Su, 20, 29.1 (PPP. √abhisampad 4. Ā.)


√abhisaṃpāday 10. Ā.

abhisaṃpādayati - [..] daśākṣarā vai virāḍvirāḍvai yajñastadvirājamevaitad yajñam abhisaṃpādayatyatha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā [..] ŚpBr, 1, 1, 1, 22.2 (Ind. Pr. 3. sg. √abhisaṃpāday 10. Ā.)


√abhisampūjay 10. P.
to honour
abhisaṃpūjya - śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare // RArṇ, 2, 55.2 (Abs. √abhisampūjay 10. P.)


√abhisamprapad 4. Ā.
to assume or obtain the shape of, to be changed to
abhisamprapadyate - karmānugāny anukramena dehī sthāneṣu rūpāṇy abhisamprapadyate // ŚveUp, 5, 11.2 (Ind. Pr. 3. sg. √abhisamprapad 4. Ā.)


√abhisamprayā 2. P.
to go towards
abhisamprayāya - āvārayiṣṇūn abhisamprayāya muhūrtam āyodhya balena vīraḥ / MBh, 6, 81, 11.1 (Abs. √abhisamprayā 2. P.)


√abhisampravartay 10. P.
to change
abhisampravartita - [..] bhṛśam abhigarjatāṃ muhū raṇājire bhṛśam abhisampravartite // MBh, 1, 17, 26.2 (PPP. √abhisampravartay 10. P.)


√abhisamprāp 5. Ā.
to arrive at, to come to, to obtain, to reach
abhisamprāpta - aiśvaryam abhisamprāpto vimānam iva duṣkṛtiḥ // Rām, Ār, 48, 10.2 (PPP. √abhisamprāp 5. Ā.)
abhisamprāpya - sirābhirabhisamprāpya viguṇo 'bhyantare bhṛśam / Su, Utt., 7, 6.1 (Abs. √abhisamprāp 5. Ā.)


√abhisamprekṣ 1. Ā.
to look at, to perceive
abhisamprekṣya - lakṣmaṇaṃ tv abhisamprekṣya rāmo vacanam abravīt // Rām, Bā, 29, 12.2 (Abs. √abhisamprekṣ 1. Ā.)


√abhisamplu 1. Ā.
to bathe
abhisaṃplavate - [..] hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso [..] Ca, Śār., 6, 23.2 (Ind. Pr. 3. sg. √abhisamplu 1. Ā.)

abhisaṃpluta - evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ [..] Ca, Śār., 5, 10.4 (PPP. √abhisamplu 1. Ā.)
abhisaṃplutya - sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ // Rām, Yu, 62, 34.2 (Abs. √abhisamplu 1. Ā.)


√abhisambandh 9. P.
to attract, to mean by, to refer to
abhisaṃbadhnāti - [..] carake asti khalu sattvamaupapādukaṃ yajjīvaspṛk śarīreṇābhisaṃbadhnātica iti // NiSaṃ, Śār., 3, 4.1, 17.0 (Ind. Pr. 3. sg. √abhisambandh 9. P.)
abhisaṃbadhyate - phalānāmiti jīvanīyānām ityādibhis tribhiḥ pratyekam abhisaṃbadhyate // ĀyDī, 2, Cik., 3, 17.2, 2.0 (Ind. Pass. 3. sg. √abhisambandh 9. P.)
abhisaṃbadhyante - [..] snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyantena sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt // SaAHS, Sū., 16, 3.2, 7.0 (Ind. Pass. 3. pl. √abhisambandh 9. P.)

abhisaṃbaddha - dhamanyo nābhisaṃbaddhā viṃśatiś caturuttarā / AHS, Śār., 3, 39.1 (PPP. √abhisambandh 9. P.)
abhisaṃbadhya - ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa [..] YSBh, 4, 17.1, 1.1 (Abs. √abhisambandh 9. P.)


√abhisaṃbudh 4. Ā.

abhisaṃbudhyeran - [..] bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran / LAS, 2, 137.15 (Opt. Pr. 3. pl. √abhisaṃbudh 4. Ā.)

abhisaṃbuddha - tvam apyatrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān // MBh, 3, 178, 27.2 (PPP. √abhisaṃbudh 4. Ā.)
abhisaṃbudhya - abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante / LAS, 2, 137.16 (Abs. √abhisaṃbudh 4. Ā.)


√abhisambhū 1. P.
to arrive at, to be changed into, to come to, to obtain the shape of, to reach
abhisaṃbhavāmi - [..] śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti // ChāUp, 8, 13, 1.3 (Ind. Pr. 1. sg. √abhisambhū 1. P.)
abhisaṃbhavanti - [..] caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti / ChāUp, 4, 15, 5.1 (Ind. Pr. 3. pl. √abhisambhū 1. P.)
abhisaṃbhavitā - etam itaḥ pretyābhisaṃbhavitā asmīti yasya syād addhā na [..] ChāUp, 3, 14, 4.4 (periphr. Fut. 3. sg. √abhisambhū 1. P.)


√abhisaṃmad 4. Ā.
to be confused
abhisaṃmatta - te vareṇābhisaṃmattā balena ca madena ca // MBh, 12, 202, 12.2 (PPP. √abhisaṃmad 4. Ā.)


√abhisamman 4. Ā.
abhisaṃmata - tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam / SkPu, 20, 63.1 (PPP. √abhisamman 4. Ā.)


√abhisaṃmuh 4. Ā.
abhisaṃmūḍha - te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ // MBh, 3, 170, 19.2 (PPP. √abhisaṃmuh 4. Ā.)


√abhisarjay 10. Ā.
abhisarjita - śodhanaṃ pratilomaṃ ca raktapitte 'bhisarjitam / GarPu, 1, 148, 15.1 (PPP. √abhisarjay 10. Ā.)


√abhisāray 10. P.
to approach, to cause to attack, to invite to a rendeśvous, to lead to battle, to visit
abhisārayāmāsa - abhisārayāmāsa tadā vegena patagendravat // MBh, 3, 17, 7.2 (periphr. Perf. 3. sg. √abhisāray 10. P.)

abhisārya - te 'bhisārya gṛhītavyāḥ saputrapaśubāndhavāḥ // NāS, 2, 19, 11.2 (Abs. √abhisāray 10. P.)
abhisāryamāṇa - abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam / MBh, 1, 19, 15.2 (Ind. Pass. √abhisāray 10. P.)


√abhisidh 4. P.
to be accomplished, to obtain, to win
abhisidhyati - na hi khalvanupāyena kaścid artho 'bhisidhyati / MBh, 12, 196, 11.1 (Ind. Pr. 3. sg. √abhisidh 4. P.)


√abhisṛ 1. Ā.
to advance in order to meet, to approach, to attack, to flow towards, to go to a rendezvous, to go towards
abhisarāmi - [..] nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmitanmāṃ muñca // DKCar, 2, 2, 114.1 (Ind. Pr. 1. sg. √abhisṛ 1. Ā.)
abhisarasi - priyam abhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ [..] AmŚ, 1, 28.2 (Ind. Pr. 2. sg. √abhisṛ 1. Ā.)
abhisarati - hariḥ abhisarati vahati madhupavane / GīG, 9, 2.1 (Ind. Pr. 3. sg. √abhisṛ 1. Ā.)
abhisara - chinddhi bhinddhi pradhāvadhvaṃ pātayābhisareti ca / MBh, 1, 17, 17.1 (Imper. Pr. 2. sg. √abhisṛ 1. Ā.)
abhyasaram - [..] mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram // DKCar, 2, 3, 213.1 (them. Aor. 1. sg. √abhisṛ 1. Ā.)
abhisasāra - ākrandatīm upaśrutya javenābhisasāra ha // MBh, 3, 60, 25.2 (Perf. 3. sg. √abhisṛ 1. Ā.)
abhisasruḥ - kirīṭinaṃ tvaramāṇābhisasrur nideśagāḥ śāṃtanavasya rājñaḥ // MBh, 6, 55, 74.2 (Perf. 3. pl. √abhisṛ 1. Ā.)

abhisarant - tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam // DKCar, 2, 2, 129.1 (Ind. Pr. √abhisṛ 1. Ā.)
abhisṛta - sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā // MBh, 1, 199, 46.14 (PPP. √abhisṛ 1. Ā.)
abhisṛtavant - [..] aham īdṛśena vaivāhikena nepathyena tvām abhisṛtavatī // DKCar, 2, 3, 174.1 (PPA. √abhisṛ 1. Ā.)
abhisṛtya - tām indrasenas tvarito 'bhisṛtya rathād avaplutya tato 'bhyadhāvat / MBh, 3, 253, 10.1 (Abs. √abhisṛ 1. Ā.)


√abhisṛj 6. P.
to allow, to assail, to attack, to give, to grant, to let loose in a special direction, to permit, to pour into or upon, to pour out for a purpose or for the sake of, to surrender, to throw upon
abhyasṛjat - etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ // MBh, 3, 210, 11.2 (Impf. 3. sg. √abhisṛj 6. P.)

abhisṛṣṭa - caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ / MBh, 7, 131, 20.1 (PPP. √abhisṛj 6. P.)


√abhisṛp 1. P.
to approach silently or softly
abhisarpant - anyonyam abhisarpanto ninadantaśca visvaram / Rām, Yu, 60, 35.1 (Ind. Pr. √abhisṛp 1. P.)


√abhisev 1. Ā.
to honour, to practice regularly, to worship
abhiṣevate - narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo 'bhiṣevate // SkPu (Rkh), Revākhaṇḍa, 232, 35.2 (Ind. Pr. 3. sg. √abhisev 1. Ā.)

abhisevamāna - [..] damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ / MBh, 12, 288, 29.1 (Ind. Pr. √abhisev 1. Ā.)
abhisevita - agniḥ sa niṣkṛtir nāma śobhayatyabhisevitaḥ // MBh, 3, 209, 14.2 (PPP. √abhisev 1. Ā.)


√abhistṛ 5. P.
to cover, to scatter over
abhistṛṇoti - [..] marmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti / Su, Śār., 6, 19.1 (Ind. Pr. 3. sg. √abhistṛ 5. P.)


√abhismi 1. P.
to smile upon
abhismayant - [..] sma mantraṃ sahitāḥ pracakrus trailokyanāśārtham abhismayantaḥ / MBh, 3, 99, 18.1 (Ind. Pr. √abhismi 1. P.)


√abhisru 1. P.
to cause to flow near
abhisravati - [..] kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ [..] AmŚā, 1, 69.1 (Ind. Pr. 3. sg. √abhisru 1. P.)


√abhihan 4. P.
to afflict, to beat, to kill, to strike, to thump at, to visit with
abhihaṃsi - saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ // MBh, 1, 9, 22.2 (Ind. Pr. 2. sg. √abhihan 4. P.)
abhihanti - abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā // MBh, 1, 9, 19.2 (Ind. Pr. 3. sg. √abhihan 4. P.)
abhighnanti - [..] vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantītivādāḥ // PABh, 3, 7, 7.0 (Ind. Pr. 3. pl. √abhihan 4. P.)
abhihanyāt - [..] talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ [..] Su, Sū., 8, 5.1 (Opt. Pr. 3. sg. √abhihan 4. P.)
abhijahi - [..] gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahimuhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke / Ca, Śār., 8, 38.1 (Imper. Pr. 2. sg. √abhihan 4. P.)
abhyahanam - sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat // MBh, 3, 163, 36.2 (Impf. 1. sg. √abhihan 4. P.)
abhyahan - tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati // MBh, 3, 205, 24.3 (Impf. 3. sg. √abhihan 4. P.)
abhyaghnan - abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ // MBh, 3, 170, 17.2 (Impf. 3. pl. √abhihan 4. P.)
abhihaniṣyanti - śirāṃsyabhihaniṣyanti talair muṣṭibhir eva ca // Rām, Su, 11, 32.2 (Fut. 3. pl. √abhihan 4. P.)
abhyahanam - aham indrasya vacanāt saṃgrāme 'bhyahanaṃ purā / MBh, 4, 56, 9.1 (root Aor. 1. sg. √abhihan 4. P.)
abhyaghnat - abhyaghnad ruṣito viprastam uvācātha ḍuṇḍubhaḥ // MBh, 1, 9, 21.2 (root Aor. 3. sg. √abhihan 4. P.)
abhyahanan - bherīścābhyahanan hṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ / MBh, 7, 166, 58.1 (root Aor. 3. pl. √abhihan 4. P.)
abhyahanat - vegenābhyahanad bhīmo rākṣasasya śirodharām // MBh, 3, 154, 56.2 (them. Aor. 3. sg. √abhihan 4. P.)
abhyahanan - gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham // MBh, 3, 230, 30.2 (them. Aor. 3. pl. √abhihan 4. P.)
abhijaghāna - tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha // Rām, Ār, 27, 25.2 (Perf. 3. sg. √abhihan 4. P.)
abhijaghnatuḥ - jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ // BhāgP, 3, 18, 18.2 (Perf. 3. du. √abhihan 4. P.)
abhijaghnuḥ - bāṇaiśca dṛḍhanirmuktairabhijaghnuḥ parasparam // MaPu, 136, 35.2 (Perf. 3. pl. √abhihan 4. P.)
abhihanyate - abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni [..] Su, Sū., 18, 29.1 (Ind. Pass. 3. sg. √abhihan 4. P.)
abhihanyante - śukairyatrābhihanyante padmarāgavinirmitāḥ // MaPu, 154, 519.2 (Ind. Pass. 3. pl. √abhihan 4. P.)
abhyahanyanta - sahasaivābhyahanyanta sa śabdastumulo 'bhavat // MBh, 6, 23, 13.2 (Impf. Pass.3. pl. √abhihan 4. P.)

abhighnant - abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan // MBh, 3, 22, 28.2 (Ind. Pr. √abhihan 4. P.)
abhijaghnivas - yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ // MBh, 4, 40, 25.2 (Perf. √abhihan 4. P.)
abhihata - tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate [..] PABh, 1, 13, 9.0 (PPP. √abhihan 4. P.)
abhihantavya - savraṇo nābhihantavyo nānapatyaḥ kathaṃcana // MBh, 12, 96, 12.2 (Ger. √abhihan 4. P.)
abhihantum - arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati // MBh, 7, 38, 16.2 (Inf. √abhihan 4. P.)
abhihatya - avagūrya tv abdaśataṃ sahasram abhihatya ca / MaS, 11, 207.1 (Abs. √abhihan 4. P.)
abhihanyamāna - dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ / Rām, Ki, 27, 26.1 (Ind. Pass. √abhihan 4. P.)


√abhiharṣay 10. P.
to gladden
abhyaharṣayat - vivardhamānaḥ sarvāṃstān pannagān abhyaharṣayat // MBh, 1, 44, 22.2 (Impf. 3. sg. √abhiharṣay 10. P.)

abhiharṣayant - yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan / Rām, Yu, 4, 15.1 (Ind. Pr. √abhiharṣay 10. P.)


√abhihāray 10. P.
to assail, to attack, to offer, to put on, to send by
abhyahārayat - tadantaram athāvṛtya koṭikāśyo 'bhyahārayat / MBh, 3, 255, 5.1 (Impf. 3. sg. √abhihāray 10. P.)
abhyahārayan - surāmaireyapānāni prabhūtāny abhyahārayan // MBh, 4, 67, 26.2 (Impf. 3. pl. √abhihāray 10. P.)

abhihārayant - abhihārayatsu śanakair bharateṣu yuyutsuṣu / MBh, 7, 64, 3.1 (Ind. Pr. √abhihāray 10. P.)


√abhihiṃs 7. Ā.

abhyahiṃsan - rāmam evānupaśyanto nābhyahiṃsan parasparam // Rām, Yu, 116, 86.2 (Impf. 3. pl. √abhihiṃs 7. Ā.)


√abhihiṅkṛ 8. P.
to low or roar or neigh towards, to make a sound towards
abhihiṅkṛṇoti - [..] antarataḥ same iva dīrṇe yajjapaṃ japitvābhihiṅkṛṇoti tasmātpumāṃsaḥ śmaśruvanto 'śmaśruva striyo yatsāmidhenīḥ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. 3. sg. √abhihiṅkṛ 8. P.)

abhihiṅkṛtya - [..] pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 23.0 (Abs. √abhihiṅkṛ 8. P.)


√abhihu 3. P.
to make an oblation upon or for the sake of
abhijuhoti - pumān ity abhijuhoti / KāṭhGṛ, 32, 3.3 (Ind. Pr. 3. sg. √abhihu 3. P.)
abhijuhuyāt - [..] agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt // ArthŚ, 14, 3, 41.1 (Opt. Pr. 3. sg. √abhihu 3. P.)
abhyajuhot - [..] abibhayus taṃ brahmaṇe prāyacchat tam etayarcājyāhutyābhyajuhodindrasyaujo marutām anīkam iti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.5 (Impf. 3. sg. √abhihu 3. P.)

abhihuta - [..] praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya [..] Su, Cik., 29, 10.1 (PPP. √abhihu 3. P.)
abhihutya - punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin [..] DKCar, 2, 3, 146.1 (Abs. √abhihu 3. P.)


√abhihṛ 2. P.
to bring, to offer, to pull off, to tear off
abhiharantu - koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // Rām, Ay, 76, 7.2 (Imper. Pr. 3. pl. √abhihṛ 2. P.)
abhihartā - [..] prabhāte bhṛśam abhipatya ripoḥ śiro 'bhihartā // MBh, 7, 51, 39.2 (periphr. Fut. 3. sg. √abhihṛ 2. P.)

abhiharant - tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā / Ca, Śār., 8, 11.5 (Ind. Pr. √abhihṛ 2. P.)
abhihṛta - bhasmakābhihṛtā pūrvaṃ pātu māṃ kanakeśvarī // SkPu (Rkh), Revākhaṇḍa, 186, 27.2 (PPP. √abhihṛ 2. P.)
abhihārya - kāṣṭhāni cābhihāryāṇi tathā kūpāṃśca khānayet / MBh, 12, 69, 44.1 (Ger. √abhihṛ 2. P.)
abhihartum - abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiśca naigamaiḥ / MBh, 2, 12, 8.15 (Inf. √abhihṛ 2. P.)


√abhihṛṣ 4. P.

abhihṛṣyasi - naitad brahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva / MBh, 5, 44, 2.2 (Ind. Pr. 2. sg. √abhihṛṣ 4. P.)


√abhī 2. P.
to approach, to come near, to come to, to enter, to fall to one's share, to get or fall into, to go along or after, to go over to, to go up to or towards, to join, to obtain, to reach
abhyemi - sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā // MBh, 1, 206, 31.2 (Ind. Pr. 1. sg. √abhī 2. P.)
abhyeṣi - kālenānena nābhyeṣi yadi māṃ cāruhāsini / Rām, Ār, 54, 22.2 (Ind. Pr. 2. sg. √abhī 2. P.)
abhyeti - tad eva rūpam abhyeti sukhaduḥkhavimohitam / JanM, 1, 133.2 (Ind. Pr. 3. sg. √abhī 2. P.)
abhīyāt - tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā / MBh, 1, 213, 12.49 (Opt. Pr. 3. sg. √abhī 2. P.)
abhīyuḥ - tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ // BCar, 7, 4.2 (Opt. Pr. 3. pl. √abhī 2. P.)
abhyehi - nidrām abhyehi bhadraṃ te mā bhūd vighno [..] Rām, Bā, 33, 14.2 (Imper. Pr. 2. sg. √abhī 2. P.)
abhyetu - indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva / MBh, 14, 10, 17.2 (Imper. Pr. 3. sg. √abhī 2. P.)
abhīyatuḥ - ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ // MBh, 7, 105, 36.2 (Perf. 3. du. √abhī 2. P.)
abhīyuḥ - [..] lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ // BCar, 8, 83.2 (Perf. 3. pl. √abhī 2. P.)

abhīta - kapeḥ paramabhītasya cittaṃ vyavasasāda ha // Rām, Ki, 2, 3.2 (PPP. √abhī 2. P.)
abhyetum - na matkṛte mahīpāla pīḍām abhyetum arhasi / MBh, 3, 95, 6.1 (Inf. √abhī 2. P.)


√abhīkṣ 1. Ā.
to look towards
abhīkṣamāṇa - so 'gnim evābhīkṣamāṇo vratamupaiti / ŚpBr, 1, 1, 1, 2.1 (Ind. Pr. √abhīkṣ 1. Ā.)


√abhīṣ 6. P.
to intend to, to long for, to seek for
abhīṣṭa - sa ca ācārato nṝṇām abhīṣṭaphalado bhavet // SātT, 9, 40.2 (PPP. √abhīṣ 6. P.)


√abhīṣ 9. P.
abhīṣita - atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ / SkPu, 11, 8.1 (PPP. √abhīṣ 9. P.)


√abhyañj 7. P.
to anoint, to smear
abhyañjyāt - tenābhyañjyāt sadā pālīṃ susvinnām atimarditām / Su, Cik., 25, 27.1 (Opt. Pr. 3. sg. √abhyañj 7. P.)
abhyajyatām - [..] tvām āha rūkṣo 'si gātram abhyajyatāṃtava // Bṛhat, 18, 121.2 (Imper. Pass. 3. sg. √abhyañj 7. P.)

abhyakta - nāñjayantīṃ svake netre na cābhyaktām anāvṛtām / MaS, 4, 44.1 (PPP. √abhyañj 7. P.)
abhyañjya - kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / RAdhy, 1, 161.1 (Abs. √abhyañj 7. P.)


√abhyañjay 10. P.
to anoint, to smear
abhyañjayet - abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca / ŚdhS, 2, 12, 69.1 (Opt. Pr. 3. sg. √abhyañjay 10. P.)


√abhyatikram 1. P.
to overpower, to step over, to transgress, to violate, to walk through
abhyatikrāmat - sa tān rathavarān rājann abhyatikrāmad arjunaḥ / MBh, 7, 121, 5.1 (Impf. 3. sg. √abhyatikram 1. P.)

abhyatikrāmant - dṛśyate nābhyatikrāmann atikrānto na vā punaḥ // MBh, 12, 28, 26.2 (Ind. Pr. √abhyatikram 1. P.)
abhyatikrānta - kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ // MBh, 1, 116, 18.2 (PPP. √abhyatikram 1. P.)
abhyatikramya - abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira / MBh, 3, 156, 23.1 (Ger. √abhyatikram 1. P.)
abhyatikrāntum - na diṣṭam abhyatikrāntuṃ śakyaṃ martyena kenacit / MBh, 5, 40, 30.1 (Inf. √abhyatikram 1. P.)
abhyatikramya - yadāśrauṣaṃ droṇam ācāryam ekaṃ dhṛṣṭadyumnenābhyatikramya dharmam / MBh, 1, 1, 144.1 (Abs. √abhyatikram 1. P.)


√abhyativṛt 1. Ā.
to drive past
abhyativartate - hanti smātra pitā putraṃ rathenābhyativartate / MBh, 7, 31, 19.1 (Ind. Pr. 3. sg. √abhyativṛt 1. Ā.)


√abhyatī 2. P.
to die, to pass over
abhyatīyāt - śamyāpātenābhyatīyād vedībhiścitrayan nṛpa / MBh, 12, 29, 88.1 (Opt. Pr. 3. sg. √abhyatī 2. P.)

abhyatīta - guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan / MaS, 4, 252.1 (PPP. √abhyatī 2. P.)
abhyatītya - prāpya sālveyarāṣṭrāṇi niṣadhān abhyatītya ca / MBh, 1, 213, 12.39 (Abs. √abhyatī 2. P.)


√abhyanugam 1. P.

abhyanugacchati - yasya ca svayam evāyaṃ dāsyām abhyanugacchati / Bṛhat, 24, 71.1 (Ind. Pr. 3. sg. √abhyanugam 1. P.)


√abhyanujñā 9. Ā.
to allow, to allow one to depart, to approve, to ask for leave, to assent to, to authorize, to concede, to direct, to dismiss, to permit, to take leave
abhyanujānāmi - ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam // MBh, 3, 228, 7.2 (Ind. Pr. 1. sg. √abhyanujñā 9. Ā.)
abhyanujānīyāt - yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ // MBh, 3, 227, 12.2 (Opt. Pr. 3. sg. √abhyanujñā 9. Ā.)
abhyanujānīyuḥ - yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ // MBh, 12, 109, 5.2 (Opt. Pr. 3. pl. √abhyanujñā 9. Ā.)
abhyanujānathāḥ - śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ // MBh, 14, 55, 16.2 (Impf. 2. sg. √abhyanujñā 9. Ā.)

abhyanujñāta - hṛdayenābhyanujñāto yo dharmas taṃ nibodhata // MaS, 2, 1.2 (PPP. √abhyanujñā 9. Ā.)
abhyanujñeya - jīvayitvābhyanujñeyo mā sma paśyat sa mām iti // Bṛhat, 9, 72.2 (Ger. √abhyanujñā 9. Ā.)
abhyanujñātum - abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ / Rām, Ār, 7, 7.1 (Inf. √abhyanujñā 9. Ā.)
abhyanujñāya - sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha // Rām, Ār, 33, 1.2 (Abs. √abhyanujñā 9. Ā.)


√abhyanujñāpay 10. P.
abhyanujñāpayiṣyant - abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ // MBh, 3, 299, 2.3 (Fut. √abhyanujñāpay 10. P.)
abhyanujñāpya - abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // Rām, Ay, 4, 45.2 (Abs. √abhyanujñāpay 10. P.)


√abhyasgplan 8. Ā.

abhyasgplanyate - vṛttaṃ tadapi cātreyaḥ sadaivābhyasgplanyate // Ca, Sū., 8, 34.2 (Ind. Pr. 3. sg. √abhyasgplan 8. Ā.)


√abhyasgploday 10. P.
to approve of, to assent to
abhyasgplodita - āmantrya prayayau rājā taiścaivābhyasgploditaḥ / MBh, 1, 105, 7.56 (PPP. √abhyasgploday 10. P.)


√abhyanuvac 3. P.
to declare or state or utter with reference to
abhyanūkta - tad etad ṛcābhyanūktam // ChāUp, 3, 12, 5.2 (PPP. √abhyanuvac 3. P.)


√abhyanuvartay 10. Ā.

abhyanuvartayet - yacca bhartānuyuñjīta tad evābhyanuvartayet / MBh, 4, 4, 17.1 (Opt. Pr. 3. sg. √abhyanuvartay 10. Ā.)


√abhyanuveṣṭ 1. Ā.
abhyanuveṣṭant - latātvam atha saṃpede tam evābhyanuveṣṭatī / MBh, 1, 188, 22.63 (Ind. Pr. √abhyanuveṣṭ 1. Ā.)


√abhyanuśās 2. Ā.
to denote, to indicate
abhyanuśāsāni - hantāham anyam abhyanuśāsānīti // ChāUp, 5, 11, 3.4 (Imper. Pr. 1. sg. √abhyanuśās 2. Ā.)


√abhyapān 2. P.
to breathe towards
abhyapānita - [..] spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko [..] AitUp, 1, 3, 11.3 (PPP. √abhyapān 2. P.)


√abhyarc 1. P.
to celebrate in song, to praise, to reverence, to worship
abhyarcet - mahāpuruṣam abhyarcen mūrtyābhimatayātmanaḥ // BhāgP, 11, 3, 48.2 (Opt. Pr. 3. sg. √abhyarc 1. P.)

abhyarcant - puṃsāṃ svakāmāya viviktamārgair abhyarcatāṃ kāmadughāṅghripadmam / BhāgP, 3, 8, 26.1 (Ind. Pr. √abhyarc 1. P.)
abhyarcita - te 'bhyarcitā rājagaṇā drupadena mahātmanā / MBh, 1, 176, 14.2 (PPP. √abhyarc 1. P.)
abhyarcanīya - brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā // MBh, 5, 35, 19.3 (Ger. √abhyarc 1. P.)
abhyarcitum - [..] me tvam īdṛśīṃ senām eko 'bhyarcitumicchasi // Rām, Ay, 79, 2.2 (Inf. √abhyarc 1. P.)
abhyarcya - devam abhyarcya ceśānaṃ śatam aṣṭādhikaṃ japet // UḍḍT, 1, 53.3 (Abs. √abhyarc 1. P.)


√abhyarcay 10. Ā.
to worship
abhyarcayāmi - abhyarcayāmy arcyatamān munīndrān sragbhiś ca saṃsthānamanoramābhiḥ // BoCA, 2, 15.2 (Ind. Pr. 1. sg. √abhyarcay 10. Ā.)
abhyarcayati - abhyarcayati satkārair āsanena ca taṃ vibhum / MBh, 2, 9, 10.5 (Ind. Pr. 3. sg. √abhyarcay 10. Ā.)
abhyarcayanti - śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ / LiPu, 1, 40, 16.1 (Ind. Pr. 3. pl. √abhyarcay 10. Ā.)
abhyarcayet - [..] ca sthaṇḍile vā liṅge vā abhyarcayet // TantS, Viṃśam āhnikam, 8.0 (Opt. Pr. 3. sg. √abhyarcay 10. Ā.)
abhyarcayāmāsa - abhyarcayāmāsa tadā sarvakāmaiḥ prayatnavān // MBh, 5, 89, 38.2 (periphr. Perf. 3. sg. √abhyarcay 10. Ā.)
abhyarcayāmāsuḥ - ṛṣīn abhyarcayāmāsuḥ karān udyamya dakṣiṇān // MBh, 12, 53, 25.3 (periphr. Perf. 3. pl. √abhyarcay 10. Ā.)
abhyarcyate - yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate / RājNi, Siṃhādivarga, 189.1 (Ind. Pass. 3. sg. √abhyarcay 10. Ā.)

abhyarcayant - tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā / SkPu, 20, 23.1 (Ind. Pr. √abhyarcay 10. Ā.)
abhyarcita - sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt // MṛgṬī, Vidyāpāda, 1, 4.2, 1.0 (PPP. √abhyarcay 10. Ā.)
abhyarcya - k±ptāvato mitho 'bhyarcya tarpyānandāntikatvataḥ // TantS, Dvāviṃśam āhnikam, 18.2 (Abs. √abhyarcay 10. Ā.)
abhyarcyamāna - gṛhītvā tāṃ tadā rakṣo 'bhyarcyamāno niśācaraiḥ / SkPu (Rkh), Revākhaṇḍa, 35, 13.1 (Ind. Pass. √abhyarcay 10. Ā.)


√abhyarday 10. P.
to oppress
abhyardayat - abhyardayat susaṃkruddho rāghavaṃ paramāhave // Rām, Yu, 92, 2.2 (Impf. 3. sg. √abhyarday 10. P.)
abhyardayan - putrāste 'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ // MBh, 7, 132, 16.2 (Impf. 3. pl. √abhyarday 10. P.)

abhyardita - tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ / MBh, 3, 101, 16.1 (PPP. √abhyarday 10. P.)


√abhyalaṃkṛ 8. P.
to beautify, to decorate
abhyalaṃkṛta - nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā // MBh, 6, 92, 65.2 (PPP. √abhyalaṃkṛ 8. P.)


√abhyavakṛ 6. P.
to cover, to pour on, to throw or cast on
abhyavākirat - arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat // MBh, 7, 66, 13.2 (Impf. 3. sg. √abhyavakṛ 6. P.)
abhyavakiran - tato 'bhyavakiraṃstvanye lājaiḥ puṣpaiśca sarvataḥ // Rām, Yu, 115, 6.2 (Impf. 3. pl. √abhyavakṛ 6. P.)

abhyavakīrṇa - rajasābhyavakīrṇāni parityaktāni daivataiḥ / Rām, Ay, 30, 18.1 (PPP. √abhyavakṛ 6. P.)
abhyavakīrya - tataḥ sa śarajālena mahatābhyavakīrya tau / MBh, 7, 27, 27.1 (Abs. √abhyavakṛ 6. P.)


√abhyavacāray 10. Ā.

abhyavacārayet - antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet / MBh, 12, 103, 27.1 (Opt. Pr. 3. sg. √abhyavacāray 10. Ā.)


√abhyavadhā 3. P.
to allay, to lay
abhyavadhāya - [..] dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu [..] Ca, Vim., 7, 25.1 (Abs. √abhyavadhā 3. P.)


√abhyavanāmay 10. P.
abhyavanāmya - [..] me samāśliṣya punaḥ śarīraṃ jaṭāsu gṛhyābhyavanāmyavaktram / MBh, 3, 112, 12.1 (Abs. √abhyavanāmay 10. P.)


√abhyavapat 1. P.
to fly near
abhyavapatita - [..] ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati / Ca, Śār., 5, 10.4 (PPP. √abhyavapat 1. P.)


√abhyavapad 4. Ā.

abhyavapadyase - krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase // Rām, Ār, 57, 16.2 (Ind. Pr. 2. sg. √abhyavapad 4. Ā.)
abhyavapadyate - rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate // Rām, Su, 24, 17.2 (Ind. Pr. 3. sg. √abhyavapad 4. Ā.)
abhyavapadya - asmān abhyavapadyeti mām ūcur dvijasattamāḥ // Rām, Ār, 9, 7.2 (Imper. Pr. 2. sg. √abhyavapad 4. Ā.)
abhyavapadyata - tān bhṛgūṇāṃ tadā dārān kaścin nābhyavapadyata / MBh, 1, 171, 8.1 (Impf. 3. sg. √abhyavapad 4. Ā.)

abhyavapadyant - kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā / Rām, Su, 24, 20.1 (Ind. Pr. √abhyavapad 4. Ā.)
abhyavapanna - sītām abhyavapanno 'haṃ rāvaṇaś ca raṇe mayā / Rām, Ār, 63, 16.1 (PPP. √abhyavapad 4. Ā.)


√abhyavaman 4. Ā.
to despise, to reject
abhyavamanyate - [..] havyaṃ vahaty agnir yas tām abhyavamanyate // MaS, 4, 249.2 (Ind. Pr. 3. sg. √abhyavaman 4. Ā.)


√abhyavasṛ 3. P.
to retire from towards
abhyavasṛtya - tatastvabhyavasṛtyaiva saṃgrāmād uttarāṃ diśam / MBh, 7, 161, 21.1 (Abs. √abhyavasṛ 3. P.)


√abhyavasṛj 6. P.
to dismiss, to dismiss towards, to shoot, to throw
abhyavasṛjet - svaraśmīn abhyavasṛjed yugam ādāya kālavit // MBh, 12, 88, 32.2 (Opt. Pr. 3. sg. √abhyavasṛj 6. P.)
abhyavāsṛjat - [..] devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat / MBh, 3, 216, 12.1 (Impf. 3. sg. √abhyavasṛj 6. P.)


√abhyavaskand 1. P.
to encounter, to jump down or into, to meet
abhyavaskandya - advāreṇābhyavaskandya nirjagāma bahistadā // MBh, 4, 22, 17.4 (Abs. √abhyavaskand 1. P.)


√abhyavahāray 10. P.
to attack, to cause to eat, to cause to throw down, to eat, to take food
abhyavahārayet - mṛdupūrvaṃ prayatnena pāśān abhyavahārayet // MBh, 12, 89, 7.2 (Opt. Pr. 3. sg. √abhyavahāray 10. P.)
abhyavahārayat - vibhīṣaṇaḥ śīrṇaparṇam ekam abhyavahārayat // MBh, 3, 259, 17.2 (Impf. 3. sg. √abhyavahāray 10. P.)

abhyavahārya - [..] snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto [..] DKCar, 2, 2, 356.1 (Abs. √abhyavahāray 10. P.)


√abhyavahṛ 2. P.
to bring near, to eat, to take food, to throw down into water
abhyavaharati - [..] tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatītibhedaḥ // ĀyDī, Sū., 28, 11.1, 1.0 (Ind. Pr. 3. sg. √abhyavahṛ 2. P.)
abhyavaharet - [..] vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi [..] Ca, Sū., 26, 82.0 (Opt. Pr. 3. sg. √abhyavahṛ 2. P.)
abhyavajahruḥ - [..] pracakāra sādhvī te cāpi sarve 'bhyavajahrurannam // MBh, 1, 184, 7.2 (Perf. 3. pl. √abhyavahṛ 2. P.)

abhyavaharant - tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya [..] Su, Nid., 3, 8.1 (Ind. Pr. √abhyavahṛ 2. P.)
abhyavahṛta - annaṃ kāle 'bhyavahṛtaṃ koṣṭhaṃ prāṇānilāhṛtam / AHS, Śār., 3, 55.1 (PPP. √abhyavahṛ 2. P.)
abhyavahārya - śucīny abhyavahāryāṇi mūlāni ca phalāni ca // Rām, Ki, 49, 28.2 (Ger. √abhyavahṛ 2. P.)
abhyavahṛtya - nyāyena tatrābhyavahṛtya cainanmahīdharaṃ pāṇḍavamāruroha // BCar, 10, 14.2 (Abs. √abhyavahṛ 2. P.)


√abhyavekṣ 4. P.
to look at or upon
abhyavekṣāmaḥ - tatra tatrābhyavekṣāmaḥ saṃghān karṇena pātitān // MBh, 7, 134, 26.2 (Ind. Pr. 1. pl. √abhyavekṣ 4. P.)
abhyavaikṣata - vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata // Rām, Utt, 57, 14.2 (Impf. 3. sg. √abhyavekṣ 4. P.)
abhyavaikṣanta - abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ // MBh, 7, 77, 28.2 (Impf. 3. pl. √abhyavekṣ 4. P.)


√abhyaś 5. Ā.
to gain, to overpower, to pervade, to reach to
abhyaśnuyāt - [..] iti syāt kim abhivahet kim abhyaśnuyād iti tasmād ṛgvidam eva hotāraṃ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Opt. Pr. 3. sg. √abhyaś 5. Ā.)


√abhyas 2. P.
to be over, to excel, to fall to one's share, to overpower, to reign over, to surpass
abhyastavant - vedam abhyastavān so 'pi matsevātatparo hy abhūt / GokP, 11, 54.1 (PPA. √abhyas 2. P.)


√abhyas 1. Ā.
to concentrate one's attention, to multiply, to practice, to reduplicate, to repeat, to study, to throw upon
abhyase - [..] pramucye 'haṃ tat sāṃkhyaṃ yogam abhyase // GarUp, 1, 9.2 (Ind. Pr. 1. sg. √abhyas 1. Ā.)
abhyasyati - āvraskāt pāṃsūn palāśam upanahya bhraṣṭre 'bhyasyati // Kauś, 6, 1, 28.0 (Ind. Pr. 3. sg. √abhyas 1. Ā.)
abhyasyāmaḥ - abhyasyāmaḥ sayānāni niyuddhāny āyudhāni ca // Bṛhat, 10, 128.2 (Ind. Pr. 1. pl. √abhyas 1. Ā.)
abhyasyanti - abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ / LiPu, 1, 92, 40.1 (Ind. Pr. 3. pl. √abhyas 1. Ā.)
abhyaset - anyat sarvaṃ parityajya śabdabrahma sadābhyaset // AmŚā (Komm.) zu AmarŚās, 10.1, 15.2 (Opt. Pr. 3. sg. √abhyas 1. Ā.)
abhyasa - kāmam abhyasa vā mā vā na tvāṃ [..] MBh, 6, 104, 41.1 (Imper. Pr. 2. sg. √abhyas 1. Ā.)
abhyasyat - athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ / MBh, 7, 18, 11.1 (Impf. 3. sg. √abhyas 1. Ā.)
abhyasyate - paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ / MaS, 4, 149.1 (Ind. Pass. 3. sg. √abhyas 1. Ā.)
abhyasyante - daśārṇādyās te'pi saṅkrandanādyair abhyasyante bhūtikāmair yathāvat // HBh, 1, 169.2 (Ind. Pass. 3. pl. √abhyas 1. Ā.)

abhyasant - samā dvādaśa tasyeha vedān abhyasato mune // MBh, 1, 167, 14.3 (Ind. Pr. √abhyas 1. Ā.)
abhyasta - [..] dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo'prāptadhruvapadaḥ dharāvijñānākalaḥ // TantS, 9, 31.0 (PPP. √abhyas 1. Ā.)
abhyasya - abhyasyadravyaṃ prabhāvodāharaṇārtham abhidhāyānabhyasyān āha athetyādi // ĀyDī, Vim., 1, 15, 1.0 (Ger. √abhyas 1. Ā.)
abhyasya - yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ āsthan svakam [..] RājNi, 12, 157.0 (Abs. √abhyas 1. Ā.)
abhyasyamāna - [..] ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānāsarvajñatvasarvakartṛtvāya kalpate na tu ādyā // TantS, 9, 39.0 (Ind. Pass. √abhyas 1. Ā.)


√abhyah 1. P.
to adress, to say, to speak
abhyāttha - yat tena haṃsarūpeṇa brahmaṇe 'bhyāttha mādhava // BhāgP, 11, 17, 3.2 (Perf. 2. sg. √abhyah 1. P.)
abhyāha - adharmāsaśo vā ahaṃ dhūrvāmītyetaddha sma sa tadabhyāha // ŚpBr, 1, 1, 2, 11.2 (Perf. 3. sg. √abhyah 1. P.)


√abhyākṛ 6. Ā.
to cover, to scatter
abhyākirata - alambusaṃ śarair ghorair abhyākirata sarvaśaḥ / MBh, 6, 78, 40.2 (Impf. 3. sg. √abhyākṛ 6. Ā.)
abhyākiran - abhyākiranmahārāja jaladā iva parvatam // MBh, 7, 13, 79.2 (Impf. 3. pl. √abhyākṛ 6. Ā.)


√abhyākhyā 2. P.
to accuse falsely
abhyākhyāsyanti - abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ / BoCA, 3, 16.1 (Fut. 3. pl. √abhyākhyā 2. P.)


√abhyāgam 1. P.
to approach, to come near to, to happen to think, to visit
abhyāgacchati - abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt / MBh, 1, 78, 17.7 (Ind. Pr. 3. sg. √abhyāgam 1. P.)
abhyāgacchet - [..] mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ [..] Ca, Sū., 15, 8.1 (Opt. Pr. 3. sg. √abhyāgam 1. P.)
abhyāgaccha - sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // Rām, Ay, 29, 2.2 (Imper. Pr. 2. sg. √abhyāgam 1. P.)
abhyāgacchāma - taṃ hantābhyāgacchāmeti / ChāUp, 5, 11, 2.3 (Imper. Pr. 1. pl. √abhyāgam 1. P.)
abhyāgacchata - pinākahasto bhagavān abhyāgacchata śaṃkaraḥ // MBh, 12, 320, 31.2 (Imper. Pr. 2. pl. √abhyāgam 1. P.)
abhyāgaccham - abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ / MBh, 1, 122, 38.2 (Impf. 1. sg. √abhyāgam 1. P.)
abhyāgacchat - abhyāgacchan mahātejo viśvāmitro mahāmuniḥ // Rām, Bā, 17, 23.2 (Impf. 3. sg. √abhyāgam 1. P.)
abhyāgacchan - abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ // Rām, Bā, 62, 1.2 (Impf. 3. pl. √abhyāgam 1. P.)
abhyāgamiṣyati - tathā sukhaṃ tvāṃ samprāptaṃ duḥkham abhyāgamiṣyati // MBh, 1, 109, 30.2 (Fut. 3. sg. √abhyāgam 1. P.)
abhyāgaman - ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ / MBh, 1, 57, 68.46 (root Aor. 3. pl. √abhyāgam 1. P.)
abhyāgamat - yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ // MBh, 3, 22, 1.3 (them. Aor. 3. sg. √abhyāgam 1. P.)
abhyāgaman - ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām // Rām, Bā, 1, 35.2 (them. Aor. 3. pl. √abhyāgam 1. P.)
abhyājagāma - [..] ekādaśākṣam maudgalyaṃ glāvo maitre yo 'bhyājagāma sa tasmin brahmacaryaṃ vasato vijñāyovāca [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.1 (Perf. 3. sg. √abhyāgam 1. P.)
abhyājagmuḥ - abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati / MBh, 1, 158, 2.3 (Perf. 3. pl. √abhyāgam 1. P.)

abhyāgacchant - abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanastadā // MBh, 1, 54, 1.4 (Ind. Pr. √abhyāgam 1. P.)
abhyāgata - yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ [..] PABh, 1, 1, 53.0 (PPP. √abhyāgam 1. P.)
abhyāgatya - ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv [..] PABh, 1, 1, 40.5 (Abs. √abhyāgam 1. P.)


√abhyāgā 3. P.
to visit, to approach, to begin to, to come to
abhyāgāt - kṛṣṇasya nārado 'bhyāgād āśramaṃ prāg udāhṛtam // BhāgP, 1, 4, 32.2 (root Aor. 3. sg. √abhyāgā 3. P.)


√abhyācar 1. Ā.
to approach, to practise, to undertake
abhyācaran - ya eva prathamaḥ kalpastam evābhyācaran saha / MBh, 12, 262, 12.1 (Impf. 3. pl. √abhyācar 1. Ā.)


√abhyādā 3. Ā.
to commence to speak, to seize, to snatch away, to take up the word
abhyādadīta - [..] syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / MaPu, 36, 8.1 (Opt. Pr. 3. sg. √abhyādā 3. Ā.)
abhyādade - vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ // MBh, 5, 93, 1.3 (Perf. 3. sg. √abhyādā 3. Ā.)


√abhyādru 1. P.
to run towards
abhyādravata - yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham // MBh, 7, 9, 46.2 (Impf. 2. pl. √abhyādru 1. P.)


√abhyādhā 3. P.
to lay on, to place the fire upon
abhyādadhyāt - nājīrṇabhukto nocchiṣṭo vābhyādadhyāt / ParāṬī, Ācārakāṇḍa, 2, 15.2, 415.7 (Opt. Pr. 3. sg. √abhyādhā 3. P.)
abhyādadhyuḥ - abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt // MaS, 8, 372.2 (Opt. Pr. 3. pl. √abhyādhā 3. P.)

abhyāhita - taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt / ChāUp, 6, 7, 3.1 (PPP. √abhyādhā 3. P.)


√abhyānī 1. P.
to mix with, to pour into
abhyānayat - [..] vedayitvā oṃkārāntarālakaṃ masgpl āvartayat saṅgarahito 'bhyānayat / HBh, 1, 175.2 (Impf. 3. sg. √abhyānī 1. P.)


√abhyāpat 1. P.
to hasten near to, to jump on, to rush towards
abhyāpatant - tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ / MBh, 6, 75, 51.1 (Ind. Pr. √abhyāpat 1. P.)


√abhyāpay 10. Ā.

abhyāpayati - [..] vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayatitadevāsyaitena sarvam āptam bhavati // ŚpBr, 1, 1, 1, 15.2 (Ind. Pr. 3. sg. √abhyāpay 10. Ā.)
abhyāpayet - [..] yadya anāptāḥ sādayenno hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u [..] ŚpBr, 1, 1, 1, 21.2 (Opt. Pr. 3. sg. √abhyāpay 10. Ā.)


√abhyābhū 1. P.
to happen to, to occur to
abhyābhaveyuḥ - prātibhāvyavaṇikśulkamadyadyūtadaṇḍāḥ putrānnābhyābhaveyuḥ // GauDh, 2, 3, 39.1 (Opt. Pr. 3. pl. √abhyābhū 1. P.)


√abhyāyam 1. P.
to aim at, to draw, to lengthen
abhyāyata - sa tair abhyāyatair viddho rākṣasena mahābalaḥ / MBh, 7, 141, 30.1 (PPP. √abhyāyam 1. P.)


√abhyāyā 2. P.
to approach, to come up to
abhyāyayau - darīmukhaś ca balavān yūthapo 'bhyāyayau tadā / Rām, Ki, 38, 22.1 (Perf. 3. sg. √abhyāyā 2. P.)
abhyāyayuḥ - abhyāyayus te badarīṃ viśālāṃ sukhena vīrāḥ punar eva vāsam // MBh, 3, 174, 8.2 (Perf. 3. pl. √abhyāyā 2. P.)

abhyāyānt - tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā / MBh, 3, 6, 7.1 (Ind. Pr. √abhyāyā 2. P.)


√abhyārabh 1. P.
to lay hold of
abhyārabhat - setum abhyārabhacchakro yavakrītaṃ nidarśayan // MBh, 3, 135, 33.2 (Impf. 3. sg. √abhyārabh 1. P.)


√abhyālabh 1. Ā.

abhyālabhantām - nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ calacchiśnaṃ matpradiṣṭaṃ dvijendrāḥ // MBh, 14, 10, 29.2 (Imper. Pr. 3. pl. √abhyālabh 1. Ā.)


√abhyāvah 1. P.
to bring towards, to convey
abhyāvahati - abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā / MBh, 5, 34, 74.1 (Ind. Pr. 3. sg. √abhyāvah 1. P.)


√abhyāviś 6. Ā.
to enter into, to penetrate, to rush into
abhyāviśate - [..] vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśateśarīrī / MBh, 12, 195, 19.1 (Ind. Pr. 3. sg. √abhyāviś 6. Ā.)
abhyāviśet - bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ // MBh, 4, 27, 17.2 (Opt. Pr. 3. sg. √abhyāviś 6. Ā.)
abhyāviśat - tūrṇam abhyāviśad drauṇir dhanaṃjayaśarārditaḥ // MBh, 7, 114, 90.2 (Impf. 3. sg. √abhyāviś 6. Ā.)


√abhyāvṛt 1. Ā.
to approach, to come up to or towards, to roll towards
abhyāvarteta - abhyāvarteta brahmāsya antarātmani vai śritam // MBh, 5, 43, 34.2 (Opt. Pr. 3. sg. √abhyāvṛt 1. Ā.)

abhyāvṛtya - tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam / MBh, 5, 122, 5.1 (Abs. √abhyāvṛt 1. Ā.)


√abhyāsay 10. P.

abhyāsayet - laghvannapratisaṃyuktaṃ sarpirabhyāsayet punaḥ // AHS, Cikitsitasthāna, 10, 26.2 (Opt. Pr. 3. sg. √abhyāsay 10. P.)


√abhyāsāday 10. Ā.
to attack
abhyāsādita - [..] bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ / MBh, 12, 329, 42.1 (PPP. √abhyāsāday 10. Ā.)


√abhyāsic 6. P.
to pour on
abhyāsiñcet - [..] snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ [..] Su, Cik., 4, 29.1 (Opt. Pr. 3. sg. √abhyāsic 6. P.)

abhyāsicya - [..] sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā [..] Ca, Vim., 7, 17.1 (Abs. √abhyāsic 6. P.)


√abhyāsīkṛ 8. Ā.
to repeat
abhyāsīkṛta - tad abhyāsīkṛtaṃ pānavastyabhyañjananāvanaiḥ / AHS, Utt., 24, 49.1 (PPP. √abhyāsīkṛ 8. Ā.)


√abhyāhan 4. Ā.
to impede, to strike, to wound
abhyāhanyāt - [..] 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyājjīvan sravet / ChāUp, 6, 11, 1.1 (Opt. Pr. 3. sg. √abhyāhan 4. Ā.)
abhyāhanat - punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam / MBh, 3, 263, 35.1 (them. Aor. 3. sg. √abhyāhan 4. Ā.)
abhyājaghne - abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ // MBh, 3, 163, 21.2 (Perf. 1. sg. √abhyāhan 4. Ā.)

abhyāhata - salilenaiva salilaṃ kvacid abhyāhataṃ punaḥ / Rām, Bā, 42, 15.1 (PPP. √abhyāhan 4. Ā.)
abhyāhatya - viṣāṇena ca tenaiva kumbhe 'bhyāhatya dantinam / MBh, 6, 98, 35.2 (Abs. √abhyāhan 4. Ā.)


√abhyāhṛ 1. P.
to bring near, to carry off, to hand over
abhyāharan - gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu // Rām, Utt, 52, 6.2 (Impf. 3. pl. √abhyāhṛ 1. P.)

abhyāharant - arghyam abhyāharaṃstasmai te sarve bhāratāstadā / MBh, 1, 89, 37.2 (Ind. Pr. √abhyāhṛ 1. P.)
abhyāhṛta - tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit / MaPu, 171, 7.1 (PPP. √abhyāhṛ 1. P.)


√abhyukṣ 6. P.
to besprinkle, to sprinkle over
abhyukṣet - pādau cābhyukṣet // GauDh, 1, 1, 39.0 (Opt. Pr. 3. sg. √abhyukṣ 6. P.)
abhyukṣat - abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā // LiPu, 1, 103, 47.2 (Impf. 3. sg. √abhyukṣ 6. P.)

abhyukṣita - [..] iti śamayati tasya ha snātasyāśvasyābhyukṣitasya sarvebhyo romaśamarebhyo 'ṅgārā āśīryanta so 'śvas [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (PPP. √abhyukṣ 6. P.)
abhyukṣya - [..] mūrtir ākāśaṃ pavitram uttamam ity ācamyābhyukṣyātmānamasgplantrayata indra jīveti brāhmaṇam // GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.12 (Abs. √abhyukṣ 6. P.)


√abhyukṣay 10. P.
to sprinkle
abhyukṣayet - toyairabhyukṣayet sthānaṃ bhūtānāmapasāraṇe // KālPu, 52, 19.2 (Opt. Pr. 3. sg. √abhyukṣay 10. P.)


√abhyucchri 1. P.
to raise
abhyucchrayan - tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe / Rām, Yu, 116, 38.1 (Impf. 3. pl. √abhyucchri 1. P.)

abhyucchrita - rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / RAdhy, 1, 242.1 (PPP. √abhyucchri 1. P.)


√abhyujjīv 1. P.
to preserve life
abhyujjīvati - svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ / MBh, 5, 131, 42.1 (Ind. Pr. 3. sg. √abhyujjīv 1. P.)
abhyujjīvet - abhyujjīvet sīdamānaḥ samartho dharmam ācaret // MBh, 12, 139, 59.2 (Opt. Pr. 3. sg. √abhyujjīv 1. P.)


√abhyutthā 1. P.
to desist from, to leave off, to rise for going towards, to rise from a seat to do any one honour, to rise in rebellion
abhyuttiṣṭha - abhyuttiṣṭha śrutād asmād bhūyastvaṃ rañjayan prajāḥ // MBh, 12, 136, 207.2 (Imper. Pr. 2. sg. √abhyutthā 1. P.)

abhyuttiṣṭhant - evaṃ jñātvā mahāyogamabhyuttiṣṭhanmahābalam / LiPu, 1, 20, 97.1 (Ind. Pr. √abhyutthā 1. P.)
abhyutthita - tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam [..] TantS, Trayodaśam āhnikam, 34.0 (PPP. √abhyutthā 1. P.)
abhyutthāya - narmadā puṇyasalilā abhyutthāya suvismitā // SkPu (Rkh), Revākhaṇḍa, 22, 31.2 (Abs. √abhyutthā 1. P.)


√abhyutpat 1. P.
to fly or jump or ruṣ up to
abhyutpatanti - sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ // Rām, Yu, 62, 24.2 (Ind. Pr. 3. pl. √abhyutpat 1. P.)
abhyutpatantu - laṅkām abhyutpatantvāśu gṛhyolkāḥ plavagarṣabhāḥ // Rām, Yu, 62, 3.2 (Imper. Pr. 3. pl. √abhyutpat 1. P.)
abhyutpapāta - abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha // Rām, Yu, 75, 1.2 (Perf. 3. sg. √abhyutpat 1. P.)

abhyutpatant - abhyutpataṃl lokagurur babhāse bhūtāni dhakṣyann iva kālavahniḥ // MBh, 6, 55, 92.2 (Ind. Pr. √abhyutpat 1. P.)


√abhyutsah 1. P.
to be able to resist
abhyutsahanti - na cāsyālpena tuṣyanti kāryam abhyutsahanti ca // MBh, 12, 131, 6.2 (Ind. Pr. 3. pl. √abhyutsah 1. P.)
abhyutsahan - nainam abhyutsahan kecit tāvakā bharatarṣabha // MBh, 6, 50, 108.2 (Impf. 3. pl. √abhyutsah 1. P.)


√abhyutsṛj 6. P.
to throw towards
abhyutsṛjāmi - yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te / MBh, 3, 77, 22.1 (Ind. Pr. 1. sg. √abhyutsṛj 6. P.)


√abhyutsmi 1. P.
to smile, to smile on
abhyutsmayant - muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā // MBh, 6, 55, 62.2 (Ind. Pr. √abhyutsmi 1. P.)


√abhyudi 2. P.
to rise over, to begin, to engage in combat with, to finish off at, to rise
abhyudiyāt - nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kvacit // MaS, 2, 219.2 (Opt. Pr. 3. sg. √abhyudi 2. P.)
abhyudayiṣyati - taṃ cejjīvantam ādityaḥ prātar abhyudayiṣyati / MBh, 4, 20, 33.1 (Fut. 3. sg. √abhyudi 2. P.)

abhyudyant - snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ // SkPu (Rkh), Revākhaṇḍa, 7, 23.2 (Ind. Pr. √abhyudi 2. P.)
abhyudita - tataḥ sampūrṇasarvāṅgo jāto'bhyudita ucyate / Ca, Śār., 1, 67.1 (PPP. √abhyudi 2. P.)


√abhyudīkṣ 1. Ā.
to look towards
abhyudīkṣase - yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase // Rām, Yu, 99, 26.2 (Ind. Pr. 2. sg. √abhyudīkṣ 1. Ā.)
abhyudaikṣata - dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // Rām, Ay, 35, 29.3 (Impf. 3. sg. √abhyudīkṣ 1. Ā.)

abhyudīkṣya - sa karṇam abhyudīkṣyātha duryodhanam abhāṣata // MBh, 4, 29, 3.2 (Abs. √abhyudīkṣ 1. Ā.)
abhyudīkṣyamāṇa - vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ // BCar, 5, 41.2 (Ind. Pass. √abhyudīkṣ 1. Ā.)


√abhyudīr 2. Ā.

abhyudīryate - tatastenaiva vegena pittam asyābhyudīryate // Su, Sū., 12, 17.3 (Ind. Pass. 3. sg. √abhyudīr 2. Ā.)

abhyudīrṇa - [..] manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni [..] Ca, Nid., 7, 4.1 (PPP. √abhyudīr 2. Ā.)


√abhyudīray 10. P.
to raise
abhyudairayat - āstīkastiṣṭha tiṣṭheti vācas tisro 'bhyudairayat // MBh, 1, 53, 5.3 (Impf. 3. sg. √abhyudīray 10. P.)

abhyudīrita - ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā / MBh, 1, 116, 30.58 (PPP. √abhyudīray 10. P.)


√abhyudgam 1. P.
abhyudgata - pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā / SkPu, 13, 76.1 (PPP. √abhyudgam 1. P.)
abhyudgamya - [..] ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe [..] LAS, 1, 44.47 (Abs. √abhyudgam 1. P.)


√abhyudgṛ 9. P.
abhyudgirant - kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt // Rām, Yu, 61, 16.2 (Ind. Pr. √abhyudgṛ 9. P.)


√abhyuddhṛ 1. P.
to draw, to elevate, to lift up, to re-obtain, to render prosperous, to take or draw out, to take out, to take up
abhyuddharati - sannipātārṇave magnaṃ yo'bhyuddharati dehinam // RMañj, 6, 125.3 (Ind. Pr. 3. sg. √abhyuddhṛ 1. P.)
abhyuddharanti - purataḥ saṃsthitāstasyā vedamabhyuddharanti ca // SkPu (Rkh), Revākhaṇḍa, 103, 41.2 (Ind. Pr. 3. pl. √abhyuddhṛ 1. P.)
abhyuddharatu - so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti / MBh, 12, 314, 10.1 (Imper. Pr. 3. sg. √abhyuddhṛ 1. P.)
abhyujjahāra - prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām / LiPu, 1, 70, 129.1 (Perf. 3. sg. √abhyuddhṛ 1. P.)

abhyuddhṛta - abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam / BCar, 7, 33.1 (PPP. √abhyuddhṛ 1. P.)


√abhyudyam 1. P.
to give, to offer, to prepare
abhyudyata - edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat / MaS, 4, 247.1 (PPP. √abhyudyam 1. P.)


√abhyudyā 2. Ā.
to attack, to go towards
abhyudyayau - sagaṇo 'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ // MBh, 1, 54, 10.2 (Perf. 3. sg. √abhyudyā 2. Ā.)
abhyudyayuḥ - abhyudyayuste śitaśastrahastā rirakṣiṣanto ratham arjunasya // MBh, 6, 81, 9.2 (Perf. 3. pl. √abhyudyā 2. Ā.)


√abhyunnam 1. Ā.
to raise
abhyunnata - kiṃcid abhyunnatagrīva indranīlanibhodaraḥ / Rām, Ār, 40, 14.1 (PPP. √abhyunnam 1. Ā.)


√abhyupagam 1. P.
to agree to, to approach, to arrive at, to assent, to go near to, to obtain
abhyupagacchati - na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti // DKCar, 2, 2, 215.1 (Ind. Pr. 3. sg. √abhyupagam 1. P.)
abhyupagacchanti - gurūn abhyupagacchanti yaśaso 'rthāya bhāmini // MBh, 1, 115, 12.2 (Ind. Pr. 3. pl. √abhyupagam 1. P.)
abhyupagacchet - kṛcchreṇa cābhyupagacchet // KāSū, 2, 9, 5.8 (Opt. Pr. 3. sg. √abhyupagam 1. P.)
abhyupagacchetām - dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam // Bṛhat, 28, 68.2 (Opt. Pr. 3. du. √abhyupagam 1. P.)
abhyupagaccheyuḥ - [..] niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ // KāSū, 3, 1, 15.1 (Opt. Pr. 3. pl. √abhyupagam 1. P.)
abhyupāgacchan - niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ // MBh, 6, 115, 59.3 (Impf. 3. pl. √abhyupagam 1. P.)
abhyupāgamat - dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // Rām, Ay, 46, 74.2 (them. Aor. 3. sg. √abhyupagam 1. P.)
abhyupagamyate - [..] yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyatetadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ // MṛgṬī, Vidyāpāda, 7, 9.2, 2.0 (Ind. Pass. 3. sg. √abhyupagam 1. P.)
abhyupagamyatām - na tad utpattimat tasmād ekam abhyupagamyatām // MṛgT, Vidyāpāda, 9, 6.2 (Imper. Pass. 3. sg. √abhyupagam 1. P.)
abhyupagamyeta - yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā [..] ParāṬī, Ācārakāṇḍa, 2, 14.1, 6.1 (Opt. P. Pass. 3. sg. √abhyupagam 1. P.)

abhyupagata - abhyupagatena vidhisthena praṇatavinatenety arthaḥ // PABh, 1, 8, 23.0 (PPP. √abhyupagam 1. P.)
abhyupagantavya - [..] neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam // MṛgṬī, Vidyāpāda, 2, 17.1, 25.0 (Ger. √abhyupagam 1. P.)
abhyupagantum - [..] asgplānam api bhavatpakṣe na yuktam abhyupagantumānarthakyabhayāt // MṛgṬī, Vidyāpāda, 11, 12.2, 9.0 (Inf. √abhyupagam 1. P.)
abhyupagamya - tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ [..] MṛgṬī, Vidyāpāda, 1, 5.2, 18.0 (Abs. √abhyupagam 1. P.)
abhyupagamyamāna - arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas [..] MṛgṬī, Vidyāpāda, 2, 4.2, 10.1 (Ind. Pass. √abhyupagam 1. P.)


√abhyupagamay 10. P.
to prevail on any one to assent
abhyupagamayya - [..] dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayyarājakulamagamatām // DKCar, 2, 2, 260.1 (Abs. √abhyupagamay 10. P.)


√abhyupadiś 6. Ā.
abhyupadiśant - [..] buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśatovacaḥ śrotavyam anuvidhātavyaṃ ceti / Ca, Vim., 8, 14.1 (Ind. Pr. √abhyupadiś 6. Ā.)


√abhyupapad 4. Ā.
to admit, to agree to, to approach in order to help, to ask for help, to furnish with
abhyupapadyase - atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase // MBh, 5, 132, 22.2 (Ind. Pr. 2. sg. √abhyupapad 4. Ā.)
abhyupapadyanta - droṇam abhyupapadyanta sapatnaiḥ parivāritam // MBh, 7, 73, 51.2 (Impf. 3. pl. √abhyupapad 4. Ā.)
abhyupapatsyate - tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām // KumS, 5, 61.2 (Fut. 3. sg. √abhyupapad 4. Ā.)

abhyupapanna - tayā cābhyupapannāṃstāndṛṣṭvā devāstato'surān / MaPu, 47, 93.1 (PPP. √abhyupapad 4. Ā.)
abhyupapattum - ratim abhyupapattum āturāṃ madhur ātmānam adarśayat puraḥ // KumS, 4, 25.2 (Inf. √abhyupapad 4. Ā.)


√abhyupayā 2. P.
to approach, to enter the state of rest, to go towards
abhyupayānti - saptamāddaśamādvāpi jñātayo 'bhyupayānty apaḥ // GarPu, 1, 106, 3.2 (Ind. Pr. 3. pl. √abhyupayā 2. P.)
abhyupayāsyati - na saṃdeho yathā yuddham ekenābhyupayāsyati // MBh, 2, 18, 4.2 (Fut. 3. sg. √abhyupayā 2. P.)

abhyupayāta - tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam / Rām, Bā, 72, 6.1 (PPP. √abhyupayā 2. P.)


√abhyupaviś 6. P.
to sit down, to sit down upon
abhyupāviśat - vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ // MBh, 5, 89, 8.2 (Impf. 3. sg. √abhyupaviś 6. P.)


√abhyupaśam 4. Ā.
abhyupaśānta - dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye // ṚtuS, Prathamaḥ sargaḥ, 1.2 (PPP. √abhyupaśam 4. Ā.)


√abhyupasthā 1. P.
to arrive, to come close, to honour
abhyupasthita - nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ // MBh, 3, 264, 40.2 (PPP. √abhyupasthā 1. P.)


√abhyupāgam 1. P.
to approach
abhyupāgata - pitāmahād eva varo mamāpyeṣo 'bhyupāgataḥ // Rām, Su, 48, 14.2 (PPP. √abhyupāgam 1. P.)
abhyupāgamya - mithilām abhyupāgamya vīryaṃ jijñāsavas tadā // Rām, Bā, 65, 18.2 (Abs. √abhyupāgam 1. P.)


√abhyupās 4. P.

abhyupāsmahe - idaṃ śreyaḥ param iti vayam evābhyupāsmahe / MBh, 12, 11, 8.2 (Ind. Pr. 1. pl. √abhyupās 4. P.)


√abhyupāhṛ 1. P.
to bring near, to offer
abhyupāharat - yudhiṣṭhiro mahārāja dhṛtarāṣṭre 'bhyupāharat // MBh, 15, 1, 9.3 (Impf. 3. sg. √abhyupāhṛ 1. P.)


√abhyupe 2. P.
to admit as an argument or a position, to agree with, to approach, to approach, to approve of, to arrive at, to bathe, to enter, to enter a state or condition, to go near, to go to meet any one, to obtain, to select as, to share
abhyupaiṣi - [..] na kṣamam adhruvā śrīścale pade vismayamabhyupaiṣi // BCar, 13, 69.2 (Ind. Pr. 2. sg. √abhyupe 2. P.)
abhyupaiti - [..] keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti / Rām, Ki, 27, 22.1 (Ind. Pr. 3. sg. √abhyupe 2. P.)
abhyupayanti - saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ / YāSmṛ, 3, 3.1 (Ind. Pr. 3. pl. √abhyupe 2. P.)
abhyupeyāt - pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam / Su, Cik., 9, 43.1 (Opt. Pr. 3. sg. √abhyupe 2. P.)
abhyupeyuḥ - aṣṭāvakraṃ pūjayanto 'bhyupeyur viprāḥ sarve prāñjalayaḥ pratītāḥ // MBh, 3, 134, 21.2 (Opt. Pr. 3. pl. √abhyupe 2. P.)
abhyupehi - tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām // Rām, Yu, 24, 36.2 (Imper. Pr. 2. sg. √abhyupe 2. P.)
abhyupaitu - vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ // Rām, Yu, 12, 7.2 (Imper. Pr. 3. sg. √abhyupe 2. P.)
abhyupāyāma - niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ // MBh, 7, 48, 39.2 (Imper. Pr. 1. pl. √abhyupe 2. P.)
abhyupeta - [..] brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta / MBh, 5, 56, 58.1 (Imper. Pr. 2. pl. √abhyupe 2. P.)
abhyupaiṣyati - abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // Rām, Ay, 38, 15.2 (Fut. 3. sg. √abhyupe 2. P.)
abhyupaiṣyanti - te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ / MBh, 5, 75, 17.1 (Fut. 3. pl. √abhyupe 2. P.)
abhyupeyatuḥ - suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // Rām, Ār, 70, 5.2 (Perf. 3. du. √abhyupe 2. P.)
abhyupeyuḥ - sarve purastād vitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ // MBh, 4, 61, 5.2 (Perf. 3. pl. √abhyupe 2. P.)
abhyupeyate - [..] cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyateyathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā // SpKāNi, 1, 13.2, 8.0 (Ind. Pass. 3. sg. √abhyupe 2. P.)

abhyupayant - tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ / MaS, 11, 260.1 (Ind. Pr. √abhyupe 2. P.)
abhyupeyivas - gatvā caturahaṃ mārgaṃ videhān abhyupeyivān / Rām, Bā, 68, 7.1 (Perf. √abhyupe 2. P.)
abhyupeta - kāryārthamabhyupetena yo mohena prakalpitaḥ // BoCA, 9, 76.2 (PPP. √abhyupe 2. P.)
abhyupeya - sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva [..] MṛgṬī, Vidyāpāda, 2, 14.2, 2.1 (Ger. √abhyupe 2. P.)
abhyupetya - evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi // MBh, 3, 6, 12.3 (Abs. √abhyupe 2. P.)


√abhyupekṣ 1. Ā.
to allow, to overlook
abhyupekṣita - vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām // MBh, 1, 170, 15.2 (PPP. √abhyupekṣ 1. Ā.)


√abhyullas 1. P.
abhyullasant - [..] muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃrājavāhanamāśīrvādapūrvakaṃ dadarśa / DKCar, Pūrvapīṭhikā, 5, 23.1 (Ind. Pr. √abhyullas 1. P.)


√abhyūh 1. P.
to cover with
abhyūhya - asaṃgṛhītam apyanyad abhyūhyam anayā diśā // KāvAl, 2, 95.2 (Ger. √abhyūh 1. P.)
abhyūhya - akaluṣatvavad abhyūhya śiṣyā aparaṃ gomṛgadharmitvaṃ pratipatsyanta ity [..] GaṇKṬ, 3.2, 33.1 (Abs. √abhyūh 1. P.)


√abhyṛch 6. Ā.

abhyarchat - padātistūrṇam abhyarchad rathasthaṃ drupadātmajam // MBh, 6, 57, 25.2 (Impf. 3. sg. √abhyṛch 6. Ā.)


√abhye 2. P.
to go near
abhyāyant - narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte / MBh, 6, 42, 7.1 (Ind. Pr. √abhye 2. P.)
abhyeta - mṛgasya netre akṛṣṇarasenābhyete // RasṬ, 206.2, 1.0 (PPP. √abhye 2. P.)
abhyetya - ūcur brahmāṇam abhyetya sahitāḥ karmaṇo 'ntare // SkPu, 4, 25.2 (Abs. √abhye 2. P.)


√amarīkṛ 8. P.

amarīkaroti - amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt // RRS, 1, 34.2 (Ind. Pr. 3. sg. √amarīkṛ 8. P.)


√amalīkṛ 8. Ā.
to purify
amalīkṛta - [..] na tu vijñātā vijñāne hy amalīkṛte // Ca, Sū., 28, 40.2 (PPP. √amalīkṛ 8. Ā.)


√amṛtīkṛ 8. P.
to make immortal
amṛtīkṛta - abhrakaṃ bhakṣayed ādau māritaṃ cāmṛtīkṛtam / RRĀ, Ras.kh., 2, 2.1 (PPP. √amṛtīkṛ 8. P.)
amṛtīkṛtya - amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ / GarPu, 1, 48, 66.1 (Abs. √amṛtīkṛ 8. P.)


√amṛtībhū 1. Ā.
, [rel.] to become immortal
amṛtībhavati - bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ // YāSmṛ, 3, 61.2 (Ind. Pr. 3. sg. √amṛtībhū 1. Ā.)
amṛtībhavanti - mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca / ĀK, 2, 7, 26.2 (Ind. Pr. 3. pl. √amṛtībhū 1. Ā.)
amṛtībhavet - etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtībhavet // YāSmṛ, 3, 159.2 (Opt. Pr. 3. sg. √amṛtībhū 1. Ā.)
amṛtībhava - śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava // NāS, 2, 20, 40.2 (Imper. Pr. 2. sg. √amṛtībhū 1. Ā.)

amṛtībhūta - tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ // KūPu, 2, 2, 33.2 (PPP. √amṛtībhū 1. Ā.)


√amlībhū 1. Ā.
to become sour
amlībhūta - [..] śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtametaiśceti // Mugh, 2, 18.2, 5.0 (PPP. √amlībhū 1. Ā.)


√arc 1. Ā.
to adorn, to be brilliant, to honour or treat with respect, to praise, to recommend, to shine, to sing
arcati - evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati / MaS, 3, 93.1 (Ind. Pr. 3. sg. √arc 1. Ā.)
arcanti - padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ // BhāgP, 3, 8, 5.2 (Ind. Pr. 3. pl. √arc 1. Ā.)
arcet - cakram arcet tadaucityād anucakraṃ tathānugam / TantS, Dvāviṃśam āhnikam, 19.1 (Opt. Pr. 3. sg. √arc 1. Ā.)
arcantu - ye ca tatra mṛtāsteṣāṃ suhṛdo 'rcantu tān api / MBh, 1, 137, 13.2 (Imper. Pr. 3. pl. √arc 1. Ā.)
arcanta - raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ / MBh, 1, 124, 22.6 (Impf. 3. pl. √arc 1. Ā.)
arciṣyasi - kṛtārthaṃ māṃ sahāmātyastvam arciṣyasi bhārata // MBh, 5, 89, 18.2 (Fut. 2. sg. √arc 1. Ā.)
arciṣyanti - prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ / GarPu, 1, 43, 5.1 (Fut. 3. pl. √arc 1. Ā.)
ārciṣam - uttīryācarya ca snānam ārciṣaṃ devatāgurūn // Bṛhat, 18, 516.2 (athem. is-Aor. 1. sg. √arc 1. Ā.)
ānarca - stutibhiś cānurūpābhir ānarcāyatalocanā // Rām, Ay, 22, 12.2 (Perf. 3. sg. √arc 1. Ā.)
ānarcuḥ - ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ // MBh, 3, 27, 25.2 (Perf. 3. pl. √arc 1. Ā.)

arcant - atiśaktyā pitṝn arcan devāṃśca prayataḥ sadā / MBh, 1, 70, 30.1 (Ind. Pr. √arc 1. Ā.)
arciṣyant - gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn / MaS, 4, 251.1 (Fut. √arc 1. Ā.)
arcita - samāgamya tu rājñā ca rājaputreṇa cārcitāḥ / Rām, Ay, 64, 2.1 (PPP. √arc 1. Ā.)
arcitavant - [..] snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir [..] Ca, Sū., 15, 9.1 (PPA. √arc 1. Ā.)
arcya - bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ // Ca, Cik., 1, 11.2 (Ger. √arc 1. Ā.)
arcitum - [..] hitvā nārhase hy etāḥ saha bhartṛbhirarcitum // SkPu, 10, 15.2 (Inf. √arc 1. Ā.)
arcitvā - tāv arcitvā sahasrākṣas tataḥ kuśalam avyayam / MBh, 3, 51, 13.1 (Abs. √arc 1. Ā.)


√arcay 10. Ā.
to adore, to venerate, to worship
arcayāmi - śreṣṭhāṃstasmātsadā manye tatastānarcayāmyaham // SkPu, 10, 18.2 (Ind. Pr. 1. sg. √arcay 10. Ā.)
arcayasi - arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām // MBh, 1, 68, 33.2 (Ind. Pr. 2. sg. √arcay 10. Ā.)
arcayati - sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum / MṛgṬī, Vidyāpāda, 1, 5.2, 12.1 (Ind. Pr. 3. sg. √arcay 10. Ā.)
arcayāmaḥ - arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram // MBh, 6, 61, 58.2 (Ind. Pr. 1. pl. √arcay 10. Ā.)
arcayanti - arcayanti tapaḥ satyaṃ madhu kṣaranti yad dhruvam / ŚirUp, 1, 44.3 (Ind. Pr. 3. pl. √arcay 10. Ā.)
arcayeyam - yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam / MBh, 12, 328, 22.1 (Opt. Pr. 1. sg. √arcay 10. Ā.)
arcayet - [..] prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī [..] TantS, Caturdaśam āhnikam, 5.0 (Opt. Pr. 3. sg. √arcay 10. Ā.)
arcayeyuḥ - vaidehakāntevāsinaścainaṃ samiddhayogair arcayeyuḥ // ArthŚ, 1, 11, 15.1 (Opt. Pr. 3. pl. √arcay 10. Ā.)
arcaya - arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // Rām, Ay, 29, 12.2 (Imper. Pr. 2. sg. √arcay 10. Ā.)
arcayatām - [..] tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃbhṛśam // MBh, 5, 192, 11.2 (Imper. Pr. 3. sg. √arcay 10. Ā.)
arcayantu - te'rcayantu sadā kālaṃ liṅgamūrtiṃ maheśvaram // LiPu, 1, 73, 25.3 (Imper. Pr. 3. pl. √arcay 10. Ā.)
ārcayat - jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat // MBh, 2, 5, 3.4 (Impf. 3. sg. √arcay 10. Ā.)
ārcayan - jayenādbhutakalpena devadevam athārcayan // MBh, 12, 160, 63.2 (Impf. 3. pl. √arcay 10. Ā.)
arcayiṣyāmi - tatprabhāte 'rcayiṣyāmi sāmagyāḥ sannidhau bhava / GarPu, 1, 43, 29.1 (Fut. 1. sg. √arcay 10. Ā.)
arcayiṣyati - arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ // Rām, Ki, 25, 6.2 (Fut. 3. sg. √arcay 10. Ā.)
arcayiṣyanti - saptasārasvate snātvā arcayiṣyanti ye tu mām // MBh, 3, 81, 113.2 (Fut. 3. pl. √arcay 10. Ā.)
arcayāmāsa - arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ / SkPu (Rkh), Revākhaṇḍa, 7, 24.1 (periphr. Perf. 1. sg. √arcay 10. Ā.)
arcayāmāsa - arcayāmāsa vaidarbhī dhanenātīva bhāminī // MBh, 3, 68, 17.2 (periphr. Perf. 3. sg. √arcay 10. Ā.)
arcayāmāsatuḥ - tau svāgatena taṃ vipram arcayāmāsatus tadā // MBh, 3, 204, 13.3 (periphr. Perf. 3. du. √arcay 10. Ā.)
arcayāṃcakruḥ - daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate // MBh, 1, 152, 11.3 (periphr. Perf. 3. pl. √arcay 10. Ā.)
arcyase - yena tvamarcyase tena pūjitāḥ sarvadevatāḥ / ĀK, 1, 3, 114.1 (Ind. Pass. 2. sg. √arcay 10. Ā.)
arcyate - arcyate vā kvacit tatra na vyatikriyate budhaḥ // BhāgP, 11, 11, 14.2 (Ind. Pass. 3. sg. √arcay 10. Ā.)
arcyante - [..] viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyantaityevamabhihitam // SūrŚṬī, 1, 12.2, 28.0 (Ind. Pass. 3. pl. √arcay 10. Ā.)
arcyantām - puṣpopahārair arcyantāṃ devatāścāpi sarvaśaḥ // MBh, 4, 63, 23.2 (Imper. Pass. 3. pl. √arcay 10. Ā.)

arcayant - ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ / BhāgP, 3, 16, 11.1 (Ind. Pr. √arcay 10. Ā.)
arcayiṣyant - daivatānyarcayiṣyantī nirjagāmāśramāt pṛthā / MBh, 1, 114, 11.12 (Fut. √arcay 10. Ā.)
arcita - tārkṣyatulyamahātejāḥ pūjanīyo yathārcitaḥ // Maṇi, 1, 57.2 (PPP. √arcay 10. Ā.)
arcayitavya - namasyo 'rcayitavyaśca dhyātavyo matparairjanaiḥ / KūPu, 1, 32, 26.1 (Ger. √arcay 10. Ā.)
arcayitvā - snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ [..] MaS, 2, 181.2 (Abs. √arcay 10. Ā.)
arcyamāna - paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim / BoCA, 10, 14.1 (Ind. Pass. √arcay 10. Ā.)


√arjay 10. Ā.
to aquire, to get sth.
arjayati - [..] sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥcetayati cinoti vā aneneti cittam // PABh, 5, 36, 5.0 (Ind. Pr. 3. sg. √arjay 10. Ā.)
arjayanti - yad garhitenārjayanti karmaṇā brāhmaṇā dhanam / MaS, 11, 194.1 (Ind. Pr. 3. pl. √arjay 10. Ā.)
arjayet - na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet / MBh, 12, 281, 5.1 (Opt. Pr. 3. sg. √arjay 10. Ā.)
arjayasva - tad arjayasva kaunteya śreyo vai te bhaviṣyati // MBh, 3, 45, 7.2 (Imper. Pr. 2. sg. √arjay 10. Ā.)
ārjayat - svapuraṃ punar āgamya saṃbhārān punar ārjayat / MBh, 1, 215, 11.84 (Impf. 3. sg. √arjay 10. Ā.)
arjyate - mithyādṛṣṭisahasrāṇi bhojayitvā yad arjyate / Bṛhat, 25, 71.1 (Ind. Pass. 3. sg. √arjay 10. Ā.)

arjayant - kalahaṃ varjayantaśca arjayantas tathārjavam / MaPu, 131, 36.1 (Ind. Pr. √arjay 10. Ā.)
arjita - āgamāvirodhigrahaṇād ekānnasya vidyākhyāpanānuśāsanalokayātrādibhir nimittair arjitabhaikṣasya pratiṣedho draṣṭavya ityeṣā prātipadāvasthasya vidhiḥ // GaṇKṬ, 2.2, 25.0 (PPP. √arjay 10. Ā.)
arjayitvā - [..] puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvāgṛhṇāti cotsṛjati ca // SpKāNi, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 (Abs. √arjay 10. Ā.)


√arday 10. P.
to afflict
ardayati - nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam // Rām, Yu, 60, 43.2 (Ind. Pr. 3. sg. √arday 10. P.)
ardayet - yuktiṣv apy asamarthāsu śapathair enam ardayet / NāS, 2, 1, 218.1 (Opt. Pr. 3. sg. √arday 10. P.)
ārdayat - mācellakāṃstrigartāṃśca yaudheyāṃścārdayaccharaiḥ // MBh, 7, 18, 16.2 (Impf. 3. sg. √arday 10. P.)
ardayatām - mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe // MBh, 7, 71, 21.2 (Impf. 3. du. √arday 10. P.)
ārdayan - tato vitimire jāte devāḥ śakunim ārdayan // MBh, 1, 28, 9.2 (Impf. 3. pl. √arday 10. P.)
ardayiṣyāmi - ardayiṣyāmyahaṃ pārtham ulkābhir iva kuñjaram // MBh, 4, 43, 12.2 (Fut. 1. sg. √arday 10. P.)
ardayāmāsa - kirātarūpī bhagavān ardayāmāsa phalgunam // MBh, 3, 40, 44.2 (periphr. Perf. 3. sg. √arday 10. P.)
ardayāmāsatuḥ - pāṇḍavaṃ bhṛśasaṃkruddhāv ardayāmāsatuḥ śaraiḥ // MBh, 7, 74, 22.2 (periphr. Perf. 3. du. √arday 10. P.)
ardayāmāsuḥ - daśabhir daśabhir bhīṣmam ardayāmāsur ojasā // MBh, 6, 114, 11.2 (periphr. Perf. 3. pl. √arday 10. P.)

ardayant - tīkṣṇadhāreṇa śūlena mahiṣo harimardayan / MaPu, 152, 18.1 (Ind. Pr. √arday 10. P.)
ardita - [..] kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ // RājNi, Gr., 11.2 (PPP. √arday 10. P.)
ardayitvā - ardayitvā bhṛśaṃ bāṇair drāvayāmāsa pāṇḍavaḥ / MBh, 1, 181, 20.22 (Abs. √arday 10. P.)
ardyamāna - kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca / BhāgP, 3, 9, 8.1 (Ind. Pass. √arday 10. P.)


√ardhay 10. P.
ardhita - pippalyā dvipalaṃ dadyāc caturjātaṃ kaṇārdhitam / AHS, Utt., 39, 38.1 (PPP. √ardhay 10. P.)


√arpay 10. Ā.
to apply, to cast, to cast through, to cause to move, to direct towards, to fasten, to give, to give back, to insert, to offer, to pierce, to place, to place on, to present, to restore, to surrender, to throw
arpayati - [..] apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ [..] TantS, 6, 15.0 (Ind. Pr. 3. sg. √arpay 10. Ā.)
arpayataḥ - [..] yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ // TantS, 8, 67.0 (Ind. Pr. 3. du. √arpay 10. Ā.)
arpayanti - [..] dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayantitāstvetāstriṃśat savibhāgā vyākhyātāḥ / Su, Śār., 9, 7.2 (Ind. Pr. 3. pl. √arpay 10. Ā.)
arpayet - [..] bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir [..] TantS, 21, 4.0 (Opt. Pr. 3. sg. √arpay 10. Ā.)
arpayeyuḥ - taṃ sattriṇaḥ saṃsthāsvarpayeyuḥ // ArthŚ, 1, 12, 8.1 (Opt. Pr. 3. pl. √arpay 10. Ā.)
arpaya - bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre // MaPu, 23, 46.3 (Imper. Pr. 2. sg. √arpay 10. Ā.)
arpayata - baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ [..] DKCar, 2, 2, 360.1 (Imper. Pr. 2. pl. √arpay 10. Ā.)
ārpayat - śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat / Rām, Ār, 27, 25.1 (Impf. 3. sg. √arpay 10. Ā.)
arpayitā - yadā śarān arpayitā tavorasi tadā manas te kim [..] MBh, 3, 252, 18.3 (periphr. Fut. 3. sg. √arpay 10. Ā.)
arpayāmāsa - ātmānam arpayāmāsa mohanāya pipīlikā // MaPu, 20, 37.3 (periphr. Perf. 3. sg. √arpay 10. Ā.)
arpyate - vāsanastham anākhyāya haste 'nyasya yad arpyate / YāSmṛ, 2, 65.1 (Ind. Pass. 3. sg. √arpay 10. Ā.)

arpayant - apramatto 'nuyuñjīta mano mayy arpayañchanaiḥ / BhāgP, 11, 13, 13.1 (Ind. Pr. √arpay 10. Ā.)
arpita - dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito [..] RājNi, Śat., 204.2 (PPP. √arpay 10. Ā.)
arpitavant - rudrāyārpitavān so'pi tam evāmbaram ākarot / VarPu, 27, 17.2 (PPA. √arpay 10. Ā.)
arpya - puṣpapātavaśātsiddho mantro 'rpyaḥ sādhyasiddhaye // , 26, 18.2 (Ger. √arpay 10. Ā.)
arpayitum - śarān arpayituṃ kaścit kavace tava śakṣyati // MBh, 7, 69, 37.2 (Inf. √arpay 10. Ā.)
arpayitvā - tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet // TantS, Dvāviṃśam āhnikam, 13.0 (Abs. √arpay 10. Ā.)
arpyamāṇa - [..] praviśya maṅgalapāṭhakair agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃbāhudaṇḍam ākṛṣya churikayorasi prāharṣam // DKCar, 2, 2, 377.1 (Ind. Pass. √arpay 10. Ā.)


√arh 1. Ā.
to be able, to be allowed to, to be worthy of, to counterbalance, to deserve, to merit
arhāmi - tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // Rām, Ay, 19, 12.2 (Ind. Pr. 1. sg. √arh 1. Ā.)
arhasi - gṛhṇāti bhagavān svasthas tan mamākhyātum arhasi // SātT, 1, 4.2 (Ind. Pr. 2. sg. √arh 1. Ā.)
arhati - sakṛt pāṭhasya deveśi kalāṃ nārhati ṣoḍaśīm // MBhT, 6, 55.2 (Ind. Pr. 3. sg. √arh 1. Ā.)
arhathaḥ - prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ // Rām, Bā, 71, 15.2 (Ind. Pr. 2. du. √arh 1. Ā.)
arhataḥ - ādhiś copanidhiś cobhau na kālātyayam arhataḥ / MaS, 8, 145.1 (Ind. Pr. 3. du. √arh 1. Ā.)
arhatha - niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ // BhāgP, 11, 3, 34.3 (Ind. Pr. 2. pl. √arh 1. Ā.)
arhanti - asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm // MBhT, 10, 23.2 (Ind. Pr. 3. pl. √arh 1. Ā.)
arheyam - na parityāgam arheyaṃ matsakāśād ariṃdama / Rām, Bā, 52, 12.1 (Opt. Pr. 1. sg. √arh 1. Ā.)
arhet - yad yad arhet sa vārṣṇeyastat tad deyam asaṃśayam // MBh, 5, 84, 21.2 (Opt. Pr. 3. sg. √arh 1. Ā.)
arhāma - jayantaḥ pātyamānā vā prāptum arhāma sadgatim // MBh, 3, 154, 25.2 (Imper. Pr. 1. pl. √arh 1. Ā.)
arhata - [..] amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca [..] Ca, Cik., 1, 4, 4.2 (Imper. Pr. 2. pl. √arh 1. Ā.)
ārhata - pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān / MBh, 1, 199, 26.4 (Impf. 3. sg. √arh 1. Ā.)
ānṛhuḥ - ānṛcur ānṛhuś cicyuṣe tityāja śrātāḥ śritam āśīrāśīrtāḥ // Aṣṭ, 6, 1, 36.0 (Perf. 3. pl. √arh 1. Ā.)

arhant - natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // RAdhy, 1, 1.2 (Ind. Pr. √arh 1. Ā.)
arhita - tadā viśuddhatāṃ yāti sarvayogārhito bhavet // YRā, Dh., 207.2 (PPP. √arh 1. Ā.)
arhaṇīya - arhaṇīyena kāmaiśca yathānyāyam apūjayat / MBh, 1, 122, 23.2 (Ger. √arh 1. Ā.)


√arhay 10. P.

arhayanti - vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ santo vidvāṃsaścārhayantyarhaṇīyāḥ / MBh, 12, 25, 33.1 (Ind. Pr. 3. pl. √arhay 10. P.)
arhayet - sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā // MaS, 3, 3.2 (Opt. Pr. 3. sg. √arhay 10. P.)
arhayāmāsa - svayaṃ tān arhayāmāsa kvāpi yāteṣu bandhuṣu // BhāgP, 11, 9, 5.2 (periphr. Perf. 3. sg. √arhay 10. P.)

arhayant - jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan // MBh, 1, 166, 16.5 (Ind. Pr. √arhay 10. P.)
arhayitvā - arhayitvā yathānyāyam upayājam uvāca saḥ // MBh, 1, 155, 10.2 (Abs. √arhay 10. P.)


√alaṃkṛ 8. Ā.
to check, to decorate, to impede, to make ready, to ornament, to prepare, to violate
alaṃkaroti - tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam / RājNi, Kṣīrādivarga, 109.1 (Ind. Pr. 3. sg. √alaṃkṛ 8. Ā.)
alaṃkuryāt - svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham // ĀK, 1, 2, 111.2 (Opt. Pr. 3. sg. √alaṃkṛ 8. Ā.)
alaṃkuru - alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili / Rām, Ay, 111, 11.1 (Imper. Pr. 2. sg. √alaṃkṛ 8. Ā.)
alamakārṣīt - [..] nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt // DKCar, 2, 3, 79.1 (athem. s-Aor. 3. sg. √alaṃkṛ 8. Ā.)
alaṃcakāra - alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ // MBh, 4, 21, 20.2 (Perf. 3. sg. √alaṃkṛ 8. Ā.)
alaṃcakruḥ - mūrtimanta upāgamya alaṃcakruḥ purottamam // SkPu, 13, 64.2 (Perf. 3. pl. √alaṃkṛ 8. Ā.)
alaṃkriyante - vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni // ṚtuS, Caturthaḥ sargaḥ, 2.2 (Ind. Pass. 3. pl. √alaṃkṛ 8. Ā.)

alaṃkṛta - [..] ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtamiti // MṛgṬī, Vidyāpāda, 2, 1.2, 21.0 (PPP. √alaṃkṛ 8. Ā.)
alaṃkartum - kuṭajārjunamālābhir alaṃkartuṃ divākaram // Rām, Ki, 27, 4.2 (Inf. √alaṃkṛ 8. Ā.)
alaṃkṛtya - alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate // MaS, 3, 28.2 (Abs. √alaṃkṛ 8. Ā.)


√alavaṇīkṛ 8. Ā.
alavaṇīkṛta - ervārubījaṃ toyena pibed vālavaṇīkṛtam // Su, Utt., 55, 25.2 (PPP. √alavaṇīkṛ 8. Ā.)


√alasībhū 1. P.
to become tired, [medic.] to show the symptoms of alasaka
alasībhūta - āmāśaye 'lasībhūtas tena so 'lasakaḥ smṛtaḥ / AHS, Sū., 8, 7.1 (PPP. √alasībhū 1. P.)


√alpībhū 1. P.
to become smaller
alpībhaviṣyanti - jñānānyalpībhaviṣyanti tasmāt tvāṃ codayāmyaham // MBh, 12, 46, 23.2 (Fut. 3. pl. √alpībhū 1. P.)

alpībhavant - apaneyam asṛk tasminn alpībhavati śoṇite / AHS, Utt., 9, 36.1 (Ind. Pr. √alpībhū 1. P.)


√av 1. P.
to accept favourably, to animate, to bring to, to drive, to favour, to govern, to guard, to impel, to offer, to refresh
avasi - [..] māyayā triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasilumpasi tadguṇasthaḥ / BhāgP, 11, 6, 8.1 (Ind. Pr. 2. sg. √av 1. P.)
avati - [..] prajananād evainaṃ tat prajanayitā prajanayaty avaty attur vai puruṣo na hi [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. sg. √av 1. P.)
ava - kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti [..] MṛgṬī, Vidyāpāda, 6, 6.1, 1.0 (Imper. Pr. 2. sg. √av 1. P.)
avatu - [..] bījaṃ cakṣuṣoḥ pātu sarvāṅgaṃ me sadāvatu // MBhT, 7, 27.2 (Imper. Pr. 3. sg. √av 1. P.)
avantu - brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te // MaPu, 93, 52.3 (Imper. Pr. 3. pl. √av 1. P.)
āvat - brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān // SātT, 2, 44.2 (Impf. 3. sg. √av 1. P.)
avyāt - śuklābhaḥ so 'vyād vaḥ śrīgadādharaḥ // GarPu, 1, 45, 14.2 (root Aor. 3. sg. √av 1. P.)

avitum - trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ / SātT, 2, 29.1 (Inf. √av 1. P.)


√avakartay 10. P.

avakartayet - kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet // MaS, 8, 281.2 (Opt. Pr. 3. sg. √avakartay 10. P.)


√avakuṭ 4. P.
avakuṭya - [..] tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇenaṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ / Su, Cik., 31, 8.1 (Abs. √avakuṭ 4. P.)


√avakūj 1. P.
to make a sound, to utter
avakūjant - abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ [..] Ca, Nid., 8, 8.2 (Ind. Pr. √avakūj 1. P.)


√avakūlay 10. P.
to boil, to burn, to cook, to singe
avakūlayet - mṛdāvaliptamaṅgāraiḥ khādirair avakūlayet // Su, Utt., 18, 35.2 (Opt. Pr. 3. sg. √avakūlay 10. P.)


√avakṛ 6. Ā.
to bestrew, to cover with, to fill, to leave, to pour out or down, to pour upon, to scatter, to shake off, to spill one's semen virile, to spread, to throw off
avakiranti - vāyuvegapracalitāḥ puṣpair avakiranti gām // Rām, Ki, 1, 8.2 (Ind. Pr. 3. pl. √avakṛ 6. Ā.)
avakiret - reto nāvakirej jātu brahmavratadharaḥ svayam / BhāgP, 11, 17, 25.1 (Opt. Pr. 3. sg. √avakṛ 6. Ā.)
avākiram - astrapūgena mahatā raṇe bhūtam avākiram // MBh, 3, 163, 31.2 (Impf. 1. sg. √avakṛ 6. Ā.)
avākirat - kṛtvā lokān nirālokāṃstena devān avākirat // MBh, 1, 28, 5.2 (Impf. 3. sg. √avakṛ 6. Ā.)
avākiran - āvṛtya sarvatas te māṃ śaravarṣair avākiran // MBh, 3, 167, 2.2 (Impf. 3. pl. √avakṛ 6. Ā.)
avakariṣyati - mahāvātasamuddhūtaṃ yan mām avakariṣyati / Rām, Ay, 27, 12.1 (Fut. 3. sg. √avakṛ 6. Ā.)
avakariṣyanti - lājair avakariṣyanti praviśantāv ariṃdamau // Rām, Ay, 38, 13.2 (Fut. 3. pl. √avakṛ 6. Ā.)
avacakre - abhitaḥ pāṇḍavāṃścitrair avacakre samantataḥ // MBh, 3, 172, 15.2 (Perf. 3. sg. √avakṛ 6. Ā.)
avacakruḥ - puṣpavarṣaiśca divyaistam avacakrur divaukasaḥ // MBh, 12, 319, 14.2 (Perf. 3. pl. √avakṛ 6. Ā.)
avakīryate - ghoro daṃśastu jālinyā rājimānavakīryate / Su, Ka., 8, 124.1 (Ind. Pass. 3. sg. √avakṛ 6. Ā.)
avakīryante - yantraistair avakīryante parikhāsu samantataḥ // Rām, Yu, 3, 16.2 (Ind. Pass. 3. pl. √avakṛ 6. Ā.)
avākīryata - avākīryata saṃrabdhair viśvāmitrasya paśyataḥ // MBh, 1, 165, 37.3 (Impf. Pass.3. sg. √avakṛ 6. Ā.)
avakīryanta - saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt // Rām, Ār, 50, 30.2 (Impf. Pass.3. pl. √avakṛ 6. Ā.)

avakirant - sa tvam indrāśaniprakhyaiḥ śarair avakiran parān / Rām, Yu, 73, 3.1 (Ind. Pr. √avakṛ 6. Ā.)
avakīrṇa - saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet // MaS, 6, 48.2 (PPP. √avakṛ 6. Ā.)
avakīrya - [..] anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikamupadiśeddvivraṇīyoktena ca vidhānenopacaret // Su, Sū., 16, 15.3 (Abs. √avakṛ 6. Ā.)
avakīryamāṇa - [..] niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥśayīta / Su, Cik., 29, 12.4 (Ind. Pass. √avakṛ 6. Ā.)


√avakṛt 6. P.
to cut off, to destroy
avakṛntet - bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet / Su, Utt., 16, 4.1 (Opt. Pr. 3. sg. √avakṛt 6. P.)
avacakarta - śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ // MBh, 7, 100, 31.2 (Perf. 3. sg. √avakṛt 6. P.)

avakṛtta - ghṛṣṭāvakṛttavicchinnapravilambitapātitam / AHS, Utt., 26, 2.1 (PPP. √avakṛt 6. P.)


√avakṛṣ 1. P.
to allure, to drag down, to draw off or away, to entice, to remove, to take off, to turn off
avakarṣet - āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate / MBh, 12, 280, 3.1 (Opt. Pr. 3. sg. √avakṛṣ 1. P.)
avākarṣaḥ - avākarṣastvam ātmānaṃ niyamaistatpriyepsayā // MBh, 7, 172, 83.2 (Impf. 2. sg. √avakṛṣ 1. P.)
avakṛṣyase - athavā te svabhāvo 'yaṃ yena pārthāvakṛṣyase / MBh, 14, 12, 7.1 (Ind. Pass. 2. sg. √avakṛṣ 1. P.)

avakarṣant - so 'vakarṣan vikarṣaṃśca senāgraṃ samaloḍayat // MBh, 7, 102, 66.2 (Ind. Pr. √avakṛṣ 1. P.)
avakṛṣṭa - yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ / Su, Cik., 35, 18.5 (PPP. √avakṛṣ 1. P.)
avakṛṣya - dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca // ṚtuS, Caturthaḥ sargaḥ, 14.2 (Abs. √avakṛṣ 1. P.)


√avak�p 1. Ā.
to answer, to be fit for, to be right, to correspond to, to serve to
avakalpate - [..] pratyarthaṃ sakramasaṃvedanaviśeṣasya pariṇāmitvābhyupagame sati smṛtir nāvakalpate // MṛgṬī, Vidyāpāda, 6, 6.1, 1.0 (Ind. Pr. 3. sg. √avak�p 1. Ā.)


√avakram 1. P.
to descend, to overcome, to step down upon, to tread down
avakrāmati - [..] yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo [..] Ca, Śār., 3, 3.1 (Ind. Pr. 3. sg. √avakram 1. P.)
avakrāmet - [..] khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā [..] Ca, Śār., 3, 4.12 (Opt. Pr. 3. sg. √avakram 1. P.)

avakrānta - [..] kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam // Saṅgh, 1, 31.1 (PPP. √avakram 1. P.)


√avakrī 9. P.
to bribe, to purchase for one's self hire
avakrīta - nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena // GauDh, 2, 3, 40.1 (PPP. √avakrī 9. P.)


√avaklid 4. Ā.
avaklinna - [..] pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ [..] Ca, Sū., 15, 16.1 (PPP. √avaklid 4. Ā.)


√avakṣip 6. P.
to blame, to cause to fly down or away, to grant, to hurl, to insinuate, to revile, to throw down, to yield
avakṣipet - purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet // ArthŚ, 1, 10, 2.1 (Opt. Pr. 3. sg. √avakṣip 6. P.)
avākṣipat - śira udyamya nāgasya punaḥ punar avākṣipat // MBh, 1, 16, 14.2 (Impf. 3. sg. √avakṣip 6. P.)
avākṣipan - droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan // MBh, 7, 98, 51.2 (Impf. 3. pl. √avakṣip 6. P.)

avakṣipta - svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ [..] Su, Sū., 32, 4.1 (PPP. √avakṣip 6. P.)
avakṣipya - sūkṣmavastram avakṣipya munivastrāṇy avasta ha // Rām, Ay, 33, 7.2 (Abs. √avakṣip 6. P.)


√avakṣu 2. P.
to sneeze upon
avakṣuta - dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam // MaS, 4, 213.2 (PPP. √avakṣu 2. P.)


√avakṣud 1. P.
to stamp or pound or rub to pieces
avakṣuṇṇa - etena viṣṭhāvakṣuṇṇā sadya utsādakārikā // ArthŚ, 14, 3, 77.3 (PPP. √avakṣud 1. P.)
avakṣudya - tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ [..] Su, Cik., 4, 28.1 (Abs. √avakṣud 1. P.)


√avagam 6. P.
to assure one's self, to be convinced, to come to, to consider, to descend to, to get power or influence, to go down, to go near, to know, to obtain, to recognize, to think of, to understand, to undertake, to visit
avagacchāmi - anayā tv avagacchāmi deśasya sukhavattayā // Rām, Bā, 27, 17.2 (Ind. Pr. 1. sg. √avagam 6. P.)
avagacchasi - [..] asmi tathā devi yathā mām avagacchasi / Rām, Su, 32, 39.1 (Ind. Pr. 2. sg. √avagam 6. P.)
avagacchati - iti sādhāritaṃ mohād anyathaivāvagacchati / KāvAl, 4, 34.1 (Ind. Pr. 3. sg. √avagam 6. P.)
avagacchanti - na tv evam avagacchanti guṇadoṣam asatstriyaḥ / Rām, Ay, 109, 26.1 (Ind. Pr. 3. pl. √avagam 6. P.)
avagaccheyam - [..] pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyamiti // DKCar, 2, 2, 286.1 (Opt. Pr. 1. sg. √avagam 6. P.)
avagacchet - yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ / MaS, 7, 169.1 (Opt. Pr. 3. sg. √avagam 6. P.)
avagaccheyuḥ - vibhaktān avagaccheyur lekhyam apy antareṇa tān // NāS, 2, 13, 40.2 (Opt. Pr. 3. pl. √avagam 6. P.)
avagaccha - [..] ekottaram atra hastam eva pradhānatamaṃ yantrāṇāmavagacchatadadhīnatvādyantrakarmaṇām // Su, Sū., 7, 3.1 (Imper. Pr. 2. sg. √avagam 6. P.)
avagacchatām - tatsaṃyogena bhavatoḥ karma nāmāvagacchatām // MaPu, 170, 13.3 (Imper. Pr. 3. sg. √avagam 6. P.)
avagacchadhvam - tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai / MBh, 3, 61, 79.1 (Imper. Pr. 2. pl. √avagam 6. P.)
avagacchat - yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ / Rām, Ki, 12, 20.1 (Impf. 3. sg. √avagam 6. P.)
avagaman - yadā tvavagamaṃste vai pāṇḍavāstasya karma tat / MBh, 1, 119, 43.135 (them. Aor. 3. pl. √avagam 6. P.)
avagamyate - [..] hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy [..] MṛgṬī, Vidyāpāda, 2, 17.2, 2.0 (Ind. Pass. 3. sg. √avagam 6. P.)
avagamyatām - vyākhyāto darśanenaiva draṣṭā cāpyavagamyatām // MūlaK, 3, 5.2 (Imper. Pass. 3. sg. √avagam 6. P.)

avagacchant - parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset // ViSmṛ, 54, 8.1 (Ind. Pr. √avagam 6. P.)
avagata - [..] dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ [..] MṛgṬī, Vidyāpāda, 1, 1.2, 19.0 (PPP. √avagam 6. P.)
avagamya - svāvagamyo layaḥ ko 'pi jāyate vāgagocaraḥ // HYP, Caturthopadeśaḥ, 32.2 (Ger. √avagam 6. P.)
avagantum - [..] tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nāsgplānaṃ vināvagantuṃśakyam // MṛgṬī, Vidyāpāda, 6, 6.2, 6.0 (Inf. √avagam 6. P.)
avagamya - tataḥ kāryasamāsaṅgam avagamya hanūmati / Rām, Ki, 43, 7.1 (Abs. √avagam 6. P.)


√avagamay 10. P.
to bring near, to communicate sth., to teach
avagamayati - [..] hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati / STKau, 5.2, 3.70 (Ind. Pr. 3. sg. √avagamay 10. P.)
avagamayanti - [..] cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity [..] MṛgṬī, Vidyāpāda, 1, 9.2, 15.0 (Ind. Pr. 3. pl. √avagamay 10. P.)
avagamayet - tasmādyathāsvalakṣaṇaiḥ karmabhiśca buddhyāpi doṣamevamavagamayet / ASaṃ, 1, 23, 2.5 (Opt. Pr. 3. sg. √avagamay 10. P.)

avagamita - [..] utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ // DKCar, 2, 2, 367.1 (PPP. √avagamay 10. P.)
avagamayya - [..] samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ [..] DKCar, Pūrvapīṭhikā, 1, 76.1 (Abs. √avagamay 10. P.)


√avagarj 1. P.

avagarjasi - śaktihīnataro matto vṛthā tvam avagarjasi // Rām, Ār, 29, 2.2 (Ind. Pr. 2. sg. √avagarj 1. P.)


√avagāḍhībhū 1. Ā.

avagāḍhībhavati - [..] na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavatitasmānna dvividham // Su, Cik., 5, 3.1 (Ind. Pr. 3. sg. √avagāḍhībhū 1. Ā.)


√avagāh 1. P.
to bathe in, to be absorbed in, to go deep into, to plunge into
avagāhe - pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca // MBh, 7, 34, 18.3 (Ind. Pr. 1. sg. √avagāh 1. P.)
avagāhate - [..] hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhateyasmāt // ĀyDī, Śār., 1, 21.2, 21.0 (Ind. Pr. 3. sg. √avagāh 1. P.)
avagāhāmahe - [..] ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha [..] Ca, Śār., 5, 3.2 (Ind. Pr. 1. pl. √avagāh 1. P.)
avagāhante - avīcimavagāhante haṃsāḥ padmavanaṃ yathā // BoCA, 8, 107.2 (Ind. Pr. 3. pl. √avagāh 1. P.)
avagāheta - jale ca nāvagāheta śūnyāgāraṃ ca varjayet / MaPu, 7, 39.1 (Opt. Pr. 3. sg. √avagāh 1. P.)
avagāhadhvam - te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām / Rām, Utt, 31, 29.1 (Imper. Pr. 2. pl. √avagāh 1. P.)
avagāhata - tailenābhyaktasarvāṅgas tailam evāvagāhata // Rām, Ay, 63, 10.2 (Impf. 3. sg. √avagāh 1. P.)
avagāhiṣye - idam evāvagāhiṣye tamasātīrtham uttamam // Rām, Bā, 2, 6.2 (Fut. 1. sg. √avagāh 1. P.)
avagāhire - samahodaradhūmrākṣā narmadām avagāhire // Rām, Utt, 31, 32.2 (Perf. 3. pl. √avagāh 1. P.)
avagāhyate - mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate / BoCA, 9, 52.1 (Ind. Pass. 3. sg. √avagāh 1. P.)
avagāhyatām - eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām // MBh, 3, 97, 27.2 (Imper. Pass. 3. sg. √avagāh 1. P.)

avagāhamāna - vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ // KumS, 7, 40.2 (Ind. Pr. √avagāh 1. P.)
avagāhita - gaṅgāvagāhitā tena kedāraśca sapuṣkaraḥ / SkPu (Rkh), Revākhaṇḍa, 97, 77.1 (PPP. √avagāh 1. P.)
avagāḍhavant - etenādhyavasāyena tat toyam avagāḍhavān / MBh, 3, 297, 10.1 (PPA. √avagāh 1. P.)
avagāhya - uṣṇodake 'vagāhyo vā tathā śāmyati vedanā // Su, Cik., 8, 36.3 (Ger. √avagāh 1. P.)
avagāhitum - [..] ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃśakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt // MṛgṬī, Vidyāpāda, 6, 6.2, 4.0 (Inf. √avagāh 1. P.)
avagāhya - avakīrṇe 'vagāhyāpsu yatāsus tripadāṃ japet // BhāgP, 11, 17, 25.2 (Abs. √avagāh 1. P.)


√avagāhay 10. Ā.

avagāhayet - [..] pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni [..] Ca, Śār., 8, 24.3 (Opt. Pr. 3. sg. √avagāhay 10. Ā.)
avagāhayadhvam - [..] yāsyatha tair yatheṣṭaṃ vimucya vāhān avagāhayadhvam / MBh, 3, 250, 8.1 (Imper. Pr. 2. pl. √avagāhay 10. Ā.)
avagāhayat - cakāra sarvatīrthāni revāṃ cāpyavagāhayat // SkPu (Rkh), Revākhaṇḍa, 222, 5.1 (Impf. 3. sg. √avagāhay 10. Ā.)


√avaguṇṭhay 10. P.
to conceal, to cover with
avaguṇṭhayet - tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // RRS, 9, 34.2 (Opt. Pr. 3. sg. √avaguṇṭhay 10. P.)

avaguṇṭhita - niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ // MaS, 4, 49.2 (PPP. √avaguṇṭhay 10. P.)
avaguṇṭhya - tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam [..] Su, Sū., 16, 15.3 (Abs. √avaguṇṭhay 10. P.)


√avagur 6. Ā.
to assail any one with threats
avaguret - na kadācid dvije tasmād vidvān avagured api / MaS, 4, 169.1 (Opt. Pr. 3. sg. √avagur 6. Ā.)

avagūrya - avagūrya tv abdaśataṃ sahasram abhihatya ca / MaS, 11, 207.1 (Abs. √avagur 6. Ā.)


√avaguh 1. Ā.
to conceal, to cover, to embrace, to hide, to put into or inside
avagūhanti - śālmalīṃ te 'vagūhanti paradāraratā hi ye / SkPu (Rkh), Revākhaṇḍa, 155, 103.1 (Ind. Pr. 3. pl. √avaguh 1. Ā.)
avagūhet - avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām // KūPu, 2, 32, 12.2 (Opt. Pr. 3. sg. √avaguh 1. Ā.)

avagūḍha - priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī / MaPu, 139, 35.1 (PPP. √avaguh 1. Ā.)
avagūhitum - pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ // H, 2, 4.3 (Inf. √avaguh 1. Ā.)


√avagṛ 9. Ā.
to insult
avagūryāt - tasmānnaivāvagūryāddhi naiva jātu nipātayet // MBh, 12, 159, 42.2 (Opt. Pr. 3. sg. √avagṛ 9. Ā.)


√avagrah 9. Ā.
to separate, to divide, to impede, to keep back from, to let go, to let loose, to perceive, to stop
avagṛhṇāti - [..] śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt [..] Ca, Sū., 26, 43.7 (Ind. Pr. 3. sg. √avagrah 9. Ā.)
avagṛhṇīyāt - vaḍaveva niṣṭhuram avagṛhṇīyād iti vāḍavakam ābhyāsikam // KāSū, 2, 6, 20.1 (Opt. Pr. 3. sg. √avagrah 9. Ā.)
avagṛhyate - dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyām avagṛhyate vigṛhītābhyāṃ vināśyate // ArthŚ, 1, 15, 36.1 (Ind. Pass. 3. sg. √avagrah 9. Ā.)

avagrahītum - vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram [..] KāSū, 2, 3, 7.1 (Inf. √avagrah 9. Ā.)
avagṛhya - asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ [..] Su, Sū., 27, 14.1 (Abs. √avagrah 9. Ā.)


√avaghaṭṭay 10. P.
to push away, to push open, to push together, to rub, to stir up
avaghaṭṭayet - [..] yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā [..] Su, Sū., 13, 23.1 (Opt. Pr. 3. sg. √avaghaṭṭay 10. P.)

avaghaṭṭayant - [..] ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayanvipacet / Su, Sū., 11, 11.5 (Ind. Pr. √avaghaṭṭay 10. P.)


√avagharṣay 10. P.
to rub or scratch off, to rub with
avagharṣayet - [..] samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayedevaṃ samyak pravartate // Su, Sū., 14, 35.1 (Opt. Pr. 3. sg. √avagharṣay 10. P.)

avagharṣayant - [..] saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīnsarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā // Su, Śār., 5, 49.0 (Ind. Pr. √avagharṣay 10. P.)


√avaghuṣ 1. Ā.
to proclaim aloud
avaghuṣṭa - avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara // MBh, 1, 124, 9.2 (PPP. √avaghuṣ 1. Ā.)
avaghuṣya - avaghuṣya ca sarvatra vadhyāś citravadhena te // NāS, 2, 19, 12.2 (Abs. √avaghuṣ 1. Ā.)


√avaghṛṣ 1. Ā.
to rub off, to rub to pieces
avaghṛṣṭa - nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ / Su, Ka., 8, 56.1 (PPP. √avaghṛṣ 1. Ā.)
avaghṛṣya - [..] 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā [..] Su, Sū., 11, 18.1 (Abs. √avaghṛṣ 1. Ā.)


√avaghoṣay 10. Ā.

avaghoṣayet - pracāre cāvaghoṣayet amunā prakṛtenopahatāḥ prajñāpayantu iti // ArthŚ, 2, 8, 24.1 (Opt. Pr. 3. sg. √avaghoṣay 10. Ā.)
avaghoṣaya - pañca rāmavadhāyaite niryāntītyavaghoṣaya // Rām, Yu, 52, 22.2 (Imper. Pr. 2. sg. √avaghoṣay 10. Ā.)


√avaghrā 1. P.
to kiss, to smell at, to touch with the mouth
avajighret - avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ // MaS, 3, 218.2 (Opt. Pr. 3. sg. √avaghrā 1. P.)

avaghrāta - manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca // KūPu, 2, 17, 28.2 (PPP. √avaghrā 1. P.)


√avacar 1. Ā.
to come down from
avacacāra - [..] brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāraśuddhān // SātT, 2, 20.2 (Perf. 3. sg. √avacar 1. Ā.)

avacarya - dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra // SātT, 2, 13.2 (Ger. √avacar 1. Ā.)


√avacarv 1. Ā.
to pulverize
avacūrṇa - vātodbhāntapatraṃ mṛtakanirmālyaṃ mayūrāsthicūrṇāvacūrṇaṃ vaśīkaraṇam / KāSū, 7, 1, 3.2 (PPP. √avacarv 1. Ā.)


√avacāray 10. Ā.
to apply
avacārayet - yuktyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ // AHS, Sū., 16, 14.2 (Opt. Pr. 3. sg. √avacāray 10. Ā.)

avacārayant - bheṣajamavacārayan prāgeva tāvadāturaṃ parīkṣeta / ASaṃ, 1, 23, 2.1 (Ind. Pr. √avacāray 10. Ā.)
avacārita - [..] samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣujanapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati // Ca, Vim., 3, 4.4 (PPP. √avacāray 10. Ā.)
avacāraṇīya - śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam // Su, Cik., 18, 16.2 (Ger. √avacāray 10. Ā.)
avacārayitum - [..] alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitumaśakyatvācca vicāraṇāḥ smṛtāḥ // SaAHS, Sū., 16, 16.1, 4.0 (Inf. √avacāray 10. Ā.)
avacārya - tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt [..] Su, Sū., 5, 17.1 (Abs. √avacāray 10. Ā.)
avacāryamāṇa - [..] vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na [..] Su, Sū., 23, 3.2 (Ind. Pass. √avacāray 10. Ā.)


√avacālay 10. Ā.
umr�hren
avacālayet - sthūlāgrayā lohadarvyā śanaistad avacālayet // RMañj, 5, 45.2 (Opt. Pr. 3. sg. √avacālay 10. Ā.)


√avaci 5. Ā.
to collect, to draw back or open one's garment, to gather
avacinvanti - [..] medhayā vācam athojjahāra yathā vācam avacinvantisantaḥ // MBh, 3, 134, 25.3 (Ind. Pr. 3. pl. √avaci 5. Ā.)

avacita - kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca // Rām, Ay, 93, 5.2 (PPP. √avaci 5. Ā.)


√avaceṣṭ 1. Ā.
avaceṣṭita - jvare pramoho bhavati svalpair apyavaceṣṭitaiḥ / Su, Utt., 39, 163.1 (PPP. √avaceṣṭ 1. Ā.)


√avacchad 1. P.
to cover, to fill, to spread over
avacchanna - satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv [..] MṛgṬī, Vidyāpāda, 5, 1.2, 3.0 (PPP. √avacchad 1. P.)


√avacchā 4. P.
to cut off, to skin
avacchāta - agnau saktir brahmaghnas trir avacchātasya // GauDh, 3, 4, 2.1 (PPP. √avacchā 4. P.)


√avacchāday 10. P.
to conceal, to cover, to cover over, to leave in darkness, to obscure, to overspread
avacchādayant - purastādagnerāstīrya teṣāṃ mūlānyapareṣāṃ prāntairavacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt / KDār, 2, 19.1 (Ind. Pr. √avacchāday 10. P.)
avacchādya - tataḥ pādāvavacchādya paṭāntena sasaṃbhramaḥ / MBh, 1, 127, 3.1 (Abs. √avacchāday 10. P.)


√avacchid 7. P.
to refuse any one, to separate
avacchindyāt - sapatnībhyaśca sādhvasam avacchindyāt / KāSū, 3, 2, 20.11 (Opt. Pr. 3. sg. √avacchid 7. P.)
avacchidyate - [..] etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge [..] JanM, 1, 16.0 (Ind. Pass. 3. sg. √avacchid 7. P.)

avacchinna - rāgatattvaṃ tu karmāvacchinno 'bhilāṣaḥ // TantS, 8, 20.0 (PPP. √avacchid 7. P.)


√avajāray 10. Ā.
avajārya - tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / RCint, 8, 33.1 (Abs. √avajāray 10. Ā.)


√avaji 1. Ā.
to spoil, to ward off, to win
avājayat - [..] eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat // MBh, 4, 44, 6.3 (Impf. 3. sg. √avaji 1. Ā.)
avajeṣyāmi - avajeṣyāmi caturo lokapālān iti prabho // Rām, Utt, 20, 18.2 (Fut. 1. sg. √avaji 1. Ā.)
avajeṣyasi - triṣvapramādyann eteṣu trīṃl lokān avajeṣyasi / MBh, 12, 109, 8.1 (Fut. 2. sg. √avaji 1. Ā.)
avajetā - [..] tvahaṃ dhārtarāṣṭrān sakarṇān rājyaṃ kurūṇām avajetāsamagram / MBh, 5, 47, 91.1 (periphr. Fut. 3. sg. √avaji 1. Ā.)
avājaiṣīt - yo me dhanam avājaiṣīt kurubhir grastam āhave // MBh, 4, 64, 30.3 (athem. s-Aor. 3. sg. √avaji 1. Ā.)
avajigye - hatasūtāṃśca bhūyiṣṭhān avajigye narādhipān // MBh, 12, 4, 19.2 (Perf. 3. sg. √avaji 1. Ā.)
avajīyate - [..] viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyatetasmāttailaṃ vātaṃ jayati satatam abhyasyamānam / Ca, Vim., 1, 14.1 (Ind. Pass. 3. sg. √avaji 1. Ā.)

avajita - [..] pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā [..] Ca, Sū., 20, 13.0 (PPP. √avaji 1. Ā.)
avajitavant - kāmakrodhāvajitavān munir nityaṃ kṣamānvitaḥ / MBh, 1, 66, 7.5 (PPA. √avaji 1. Ā.)
avajitya - trivāraṃ pratiroddhā vā sarvasvam avajitya vā / MaS, 11, 80.1 (Abs. √avaji 1. Ā.)


√avajṛmbh 1. Ā.
to yawn
avajṛmbhasva - [..] ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasvacaṅkramasva cāntarāntareti evamupadiśantyeke / Ca, Śār., 8, 38.1 (Imper. Pr. 2. sg. √avajṛmbh 1. Ā.)


√avajñā 9. Ā.
to despise, to disesteem, to excel, to have a low opinion of, to treat with contempt
avajānāmi - avajānāmi me tejaḥ paśya me 'dya parākramam // Rām, Bā, 75, 3.2 (Ind. Pr. 1. sg. √avajñā 9. Ā.)
avajānāsi - yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati / MBh, 1, 104, 9.40 (Ind. Pr. 2. sg. √avajñā 9. Ā.)
avajānāti - ākrośaty avajānāti kadarthayati nindati / KāvĀ, Dvitīyaḥ paricchedaḥ, 62.1 (Ind. Pr. 3. sg. √avajñā 9. Ā.)
avajānanti - na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ // BhāgP, 11, 5, 3.2 (Ind. Pr. 3. pl. √avajñā 9. Ā.)
avajānīyāt - [..] na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na [..] Ca, Sū., 8, 25.1 (Opt. Pr. 3. sg. √avajñā 9. Ā.)
avajānīhi - taṃ kālam avajānīhi yasya sarvam idaṃ vaśe // MBh, 12, 217, 53.3 (Imper. Pr. 2. sg. √avajñā 9. Ā.)
avajānātu - gurūṃś cāpy avajānātu yasyāryo 'sgplate gataḥ // Rām, Ay, 69, 22.2 (Imper. Pr. 3. sg. √avajñā 9. Ā.)
avajānīta - na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt / Ca, Sū., 8, 22.1 (Imper. Pr. 2. pl. √avajñā 9. Ā.)
avajñāsyanti - avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ // MBh, 3, 218, 15.3 (Fut. 3. pl. √avajñā 9. Ā.)

avajānant - avajānann ahaṃ mohād bālo 'yam iti rāghavam / Rām, Ār, 36, 15.1 (Ind. Pr. √avajñā 9. Ā.)
avajñāta - avajñātāḥ purā tena varadānena mānavāḥ / Rām, Bā, 15, 6.1 (PPP. √avajñā 9. Ā.)
avajñeya - śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam // RasṬ, 161.2, 4.0 (Ger. √avajñā 9. Ā.)
avajñātum - bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi // H, 2, 76.3 (Inf. √avajñā 9. Ā.)
avajñāya - tam avajñāya māṃ martyaḥ kurute 'rcāviḍambanam // BhāgP, 3, 29, 21.2 (Abs. √avajñā 9. Ā.)


√avataṃs 1. P.
to impale
avataṃsyatām - [..] nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatāmity ājñāpitavantaḥ // TAkh, 1, 96.1 (Imper. Pass. 3. sg. √avataṃs 1. P.)


√avatan 8. P.
to cover, to loosen, to overspread, to stretch or extend downwards, to undo
avatanyate - satodadāhatāmrābhiḥ sirābhiravatanyate // AHS, Utt., 10, 27.2 (Ind. Pass. 3. sg. √avatan 8. P.)

avatata - turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ / Rām, Ay, 87, 5.1 (PPP. √avatan 8. P.)
avatatya - tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate / Ca, Śār., 5, 10.2 (Abs. √avatan 8. P.)


√avatap 1. P.
to radiate heat downwards
avatapitā - ādityo nāvatapitā kadācinmadhyataḥ sthitaḥ // MBh, 12, 218, 34.2 (periphr. Fut. 3. sg. √avatap 1. P.)

avatapant - ajasraṃ pariyātyeṣa satyenāvatapan prajāḥ // MBh, 12, 218, 35.2 (Ind. Pr. √avatap 1. P.)
avatapta - [..] yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā [..] Ca, Sū., 14, 46.1 (PPP. √avatap 1. P.)


√avataray 10. P.

avatarayasi - [..] ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā [..] Saṅgh, 1, 123.1 (Ind. Pr. 2. sg. √avataray 10. P.)


√avatāpay 10. P.
to heat or illuminate from above
avatāpya - athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye / MBh, 5, 180, 39.1 (Abs. √avatāpay 10. P.)


√avatāray 10. P.
to bring or fetch down from, to make one descend, to remove, to take down, to take off, to turn away from,
avatārayati - [..] ākarṣati parākarṣati yāvat parṣanmadhye 'py avatārayati ayaṃ bhavantaḥ sattvaḥ tiṣṭhati sve [..] Saṅgh, 1, 120.1 (Ind. Pr. 3. sg. √avatāray 10. P.)
avatārayet - kiṃcic cālyaṃ tu kāṣṭhena muhūrtād avatārayet / RRĀ, Ras.kh., 3, 61.1 (Opt. Pr. 3. sg. √avatāray 10. P.)
avatāraya - avatara 2 avatāraya 2 jalpa 2 jalpaya 2 [..] RArṇ, 2, 98.2 (Imper. Pr. 2. sg. √avatāray 10. P.)
avātārayat - avātārayad ālambya nadīṃ mandākinīṃ śivām // Rām, Ay, 95, 24.2 (Impf. 3. sg. √avatāray 10. P.)
avatārayāmāsa - tato 'vatārayāmāsa parigṛhya rathāt svayam // Rām, Ay, 5, 6.2 (periphr. Perf. 3. sg. √avatāray 10. P.)
avatāryatām - athāvatāryatām eṣa skandhād ity abhidhāya tān / Bṛhat, 9, 61.1 (Imper. Pass. 3. sg. √avatāray 10. P.)

avatārayant - bhuvo 'vatārayad bhāraṃ javiṣṭhaṃ janayan kalim // BhāgP, 11, 1, 1.3 (Ind. Pr. √avatāray 10. P.)
avatārita - siddhāvatāritād devāt tad eva triguṇaṃ smṛtam // JanM, 1, 146.2 (PPP. √avatāray 10. P.)
avatāritavant - tataḥ pradeśe kasmiṃścid avatāritavān sa mām / Bṛhat, 5, 97.1 (PPA. √avatāray 10. P.)
avatārayitum - sasitaṃ pāyayed vegam avatārayituṃ rasam / RRS, 12, 83.1 (Inf. √avatāray 10. P.)
avatārya - avatārya sumantras taṃ rāghavaṃ syandanottamāt / Rām, Ay, 3, 14.1 (Abs. √avatāray 10. P.)


√avatṛ 1. Ā.
to alight from, to arrive at, to be born, to descend in becoming incarnate, to descend into, to fit, to make one's appearance, to overcome, to overpower, to undertake
avatarate - gaṅgāvatarate tatra dine puṇye na saṃśayaḥ // KūPu, 2, 39, 82.2 (Ind. Pr. 3. sg. √avatṛ 1. Ā.)
avataret - yatsūtre'vataredvākyaṃ tac ced buddhoktamiṣyate / BoCA, 9, 50.1 (Opt. Pr. 3. sg. √avatṛ 1. Ā.)
avatara - avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi / RArṇ, 2, 98.2 (Imper. Pr. 2. sg. √avatṛ 1. Ā.)
avataratu - caurāya dattam abhayaṃ tasmād avataratv iti // Bṛhat, 5, 294.2 (Imper. Pr. 3. sg. √avatṛ 1. Ā.)
avātaram - adhiruhya pakveṣṭakacitena gopuroparitalādhiroheṇa sopānapathena bhuvamavātaram // DKCar, 2, 3, 110.1 (Impf. 1. sg. √avatṛ 1. Ā.)
avātarat - rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // Rām, Ay, 44, 7.2 (Impf. 3. sg. √avatṛ 1. Ā.)
avātarāva - apavāhya ca kvacana jīrṇodyāne śākhāgrāhikayā cāvātarāva // DKCar, 2, 2, 156.1 (Impf. 1. du. √avatṛ 1. Ā.)
avātaran - kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran // MBh, 12, 53, 23.2 (Impf. 3. pl. √avatṛ 1. Ā.)
avatatara - [..] atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara // DKCar, 2, 1, 75.1 (Perf. 1. sg. √avatṛ 1. Ā.)
avatatāra - avekṣya sahasā rāmo rathād avatatāra ha // Rām, Ay, 40, 15.2 (Perf. 3. sg. √avatṛ 1. Ā.)
avateruḥ - yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // Rām, Ay, 70, 22.2 (Perf. 3. pl. √avatṛ 1. Ā.)

avatarant - [..] ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ [..] Ca, Nid., 5, 6.1 (Ind. Pr. √avatṛ 1. Ā.)
avatīrṇa - tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam // MṛgṬī, Vidyāpāda, 1, 1.2, 13.0 (PPP. √avatṛ 1. Ā.)
avatārya - avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā // Rām, Ki, 56, 4.2 (Ger. √avatṛ 1. Ā.)
avatartum - iccheyaṃ parvatād asmād avatartum ariṃdamāḥ // Rām, Ki, 55, 21.2 (Inf. √avatṛ 1. Ā.)
avatīrya - śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma // SātT, 2, 18.2 (Abs. √avatṛ 1. Ā.)
avatīryamāṇa - avatīryamāṇastu muniḥ śūle māṃsatvam āgate / SkPu (Rkh), Revākhaṇḍa, 198, 27.1 (Ind. Pass. √avatṛ 1. Ā.)


√avadal 1. P.
to burst, to crack asunder
avadalati - [..] tato 'sya māṃsam āpyāyate tvak cāvadalati / Su, Cik., 29, 12.8 (Ind. Pr. 3. sg. √avadal 1. P.)


√avadah 1. P.
to burn down, to consume, to expel from with heat or fire
avadahyate - raktarājicitaṃ srāvi vahninevāvadahyate / Su, Utt., 6, 14.1 (Ind. Pass. 3. sg. √avadah 1. P.)

avadahya - atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya [..] Su, Cik., 4, 29.1 (Abs. √avadah 1. P.)


√avadāray 10. P.
to cause to burst, to rend or split
avadārita - [..] ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti [..] Su, Sū., 22, 8.1 (PPP. √avadāray 10. P.)
avadārya - yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ [..] Su, Sū., 21, 28.4 (Abs. √avadāray 10. P.)


√avadīpay 10. Ā.
avadīpya - tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt [..] Su, Cik., 40, 10.1 (Abs. √avadīpay 10. Ā.)


√avadṛ 2. P.
to melt, to rend or tear asunder, to split open
avadīryate - [..] mamāyasaṃ na bhidyate yad bhuvi nāvadīryate / Rām, Ay, 17, 30.1 (Ind. Pass. 3. sg. √avadṛ 2. P.)
avadīryete - kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ // AHS, Utt., 21, 9.2 (Ind. Pass. 3. du. √avadṛ 2. P.)
avadīryante - kavacānyavadīryante śaraiḥ saṃnataparvabhiḥ / MBh, 6, 108, 26.1 (Ind. Pass. 3. pl. √avadṛ 2. P.)

avadīrṇa - avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān / Rām, Ay, 63, 12.1 (PPP. √avadṛ 2. P.)
avadīryamāṇa - [..] tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayam avadīryamāṇādurupacārāḥ // Su, Sū., 22, 4.1 (Ind. Pass. √avadṛ 2. P.)


√avadohay 10. P.
to pour over with milk
avadohita - bhṛṣṭāḥ saśarkarakṣaudrāḥ kṣīradhārāvadohitāḥ // Ca, Cik., 2, 3, 12.2 (PPP. √avadohay 10. P.)


√avadham 1. P.
to stir up
avadhamati - [..] rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ [..] Ca, Sū., 27, 4.2 (Ind. Pr. 3. sg. √avadham 1. P.)


√avadhamay 10. P.

avadhamayati - [..] iti tathā hārīte 'pyuktaṃ sīdhur avadhamayativāyvagniprabodhanāt iti // ĀyDī, Sū., 27, 4.2, 15.0 (Ind. Pr. 3. sg. √avadhamay 10. P.)


√avadhā 3. Ā.
to deposit, to place down, to place or turn aside, to plunge into
avadadhāti - brahmacārī na kāmasukheṣvātmānam avadadhāti / MBh, 12, 183, 10.5 (Ind. Pr. 3. sg. √avadhā 3. Ā.)
avādhāḥ - yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti / ChāUp, 6, 13, 1.4 (root Aor. 2. sg. √avadhā 3. Ā.)
avadadhe - mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ // MBh, 3, 292, 6.2 (Perf. 3. sg. √avadhā 3. Ā.)
avadhīyatām - kaulīnahetuśrutaye cittaṃ devāvadhīyatām // Bṛhat, 1, 35.2 (Imper. Pass. 3. sg. √avadhā 3. Ā.)
avadhīyeta - evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane [..] Ca, Sū., 11, 33.1 (Opt. P. Pass. 3. sg. √avadhā 3. Ā.)

avahita - yathā hy avahito vahnirdāruṣvekaḥ svayoniṣu / BhāgP, 1, 2, 32.1 (PPP. √avadhā 3. Ā.)
avadhātavya - [..] kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ // ArthŚ, 14, 1, 2.1 (Ger. √avadhā 3. Ā.)
avadhāya - [..] śrutavatyā ca bhaktyā saṃmṛjyamāne hṛdaye 'vadhāya / BhāgP, 3, 5, 41.1 (Abs. √avadhā 3. Ā.)


√avadhāray 10. Ā.
to ascertain, to become acquainted with, to communicate, to conceive, to consider, to determine accurately, to hear, to learn, to limit, to make out, to reflect upon, to restrict, to think of, to understand
avadhārayati - evaśabdo guroḥ prādhānyam avadhārayati // GaṇKṬ, 5.2, 19.0 (Ind. Pr. 3. sg. √avadhāray 10. Ā.)
avadhārayāmaḥ - [..] manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāmaiti bhāvaḥ // ĀyDī, Vim., 3, 35.2, 11.0 (Ind. Pr. 1. pl. √avadhāray 10. Ā.)
avadhārayet - [..] parasparaṃ bhedakalanayā avāntarabhedajñānakutūhalī tantrālokam eva avadhārayet // TantS, 9, 27.0 (Opt. Pr. 3. sg. √avadhāray 10. Ā.)
avadhāraya - tat tat sarvaṃ pravakṣyāmi sāvadhānāvadhāraya // MBhT, 6, 4.3 (Imper. Pr. 2. sg. √avadhāray 10. Ā.)
avadhārayat - ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat / MaPu, 156, 33.1 (Impf. 3. sg. √avadhāray 10. Ā.)
avadhāryate - tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ // PABh, 5, 8, 14.0 (Ind. Pass. 3. sg. √avadhāray 10. Ā.)
avadhāryante - [..] riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante // ĀyDī, Indr., 1, 7.6, 20.0 (Ind. Pass. 3. pl. √avadhāray 10. Ā.)
avadhāryatām - śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru // MBh, 1, 146, 28.4 (Imper. Pass. 3. sg. √avadhāray 10. Ā.)
avadhāryeta - [..] yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryetaiti bhāvaḥ // ĀyDī, Śār., 1, 131.2, 5.0 (Opt. P. Pass. 3. sg. √avadhāray 10. Ā.)

avadhārayant - evaśabdaḥ prasādasyānyānapekṣatvam avadhārayati // GaṇKṬ, 7.2, 116.0 (Ind. Pr. √avadhāray 10. Ā.)
avadhārita - [..] suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃprasāritaṃ pādaṃ tathā dakṣiṇam / GorŚ, 1, 58.1 (PPP. √avadhāray 10. Ā.)
avadhārya - teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam / BhāgP, 3, 13, 26.1 (Ger. √avadhāray 10. Ā.)
avadhārayitum - [..] sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃyuktamiti // SaAHS, Sū., 15, 8.2, 3.0 (Inf. √avadhāray 10. Ā.)
avadhārya - [..] itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya [..] TantS, 2, 2.0 (Abs. √avadhāray 10. Ā.)


√avadhū 5. P.
to frighten away, to shake off, to shake off or out or down
avadhūta - saṭāvadhūtajalado dantadyutijitaprabhaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 65.2 (PPP. √avadhū 5. P.)
avadhūya - avadhūya mahārāja gacchema svargam uttamam // MBh, 3, 49, 18.2 (Abs. √avadhū 5. P.)


√avadhūnay 10. P.
to shake
avadhūnayet - [..] pādena spṛśed annaṃ na caitad avadhūnayet // MaS, 3, 229.2 (Opt. Pr. 3. sg. √avadhūnay 10. P.)
avadhūnayat - rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat // Rām, Yu, 94, 10.2 (Impf. 3. sg. √avadhūnay 10. P.)


√avadhṛ 1. Ā.
avadhṛta - [..] prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃtadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam // ĀyDī, Sū., 1, 1, 12.0 (PPP. √avadhṛ 1. Ā.)


√avadhyā 4. P.
to disregard, to think ill of
avadhyāyanti - nindanty alābhinaṃ sattvamavadhyāyanti lābhinam / BoCA, 8, 23.1 (Ind. Pr. 3. pl. √avadhyā 4. P.)

avadhyāta - so 'vadhyātaḥ sutair evaṃ pratyākhyātānuśāsanaiḥ / BhāgP, 3, 12, 6.1 (PPP. √avadhyā 4. P.)


√avanam 1. Ā.
to bow, to bow down, to make a bow to
avananāmire - keciccharākṣepabhayācchirāṃsyavananāmire / MBh, 1, 124, 23.1 (Perf. 3. pl. √avanam 1. Ā.)

avanata - [..] 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatānavalokya sannaḥ / SātT, 2, 24.1 (PPP. √avanam 1. Ā.)
avanamya - [..] śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamyatasyāṃ pūrvavadbaddhvoddharet // Su, Sū., 27, 14.1 (Abs. √avanam 1. Ā.)
avanamyamāna - aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ / BCar, 5, 54.1 (Ind. Pass. √avanam 1. Ā.)


√avanamay 10. P.
to bend
avanamayet - lateva śālam āveṣṭayantī cumbanārthaṃ mukham avanamayet / KāSū, 2, 2, 15.1 (Opt. Pr. 3. sg. √avanamay 10. P.)

avanamayant - [..] ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti [..] KāSū, 2, 2, 16.1 (Ind. Pr. √avanamay 10. P.)
avanamita - tato bhiyāvanamitaṃ mukham unnamya gomukhaḥ / Bṛhat, 11, 41.1 (PPP. √avanamay 10. P.)


√avanah 4. P.
to cover with
avanaddha - carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // JanM, 1, 97.3 (PPP. √avanah 4. P.)


√avanāday 10. P.
avanādita - bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam // RRS, 6, 15.2 (PPP. √avanāday 10. P.)


√avanāmay 10. P.
to bend, to bend down
avanāmita - pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ // MBh, 3, 146, 2.2 (PPP. √avanāmay 10. P.)
avanāmya - sarjān aśokāṃs tilakāṃśca vṛkṣān prapuṣpitān avanāmyāvabhajya / MBh, 3, 111, 16.1 (Abs. √avanāmay 10. P.)


√avanidhā 3. Ā.
to place, to put down
avanidhatte - [..] 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī [..] ArthŚ, 2, 9, 25.1 (Ind. Pr. 3. sg. √avanidhā 3. Ā.)


√avaniṣṭhīv 1. P.
to spit upon
avaniṣṭhīvant - avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ / MaS, 8, 282.1 (Ind. Pr. √avaniṣṭhīv 1. P.)


√avanī 1. P.
to lead or bring down into, to put into
avanayet - [..] agnāv ājyasya hutvā manthe saṃpātam avanayet // ChāUp, 5, 2, 4.1 (Opt. Pr. 3. sg. √avanī 1. P.)

avanīta - nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava / MBh, 5, 186, 29.1 (PPP. √avanī 1. P.)


√avanud 6. Ā.
avanunna - [..] viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ [..] Ca, Nid., 1, 21.0 (PPP. √avanud 6. Ā.)


√avapat 1. P.
to fall down, to fly down, to jump down
avāpatat - sambhūtaṃ lohitode tu śukraśeṣam avāpatat / MBh, 3, 220, 11.1 (Impf. 3. sg. √avapat 1. P.)
avapetuḥ - tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ // BCar, 13, 39.2 (Perf. 3. pl. √avapat 1. P.)

avapatiṣyant - tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ / MBh, 7, 25, 17.1 (Fut. √avapat 1. P.)
avapatita - [..] mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ [..] Ca, Sū., 8, 24.1 (PPP. √avapat 1. P.)


√avapad 4. Ā.
to be deprived of, to drop down, to fall down, to glide down, to meet with an accent
avapadyante - tasmāt te pratihṛtā nāvapadyante / ChāUp, 2, 9, 6.3 (Ind. Pr. 3. pl. √avapad 4. Ā.)

avapanna - keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ // MaS, 4, 207.2 (PPP. √avapad 4. Ā.)


√avapāṭay 10. P.
to split, to tear into pieces
avapāṭyate - yasyāvapāṭyate carma tāṃ vidyādavapāṭikām / Su, Nid., 13, 53.1 (Ind. Pass. 3. sg. √avapāṭay 10. P.)

avapāṭita - [..] viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ [..] Ca, Nid., 1, 21.0 (PPP. √avapāṭay 10. P.)
avapāṭya - [..] mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś [..] Su, Sū., 11, 11.2 (Abs. √avapāṭay 10. P.)


√avapātay 10. P.
to throw down
avapātayet - sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ / KāSū, 2, 8, 12.7 (Opt. Pr. 3. sg. √avapātay 10. P.)
avapātayan - tailena pariṣicyātha te 'gniṃ tatrāvapātayan // Rām, Su, 51, 8.1 (Impf. 3. pl. √avapātay 10. P.)

avapātayant - vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsyavapātayantaḥ / BCar, 1, 22.1 (Ind. Pr. √avapātay 10. P.)
avapātya - [..] cānupaśamam asgplatā tena tam adho 'vapātyapuruṣāyitena sāhāyyaṃ dadyāt / KāSū, 2, 8, 1.1 (Abs. √avapātay 10. P.)


√avapiṣ 7. P.
to crush or grind into pieces, to grind
avapiṣya - avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte [..] Su, Cik., 40, 44.1 (Abs. √avapiṣ 7. P.)


√avapīḍay 10. P.
to compress, to press down, to press out
avapīḍayet - athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā [..] Su, Sū., 14, 36.1 (Opt. Pr. 3. sg. √avapīḍay 10. P.)
avapīḍaya - ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya / MBh, 4, 41, 17.2 (Imper. Pr. 2. sg. √avapīḍay 10. P.)
avapīḍayat - vyadhamanna ca pārtho 'sya śarīram avapīḍayat // MBh, 4, 52, 13.2 (Impf. 3. sg. √avapīḍay 10. P.)

avapīḍita - aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām / Rām, Ār, 53, 4.1 (PPP. √avapīḍay 10. P.)
avapīḍya - tato 'sya jānunā pṛṣṭham avapīḍya balād iva / MBh, 1, 151, 22.1 (Abs. √avapīḍay 10. P.)
avapīḍyamāna - śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na [..] Su, Nid., 15, 9.1 (Ind. Pass. √avapīḍay 10. P.)


√avapūray 10. Ā.
to fill
avapūrita - te mayā saṃkramā bhagnāḥ parikhāścāvapūritāḥ / Rām, Yu, 3, 28.1 (PPP. √avapūray 10. Ā.)


√avapothay 10. P.
to throw or knock down
avapothita - rathaneminikṛttāśca gajaiścaivāvapothitāḥ / MBh, 6, 112, 128.1 (PPP. √avapothay 10. P.)


√avaplu 1. Ā.
to depart, to go away, to jump down
avapupluve - pragṛhya musalaṃ ghoraṃ syandanād avapupluve // Rām, Yu, 46, 36.2 (Perf. 3. sg. √avaplu 1. Ā.)

avapluta - avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ // Rām, Su, 12, 1.2 (PPP. √avaplu 1. Ā.)
avaplutya - gadāpāṇir avaplutya tasthau bhūmau kharas tadā // Rām, Ār, 27, 29.2 (Abs. √avaplu 1. Ā.)


√avabandh 9. P.
to put on, to tie or fix on
avabadhnāti - [..] udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati [..] Ca, Sū., 26, 43.7 (Ind. Pr. 3. sg. √avabandh 9. P.)
avabadhnanti - avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat / STKau, 5.2, 1.3 (Ind. Pr. 3. pl. √avabandh 9. P.)
avabadhnīyāt - varāhabhastrām ucchvāsamṛttikayā pūrayitvā markaṭasnāyunāvabadhnīyāt ānāhakāraṇam // ArthŚ, 14, 3, 68.1 (Opt. Pr. 3. sg. √avabandh 9. P.)

avabaddha - [..] aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhānimūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante // Su, Sū., 7, 10.1 (PPP. √avabandh 9. P.)
avabadhya - ānīya mālām avabadhya cāṅge pravādayantvāśu jayāya bherīḥ // MBh, 7, 2, 29.2 (Abs. √avabandh 9. P.)


√avabudh 4. P.
to become sensible or aware of, to know, to perceive
avabudhyase - śokasāgaramadhyastham ātmānaṃ nāvabudhyase // Rām, Ay, 8, 2.2 (Ind. Pr. 2. sg. √avabudh 4. P.)
avabudhyate - yaś cādharottarān arthān vigītān nāvabudhyate // MaS, 8, 53.2 (Ind. Pr. 3. sg. √avabudh 4. P.)
avabudhyante - ātmano nāvabudhyante manuṣyā jīvitakṣayam // Rām, Ay, 98, 23.2 (Ind. Pr. 3. pl. √avabudh 4. P.)
avabudhyeta - nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ // MBh, 1, 193, 3.2 (Opt. Pr. 3. sg. √avabudh 4. P.)
avabudhyatām - avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ // RājNi, Mūl., 223.2 (Imper. Pr. 3. sg. √avabudh 4. P.)
avabudhyata - [..] janaḥ sarvaḥ sā ca tan nāvabudhyata // Rām, Ay, 32, 13.2 (Impf. 3. sg. √avabudh 4. P.)
avabudhyanta - te'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca / MaPu, 175, 14.1 (Impf. 3. pl. √avabudh 4. P.)
avabhotsyase - darśayāmyeṣa ātmānaṃ yathā mām avabhotsyase // MBh, 12, 151, 9.2 (Fut. 2. sg. √avabudh 4. P.)
avabhotsyate - tadā kiṃ bahunoktena svayam evāvabhotsyate // SpaKā, Tṛtīyo niḥṣyandaḥ, 11.2 (Fut. 3. sg. √avabudh 4. P.)
avabhotsyante - tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma / MBh, 3, 35, 9.1 (Fut. 3. pl. √avabudh 4. P.)
avabudhyate - astreṇa hasgplānmukto nātmānam avabudhyate / Rām, Su, 46, 49.1 (Ind. Pass. 3. sg. √avabudh 4. P.)
avabudhyante - [..] utpattisthitinirodho bhavati na ca tārkikā avabudhyanteyaduta prabandhanirodho lakṣaṇanirodhaśca / LAS, 2, 100.1 (Ind. Pass. 3. pl. √avabudh 4. P.)

avabuddha - tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham // MBh, 3, 215, 7.3 (PPP. √avabudh 4. P.)
avabuddhavant - aṅgāram upagūhya sma pitā me nāvabuddhavān // Rām, Ay, 67, 4.2 (PPA. √avabudh 4. P.)
avaboddhavya - [..] phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam // MṛgṬī, Vidyāpāda, 2, 4.2, 5.1 (Ger. √avabudh 4. P.)
avaboddhum - ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate / Rām, Yu, 11, 45.1 (Inf. √avabudh 4. P.)
avabudhya - avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam / MBh, 12, 162, 46.1 (Abs. √avabudh 4. P.)


√avabodhay 10. P.
to cause to know, to explain, to inform, to make one aware of, to remind of
avabodhayet - parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet // KūPu, 2, 16, 81.2 (Opt. Pr. 3. sg. √avabodhay 10. P.)
avabodhaya - cala valayakvaṇitaiḥ avabodhaya harim api nijagatiśīlam // GīG, 11, 14.2 (Imper. Pr. 2. sg. √avabodhay 10. P.)

avabodhita - praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ // MaPu, 44, 30.2 (PPP. √avabodhay 10. P.)


√avabhañj 7. P.
to break off, to smash
avabhañjant - pādapān avabhañjanto vikarṣantastathā latāḥ / Rām, Yu, 4, 60.1 (Ind. Pr. √avabhañj 7. P.)
avabhagna - kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca // Rām, Ay, 93, 5.2 (PPP. √avabhañj 7. P.)
avabhajya - sarjān aśokāṃs tilakāṃśca vṛkṣān prapuṣpitān avanāmyāvabhajya / MBh, 3, 111, 16.1 (Abs. √avabhañj 7. P.)


√avabhartsay 10. P.
to deter by scolding scold, to deter by threatening
avabhartsayat - jāmadagnyena samare yoddhum ityavabhartsayat // MBh, 5, 179, 24.2 (Impf. 3. sg. √avabhartsay 10. P.)

avabhartsayant - nandayan suhṛdaḥ sarvāñśātravāṃścāvabhartsayan / MBh, 3, 238, 26.1 (Ind. Pr. √avabhartsay 10. P.)
avabhartsita - ityabhivyaktam evāsau palitenāvabhartsitaḥ / MBh, 12, 136, 176.1 (PPP. √avabhartsay 10. P.)
avabhartsya - avabhartsya ca rādheyam idaṃ vacanam abravīt // MBh, 5, 21, 18.3 (Abs. √avabhartsay 10. P.)


√avabhā 2. P.
to appear, to be brilliant, to become manifest, to shine, to shine downwards
avabhāsi - [..] madhye hāṭakastambhabhūtas tiṣṭhan viśvākāra eko 'vabhāsi // SpKāNi, 1, 11.2, 2.3 (Ind. Pr. 2. sg. √avabhā 2. P.)
avabhāti - avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapnamanorathau [..] BhāgP, 11, 2, 38.1 (Ind. Pr. 3. sg. √avabhā 2. P.)

avabhāta - svayaṃ tad antarhṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam // BhāgP, 3, 8, 22.2 (PPP. √avabhā 2. P.)


√avabhāvay 10. P.
avabhāvita - [..] churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitātailāktā vastravartir jalair jvalati / UḍḍT, 15, 13.2 (PPP. √avabhāvay 10. P.)


√avabhāṣ 1. Ā.

avabhāṣase - [..] alpakālena śakyaṃ kasmād bālo vṛddha ivāvabhāṣase // MBh, 3, 133, 10.3 (Ind. Pr. 2. sg. √avabhāṣ 1. Ā.)


√avabhās 1. Ā.
to appear as, to be brilliant, to become manifest, to shine forth
avabhāsase - [..] sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase / MBh, 1, 20, 12.1 (Ind. Pr. 2. sg. √avabhās 1. Ā.)
avabhāsate - [..] akramam eva tathāpi uktadṛśā kramo 'vabhāsateiti // TantS, 8, 32.0 (Ind. Pr. 3. sg. √avabhās 1. Ā.)
avabhāseran - yeṣu cāpyavabhāseran prāsādākṛtayastathā / Su, Sū., 28, 19.1 (Opt. Pr. 3. pl. √avabhās 1. Ā.)

avabhāsamāna - nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ [..] SDS, Rāseśvaradarśana, 35.0 (Ind. Pr. √avabhās 1. Ā.)


√avabhāsay 10. P.
to illuminate, to make manifest
avabhāsayati - tatra parameśvarasvātantryam eva mūrtyābhāsanayā diktattvam avabhāsayati // TantS, Trayodaśam āhnikam, 18.0 (Ind. Pr. 3. sg. √avabhāsay 10. P.)
avabhāsayat - cakreṇa sūryam ācchādya sandhyām evāvabhāsayat / GokP, 1, 76.1 (Impf. 3. sg. √avabhāsay 10. P.)

avabhāsayant - [..] avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayanvijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate // JanM, 1, 14.0 (Ind. Pr. √avabhāsay 10. P.)
avabhāsita - [..] sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ [..] TantS, 5, 4.0 (PPP. √avabhāsay 10. P.)
avabhāsya - [..] tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvātuttaram iti dikcatuṣkam // TantS, Trayodaśam āhnikam, 19.0 (Ger. √avabhāsay 10. P.)


√avabhid 7. P.
to pierce, to split
avabhinna - dantidantāvabhinnānāṃ mṛditānāṃ ca dantibhiḥ // MBh, 6, 44, 18.2 (PPP. √avabhid 7. P.)


√avabhuj 6. P.
to incurve
avabhugna - bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ // MBh, 1, 138, 7.4 (PPP. √avabhuj 6. P.)


√avamajj 1. P.
to immerse
avamajjant - kamalāny avamajjantī puṣkarāṇi ca bhāmini // Rām, Ay, 89, 14.2 (Ind. Pr. √avamajj 1. P.)
avamagna - duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya // MaPu, 140, 75.2 (PPP. √avamajj 1. P.)


√avamath 9. P.
to cleanse by pricking or stirring
avamathya - avamathya srute rakte śālipiṣṭena lepayet // Su, Cik., 3, 23.2 (Abs. √avamath 9. P.)


√avaman 4. P.
to despise, to repudiate, to treat contemptuously
avamanye - nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana / MBh, 3, 33, 1.2 (Ind. Pr. 1. sg. √avaman 4. P.)
avamanyase - na dīyate vidhijñena tvaṃ tu māmavamanyase // SkPu, 17, 23.3 (Ind. Pr. 2. sg. √avaman 4. P.)
avamanyate - amṛtasya pradātāraṃ yo guruṃ hy avamanyate / PABh, 1, 9, 228.1 (Ind. Pr. 3. sg. √avaman 4. P.)
avamanyante - jñātayo hyavamanyante śūraṃ paribhavanti ca // Rām, Yu, 10, 4.2 (Ind. Pr. 3. pl. √avaman 4. P.)
avamanyeyam - ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // Rām, Ay, 34, 27.2 (Opt. Pr. 1. sg. √avaman 4. P.)
avamanyeta - vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet // AHS, Sū., 2, 24.2 (Opt. Pr. 3. sg. √avaman 4. P.)
avamanyeran - ajñānād avamanyeran sarvabhūtāni lakṣmaṇa // Rām, Ār, 60, 37.2 (Opt. Pr. 3. pl. √avaman 4. P.)
avamanyasva - nāvamanyasva dharmeṇa svayaṃvaram upāsmahe // Rām, Bā, 31, 18.2 (Imper. Pr. 2. sg. √avaman 4. P.)
avamanyadhvam - tasmān mā smāvamanyadhvam adhanyair durlabhāṃ śriyam / Bṛhat, 22, 42.1 (Imper. Pr. 2. pl. √avaman 4. P.)
avamanyathāḥ - kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ // MBh, 1, 68, 25.2 (Impf. 2. sg. √avaman 4. P.)
avamanyata - sa tacchrutvākarod darpam ṛṣīṃś caivāvamanyata // MBh, 3, 136, 7.3 (Impf. 3. sg. √avaman 4. P.)
avamaṃsye - īśvaraṃ kuta evāham avamaṃsye prajāpatim // MBh, 3, 33, 1.3 (Fut. 1. sg. √avaman 4. P.)
avamaṃsyate - bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate // Rām, Ay, 55, 11.2 (Fut. 3. sg. √avaman 4. P.)
avamene - avamene hi durbuddhir manuṣyān puruṣādakaḥ // MBh, 3, 259, 27.3 (Perf. 3. sg. √avaman 4. P.)
avamenire - mantritaṃ tava putrasya te sarvam avamenire / MBh, 7, 126, 4.1 (Perf. 3. pl. √avaman 4. P.)
avamaṃsthāḥ - māvamaṃsthāḥ svam ātmānaṃ nṝṇāṃ sākṣiṇam uttamam // MaS, 8, 84.2 (Proh. 2. sg. √avaman 4. P.)

avamanyamāna - tān avamanyamānān daivo 'pi daṇḍaḥ spṛśati // ArthŚ, 1, 13, 11.1 (Ind. Pr. √avaman 4. P.)
avamata - sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate / MaS, 2, 163.1 (PPP. √avaman 4. P.)
avamantavya - nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ // MaS, 2, 225.2 (Ger. √avaman 4. P.)
avamanya - anyāyeneha yaḥ kaścid avamanya dhaneśvaram / MBh, 3, 152, 6.1 (Abs. √avaman 4. P.)


√avamarday 10. P.
to crush, to destroy
avamardita - yena tvaṃ yodhito vīra dvārakā cāvamarditā // MBh, 3, 23, 25.2 (PPP. √avamarday 10. P.)


√avamarṣay 10. Ā.
avamarṣayant - jighāṃsamānāḥ kururājaputrāvamarṣayanto 'rjunabhīmasenau // MBh, 1, 180, 14.2 (Ind. Pr. √avamarṣay 10. Ā.)


√avamā 3. Ā.
to measure off
avamīyate - [..] vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve [..] SDS, Rāseśvaradarśana, 7.0 (Ind. Pass. 3. sg. √avamā 3. Ā.)


√avamānay 10. P.
to treat contemptuously
avamānayet - bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet // MaS, 2, 50.2 (Opt. Pr. 3. sg. √avamānay 10. P.)

avamānita - etat trayaṃ hi puruṣaṃ nirdahed avamānitam / MaS, 4, 136.1 (PPP. √avamānay 10. P.)
avamānitavant - [..] 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavānasi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti / DKCar, Pūrvapīṭhikā, 5, 13.1 (PPA. √avamānay 10. P.)


√avamuc 6. P.
to let go, to liberate one's self from, to loosen, to strip off, to take off, to unharness
avamukta - udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā / Rām, Ay, 9, 47.1 (PPP. √avamuc 6. P.)
avamucya - kuśeśayamayīṃ mālāmavamucyātmanastataḥ / SkPu, 22, 8.1 (Abs. √avamuc 6. P.)


√avamṛj 2. P.
to clean by wiping, to wipe or rub, to wipe or rub off
avamṛṣṭa - siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ [..] ArthŚ, 2, 6, 16.1 (PPP. √avamṛj 2. P.)
avamṛjya - vegaṃ cakre mahāvego dhanurjyām avamṛjya ca / MBh, 1, 128, 4.95 (Abs. √avamṛj 2. P.)


√avamṛd 9. Ā.
to crush, to rub, to tread down
avamṛdnāti - [..] bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ [..] Ca, Nid., 6, 6.1 (Ind. Pr. 3. sg. √avamṛd 9. Ā.)
avamṛdnīyāt - tasyāścāntarāntarā kaṭīpārśvapṛṣṭhasakthideśān īṣad uṣṇena tailenābhyajyānusukham avamṛdnīyāt / Ca, Śār., 8, 38.5 (Opt. Pr. 3. sg. √avamṛd 9. Ā.)
avamṛdnantu - prākāram avamṛdnantu parighāḥ pūrayantvapi / MBh, 1, 192, 7.89 (Imper. Pr. 3. pl. √avamṛd 9. Ā.)
avāmṛdnāt - tāṃśca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ // MBh, 3, 117, 8.2 (Impf. 3. sg. √avamṛd 9. Ā.)
avamṛdnanta - pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ // MBh, 6, 44, 24.2 (Impf. 3. pl. √avamṛd 9. Ā.)
avamṛdyate - uraścotkṣipyate tatra kandharā cāvamṛdyate // AHS, Nidānasthāna, 15, 25.2 (Ind. Pass. 3. sg. √avamṛd 9. Ā.)
avamṛdyante - vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // Rām, Ay, 87, 9.2 (Ind. Pass. 3. pl. √avamṛd 9. Ā.)

avamṛdnant - te balānyavamṛdnantaḥ prācaraṃstasya nairṛtāḥ // MBh, 12, 75, 5.2 (Ind. Pr. √avamṛd 9. Ā.)
avamarditum - dvijātimantrasaṃpūtā caṇḍālenāvamarditum // Rām, Ār, 54, 18.2 (Inf. √avamṛd 9. Ā.)


√avamṛś 6. P.
to reflect upon, to touch
avamṛśya - taddhāvamṛśya na viveda // ChāUp, 6, 13, 1.5 (Abs. √avamṛś 6. P.)


√avaram 1. Ā.
avaramya - avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca // PABh, 2, 14, 14.0 (Abs. √avaram 1. Ā.)


√avaruj 6. P.
to break off
avarujya - ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ / MBh, 1, 180, 19.1 (Abs. √avaruj 6. P.)


√avarud 6. Ā.
to lament
avarudyate - dīnairmanuṣyairanugamyamāno yo bhūṣitaścāpyavarudyate ca // BCar, 3, 55.2 (Ind. Pass. 3. sg. √avarud 6. Ā.)


√avarudh 7. Ā.
to besiege, to confine within, to contain, to enclose, to keep anything locked up, to keep back, to keep one's self wrapped up in one's self, to obstruct, to put aside, to remove, to restrain, to seclude, to shut in
avarundhe - [..] yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarundhe sa yad dviḥ pariśumbhati tat [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.7 (Ind. Pr. 1. sg. √avarudh 7. Ā.)
avaruṇaddhi - yacca kiṃcanetyanenānuktamapi kṛtsnaṃ jñeyamavaruṇaddhi // ĀyDī, Śār., 1, 38.2, 11.0 (Ind. Pr. 3. sg. √avarudh 7. Ā.)
avarundhīya - [..] samidham anāhṛtya vaset tām āyuṣo 'varundhīyeti tasmād brahmacāry aharahaḥ samidha āhṛtya [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.1 (Opt. Pr. 1. sg. √avarudh 7. Ā.)
avarundhyāt - [..] bhikṣāṃ dadyād gṛhiṇīm āmeyur iṣṭāpūrtasukṛtadraviṇam avarundhyāditi / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.1 (Opt. Pr. 3. sg. √avarudh 7. Ā.)
avāruṇat - [..] divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat // DKCar, 2, 2, 370.1 (Impf. 3. sg. √avarudh 7. Ā.)
avārundhata - [..] ṛṣayo 'ntataḥ striyaḥ kevala ātmany avārundhata vāhyā ubhayena sunvanti yad vai [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 22.2 (Impf. 3. pl. √avarudh 7. Ā.)
avarotsyasi - āsthitena parāṃ kāṣṭhām acirād avarotsyasi // BhāgP, 3, 33, 10.3 (Fut. 2. sg. √avarudh 7. Ā.)
avarotsyate - svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate // MBh, 12, 255, 1.3 (Fut. 3. sg. √avarudh 7. Ā.)
avarudhyate - sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt // BhāgP, 1, 1, 2.4 (Ind. Pass. 3. sg. √avarudh 7. Ā.)
avarudhyante - gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate [..] Su, Śār., 4, 24.1 (Ind. Pass. 3. pl. √avarudh 7. Ā.)

avarundhant - sambhūya vaṇijāṃ paṇyam anargheṇāvarundhatām // ViSmṛ, 5, 125.1 (Ind. Pr. √avarudh 7. Ā.)
avaruddha - vātāvṛtapatho mārutāvaruddhasrotāḥ // AHSra, Sū., 16, 11.1, 3.0 (PPP. √avarudh 7. Ā.)
avaroddhavya - [..] pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ // ĀyDī, Śār., 1, 98.2, 8.0 (Ger. √avarudh 7. Ā.)
avaroddhum - na śaśākottarair vākyair avaroddhuṃ samutsukam // Rām, Ay, 108, 23.2 (Inf. √avarudh 7. Ā.)


√avaruh 1. Ā.
to alight, to be deprived of, to descend, to dismount
avarohati - athāvarohati / ŚpBr, 1, 1, 2, 22.1 (Ind. Pr. 3. sg. √avaruh 1. Ā.)
avaroheta - nāvaroheta kūpādiṃ nāroheduccapādapān // LiPu, 1, 85, 148.2 (Opt. Pr. 3. sg. √avaruh 1. Ā.)
avarohata - parasminn āpagapāre śanakair avarohata // Bṛhat, 18, 444.2 (Imper. Pr. 2. pl. √avaruh 1. Ā.)
avārohat - pitṛśoko 'pi balavān avārohat tathā tathā // Bṛhat, 18, 117.2 (Impf. 3. sg. √avaruh 1. Ā.)
avārohan - avārohan rathebhyaśca hastyaśvebhyaśca sarvaśaḥ // MBh, 7, 170, 59.2 (Impf. 3. pl. √avaruh 1. Ā.)
avaruroha - āgatya ca sahasrākṣo rathād avaruroha vai // MBh, 3, 162, 5.2 (Perf. 3. sg. √avaruh 1. Ā.)

avarūḍha - vimānam aham adrākṣam avarūḍhaṃ vihāyasaḥ // Bṛhat, 20, 132.2 (PPP. √avaruh 1. Ā.)
avarūḍhavant - lokālokitayānaś ca kauśāmbyām avarūḍhavān // Bṛhat, 5, 296.2 (PPA. √avaruh 1. Ā.)
avaruhya - svātantryeṇāvaruhya prāk prāṇarūpe pramātari // ŚiSūV, 3, 43.1, 12.0 (Abs. √avaruh 1. Ā.)


√avarodhay 10. P.
to close
avarodhayet - taṃ rasādijanitagolakaṃ samyagavarodhayet mūṣāyām iti śeṣaḥ // ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 9.0 (Opt. Pr. 3. sg. √avarodhay 10. P.)

avarodhita - [..] garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥśiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet // Su, Cik., 40, 47.1 (PPP. √avarodhay 10. P.)
avarodhayitum - svābhāvikānapi kālapariṇāmavyajyamānatayā iha kālaje 'varodhayitumāha kālasyetyādi // ĀyDī, Śār., 1, 115.2, 1.0 (Inf. √avarodhay 10. P.)


√avaropay 10. P.
to cause to descend, to take down from
avaropayet - paryagniṃ ca punaḥ kuryāt tadājyamavaropayet / LiPu, 2, 25, 22.1 (Opt. Pr. 3. sg. √avaropay 10. P.)
avaropyate - itareṣvāgamād dharmaḥ pādaśastvavaropyate / MBh, 12, 224, 23.1 (Ind. Pass. 3. sg. √avaropay 10. P.)

avaropita - itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ / MaS, 1, 82.1 (PPP. √avaropay 10. P.)
avaropya - tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam / Rām, Ay, 83, 18.1 (Abs. √avaropay 10. P.)


√avalag 1. P.
to hang down
avalagna - kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ [..] AmŚ, 1, 2.1 (PPP. √avalag 1. P.)


√avalaṅgh 1. P.
to pass or spend
avalaṅghita - rajastamomayāvāvām ṛṣīṇām avalaṅghitau / MaPu, 170, 15.1 (PPP. √avalaṅgh 1. P.)


√avalamb 1. P.
to catch hold of, to cling to, to depend upon, to descend, to devote one's self to, to enter a state or condition, to glide or slip down, to hang down, to hang to, to hold on or support one's self by, to hold up anything, to rest upon as a support, to set
avalambe - nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā [..] Megh, 2, 50.1 (Ind. Pr. 1. sg. √avalamb 1. P.)
avalambase - yadi māṃ necchase tvadya svātantryaṃ nāvalambase / SkPu (Rkh), Revākhaṇḍa, 67, 89.2 (Ind. Pr. 2. sg. √avalamb 1. P.)
avalambate - so 'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate // Su, Nid., 1, 13.2 (Ind. Pr. 3. sg. √avalamb 1. P.)
avalambante - ke bhavanto 'valambante garte 'smin vā adhomukhāḥ // MBh, 1, 13, 12.2 (Ind. Pr. 3. pl. √avalamb 1. P.)
avalambeta - [..] eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta // SpKāNi, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 (Opt. Pr. 3. sg. √avalamb 1. P.)
avālambiṣyathāḥ - ā rasātalamūlāt tvam avālambiṣyathā na cet // KumS, 6, 68.2 (Cond. 2. sg. √avalamb 1. P.)
avalalambe - yadālānastambhadyutimavalalambe valamṛtāṃ madāduddāmānāṃ paśuparamaṇīcittakariṇām // Haṃ, 1, 56.2 (Perf. 3. sg. √avalamb 1. P.)
avalambyatām - tvayā tv idānīṃ dharmajña rājatvam avalambyatām / Rām, Ay, 66, 44.1 (Imper. Pass. 3. sg. √avalamb 1. P.)

avalambamāna - [..] ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi [..] JanM, 1, 18.0 (Ind. Pr. √avalamb 1. P.)
avalambita - ūrdhvamārgasthitā hy etā bṛhacchākhāvalambitāḥ // AmŚā, 1, 66.1 (PPP. √avalamb 1. P.)
avalambitavya - [..] yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam / H, 4, 11.10 (Ger. √avalamb 1. P.)
avalambya - [..] śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś [..] JanM, 1, 122.0 (Abs. √avalamb 1. P.)
avalambyamāna - [..] pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥśāktaṃ jñānam āvirbhāvayati // TantS, 5, 1.0 (Ind. Pass. √avalamb 1. P.)


√avalambay 10. P.
to draw out, to pull down
avalambayati - [..] sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt [..] VNSūV, 8.1, 5.0 (Ind. Pr. 3. sg. √avalambay 10. P.)
avalambayet - prādeśaṃ vā caturmātraṃ bhūmes tyaktvāvalambayet / LiPu, 2, 28, 44.1 (Opt. Pr. 3. sg. √avalambay 10. P.)

avalambita - [..] jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitāstaṃ sarve tiraskurvanti sma / H, 1, 29.1 (PPP. √avalambay 10. P.)
avalambya - nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // KumS, 7, 60.2 (Abs. √avalambay 10. P.)


√avalambībhū 1. Ā.
to be dependent on
avalambībhūta - madavalambībhūto bhūruho 'yamasmin deśe tīramagamat / DKCar, Pūrvapīṭhikā, 1, 77.5 (PPP. √avalambībhū 1. Ā.)


√avalikh 6. P.
to graze, to scratch
avalikhet - [..] pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel [..] Su, Cik., 9, 10.1 (Opt. Pr. 3. sg. √avalikh 6. P.)

avalikhant - [..] vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhatodviguṇaḥ // ArthŚ, 2, 7, 34.1 (Ind. Pr. √avalikh 6. P.)
avalikhya - [..] śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ [..] Su, Sū., 16, 15.2 (Abs. √avalikh 6. P.)


√avalip 6. P.
to smear, to smear one's self
avalipta - avadhāne 'valiptasya sādhakasyeti śiṣyate // ŚiSūV, 2, 10.1, 6.0 (PPP. √avalip 6. P.)
avalipya - [..] patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti [..] Su, Cik., 4, 30.1 (Abs. √avalip 6. P.)


√avalih 6. P.
to lap, to lick
avalihyāt - tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi // RRS, 14, 49.2 (Opt. Pr. 3. sg. √avalih 6. P.)
avalihyate - purā ca somo 'dhvarago 'valihyate śunā yathā viprajane pramohite / MBh, 3, 253, 19.2 (Ind. Pass. 3. sg. √avalih 6. P.)

avalihant - [..] bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihanpāriṇāmān vayaḥpariṇatijān vikārān jahāti // SaAHS, Utt., 39, 107.2, 1.0 (Ind. Pr. √avalih 6. P.)
avalīḍha - patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca // MaS, 4, 208.2 (PPP. √avalih 6. P.)
avalihya - avalihya payaḥ pītvā tena vājī bhavennaraḥ / Su, Cik., 26, 30.1 (Abs. √avalih 6. P.)


√avalī 4. P.
to bow, to stick to, to stoop
avalīyamāna - [..] pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo [..] Su, Cik., 34, 20.1 (Ind. Pr. √avalī 4. P.)
avalīna - avalīnaḥ sa nirvākyo hasgplāñ śiṃśapādrume / Rām, Su, 22, 9.1 (PPP. √avalī 4. P.)
avalīya - teṣu teṣv āśramasthāneṣv abuddham avalīya ca / Rām, Ay, 108, 16.1 (Abs. √avalī 4. P.)


√avalup 6. Ā.
to cut or take off, to rush or dash upon, to take away by force, to wrest
avalumpet - viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ // MBh, 12, 138, 46.2 (Opt. Pr. 3. sg. √avalup 6. Ā.)

avalupta - pradīptamiva lokaṃ ca yo'valuptamivāmbhasā / RMañj, 10, 13.1 (PPP. √avalup 6. Ā.)
avalupya - avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte // MBh, 3, 137, 9.2 (Abs. √avalup 6. Ā.)


√avalehay 10. P.
to make to lick
avalehayet - ato lehāt mātrāṃ kuṭīsthitaḥ pathyānyaśnann avalehayet // SaAHS, Utt., 39, 41.3, 5.0 (Opt. Pr. 3. sg. √avalehay 10. P.)

avalehita - kṣaudraṃ madhu tena sahāvalehitaḥ // ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 18.0 (PPP. √avalehay 10. P.)
avalehya - [..] pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ // ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 (Ger. √avalehay 10. P.)


√avalokay 10. P.
to behold, to look upon or at, to notice, to observe, to see, to view
avalokayasi - kim adhunā manmukham avalokayasi // TAkh, 1, 483.1 (Ind. Pr. 2. sg. √avalokay 10. P.)
avalokayati - [..] niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati [..] VNSūV, 13.1, 15.0 (Ind. Pr. 3. sg. √avalokay 10. P.)
avalokayanti - [..] svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato [..] Ca, Sū., 29, 9.1 (Ind. Pr. 3. pl. √avalokay 10. P.)
avalokayet - jālaṃdharaṃ samāsādya nāsāgram avalokayet / GherS, 2, 10.1 (Opt. Pr. 3. sg. √avalokay 10. P.)
avalokaya - harim avalokaya saphalaya nayane // GīG, 9, 10.2 (Imper. Pr. 2. sg. √avalokay 10. P.)
avalokayatu - rājāha madbalaṃ tāvad avalokayatu mantrī / H, 3, 69.1 (Imper. Pr. 3. sg. √avalokay 10. P.)
avalokayat - nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat / MBh, 1, 176, 29.51 (Impf. 3. sg. √avalokay 10. P.)
avalokayan - dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan // Rām, Ār, 23, 22.2 (Impf. 3. pl. √avalokay 10. P.)
avalokayitā - trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe // SātT, 2, 57.2 (periphr. Fut. 3. sg. √avalokay 10. P.)
avalokayāmāsa - [..] kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa / H, 1, 5.3 (periphr. Perf. 3. sg. √avalokay 10. P.)
avalokyate - cakravākasamo mantrī na kvāpy avalokyate / H, 4, 58.7 (Ind. Pass. 3. sg. √avalokay 10. P.)

avalokayant - tamadhiṣṭhātṛbhāvena svabhāvamavalokayan / SpaKā, 1, 11.1 (Ind. Pr. √avalokay 10. P.)
avalokita - saptame dhūmavedhi syādaṣṭame hyavalokitam / RAK, 1, 133.1 (PPP. √avalokay 10. P.)
avalokitavant - evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān // TAkh, 1, 481.1 (PPA. √avalokay 10. P.)
avalokitavya - tvayā punar mama mukham evāvalokitavyam iti // TAkh, 1, 477.1 (Ger. √avalokay 10. P.)
avalokitum - [..] kāle ca māṃ vīra ayodhyām avalokitum / Rām, Utt, 63, 11.1 (Inf. √avalokay 10. P.)
avalokya - avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ // RājNi, Mūl., 223.2 (Abs. √avalokay 10. P.)


√avaloḍay 10. P.

avaloḍayet - etattrayaṃ palonmeyam udakeṣvavaloḍayet // ĀK, 1, 6, 5.2 (Opt. Pr. 3. sg. √avaloḍay 10. P.)

avaloḍya - ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet / ĀK, 1, 15, 275.1 (Abs. √avaloḍay 10. P.)


√avavisraṃsay 10. P.
to drop
avavisraṃsita - paṇavaṃ yuvatirbhujāṃsadeśād avavisraṃsitacārupāśam anyā / BCar, 5, 56.1 (PPP. √avavisraṃsay 10. P.)


√avaśātay 10. P.

avaśātayat - hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat // Rām, Su, 51, 36.2 (Impf. 3. sg. √avaśātay 10. P.)


√avaśās 2. P.
to command, to order
avaśāsti - atha mām avaśāsti sma grāmaṇīḥ kim udāsyate / Bṛhat, 18, 469.1 (Ind. Pr. 3. sg. √avaśās 2. P.)


√avaśiṣ 7. P.
to be left as a remnant, to remain
avaśiṣye - [..] vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye / MBh, 5, 47, 101.1 (Ind. Pass. 1. sg. √avaśiṣ 7. P.)
avaśiṣyate - bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate / SātT, 9, 52.1 (Ind. Pass. 3. sg. √avaśiṣ 7. P.)

avaśiṣṭa - ekādaśāvaśiṣṭā yāḥ prayojyāstā virecane / Ca, Sū., 1, 80.1 (PPP. √avaśiṣ 7. P.)
avaśiṣyamāṇa - [..] bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvāditi na viśvābhāva eva tattvam // SpKāNi, 1, 13.2, 2.0 (Ind. Pass. √avaśiṣ 7. P.)


√avaśṛ 9. P.
to break
avaśīryante - [..] vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante / Su, Cik., 27, 8.1 (Ind. Pass. 3. pl. √avaśṛ 9. P.)
avaśīryanta - avaśīryanta salile nivṛttāḥ suhṛdo yathā // Rām, Su, 1, 48.2 (Impf. Pass.3. pl. √avaśṛ 9. P.)
avaśīryeta - mandaro 'pyavaśīryeta kiṃ punar yudhi rākṣasāḥ // Rām, Su, 58, 11.2 (Opt. P. Pass. 3. sg. √avaśṛ 9. P.)


√avaśeṣay 10. P.
to leave as a remnant
avaśeṣayet - [..] pūrayitvā caturthaṃ bhāgaṃ vāyoḥ saṃcaraṇārtham avaśeṣayedity anye // GaṇKṬ, 6.1, 109.0 (Opt. Pr. 3. sg. √avaśeṣay 10. P.)

avaśeṣita - [..] apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity [..] MṛgṬī, Vidyāpāda, 2, 1.2, 8.0 (PPP. √avaśeṣay 10. P.)


√avaśoṣay 10. Ā.
to dry
avaśoṣayet - sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / RMañj, 6, 14.1 (Opt. Pr. 3. sg. √avaśoṣay 10. Ā.)

avaśoṣya - cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / RCint, 4, 6.1 (Abs. √avaśoṣay 10. Ā.)


√avaṣṭambh 9. P.
to arrest, to bar, to barricade, to lean or rest upon, to seize
avaṣṭabhnāti - avaṣṭabhnāty asau yogī parāṃ siddhiṃ tadāśnute // ŚiSūV, 2, 4.1, 6.0 (Ind. Pr. 3. sg. √avaṣṭambh 9. P.)

avaṣṭabdha - avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ / Rām, Ay, 4, 18.1 (PPP. √avaṣṭambh 9. P.)
avaṣṭabhya - aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau / GherS, 2, 27.1 (Abs. √avaṣṭambh 9. P.)


√avasajjay 10. Ā.
avasajjita - [..] svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā [..] RRSṬīkā zu RRS, 9, 46.3, 3.0 (PPP. √avasajjay 10. Ā.)


√avasañj 1. Ā.
to append, to attach to, to bind round, to charge with, to suspend
avasajjantām - saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca / Rām, Su, 18, 21.2 (Imper. Pr. 3. pl. √avasañj 1. Ā.)
avasajjata - prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // Rām, Ār, 22, 16.2 (Impf. 3. sg. √avasañj 1. Ā.)

avasakta - sa tayā mālayā nandī babhau kaṇṭhāvasaktayā / SkPu, 22, 9.1 (PPP. √avasañj 1. Ā.)
avasajya - avasajyāyase śūle vinadantaṃ mahāsvanam / Rām, Ār, 2, 8.1 (Abs. √avasañj 1. Ā.)


√avasañjay 10. P.

avasañjayet - baddhvordhvaṃ vardhayitvā ca grīvāyām avasañjayet // AHS, Utt., 1, 5.2 (Opt. Pr. 3. sg. √avasañjay 10. P.)


√avasad 2. P.
to faint, to grow lean, to sink
avasīdāmi - nadīkūlam iva klinnam avasīdāmi lakṣmaṇa // Rām, Ki, 27, 38.2 (Ind. Pr. 1. sg. √avasad 2. P.)
avasīdati - na mṛtyur jāyate tasya pralaye nāvasīdati // GherS, 3, 81.2 (Ind. Pr. 3. sg. √avasad 2. P.)
avasīdataḥ - kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ // Rām, Ki, 18, 54.2 (Ind. Pr. 3. du. √avasad 2. P.)
avasīdatha - hastapādādisaṃyuktā yūyaṃ kim avasīdatha // H, 3, 6.9 (Ind. Pr. 2. pl. √avasad 2. P.)
avasīdanti - tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // Rām, Ay, 98, 18.2 (Ind. Pr. 3. pl. √avasad 2. P.)
avasīdeyam - paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī // Rām, Su, 32, 20.2 (Opt. Pr. 1. sg. √avasad 2. P.)
avasīdet - [..] asakto na tu yamavān niyamālaso 'vasīdet // PABh, 1, 9, 51.0 (Opt. Pr. 3. sg. √avasad 2. P.)
avāsīdat - avāsīdacca kaunteya dattamātrā mahī tadā / MBh, 3, 114, 19.1 (Impf. 3. sg. √avasad 2. P.)
avasīdanta - ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame / MBh, 7, 19, 58.1 (Impf. 3. pl. √avasad 2. P.)
avasatsyāmi - avasatsyāmyasalile sagaṇo drauṇigoṣpade // MBh, 7, 170, 29.2 (Fut. 1. sg. √avasad 2. P.)

avasīdant - prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā // MaS, 4, 187.2 (Ind. Pr. √avasad 2. P.)
avasanna - kāmabhārāvasannaś ca tasmād etad bravīmi te // Rām, Ay, 46, 16.2 (PPP. √avasad 2. P.)
avasīditum - ikṣvākusacivaścāyaṃ nāvasīditum arhati // Rām, Su, 1, 77.2 (Inf. √avasad 2. P.)


√avasā 6. P.
to be at an end, to be exhausted, to be finished, to choose or appoint, to decide, to finish, to put up at any one's house, to rest, to settle, to take one's abode or standing-place in or upon, to terminate, to unharness
avasyati - guṇeṣv asaṅgo vaśitā yatkāmas tad avasyati / BhāgP, 11, 15, 5.1 (Ind. Pr. 3. sg. √avasā 6. P.)
avasīyate - [..] prathate tataḥ kenāpi pratibaddham ity avasīyate // MṛgṬī, Vidyāpāda, 2, 6.2, 11.0 (Ind. Pass. 3. sg. √avasā 6. P.)

avasita - tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv [..] RājNi, Mūl., 225.2 (PPP. √avasā 6. P.)
avasāya - [..] pāpmānaṃ nirṇudaty upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāyonir aṅguṣṭhe pāṇāv [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Abs. √avasā 6. P.)


√avasāday 10. P.
to cause to sink, to destroy, to dispirit, to frustrate, to render downhearted, to ruin
avasādayati - [..] alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √avasāday 10. P.)
avasādayet - [..] bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet / Rām, Ār, 48, 17.1 (Opt. Pr. 3. sg. √avasāday 10. P.)
avasādayat - triparvaṇā triśalyena tatastānyavasādayat // SkPu (Rkh), Revākhaṇḍa, 28, 24.2 (Impf. 3. sg. √avasāday 10. P.)

avasādayant - brahmacāryācāryakulavāsī tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan / ChāUp, 2, 23, 1.4 (Ind. Pr. √avasāday 10. P.)
avasādita - yadartham ayam ārambhastat kāryam avasāditam / Rām, Su, 53, 5.1 (PPP. √avasāday 10. P.)
avasādya - [..] tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir [..] Su, Cik., 29, 10.1 (Abs. √avasāday 10. P.)


√avasic 6. P.
to pour out, to pour upon, to sprinkle
avasiñcet - [..] ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñcedvātakopabhayāt / Su, Cik., 5, 7.1 (Opt. Pr. 3. sg. √avasic 6. P.)

avasiñcant - [..] ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne [..] Ca, Vim., 7, 25.1 (Ind. Pr. √avasic 6. P.)
avasikta - mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // Rām, Ay, 23, 12.2 (PPP. √avasic 6. P.)
avasicyamāna - snehe 'vasicyamāne tu śiro naiva prakampayet / Su, Cik., 40, 26.1 (Ind. Pass. √avasic 6. P.)


√avasṛj 6. Ā.
to be delivered, to bring forth, to deliver, to ejaculate, to fling, to form, to give up, to lose energy and power, to pardon, to produce, to shape, to throw, to throw or put into
avasṛjanti - [..] pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjantigaṇikā iti prāpyopacārāḥ / KāSū, 7, 1, 2.2 (Ind. Pr. 3. pl. √avasṛj 6. Ā.)
avasṛjet - [..] no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu // MaPu, 36, 11.2 (Opt. Pr. 3. sg. √avasṛj 6. Ā.)
avāsṛjam - avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ / MBh, 5, 181, 30.2 (Impf. 1. sg. √avasṛj 6. Ā.)
avāsṛjaḥ - prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ // MBh, 3, 13, 16.2 (Impf. 2. sg. √avasṛj 6. Ā.)
avāsṛjat - apa eva sasarjādau tāsu vīryam avāsṛjat // MaS, 1, 8.2 (Impf. 3. sg. √avasṛj 6. Ā.)
avāsṛjan - saṃhatya daivayogena haimam aṇḍam avāsṛjan // BhāgP, 3, 20, 14.2 (Impf. 3. pl. √avasṛj 6. Ā.)
avasraṣṭā - avasraṣṭā kuruṣūdvṛttacetās tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // MBh, 5, 47, 12.2 (periphr. Fut. 3. sg. √avasṛj 6. Ā.)
avāsrākṣīt - skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī // MBh, 1, 37, 12.3 (athem. s-Aor. 3. sg. √avasṛj 6. Ā.)

avasṛjant - sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ / Rām, Yu, 69, 16.1 (Ind. Pr. √avasṛj 6. Ā.)
avasṛṣṭa - tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ / BhāgP, 3, 31, 23.1 (PPP. √avasṛj 6. Ā.)
avasṛjya - indriyāṇyavasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam / MBh, 12, 212, 36.1 (Abs. √avasṛj 6. Ā.)


√avasṛp 1. P.
to creep to or approach unawares, to flow back, to flow over gradually, to set
avasarpati - nāvasarpati hṛtpadmātsa yogī nātra saṃśayaḥ // SkPu (Rkh), Revākhaṇḍa, 149, 16.2 (Ind. Pr. 3. sg. √avasṛp 1. P.)


√avasecay 10. Ā.

avasecayet - tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā // Su, Sū., 13, 4.1 (Opt. Pr. 3. sg. √avasecay 10. Ā.)

avasecita - nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam // Su, Utt., 45, 40.2 (PPP. √avasecay 10. Ā.)


√avaskand 1. P.
to approach hastening from, to assault, to jump down from, to storm
avaskandati - nāvaskandati no laṅkāṃ tāvat sītā pradīyatām // Rām, Yu, 9, 18.2 (Ind. Pr. 3. sg. √avaskand 1. P.)

avaskandya - avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ / MBh, 12, 50, 9.1 (Abs. √avaskand 1. P.)


√avastṛ 9. P.
to cover with, to scatter, to scatter over, to strew
avatastāra - taṃ bāṇair avatastāra kruddho mṛtyum ivāhave / MBh, 7, 24, 6.1 (Perf. 3. sg. √avastṛ 9. P.)

avastīrṇa - vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam // Su, Utt., 50, 9.2 (PPP. √avastṛ 9. P.)


√avasthā 1. Ā.
to abide, to be absorbed in, to be separated from, to fall into the possession of, to penetrate, to reach down to, to remain standing
avatiṣṭhe - tasmāllokavināśāya hyavatiṣṭhe na saṃśayaḥ / MBh, 1, 20, 15.29 (Ind. Pr. 1. sg. √avasthā 1. Ā.)
avatiṣṭhati - tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati / UḍḍT, 9, 21.8 (Ind. Pr. 3. sg. √avasthā 1. Ā.)
avatiṣṭhete - [..] tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ [..] MṛgṬī, Vidyāpāda, 8, 2.2, 5.0 (Ind. Pr. 3. du. √avasthā 1. Ā.)
avatiṣṭhanti - yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ / MaPu, 144, 49.1 (Ind. Pr. 3. pl. √avasthā 1. Ā.)
avatiṣṭhet - liṅgena samāhatya pīḍayaṃściram avatiṣṭhed iti pīḍitakam / KāSū, 2, 8, 12.6 (Opt. Pr. 3. sg. √avasthā 1. Ā.)
avatiṣṭhetām - bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau / Rām, Utt, 33, 15.1 (Opt. Pr. 3. du. √avasthā 1. Ā.)
avatiṣṭhatām - tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām / SkPu, 14, 27.2 (Imper. Pr. 3. sg. √avasthā 1. Ā.)
avatiṣṭhata - avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ // Rām, Yu, 54, 16.2 (Imper. Pr. 2. pl. √avasthā 1. Ā.)
avātiṣṭhat - nātidūrācca rājānam avātiṣṭhad avāṅmukhī // MBh, 1, 78, 16.4 (Impf. 3. sg. √avasthā 1. Ā.)
avātiṣṭhāvahi - tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi // DKCar, 2, 3, 129.1 (Impf. 1. du. √avasthā 1. Ā.)
avatiṣṭhanta - nāsaneṣv avatiṣṭhanta bāhūṃścaiva vicikṣipuḥ / MBh, 5, 159, 3.1 (Impf. 3. pl. √avasthā 1. Ā.)
avāsthiṣi - [..] etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi // DKCar, 2, 3, 2.1 (athem. is-Aor. 1. sg. √avasthā 1. Ā.)
avatasthau - taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ // MaPu, 138, 26.2 (Perf. 3. sg. √avasthā 1. Ā.)
avatasthatuḥ - sītayānugatau vīrau dūrād evāvatasthatuḥ // Rām, Ay, 48, 10.2 (Perf. 3. du. √avasthā 1. Ā.)
avatasthuḥ - vrajastriyo dṛgbhir anupravṛttadhiyo 'vatasthuḥ kila kṛtyaśeṣāḥ // BhāgP, 3, 2, 14.2 (Perf. 3. pl. √avasthā 1. Ā.)

avatiṣṭhant - [..] upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃna tu prāmāṇikarītyā // MṛgṬī, Vidyāpāda, 2, 12.2, 1.0 (Ind. Pr. √avasthā 1. Ā.)
avasthita - [..] pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam // MṛgṬī, Vidyāpāda, 2, 13.2, 1.1 (PPP. √avasthā 1. Ā.)
avastheya - kāyenaivam avastheyam ityākṣipya kriyāṃ punaḥ / BoCA, 5, 39.1 (Ger. √avasthā 1. Ā.)
avasthātum - sugrīvo nāvamanyeta tathāvasthātum arhasi // Rām, Ki, 18, 50.2 (Inf. √avasthā 1. Ā.)
avasthāya - hiraṇyako 'py āha tat kim atrāvasthāya mayā kartavyam / H, 1, 108.2 (Abs. √avasthā 1. Ā.)


√avasthāpay 10. Ā.
to array, to cause to enter or be absorbed in, to cause to stand or stop, to establish, to fix, to let behind, to place upon, to render solid or firm, to set
avasthāpayase - dravamāṇāṃ ca rājendra nāvasthāpayase raṇe // MBh, 7, 165, 90.2 (Ind. Pr. 2. sg. √avasthāpay 10. Ā.)
avasthāpayati - [..] upakaroti vyasane 'bhyudaye ca buddhim avasthāpayatiprajñāvākyakriyāvaiśāradyaṃ ca karoti // ArthŚ, 1, 2, 11.1 (Ind. Pr. 3. sg. √avasthāpay 10. Ā.)
avasthāpayanti - yāpayantīti sāmyenāvasthāpayanti // ĀyDī, Vim., 1, 4, 5.0 (Ind. Pr. 3. pl. √avasthāpay 10. Ā.)
avasthāpayet - [..] sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet / STKau, 5.2, 3.52 (Opt. Pr. 3. sg. √avasthāpay 10. Ā.)
avasthāpyatām - tadavasthāpyatāṃ buddhir alaṃ devi vikāṅkṣayā / Rām, Su, 35, 40.1 (Imper. Pass. 3. sg. √avasthāpay 10. Ā.)

avasthāpita - evam avasthāpite prathamapradoṣa evākālajñena daṣṭaḥ // TAkh, 1, 238.1 (PPP. √avasthāpay 10. Ā.)
avasthāpya - tyajan bhāryām avasthāpyo rājñā daṇḍena bhūyasā // NāS, 2, 12, 95.2 (Ger. √avasthāpay 10. Ā.)
avasthāpya - [..] bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpyayajanaṃ kartavyaṃ nānyasya // PABh, 2, 10, 3.0 (Abs. √avasthāpay 10. Ā.)


√avasphūrj 1. P.
to fill with noise, to make a noise like a thunder-clap, to snort, to thunder
avasphūrjati - avasphūrjati magnā vā na sa jīvati mānavaḥ // Su, Sū., 31, 8.2 (Ind. Pr. 3. sg. √avasphūrj 1. P.)

avasphūrjant - avasphūrjan diśaḥ sarvāstalanemisvanena ca // MBh, 7, 9, 14.3 (Ind. Pr. √avasphūrj 1. P.)


√avasraṃs 1. Ā.
to fall down
avasraṃsamāna - [..] vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ [..] Su, Nid., 8, 3.1 (Ind. Pr. √avasraṃs 1. Ā.)
avasrasta - svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ [..] Su, Sū., 32, 4.1 (PPP. √avasraṃs 1. Ā.)


√avasrāvay 10. P.
to cause to flow down
avasrāvayati - [..] vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ [..] ArthŚ, 2, 9, 25.1 (Ind. Pr. 3. sg. √avasrāvay 10. P.)


√avasvap 2. Ā.
to fall asleep, to sleep
avasupta - atha rātryāṃ vyatītāyām avasuptam anantaram / Rām, Ay, 50, 1.1 (PPP. √avasvap 2. Ā.)


√avahan 2. P.
to expel, to fend off, to hit, to keep off, to strike, to thresh, to throw down, to Ved. to drive away
avahanti - tatra karmaśabdāḥ kriyābhidhāyinaḥ vrīhīn avahanti ityādayaḥ // MṛgṬī, Vidyāpāda, 1, 13.2, 2.0 (Ind. Pr. 3. sg. √avahan 2. P.)
avahanyāt - [..] vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt / KāSū, 2, 10, 23.1 (Opt. Pr. 3. sg. √avahan 2. P.)

avaghnant - avaghnantyāḥ prakoṣṭhasthāś cakruḥ śaṅkhāḥ svanaṃ mahat // BhāgP, 11, 9, 6.2 (Ind. Pr. √avahan 2. P.)
avahatya - avahatyeti cottareṇa sa mānakartṛnirdeśāt // KDār, 2, 6.20 (Abs. √avahan 2. P.)


√avahas 1. P.
to deride, to laugh at
avahasanti - na dharmo 'stīti manvānāḥ śucīn avahasanti ye / MBh, 3, 198, 44.2 (Ind. Pr. 3. pl. √avahas 1. P.)
avahaset - na ca hīnādhikāṅgān mūrkhān dhanahīnān avahaset // ViSmṛ, 71, 2.1 (Opt. Pr. 3. sg. √avahas 1. P.)
avajahāsa - uccairavajahāsainaṃ samāpnotu bhavāniti // BCar, 4, 39.2 (Perf. 3. sg. √avahas 1. P.)

avahasant - na cāpyavahasan kaṃcin na kurvan bhrukuṭīṃ kvacit / MBh, 1, 110, 10.1 (Ind. Pr. √avahas 1. P.)
avahasita - śatrubhiś cāvahasito mānī pauruṣavarjitaḥ / MBh, 3, 238, 20.1 (PPP. √avahas 1. P.)
avahāsya - avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu / MBh, 1, 179, 6.1 (Ger. √avahas 1. P.)
avahasitum - ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm // MBh, 3, 235, 4.2 (Inf. √avahas 1. P.)
avahasya - hṛdayenāvahasyainaṃ hanūmān vākyam abravīt // MBh, 3, 147, 15.3 (Abs. √avahas 1. P.)


√avahā 3. P.
to leave, to quit
avahīyate - daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate // BoCA, 6, 9.2 (Ind. Pass. 3. sg. √avahā 3. P.)
avahīyeta - yo yo varṇo 'vahīyeta yo vodrekam anuvrajet / NāS, 2, 18, 6.1 (Opt. P. Pass. 3. sg. √avahā 3. P.)

avahīna - tatra yānyavahīnāni tānyahaṃ nopalakṣaye / Rām, Su, 13, 42.1 (PPP. √avahā 3. P.)


√avahāray 10. P.
to cause to pay taxes
avahārayet - āyavyayanīvīnām agrāṇi śrutvā nīvīm avahārayet // ArthŚ, 2, 7, 18.1 (Opt. Pr. 3. sg. √avahāray 10. P.)
avahārayat - svānyanīkāni bībhatsuḥ śanakair avahārayat / MBh, 7, 15, 50.1 (Impf. 3. sg. √avahāray 10. P.)
avahāryante - yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ // MBh, 2, 5, 103.3 (Ind. Pass. 3. pl. √avahāray 10. P.)


√avahṛ 1. P.
to move down, to put down or aside, to take down
avahara - samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara / MBh, 4, 38, 2.1 (Imper. Pr. 2. sg. √avahṛ 1. P.)

avahṛta - [..] sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni / H, 2, 152.2 (PPP. √avahṛ 1. P.)
avahārya - avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam / MaS, 8, 198.1 (Ger. √avahṛ 1. P.)


√avahrāsay 10. P.
to make smaller, to shorten
avahrāsayant - avahrāsayantīva hastinī nīcarate // KāSū, 2, 6, 2.1 (Ind. Pr. √avahrāsay 10. P.)


√avākṛ 6. Ā.
to scatter, to strew
avākiret - sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇairavākiret // AHS, Utt., 18, 53.2 (Opt. Pr. 3. sg. √avākṛ 6. Ā.)

avākirant - śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm // MBh, 6, 50, 17.2 (Ind. Pr. √avākṛ 6. Ā.)


√avākṣip 6. Ā.
avākṣipya - avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ // MBh, 5, 175, 18.2 (Abs. √avākṣip 6. Ā.)


√avāgam 1. P.
to begin, to undertake
avājagmatuḥ - ṛtū śiśirahemantāvājagmaturatidyutī // SkPu, 13, 92.2 (Perf. 3. du. √avāgam 1. P.)


√avāci 5. Ā.
to dissipate what is accumulated, to use up
avācinoti - avācinoti karmāṇi na ca sampracinoti ha / MBh, 12, 154, 27.1 (Ind. Pr. 3. sg. √avāci 5. Ā.)


√avāp 5. Ā.
to attain, to gain, to get, to get by division, to obtain, to reach, to suffer
avāpnoti - janmāntaram avāpnoti mahādevyāḥ prasādataḥ // MBhT, 14, 7.2 (Ind. Pr. 3. sg. √avāp 5. Ā.)
avāpsgplaḥ - sahitā bhrātaraḥ sarve jalakrīḍām avāpsgplaḥ / MBh, 1, 119, 30.7 (Ind. Pr. 1. pl. √avāp 5. Ā.)
avāpnuvanti - [..] iva te manuṣyā ramyaṃ parīṇāmam avāpnuvanti // AHS, Utt., 39, 160.2 (Ind. Pr. 3. pl. √avāp 5. Ā.)
avāpnuyām - durgativyādhimaraṇacchedabhedādy avāpnuyām // BoCA, 4, 14.2 (Opt. Pr. 1. sg. √avāp 5. Ā.)
avāpnuyāt - yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt // SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 (Opt. Pr. 3. sg. √avāp 5. Ā.)
avāpnuyuḥ - ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ / MaS, 4, 94.1 (Opt. Pr. 3. pl. √avāp 5. Ā.)
avāpnuhi - saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim // HYP, Caturthopadeśaḥ, 58.2 (Imper. Pr. 2. sg. √avāp 5. Ā.)
avāpnotu - bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ // MBh, 3, 261, 25.2 (Imper. Pr. 3. sg. √avāp 5. Ā.)
avāpnuvan - tadā hi samakarmāṇo varṇā dharmān avāpnuvan // MBh, 3, 148, 18.2 (Impf. 3. pl. √avāp 5. Ā.)
avāpsyāmi - anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan // MBh, 1, 111, 25.2 (Fut. 1. sg. √avāp 5. Ā.)
avāpsyasi - jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi // SkPu, 10, 5.2 (Fut. 2. sg. √avāp 5. Ā.)
avāpsyati - rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati // SkPu, 7, 29.3 (Fut. 3. sg. √avāp 5. Ā.)
avāpsyāmaḥ - iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ // MBh, 12, 18, 38.2 (Fut. 1. pl. √avāp 5. Ā.)
avāpsyatha - mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha // Rām, Bā, 31, 14.2 (Fut. 2. pl. √avāp 5. Ā.)
avāpsyanti - divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ // SkPu (Rkh), Revākhaṇḍa, 194, 37.2 (Fut. 3. pl. √avāp 5. Ā.)
avāpam - taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam // MBh, 5, 185, 1.3 (them. Aor. 1. sg. √avāp 5. Ā.)
avāpa - ataḥ puruṣanāmānam avāpa puruṣaḥ paraḥ // SātT, 1, 35.2 (Perf. 3. sg. √avāp 5. Ā.)
avāpatuḥ - harṣāccobhau samāśliṣya parāṃ mudam avāpatuḥ // MBh, 1, 126, 39.4 (Perf. 3. du. √avāp 5. Ā.)
avāpuḥ - [..] idaṃ puruhūta rūpaṃ teneśa nirvṛtim avāpuralaṃ dṛśo naḥ / BhāgP, 3, 15, 50.1 (Perf. 3. pl. √avāp 5. Ā.)
avāpyate - layodbhavam idaṃ saukhyaṃ rājayogād avāpyate // HYP, Caturthopadeśaḥ, 78.2 (Ind. Pass. 3. sg. √avāp 5. Ā.)

avāpnuvant - [..] enaḥ kurute kiṃcid rājā bhūmim avāpnuvan / MBh, 3, 34, 75.1 (Ind. Pr. √avāp 5. Ā.)
avāpta - tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake / SūrSi, 2, 32.1 (PPP. √avāp 5. Ā.)
avāptavant - rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān // Rām, Bā, 1, 70.2 (PPA. √avāp 5. Ā.)
avāpya - jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam / MaS, 11, 186.1 (Ger. √avāp 5. Ā.)
avāptum - icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca // MBh, 3, 33, 5.2 (Inf. √avāp 5. Ā.)
avāpya - [..] so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi [..] JanM, 1, 138.0 (Abs. √avāp 5. Ā.)


√avāpoh 1. P.
to remove
avāpohya - dṛṣṭaśrutābhyāṃ saṃdeham avāpohyācaret kriyāḥ // Su, Śār., 5, 51.2 (Abs. √avāpoh 1. P.)


√ave 2. P.
to beg pardon for, to conceive, to conciliate, to consider, to go away, to go down, to go down to, to go to, to know, to learn, to look upon, to perceive, to rush down, to understand
avaimi - [..] dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimibhartaḥ / BhāgP, 3, 23, 10.2 (Ind. Pr. 1. sg. √ave 2. P.)
avaiṣi - svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // BoCA, 8, 56.2 (Ind. Pr. 2. sg. √ave 2. P.)
avaiti - so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ // RājNi, Gr., 3.2 (Ind. Pr. 3. sg. √ave 2. P.)
avehi - tvam ātmanātmānam avehy amoghadṛk parasya puṃsaḥ paramātmanaḥ kalām / BhāgP, 1, 5, 21.1 (Imper. Pr. 2. sg. √ave 2. P.)
avaitu - ihābhyupetaḥ kila tasya hetorāvāmupetau bhagavānavaitu // BCar, 9, 5.2 (Imper. Pr. 3. sg. √ave 2. P.)
aveta - [..] vaḥ śāpo mayaiva nimitas tad avetaviprāḥ // BhāgP, 3, 16, 26.3 (Imper. Pr. 2. pl. √ave 2. P.)

avayant - yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayatī satīnāṃ mūrdhanyā bhidurahṛdayābhūd anudinam // Haṃ, 1, 86.2 (Ind. Pr. √ave 2. P.)
aveta - saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau // Ca, Cik., 22, 6.2 (PPP. √ave 2. P.)
avetya - imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam / BhāgP, 1, 5, 39.1 (Abs. √ave 2. P.)


√avekṣ 1. P.
to behold, to experience, to have in view, to have regard to, to look at, to look towards, to observe, to perceive, to take into consideration
avekṣe - yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ / MBh, 6, 23, 23.1 (Ind. Pr. 1. sg. √avekṣ 1. P.)
avekṣase - [..] rāmasya vākyaṃ te pitaraṃ yady avekṣase // Rām, Ay, 104, 5.2 (Ind. Pr. 2. sg. √avekṣ 1. P.)
avekṣate - avekṣate mahābhāgas tīrthīkurvaṃs tadāśramam // BhāgP, 1, 4, 8.2 (Ind. Pr. 3. sg. √avekṣ 1. P.)
avekṣete - samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau // Rām, Su, 36, 41.2 (Ind. Pr. 3. du. √avekṣ 1. P.)
avekṣante - imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān // MaPu, 39, 7.3 (Ind. Pr. 3. pl. √avekṣ 1. P.)
avekṣethāḥ - avekṣethā dharmavatīmavekṣāṃ guroḥ sakāśātprāpya vidyāṃ savidyaḥ // MaPu, 25, 56.2 (Opt. Pr. 2. sg. √avekṣ 1. P.)
avekṣeta - nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān // MaS, 4, 19.2 (Opt. Pr. 3. sg. √avekṣ 1. P.)
avekṣeran - te 'sya sarvāṇy avekṣeran nṝṇāṃ kāryāṇi kurvatām // MaS, 7, 81.2 (Opt. Pr. 3. pl. √avekṣ 1. P.)
avekṣasva - aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // Rām, Ay, 90, 11.2 (Imper. Pr. 2. sg. √avekṣ 1. P.)
avekṣatām - avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam / Rām, Yu, 115, 45.1 (Imper. Pr. 3. sg. √avekṣ 1. P.)
avekṣethām - [..] uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethāmiti / ChāUp, 8, 8, 2.1 (Imper. Pr. 2. du. √avekṣ 1. P.)
avekṣetām - avekṣetām amitraghnau kurūṇāṃ balināṃ balam / MBh, 4, 36, 4.2 (Imper. Pr. 3. du. √avekṣ 1. P.)
avaikṣata - hate tasmiṃstadā devo diśaḥ sarvā avaikṣata / SkPu, 7, 21.1 (Impf. 3. sg. √avekṣ 1. P.)
avekṣetām - parasparam avekṣetāṃ kālānalasamau yudhi // MBh, 6, 96, 50.3 (Impf. 3. du. √avekṣ 1. P.)
avaikṣanta - tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ / MBh, 1, 122, 13.6 (Impf. 3. pl. √avekṣ 1. P.)
avekṣāṃcakre - [..] rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre // DKCar, 2, 1, 38.1 (periphr. Perf. 3. sg. √avekṣ 1. P.)
avekṣāṃcakrāte - tau hodaśarāve 'vekṣāṃcakrāte / ChāUp, 8, 8, 1.2 (periphr. Perf. 3. du. √avekṣ 1. P.)
avekṣyatām - deyeyaṃ vallamānena vayobalam avekṣyatām // RRS, 16, 118.2 (Imper. Pass. 3. sg. √avekṣ 1. P.)

avekṣamāṇa - avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ // SkPu, 5, 23.2 (Ind. Pr. √avekṣ 1. P.)
avekṣita - bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā / MaS, 4, 208.1 (PPP. √avekṣ 1. P.)
avekṣya - praveśe 'pyetaduddeśādavekṣyaṃ ca tathāture / Su, Sū., 29, 46.1 (Ger. √avekṣ 1. P.)
avekṣitum - [..] dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // Rām, Ay, 40, 24.2 (Inf. √avekṣ 1. P.)
avekṣya - kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ / MaS, 7, 10.1 (Abs. √avekṣ 1. P.)
avekṣyamāṇa - avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni // ṚtuS, Caturthaḥ sargaḥ, 10.2 (Ind. Pass. √avekṣ 1. P.)


√avekṣay 10. P.

avekṣaya - avekṣaya mahārāja tava gāṇḍīvadhanvanā / MBh, 4, 1, 2.61 (Imper. Pr. 2. sg. √avekṣay 10. P.)

avekṣayant - jāyate kṛtakṛtyo 'sau lokapālānavekṣayan // SkPu (Rkh), Revākhaṇḍa, 133, 45.2 (Ind. Pr. √avekṣay 10. P.)


√avyaktībhū 1. Ā.
to become unmanifest
avyaktībhavanti - [..] kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti [..] STKau, 15.2, 1.5 (Ind. Pr. 3. pl. √avyaktībhū 1. Ā.)


√aś 5. Ā.
to arrive at, to become master of, to come to, to come to, to enjoy, to fill, to gain, to get, to master, to obtain, to offer, to penetrate, to pervade, to reach, to visit
aśnute - avaṣṭabhnāty asau yogī parāṃ siddhiṃ tadāśnute // ŚiSūV, 2, 4.1, 6.0 (Ind. Pr. 3. sg. √aś 5. Ā.)
aśnuvāte - etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān / MBh, 5, 48, 21.1 (Ind. Pr. 3. du. √aś 5. Ā.)
aśnuvate - [..] vāspṛhayanti bhadrāṃ parasya me te 'śnuvatetu loke // BhāgP, 3, 25, 38.2 (Ind. Pr. 3. pl. √aś 5. Ā.)
aśnuyāt - māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt / ĀK, 1, 15, 100.1 (Opt. Pr. 3. sg. √aś 5. Ā.)
aśnuvīmahi - praśāntāḥ samabhūtāśca śriyaṃ tān aśnuvīmahi // MBh, 5, 70, 42.2 (Opt. Pr. 1. pl. √aś 5. Ā.)
aśnutām - yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // Rām, Ay, 72, 10.2 (Imper. Pr. 3. du. √aś 5. Ā.)
āśnuvan - [..] vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan / MBh, 7, 48, 48.1 (Impf. 3. pl. √aś 5. Ā.)
aśiṣyasi - madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi / MBh, 1, 151, 13.10 (Fut. 2. sg. √aś 5. Ā.)
ānaśuḥ - [..] na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ / STKau, 2.2, 1.30 (Perf. 3. pl. √aś 5. Ā.)

aśnuvāna - dhvāntād ācchidya devadviṣa iva balito viśvamāśvaśnuvānāḥ kṛcchrāṇyucchrāyahelopahasitaharayo hāridaśvā harantu // SūrŚ, 1, 7.2 (Ind. Pr. √aś 5. Ā.)
aṣṭa - punardaśabhir aṣṭaistaṃ tatāḍa stanāntare // MaPu, 152, 11.2 (PPP. √aś 5. Ā.)


√aś 9. Ā.
to consume, to eat
aśnāmi - na saṃviśāmi nāśnāmi sadā karmakareṣvapi // MBh, 3, 222, 23.2 (Ind. Pr. 1. sg. √aś 9. Ā.)
aśnāsi - kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava / Rām, Ay, 94, 59.1 (Ind. Pr. 2. sg. √aś 9. Ā.)
aśnāti - yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate / MaS, 5, 15.1 (Ind. Pr. 3. sg. √aś 9. Ā.)
aśnanti - yasyāsyena sadāśnanti havyāni tridivaukasaḥ / MaS, 1, 95.1 (Ind. Pr. 3. pl. √aś 9. Ā.)
aśnīyām - bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye // MBh, 12, 75, 18.3 (Opt. Pr. 1. sg. √aś 9. Ā.)
aśnīyāḥ - [..] muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥiti jentākasvedaḥ // Ca, Sū., 14, 46.1 (Opt. Pr. 2. sg. √aś 9. Ā.)
aśnīyāt - mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā [..] TantS, Viṃśam āhnikam, 19.1 (Opt. Pr. 3. sg. √aś 9. Ā.)
aśnīdhvam - sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā // MBh, 12, 29, 120.2 (Opt. Pr. 2. pl. √aś 9. Ā.)
aśnīyuḥ - māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau // MaS, 5, 73.2 (Opt. Pr. 3. pl. √aś 9. Ā.)
aśāna - tam ācāryajāyā uvāca brahmacārinn aśāna / ChāUp, 4, 10, 3.2 (Imper. Pr. 2. sg. √aś 9. Ā.)
aśnātu - pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ / Rām, Ay, 69, 22.1 (Imper. Pr. 3. sg. √aś 9. Ā.)
aśnāt - [..] vai prajākāmaudanam apacat tata ucchiṣṭam aśnāt so garbham adhatta tata ādityā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Impf. 3. sg. √aś 9. Ā.)
aśnīma - tvatprabhāvārjitān bhogān aśnīma yadunandana / MBh, 14, 70, 20.1 (Impf. 1. pl. √aś 9. Ā.)
aśnīta - bhāryāṇām anurūpāṇām aśnīteti prayaccha vai / Rām, Bā, 15, 18.1 (Impf. 2. pl. √aś 9. Ā.)
aśiṣyāmi - na aśiṣyāmi iti // ChāUp, 4, 10, 3.6 (Fut. 1. sg. √aś 9. Ā.)
aśiṣyati - so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ / Rām, Ay, 52, 4.2 (Fut. 3. sg. √aś 9. Ā.)
aśiṣyāmaḥ - vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam / MBh, 12, 79, 8.1 (Fut. 1. pl. √aś 9. Ā.)
āśa - sa ha pañcadaśāhāni nāśa / ChāUp, 6, 7, 2.1 (Perf. 3. sg. √aś 9. Ā.)
aśīḥ - pañcadaśāhāni māśīḥ / ChāUp, 6, 7, 1.2 (Proh. 2. sg. √aś 9. Ā.)

aśnant - rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān // MaS, 3, 239.2 (Ind. Pr. √aś 9. Ā.)
aśiṣyant - tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati / ChāUp, 5, 2, 2.3 (Fut. √aś 9. Ā.)
aśita - [..] śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ [..] JanM, 1, 105.0 (PPP. √aś 9. Ā.)
aśanīya - viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // RCint, 3, 176.2 (Ger. √aś 9. Ā.)
aśitvā - tad aśitvā bhīmaseno māṃsāni vividhāni ca / MBh, 1, 151, 1.19 (Abs. √aś 9. Ā.)
aśyamāna - evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati / ChāUp, 6, 6, 2.1 (Ind. Pass. √aś 9. Ā.)


√as 2. P.
to cast, to drive or frighten away, to shoot at, to throw
asyāmi - anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ // MBh, 14, 30, 5.3 (Ind. Pr. 1. sg. √as 2. P.)
asyati - [..] na malān eva kevalaṃ vapur asyati // AHS, Sū., 12, 72.2 (Ind. Pr. 3. sg. √as 2. P.)
asya - [..] yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 9.3 (Imper. Pr. 2. sg. √as 2. P.)
asyatām - tāvenaṃ śaravarṣāṇi savyadakṣiṇam asyatām // MBh, 7, 68, 8.2 (Impf. 3. du. √as 2. P.)
asiṣyanti - api prāṇān asiṣyanti na tu tyakṣyanti niścayam // Rām, Ay, 41, 18.2 (Fut. 3. pl. √as 2. P.)

asyant - asyanto vividhāny ājāv āyudhānyaparādhinam / KāvAl, 4, 44.1 (Ind. Pr. √as 2. P.)
asta - adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām / GherS, 2, 41.1 (PPP. √as 2. P.)
astave - yām iṣuṃ giriśanta haste bibharṣy astave / ŚveUp, 3, 6.1 (Inf. √as 2. P.)
asyamāna - pratataṃ cāsyamānasya dhanuṣo 'syāśukāriṇaḥ / MBh, 7, 13, 3.1 (Ind. Pass. √as 2. P.)


√as 2. P.
to abide, to be, to be equal to, to be present, to belong to, to dwell, to exist, to fall to the share of, to happen, to live, to prove, to stay, to take place, to tend towards any result, to turn out
asmi - evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt // MṛgṬī, Vidyāpāda, 2, 14.2, 23.0 (Ind. Pr. 1. sg. √as 2. P.)
asi - bhūrasītyādimantreṇa ghaṭayugmābhimantritam / MBhT, 11, 21.1 (Ind. Pr. 2. sg. √as 2. P.)
asti - tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ [..] RājNi, Gr., 6.2 (Ind. Pr. 3. sg. √as 2. P.)
svaḥ - imau svo muniśārdūla kiṃkarau samupasthitau / Rām, Bā, 30, 4.1 (Ind. Pr. 1. du. √as 2. P.)
sthaḥ - abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā // Rām, Ār, 12, 1.2 (Ind. Pr. 2. du. √as 2. P.)
staḥ - na ca tau na staḥ dehoddhūlanavisargādidarśanāt // TantS, 3, 4.0 (Ind. Pr. 3. du. √as 2. P.)
smaḥ - āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī [..] BoCA, 10, 13.1 (Ind. Pr. 1. pl. √as 2. P.)
stha - ikhe tv orje tvā vāyava stha devo vaḥ savitā prārpayatu / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 29.5 (Ind. Pr. 2. pl. √as 2. P.)
santi - sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ / RājNi, Kar., 22.1 (Ind. Pr. 3. pl. √as 2. P.)
syām - asūyakāya māṃ mādās tathā syāṃ vīryavattamā // MaS, 2, 114.2 (Opt. Pr. 1. sg. √as 2. P.)
syāḥ - yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ // BhāgP, 11, 12, 15.2 (Opt. Pr. 2. sg. √as 2. P.)
syāt - tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit / AgRa, 1, 21.1 (Opt. Pr. 3. sg. √as 2. P.)
syāva - parīkṣyatāṃ yathā syāva nāvām iha vigarhitau // MBh, 12, 192, 86.2 (Opt. Pr. 1. du. √as 2. P.)
syātām - syātām ubhau gokṣurakau suśītalau balapradau tau madhurau ca bṛṃhaṇau / RājNi, Śat., 43.1 (Opt. Pr. 3. du. √as 2. P.)
syāma - amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ // Rām, Bā, 44, 15.2 (Opt. Pr. 1. pl. √as 2. P.)
syuḥ - niśyanyathā vātakaphād rogāḥ syuḥ pittato divā / AHS, Sū., 16, 14.1 (Opt. Pr. 3. pl. √as 2. P.)
asāni - aham evedaṃ sarvam asānīti // ChāUp, 5, 2, 6.6 (Imper. Pr. 1. sg. √as 2. P.)
edhi - bhagavann edhi / ChāUp, 5, 1, 12.3 (Imper. Pr. 2. sg. √as 2. P.)
astu - athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat / MṛgT, Vidyāpāda, 1, 12.1 (Imper. Pr. 3. sg. √as 2. P.)
santu - vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro / BhāgP, 1, 8, 25.1 (Imper. Pr. 3. pl. √as 2. P.)
āsam - yan nābhipadmabhavanād aham āsam īḍya lokatrayopakaraṇo yadanugraheṇa / BhāgP, 3, 9, 21.1 (Impf. 1. sg. √as 2. P.)
āsīḥ - āsīḥ kṛṣṇa sarasvatyāṃ sattre dvādaśavārṣike // MBh, 3, 13, 13.2 (Impf. 2. sg. √as 2. P.)
āsīt - yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ // SpaKā, 1, 12.2 (Impf. 3. sg. √as 2. P.)
āstam - nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ / MBh, 7, 120, 5.1 (Impf. 2. du. √as 2. P.)
āstām - ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau / Rām, Bā, 7, 3.1 (Impf. 3. du. √as 2. P.)
āsma - mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ // BhāgP, 1, 8, 24.2 (Impf. 1. pl. √as 2. P.)
āsan - [..] te devā bhītā āsan ka imān asurān apahaniṣyatīti ta oṃkāraṃ brahmaṇaḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 23.1 (Impf. 3. pl. √as 2. P.)
āsa - so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin [..] ŚirUp, 1, 1.2 (Perf. 1. sg. √as 2. P.)
āsa - bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam / SātT, 2, 5.1 (Perf. 3. sg. √as 2. P.)
āsuḥ - na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ // BCar, 8, 25.2 (Perf. 3. pl. √as 2. P.)

sant - sad apy abhāsamānatvāt tan niruddhaṃ pratīyate / MṛgT, Vidyāpāda, 2, 6.1 (Ind. Pr. √as 2. P.)


√asatkṛ 8. P.
to treat badly
asatkuryāt - na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ // KūPu, 2, 16, 55.2 (Opt. Pr. 3. sg. √asatkṛ 8. P.)

asatkṛta - asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena // BhāgP, 3, 1, 14.2 (PPP. √asatkṛ 8. P.)
asatkārya - abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ // MṛgṬī, Vidyāpāda, 9, 21.1, 3.0 (Ger. √asatkṛ 8. P.)
asatkṛtya - pratyaṣedhacca tāṃ kanyām asatkṛtya narādhipān // MBh, 12, 4, 12.2 (Abs. √asatkṛ 8. P.)


√asulabhībhū 1. Ā.
asulabhībhūta - ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate // Bṛhat, 17, 76.2 (PPP. √asulabhībhū 1. Ā.)


√astaṃgamay 10. Ā.
astaṃgamita - kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ / Megh, 1, 1.1 (PPP. √astaṃgamay 10. Ā.)


√asthirībhū 1. P.
to become weak, to decrease
asthirībhavati - [..] buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān [..] Su, Śār., 3, 30.1 (Ind. Pr. 3. sg. √asthirībhū 1. P.)


√ah 1. P.
to acknowledge, to adjugde anything, to call, to consider, to declare, to say, to state
āttha - yathāttha bahurūpasya harer adbhutakarmaṇaḥ / BhāgP, 3, 10, 10.2 (Perf. 2. sg. √ah 1. P.)
āha - tatra snehanaṃ dravyam āha guruśīteti // AHSra, Sū., 16, 1.4, 1.0 (Perf. 3. sg. √ah 1. P.)
āhatuḥ - cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor [..] SpKāNi, 1, 10.2, 3.0 (Perf. 3. du. √ah 1. P.)
āhuḥ - iti ha smāhur ātreyādayo maharṣayaḥ / AHS, Sū., 16, 1.2 (Perf. 3. pl. √ah 1. P.)


√ahaṃkṛ 8. P.
to have the conceit of individuality
ahaṃkartavya - mantavyaṃ caiva boddhavyam ahaṃkartavyameva ca / LiPu, 1, 86, 76.1 (Ger. √ahaṃkṛ 8. P.)


√ākam 1. Ā.

ācakame - [..] svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān [..] ĀyDī, Sū., 1, 18.1, 7.0 (Perf. 3. sg. √ākam 1. Ā.)


√ākampay 10. Ā.
to agitate, to shake
ākampayati - ākampayatyanyaviśālatantrakṛtābhiyogān yadi tan na citram // AHS, Utt., 40, 83.2 (Ind. Pr. 3. sg. √ākampay 10. Ā.)

ākampayant - ākampayan phalabharānataśālijālānyānartayaṃs taruvarān kusumāvanamrān / ṚtuS, Tṛtīyaḥ sargaḥ, 10.1 (Ind. Pr. √ākampay 10. Ā.)
ākampita - ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ / ṚtuS, Ṣaṣṭhaḥ sargaḥ, 34.1 (PPP. √ākampay 10. Ā.)


√ākarṣay 10. P.

ākarṣayati - prerakaḥ sahasrapādaḥ anidrām ākarṣayati / UḍḍT, 10, 9.4 (Ind. Pr. 3. sg. √ākarṣay 10. P.)
ākarṣayet - meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit // HYP, Tṛtīya upadeshaḥ, 91.2 (Opt. Pr. 3. sg. √ākarṣay 10. P.)
ākarṣaya - abhaya ghudghutākarṣa karmakartā sṛṣṭiputra amukam ākarṣaya drīṃ / UḍḍT, 10, 4.1 (Imper. Pr. 2. sg. √ākarṣay 10. P.)

ākarṣita - daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / RPSu, 6, 80.1 (PPP. √ākarṣay 10. P.)


√ākal 10. P.
to consider, to quoteine, to fasten, to notice, to observe, to reckon, to suppose, to surrender, to take for, to take into consideration, to tie, to transfer
ākalita - mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam // LiPu, 1, 92, 22.2 (PPP. √ākal 10. P.)


√ākalay 10. Ā.

ākalayāmi - tanvi khinnam asūyayā hṛdayam tava ākalayāmi / GīG, 3, 11.1 (Ind. Pr. 1. sg. √ākalay 10. Ā.)

ākalayant - [..] sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta [..] TantS, 6, 83.0 (Ind. Pr. √ākalay 10. Ā.)
ākalita - tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ / MBh, 7, 13, 55.1 (PPP. √ākalay 10. Ā.)
ākalayya - kiṃ cākalayya bhagavān idam akarot // MṛgṬī, Vidyāpāda, 1, 22.2, 5.0 (Abs. √ākalay 10. Ā.)


√ākalpay 10. Ā.

ākalpayadhvam - kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / RCint, 3, 226.1 (Imper. Pr. 2. pl. √ākalpay 10. Ā.)


√ākāṅkṣ 1. Ā.
to require some word or words to be supplied for the completion of the sense, to desire, to endeavour to gain to expect, to endeavour to reach a place, to long for, to turn to, to wait for or till
ākāṅkṣe - na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe / MBh, 1, 149, 8.1 (Ind. Pr. 1. sg. √ākāṅkṣ 1. Ā.)
ākāṅkṣasi - yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi / LAS, 1, 44.41 (Ind. Pr. 2. sg. √ākāṅkṣ 1. Ā.)
ākāṅkṣati - atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ // Su, Utt., 48, 13.2 (Ind. Pr. 3. sg. √ākāṅkṣ 1. Ā.)
ākāṅkṣante - ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ / MBh, 1, 147, 6.1 (Ind. Pr. 3. pl. √ākāṅkṣ 1. Ā.)
ākāṅkṣet - amṛtasyaiva cākāṅkṣed avamānasya sarvadā // MaS, 2, 162.2 (Opt. Pr. 3. sg. √ākāṅkṣ 1. Ā.)
ācakāṅkṣa - svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa // BCar, 2, 53.2 (Perf. 3. sg. √ākāṅkṣ 1. Ā.)

ākāṅkṣant - dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn // MaS, 3, 258.2 (Ind. Pr. √ākāṅkṣ 1. Ā.)
ākāṅkṣita - [..] vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya [..] KādSv, 16.1, 3.0 (PPP. √ākāṅkṣ 1. Ā.)


√ākāray 10. P.

ākārayati - anabhiyuktāpyākārayati / KāSū, 5, 3, 13.1 (Ind. Pr. 3. sg. √ākāray 10. P.)
ākārayet - kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam / MaPu, 83, 21.1 (Opt. Pr. 3. sg. √ākāray 10. P.)
ākārayat - vajram ākārayat tasya bāhumutkṣipya vṛtrahā / SkPu, 13, 33.1 (Impf. 3. sg. √ākāray 10. P.)
ākārayāmāsa - punar ākārayāmāsa tam eva varam aṅganā // Rām, Ay, 11, 2.2 (periphr. Perf. 3. sg. √ākāray 10. P.)
ākāryate - yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante [..] YSBh, 2, 4.1, 25.1 (Ind. Pass. 3. sg. √ākāray 10. P.)

ākārayant - saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya [..] KāSū, 2, 3, 29.1 (Ind. Pr. √ākāray 10. P.)
ākārita - [..] tad vacanaṃ śrutvā rājñā bhāṇḍāgārika ākāritaḥ // VetPV, 0, 21.1 (PPP. √ākāray 10. P.)
ākārya - haimīṃ ca dadyātpṛthivīṃ saśeṣāmākārya rūpyāmatha vā ca tāmrīm / MaPu, 98, 12.1 (Abs. √ākāray 10. P.)


√ākuñc 1. P.

ākuñcati - saraktaḥ parikṛntaṃśca kṛcchrād ākuñcati śvasan / GarPu, 1, 156, 18.1 (Ind. Pr. 3. sg. √ākuñc 1. P.)


√ākuñcay 10. P.
to bend, to curl
ākuñcayet - aśvinīmudrayā pāyum ākuñcayet prakāśayet // GherS, 1, 49.2 (Opt. Pr. 3. sg. √ākuñcay 10. P.)

ākuñcita - muṣṭirbhavet saṃhṛtapiṇḍitāṅgulāv ākuñcito 'gre prasṛtaḥ prakīrtitaḥ // RājNi, Manuṣyādivargaḥ, 82.2 (PPP. √ākuñcay 10. P.)
ākuñcya - ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta // TantS, Dvāviṃśam āhnikam, 48.2 (Abs. √ākuñcay 10. P.)


√ākulīkṛ 8. P.
to make confounded or bewildered
ākulīkuryuḥ - [..] ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam [..] Su, Sū., 4, 5.1 (Opt. Pr. 3. pl. √ākulīkṛ 8. P.)

ākulīkṛta - jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ // MaPu, 154, 466.2 (PPP. √ākulīkṛ 8. P.)
ākulīkṛtya - lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ / MBh, 12, 4, 19.1 (Abs. √ākulīkṛ 8. P.)


√ākulībhū 1. Ā.
to become confused
ākulībabhūva - [..] agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva // DKCar, 2, 1, 14.1 (Perf. 3. sg. √ākulībhū 1. Ā.)

ākulībhūta - ajñātapramadāsaṅgam ākulībhūtamānasam / Bṛhat, 11, 66.1 (PPP. √ākulībhū 1. Ā.)


√ākūj 1. P.
to coo, to lament
ākūjant - pārāvata ivākūjan pārśvaśūlī tato 'sya ca / AHS, Nidānasthāna, 3, 31.1 (Ind. Pr. √ākūj 1. P.)
ākūjita - jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam // BCar, 7, 33.2 (PPP. √ākūj 1. P.)


√ākṛ 6. P.
to give abundantly, to scatter or sprinkle over
ākirantu - ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ // BoCA, 3, 12.2 (Imper. Pr. 3. pl. √ākṛ 6. P.)
ākīryata - ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ // MBh, 7, 113, 6.2 (Impf. Pass.3. sg. √ākṛ 6. P.)

ākīrṇa - śatrusattragaṇākīrṇagaṇikāpaṇikāśanam / AHS, Sū., 2, 43.1 (PPP. √ākṛ 6. P.)
ākīrya - bhūgarte tat samādhāya cordhvamākīrya vahninā // RKDh, 1, 1, 45.2 (Abs. √ākṛ 6. P.)


√ākṛ 8. Ā.
to ask any one for anything, to bring near, to call near, to drive near, to serve or prepare a sacrifice to
ākarot - rudrāyārpitavān so'pi tam evāmbaram ākarot / VarPu, 27, 17.2 (Impf. 3. sg. √ākṛ 8. Ā.)
ācakrire - mṛgaprayuktān rathakāṃśca haimān ācakrire 'smai suhṛdālayebhyaḥ // BCar, 2, 21.2 (Perf. 3. pl. √ākṛ 8. Ā.)

ākṛta - dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ [..] BhāgP, 11, 5, 48.2 (PPP. √ākṛ 8. Ā.)
ākṛtya - guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // RArṇ, 12, 121.2 (Abs. √ākṛ 8. Ā.)


√ākṛṣ 6. P.
to attract, to bend, to draw, to draw towards one's self
ākarṣasi - [..] tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi [..] Saṅgh, 1, 123.1 (Ind. Pr. 2. sg. √ākṛṣ 6. P.)
ākarṣati - sa tam ākarṣati parākarṣati yāvat parṣanmadhye 'py avatārayati [..] Saṅgh, 1, 120.1 (Ind. Pr. 3. sg. √ākṛṣ 6. P.)
ākarṣet - ākarṣet kaiśikavyāye śikhāmācālayettataḥ / DhanV, 1, 126.1 (Opt. Pr. 3. sg. √ākṛṣ 6. P.)
ākarṣa - abhaya ghudghutākarṣa karmakartā sṛṣṭiputra amukam ākarṣaya drīṃ / UḍḍT, 10, 4.1 (Imper. Pr. 2. sg. √ākṛṣ 6. P.)
ācakarṣa - [..] kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa // DKCar, 2, 1, 20.1 (Perf. 3. sg. √ākṛṣ 6. P.)
ācakarṣatuḥ - ācakarṣatur anyonyaṃ muṣṭibhiścābhijaghnatuḥ / MBh, 1, 181, 23.4 (Perf. 3. du. √ākṛṣ 6. P.)
ākṛṣyate - rajjubaddho yathā śyeno gato 'py ākṛṣyate / GorŚ, 1, 39.1 (Ind. Pass. 3. sg. √ākṛṣ 6. P.)
ākṛṣyete - ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite / MaPu, 125, 56.1 (Ind. Pass. 3. du. √ākṛṣ 6. P.)

ākarṣant - gajaṃ siṃha ivākarṣan bhajann ati vinaśyati // AHS, Sū., 2, 14.2 (Ind. Pr. √ākṛṣ 6. P.)
ākṛṣṭa - pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ // SūrSi, 2, 3.2 (PPP. √ākṛṣ 6. P.)
ākṛṣṭavant - [..] sahajacapalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān / H, 2, 31.7 (PPA. √ākṛṣ 6. P.)
ākraṣṭavya - kuṇḍastho bhasmanācchanna ākraṣṭavyaḥ suśītalaḥ / RSS, 1, 338.1 (Ger. √ākṛṣ 6. P.)
ākraṣṭum - vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat / LiPu, 1, 101, 27.1 (Inf. √ākṛṣ 6. P.)
ākṛṣya - [..] śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe [..] TantS, 21, 2.0 (Abs. √ākṛṣ 6. P.)
ākṛṣyamāṇa - ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ // SūrSi, 2, 11.2 (Ind. Pass. √ākṛṣ 6. P.)


√ākoṭay 10. P.

ākoṭayet - athāsyāḥ pārṣṇyā śroṇīm ākoṭayet / Ca, Śār., 8, 41.3 (Opt. Pr. 3. sg. √ākoṭay 10. P.)


√ākrand 1. Ā.
to call for help, to invoke, to shout out
ākrandāmi - apatiḥ kṣatriyān sarvān ākrandāmi samantataḥ / MBh, 1, 96, 53.76 (Ind. Pr. 1. sg. √ākrand 1. Ā.)
ākrandati - tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ // ṚtuS, Caturthaḥ sargaḥ, 7.2 (Ind. Pr. 3. sg. √ākrand 1. Ā.)
ākrandat - ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ // MBh, 3, 154, 7.2 (Impf. 3. sg. √ākrand 1. Ā.)
ācakranda - upalabhyaiva ca kimetat ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā // DKCar, 2, 1, 13.1 (Perf. 3. sg. √ākrand 1. Ā.)

ākrandant - balād ākrandan tīrthapathikam akrūramilitaṃ vidūrādābhīrītatīranuyayau yena ramaṇam / Haṃ, 1, 15.1 (Ind. Pr. √ākrand 1. Ā.)
ākrandita - babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ // MaPu, 140, 69.2 (PPP. √ākrand 1. Ā.)
ākrandya - tridhā tvākrandya mitrāṇi vidhānam upakalpayet // MBh, 12, 69, 32.2 (Abs. √ākrand 1. Ā.)


√ākranday 10. P.

ākrandayiṣyataḥ - lokān sapālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ // BhāgP, 3, 14, 39.2 (Fut. 3. du. √ākranday 10. P.)


√ākram 1. Ā.
to eclipse, to approach, to ascend, to attack, to begin, to come towards, to hold fast with the hands, to invade, to mount, to seize, to step or go near to, to step or tread upon, to undertake, to visit
ākrāmasi - kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe / MBh, 3, 252, 8.1 (Ind. Pr. 2. sg. √ākram 1. Ā.)
ākrāmati - prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi // ĀyDī, Sū., 26, 11, 6.0 (Ind. Pr. 3. sg. √ākram 1. Ā.)
ākrāmanti - nākrāmanti tayoste 'pi varadānena jṛmbhatoḥ // MBh, 1, 202, 15.2 (Ind. Pr. 3. pl. √ākram 1. Ā.)
ākrāmet - nākrāmec charkarāloṣṭabalisnānabhuvo na ca / AHS, Sū., 2, 34.1 (Opt. Pr. 3. sg. √ākram 1. Ā.)
ākrama - [..] yadi vā divi śritās tān ākramakṣipram amitrasāha // MBh, 1, 87, 10.3 (Imper. Pr. 2. sg. √ākram 1. Ā.)
ākrāmam - puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm // Bṛhat, 7, 31.2 (Impf. 1. sg. √ākram 1. Ā.)
ākrāmat - punastridivam ākrāmad anvaśāsacca devatāḥ // Rām, Utt, 30, 41.2 (Impf. 3. sg. √ākram 1. Ā.)
ākrāman - ākrāman sapta saptāpi garutmanta ivoragān // Bṛhat, 18, 501.2 (Impf. 3. pl. √ākram 1. Ā.)
ākramiṣyati - ākramiṣyati durdharṣastadā kṛcchrād vimokṣyase // Rām, Utt, 69, 18.2 (Fut. 3. sg. √ākram 1. Ā.)
ākramiṣyanti - nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi / GokP, 3, 18.1 (Fut. 3. pl. √ākram 1. Ā.)
ākramam - tato me buddhir utpannā caityaprāsādam ākramam // Rām, Su, 56, 99.1 (them. Aor. 1. sg. √ākram 1. Ā.)
ācakrame - saubham āsthāya rājendra divam ācakrame tadā // MBh, 3, 20, 27.2 (Perf. 3. sg. √ākram 1. Ā.)
ākramyate - vaśī yady asukhaiḥ kasmād bhāvair ākramyate balāt / Ca, Śār., 1, 7.1 (Ind. Pass. 3. sg. √ākram 1. Ā.)

ākrāmant - ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī // MaPu, 42, 17.3 (Ind. Pr. √ākram 1. Ā.)
ākrānta - atikrāntamahāmohākrāntadehādyahaṃkṛtiḥ // ŚiSūV, 3, 33.1, 8.0 (PPP. √ākram 1. Ā.)
ākramitavya - tad atra praśnākrāntau krameṇākramitavyaḥ antarbhāve 'ntare vāyavo bhāvayitavyāḥ // PABh, 1, 16, 14.0 (Ger. √ākram 1. Ā.)
ākramitum - na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam / Rām, Ār, 69, 22.1 (Inf. √ākram 1. Ā.)
ākramya - [..] sa ca mūlādhārād udetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramyanāsāgaganaparigataṃ vikṣipan vyāptum īṣṭe // TantS, Ṣodaśam āhnikam, 6.0 (Abs. √ākram 1. Ā.)
ākramyamāṇa - bhūtair ākramyamāṇo 'pi dhīro daivavaśānugaiḥ / BhāgP, 11, 7, 37.1 (Ind. Pass. √ākram 1. Ā.)


√ākramay 10. P.
to cause any one to enter into, to cause to come or step near
ākramayet - svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ / KūPu, 2, 16, 92.1 (Opt. Pr. 3. sg. √ākramay 10. P.)
ākramayāmāsa - sa tair ākramayāmāsa śuddhāntaṃ śuddhakarmabhiḥ // KumS, 6, 52.2 (periphr. Perf. 3. sg. √ākramay 10. P.)


√ākrīḍ 1. Ā.
to play, to sport
ākrīḍa - ākrīḍa bālavad deva yathāśīviṣam utthitam // BhāgP, 3, 18, 24.2 (Imper. Pr. 2. sg. √ākrīḍ 1. Ā.)

ākrīḍant - ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ // MBh, 7, 22, 15.2 (Ind. Pr. √ākrīḍ 1. Ā.)
ākrīḍita - prītena yūthapatinā ciram ākrīḍitaṃ mayā // Bṛhat, 5, 306.2 (PPP. √ākrīḍ 1. Ā.)


√ākrudh 4. Ā.
to be angry
ākruddha - śūlair bhetsyanti cākruddhāḥ krośantam aparāyaṇam / NāS, 2, 1, 199.1 (PPP. √ākrudh 4. Ā.)
ākrudhya - upādhyāyasya duhitā mām ākrudhya nirāgasam / Bṛhat, 4, 94.1 (Abs. √ākrudh 4. Ā.)


√ākruś 4. P.
to abuse, to assail with angry and menacing words, to call to any one in an abusive manner, to calumniate, to curse, to revile, to scold at
ākrośasi - [..] ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi // DKCar, 2, 2, 221.1 (Ind. Pr. 2. sg. √ākruś 4. P.)
ākrośati - ākrośaty avajānāti kadarthayati nindati / KāvĀ, Dvitīyaḥ paricchedaḥ, 62.1 (Ind. Pr. 3. sg. √ākruś 4. P.)
ākrośanti - tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ / MBh, 12, 29, 117.2 (Ind. Pr. 3. pl. √ākruś 4. P.)
ākrośet - ākrośamāno nākrośenmanyureva titikṣati / PABh, 4, 12, 8.2 (Opt. Pr. 3. sg. √ākruś 4. P.)
ākrośat - [..] tu yathāpūrvam eva pratibuddhas tām ākrośat // TAkh, 1, 77.1 (Impf. 3. sg. √ākruś 4. P.)

ākrośant - ākrośannāhvayann anyān ādhāvanmaṇḍalair nudan / KāvAl, 2, 94.1 (Ind. Pr. √ākruś 4. P.)
ākruṣṭa - krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet / MaS, 6, 48.1 (PPP. √ākruś 4. P.)
ākroṣṭum - suptapratibuddhaś cāsau tām ākroṣṭum ārabdhaḥ // TAkh, 1, 53.1 (Inf. √ākruś 4. P.)
ākruśya - śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati / MaS, 8, 267.1 (Abs. √ākruś 4. P.)
ākruśyamāna - ākruśyamāno nākrośenmanyumeva titikṣati / MaPu, 36, 7.1 (Ind. Pass. √ākruś 4. P.)


√āklid 4. Ā.
to become wet
āklinna - pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ / MBh, 9, 2, 14.1 (PPP. √āklid 4. Ā.)


√ākleday 10. P.
ākledya - yathā vākledya mṛtpiṇḍamāsiktaṃ tvarayā jalam / Ca, Sū., 13, 97.1 (Abs. √ākleday 10. P.)


√ākṣan 8. P.
ākṣata - [..] śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka [..] Su, Sū., 18, 6.3 (PPP. √ākṣan 8. P.)


√ākṣāray 10. P.
to accuse, to calumniate
ākṣārayet - pūrvam ākṣārayed yas tu niyataṃ syāt sa [..] NāS, 2, 15/16, 10.1 (Opt. Pr. 3. sg. √ākṣāray 10. P.)

ākṣārayant - ākṣārayañśataṃ dāpyaḥ panthānaṃ cādadad guroḥ // MaS, 8, 275.2 (Ind. Pr. √ākṣāray 10. P.)
ākṣārita - pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // MaS, 8, 354.2 (PPP. √ākṣāray 10. P.)


√ākṣālay 10. Ā.
to cleanse, to wash
ākṣālayant - [..] svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair [..] YSBh, 2, 40.1, 2.1 (Ind. Pr. √ākṣālay 10. Ā.)


√ākṣip 4. P.
to call to a dispute etc., to cause to tremble, to challenge, to chase or drive out of a place, to convulse, to deride, to disperse, to draw or take off or away, to excel so as to put to shame, to hint, to indicate, to insult, to object to, to point to, to put into, to refer to, to refuse, to strike with a bolt, to throw down upon or towards, to withdraw from
ākṣipati - [..] eva jagato ghaṭayitum asgplānaṃ pratisamādhātum ākṣipati // MṛgṬī, Vidyāpāda, 3, 6.1, 21.0 (Ind. Pr. 3. sg. √ākṣip 4. P.)
ākṣipanti - parasparaṃ cādhikam ākṣipanti bhujāṃśca pīnān adhivikṣipanti / Rām, Su, 4, 9.1 (Ind. Pr. 3. pl. √ākṣip 4. P.)
ākṣipet - vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet // AHS, Sū., 2, 24.2 (Opt. Pr. 3. sg. √ākṣip 4. P.)
ākṣipam - kaṇṭhapāśaṃ tam etasyāḥ kālapāśam ivākṣipam // Bṛhat, 10, 208.2 (Impf. 1. sg. √ākṣip 4. P.)
ākṣipat - tam ākṣipad bhīmaseno balena balināṃ varaḥ // MBh, 3, 12, 57.2 (Impf. 3. sg. √ākṣip 4. P.)
ākṣipan - te tviṣūn daśasāhasrāṃstasmai yugapad ākṣipan / MBh, 1, 96, 20.1 (Impf. 3. pl. √ākṣip 4. P.)
ākṣipyate - ity anujñāmukhenaiva kāntasyākṣipyate gatiḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 136.1 (Ind. Pass. 3. sg. √ākṣip 4. P.)

ākṣipant - ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā // MBh, 3, 52, 12.2 (Ind. Pr. √ākṣip 4. P.)
ākṣipta - [..] ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaśca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ // MṛgṬī, Vidyāpāda, 2, 2.2, 2.0 (PPP. √ākṣip 4. P.)
ākṣiptavant - cittam ākṣiptavān asmi kathākanthāṃ prasārayan // Bṛhat, 20, 356.2 (PPA. √ākṣip 4. P.)
ākṣepya - athāsya punar ākṣepyabhedānantyād anantatā // KāvĀ, Dvitīyaḥ paricchedaḥ, 120.2 (Ger. √ākṣip 4. P.)
ākṣeptum - bhautikendriyavādyabhiprāyeṇāhaṅkārikatvam indriyāṇām ākṣeptum āha // MṛgṬī, Vidyāpāda, 12, 11.2, 5.0 (Inf. √ākṣip 4. P.)
ākṣipya - bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam / MṛgT, Vidyāpāda, 4, 13.1 (Abs. √ākṣip 4. P.)
ākṣipyamāṇa - [..] paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 (Ind. Pass. √ākṣip 4. P.)


√ākṣepay 10. P.

ākṣepayāmāsa - ratham ākṣepayāmāsa gajena gajayānavit // MBh, 3, 255, 18.2 (periphr. Perf. 3. sg. √ākṣepay 10. P.)


√ākhyā 2. Ā.
to announce, to behold, to call, to communicate, to declare, to inform, to tell
ākhyāmi - kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃśasavidham // Haṃ, 1, 97.2 (Ind. Pr. 1. sg. √ākhyā 2. Ā.)
ākhyāsi - idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam / Rām, Ay, 7, 29.1 (Ind. Pr. 2. sg. √ākhyā 2. Ā.)
ākhyāti - tuśabdo 'ntaram ākhyāti vakṣyamāṇavyapekṣayā // ŚiSūV, 3, 34.1, 3.0 (Ind. Pr. 3. sg. √ākhyā 2. Ā.)
ākhyānti - hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // RājNi, 13, 187.2 (Ind. Pr. 3. pl. √ākhyā 2. Ā.)
ākhyāhi - athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ / BhāgP, 1, 1, 18.1 (Imper. Pr. 2. sg. √ākhyā 2. Ā.)
ākhyātu - vāneyam athavā kṛṣṭam etad ākhyātu me bhavān // MBh, 3, 47, 3.2 (Imper. Pr. 3. sg. √ākhyā 2. Ā.)
ākhyāta - śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam // Rām, Bā, 17, 24.2 (Imper. Pr. 2. pl. √ākhyā 2. Ā.)
ākhyāntu - idaṃ gamanam asmākaṃ svargāyākhyāntu māciram // Rām, Utt, 97, 8.2 (Imper. Pr. 3. pl. √ākhyā 2. Ā.)
ākhyāta - yamākhyāta hataṃ yuddhe rāvaṇena balīyasā // Rām, Ki, 57, 2.2 (Impf. 2. pl. √ākhyā 2. Ā.)
ākhyāsyāmi - ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa / MaPu, 30, 9.2 (Fut. 1. sg. √ākhyā 2. Ā.)
ākhyāsyati - eṣa te viduraḥ sarvam ākhyāsyati gate mayi // MBh, 3, 11, 38.3 (Fut. 3. sg. √ākhyā 2. Ā.)
ākhyāsyanti - ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi // MBh, 1, 1, 25.2 (Fut. 3. pl. √ākhyā 2. Ā.)
ākhyam - akṣāṣṭāpadaśārīṇām ākhyaṃ bhūmeś ca lakṣaṇam // Bṛhat, 23, 48.2 (them. Aor. 1. sg. √ākhyā 2. Ā.)
ākhyat - siddhakiṃnarasuparvasevitaṃ vaiśyam ākhyad idam induśekharaḥ // RājNi, Ānūpādivarga, 11.2 (them. Aor. 3. sg. √ākhyā 2. Ā.)
ākhyatām - varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām // Bṛhat, 22, 138.2 (them. Aor. 3. du. √ākhyā 2. Ā.)
ākhyan - calayantas tu hastāṃs te śūnyam ākhyaṃl latāgṛham // Bṛhat, 9, 52.2 (them. Aor. 3. pl. √ākhyā 2. Ā.)
ācakhyau - hato'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ // MaPu, 25, 37.2 (Perf. 3. sg. √ākhyā 2. Ā.)
ācakhyuḥ - svādukaṇṭakam ācakhyur gokṣure ca vikaṅkate / RājNi, Ekārthādivarga, Dvyarthāḥ, 23.1 (Perf. 3. pl. √ākhyā 2. Ā.)
ākhyāyase - gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ / GokP, 1, 31.1 (Ind. Pass. 2. sg. √ākhyā 2. Ā.)
ākhyāyate - vṛttam ākhyāyate tasyāṃ nāyakena svaceṣṭitam / KāvAl, 1, 26.1 (Ind. Pass. 3. sg. √ākhyā 2. Ā.)
ākhyāyante - ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ / Bṛhat, 22, 38.1 (Ind. Pass. 3. pl. √ākhyā 2. Ā.)
ākhyāyatām - duḥkhasyāsya tato hetur mahyam ākhyāyatām iti // Bṛhat, 18, 60.2 (Imper. Pass. 3. sg. √ākhyā 2. Ā.)

ākhyāta - [..] bījaṃ me śiraḥ pātu tad ākhyātaṃlalāṭakam / MBhT, 7, 27.1 (PPP. √ākhyā 2. Ā.)
ākhyātavant - evam ākhyātavān vālī sa hy abhijño harīśvaraḥ / Rām, Ki, 34, 18.1 (PPA. √ākhyā 2. Ā.)
ākhyeya - recayen mūrchākhyeyaṃ manomūrchā sukhapradā // HYP, Dvitīya upadeśaḥ, 69.2 (Ger. √ākhyā 2. Ā.)
ākhyātum - gṛhṇāti bhagavān svasthas tan mamākhyātum arhasi // SātT, 1, 4.2 (Inf. √ākhyā 2. Ā.)
ākhyāya - te tu tat sarvam akhilam ākhyāyāsmai yathātatham / MBh, 3, 182, 12.1 (Abs. √ākhyā 2. Ā.)
ākhyāyamāna - [..] vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā [..] Ca, Vim., 8, 81.1 (Ind. Pass. √ākhyā 2. Ā.)


√ākhyāpay 10. P.
ākhyāpita - gomukhākhyāpitābhikhyaṃ tad adhyāsya kṣaṇaṃ tataḥ / Bṛhat, 27, 17.1 (PPP. √ākhyāpay 10. P.)


√āgam 6. P.
to arrive at, to attain, to come, to come near from or to, to fall into, to have recourse to, to make one's appearance, to meet with, to reach, to return
āgacchāmi - [..] nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmitāvad apramattayā gṛhe tvayā bhāvyam // TAkh, 1, 47.1 (Ind. Pr. 1. sg. √āgam 6. P.)
āgacchasi - upālabdhaḥ subahuśaś cireṇāgacchasīti ha // MBh, 3, 281, 83.2 (Ind. Pr. 2. sg. √āgam 6. P.)
āgacchati - [..] arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ [..] UḍḍT, 9, 34.3 (Ind. Pr. 3. sg. √āgam 6. P.)
āgacchataḥ - śoṣam āgacchataś coṣṭhāv ūrdhvaṃ tiryak ca vīkṣate // NāS, 2, 1, 177.2 (Ind. Pr. 3. du. √āgam 6. P.)
āgacchāmahe - [..] sata āgamya na viduḥ sata āgacchāmahaiti / ChāUp, 6, 10, 2.1 (Ind. Pr. 1. pl. √āgam 6. P.)
āgacchanti - ahobhir daśabhir ye ca nāgacchanti mamājñayā / Rām, Ki, 36, 12.1 (Ind. Pr. 3. pl. √āgam 6. P.)
āgaccheyam - āgaccheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ / MBh, 3, 14, 2.1 (Opt. Pr. 1. sg. √āgam 6. P.)
āgaccheḥ - gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare / Rām, Utt, 40, 11.1 (Opt. Pr. 2. sg. √āgam 6. P.)
āgacchet - [..] evaṃ brahmā bhṛgvaṅgirovid avṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti tad [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Opt. Pr. 3. sg. √āgam 6. P.)
āgaccheyuḥ - gāṇanikyāni āṣāḍhīm āgaccheyuḥ // ArthŚ, 2, 7, 16.1 (Opt. Pr. 3. pl. √āgam 6. P.)
āgaccha - atha surasundarīsādhanam uoṃ hrīṃ āgaccha āgaccha surasundari svāhā / UḍḍT, 9, 33.5 (Imper. Pr. 2. sg. √āgam 6. P.)
āgacchatu - [..] drīṃ gomukhi gomukhi sahasrasutālā bhīmabhogapiśitabhūmau āgacchatusvāhā // UḍḍT, 13, 12.0 (Imper. Pr. 3. sg. √āgam 6. P.)
āgacchatam - [..] bāṣpakalaṃ sa rājā mā bhaiṣṭam āgacchatamapramattau // MBh, 3, 140, 17.2 (Imper. Pr. 2. du. √āgam 6. P.)
āgacchata - [..] yajñe vidvāṃsaḥ kurvanti devā brahmāṇa āgacchata āgacchatety ete vai devā brahmāṇo [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Imper. Pr. 2. pl. √āgam 6. P.)
āgacchantu - āgacchantu gamiṣyantyā bhadrayā saha saṃgatāḥ / MBh, 1, 213, 12.62 (Imper. Pr. 3. pl. √āgam 6. P.)
āgaccham - manmanorathaphalāyamānaṃ bhavadāgamanamavagamya madrājyāvalambabhūtāmātyāsgplatyā madanakṛtasārathyena manasā bhavantamāgaccham / DKCar, Pūrvapīṭhikā, 2, 17.3 (Impf. 1. sg. √āgam 6. P.)
āgacchat - [..] bhavati pṛṣṭhena sādinaṃ sa devān āgacchat sa devebhyo 'nvātiṣṭhat tasmād devā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Impf. 3. sg. √āgam 6. P.)
āgacchāva - āgacchāveha ratyartham anujñāpya prajāpatim // MBh, 3, 213, 17.2 (Impf. 1. du. √āgam 6. P.)
āgacchata - [..] vidvāṃsaḥ kurvanti devā brahmāṇa āgacchata āgacchatety ete vai devā brahmāṇo yad [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Impf. 2. pl. √āgam 6. P.)
āgacchan - āgacchann ekacakrāṃ te pāṇḍavāḥ saṃśitavratāḥ / MBh, 1, 152, 19.16 (Impf. 3. pl. √āgam 6. P.)
āgamiṣyāmi - aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // Rām, Ay, 98, 28.2 (Fut. 1. sg. √āgam 6. P.)
āgamiṣyasi - [..] tatra gatvā taṃ saṃtoṣya satvaram āgamiṣyasi / H, 2, 112.3 (Fut. 2. sg. √āgam 6. P.)
āgamiṣyati - āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ saṃdeśo vada kastavābhilaṣitastīrtheṣu [..] AmŚ, 1, 25.2 (Fut. 3. sg. √āgam 6. P.)
āgamiṣyataḥ - tvatsakāśaṃ mahāsattvau nṛsiṃhāvāgamiṣyataḥ // Rām, Su, 37, 40.2 (Fut. 3. du. √āgam 6. P.)
āgamiṣyāmaḥ - acireṇāgamiṣyāmaḥ svān gṛhānnṛpateḥ suta // Rām, Yu, 110, 17.2 (Fut. 1. pl. √āgam 6. P.)
āgamiṣyanti - āgamiṣyanti te rājan mahendrasamavikramāḥ / Rām, Ki, 37, 32.1 (Fut. 3. pl. √āgam 6. P.)
āgamiṣyam - tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi / Bṛhat, 18, 637.1 (Cond. 1. sg. √āgam 6. P.)
āgantāsmi - tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata / MBh, 1, 143, 37.5 (periphr. Fut. 1. sg. √āgam 6. P.)
āgantā - ratho mātalisaṃyukta āgantā tvatkṛte mahīm / MBh, 3, 42, 38.1 (periphr. Fut. 3. sg. √āgam 6. P.)
āgantāraḥ - āgantāras tadā smeti vācyas te sa suyodhanaḥ // MBh, 3, 242, 15.2 (periphr. Fut. 3. pl. √āgam 6. P.)
āgamam - nivātakavacāṃścaiva tato 'haṃ śakram āgamam // MBh, 3, 170, 61.2 (root Aor. 1. sg. √āgam 6. P.)
āgaman - triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman // MBh, 3, 98, 17.2 (root Aor. 3. pl. √āgam 6. P.)
āgamam - bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam // MBh, 12, 83, 23.3 (them. Aor. 1. sg. √āgam 6. P.)
āgamaḥ - [..] sārdhaṃ virocanena kim icchan punar āgamaiti / ChāUp, 8, 9, 2.3 (them. Aor. 2. sg. √āgam 6. P.)
āgamat - darśanaṃ cāgamattasya varado 'smītyuvāca ha / SkPu, 3, 12.1 (them. Aor. 3. sg. √āgam 6. P.)
āgaman - vijñāya paramaprītā munayo harṣam āgaman // Rām, Bā, 22, 17.2 (them. Aor. 3. pl. √āgam 6. P.)
ājagāma - sa tatrājagāma yatretaro babhūva taṃ ha papraccha [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.1 (Perf. 3. sg. √āgam 6. P.)
ājagmatuḥ - manoharāv ujjvalacāruveṣāv ājagmatur devasadaḥ suvīrau // SkPu, 13, 18.2 (Perf. 3. du. √āgam 6. P.)
ājagmuḥ - ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca // SkPu, 13, 22.2 (Perf. 3. pl. √āgam 6. P.)
āgamyate - kuta āgamyate saute kva cāyaṃ vihṛtas tvayā / MBh, 1, 1, 8.1 (Ind. Pass. 3. sg. √āgam 6. P.)
āgamyatām - [..] na calati tathā kṛtvā satvaram āgamyatāṃdevena / H, 1, 192.1 (Imper. Pass. 3. sg. √āgam 6. P.)
āgacchat - jāmātaram anālokya mā smāgacchad bhavān iti // Bṛhat, 22, 48.2 (Proh. 3. sg. √āgam 6. P.)

āgacchant - [..] mukhyaḥ ko 'pi vakti iti āgacchantyāiva pratiśrutkāyāḥ śravaṇāt // TantS, 3, 5.0 (Ind. Pr. √āgam 6. P.)
āgamiṣyant - āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ / MBh, 3, 89, 17.1 (Fut. √āgam 6. P.)
āgata - kathaṃ maheśvarād etad āgataṃ jñānam uttamam / MṛgT, Vidyāpāda, 1, 22.1 (PPP. √āgam 6. P.)
āgatavant - [..] rūpī kopa iva vyāghraḥ śīghraṃ māmāghrātumāgatavān / DKCar, Pūrvapīṭhikā, 1, 56.3 (PPA. √āgam 6. P.)
āgamya - āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta // MBh, 3, 13, 33.2 (Ger. √āgam 6. P.)
āgantave - [..] amānuṣopasargādayaḥ te cāpasmāronmādā bhūtavidyābhihitāḥ ta evāgantavaiti vyākhyānayati // NiSaṃ, Utt., 1, 8.1, 12.0 (Inf. √āgam 6. P.)
āgamya - āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām // SkPu, 8, 21.2 (Abs. √āgam 6. P.)
āgamyamāna - ekenāgamyamānena sakalaṃ yadi doṣavat / BoCA, 9, 51.1 (Ind. Pass. √āgam 6. P.)


√āgamay 10. Ā.
to learn, to make public, to teach
āgamayati - prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ / MBh, 5, 35, 55.1 (Ind. Pr. 3. sg. √āgamay 10. Ā.)
āgamayanti - āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate // ĀyDī, Śār., 1, 45.2, 3.0 (Ind. Pr. 3. pl. √āgamay 10. Ā.)
āgamayet - [..] pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna [..] Ca, Sū., 8, 19.1 (Opt. Pr. 3. sg. √āgamay 10. Ā.)
āgamaya - tatrāgamaya bhadraṃ te bhūya eva puraṃdara // MBh, 12, 124, 23.3 (Imper. Pr. 2. sg. √āgamay 10. Ā.)
āgamayat - vedān āgamayat kṛtsnān rājadharmāṃśca sarvaśaḥ / MBh, 1, 92, 24.7 (Impf. 3. sg. √āgamay 10. Ā.)
āgamayāmāsa - sarvam āgamayāmāsa pāṇḍavānāṃ viceṣṭitam / MBh, 5, 7, 2.1 (periphr. Perf. 3. sg. √āgamay 10. Ā.)

āgamayamāna - yatrāgamayamānānām asatkāreṇa pṛcchatām / MBh, 12, 276, 40.1 (Ind. Pr. √āgamay 10. Ā.)
āgamita - bhavatāṃ ca yathā janma tad apyāgamitaṃ nṛpaiḥ // MBh, 1, 127, 14.7 (PPP. √āgamay 10. Ā.)
āgamayitavya - [..] etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām [..] Ca, Vim., 8, 14.1 (Ger. √āgamay 10. Ā.)
āgamayya - tebhya āgamayya kasmai kiyatā granthena ko dattavān [..] MṛgṬī, Vidyāpāda, 1, 27.2, 2.0 (Abs. √āgamay 10. Ā.)


√āgal 1. P.
to fall, to stumble
āgalita - mārutāgalitāstatra drumāḥ kusumaśālinaḥ / MBh, 1, 64, 8.1 (PPP. √āgal 1. P.)


√āgaskṛ 8. Ā.
āgaskṛtvā - agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram // MBh, 1, 48, 15.2 (Abs. √āgaskṛ 8. Ā.)


√āgā 3. P.
to approach, to attain, to come towards or into, to overcome, to visit
āgām - tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite / Rām, Ki, 45, 8.1 (root Aor. 1. sg. √āgā 3. P.)
āgāḥ - [..] spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ // MaPu, 37, 10.2 (root Aor. 2. sg. √āgā 3. P.)
āgāt - kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ // BhāgP, 3, 18, 20.2 (root Aor. 3. sg. √āgā 3. P.)
āgān - te bhūmim āgān vividhān deśāṃś cāpi manoramān / Rām, Ay, 48, 3.1 (root Aor. 3. pl. √āgā 3. P.)
āgāḥ - māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte / MBh, 14, 9, 19.2 (Proh. 2. sg. √āgā 3. P.)


√āgā 4. P.
to address or praise in singing, to sing in a low voice, to sing in order to obtain anything, to sing to
āgāyati - sa ha smaibhyaḥ kāmān āgāyati // ChāUp, 1, 2, 13.3 (Ind. Pr. 3. sg. √āgā 4. P.)
āgāyāni - kaṃ te kāmam āgāyānīti / ChāUp, 1, 7, 9.1 (Imper. Pr. 1. sg. √āgā 4. P.)
āgāyatu - annaṃ no bhagavān āgāyatu / ChāUp, 1, 12, 2.3 (Imper. Pr. 3. sg. √āgā 4. P.)


√āgrah 9. Ā.
to hold in
āgṛhṇant - vṛkṣān ārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ // Rām, Yu, 45, 40.2 (Ind. Pr. √āgrah 9. Ā.)
āgṛhya - tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati [..] ChāUp, 7, 11, 1.2 (Abs. √āgrah 9. Ā.)


√āghaṭṭay 10. P.
to touch on
āghaṭṭita - āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanāḥ / Su, Nid., 16, 22.1 (PPP. √āghaṭṭay 10. P.)


√āghātay 10. Ā.

āghātayet - [..] ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet [..] Su, Cik., 4, 29.1 (Opt. Pr. 3. sg. √āghātay 10. Ā.)


√āghāray 10. P.

āghārayati - [..] varsīyāṃsa uttare yadāghārau dīrghatarau prāñcāv āghārayati tasmādimau daṃṣṭrau dīrghatarau yatsaṃyājye sacchandasī [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. 3. sg. √āghāray 10. P.)


√āghūrṇ 1. Ā.
to fluctuate, to whirl
āghūrṇita - viṣṇustena prahāreṇa kiṃcidāghūrṇito'bhavat // MaPu, 152, 13.2 (PPP. √āghūrṇ 1. Ā.)


√āghoṣay 10. P.
āghoṣita - athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ / SkPu, 13, 7.1 (PPP. √āghoṣay 10. P.)


√āghrā 4. P.
to kiss, to kiss on, to smell anything, to smell at
ājighrasi - pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam / MaPu, 139, 37.1 (Ind. Pr. 2. sg. √āghrā 4. P.)
āghrāti - dīpagandhaṃ ca nāghrāti vidyānmṛtyum upasthitam // LiPu, 1, 91, 23.2 (Ind. Pr. 3. sg. √āghrā 4. P.)
ājighranti - tasyāstu yojanād gandham ājighranti narā bhuvi // MBh, 1, 57, 67.2 (Ind. Pr. 3. pl. √āghrā 4. P.)
ājighret - ājighredyasya gātreṣu taṃ vidyātpuṣpitaṃ bhiṣak // Ca, Indr., 2, 11.2 (Opt. Pr. 3. sg. √āghrā 4. P.)
āghrāyate - muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ // Su, Sū., 29, 58.2 (Ind. Pass. 3. sg. √āghrā 4. P.)

ājighrant - dāśarājastu tad gandham ājighran prītim āvahat / MBh, 1, 57, 75.6 (Ind. Pr. √āghrā 4. P.)
āghrāta - atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād [..] VNSūV, 1.1, 1.0 (PPP. √āghrā 4. P.)
āghreya - ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā / MBh, 14, 20, 12.1 (Ger. √āghrā 4. P.)
āghrātum - [..] rūpī kopa iva vyāghraḥ śīghraṃ māmāghrātumāgatavān / DKCar, Pūrvapīṭhikā, 1, 56.3 (Inf. √āghrā 4. P.)
āghrāya - brāhmaṇas tu surāpasya gandham āghrāya somapaḥ / MaS, 11, 150.1 (Abs. √āghrā 4. P.)


√āghrāpay 10. P.
āghrāpayant - [..] samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥpiśācāḥ punar āruhya vāhayantaḥ // Ca, Nid., 7, 12.1 (Ind. Pr. √āghrāpay 10. P.)


√ācakṣ 1. P.
to acquaint, to address any one, to announce, to call, to confess, to declare, to inspect, to introduce to, to look at, to make a communication about, to make known, to name, to relate, to signify, to tell
ācakṣe - ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe / MaPu, 25, 65.2 (Ind. Pr. 1. sg. √ācakṣ 1. P.)
ācakṣe - rājann ātmānam ācakṣe saṃbandhī bhavato hyaham / MBh, 12, 83, 61.1 (Ind. Pr. 2. sg. √ācakṣ 1. P.)
ācaṣṭe - yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam / MaS, 4, 81.1 (Ind. Pr. 3. sg. √ācakṣ 1. P.)
ācakṣmahe - ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam // RājNi, Gr., 2.2 (Ind. Pr. 1. pl. √ācakṣ 1. P.)
ācakṣate - [..] tu sānnipātikaṃ vidyāt tam asādhyam ācakṣatekuśalāḥ // Ca, Nid., 7, 7.5 (Ind. Pr. 3. pl. √ācakṣ 1. P.)
ācakṣīthāḥ - etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye // MBh, 5, 29, 29.3 (Opt. Pr. 2. sg. √ācakṣ 1. P.)
ācakṣīta - na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit / MaS, 4, 59.1 (Opt. Pr. 3. sg. √ācakṣ 1. P.)
ācakṣīran - ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam // MBh, 3, 36, 30.2 (Opt. Pr. 3. pl. √ācakṣ 1. P.)
ācakṣatām - dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te [..] Bṛhat, 2, 11.2 (Imper. Pr. 3. sg. √ācakṣ 1. P.)
ācakṣadhvam - ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ // MBh, 1, 45, 18.2 (Imper. Pr. 2. pl. √ācakṣ 1. P.)
ācakṣva - pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ // BhāgP, 3, 11, 17.3 (Impf. 2. sg. √ācakṣ 1. P.)
ācaṣṭa - tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ / BhāgP, 1, 3, 9.1 (Impf. 3. sg. √ācakṣ 1. P.)
ācakṣetām - ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam / MBh, 5, 92, 8.1 (Impf. 3. du. √ācakṣ 1. P.)
ācacakṣe - ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // Rām, Ay, 58, 10.2 (Perf. 1. sg. √ācakṣ 1. P.)
ācacakṣe - ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // Rām, Ay, 7, 6.2 (Perf. 3. sg. √ācakṣ 1. P.)
ācacakṣāte - vanditāyācacakṣāte pālakāya hṛtaṃ sutam // Bṛhat, 3, 80.2 (Perf. 3. du. √ācakṣ 1. P.)
ācacakṣire - sahabhāryāya rāmāya kṣipram evācacakṣire // Rām, Ay, 14, 4.2 (Perf. 3. pl. √ācakṣ 1. P.)

ācakṣāṇa - ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // MaS, 8, 314.2 (Ind. Pr. √ācakṣ 1. P.)
ācakṣita - āgamo 'laukikādivyavahārahetur ācakṣitaḥ smṛtaḥ / PABh, 1, 1, 47.18 (PPP. √ācakṣ 1. P.)


√ācam 1. Ā.
to absorb, to cause to disappear, to lick up, to sip from the palm of the hand for purification
ācāmati - [..] udakam ānīya jīvāstheti sūktena trir ācāmati / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Ind. Pr. 3. sg. √ācam 1. Ā.)
ācāmet - trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato [..] MaS, 2, 60.1 (Opt. Pr. 3. sg. √ācam 1. Ā.)
ācāma - aṅgāsyāntād ācāmeti / ChāUp, 6, 13, 2.2 (Imper. Pr. 2. sg. √ācam 1. Ā.)
ācacāma - ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ // KumS, 8, 25.2 (Perf. 3. sg. √ācam 1. Ā.)
ācemuḥ - panthānam ācemur iva grasamānā ivāmbaram // MBh, 5, 81, 59.2 (Perf. 3. pl. √ācam 1. Ā.)

ācānta - adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ / MaS, 2, 70.1 (PPP. √ācam 1. Ā.)
ācamya - nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // MaS, 2, 51.2 (Abs. √ācam 1. Ā.)


√ācar 1. Ā.
to act, to address, to apply, to apply to, to approach, to behave one's self, to come near to, to do, to quoteine, to exercise, to have intercourse with, to lead hither, to manage, to perform, to practise, to proceed, to throw into the fire, to undertake, to use
ācarāmi - nāhamanyāyataḥ kāmamācarāmi śucismite / MaPu, 32, 4.1 (Ind. Pr. 1. sg. √ācar 1. Ā.)
ācarati - prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam [..] Ca, Nid., 7, 10.4 (Ind. Pr. 3. sg. √ācar 1. Ā.)
ācaranti - ācaranti ca tat te vai sarve nirayagāminaḥ // JanM, 1, 154.2 (Ind. Pr. 3. pl. √ācar 1. Ā.)
ācareyam - sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho / MBh, 1, 92, 14.1 (Opt. Pr. 1. sg. √ācar 1. Ā.)
ācaret - āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret / MBhT, 1, 19.1 (Opt. Pr. 3. sg. √ācar 1. Ā.)
ācareyuḥ - [..] viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā / Ca, Vim., 3, 36.3 (Opt. Pr. 3. pl. √ācar 1. Ā.)
ācara - svameva bahvamedhyaṃ te tenaiva dhṛtimācara / BoCA, 8, 53.1 (Imper. Pr. 2. sg. √ācar 1. Ā.)
ācaratām - [..] udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā [..] Ca, Nid., 8, 4.1 (Imper. Pr. 3. sg. √ācar 1. Ā.)
ācaradhvam - [..] mato 'sya tasmāt paraṃ śaucam ihācaradhvam // MBh, 3, 140, 15.3 (Imper. Pr. 2. pl. √ācar 1. Ā.)
ācaram - [..] mṛgyāṃ ca rājendra harṣān maithunam ācaram / MBh, 1, 109, 19.3 (Impf. 1. sg. √ācar 1. Ā.)
ācarat - bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā // MaS, 5, 22.2 (Impf. 3. sg. √ācar 1. Ā.)
ācaran - [..] tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran / MaS, 8, 363.1 (Impf. 3. pl. √ācar 1. Ā.)
ācariṣyāmi - kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam / MBh, 4, 2, 21.8 (Fut. 1. sg. √ācar 1. Ā.)
ācariṣyasi - ācariṣyasi cet karma mahato 'rthān avāpsyasi / MBh, 12, 106, 3.1 (Fut. 2. sg. √ācar 1. Ā.)
ācariṣyati - sā te vai mānuṣe loke vipriyāṇyācariṣyati / MBh, 1, 91, 6.5 (Fut. 3. sg. √ācar 1. Ā.)
ācariṣyāmaḥ - dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // Rām, Ay, 48, 15.2 (Fut. 1. pl. √ācar 1. Ā.)
ācariṣyāma - yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam / MBh, 12, 7, 3.1 (Cond. 1. pl. √ācar 1. Ā.)
ācariṣyan - nācariṣyan pare dharmaṃ pare paratare ca ye / MBh, 3, 32, 26.1 (Cond. 3. pl. √ācar 1. Ā.)
ācacāra - [..] amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra // SātT, 2, 2.2 (Perf. 3. sg. √ācar 1. Ā.)
ācaryate - śiṣṭairācaryate yasmātpunaścaiva manukṣaye / MaPu, 145, 37.1 (Ind. Pass. 3. sg. √ācar 1. Ā.)

ācarant - [..] āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām [..] Ca, Nid., 7, 4.1 (Ind. Pr. √ācar 1. Ā.)
ācariṣyant - [..] hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya [..] DKCar, 2, 4, 101.0 (Fut. √ācar 1. Ā.)
ācīrṇa - anyairapi devaśreṣṭhairidaṃ vidhānamācīrṇam // PABh, 4, 10, 9.0 (PPP. √ācar 1. Ā.)
ācaritavya - priyāṇyācaritavyāni tatra kā paridevanā // MBh, 3, 238, 46.2 (Ger. √ācar 1. Ā.)
ācaritum - sampannāni sugandhīni yuktāny ācarituṃ tvayā // Rām, Ār, 44, 24.2 (Inf. √ācar 1. Ā.)
ācarya - uttīryācarya ca snānam ārciṣaṃ devatāgurūn // Bṛhat, 18, 516.2 (Abs. √ācar 1. Ā.)
ācaryamāṇa - arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca // KāSū, 6, 6, 1.1 (Ind. Pass. √ācar 1. Ā.)


√ācāmay 10. P.
to make someone sip water
ācāmayati - [..] samprokṣati triḥ paryukṣati triḥ kārayamāṇam ācāmayati ca samprokṣati ca yajñavāstu ca [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Ind. Pr. 3. sg. √ācāmay 10. P.)
ācāmayet - pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ / MaS, 3, 251.1 (Opt. Pr. 3. sg. √ācāmay 10. P.)

ācāmayant - spṛśanti bindavaḥ pādau ya ācāmayataḥ parān / MaS, 5, 142.1 (Ind. Pr. √ācāmay 10. P.)
ācāmya - prakṣālya hastāv ācāmya jñātiprāyaṃ prakalpayet / MaS, 3, 264.1 (Abs. √ācāmay 10. P.)


√ācālay 10. P.
to move or draw away, to remove, to stir up
ācālayati - parvatānāṃ ca śikharāṇyācālayati vegavān // MBh, 12, 150, 11.2 (Ind. Pr. 3. sg. √ācālay 10. P.)
ācālayet - ākarṣet kaiśikavyāye śikhāmācālayettataḥ / DhanV, 1, 126.1 (Opt. Pr. 3. sg. √ācālay 10. P.)

ācālayant - [..] ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya [..] DKCar, Pūrvapīṭhikā, 5, 1.1 (Ind. Pr. √ācālay 10. P.)


√āci 5. Ā.
to accumulate, to cover with
ācinoti - ācinoti ca śāstrārthān ācāryas tena kīrtyate // GaṇKṬ, 5.2, 16.3 (Ind. Pr. 3. sg. √āci 5. Ā.)
ācinot - śarair bahuvidhaiścainam ācinot paravīrahā / MBh, 6, 78, 55.1 (Impf. 3. sg. √āci 5. Ā.)

ācita - mayā bālena mūḍhena yatkiṃcitpāpamācitam / BoCA, 2, 64.1 (PPP. √āci 5. Ā.)


√ācintay 10. Ā.
ācintya - rasabhairavam ācintya tasyotsaṅge rasāṅkuśīm // ĀK, 1, 2, 50.2 (Abs. √ācintay 10. Ā.)


√ācumb 1. Ā.
to kiss
ācucumba - [..] madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba // DKCar, 2, 1, 8.1 (Perf. 3. sg. √ācumb 1. Ā.)


√ācūṣ 1. P.

ācūṣati - [..] dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati // ArthŚ, 1, 17, 31.1 (Ind. Pr. 3. sg. √ācūṣ 1. P.)
ācūṣet - ācūṣet pūrṇavaktro vā mṛdbhasmāgadagomayaiḥ // AHS, Utt., 36, 46.2 (Opt. Pr. 3. sg. √ācūṣ 1. P.)

ācūṣant - ācūṣann iva saṃrambhād gātram āpīḍayann iva // AHS, Sū., 30, 25.2 (Ind. Pr. √ācūṣ 1. P.)


√āceṣṭ 1. Ā.
to do, to perform
āceṣṭita - [..] saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam // DKCar, 2, 2, 315.1 (PPP. √āceṣṭ 1. Ā.)


√ācoday 10. Ā.
to shake, to toss
ācodyamāna - ācodyamānāni yathā puṣpāṇi ca phalāni ca / GarPu, 1, 113, 51.2 (Ind. Pass. √ācoday 10. Ā.)


√ācchad 1. P.
to clothe, to cover
ācchanna - māyājavanikācchannam ajñādhokṣajam avyayam / BhāgP, 1, 8, 19.1 (PPP. √ācchad 1. P.)


√ācchanday 10. Ā.

āchandayāmāsa - varair āchandayāmāsa sā tu vavre tato varam / MaPu, 7, 31.1 (periphr. Perf. 3. sg. √ācchanday 10. Ā.)


√ācchāday 10. Ā.
to clothe, to cover, to dress, to hide, to present with clothes
ācchādayasi - ācchādayasi prāvārān aśnāsi piśitodanam / MBh, 12, 124, 10.1 (Ind. Pr. 2. sg. √ācchāday 10. Ā.)
ācchādayati - prāvṛṇoti prakarṣeṇācchādayati ātmanāṃ dṛkkriye iti prāvṛtiḥ svābhāviky [..] MṛgṬī, Vidyāpāda, 2, 7.2, 1.1 (Ind. Pr. 3. sg. √ācchāday 10. Ā.)
ācchādayet - ācchādayedbubhukṣāṃ ca tathā yo 'tibubhukṣitaḥ // SpaKā, Tṛtīyo niḥṣyandaḥ, 6.2 (Opt. Pr. 3. sg. √ācchāday 10. Ā.)
ācchādayata - ācchādayata yatnena varṣāsviva ghanairnabhaḥ / MaPu, 153, 81.1 (Impf. 3. sg. √ācchāday 10. Ā.)
ācchādayetām - ācchādayetām anyonyaṃ titakṣantau raṇeṣubhiḥ // MBh, 4, 53, 54.2 (Impf. 3. du. √ācchāday 10. Ā.)
āchādayāmāsuḥ - divyair āchādayāmāsur mālyair gandhaiḥ sugandhibhiḥ // Rām, Yu, 48, 27.2 (periphr. Perf. 3. pl. √ācchāday 10. Ā.)
ācchādyate - [..] sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate [..] RasṬ, 166.2, 5.0 (Ind. Pass. 3. sg. √ācchāday 10. Ā.)

ācchādita - lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante [..] TantS, 9, 38.0 (PPP. √ācchāday 10. Ā.)
ācchādanīya - [..] ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā [..] TantS, 9, 35.0 (Ger. √ācchāday 10. Ā.)
ācchādya - gulphau cācchādya hastābhyām uttānābhyāṃ prayatnataḥ // GherS, 2, 24.2 (Abs. √ācchāday 10. Ā.)


√ācchid 7. Ā.
to cut into pieces, to exclude from, to rob, to tear or cut off
āchinde - nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva / MBh, 12, 75, 17.1 (Ind. Pr. 1. sg. √ācchid 7. Ā.)
ācchinatti - ācchinatti ca ratnāni vividhānyapakāriṇām // MBh, 12, 68, 46.2 (Ind. Pr. 3. sg. √ācchid 7. Ā.)
āchindyuḥ - rakṣanti śayyāṃ bhartuś ced āchindyur itarāsu tu // NāS, 2, 13, 25.2 (Opt. Pr. 3. pl. √ācchid 7. Ā.)
ācchinat - āchinat tarasā madhye somam abhyadravat tataḥ // MBh, 1, 29, 9.2 (Impf. 3. sg. √ācchid 7. Ā.)
āchetsyasi - yasmin yathāvat sakhi vartamānā bhartāram āchetsyasi kāminībhyaḥ // MBh, 3, 223, 1.3 (Fut. 2. sg. √ācchid 7. Ā.)
āchidyanta - āchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ // MBh, 7, 65, 19.2 (Impf. Pass.3. pl. √ācchid 7. Ā.)

ācchinna - rajiputraistadācchinnaṃ balādindrasya vaibhavam / MaPu, 24, 43.1 (PPP. √ācchid 7. Ā.)
āchettum - niraṃśatvān nirāṃśaso mām evāchettum aihata // Bṛhat, 18, 502.2 (Inf. √ācchid 7. Ā.)
ācchidya - evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ / BoCA, 5, 67.1 (Abs. √ācchid 7. Ā.)


√ājan 4. Ā.
to be born, to be reborn
ājāyate - sa jñeyas taṃ viditveha punar ājāyate na tu // JanM, 1, 104.0 (Ind. Pr. 3. sg. √ājan 4. Ā.)
ājāyata - [..] saṃtaptasya lalāṭe sneho yad ārdryam ājāyata tenānandat tam abravīt mahad vai [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 1.1 (Impf. 3. sg. √ājan 4. Ā.)

ājāta - yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit / MBh, 5, 132, 37.1 (PPP. √ājan 4. Ā.)


√ājīv 1. P.
to live by, to subsist through
ājīvanti - ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā [..] ArthŚ, 1, 13, 15.1 (Ind. Pr. 3. pl. √ājīv 1. P.)
ājīvet - ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet // ArthŚ, 1, 18, 8.1 (Opt. Pr. 3. sg. √ājīv 1. P.)

ājīvant - ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam / YāSmṛ, 2, 67.1 (Ind. Pr. √ājīv 1. P.)


√ājīvay 10. P.
to enliven
ājīvayati - nihatānnihatāndaityān ājīvayati daivataiḥ / MaPu, 137, 15.1 (Ind. Pr. 3. sg. √ājīvay 10. P.)


√ājñapay 10. P.
to allow, to command, to order
ājñapayasi - [..] imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti // DKCar, 2, 2, 144.1 (Ind. Pr. 2. sg. √ājñapay 10. P.)

ājñapta - snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet // MaS, 2, 245.2 (PPP. √ājñapay 10. P.)
ājñaptum - prasādaṃ kuru dharmajñe mama tvājñaptum arhasi / SkPu (Rkh), Revākhaṇḍa, 198, 61.1 (Inf. √ājñapay 10. P.)
ājñapya - ātmārthaṃ param ājñapya dāsatvādyanubhūyate / BoCA, 8, 128.1 (Abs. √ājñapay 10. P.)


√ājñā 9. P.
to mind, to notice, to perceive, to understand
ājānanti - [..] mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata [..] ŚpBr, 1, 1, 1, 7.2 (Ind. Pr. 3. pl. √ājñā 9. P.)
ājānāt - nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ / Rām, Ay, 85, 53.1 (Impf. 3. sg. √ājñā 9. P.)
ājānīta - yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe / MBh, 7, 158, 2.1 (Impf. 2. pl. √ājñā 9. P.)

ājñāta - ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // Rām, Ay, 103, 11.2 (PPP. √ājñā 9. P.)
ājñātum - tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi / Rām, Su, 40, 20.1 (Inf. √ājñā 9. P.)
ājñāya - kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam / BhāgP, 1, 1, 21.1 (Abs. √ājñā 9. P.)
ājñāyamāna - ājñāyamāne 'pi dhanaṃjayena mahāhave samprasakte nṛvīra / MBh, 6, 81, 23.1 (Ind. Pass. √ājñā 9. P.)


√ājñāpay 10. Ā.
to assure, to command, to direct, to order
ājñāpayāmi - na kiṃcid abhidhātavyam aham ājñāpayāmi te // Rām, Yu, 106, 9.2 (Ind. Pr. 1. sg. √ājñāpay 10. Ā.)
ājñāpayasi - yathājñāpayasi deva // TAkh, 2, 237.1 (Ind. Pr. 2. sg. √ājñāpay 10. Ā.)
ājñāpayati - [..] unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ [..] UḍḍT, 2, 26.1 (Ind. Pr. 3. sg. √ājñāpay 10. Ā.)
ājñāpayathaḥ - sadṛśaṃ kulasambandhaṃ yad ājñāpayathaḥ svayam / Rām, Bā, 71, 10.1 (Ind. Pr. 2. du. √ājñāpay 10. Ā.)
ājñāpayatha - ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ / Bṛhat, 12, 32.1 (Ind. Pr. 2. pl. √ājñāpay 10. Ā.)
ājñāpayanti - kācidājñāpayantīva provācārdrānulepanā / BCar, 4, 32.1 (Ind. Pr. 3. pl. √ājñāpay 10. Ā.)
ājñāpayet - yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ / Rām, Ay, 46, 17.1 (Opt. Pr. 3. sg. √ājñāpay 10. Ā.)
ājñāpaya - [..] uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpayahuṃ phaṭ svāhā / UḍḍT, 2, 21.2 (Imper. Pr. 2. sg. √ājñāpay 10. Ā.)
ājñāpayatu - bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham // Rām, Bā, 65, 3.2 (Imper. Pr. 3. sg. √ājñāpay 10. Ā.)
ājñāpayata - ājñāpayata yuṣmākaṃ kaḥ pākaḥ sādhyatām iti // Bṛhat, 16, 57.2 (Imper. Pr. 2. pl. √ājñāpay 10. Ā.)
ājñāpayat - nājñāpayattadā sūdaṃ tasyārthe munisattama // SkPu, 17, 5.3 (Impf. 3. sg. √ājñāpay 10. Ā.)
ājñāpayatām - mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā // MBh, 1, 202, 1.3 (Impf. 3. du. √ājñāpay 10. Ā.)
ājñāpayata - draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti // Bṛhat, 11, 4.2 (Impf. 2. pl. √ājñāpay 10. Ā.)
ājñāpayānta - [..] kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā [..] KṛṣiP, 1, 195.3 (Impf. 3. pl. √ājñāpay 10. Ā.)
ājñāpayiṣyanti - anye 'pyājñāpayiṣyanti mām evaṃ dhanuṣo balāt // MBh, 3, 267, 40.2 (Fut. 3. pl. √ājñāpay 10. Ā.)
ājñāpayāṃcakāra - taṃ ha ciraṃ vasety ājñāpayāṃcakāra / ChāUp, 5, 3, 7.1 (periphr. Perf. 3. sg. √ājñāpay 10. Ā.)
ājñāpayāmāsuḥ - senām ājñāpayāmāsur nakṣatre 'hani ca dhruve // MBh, 14, 62, 17.2 (periphr. Perf. 3. pl. √ājñāpay 10. Ā.)
ājñāpyatām - ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam // Rām, Utt, 82, 14.2 (Imper. Pass. 3. sg. √ājñāpay 10. Ā.)

ājñāpayant - yakṣīkāntaḥ prakṛṣṭena dhārṣṭyenājñāpayann api / Bṛhat, 17, 98.1 (Ind. Pr. √ājñāpay 10. Ā.)
ājñāpita - [..] amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ [..] RRĀ, Ras.kh., 4, 40.1 (PPP. √ājñāpay 10. Ā.)
ājñāpitavant - yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ // MBh, 3, 106, 15.2 (PPA. √ājñāpay 10. Ā.)
ājñāpya - bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham // Rām, Bā, 65, 3.2 (Ger. √ājñāpay 10. Ā.)
ājñāpayitum - yad atrānantaraṃ tattvam ājñāpayitum arhasi // Rām, Ār, 11, 8.2 (Inf. √ājñāpay 10. Ā.)
ājñāpya - ājñāpya tu mahārājo rāghavasyābhiṣecanam / Rām, Ay, 10, 1.1 (Abs. √ājñāpay 10. Ā.)


√ājvālay 10. P.
to ignite
ājvālya - paścājjāgaraṇaṃ kuryād ghṛtenājvālya dīpakam / SkPu (Rkh), Revākhaṇḍa, 180, 63.1 (Abs. √ājvālay 10. P.)


√āñc 1. P.
to bend, to curve
ācita - parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ / MBh, 1, 64, 12.1 (PPP. √āñc 1. P.)
ācya - jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ / MaPu, 16, 36.1 (Abs. √āñc 1. P.)


√āñch 1. P.
to draw into the right position, to set [a bone or leg], to stretch
āñchet - āñchedatikṣiptamadho gataṃ copari vartayet / Su, Cik., 3, 18.1 (Opt. Pr. 3. sg. √āñch 1. P.)

āñchita - tamālaśyāmāṅgo darahasitalīlāñchitamukhaḥ parānandābhogaḥ sphuratu hṛdi me kopipuruṣaḥ // Haṃ, 1, 1.2 (PPP. √āñch 1. P.)


√āñj 7. Ā.
to anoint, to honour, to polish, to prepare, to receive respectfully
ākta - madhvāktaṃ pāyayeccaitat kaphapittodarāmaye / Su, Utt., 40, 88.1 (PPP. √āñj 7. Ā.)


√āḍhaukay 10. P.

āḍhaukayanti - amātyāścaiva bhṛtyāśca gajāṃścāḍhaukayanti ca / SkPu (Rkh), Revākhaṇḍa, 46, 10.1 (Ind. Pr. 3. pl. √āḍhaukay 10. P.)


√ātan 8. Ā.
to be ready for, to bestow upon, to effect, to extend, to extend or stretch over, to illuminate, to overspread, to penetrate, to produce, to seek to reach, to spread, to spread, to stop any one, to stretch, to wait on
ātanute - apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam // RājNi, 12, 90.2 (Ind. Pr. 3. sg. √ātan 8. Ā.)
ātanyāt - iti pācanam ātanyād atha snehanam ācaret / ĀK, 1, 6, 7.1 (Opt. Pr. 3. sg. √ātan 8. Ā.)
ātanotu - [..] navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu // RMañj, 1, 1.2 (Imper. Pr. 3. sg. √ātan 8. Ā.)
ātanot - praṇamya parayā bhaktyā bhairavī stutimātanot / ĀK, 1, 1, 2.1 (Impf. 3. sg. √ātan 8. Ā.)

ātanvant - paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam [..] GīG, 1, 21.2 (Ind. Pr. √ātan 8. Ā.)
ātata - [..] ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā [..] Su, Sū., 17, 5.3 (PPP. √ātan 8. Ā.)
ātatya - jagṛhe jālam ātatya carataḥ svālayāntike // BhāgP, 11, 7, 63.2 (Abs. √ātan 8. Ā.)


√ātap 1. P.
to be afflicted, to inflict upon one's self, to radiate heat
ātapanti - kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ / LiPu, 1, 61, 1.2 (Ind. Pr. 3. pl. √ātap 1. P.)

ātapant - teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam // MBh, 5, 22, 24.2 (Ind. Pr. √ātap 1. P.)
ātapta - nityātaptaśilājātaṃ sadābhraparivarjitam / MaPu, 119, 2.1 (PPP. √ātap 1. P.)
ātapyamāna - āste viśuddham avikāram akhaṇḍabodham ātapyamānahṛdaye 'vasitaṃ namāmi // BhāgP, 3, 31, 13.2 (Ind. Pass. √ātap 1. P.)


√ātarjay 10. P.
to abuse, to scold
ātarjayat - drauṇiṃ pāñcālatanayo vāgbhir ātarjayat tadā // MBh, 7, 135, 29.2 (Impf. 3. sg. √ātarjay 10. P.)


√ātāḍay 10. P.
to hit, to hurt
ātāḍayat - kācid ātāḍayat kāntamudakena śucismitā / MaPu, 120, 12.1 (Impf. 3. sg. √ātāḍay 10. P.)

ātāḍita - sārohaścāpatad vājī gajenātāḍito bhṛśam // MBh, 7, 31, 22.2 (PPP. √ātāḍay 10. P.)


√ātud 6. P.
to push, to spur on, to stir up, to strike
ātudant - varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam // MaS, 4, 68.2 (Ind. Pr. √ātud 6. P.)


√ātṛ 1. P.
to glorify, to increase, to make prosperous, to overcome
ātarat - [..] vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarattaratamaṃ sākaṃ plavaṃgair mudā / SātT, 2, 37.1 (Impf. 3. sg. √ātṛ 1. P.)


√ātmīkṛ 8. P.
to take for one's self
ātmīkaromi - atha cet tad eva dhanam ātmīkaromi // TAkh, 2, 201.1 (Ind. Pr. 1. sg. √ātmīkṛ 8. P.)

ātmīkurvant - [..] yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata [..] SpKāNi, Caturtho niḥṣyandaḥ, 2.2, 1.0 (Ind. Pr. √ātmīkṛ 8. P.)
ātmīkṛta - ātmīkṛtaparānandahradagāḍhāvagāhanāt // ŚiSūV, 3, 16.1, 11.0 (PPP. √ātmīkṛ 8. P.)
ātmīkartum - [..] ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya [..] Ca, Sū., 29, 9.1 (Inf. √ātmīkṛ 8. P.)
ātmīkṛtya - rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam / BoCA, 5, 60.1 (Abs. √ātmīkṛ 8. P.)


√ādaṃś 1. P.
to bite
ādaśat - vilokya cāmarṣapariplutendriyo ruṣā svadantacchadam ādaśac chvasan // BhāgP, 3, 19, 7.2 (Impf. 3. sg. √ādaṃś 1. P.)

ādaṣṭa - padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha // MBh, 3, 134, 3.3 (PPP. √ādaṃś 1. P.)


√āday 10. P.
to make someone eat something
ādayet - śvabhir ādayed rājā nihīnavarṇagamane striyaṃ prakāśam // GauDh, 3, 5, 14.1 (Opt. Pr. 3. sg. √āday 10. P.)

ādayant - na tathā badhyate vidvān tatra tatrādayan guṇān // BhāgP, 11, 11, 11.3 (Ind. Pr. √āday 10. P.)


√ādarśay 10. P.
to exhibit, to show
ādarśayati - yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti // NŚVi, 6, 72.2, 47.0 (Ind. Pr. 3. sg. √ādarśay 10. P.)
ādarśaya - ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam // DKCar, 2, 3, 136.1 (Imper. Pr. 2. sg. √ādarśay 10. P.)

ādarśayitum - [..] yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃvivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha // STKau, 9.2, 2.65 (Inf. √ādarśay 10. P.)


√ādah 1. P.
to burn
ādagdhvā - jātavedā yathā rājann ādagdhvaivopaśāmyati / MBh, 12, 18, 25.1 (Abs. √ādah 1. P.)


√ādā 4. Ā.
to accept, to carry off, to grasp, to keep sth., to put on, to receive from, to reclaim, to rob, to seize, to separate from, to take, to take as food or drink 19, to take away, to take back, to take off or out from, to take or carry away with one's self, to take or catch hold of
ādadmi - parīkṣitaśca bahudhā saktūn ādadmi te tataḥ // MBh, 14, 93, 38.3 (Ind. Pr. 1. sg. √ādā 4. Ā.)
ādatse - [..] tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā [..] Saṅgh, 1, 117.1 (Ind. Pr. 2. sg. √ādā 4. Ā.)
ādadāti - ādadāti kṣapayati pṛthivyāḥ saumyāṃśaṃ prāṇināṃ ca balamityādānam // ĀyDī, Sū., 6, 4.2, 10.0 (Ind. Pr. 3. sg. √ādā 4. Ā.)
ādadāte - [..] garbhataśca mātā rasahāriṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadātegarbhasya ā sampūrṇatvāt / Ca, Śār., 4, 24.1 (Ind. Pr. 3. du. √ādā 4. Ā.)
ādadāmaḥ - ādadāmo 'sya ratnāni vividhāni vasūni ca / MBh, 4, 29, 9.1 (Ind. Pr. 1. pl. √ādā 4. Ā.)
ādadate - yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ / MaS, 3, 54.1 (Ind. Pr. 3. pl. √ādā 4. Ā.)
ādadyām - kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat // Rām, Yu, 103, 20.2 (Opt. Pr. 1. sg. √ādā 4. Ā.)
ādadyāt - anuprāṇanam ity etad ādadyād iti śiṣyate // ŚiSūV, 3, 39.1, 1.0 (Opt. Pr. 3. sg. √ādā 4. Ā.)
ādadyātām - [..] navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātāmekaṃ śūdrāputraḥ // ViSmṛ, 18, 38.1 (Opt. Pr. 3. du. √ādā 4. Ā.)
ādadīmahi - ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ // MBh, 3, 34, 18.2 (Opt. Pr. 1. pl. √ādā 4. Ā.)
ādadyuḥ - varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ // ViSmṛ, 18, 7.1 (Opt. Pr. 3. pl. √ādā 4. Ā.)
ādadāni - dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ / SkPu, 12, 56.1 (Imper. Pr. 1. sg. √ādā 4. Ā.)
ādatsva - ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa / MaPu, 30, 9.2 (Imper. Pr. 2. sg. √ādā 4. Ā.)
ādadāt - hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt / MaPu, 45, 8.1 (Impf. 3. sg. √ādā 4. Ā.)
ādadan - yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ // BhāgP, 11, 6, 12.2 (Impf. 3. pl. √ādā 4. Ā.)
ādāsyāmi - svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // MaPu, 33, 17.2 (Fut. 1. sg. √ādā 4. Ā.)
ādāsyase - tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ // MBh, 3, 26, 17.2 (Fut. 2. sg. √ādā 4. Ā.)
ādāsyate - ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi // MBh, 3, 24, 13.2 (Fut. 3. sg. √ādā 4. Ā.)
ādāsyāmaḥ - ādāsyāmo hi gāstasya vividhāni vasūni ca // MBh, 4, 29, 19.2 (Fut. 1. pl. √ādā 4. Ā.)
ādāsyante - ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ // Rām, Yu, 75, 19.2 (Fut. 3. pl. √ādā 4. Ā.)
ādāt - na maulyamādādveśyātaḥ sa bhavāniha sāmpratam // MaPu, 92, 29.2 (root Aor. 3. sg. √ādā 4. Ā.)
ādade - [..] tuṣṭaś ca na tad vacanam ādade // Rām, Ay, 84, 16.2 (Perf. 1. sg. √ādā 4. Ā.)
ādade - sa evamuktastenātha mānuṣaṃ māṃsamādade / SkPu, 17, 19.2 (Perf. 3. sg. √ādā 4. Ā.)
ādaduḥ - ta eva cādaduḥ prītyā viśvāvasupurogamāḥ // BhāgP, 3, 20, 39.2 (Perf. 3. pl. √ādā 4. Ā.)
ādīyatām - [..] yenātra vaḥ kāryaṃ tat tad ādīyatāmiti // Bṛhat, 20, 277.2 (Imper. Pass. 3. sg. √ādā 4. Ā.)

ādadant - kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte // Rām, Yu, 53, 50.2 (Ind. Pr. √ādā 4. Ā.)
ādāsyant - ādāsyann ātmano bhojyam annaṃ vihitam asya yat / MBh, 1, 14, 23.1 (Fut. √ādā 4. Ā.)
ādatta - prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate // MaPu, 141, 75.3 (PPP. √ādā 4. Ā.)
ādattavant - atraiva rudro rājendra paśum ādattavān makhe / MBh, 3, 114, 7.1 (PPA. √ādā 4. Ā.)
ādeya - dhīmatā kiṃcidādeyaṃ jīvitārogyakāṅkṣiṇā // Ca, Sū., 1, 127.2 (Ger. √ādā 4. Ā.)
ādātum - āśīviṣasya vadanād daṃṣṭrām ādātum icchasi // Rām, Ār, 45, 34.2 (Inf. √ādā 4. Ā.)
ādāya - haste mauktikam ādāya śālituṣyena mardayet / AgRa, 1, 42.2 (Abs. √ādā 4. Ā.)


√ādiś 6. Ā.
to aim at, to announce, to assign, to declare, to denominate, to determine, to direct, to foretell, to have in view, to hit, to indicate, to order, to point out, to report, to specify, to teach, to threaten
ādiśasi - kiṃ cāhaṃ bhavataḥ praiṣyā yenādiśasi mām iti // Bṛhat, 2, 85.2 (Ind. Pr. 2. sg. √ādiś 6. Ā.)
ādiśati - [..] bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśatiyathā vāśyā takṣaṇaṃ buddhyā pidhānam // PABh, 1, 2, 8.0 (Ind. Pr. 3. sg. √ādiś 6. Ā.)
ādiśataḥ - yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati // Bṛhat, 28, 69.2 (Ind. Pr. 3. du. √ādiś 6. Ā.)
ādiśanti - [..] etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti // Su, Cik., 28, 6.1 (Ind. Pr. 3. pl. √ādiś 6. Ā.)
ādiśet - sādhāraṇaṃ samamalaṃ tridhā bhūdeśam ādiśet / AHS, Sū., 1, 24.1 (Opt. Pr. 3. sg. √ādiś 6. Ā.)
ādiśa - tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān [..] BhāgP, 3, 5, 4.1 (Imper. Pr. 2. sg. √ādiś 6. Ā.)
ādiśam - teṣu sarveṣu śānteṣu brahmāstram aham ādiśam / MBh, 3, 163, 33.1 (Impf. 1. sg. √ādiś 6. Ā.)
ādiśat - ajīghanat svayaṃ divyaṃ svapuṃsāṃ teja ādiśat // BhāgP, 3, 3, 10.2 (Impf. 3. sg. √ādiś 6. Ā.)
ādekṣyāvaḥ - ādekṣyāvo mahāvegān astrān āśīviṣopamān // Rām, Yu, 67, 39.2 (Fut. 1. du. √ādiś 6. Ā.)
ādikṣat - [..] patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā [..] DKCar, 2, 2, 322.1 (sa-Aor. 3. sg. √ādiś 6. Ā.)
ādideśa - [..] svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa // MṛgṬī, Vidyāpāda, 1, 1.2, 33.0 (Perf. 3. sg. √ādiś 6. Ā.)
ādiśyate - [..] vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate / Ca, Vim., 8, 52.1 (Ind. Pass. 3. sg. √ādiś 6. Ā.)
ādiśyatām - dharmarājam uvācedaṃ vratam ādiśyatāṃ mama // MBh, 1, 205, 23.2 (Imper. Pass. 3. sg. √ādiś 6. Ā.)
ādiśye - yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ [..] DKCar, 2, 2, 301.1 (Impf. Pass.1. sg. √ādiś 6. Ā.)

ādiśant - satkṛtya kaikeyīputraṃ kekayo dhanam ādiśat // Rām, Ay, 64, 18.2 (Ind. Pr. √ādiś 6. Ā.)
ādiṣṭa - [..] sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api [..] MṛgṬī, Vidyāpāda, 2, 11.2, 8.1 (PPP. √ādiś 6. Ā.)
ādiṣṭavant - yogam ādiṣṭavān etad rūpam icchāmi veditum // BhāgP, 11, 13, 15.3 (PPA. √ādiś 6. Ā.)
ādeśya - [..] pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā [..] Ca, Sū., 30, 21.0 (Ger. √ādiś 6. Ā.)
ādiśya - dvāḥsthāv ādiśya bhagavān vimānaśreṇibhūṣaṇam / BhāgP, 3, 16, 32.1 (Abs. √ādiś 6. Ā.)


√ādih 6. P.
to smear with
ādigdha - nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ // Rām, Ār, 3, 12.2 (PPP. √ādih 6. P.)


√ādīp 4. Ā.
to kindle, to set on fire
ādīpyanta - tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ // Rām, Su, 56, 130.2 (Impf. 3. pl. √ādīp 4. Ā.)

ādīpta - ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam / BoCA, 6, 123.1 (PPP. √ādīp 4. Ā.)


√ādīpay 10. P.
to cause to blaze, to illuminate, to kindle, to set on fire
ādīpayati - sūryo gobhir jagat sarvam ādīpayati sarvataḥ // LiPu, 1, 60, 18.2 (Ind. Pr. 3. sg. √ādīpay 10. P.)
ādīpayet - [..] kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet / Su, Sū., 11, 11.2 (Opt. Pr. 3. sg. √ādīpay 10. P.)
ādīpayiṣyāmi - vanam ādīpayiṣyāmi kurūṇām astratejasā // MBh, 4, 56, 12.2 (Fut. 1. sg. √ādīpay 10. P.)
ādīpayāmāsa - citām ādīpayāmāsa sā prajajvāla sarvataḥ // Rām, Ār, 68, 2.2 (periphr. Perf. 3. sg. √ādīpay 10. P.)

ādīpayant - āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām / Rām, Ay, 83, 15.1 (Ind. Pr. √ādīpay 10. P.)
ādīpita - sūryairādīpite loke jaṅgame sthāvare purā // SkPu (Rkh), Revākhaṇḍa, 9, 1.3 (PPP. √ādīpay 10. P.)
ādīpayitum - ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ // TAkh, 1, 593.1 (Inf. √ādīpay 10. P.)
ādīpya - ādīpya gomayair vanyair nirvāte svedayet tataḥ // AHS, Utt., 39, 29.2 (Abs. √ādīpay 10. P.)


√ādṛ 1. P.
to honour, to regard with attention, to respect, to reverence
ādriyet - yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na [..] MBh, 12, 139, 83.3 (Opt. Pr. 3. sg. √ādṛ 1. P.)
ādriyate - ādyā hāsyāya vṛddhatve dvitīyādriyate sadā // H, 0, 7.2 (Ind. Pass. 3. sg. √ādṛ 1. P.)
ādriyante - nādriyante yathāpūrvaṃ kīnāśā iva gojaram // BhāgP, 3, 30, 13.2 (Ind. Pass. 3. pl. √ādṛ 1. P.)
ādriyeta - [..] kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta // KāSū, 4, 2, 4.2 (Opt. P. Pass. 3. sg. √ādṛ 1. P.)

ādṛta - sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ // SātT, 4, 33.2 (PPP. √ādṛ 1. P.)
ādṛtavant - kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca // DKCar, 2, 3, 55.1 (PPA. √ādṛ 1. P.)
ādartavya - [..] punar upanayanaṃ tasmād brāhmaṇavacanam ādartavyaṃ yathā lātavyo gotro brahmaṇaḥ putro gāyatraṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 25.0 (Ger. √ādṛ 1. P.)
ādṛtya - mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase // MBh, 3, 287, 20.2 (Abs. √ādṛ 1. P.)


√ādṛś 4. P.
to appear, to be seen
āpaśyant - kaṅkaṇe candram āpaśyañjyotsnāyāṃ dvimuhūrtakam // ĀK, 1, 15, 497.2 (Ind. Pr. √ādṛś 4. P.)


√ādeśay 10. Ā.

ādeśaya - [..] 'trety aham iti brūyāt samyag ādeśayetica / H, 2, 55.2 (Imper. Pr. 2. sg. √ādeśay 10. Ā.)

ādeśita - tadādeśitapanthānau sṛṣṭisaṃhārakārakau / MBh, 12, 328, 17.2 (PPP. √ādeśay 10. Ā.)
ādeśayitavya - [..] kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā [..] Ca, Vim., 8, 25.1 (Ger. √ādeśay 10. Ā.)


√ādru 1. Ā.
to approach running, to hasten towards, to run towards
ādravanti - ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham // MBh, 6, 55, 68.3 (Ind. Pr. 3. pl. √ādru 1. Ā.)
ādrava - samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum / MBh, 3, 6, 9.1 (Imper. Pr. 2. sg. √ādru 1. Ā.)
ādravata - gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata / MBh, 7, 31, 36.1 (Imper. Pr. 2. pl. √ādru 1. Ā.)
ādravat - vajry ādravat taṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnam [..] BhāgP, 3, 3, 5.2 (Impf. 3. sg. √ādru 1. Ā.)
ādravatām - hṛṣṭāvādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam // MBh, 6, 106, 4.2 (Impf. 3. du. √ādru 1. Ā.)
ādravan - yad droṇam ādravan saṃkhye ke vīrāstān avārayan // MBh, 7, 9, 47.2 (Impf. 3. pl. √ādru 1. Ā.)

ādravant - tāvādravantau saṃkruddhau vajravegapramāthinau / MBh, 3, 271, 20.1 (Ind. Pr. √ādru 1. Ā.)
ādruta - chidrāntarādrutaṃ tailaṃ madhyapātre patedapi // RKDh, 1, 1, 70.2 (PPP. √ādru 1. Ā.)


√ādham 1. P.
to blow, to cry out, to fill with air, to inflate, to puff up, to sound, to utter with a loud voice
ādhamati - tadādhamati vātastu dehastenāsya vardhate // Su, Śār., 4, 58.3 (Ind. Pr. 3. sg. √ādham 1. P.)
ādhmāyate - [..] bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyatetāmantravṛddhimasādhyāmityācakṣate // Su, Nid., 12, 6.1 (Ind. Pass. 3. sg. √ādham 1. P.)
ādhmāyante - ādhmāyante srute rakte mukhaṃ pūti ca jāyate // Su, Nid., 16, 22.2 (Ind. Pass. 3. pl. √ādham 1. P.)

ādhmāta - haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // RAdhy, 1, 136.2 (PPP. √ādham 1. P.)
ādhāmya - yata etacchāstraṃ bahupradaṃ mudrikāvedhasparśavedhadhūmavedhaśabdavedhadhāmyavedhādhāmyadhātuvedhapradatvāt // Mugh, 3, 1.2, 8.0 (Ger. √ādham 1. P.)


√ādharṣay 10. P.
ādharṣita - evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā / Rām, Ār, 21, 1.1 (PPP. √ādharṣay 10. P.)


√ādhā 3. Ā.
to accept, to add, to apply, to appoint, to appropriate to one's self, to conceive, to constitute, to deliver, to deposit, to direct, to effect, to get children, to give, to give or deposit in pledge, to hold, to impregnate, to impress, to instil, to keep, to lend, to make, to place on, to possess, to preserve, to put, to put down, to receive, to stake, to supply, to take
ādadhe - [..] tat pratimuñcāno na rājye mana ādadhe // MBh, 9, 4, 42.2 (Ind. Pr. 1. sg. √ādhā 3. Ā.)
ādhatse - rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ // BhāgP, 3, 21, 51.2 (Ind. Pr. 2. sg. √ādhā 3. Ā.)
ādadhāti - [..] prajananaṃ yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayaty [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. sg. √ādhā 3. Ā.)
ādadhīya - prajāpatir vedān uvāca agnīn ādadhīyeti tān vāg abhyuvācāśvo vai sambhārāṇām [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.1 (Opt. Pr. 1. sg. √ādhā 3. Ā.)
ādadhyāt - anuprāṇanam ādadhyād avadhānena sādhakaḥ // ŚiSūV, 3, 38.1, 8.0 (Opt. Pr. 3. sg. √ādhā 3. Ā.)
ādadhīran - devāstvasmān ādadhīrañ jananyāṃ dharmo vāyur maghavān aśvinau [..] MBh, 1, 189, 27.3 (Opt. Pr. 3. pl. √ādhā 3. Ā.)
ādhehi - vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi // BhāgP, 3, 18, 28.2 (Imper. Pr. 2. sg. √ādhā 3. Ā.)
ādadhātu - [..] āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ [..] Ca, Sū., 8, 28.1 (Imper. Pr. 3. sg. √ādhā 3. Ā.)
ādhatta - puruṣeṇātmabhūtena vīryam ādhatta vīryavān // BhāgP, 3, 5, 26.2 (Impf. 3. sg. √ādhā 3. Ā.)
ādhatta - ādhatta pitaro garbhamatra saṃtānavardhanam / MaPu, 16, 54.1 (Impf. 2. pl. √ādhā 3. Ā.)
ādhāsye - nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana // MBh, 3, 77, 21.3 (Fut. 1. sg. √ādhā 3. Ā.)
ādhāsyati - niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī // Haṃ, 1, 33.2 (Fut. 3. sg. √ādhā 3. Ā.)
ādhāsyanti - [..] brāhmaṇā laghusambhāratamāsta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo vā etad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (Fut. 3. pl. √ādhā 3. Ā.)
ādhāt - mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ // BhāgP, 3, 5, 35.2 (root Aor. 3. sg. √ādhā 3. Ā.)
ādadhe - [..] guṇakarmayonau retas tv ajāyāṃ kavim ādadhe'jaḥ // BhāgP, 3, 5, 49.2 (Perf. 3. sg. √ādhā 3. Ā.)
ādadhuḥ - [..] bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhurutsmayādyaiḥ // BhāgP, 3, 15, 20.2 (Perf. 3. pl. √ādhā 3. Ā.)
ādhīyate - samyag ādhīyate yatra sa samādhiḥ smṛto yathā // KāvĀ, 1, 93.2 (Ind. Pass. 3. sg. √ādhā 3. Ā.)
ādhīyante - [..] āditaḥ kṛṇudhvam ity evaṃ māmakā ādhīyante / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.2 (Ind. Pass. 3. pl. √ādhā 3. Ā.)
ādhithāḥ - [..] api gandharvair mā yuddhe ceta ādhithāḥ // MBh, 5, 122, 49.2 (Proh. 2. sg. √ādhā 3. Ā.)

ādadhant - mano mayy ādadhad yogī maddharmā vaśitām iyāt // BhāgP, 11, 15, 16.2 (Ind. Pr. √ādhā 3. Ā.)
āhita - tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ // MṛgT, Vidyāpāda, 1, 2.2 (PPP. √ādhā 3. Ā.)
ādheya - [..] viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva [..] TantS, Trayodaśam āhnikam, 34.0 (Ger. √ādhā 3. Ā.)
ādhātum - yam evādhātum icchanti tāpasāḥ satataṃ vane / Rām, Ay, 93, 11.1 (Inf. √ādhā 3. Ā.)
ādhāya - kāye naubuddhim ādhāya gatyāgamananiścayāt / BoCA, 5, 70.1 (Abs. √ādhā 3. Ā.)


√ādhāray 10. Ā.

ādhārayan - ādhārayan pāṇḍaramātapatraṃ bodhāya jepuḥ paramāśiṣaśca // BCar, 1, 18.2 (Impf. 3. pl. √ādhāray 10. Ā.)


√ādhārīkṛ 8. P.
ādhārīkṛtvā - pṛthvīm ādhārīkṛtvotpadyate // SaAHS, Sū., 9, 1.2, 1.0 (Abs. √ādhārīkṛ 8. P.)


√ādhāv 1. Ā.
to come running, to flow towards, to return, to run near, to run or hasten towards
ādhāva - ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi / MBh, 6, 55, 18.1 (Imper. Pr. 2. sg. √ādhāv 1. Ā.)
ādhāvat - pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ / MBh, 1, 2, 156.5 (Impf. 3. sg. √ādhāv 1. Ā.)

ādhāvant - ākrośannāhvayann anyān ādhāvanmaṇḍalair nudan / KāvAl, 2, 94.1 (Ind. Pr. √ādhāv 1. Ā.)


√ādhīkṛ 8. Ā.
ādhīkṛta - gocarmamātrādhikāṃ bhuvam anyasyādhīkṛtāṃ tasmād anirmocyānyasya yaḥ prayacchet sa [..] ViSmṛ, 5, 181.1 (PPP. √ādhīkṛ 8. Ā.)


√ādhū 9. P.
to agitate, to shake, to stir, to wave
ādhūnvasva - ādhūnvasva vidhūnvasva druhya kupya ca yācaki // MBh, 1, 73, 10.3 (Imper. Pr. 2. sg. √ādhū 9. P.)
ādudhuvuḥ - vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān // MaPu, 152, 35.3 (Perf. 3. pl. √ādhū 9. P.)

ādhunvant - saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā / AmŚ, 1, 32.1 (Ind. Pr. √ādhū 9. P.)
ādhūta - vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat // Rām, Bā, 64, 3.2 (PPP. √ādhū 9. P.)
ādhūya - tūlarāśim ivādhūya mārutaḥ sarvatodiśam // MBh, 6, 96, 7.2 (Abs. √ādhū 9. P.)
ādhūyamāna - pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ / ṚtuS, Caturthaḥ sargaḥ, 11.1 (Ind. Pass. √ādhū 9. P.)


√ādhṛ 1. P.
to hold, to keep, to support
ādadharat - svasthānam āsādya tato dharitrīṃ daṃṣṭrāṅkureṇādadharat prahṛṣṭaḥ / ŚivaP, Dharmasaṃhitā, 4, 32.1 (redupl. Aor. 3. sg. √ādhṛ 1. P.)

ādhṛta - yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt // Haṃ, 1, 57.2 (PPP. √ādhṛ 1. P.)


√ādhmāpay 10. P.
to blow, to inflate
ādhmāpayati - [..] āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati [..] Ca, Sū., 26, 43.7 (Ind. Pr. 3. sg. √ādhmāpay 10. P.)
ādhmāpayanti - ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakāstu tāḥ / Su, Utt., 3, 11.1 (Ind. Pr. 3. pl. √ādhmāpay 10. P.)
ādhmāpayet - [..] vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ [..] Su, Cik., 4, 29.1 (Opt. Pr. 3. sg. √ādhmāpay 10. P.)

ādhmāpita - vātenādhmāpitāṃ nābhiṃ sarujāṃ tuṇḍisaṃjñitām // Su, Śār., 10, 43.2 (PPP. √ādhmāpay 10. P.)
ādhmāpya - ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate / AHS, Nidānasthāna, 12, 3.1 (Abs. √ādhmāpay 10. P.)


√ādhyā 4. P.
to meditate on, to wish or pray for anything for another
ādhyāsyanti - yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // Megh, 2, 16.2 (Fut. 3. pl. √ādhyā 4. P.)

ādhyāya - manasādhyāya śakraṃ sā kāmena kaluṣīkṛtā // SkPu (Rkh), Revākhaṇḍa, 136, 7.2 (Abs. √ādhyā 4. P.)


√ānand 1. P.
to be delighted, to bless, to rejoice
ānandati - saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje [..] GīG, 11, 18.2 (Ind. Pr. 3. sg. √ānand 1. P.)

ānandita - śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ // AmŚ, 1, 23.2 (PPP. √ānand 1. P.)
ānanditavya - ānanditavyamityete hyadhibhūtamanukramāt // LiPu, 1, 86, 77.2 (Ger. √ānand 1. P.)


√ānanday 10. P.
to gladden
ānandayasi - bho bho vada mahābhāga ānandayasi me manaḥ // LiPu, 1, 41, 54.2 (Ind. Pr. 2. sg. √ānanday 10. P.)
ānandayati - jagad ānandayaty eṣa malino 'pi niśākaraḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 175.1 (Ind. Pr. 3. sg. √ānanday 10. P.)
ānandayet - jagad ānandayet sarvam anyathā tat prakopayet // YāSmṛ, 1, 357.2 (Opt. Pr. 3. sg. √ānanday 10. P.)
ānandayāmāsa - āgatyānandayāmāsa mahiṣīṃ harṣitānanaḥ / MaPu, 147, 19.1 (periphr. Perf. 3. sg. √ānanday 10. P.)

ānandita - tayāham ānanditaḥ // TAkh, 2, 336.1 (PPP. √ānanday 10. P.)


√ānam 1. P.
to be propitious, to bend, to bend down, to bend towards or near, to bow, to bring near, to condescend, to do homage, to incline, to salute reverently, to subdue
ānamanti - [..] ca jagacca sarvam upasthitāṃ vaikṛtim ānamanti / MBh, 1, 71, 36.4 (Ind. Pr. 3. pl. √ānam 1. P.)

ānamant - ānamannāgapāśorūṃ guptagulphāṃ supārṣṇikām // KālPu, 53, 30.2 (Ind. Pr. √ānam 1. P.)
ānata - stutiṃ ca cakre praṇataḥ praśrayānatakaṃdharaḥ / SātT, 9, 12.1 (PPP. √ānam 1. P.)
ānamya - indrāyānamya sadasi śṛṇvatāṃ tridivaukasām / BhāgP, 11, 4, 16.1 (Abs. √ānam 1. P.)
ānamyamāna - tasya tv ānamyamānasya taṃ bāṇam aham uddharam // Rām, Ay, 57, 38.2 (Ind. Pass. √ānam 1. P.)


√ānamay 10. P.
to bend
ānamayant - pādam ānamayan pārthaḥ keśavaṃ samacodayat // MBh, 5, 58, 14.2 (Ind. Pr. √ānamay 10. P.)
ānamita - idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ / Bṛhat, 10, 44.1 (PPP. √ānamay 10. P.)
ānamayya - [..] bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayyasvayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat // DKCar, 2, 3, 176.1 (Abs. √ānamay 10. P.)


√ānartay 10. P.
ānartayant - ākampayan phalabharānataśālijālānyānartayaṃs taruvarān kusumāvanamrān / ṚtuS, Tṛtīyaḥ sargaḥ, 10.1 (Ind. Pr. √ānartay 10. P.)
ānartita - [..] hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā / AmŚ, 1, 32.1 (PPP. √ānartay 10. P.)


√ānah 4. P.
aufbl�hen, to bind to or on
ānahyate - ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā / Su, Utt., 22, 6.1 (Ind. Pass. 3. sg. √ānah 4. P.)

ānahyant - virecanahṛtānāham ānahyantaṃ punaḥ punaḥ / AHS, Śār., 5, 91.1 (Ind. Pr. √ānah 4. P.)
ānaddha - vājivālāmbarānaddhatalā cālanikā parā / RRS, 7, 13.2 (PPP. √ānah 4. P.)


√ānāmay 10. P.
to cause to bend, to inflect, to subdue
ānāmayitum - yatheṣṭam ānāmayituṃ sukham eva hi śakyate / AHS, Cikitsitasthāna, 21, 5.1 (Inf. √ānāmay 10. P.)
ānāmya - anamyaṃ dhanur ānāmya śirobhiḥ saha bhūbhṛtām / MBh, 1, 197, 29.10 (Abs. √ānāmay 10. P.)


√ānāyay 10. P.
to bring, to make someone bring
ānāyayāmi - balād ānāyayāmy enaṃ kiṃ duḥkhāsikayā mama // Bṛhat, 27, 63.2 (Ind. Pr. 1. sg. √ānāyay 10. P.)
ānāyayet - [..] tam artham anirvadantyā sahainām aṅkam ānāyayet / KāSū, 3, 4, 32.1 (Opt. Pr. 3. sg. √ānāyay 10. P.)
ānāyayaḥ - yacca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām / MBh, 7, 126, 14.1 (Impf. 2. sg. √ānāyay 10. P.)
ānāyayiṣyāmaḥ - puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām // Rām, Bā, 9, 4.2 (Fut. 1. pl. √ānāyay 10. P.)
ānāyayāmāsa - tatraivānāyayāmāsa rāghavaḥ priyakāmyayā // Rām, Ay, 14, 5.2 (periphr. Perf. 3. sg. √ānāyay 10. P.)
ānāyyatām - jāmātā tava sa syālais tasmād ānāyyatām iti // Bṛhat, 22, 288.2 (Imper. Pass. 3. sg. √ānāyay 10. P.)

ānāyita - sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // Rām, Ay, 4, 31.2 (PPP. √ānāyay 10. P.)
ānāyayitum - ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // Rām, Ay, 12, 13.2 (Inf. √ānāyay 10. P.)
ānāyya - rājānaṃ somamānāyya abhiṣektum iyeṣire // SkPu, 8, 6.2 (Abs. √ānāyay 10. P.)


√ānī 1. Ā.
to bring, to carry to a place, to fetch, to lead towards or near, to pour
ānayāmi - tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te // Rām, Ki, 6, 6.2 (Ind. Pr. 1. sg. √ānī 1. Ā.)
ānayati - ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān / UḍḍT, 7, 4.2 (Ind. Pr. 3. sg. √ānī 1. Ā.)
ānayāmaḥ - ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ // SkPu, 23, 4.2 (Ind. Pr. 1. pl. √ānī 1. Ā.)
ānayanti - dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti // SkPu (Rkh), Revākhaṇḍa, 78, 29.2 (Ind. Pr. 3. pl. √ānī 1. Ā.)
ānayeyam - ānayeyaṃ tavādeśāc chvetām aśvatarīm iva // Rām, Ki, 17, 42.2 (Opt. Pr. 1. sg. √ānī 1. Ā.)
ānayethāḥ - bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ // MBh, 4, 35, 22.2 (Opt. Pr. 2. sg. √ānī 1. Ā.)
ānayet - ṭaṅkanam ānayed dhīmān tolakaṃ tu catuṣṭayam / MBhT, 1, 18.2 (Opt. Pr. 3. sg. √ānī 1. Ā.)
ānayeyuḥ - aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā vā pratigṛhītā // ArthŚ, 1, 18, 12.3 (Opt. Pr. 3. pl. √ānī 1. Ā.)
ānaya - [..] sauṃ amukanāmnīṃ śīghraṃ me vaśam ānayasvāhā / UḍḍT, 9, 3.11 (Imper. Pr. 2. sg. √ānī 1. Ā.)
ānayatu - kenāpi tad bhavān kṣipramihānayatu māciram // SkPu, 8, 9.2 (Imper. Pr. 3. sg. √ānī 1. Ā.)
ānayāma - pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān // MBh, 1, 194, 19.2 (Imper. Pr. 1. pl. √ānī 1. Ā.)
ānayata - khanitrapiṭake cobhe mamānayata gacchataḥ / Rām, Ay, 33, 5.1 (Imper. Pr. 2. pl. √ānī 1. Ā.)
ānayantu - rājānaṃ praśritair vākyair ānayantu puraṃ mama / Rām, Bā, 66, 25.1 (Imper. Pr. 3. pl. √ānī 1. Ā.)
ānayam - divaḥ prahrādam avasānam ānayaṃ ko me 'sukhāya prahareta martyaḥ // MBh, 14, 9, 30.2 (Impf. 1. sg. √ānī 1. Ā.)
ānayat - sa mayā yācyamānaḥ sann ānayad yamasādanam / Rām, Ār, 67, 11.1 (Impf. 3. sg. √ānī 1. Ā.)
ānayadhvam - ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva // Rām, Ār, 54, 28.2 (Impf. 2. pl. √ānī 1. Ā.)
āneṣyāmi - āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // Rām, Ay, 73, 11.2 (Fut. 1. sg. √ānī 1. Ā.)
ānayiṣyasi - devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi // GarPu, 1, 2, 53.2 (Fut. 2. sg. √ānī 1. Ā.)
āneṣyati - āneṣyati parākramya vaivasvatahṛtām api // Rām, Ār, 47, 35.2 (Fut. 3. sg. √ānī 1. Ā.)
āneṣyāmaḥ - āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati // Rām, Bā, 8, 20.2 (Fut. 1. pl. √ānī 1. Ā.)
āneṣyanti - pralobhya vividhopāyair āneṣyantīha satkṛtāḥ // Rām, Bā, 9, 5.2 (Fut. 3. pl. √ānī 1. Ā.)
ānayiṣyāma - vayameva hi rājānamānayiṣyāma durvidam / SkPu, 8, 15.1 (Cond. 1. pl. √ānī 1. Ā.)
ānaiṣīḥ - yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam // MBh, 4, 45, 21.2 (athem. s-Aor. 2. sg. √ānī 1. Ā.)
ānināya - ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā // MBh, 1, 70, 21.2 (Perf. 3. sg. √ānī 1. Ā.)
āninyuḥ - āninyustatra gaṇapā nandyāvartāṃśca kāñcanān / SkPu, 23, 19.1 (Perf. 3. pl. √ānī 1. Ā.)
ānayāṃcakre - rāmaṃ tatrānayāṃcakre rathena rathināṃ varam // Rām, Ay, 3, 7.2 (periphr. Perf. 3. sg. √ānī 1. Ā.)
ānīye - ānīye cāhamārakṣakanāyakasya śāsanāccārakam // DKCar, 2, 2, 294.1 (Ind. Pass. 1. sg. √ānī 1. Ā.)
ānīyate - ānīyate sa vijñeyaḥ pārado gadapāradaḥ // RCūM, 15, 15.2 (Ind. Pass. 3. sg. √ānī 1. Ā.)
ānīyatām - iṣṭakā bahusāhasrī śīghram ānīyatām iti // Rām, Bā, 12, 8.2 (Imper. Pass. 3. sg. √ānī 1. Ā.)
ānīyantām - ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ // MBh, 5, 8, 10.3 (Imper. Pass. 3. pl. √ānī 1. Ā.)

ānīta - [..] mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānītoyo 'nyathā bhavet / UḍḍT, 7, 6.2 (PPP. √ānī 1. Ā.)
ānītavant - [..] nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī / H, 2, 112.14 (PPA. √ānī 1. Ā.)
ānetavya - [..] rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyomayā / DKCar, Pūrvapīṭhikā, 5, 19.1 (Ger. √ānī 1. Ā.)
ānetum - [..] kumbhakam ātmagāḍharacitaṃ tad brahmanāḍīgataṃ hy ānetuṃvadane ṣaḍadhvagakalā saivaṃvidhā sāraṇā // AmŚā (Komm.) zu AmarŚās, 1, 2.0 (Inf. √ānī 1. Ā.)
ānīya - ānīya bahuyatnena sambalaṃ toladvayam / MBhT, 1, 9.1 (Abs. √ānī 1. Ā.)
ānīyamāna - tatra cānīyamāne tu vipre tasmin mahātmani / Rām, Bā, 9, 28.1 (Ind. Pass. √ānī 1. Ā.)


√ānṛt 4. P.
to dance towards, to hasten near, to jump near
ānṛtyet - [..] ācakṣate tasmād brāhmaṇo naiva gāyen nānṛtyen māglāgṛdhaḥ syāt tasmād brāhmyaṃ pūrvaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.10 (Opt. Pr. 3. sg. √ānṛt 4. P.)


√āp 1. P.
to come to any one, to enter, to equal, to fall, to fall upon, to gain, to meet with, to obtain, to occupy, to overtake, to pervade, to reach, to suffer, to take possession of, to undergo
āpnomi - āpnomi saphalāṃllokāṃstat karma brūta māciram / MBh, 1, 220, 10.2 (Ind. Pr. 1. sg. √āp 1. P.)
āpnoti - bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt // MBhT, 3, 1.3 (Ind. Pr. 3. sg. √āp 1. P.)
āpsgplaḥ - ātmānam ātmanā hatvā kiṃ dharmaphalam āpsgplaḥ // MBh, 12, 7, 4.2 (Ind. Pr. 1. pl. √āp 1. P.)
āpnuvanti - [..] te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti // AHS, Utt., 39, 162.2 (Ind. Pr. 3. pl. √āp 1. P.)
āpnuyām - sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham // BoCA, 7, 19.2 (Opt. Pr. 1. sg. √āp 1. P.)
āpnuyāḥ - [..] no 'smān nirayānmokṣas tvaṃ ca putrāpnuyāgatim // MBh, 3, 94, 14.2 (Opt. Pr. 2. sg. √āp 1. P.)
āpnuyāt - bhogena siddhim āpnoti bhogena mokṣam āpnuyāt // MBhT, 3, 2.3 (Opt. Pr. 3. sg. √āp 1. P.)
āpnuyāma - puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt // MBh, 3, 1, 26.2 (Opt. Pr. 1. pl. √āp 1. P.)
āpnuyuḥ - athāpnuyuḥ padaṃ śākram iṣṭvā kratuśataṃ vidheḥ // MṛgṬī, Vidyāpāda, 2, 11.2, 15.1 (Opt. Pr. 3. pl. √āp 1. P.)
āpnuhi - dharmeṇa caturo varṇān pālayan kleśam āpnuhi // Rām, Ay, 98, 57.2 (Imper. Pr. 2. sg. √āp 1. P.)
āpnotu - nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ / BCar, 11, 72.1 (Imper. Pr. 3. sg. √āp 1. P.)
āpnuvadhvam - tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ [..] MBh, 1, 186, 1.3 (Imper. Pr. 2. pl. √āp 1. P.)
āpnuvan - anvitā rājaśārdūla pāṇḍavā mudam āpnuvan // MBh, 1, 213, 82.2 (Impf. 3. pl. √āp 1. P.)
āpsyāmi - [..] kiṃcābhir vā aham idaṃ sarvam āpsyāmiyad idaṃ kiṃceti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 2.2 (Fut. 1. sg. √āp 1. P.)
āpsyasi - tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi // SkPu, 8, 14.2 (Fut. 2. sg. √āp 1. P.)
āpsyati - [..] satyaiva vāg asya tataḥ satkāram āpsyati / Bṛhat, 2, 66.1 (Fut. 3. sg. √āp 1. P.)
āpsyatha - daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha // MBh, 3, 91, 22.2 (Fut. 2. pl. √āp 1. P.)
āpsyanti - te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ // MaPu, 154, 84.2 (Fut. 3. pl. √āp 1. P.)
āpat - [..] hetau sa ratim upasiṣeve bodhim āpannayāvat // BCar, 2, 56.2 (them. Aor. 3. sg. √āp 1. P.)
āpa - [..] yājuṣī gatiḥ sāmamayaṃ tejo bhṛgvaṅgirasām āpaitad brahmaiva yajñaś catuṣpād dviḥ saṃsthita [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.1 (Perf. 3. sg. √āp 1. P.)
āpatuḥ - pratyudgamair adīnānāṃ pitarau mudam āpatuḥ // BhāgP, 11, 7, 60.2 (Perf. 3. du. √āp 1. P.)
āpuḥ - [..] yasmāj janā jagati saukhyam apāram āpuḥ / SātT, 2, 71.1 (Perf. 3. pl. √āp 1. P.)
āpyate - [..] ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā [..] PABh, 2, 11, 16.0 (Ind. Pass. 3. sg. √āp 1. P.)

āpta - rasopaniṣadāṭopād āptaḥ sa parigṛhyate // MṛgṬī, Vidyāpāda, 1, 1.2, 43.3 (PPP. √āp 1. P.)
āptavant - virocanaś caturthaśca sa baliṃ putramāptavān / MaPu, 6, 10.1 (PPA. √āp 1. P.)
āptavya - āptavyaṃ kāryaṃ karaṇaṃ viṣayāśca // PABh, 5, 21, 22.0 (Ger. √āp 1. P.)
āptum - anudyogena tailāni tilebhyo nāptum arhati // H, 0, 32.2 (Inf. √āp 1. P.)
āptvā - āptvā pālāśapattreṇa kaṭukālābuke kṣipet / RArṇ, 12, 216.1 (Abs. √āp 1. P.)


√āpat 1. Ā.
to appear, to appear suddenly, to approach, to assail, to befall, to come flying, to fall out, to fall to one's share, to fall towards or on, to fly towards, to happen, to hasten towards, to rush in or on
āpatati - tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat / BhāgP, 11, 19, 7.1 (Ind. Pr. 3. sg. √āpat 1. Ā.)
āpatanti - pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti / MaPu, 1, 2.1 (Ind. Pr. 3. pl. √āpat 1. Ā.)
āpatet - madhyāyām avaro 'śreṣṭhaḥ kutsitaḥ sarga āpatet // ŚiSūV, 3, 23.1, 3.0 (Opt. Pr. 3. sg. √āpat 1. Ā.)
āpateyuḥ - āpateyur vimarde 'smin vegenodvignakāriṇaḥ // Rām, Su, 28, 27.2 (Opt. Pr. 3. pl. √āpat 1. Ā.)
āpatat - [..] tvayam etāvān kim ataḥ param āpatat / MBh, 1, 134, 19.3 (Impf. 3. sg. √āpat 1. Ā.)
āpapāta - āpapātātha saṃkruddho daśagrīveṇa coditaḥ / Rām, Yu, 67, 18.1 (Perf. 3. sg. √āpat 1. Ā.)
āpetatuḥ - āpetatur mahāvegau samucchritamahāgadau / MBh, 7, 14, 27.1 (Perf. 3. du. √āpat 1. Ā.)
āpetuḥ - saro haṃsā ivāpetur ghnanto droṇarathaṃ prati // MBh, 7, 31, 35.2 (Perf. 3. pl. √āpat 1. Ā.)

āpatant - tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena / BhāgP, 1, 7, 18.1 (Ind. Pr. √āpat 1. Ā.)
āpatita - [..] pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni [..] UḍḍT, 15, 12.0 (PPP. √āpat 1. Ā.)
āpatya - kvacidagre prasaratā kvacid āpatya nighnatā / KāvAl, 2, 54.1 (Abs. √āpat 1. Ā.)


√āpad 4. Ā.
to approach, to arrive at, to attain, to be changed into, to be reduced to any state, to come, to enter, to fall in or into, to fall into misfortune, to get, to get in, to get into trouble, to go into, to happen, to occur, to take possession, to walk near
āpadyate - iha svaśāstroktaṃ bhāṣato'nṛtamapi satyamāpadyate // PABh, 1, 9, 127.0 (Ind. Pr. 3. sg. √āpad 4. Ā.)
āpadyante - [..] bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād [..] Ca, Sū., 26, 81.0 (Ind. Pr. 3. pl. √āpad 4. Ā.)
āpadyeta - āsāṃ tu khalveṣaṇānāṃ prāṇaiṣaṇāṃ tāvatpūrvataramāpadyeta / Ca, Sū., 11, 4.1 (Opt. Pr. 3. sg. √āpad 4. Ā.)
āpadyeyātām - na ca miśrībhāvamāpadyeyātāmiti / Ca, Śār., 8, 9.7 (Opt. Pr. 3. du. √āpad 4. Ā.)
āpadyeran - te cet pitrye karmaṇi vartamānā āpadyeran diṣṭavaśena mṛtyum / MBh, 5, 29, 18.1 (Opt. Pr. 3. pl. √āpad 4. Ā.)
āpadyata - [..] kāraṇamūrtisāmarthyād amaṅgalaṃ maṅgalamāpadyate apasavyaṃ ca pradakṣiṇamāpadyataityarthaḥ // PABh, 2, 8, 5.0 (Impf. 3. sg. √āpad 4. Ā.)
āpatsyase - sukhāt tvaṃ duḥkham āpannaḥ punar āpatsyase sukham / MBh, 12, 168, 19.1 (Fut. 2. sg. √āpad 4. Ā.)
āpatsyate - yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ // Megh, 1, 15.2 (Fut. 3. sg. √āpad 4. Ā.)
āpede - [..] sa khalu brahmā sṛṣṭaś cintām āpede kenāham ekenākṣareṇa sarvāṃś ca kāmān [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 16.0 (Perf. 3. sg. √āpad 4. Ā.)
āpedire - upaviśya mahābhāgāś cintām āpedire tadā // Rām, Ki, 52, 16.2 (Perf. 3. pl. √āpad 4. Ā.)
āpadyate - tatra adūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhir viśeṣair vāyuḥ prakopamāpadyate // Su, Sū., 21, 19.2 (Ind. Pass. 3. sg. √āpad 4. Ā.)

āpadyamāna - [..] śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute [..] ĀyDī, Sū., 28, 4.7, 20.0 (Ind. Pr. √āpad 4. Ā.)
āpedivas - cintām āpedivāṃstatra śokamūrcchākulātmakaḥ // LiPu, 2, 1, 77.2 (Perf. √āpad 4. Ā.)
āpanna - kaluṣatvam ivāpannaṃ bhedarūpe pravartate iti // MṛgṬī, Vidyāpāda, 2, 12.1, 7.2 (PPP. √āpad 4. Ā.)
āpadya - [..] yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam [..] ĀyDī, Śār., 1, 38.2, 6.0 (Abs. √āpad 4. Ā.)
āpadyamāna - yasmādāpadyamāno'sau sarvasattvārthahānikṛt // BoCA, 4, 8.2 (Ind. Pass. √āpad 4. Ā.)


√āpay 10. Ā.

āpayataḥ - yadā vai mithunau samāgacchata āpayato vai tāv anyonyasya kāmam // ChāUp, 1, 1, 6.2 (Ind. Pr. 3. du. √āpay 10. Ā.)
āpayet - yāvannāḍyudayaṃ cārastāṃ diśaṃ yāvadāpayet // GarPu, 1, 67, 33.2 (Opt. Pr. 3. sg. √āpay 10. Ā.)


√āpā 1. P.
to absorb, to drink in, to hang on, to hear or see with attention, to sip, to suck in or up, to take away
āpibeyam - āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ // Rām, Ār, 47, 3.2 (Opt. Pr. 1. sg. √āpā 1. P.)
āpibet - vijayāsahitāṃ godhāṃ prativāsaramāpibet // ĀK, 1, 21, 110.2 (Opt. Pr. 3. sg. √āpā 1. P.)
āpīyase - mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle // SkPu (Rkh), Revākhaṇḍa, 60, 27.2 (Ind. Pass. 2. sg. √āpā 1. P.)

āpibant - bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ // MBh, 1, 36, 15.2 (Ind. Pr. √āpā 1. P.)
āpīta - auddālaṃ svarṇasadṛśam āpītaṃ dālamucyate // RājNi, Pānīyādivarga, 126.2 (PPP. √āpā 1. P.)
āpīya - apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś [..] RājNi, Gr., 11.2 (Abs. √āpā 1. P.)


√āpāṭay 10. P.
to cause to split
āpāṭya - jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān // Su, Cik., 16, 12.2 (Abs. √āpāṭay 10. P.)


√āpāṇḍurībhū 1. Ā.
āpāṇḍurībhūta - himavyapāyād viśadādharāṇām āpāṇḍurībhūtamukhacchavīnām / KumS, 3, 33.1 (PPP. √āpāṇḍurībhū 1. Ā.)


√āpātay 10. P.
to let sth. drop
āpātayet - nāsram āpātayej jātu na kupyen nānṛtaṃ vadet / MaS, 3, 229.1 (Opt. Pr. 3. sg. √āpātay 10. P.)

āpātanīya - [..] puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃetat siddham // ArthŚ, 2, 6, 15.1 (Ger. √āpātay 10. P.)


√āpāday 10. P.
to bring into trouble or misfortune, to bring near or towards, to bring on, to bring to any state, to cause, to change, to effect, to fetch, to obtain, to procure, to procure for one's self, to produce, to take possession, to transform
āpādayati - svamātrānirmāṇam āpādayati // ŚiSū, 3, 17.1 (Ind. Pr. 3. sg. √āpāday 10. P.)
āpādayanti - [..] klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty [..] Su, Sū., 6, 11.1 (Ind. Pr. 3. pl. √āpāday 10. P.)
āpādayet - samāgacchema yo nastad rūpam āpādayet punaḥ // MBh, 1, 209, 13.2 (Opt. Pr. 3. sg. √āpāday 10. P.)
āpādayam - [..] śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam // DKCar, 2, 3, 128.1 (Impf. 1. sg. √āpāday 10. P.)
āpādayiṣyāmi - [..] yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi // TAkh, 1, 447.1 (Fut. 1. sg. √āpāday 10. P.)
āpādayiṣyati - [..] mayi śaktam apakartukāmaṃ ca prakṛtim āpādayiṣyati // KāSū, 1, 5, 9.1 (Fut. 3. sg. √āpāday 10. P.)

āpādayant - [..] bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantīvaikharīty uktā // VNSūV, 7.1, 4.0 (Ind. Pr. √āpāday 10. P.)
āpādita - [..] 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃdhyāyet // TantS, 5, 4.0 (PPP. √āpāday 10. P.)
āpādya - tadā cetanam āpādya cirād vigraha utthitaḥ / SātT, 1, 37.1 (Abs. √āpāday 10. P.)


√āpāray 10. Ā.
to cross
āpārayitvā - nāpārayitvā durgādhamamuṃ vyākaraṇārṇavam / KāvAl, 6, 3.1 (Abs. √āpāray 10. Ā.)


√āpīḍay 10. P.
to crush, to give pain, to perplex, to press, to press against or out, to press hard
āpīḍaya - imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya // TAkh, 1, 397.1 (Imper. Pr. 2. sg. √āpīḍay 10. P.)
āpīḍayan - dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn // BhāgP, 11, 17, 51.2 (Impf. 3. pl. √āpīḍay 10. P.)

āpīḍayant - marmāṇyāpīḍayantīva satataṃ yā pravartate / Su, Utt., 50, 14.1 (Ind. Pr. √āpīḍay 10. P.)
āpīḍita - pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam // MBh, 3, 61, 97.2 (PPP. √āpīḍay 10. P.)
āpīḍya - pārṣṇyāpīḍya gudaṃ prāṇaṃ hṛduraḥkaṇṭhamūrdhasu / BhāgP, 11, 15, 24.1 (Abs. √āpīḍay 10. P.)
āpīḍyamāna - atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena [..] GarUp, 1, 11.0 (Ind. Pass. √āpīḍay 10. P.)


√āpūjay 10. Ā.
āpūjya - niścitārthastataḥ sāmnāpūjya śatrujidagrajam / Rām, Su, 50, 4.1 (Abs. √āpūjay 10. Ā.)


√āpūray 10. Ā.
to fill, to inhale
āpūrayati - [..] prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ [..] TantS, 6, 20.0 (Ind. Pr. 3. sg. √āpūray 10. Ā.)
āpūrayanti - tāni yathāvibhāgena yathāsvaṃ dhātūnāpūrayanti / Ca, Sū., 28, 5.2 (Ind. Pr. 3. pl. √āpūray 10. Ā.)
āpūrayet - vitastidvayam utsedhāṃ koṣṭhyāmāpūrayecchubhām / ĀK, 1, 26, 119.1 (Opt. Pr. 3. sg. √āpūray 10. Ā.)
āpūrayat - kāyenātiviśālena jagadāpūrayattadā / MaPu, 154, 504.1 (Impf. 3. sg. √āpūray 10. Ā.)
āpūrayan - āpūrayañ śaraistīkṣṇaistaṭākam iva vṛṣṭibhiḥ // MBh, 7, 17, 15.2 (Impf. 3. pl. √āpūray 10. Ā.)
āpūrayāmāsa - śabdenāpūrayāmāsa diśaś ca pratidiśas tathā // Rām, Ār, 21, 25.2 (periphr. Perf. 3. sg. √āpūray 10. Ā.)
āpūrayāmāsuḥ - śaṅkhān āpūrayāmāsuḥ śaśāṅkasadṛśaprabhān / Rām, Yu, 48, 29.1 (periphr. Perf. 3. pl. √āpūray 10. Ā.)
āpūryate - āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ // AHS, Utt., 39, 161.2 (Ind. Pass. 3. sg. √āpūray 10. Ā.)
āpūryante - āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ / Rām, Yu, 24, 22.1 (Ind. Pass. 3. pl. √āpūray 10. Ā.)

āpūrayant - sa tūryaghoṣaḥ sumahān divam āpūrayann iva / Rām, Ay, 75, 3.1 (Ind. Pr. √āpūray 10. Ā.)
āpūrita - dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat // BhāgP, 3, 12, 56.2 (PPP. √āpūray 10. Ā.)
āpūraṇīya - [..] sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi [..] RCint, 2, 7.0 (Ger. √āpūray 10. Ā.)
āpūrya - punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet / GherS, 5, 53.1 (Abs. √āpūray 10. Ā.)
āp�ryamāṇa - abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ // BhāgP, 3, 18, 8.2 (Ind. Pass. √āpūray 10. Ā.)


√āpṛ 9. P.
to be occupied, to employ one's self
āpūryata - āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam // MBh, 1, 58, 24.2 (Impf. Pass.3. sg. √āpṛ 9. P.)


√āpothay 10. P.
to squeeze, zerdr�cken
āpothita - dravyād āpothitāt toye pratapte niśi saṃsthitāt / Ca, Sū., 4, 7.5 (PPP. √āpothay 10. P.)
āpothya - āpothya kṛtvā vyasthīni vijayāmalakāny atha // AHS, Utt., 39, 16.2 (Abs. √āpothay 10. P.)


√āp� 4. P.
to be satiated, to cover, to do any one's desire, to fill, to fill up, to fill with air, to fill with noise, to fulfil, to inflate, to satisfy any one's wish
āpupūre - tataḥ kṣatajavegena āpupūre tadā bilam / Rām, Ki, 45, 6.1 (Perf. 3. sg. √āp� 4. P.)
āpūryata - āpūryata mahī cāpi salilena samantataḥ / MBh, 1, 22, 5.2 (Impf. Pass.3. sg. √āp� 4. P.)

āpūrita - varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā // MaPu, 147, 26.2 (PPP. √āp� 4. P.)
āpūrya - śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet // AHS, Nidānasthāna, 12, 34.2 (Abs. √āp� 4. P.)
āpūryamāṇa - nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ / Rām, Ki, 27, 36.1 (Ind. Pass. √āp� 4. P.)


√āpyā 4. P.
to abound, to increase, to strengthen, to swell, to thrive
āpyāyate - atha mātrāśitapītanāḍīsūtragatena prāṇa āpyāyate / GarUp, 1, 4.5 (Ind. Pr. 3. sg. √āpyā 4. P.)
āpyāyete - parasparānupraveśādāpyāyete divāniśam // MaPu, 128, 12.2 (Ind. Pr. 3. du. √āpyā 4. P.)
āpyāyante - [..] kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ [..] Su, Sū., 15, 32.2 (Ind. Pr. 3. pl. √āpyā 4. P.)
āpyāyasva - āpyāyasveti tu japedvidvānaṣṭaśataṃ punaḥ // MaPu, 57, 5.2 (Imper. Pr. 2. sg. √āpyā 4. P.)
āpyāyadhvam - tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca // MBh, 5, 16, 24.2 (Imper. Pr. 2. pl. √āpyā 4. P.)
āpyāyat - āpyāyat surān anyān mohinyā mohayan striyā // GarPu, 1, 1, 25.2 (Impf. 3. sg. √āpyā 4. P.)

āpyāyamāna - [..] rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ [..] Ca, Sū., 12, 7.2 (Ind. Pr. √āpyā 4. P.)
āpīna - [..] garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃjīvanaṃ ceti // Su, Sū., 15, 5.3 (PPP. √āpyā 4. P.)


√āpyāyay 10. P.
zum Anschwellen bringen
āpyāyayati - [..] anyāṃś ca prajās tān etenāsminn āpyāyayatyāpo 'mṛtam / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.2 (Ind. Pr. 3. sg. √āpyāyay 10. P.)
āpyāyayāmaḥ - [..] bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān [..] Ca, Sū., 10, 6.1 (Ind. Pr. 1. pl. √āpyāyay 10. P.)
āpyāyayanti - tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca // MaPu, 126, 57.2 (Ind. Pr. 3. pl. √āpyāyay 10. P.)
āpyāyayet - [..] darśayitvātmany ajuhot sa tṛtīyam ātmānam āpyāyayet tad idaṃ viśvaṃ vikṛtam annādyam [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Opt. Pr. 3. sg. √āpyāyay 10. P.)
āpyāyayantu - retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā / Su, Sū., 5, 28.1 (Imper. Pr. 3. pl. √āpyāyay 10. P.)
āpyāyayat - dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham / MaPu, 128, 30.1 (Impf. 3. sg. √āpyāyay 10. P.)
āpyāyayan - [..] tathāha tathāha bhagavann iti pratipedira āpyāyayaṃste tathā vītaśokabhayā babhūvuḥ / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.3 (Impf. 3. pl. √āpyāyay 10. P.)
āpyāyayiṣyati - tejasā tava tejaś ca viṣṇur āpyāyayiṣyati // MBh, 3, 193, 24.2 (Fut. 3. sg. √āpyāyay 10. P.)
āpyāyyate - āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni // Ca, Śār., 2, 34.2 (Ind. Pass. 3. sg. √āpyāyay 10. P.)
āpyāyyante - [..] viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ [..] Ca, Śār., 3, 13.1 (Ind. Pass. 3. pl. √āpyāyay 10. P.)

āpyāyayant - āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ / SkPu, 13, 16.1 (Ind. Pr. √āpyāyay 10. P.)
āpyāyita - kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya [..] MaS, 9, 311.2 (PPP. √āpyāyay 10. P.)
āpyāyya - tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet / AHS, Nidānasthāna, 12, 42.1 (Abs. √āpyāyay 10. P.)
āpyāyyamāna - paramato nirvikāramāpyāyyamānasya garbhasya māse māse karmopadekṣyāmaḥ / Ca, Śār., 8, 32.1 (Ind. Pass. √āpyāyay 10. P.)


√āpracch 6. Ā.
to ask, to bid farewell, to call, to extol, to implore, to inquire for, to salute on receiving or parting with a visitor, to take leave
āpṛcchāmi - āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam / MBh, 12, 318, 58.1 (Ind. Pr. 1. sg. √āpracch 6. Ā.)
āpṛcchāmaḥ - āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // Rām, Ār, 7, 5.2 (Ind. Pr. 1. pl. √āpracch 6. Ā.)
āpṛccheta - [..] anyasmin putre dāreṣu vā snihyantam araṇyāyāpṛccheta // ArthŚ, 1, 18, 5.1 (Opt. Pr. 2. pl. √āpracch 6. Ā.)
āpṛccha - āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati // MBh, 14, 15, 31.2 (Imper. Pr. 2. sg. √āpracch 6. Ā.)
āpṛcche - āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpyaham // MBh, 2, 3, 1.3 (Impf. 1. sg. √āpracch 6. Ā.)
āpṛcchat - matsaṅgād vaiṣṇavī bhūtvā mām āpṛcchat sureśvarī // SātT, 9, 25.2 (Impf. 3. sg. √āpracch 6. Ā.)
āpṛcchetām - āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // Rām, Ay, 111, 17.2 (Impf. 3. du. √āpracch 6. Ā.)

āpṛṣṭa - sa ittham āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ / BhāgP, 3, 7, 42.2 (PPP. √āpracch 6. Ā.)
āpṛṣṭavant - śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavānmuniḥ // MBh, 12, 318, 61.2 (PPA. √āpracch 6. Ā.)
āpraṣṭum - mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame // MBh, 3, 43, 21.2 (Inf. √āpracch 6. Ā.)
āpṛcchya - evamuktvā tadā deva āpṛcchya himavatsutām / SkPu, 12, 27.2 (Abs. √āpracch 6. Ā.)


√āprayam 1. P.
to hand over, to reach
āprayata - [..] te samā jñeyā na tair āprayatobhavet // MaS, 5, 142.2 (PPP. √āprayam 1. P.)


√āprī 9. P.
to address or invoke with the verses, to conciliate, to please, to propitiate, to satisfy
āprīṇāti - āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram // SkPu (Rkh), Revākhaṇḍa, 103, 95.2 (Ind. Pr. 3. sg. √āprī 9. P.)


√āplāvay 10. Ā.
to bathe, to dip, to inundate, to overwhelm, to set in commotion, to steep, to wash or bathe anything
āplāvayanti - [..] svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti // YSBh, 4, 3.1, 4.1 (Ind. Pr. 3. pl. √āplāvay 10. Ā.)
āplāvayet - raṃ bījena daheddehaṃ sarvamāplāvayettataḥ / ĀK, 1, 2, 103.1 (Opt. Pr. 3. sg. √āplāvay 10. Ā.)
āplāvayata - āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ // MBh, 5, 187, 28.2 (Impf. 3. sg. √āplāvay 10. Ā.)
āplāvyate - yasya kāyagataṃ brahma madyenāplāvyate sakṛt / MaS, 11, 97.1 (Ind. Pass. 3. sg. √āplāvay 10. Ā.)

āplāvayant - āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmasgpl / ĀK, 1, 3, 103.1 (Ind. Pr. √āplāvay 10. Ā.)
āplāvita - amṛtāplāvitatanor yogino vatsaratrayāt / ĀK, 1, 20, 140.1 (PPP. √āplāvay 10. Ā.)
āplāvya - sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā / MaS, 3, 244.1 (Abs. √āplāvay 10. Ā.)


√āplu 1. P.
to bathe, to bedew, to dance towards or over, to immerse one's self, to inundate, to overrun, to spring or jump towards or over, to wash, to wash another, to water
āplaveyuḥ - dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam / Rām, Bā, 16, 15.1 (Opt. Pr. 3. pl. √āplu 1. P.)
āplavanta - āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ // MBh, 3, 166, 19.2 (Impf. 3. pl. √āplu 1. P.)
āpupluve - vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ // Rām, Yu, 61, 45.2 (Perf. 3. sg. √āplu 1. P.)
āpupluvire - kecidvrajanto bhṛśam āvavalgur anyonyam āpupluvire tathānye / BCar, 13, 25.1 (Perf. 3. pl. √āplu 1. P.)

āplavant - āplavanto harivarāḥ sarvatas taṃ mahāgirim / Rām, Ki, 2, 11.1 (Ind. Pr. √āplu 1. P.)
āpluta - āplutā haripādābjarajaḥpūtasarijjale // BhāgP, 1, 8, 2.2 (PPP. √āplu 1. P.)
āplutavant - tatastannagaradvāraṃ vegenāplutavān aham // Rām, Su, 56, 134.2 (PPA. √āplu 1. P.)
āplutya - savāsā jalam āplutya śuddho bhavati mānavaḥ // MaS, 5, 77.2 (Abs. √āplu 1. P.)


√āpluṣ 1. P.
to burn a little
āpluṣṭa - munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām / KumS, 5, 48.1 (PPP. √āpluṣ 1. P.)


√ābandh 9. Ā.
to adhere closely to, to be constant, to bind or tie on, to bind together, to bring to light, to combine, to effect, to fix one's eye or mind on, to join, to produce, to resume, to seize, to show, to take hold of, to tie to one's self
ābandhiṣye - ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ // Rām, Ār, 43, 33.2 (Fut. 1. sg. √ābandh 9. Ā.)
ābabandha - ābabandha mahātejā nandine divyarūpiṇīm // SkPu, 22, 8.2 (Perf. 3. sg. √ābandh 9. Ā.)

ābaddha - āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // BoCA, 5, 106.2 (PPP. √ābandh 9. Ā.)
ābadhya - tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā / MaS, 11, 206.1 (Abs. √ābandh 9. Ā.)
ābadhyamāna - ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ // Rām, Yu, 53, 24.2 (Ind. Pass. √ābandh 9. Ā.)


√ābādh 1. Ā.
to annul, to check, to molest, to oppress, to pain or torment, to press hard, to press on, to suspend
ābādhase - [..] bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase // BoCA, 4, 47.2 (Ind. Pr. 2. sg. √ābādh 1. Ā.)
ābādhate - āpadābādhate'lpāpi mano me yadi durbalam // BoCA, 7, 52.2 (Ind. Pr. 3. sg. √ābādh 1. Ā.)

ābādhanīya - [..] etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate [..] ĀyDī, Vim., 3, 35.2, 15.0 (Ger. √ābādh 1. Ā.)


√ābodhay 10. Ā.
ābodhita - pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam / MBh, 1, 1, 1.7 (PPP. √ābodhay 10. Ā.)


√ābrū 2. Ā.
to converse with
ābruvāṇa - ābruvāṇā samīpasthā caritānyasya lakṣaya // MBh, 3, 73, 2.2 (Ind. Pr. √ābrū 2. Ā.)


√ābhaj 1. P.

ābhajāmi - [..] abravīd etāsv eva vāṃ devatāsv ābhajāmyetāsu bhāginyau karomīti / AitUp, 1, 2, 5.2 (Ind. Pr. 1. sg. √ābhaj 1. P.)
ābhajet - tanmāyayāto budha ābhajet taṃ bhaktyaikayeśaṃ gurudevatātmā // BhāgP, 11, 2, 37.2 (Opt. Pr. 3. sg. √ābhaj 1. P.)

ābhajant - deham ābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ // BhāgP, 11, 10, 29.2 (Ind. Pr. √ābhaj 1. P.)


√ābhā 2. P.
to appear, to become visible or apparent, to illumine, to irradiate, to look like, to outshine, to shine or blaze towards
ābhāsi - ākarṣann iva cābhāsi pakṣavātena khecara // MBh, 5, 110, 7.2 (Ind. Pr. 2. sg. √ābhā 2. P.)
ābhāti - [..] vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhātimūlasūtraṃ tad athaśabdādyalaṃkṛtam iti // MṛgṬī, Vidyāpāda, 2, 1.2, 21.0 (Ind. Pr. 3. sg. √ābhā 2. P.)
ābhānti - ratnapradīpā ābhānti lalanā ratnasaṃyutāḥ // BhāgP, 3, 33, 17.2 (Ind. Pr. 3. pl. √ābhā 2. P.)
ābhāsīt - śaraddyaur iva sābhāsīj jyotsnātārākulākulā // Bṛhat, 22, 263.2 (athem. s-Aor. 3. sg. √ābhā 2. P.)
ābabhau - prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau // SkPu, 13, 93.2 (Perf. 3. sg. √ābhā 2. P.)
ābabhuḥ - bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ // Rām, Su, 7, 48.2 (Perf. 3. pl. √ābhā 2. P.)

ābhāta - suvarṇaśakalābhātaṃ sudvijaṃ kambukaṃdharam / SātT, 5, 22.1 (PPP. √ābhā 2. P.)


√ābhāṣ 1. Ā.
to address, to call, to communicate, to converse with, to name, to promise, to shout, to speak, to speak to, to talk, to talk
ābhāṣate - mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ // AmŚ, 1, 42.2 (Ind. Pr. 3. sg. √ābhāṣ 1. Ā.)
ābhāṣe - atha dhruvakam ābhāṣe bhadra raudratarākṛteḥ / Bṛhat, 18, 601.1 (Impf. 1. sg. √ābhāṣ 1. Ā.)
ābhāṣata - pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī [..] DKCar, 2, 4, 24.0 (Impf. 3. sg. √ābhāṣ 1. Ā.)
ābhāṣetām - iti śūrārthavacanair ābhāṣetāṃ parasparam // MBh, 1, 181, 12.2 (Impf. 3. du. √ābhāṣ 1. Ā.)
ābabhāṣe - snehottharomā skhalitākṣaras taṃ muñcañchucaḥ prāñjalir ābabhāṣe // BhāgP, 3, 4, 14.2 (Perf. 1. sg. √ābhāṣ 1. Ā.)
ābabhāṣe - ity avyalīkaṃ praṇuto 'bjanābhas tam ābabhāṣe vacasāmṛtena / BhāgP, 3, 21, 22.2 (Perf. 3. sg. √ābhāṣ 1. Ā.)
ābhāṣyate - [..] pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam [..] Su, Sū., 35, 24.3 (Ind. Pass. 3. sg. √ābhāṣ 1. Ā.)
ābhāṣyatām - sāntvayitvā ca mitrāṇi balaṃ cābhāṣyatāṃ sukham / MBh, 4, 28, 12.1 (Imper. Pass. 3. sg. √ābhāṣ 1. Ā.)

ābhāṣamāṇa - ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase // MBh, 3, 61, 24.2 (Ind. Pr. √ābhāṣ 1. Ā.)
ābhāṣita - gargeṇābhāṣitāṃ samyag vakṣyāmi smaradīpikām / SmaDī, 1, 5.1 (PPP. √ābhāṣ 1. Ā.)
ābhāṣya - āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā / MBh, 1, 95, 7.6 (Ger. √ābhāṣ 1. Ā.)
ābhāṣya - tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt / Rām, Bā, 41, 24.1 (Abs. √ābhāṣ 1. Ā.)
ābhāṣyamāṇa - evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana / MBh, 6, 41, 15.2 (Ind. Pass. √ābhāṣ 1. Ā.)


√ābhās 1. Ā.
to appear, to look like
ābhāsate - na yad ābhāsate tasya satyatvaṃ tāvadeva hi // SpKāNi, 1, 5.2, 18.3 (Ind. Pr. 3. sg. √ābhās 1. Ā.)
ābabhāse - yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse // KāvAl, 2, 41.2 (Perf. 3. sg. √ābhās 1. Ā.)
ābhāsyate - [..] taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate // SpKāNi, 1, 2.2, 46.0 (Ind. Pass. 3. sg. √ābhās 1. Ā.)

ābhāsamāna - [..] tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvādanaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam // RCint, 1, 10.0 (Ind. Pr. √ābhās 1. Ā.)
ābhāsyamāna - [..] yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam [..] SpKāNi, 1, 16.2, 4.0 (Ind. Pass. √ābhās 1. Ā.)


√ābhāsay 10. Ā.
to exhibit the falsity of anything, to shine upon, to throw light upon
ābhāsayati - ābhāsayati yat tasmād ātmā nartaka ucyate // ŚiSūV, 3, 9.1, 4.0 (Ind. Pr. 3. sg. √ābhāsay 10. Ā.)

ābhāsayant - [..] bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayanaṇuḥ iti ucyate // JanM, 1, 5.0 (Ind. Pr. √ābhāsay 10. Ā.)
ābhāsayiṣyamāṇa - [..] eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam [..] TantS, 8, 25.0 (Fut. √ābhāsay 10. Ā.)


√ābhāsībhū 1. P.
ābhāsībhūta - [..] karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto [..] SpKāNi, 1, 7.2, 3.0 (PPP. √ābhāsībhū 1. P.)


√ābhuj 6. P.
to bend down, to bend in
ābhugna - kiṃcic cābhugnaśīrṣeṇa dīrgharomāñcitena ca / MBh, 3, 146, 67.1 (PPP. √ābhuj 6. P.)


√ābhū 1. P.
to assist, to be, to be present or near at hand, to begin to exist, to continue one's existence, to originate
ābhavanti - kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi // MaPu, 39, 6.3 (Ind. Pr. 3. pl. √ābhū 1. P.)
ābhavet - [..] ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet / KātSm, 1, 569.1 (Opt. Pr. 3. sg. √ābhū 1. P.)
ābabhūva - [..] prathamajā ṛtasya kva svijjātaḥ kuta ābabhūveti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.8 (Perf. 3. sg. √ābhū 1. P.)

ābhūta - ābhūtasamplavāt sargapralayāv aśnute 'vaśaḥ // BhāgP, 11, 3, 7.2 (PPP. √ābhū 1. P.)


√ābhṛ 3. P.
to attract, to bring towards or near, to carry or fetch, to effect, to fill, to fill up, to produce
ābibhrant - pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva / Nāḍī, 1, 75.1 (Ind. Pr. √ābhṛ 3. P.)
ābhṛta - nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam / BhāgP, 3, 26, 59.1 (PPP. √ābhṛ 3. P.)


√ābhraṃśay 10. P.
ābhraṃśayitum - yad ābhraṃśayituṃ bhogā na śekur bhagavatparam // BhāgP, 3, 22, 34.2 (Inf. √ābhraṃśay 10. P.)


√ābhrāmay 10. Ā.
to rotate
ābhrāmya - śūlaṃ gṛhītvā hastenābhrāmya cākāśasaṃmukham / GarPu, 1, 20, 5.1 (Abs. √ābhrāmay 10. Ā.)


√āmath 9. P.
to agitate, to shake about, to whirl round or stir with velocity
āmamantha - hṛdayāny āmamantheva janasya guṇavattayā // Rām, Ay, 23, 2.2 (Perf. 3. sg. √āmath 9. P.)

āmathya - khajenāmathya ca sthāpyaṃ tan nihantyupayojitam // AHS, Cikitsitasthāna, 3, 116.2 (Abs. √āmath 9. P.)


√āmanthay 10. P.
āmanthayant - daivacchidraṃ nayet pārśvād ūrdhvam āmanthayan iva // AHS, Utt., 14, 12.2 (Ind. Pr. √āmanthay 10. P.)


√āmarday 10. P.
āmardya - śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // RAdhy, 1, 44.2 (Abs. √āmarday 10. P.)


√āmarṣay 10. Ā.

āmarṣayāmi - pratyudyātum atastāta naitad āmarṣayāmyaham // MBh, 7, 11, 21.2 (Ind. Pr. 1. sg. √āmarṣay 10. Ā.)

āmarṣita - duḥkhāmarṣitaroṣāste vidyunmālini pātite / MaPu, 135, 58.1 (PPP. √āmarṣay 10. Ā.)


√āmīlay 10. P.
to close the eyes
āmīlayat - digvāsaso muktakeśān vīkṣya cāmīlayad dṛśau // BhāgP, 3, 20, 40.2 (Impf. 3. sg. √āmīlay 10. P.)

āmīlayant - netre cāmīlayann eṣa priyāsparśaḥ pravartate // KāvĀ, Dvitīyaḥ paricchedaḥ, 11.2 (Ind. Pr. √āmīlay 10. P.)
āmīlita - udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat / BhāgP, 3, 8, 10.1 (PPP. √āmīlay 10. P.)


√āmuc 6. Ā.
to cast, to let go, to put off, to put on, to sling, to throw, to undress
āmuñce - yenāhaṃ śīghram āmuñce mahāpātakikilbiṣāt / MaPu, 103, 9.1 (Ind. Pr. 1. sg. √āmuc 6. Ā.)
āmuñcate - megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati // MBh, 5, 97, 7.2 (Ind. Pr. 3. sg. √āmuc 6. Ā.)
āmuñca - saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā / AmŚ, 1, 32.1 (Imper. Pr. 2. sg. √āmuc 6. Ā.)
āmokṣyante - veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān // Megh, 1, 39.2 (Fut. 3. pl. √āmuc 6. Ā.)
āmucat - āmucan mekhalām enāṃ mannitambe laghīyasi // Bṛhat, 28, 83.2 (them. Aor. 3. sg. √āmuc 6. Ā.)

āmuñcant - āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt // MBh, 1, 96, 15.2 (Ind. Pr. √āmuc 6. Ā.)
āmukta - lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam / Rām, Ay, 53, 22.1 (PPP. √āmuc 6. Ā.)
āmucya - taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // Rām, Ay, 82, 24.2 (Abs. √āmuc 6. Ā.)
āmucyamāna - sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāśe // KumS, 7, 21.2 (Ind. Pass. √āmuc 6. Ā.)


√āmṛd 9. P.
to crumple, to crush by rubbing, to mix together
āmṛdnīyāt - āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca // Su, Sū., 44, 12.2 (Opt. Pr. 3. sg. √āmṛd 9. P.)

āmardya - palāśadaṇḍenāmardyaṃ caturyāmena bhasmati / ĀK, 1, 4, 442.1 (Ger. √āmṛd 9. P.)


√āmṛś 6. P.
to consider, to enjoy, to reflect upon, to remove, to rub off, to taste, to touch, to wipe away
āmṛśati - [..] yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati // TantS, 3, 9.0 (Ind. Pr. 3. sg. √āmṛś 6. P.)
āmṛśet - unmajjanāt sa cicchaktim ātmano nityam āmṛśet // ŚiSūV, 1, 19.1, 7.0 (Opt. Pr. 3. sg. √āmṛś 6. P.)
āmṛśat - prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani // Bṛhat, 20, 307.2 (Impf. 3. sg. √āmṛś 6. P.)
āmamarśa - āmamarśa kumārastaṃ babhāṣe ca vayasyavat // BCar, 6, 54.2 (Perf. 3. sg. √āmṛś 6. P.)

āmṛśant - turyātītamayaṃ yogī proktacaitanyam āmṛśan // ŚiSūV, 1, 9.1, 21.0 (Ind. Pr. √āmṛś 6. P.)
āmṛṣṭa - evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam / KumS, 2, 31.1 (PPP. √āmṛś 6. P.)
āmṛśya - sa me keśakalāpāgram īṣad āmṛśya yātavān / Bṛhat, 19, 8.1 (Abs. √āmṛś 6. P.)


√āmoday 10. P.

āmodayanti - lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi [..] RājNi, Kar., 207.1 (Ind. Pr. 3. pl. √āmoday 10. P.)

āmodita - pārijātaiḥ sthalapadmair gandhāmoditadiṅmukhaiḥ // GherS, 6, 4.2 (PPP. √āmoday 10. P.)


√āmnā 1. P.
to allege, to celebrate, to cite, to commit to memory, to hand down in sacred texts, to mention, to quote, to utter
āmananti - yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam // BhāgP, 3, 1, 34.2 (Ind. Pr. 3. pl. √āmnā 1. P.)

āmnāta - saṃdhānam āntarāmnāyāmnātakramavimarśanam // ŚiSūV, 1, 6.1, 5.2 (PPP. √āmnā 1. P.)
āmnāya - āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām // RājNi, Śālyādivarga, 163.2 (Abs. √āmnā 1. P.)


√āmreḍay 10. P.
to repeat
āmreḍayati - etad eva yadā vākyam āmreḍayati vāsavaḥ / MBh, 3, 124, 13.2 (Ind. Pr. 3. sg. √āmreḍay 10. P.)

āmreḍita - na āmreḍitasya antyasya tu vā // Aṣṭ, 6, 1, 99.0 (PPP. √āmreḍay 10. P.)


√āmlā 4. P.
āmlāna - bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale // MaPu, 150, 179.2 (PPP. √āmlā 4. P.)


√āyat 1. Ā.
to abide, to adhere, to arrive, to attain to, to be at the disposition of, to be based on, to depend on, to enter, to make efforts, to rest on
āyatta - [..] sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattāsṛṣṭiḥ // TantS, 8, 58.0 (PPP. √āyat 1. Ā.)


√āyam 6. P.
to bring hither, to draw back, to draw near, to extend, to fetch, to grasp, to grow long, to hold in, to keep, to lengthen out, to possess, to procure, to produce to stretch one's self or be stretched or strained, to put on, to restrain, to stop, to stretch, to stretch
āyacchāmi - idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apyāyacchāmīty āyacchati // Kauś, 6, 1, 22.0 (Ind. Pr. 1. sg. √āyam 6. P.)
āyacchati - [..] aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apyāyacchāmīty āyacchati // Kauś, 6, 1, 22.0 (Ind. Pr. 3. sg. √āyam 6. P.)
āyacchanti - āyacchanti tanor doṣāḥ sarvam ā pādamastakam / GarPu, 1, 166, 26.1 (Ind. Pr. 3. pl. √āyam 6. P.)
āyacchet - athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ [..] Ca, Indr., 3, 6.7 (Opt. Pr. 3. sg. √āyam 6. P.)
āyacchat - kṛte kṣatravināśāya dhanur āyacchad arjunaḥ // MBh, 7, 27, 16.2 (Impf. 3. sg. √āyam 6. P.)
āyamyate - āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam / Su, Nid., 11, 4.1 (Ind. Pass. 3. sg. √āyam 6. P.)

āyacchant - manye saṃstabhya vāto 'ntarāyacchan dhamanīr yadā / AHS, Nidānasthāna, 15, 22.1 (Ind. Pr. √āyam 6. P.)
āyata - te ca tebhyo virodhaśca sarvam āyatam ātmani // Ca, Nid., 7, 23.2 (PPP. √āyam 6. P.)
āyantum - prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat // MBh, 1, 179, 7.2 (Inf. √āyam 6. P.)
āyamya - ācamyodak parāvṛtya trir āyamya śanair asūn / MaS, 3, 217.1 (Abs. √āyam 6. P.)
āyamyamāna - athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt / Ca, Indr., 3, 6.7 (Ind. Pass. √āyam 6. P.)


√āyay 10. P.
āyita - śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā // BhāgP, 3, 8, 27.2 (PPP. √āyay 10. P.)


√āyas 4. P.
to become exhausted, to exert one's self, to weary one's self, to work hard
āyasyet - tatrāpi jitā dviguṇam āyasyet // KāSū, 2, 3, 13.2 (Opt. Pr. 3. sg. √āyas 4. P.)

āyasta - rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ / Rām, Ay, 17, 1.1 (PPP. √āyas 4. P.)


√āyā 2. Ā.
to approach, to arrive, to attain, to be reduced to, to become anything, to come near or towards, to enter, to get or fall into any state or condition, to reach, transformiert werden in
āyāmi - nāyāmi svargamārgāgraṃ vipro yāvanna saṃsthitaḥ / SkPu (Rkh), Revākhaṇḍa, 83, 83.2 (Ind. Pr. 1. sg. √āyā 2. Ā.)
āyāti - kṛtrimaṃ bhaṅgam āyāti sahajaṃ cātidīpyate // AgRa, 1, 42.3 (Ind. Pr. 3. sg. √āyā 2. Ā.)
āyātaḥ - trivārān śuddhim āyātaḥ sacchidre haṇḍikāntare // RSS, 1, 280.0 (Ind. Pr. 3. du. √āyā 2. Ā.)
āyāmaḥ - daśayojanasāhasram āyāmas teṣu paṭhyate / LiPu, 1, 49, 27.1 (Ind. Pr. 1. pl. √āyā 2. Ā.)
āyānti - [..] kāryāṇi tallīnāni mahākṣaye vikṛtau vyaktim āyāntiiti // MṛgṬī, Vidyāpāda, 2, 7.2, 7.2 (Ind. Pr. 3. pl. √āyā 2. Ā.)
āyāyāt - vimuktaḥ punar āyāyān mamāvaidhavyalakṣaṇaiḥ // Bṛhat, 4, 34.2 (Opt. Pr. 3. sg. √āyā 2. Ā.)
āyāhi - agna āyāhi vītaye gṛṇāno havyadātaye / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 29.8 (Imper. Pr. 2. sg. √āyā 2. Ā.)
āyātu - śataśo vṛddhimāyātu na nāśaṃ bhuvi yāsyati / MaPu, 24, 21.1 (Imper. Pr. 3. sg. √āyā 2. Ā.)
āyāta - āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ / BoCA, 10, 13.1 (Imper. Pr. 2. pl. √āyā 2. Ā.)
āyāntu - āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ // MBh, 3, 53, 10.2 (Imper. Pr. 3. pl. √āyā 2. Ā.)
āyām - athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ // MBh, 5, 170, 21.2 (Impf. 1. sg. √āyā 2. Ā.)
āyāḥ - athāsmān na dahed agnir āyāstvaṃ punar eva naḥ / MBh, 1, 222, 15.2 (Impf. 2. sg. √āyā 2. Ā.)
āyāt - rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ // Rām, Bā, 1, 62.2 (Impf. 3. sg. √āyā 2. Ā.)
āyāma - āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam // MBh, 1, 209, 1.3 (Impf. 1. pl. √āyā 2. Ā.)
āyāta - dolām āruhya nabhasā muhur āyāta yāta ca // Bṛhat, 5, 192.2 (Impf. 2. pl. √āyā 2. Ā.)
āyān - āyāntam arjunaṃ dṛṣṭvā kumārāḥ sahitāstadā / MBh, 1, 128, 4.117 (Impf. 3. pl. √āyā 2. Ā.)
āyāsye - prātar āyāsya ityuktvā kadācid dvijasattamaḥ / MBh, 3, 289, 2.1 (Fut. 1. sg. √āyā 2. Ā.)
āyāsyati - āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ // BhāgP, 3, 21, 26.2 (Fut. 3. sg. √āyā 2. Ā.)
āyāsyanti - āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // BoCA, 9, 166.2 (Fut. 3. pl. √āyā 2. Ā.)
āyāsīt - āyāsīcca rājā yathoktaṃ deśam // DKCar, 2, 3, 180.1 (athem. s-Aor. 3. sg. √āyā 2. Ā.)
āyayau - tataḥ saśiṣyo vālmīkir munir vismayam āyayau // Rām, Bā, 2, 37.2 (Perf. 3. sg. √āyā 2. Ā.)
āyayatuḥ - bṛhaspatiśca śukraśca tasyām āyayatuḥ saha // MBh, 2, 7, 24.2 (Perf. 3. du. √āyā 2. Ā.)
āyayuḥ - sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ // Rām, Ki, 36, 19.2 (Perf. 3. pl. √āyā 2. Ā.)

āyānt - ātatāyinam āyāntaṃ hanyād evāvicārayan // MaS, 8, 350.2 (Ind. Pr. √āyā 2. Ā.)
āyāsyant - āyāsyataḥ śocato vā cittaṃ vibhramamṛcchati // Su, Cik., 39, 25.2 (Fut. √āyā 2. Ā.)
āyāta - tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam // MṛgṬī, Vidyāpāda, 1, 1.2, 13.0 (PPP. √āyā 2. Ā.)
āyātavant - tataś cārabhya divasāt sāyam āyātavān ayam / Bṛhat, 7, 48.1 (PPA. √āyā 2. Ā.)
āyātum - deśakāla ihāyātuṃ devagandharvayoṣitām // MBh, 3, 150, 5.2 (Inf. √āyā 2. Ā.)


√āyāc 1. Ā.
to implore, to supplicate
āyācamāna - āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva / Rām, Su, 17, 20.1 (Ind. Pr. √āyāc 1. Ā.)
āyācita - āyācitaṃ tu yakṣāya na mayā pratiyācitam // Bṛhat, 12, 78.2 (PPP. √āyāc 1. Ā.)
āyācya - [..] yo 'rakṣati bhadram astu te yaścāyācyaṃyācati yaśca katthate // MBh, 5, 37, 3.2 (Ger. √āyāc 1. Ā.)


√āyāmay 10. P.

āyāmayet - abhyajyāyāmayejjaṅghāmūruṃ ca susamāhitaḥ / Su, Cik., 3, 26.1 (Opt. Pr. 3. sg. √āyāmay 10. P.)
āyāmyate - vyāpnoti sakalaṃ dehaṃ yatra cāyāmyate punaḥ // GarPu, 1, 166, 21.2 (Ind. Pass. 3. sg. √āyāmay 10. P.)


√āyāsay 10. P.

āyāsayati - māṃ punar anaparādham adhikam āyāsayatītyeṣa eva tasya doṣaḥ // DKCar, 2, 3, 125.1 (Ind. Pr. 3. sg. √āyāsay 10. P.)
āyāsayet - [..] na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ [..] Su, Śār., 10, 3.1 (Opt. Pr. 3. sg. √āyāsay 10. P.)

āyāsita - anālāpena yac cāsi kṣaṇam āyāsito mayā / Bṛhat, 11, 52.1 (PPP. √āyāsay 10. P.)


√āyuj 7. Ā.
to accommodate with, to appoint, to employ, to fasten, to join, to yoke or join to
āyuṅktām - prajāvatīnāṃ bhadraṃ te mayy āyuṅktām anugraham // BhāgP, 3, 14, 11.2 (Imper. Pr. 3. sg. √āyuj 7. Ā.)

āyukta - tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā / MBh, 3, 97, 25.1 (PPP. √āyuj 7. Ā.)
āyoktum - paratantropabhoge mām ārya nāyoktum arhasi / MBh, 1, 96, 53.17 (Inf. √āyuj 7. Ā.)


√āyudh 4. Ā.
to attack, to oppose, to war against
āyodhya - matsyo hyasmābhir āyodhyo yadyāgacched gavāṃ padam // MBh, 4, 45, 26.2 (Ger. √āyudh 4. Ā.)


√āyojay 10. P.
to constitute, to form, to join together
āyojyatām - atāḍayad avocac ca yantram āyojyatām iti // Bṛhat, 5, 273.2 (Imper. Pass. 3. sg. √āyojay 10. P.)

āyojita - mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito'dya / ṚtuS, Dvitīyaḥ sargaḥ, 21.1 (PPP. √āyojay 10. P.)
āyojayitum - [..] tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitumicchati / KāSū, 3, 3, 5.20 (Inf. √āyojay 10. P.)
āyojya - tadvajraṃ tulayāyojya paścānmūlyaṃ vinirdiśet / RatDī, 1, 26.1 (Abs. √āyojay 10. P.)


√āyodhay 10. Ā.
to attack
āyodhita - āyodhitās tu gandharvāḥ suciraṃ sodarair mama / MBh, 3, 237, 2.1 (PPP. √āyodhay 10. Ā.)
āyodhya - āvārayiṣṇūn abhisamprayāya muhūrtam āyodhya balena vīraḥ / MBh, 6, 81, 11.1 (Abs. √āyodhay 10. Ā.)


√āracay 10. P.
to arrange
āracita - yasyoṣṇamaṅgāracitaṃ yathaiva dahyeta dhūpyeta śiro'kṣināsam / Su, Utt., 25, 6.1 (PPP. √āracay 10. P.)


√ārañj 4. Ā.
ārakta - bhañjantī cāṅgulīḥ krodhād vadaty āraktalocanā / Bṛhat, 11, 31.1 (PPP. √ārañj 4. Ā.)


√āraṭ 1. P.
to cry, to howl
āraṭāmi - athoccair āraṭāmi sma bho bho tyajata sāhasam / Bṛhat, 18, 415.1 (Ind. Pr. 1. sg. √āraṭ 1. P.)
āraṭīḥ - [..] sa caikena mūrkha mā caṇḍam āraṭīḥ / Bṛhat, 18, 44.1 (Proh. 2. sg. √āraṭ 1. P.)

āraṭant - vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ // Bṛhat, 20, 295.2 (Ind. Pr. √āraṭ 1. P.)
āraṭya - tatas tāḍitavakṣaskās tāram āraṭya te ciram / Bṛhat, 18, 409.1 (Abs. √āraṭ 1. P.)


√ārabh 1. P.
to attain, to begin, to cling to, to commence, to compose, to enter, to form, to gain a footing, to keep fast, to lay or take hold of, to make, to produce, to reach, to undertake
ārabhe - yuddhakāṅkṣī vanaṃ tacca vināśayitum ārabhe // Rām, Su, 56, 91.2 (Ind. Pr. 1. sg. √ārabh 1. P.)
ārabhase - kṣipram ārabhase kartuṃ na dīrghayasi rāghava // Rām, Ay, 94, 14.2 (Ind. Pr. 2. sg. √ārabh 1. P.)
ārabhate - [..] anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ [..] Ca, Nid., 7, 10.4 (Ind. Pr. 3. sg. √ārabh 1. P.)
ārabhante - [..] sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca [..] Ca, Vim., 1, 22.5 (Ind. Pr. 3. pl. √ārabh 1. P.)
ārabhet - etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha [..] UḍḍT, 8, 12.4 (Opt. Pr. 3. sg. √ārabh 1. P.)
ārabhadhvam - [..] yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam // Rām, Ki, 40, 47.2 (Imper. Pr. 2. pl. √ārabh 1. P.)
ārabhata - kim ārabhata me brahman prabrūhy avyaktamārgavit // BhāgP, 3, 20, 9.3 (Impf. 3. sg. √ārabh 1. P.)
ārabhadhvam - atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃcana / MBh, 3, 228, 12.1 (Impf. 2. pl. √ārabh 1. P.)
ārabhan - ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā // Rām, Bā, 12, 34.2 (Impf. 3. pl. √ārabh 1. P.)
ārapsyante - nārapsyante ca karmāṇi tāpatrayavivarjitāḥ // LiPu, 1, 20, 87.2 (Fut. 3. pl. √ārabh 1. P.)
ārebhe - bhūya eva tapaḥ kartum ārebhe yatnamāsthitā // SkPu, 12, 59.2 (Perf. 3. sg. √ārabh 1. P.)
ārebhire - ārebhire mahat karma tadā śakrabhayaṃkaram // MBh, 1, 27, 11.2 (Perf. 3. pl. √ārabh 1. P.)
ārabhyate - svabhyastajñānamūlatvāt parapuruṣārthasya tatsiddhaye idam ārabhyate // TantS, 1, 16.0 (Ind. Pass. 3. sg. √ārabh 1. P.)
ārabhyante - dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati // ĀyDī, Sū., 28, 4.7, 13.0 (Ind. Pass. 3. pl. √ārabh 1. P.)
ārabhyatām - [..] ity ālocya yathā kāryaṃ tathā ārabhyatām / H, 1, 186.7 (Imper. Pass. 3. sg. √ārabh 1. P.)
ārabhye - yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ // SkPu (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.2 (Impf. Pass.1. sg. √ārabh 1. P.)
ārabhyanta - devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ / MBh, 1, 94, 15.1 (Impf. Pass.3. pl. √ārabh 1. P.)
ārabhyeta - yatrārabhyeta gamanam agate gamanaṃ kutaḥ // MūlaK, 2, 13.2 (Opt. P. Pass. 3. sg. √ārabh 1. P.)
ārabhyeran - ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na [..] VaiSūVṛ, 7, 1, 14.1, 1.0 (Opt. P. Pass. 3. pl. √ārabh 1. P.)

ārabhamāṇa - karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate // MaS, 9, 297.2 (Ind. Pr. √ārabh 1. P.)
ārabdha - [..] karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca [..] MṛgṬī, Vidyāpāda, 2, 7.2, 5.1 (PPP. √ārabh 1. P.)
ārabdhavant - [..] suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān // ĀyDī, Sū., 1, 1, 7.0 (PPA. √ārabh 1. P.)
ārabdhavya - ārabdhavyam idaṃ karma manyase śṛṇu tatra me // MBh, 3, 37, 6.2 (Ger. √ārabh 1. P.)
ārabdhum - yat kṣamaṃ te mahābāho tad ihārabdhum arhasi // MBh, 5, 171, 8.2 (Inf. √ārabh 1. P.)
ārabhya - [..] bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ [..] TantS, Caturdaśam āhnikam, 4.0 (Abs. √ārabh 1. P.)


√āram 1. P.
to delight in, to enjoy one's self, to leave off, to pause, to stop, to take pleasure
āramet - [..] iti brūyād virāmo 'stv iti cāramet // MaS, 2, 73.2 (Opt. Pr. 3. sg. √āram 1. P.)
ārarāma - [..] hy avatīrya devo devyomayā madanakelibhir ārarāma // SātT, 2, 18.2 (Perf. 3. sg. √āram 1. P.)
āramyatām - antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti // MBh, 1, 98, 8.2 (Imper. Pass. 3. sg. √āram 1. P.)

ārata - ūrdhvāgre nayane yasya manye cāratakampane / Ca, Indr., 7, 27.1 (PPP. √āram 1. P.)
āramya - udayāstamayātpūrvamāramya vidhinā śuciḥ / LiPu, 1, 85, 135.1 (Abs. √āram 1. P.)


√ārambhay 10. P.
to begin, to undertake
ārambhita - tasyārambhitaśabdena nandī dinakaraprabhaḥ / MaPu, 135, 53.1 (PPP. √ārambhay 10. P.)


√ārādhay 10. Ā.
to conciliate, to deserve, to honour, to merit, to propitiate, to solicit, to strive to obtain the favour of or gain a boon from, to worship
ārādhayāmi - hrīṃ ānandaśivamūrtimārādhayāmi / ĀK, 1, 2, 188.2 (Ind. Pr. 1. sg. √ārādhay 10. Ā.)
ārādhayati - ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // Rām, Ay, 54, 6.2 (Ind. Pr. 3. sg. √ārādhay 10. Ā.)
ārādhayanti - ārādhayanti viprendrā jitakrodhā jitendriyāḥ / LiPu, 1, 31, 11.1 (Ind. Pr. 3. pl. √ārādhay 10. Ā.)
ārādhayet - mantram ārādhayen māsaṃ naktaṃbhojī rasaḥ sadā / UḍḍT, 9, 66.1 (Opt. Pr. 3. sg. √ārādhay 10. Ā.)
ārādhaya - [..] saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi [..] MṛgṬī, Vidyāpāda, 1, 1.2, 28.0 (Imper. Pr. 2. sg. √ārādhay 10. Ā.)
ārādhayam - ārādhayaṃ vāsudevaṃ prabhuṃ kartāram īśvaram / SkPu (Rkh), Revākhaṇḍa, 167, 8.1 (Impf. 1. sg. √ārādhay 10. Ā.)
ārādhayat - sa kadācid apatyārtham ārādhayad umāpatim / SkPu, 16, 4.1 (Impf. 3. sg. √ārādhay 10. Ā.)
ārādhayiṣyāmi - ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim / Rām, Ār, 10, 86.1 (Fut. 1. sg. √ārādhay 10. Ā.)
ārādhayiṣyati - ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ // BhāgP, 3, 17, 30.2 (Fut. 3. sg. √ārādhay 10. Ā.)
ārādhayiṣyāvaḥ - kathamārādhayiṣyāvo bhagavan samyagucyatām // KālPu, 52, 2.3 (Fut. 1. du. √ārādhay 10. Ā.)
ārādhayāmāsa - ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ / MaPu, 21, 12.1 (periphr. Perf. 3. sg. √ārādhay 10. Ā.)
ārādhayāmāsuḥ - rudram ārādhayāmāsuḥ cakrārthaṃ te divaukasaḥ / GokP, 9, 12.1 (periphr. Perf. 3. pl. √ārādhay 10. Ā.)
ārādhyate - yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 (Ind. Pass. 3. sg. √ārādhay 10. Ā.)
ārādhyatām - asmān api tiraskṛtya śraddhayārādhyatām iti // Bṛhat, 18, 540.2 (Imper. Pass. 3. sg. √ārādhay 10. Ā.)

ārādhayant - ārādhayan vivasvantaṃ tapas tepe suduścaram // SūrSi, 1, 3.2 (Ind. Pr. √ārādhay 10. Ā.)
ārādhayiṣyant - nityam ārādhayiṣyaṃstāṃ yuvā yauvanagocarām / MaPu, 25, 27.1 (Fut. √ārādhay 10. Ā.)
ārādhita - samyag ārādhitaḥ kāmaḥ sugandhikusumādibhiḥ / SmaDī, 1, 2.1 (PPP. √ārādhay 10. Ā.)
ārādhitavant - viprārtham ārādhitavān sūryam adbhutavikramam // MBh, 3, 3, 15.3 (PPA. √ārādhay 10. Ā.)
ārādhya - sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ / SātT, 3, 53.1 (Ger. √ārādhay 10. Ā.)
ārādhayitum - tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā // MaPu, 25, 17.2 (Inf. √ārādhay 10. Ā.)
ārādhya - tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai // RRĀ, Ras.kh., 2, 140.2 (Abs. √ārādhay 10. Ā.)
ārādhyamāna - ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram / H, 2, 158.1 (Ind. Pass. √ārādhay 10. Ā.)


√āruj 6. P.
to break up, to demolish, to loosen, to pull down, to shatter, to tear out
ārujati - dharma etān ārujati yathā nadyanukūlajān // MBh, 5, 93, 49.3 (Ind. Pr. 3. sg. √āruj 6. P.)
ārujanti - mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ // MBh, 6, 114, 57.2 (Ind. Pr. 3. pl. √āruj 6. P.)
ārujam - ahaṃ pāre samudrasya hiraṇyapuram ārujam / MBh, 4, 56, 11.1 (Impf. 1. sg. √āruj 6. P.)
ārujat - tato rājasamūhasya paśyato vṛkṣam ārujat / MBh, 1, 181, 25.3 (Impf. 3. sg. √āruj 6. P.)

ārujant - ārujan dārugulmāṃśca pathastasya samīpajān / MBh, 1, 138, 2.2 (Ind. Pr. √āruj 6. P.)
ārugṇa - ārugṇaḥ sindhuvegena sāsgplān iva parvataḥ // MBh, 6, 50, 37.2 (PPP. √āruj 6. P.)
ārujya - tato bhīmo mahābāhur ārujya tarasā drumam / MBh, 3, 12, 39.1 (Abs. √āruj 6. P.)


√ārudh 7. Ā.
to besiege, to blockade, to keep off, to lock in, to shut up, to ward off
ārurudhuḥ - te śīrṇāścotthitā hyūrdhvaṃ te caivārurudhuḥ prabhum / LiPu, 1, 70, 230.1 (Perf. 3. pl. √ārudh 7. Ā.)

ārundhant - [..] svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ [..] MṛgṬī, Vidyāpāda, 4, 15.2, 1.0 (Ind. Pr. √ārudh 7. Ā.)
āruddha - tatrāruddhapraṇālādi dāsīdasottarāmbaraiḥ / Bṛhat, 20, 21.1 (PPP. √ārudh 7. Ā.)
ārudhya - ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / RCūM, 5, 32.1 (Abs. √ārudh 7. Ā.)


√āruh 6. Ā.
to arise, to ascend, to attain, to bestride, to come off, to gain, to mount, to result, to ride, to rise up, to undertake, to venture upon
ārohe - pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ / Rām, Ār, 6, 9.1 (Ind. Pr. 1. sg. √āruh 6. Ā.)
ārohati - ārohati tathā mokṣaṃ jīvo mohādisaṃkṣayāt // MṛgṬī, Vidyāpāda, 2, 17.1, 22.0 (Ind. Pr. 3. sg. √āruh 6. Ā.)
ārohanti - ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam [..] STKau, 13.2, 1.37 (Ind. Pr. 3. pl. √āruh 6. Ā.)
āruhethāḥ - tatra saptarṣibhiḥ sārdham āruhethā mahāmune // MBh, 3, 185, 29.2 (Opt. Pr. 2. sg. √āruh 6. Ā.)
ārohet - saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat / AHS, Sū., 2, 35.1 (Opt. Pr. 3. sg. √āruh 6. Ā.)
āruhemahi - api taiḥ saṃgataṃ mārgaṃ vayam apyāruhemahi // MBh, 9, 4, 37.2 (Opt. Pr. 1. pl. √āruh 6. Ā.)
āroha - ratham āroha bhadraṃ te rājaputra mahāyaśaḥ / Rām, Ay, 35, 10.1 (Imper. Pr. 2. sg. √āruh 6. Ā.)
ārohatu - ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ / Rām, Bā, 23, 3.1 (Imper. Pr. 3. sg. √āruh 6. Ā.)
āroham - prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam // Bṛhat, 7, 82.2 (Impf. 1. sg. √āruh 6. Ā.)
ārohat - ārohat sahasā śūro hanūmantaṃ mahākapim / Rām, Yu, 47, 118.2 (Impf. 3. sg. √āruh 6. Ā.)
ārohata - hastair vetralatā gāḍham ālambyārohatācalam // Bṛhat, 18, 433.2 (Impf. 2. pl. √āruh 6. Ā.)
āruhan - nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan / MBh, 1, 163, 15.6 (Impf. 3. pl. √āruh 6. Ā.)
ārokṣyāmi - tadahamamunaiva saha citāgnimārokṣyāmi // DKCar, 2, 4, 91.0 (Fut. 1. sg. √āruh 6. Ā.)
ārokṣyate - agnim ārokṣyate nūnam apo vāpi pravekṣyati // Rām, Yu, 80, 48.2 (Fut. 3. sg. √āruh 6. Ā.)
ārokṣyāvaḥ - muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaścitāṃ tava / MBh, 1, 116, 22.44 (Fut. 1. du. √āruh 6. Ā.)
ārokṣyanti - ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ // Rām, Yu, 56, 11.2 (Fut. 3. pl. √āruh 6. Ā.)
ārukṣam - kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ // Bṛhat, 27, 15.2 (sa-Aor. 1. sg. √āruh 6. Ā.)
āruroha - mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam // BhāgP, 3, 14, 6.2 (Perf. 3. sg. √āruh 6. Ā.)
ārurohatuḥ - nāvaṃ tāṃ saṃgatāṃ kṛtvā paścāt tāvārurohatuḥ // SkPu (Rkh), Revākhaṇḍa, 209, 64.2 (Perf. 3. du. √āruh 6. Ā.)
āruruhuḥ - nāvaś cāruruhus tv anye plavais terus tathāpare / Rām, Ay, 83, 20.1 (Perf. 3. pl. √āruh 6. Ā.)
āruhyatām - rocate me mahāprājña kṣipram āruhyatām iti // Rām, Ay, 41, 22.2 (Imper. Pass. 3. sg. √āruh 6. Ā.)
ārohat - mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ // Bṛhat, 10, 53.2 (Proh. 3. sg. √āruh 6. Ā.)

ārohant - ārohantaṃ ca kāṣṭhāśvaṃ tathā saṃkarakūṭakam // AHS, Utt., 4, 33.2 (Ind. Pr. √āruh 6. Ā.)
ārokṣyant - yady asau chandasāṃ lokam ārokṣyan brahmaviṣṭapam / BhāgP, 11, 17, 31.1 (Fut. √āruh 6. Ā.)
ārūḍha - [..] cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam [..] MṛgṬī, Vidyāpāda, 2, 1.2, 21.0 (PPP. √āruh 6. Ā.)
ārūḍhavant - [..] āgatya maṇḍūkanāthas tasya sarpasya pṛṣṭham ārūḍhavān / H, 4, 99.4 (PPA. √āruh 6. Ā.)
ārohya - [..] sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi [..] Ca, Vim., 8, 13.1 (Ger. √āruh 6. Ā.)
āroḍhum - virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva // GherS, 1, 1.2 (Inf. √āruh 6. Ā.)
āruhya - [..] tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhyavāhayantaḥ // Ca, Nid., 7, 12.1 (Abs. √āruh 6. Ā.)


√ārodhay 10. P.
ārodhayant - padbhyām ārodhayan mārgaṃ śukrasya ca bṛhaspateḥ / MBh, 1, 98, 13.7 (Ind. Pr. √ārodhay 10. P.)


√āropay 10. Ā.
to attribute, to cause, to cause to grow, to deposit, to effect, to fasten, to impale, to place, to plant, to produce, to raise, to string,
āropayāmi - nāthaṃ patagalokasya citām āropayāmy aham / Rām, Ār, 64, 28.1 (Ind. Pr. 1. sg. √āropay 10. Ā.)
āropayanti - timimatsyagajāṃś caiva nīḍāny āropayanti te // Rām, Ki, 41, 13.2 (Ind. Pr. 3. pl. √āropay 10. Ā.)
āropayet - ekatrāropayetsarvaṃ tato 'nyena na pīḍyate // SpaKā, Tṛtīyo niḥṣyandaḥ, 12.2 (Opt. Pr. 3. sg. √āropay 10. Ā.)
āropaya - sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // Rām, Ay, 46, 62.2 (Imper. Pr. 2. sg. √āropay 10. Ā.)
āropayatu - āropayatu śīghraṃ vai tathetyūcur dvijarṣabhāḥ / MBh, 1, 179, 13.6 (Imper. Pr. 3. sg. √āropay 10. Ā.)
āropayata - āropayata bohittham ity avocāva vāhakān // Bṛhat, 18, 674.2 (Imper. Pr. 2. pl. √āropay 10. Ā.)
āropayat - āropayat sa dharmātmā salīlam iva tad dhanuḥ // Rām, Bā, 66, 16.2 (Impf. 3. sg. √āropay 10. Ā.)
āropayāmāsa - citām āropayāmāsa śokenābhihatendriyaḥ // Rām, Ki, 24, 40.2 (periphr. Perf. 3. sg. √āropay 10. Ā.)
āropayāmāsuḥ - enām āropayāmāsuḥ kariṇīṃ kuthabhūṣitām / MBh, 1, 176, 29.28 (periphr. Perf. 3. pl. √āropay 10. Ā.)
āropyate - hṛṣṭaḥ kathaya viśrabdho yāvad āropyate dhanuḥ / Rām, Ki, 8, 43.1 (Ind. Pass. 3. sg. √āropay 10. Ā.)
āropyante - āropyante ruvanto 'nye niṣṭaptastambhamāyasam // BCar, 14, 12.2 (Ind. Pass. 3. pl. √āropay 10. Ā.)
āropyatām - śūlam āropyatāṃ kṣipraṃ na vicārastu tasya vai / SkPu (Rkh), Revākhaṇḍa, 170, 21.1 (Imper. Pass. 3. sg. √āropay 10. Ā.)

āropita - tat parakṛtaṃ kāraṇamūrtyāropitāvatāritaṃ niṣparigrahaṃ padmotpalādyam // PABh, 1, 5, 4.0 (PPP. √āropay 10. Ā.)
āropitavant - [..] avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān // TAkh, 1, 83.1 (PPA. √āropay 10. Ā.)
āropya - āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate // MBh, 12, 119, 2.2 (Ger. √āropay 10. Ā.)
āropayitum - na śekur āropayituṃ rājaputrā mahābalāḥ // Rām, Bā, 30, 10.2 (Inf. √āropay 10. Ā.)
āropya - athavāpi ca grīvāyām āropya nābhiṃ saṃspṛśet / MBhT, 11, 41.1 (Abs. √āropay 10. Ā.)
āropyamāṇa - tad apyāropyamāṇastu jānubhyām agaman mahīm / MBh, 1, 178, 17.18 (Ind. Pass. √āropay 10. Ā.)


√ārohay 10. P.

ārohayati - yasmin evādhikaṃ cakṣur ārohayati pārthivaḥ / H, 2, 134.3 (Ind. Pr. 3. sg. √ārohay 10. P.)
ārohayeḥ - tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ // MBh, 3, 185, 30.2 (Opt. Pr. 2. sg. √ārohay 10. P.)
ārohayet - ārohayedvidhānena rudrādhyāyena vai nṛpam / LiPu, 2, 28, 73.1 (Opt. Pr. 3. sg. √ārohay 10. P.)
ārohayat - jātabhāvo vimānaṃ tad ārohayad amitrahan // BhāgP, 3, 23, 37.2 (Impf. 3. sg. √ārohay 10. P.)
ārohayiṣyāmaḥ - laṅkām ārohayiṣyāmo haniṣyāmaśca te ripum // Rām, Yu, 2, 5.2 (Fut. 1. pl. √ārohay 10. P.)
ārohyatām - svarga ārohyatāṃ vipra kiṃ vā te rocate [..] MBh, 12, 192, 23.3 (Imper. Pass. 3. sg. √ārohay 10. P.)


√ārdrīkṛ 8. P.
to make wet, to moisten, to move, to refresh, to soften
ārdrīkuryāt - turyānandarasenārdrīkuryān madhyadaśām api // ŚiSūV, 3, 20.1, 6.0 (Opt. Pr. 3. sg. √ārdrīkṛ 8. P.)

ārdrīkṛta - apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair [..] RājNi, Gr., 11.2 (PPP. √ārdrīkṛ 8. P.)


√ālakṣay 10. Ā.
to behold, to descry
ālakṣayāmahe - yathāśakti manuṣyāṇāṃ śamam ālakṣayāmahe / MBh, 4, 45, 13.1 (Ind. Pr. 1. pl. √ālakṣay 10. Ā.)
ālakṣayet - tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet / Ca, Indr., 3, 6.1 (Opt. Pr. 3. sg. √ālakṣay 10. Ā.)
ālakṣayāmāsuḥ - na tām ālakṣayāmāsur laghutāṃ śīghrakāriṇaḥ // MBh, 7, 73, 39.2 (periphr. Perf. 3. pl. √ālakṣay 10. Ā.)
ālakṣyate - etad ālakṣyate vīra madhūkānāṃ mahad vanam / Rām, Ār, 12, 21.1 (Ind. Pass. 3. sg. √ālakṣay 10. Ā.)
ālakṣyeta - ālakṣyetānimittena lakṣaṇaṃ maraṇasya tat // Ca, Indr., 4, 5.2 (Opt. P. Pass. 3. sg. √ālakṣay 10. Ā.)

ālakṣayant - dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ // GokP, 3, 49.2 (Ind. Pr. √ālakṣay 10. Ā.)
ālakṣita - katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān / BhāgP, 1, 4, 6.1 (PPP. √ālakṣay 10. Ā.)
ālakṣya - ālakṣyaraśanā reje sphuradvidyudiva kṣapā // BCar, 4, 33.2 (Ger. √ālakṣay 10. Ā.)
ālakṣya - janasyāśayam ālakṣya yo yathā parituṣyati // AHS, Sū., 2, 28.2 (Abs. √ālakṣay 10. Ā.)


√ālag 1. P.
to adhere, to cling to
ālagna - paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam / AmŚ, 1, 37.1 (PPP. √ālag 1. P.)


√ālap 1. P.
to address, to converse, to speak to
ālapasi - sā tamāha sakopā tu kim ālapasi māṃ śaṭha // MaPu, 20, 33.2 (Ind. Pr. 2. sg. √ālap 1. P.)
ālapati - [..] prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃkhalu śaṭhaḥ kopastayāpyāśritaḥ / AmŚ, 1, 20.1 (Ind. Pr. 3. sg. √ālap 1. P.)
ālapeyam - [..] hyaraṇye katham ekam ekā tvām ālapeyaṃniratā svadharme // MBh, 3, 250, 3.2 (Opt. Pr. 1. sg. √ālap 1. P.)
ālapet - tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ / HBh, 2, 203.2 (Opt. Pr. 3. sg. √ālap 1. P.)
ālapat - ālapan madhurālāpā smitapracchāditāratiḥ // Bṛhat, 10, 155.2 (Impf. 3. sg. √ālap 1. P.)
ālapiṣyasi - tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si [..] DKCar, 2, 3, 147.1 (Fut. 2. sg. √ālap 1. P.)
ālalāpa - śailarājatanayā samīpagām ālalāpa vijayām ahetukam // KumS, 8, 49.2 (Perf. 3. sg. √ālap 1. P.)


√ālabh 1. P.
to commence, to conciliate, to handle, to kill, to obtain, to reach, to sacrifice, to take hold of, to touch, to undertake
ālabhe - pratijānāmi te satyam āyudhaṃ cāham ālabhe / Rām, Ār, 26, 3.1 (Ind. Pr. 1. sg. √ālabh 1. P.)
ālabhase - iti sma madhye bhrātṝṇāṃ satyenālabhase gadām / MBh, 5, 73, 14.1 (Ind. Pr. 2. sg. √ālabh 1. P.)
ālabhante - adhītya sakhilān vedān ālabhante yamakṣayam // MBh, 5, 107, 18.2 (Ind. Pr. 3. pl. √ālabh 1. P.)
ālabheta - yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya [..] MṛgṬī, Vidyāpāda, 1, 13.2, 4.0 (Opt. Pr. 3. sg. √ālabh 1. P.)
ālabha - snāhyālabha piba prāśa juhudhyagnīn yajeti ca / MBh, 12, 308, 142.1 (Imper. Pr. 2. sg. √ālabh 1. P.)
ālabhantām - āgneyaṃ vai lohitam ālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan / MBh, 14, 10, 29.1 (Imper. Pr. 3. pl. √ālabh 1. P.)
ālabhata - sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam // Bṛhat, 2, 47.2 (Impf. 3. sg. √ālabh 1. P.)
ālabhanta - trayodaśaguṇaṃ dharmamālabhanta maharṣayaḥ // MaPu, 171, 28.2 (Impf. 3. pl. √ālabh 1. P.)
ālebhe - [..] tasmād vai tadbhadram oṃkāraṃ pūrvam ālebhe svaritodātta ekākṣara oṃkāra ṛgvede traisvaryodātta [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 25.0 (Perf. 3. sg. √ālabh 1. P.)
ālabhyanta - ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ // MBh, 12, 29, 119.2 (Impf. Pass.3. pl. √ālabh 1. P.)

ālabhamāna - dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati // MBh, 4, 46, 16.2 (Ind. Pr. √ālabh 1. P.)
ālabdha - hiṃsāvihārā hy ālabdhaiḥ paśubhiḥ svasukhecchayā / BhāgP, 11, 21, 30.1 (PPP. √ālabh 1. P.)
ālambhanīya - maṅgalālambhanīyāni prāśanīyān upaskarān / Rām, Ay, 59, 4.1 (Ger. √ālabh 1. P.)
ālabdhum - naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā / MBh, 4, 38, 10.1 (Inf. √ālabh 1. P.)
ālabhya - tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ // MaS, 4, 117.2 (Abs. √ālabh 1. P.)


√ālamb 1. P.
to appropriate, to bring near, to cling to, to depend, to get, to give one's self up to, to hang from, to hold, to lay hold of, to rest or lean upon, to seize, to support, to take up
ālambe - nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ // Bṛhat, 18, 306.2 (Ind. Pr. 1. sg. √ālamb 1. P.)
ālambase - yad yad ālambase kāma tat tad evānurudhyase // MBh, 12, 171, 37.2 (Ind. Pr. 2. sg. √ālamb 1. P.)
ālambate - [..] nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle [..] JanM, 1, 142.0 (Ind. Pr. 3. sg. √ālamb 1. P.)
ālambante - [..] avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambantesantaḥ // JanM, 1, 184.1 (Ind. Pr. 3. pl. √ālamb 1. P.)
ālamba - mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane / MBh, 1, 212, 1.172 (Imper. Pr. 2. sg. √ālamb 1. P.)
ālambatām - adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti // Bṛhat, 27, 50.2 (Imper. Pr. 3. sg. √ālamb 1. P.)
ālalambe - kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargamivārurukṣan // BCar, 2, 48.2 (Perf. 3. sg. √ālamb 1. P.)

ālambamāna - ālambamānā sahitāvūrū gajakaropamau / MBh, 3, 144, 4.1 (Ind. Pr. √ālamb 1. P.)
ālambita - [..] mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃkiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ / AmŚ, 1, 20.1 (PPP. √ālamb 1. P.)
ālambitavant - tatrālambitavān vadhvāḥ sphuraccāmīkaraṃ karam / Bṛhat, 22, 103.1 (PPA. √ālamb 1. P.)
ālambya - ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet // ŚiSūV, 3, 6.1, 6.0 (Abs. √ālamb 1. P.)


√ālambanībhū 1. Ā.
to become dependent on
ālambanībhūta - bahucittālambanībhūtam ekaṃ vastu sādhāraṇam / YSBh, 4, 15.1, 1.1 (PPP. √ālambanībhū 1. Ā.)


√ālambay 10. P.

ālambayet - yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / ĀK, 1, 26, 37.1 (Opt. Pr. 3. sg. √ālambay 10. P.)


√ālambhay 10. P.
to cause to begin, to cause to touch, to intend to kill or sacrifice
ālambhita - ity uktvālambhito bhīmām ardhacandraparaṃparām / Bṛhat, 15, 25.1 (PPP. √ālambhay 10. P.)


√ālāpay 10. P.

ālāpayet - tatra siddhām ālāpayet / KāSū, 3, 2, 12.2 (Opt. Pr. 3. sg. √ālāpay 10. P.)


√ālikh 6. P.
to delineate, to delineate by scratches, to draw, to make a scratch on, to mark, to paint, to scratch, to write
ālikhet - [..] mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet [..] UḍḍT, 12, 46.10 (Opt. Pr. 3. sg. √ālikh 6. P.)
ālikham - [..] tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃcaitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate // DKCar, 2, 2, 344.1 (Impf. 1. sg. √ālikh 6. P.)

ālikhant - utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram / Rām, Ki, 66, 8.1 (Ind. Pr. √ālikh 6. P.)
ālikhita - niṣpandanayanā martyāścitreṣvālikhitā iva / SkPu (Rkh), Revākhaṇḍa, 28, 27.1 (PPP. √ālikh 6. P.)
ālekhanīya - [..] saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyātatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate / UḍḍT, 15, 6.1 (Ger. √ālikh 6. P.)
ālikhya - sthaṇḍile padmamālikhya kuṅkumena sakarṇikam / MaPu, 77, 3.1 (Abs. √ālikh 6. P.)


√āliṅg 1. P.
to embrace
āliṅgase - yadi te nāśucau rāgaḥ kasmād āliṅgase 'param / BoCA, 8, 52.1 (Ind. Pr. 2. sg. √āliṅg 1. P.)
āliṅgate - putram āliṅgate gāḍhaṃ dahyate tripure 'gninā // SkPu (Rkh), Revākhaṇḍa, 28, 50.2 (Ind. Pr. 3. sg. √āliṅg 1. P.)
āliṅget - [..] bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅgetiyamākṛtiramumupasaṃkrāmet // DKCar, 2, 3, 142.1 (Opt. Pr. 3. sg. √āliṅg 1. P.)
āliṅgetam - āliṅgetaṃ pṛthag vṛkṣaṃ sāśvatthaṃ tvam udumbaram // GokP, 7, 46.2 (Opt. Pr. 2. du. √āliṅg 1. P.)
āliṅgeyuḥ - yauvanāsavamattāśca tam āliṅgeyur aṅganāḥ / AHS, Cikitsitasthāna, 1, 147.1 (Opt. Pr. 3. pl. √āliṅg 1. P.)
āliṅgasva - āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata / MBh, 1, 192, 21.16 (Imper. Pr. 2. sg. √āliṅg 1. P.)
āliṅgetām - āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram // MBh, 3, 115, 23.3 (Imper. Pr. 3. du. √āliṅg 1. P.)
āliṅgam - priyadarśanam āliṅgam anaṅgonmūlitatrapaḥ // Bṛhat, 27, 1.2 (Impf. 1. sg. √āliṅg 1. P.)
āliṅgat - mām āliṅgad apāṅgena sānaṅgābhyaṅgacāruṇā // Bṛhat, 18, 304.2 (Impf. 3. sg. √āliṅg 1. P.)
āliṅgāma - utpannaparamānandāv āliṅgāma parasparam // Bṛhat, 18, 691.2 (Impf. 1. pl. √āliṅg 1. P.)
āliliṅge - āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān / MBh, 1, 192, 21.20 (Perf. 3. sg. √āliṅg 1. P.)
āliliṅguḥ - anyonyaṃ sasmitaṃ prekṣya cāliliṅguḥ samantataḥ / LiPu, 1, 29, 19.1 (Perf. 3. pl. √āliṅg 1. P.)
āliṅgyante - āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // Megh, 2, 48.2 (Ind. Pass. 3. pl. √āliṅg 1. P.)

āliṅgant - āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // AmŚ, 1, 2.2 (Ind. Pr. √āliṅg 1. P.)
āliṅgitavant - tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api / Bṛhat, 19, 37.1 (PPA. √āliṅg 1. P.)
āliṅgitum - ehyehi vidura prājña mām āliṅgitum arhasi / MBh, 1, 192, 21.18 (Inf. √āliṅg 1. P.)
āliṅgyamāna - śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ // MBh, 1, 68, 55.2 (Ind. Pass. √āliṅg 1. P.)


√āliṅgay 10. P.
to clasp, to embrace, to encircle, to extend, to join the limbs closely, to spread out
āliṅgayeyuḥ - gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva / Su, Utt., 39, 280.1 (Opt. Pr. 3. pl. √āliṅgay 10. P.)
āliṅgayāmāsa - kapim āliṅgayāmāsa varaṃ tasmai pradattavān / SkPu (Rkh), Revākhaṇḍa, 84, 16.1 (periphr. Perf. 3. sg. √āliṅgay 10. P.)

āliṅgita - śivenāliṅgitā devī śivākāreṇa vai tadā // MBhT, 2, 22.2 (PPP. √āliṅgay 10. P.)
āliṅgayitum - ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva [..] DKCar, 2, 1, 8.1 (Inf. √āliṅgay 10. P.)
āliṅgya - āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavatprajānām // BhāgP, 3, 1, 25.2 (Abs. √āliṅgay 10. P.)


√ālip 6. P.
to anoint, to to besmear
ālimpati - bhaktasyāhutena mekhalāyā granthim ālimpati // Kauś, 6, 1, 17.0 (Ind. Pr. 3. sg. √ālip 6. P.)
ālimpet - tatra pratilomamālimpet / Su, Sū., 18, 4.1 (Opt. Pr. 3. sg. √ālip 6. P.)
ālipyate - ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam // ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.2 (Ind. Pass. 3. sg. √ālip 6. P.)

ālimpant - darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān // AHS, Cikitsitasthāna, 8, 152.2 (Ind. Pr. √ālip 6. P.)
ālipta - kapilāgomayālipte hiraṇyakalaśāvṛte // RArṇ, 2, 49.2 (PPP. √ālip 6. P.)
ālipya - tailena bhagam ālipya bhartāram upagacchati // UḍḍT, 5, 4.2 (Abs. √ālip 6. P.)


√ālih 6. P.
to apply the tongue to, to lap, to lick
ālihet - samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet / ĀK, 1, 15, 250.1 (Opt. Pr. 3. sg. √ālih 6. P.)

ālihāna - dṛṣṭvā ca raktaṃ māṃsaṃ vālihānaṃ daśanacchadau / AHS, Utt., 4, 29.1 (Ind. Pr. √ālih 6. P.)
ālīḍha - prathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam // KāvAl, 5, 3.2 (PPP. √ālih 6. P.)


√ālī 4. Ā.
to come close to, to crouch, to settle down upon, to stoop
ālīyate - muhur ālīyate bhītā muhuḥ krośati roditi // MBh, 3, 60, 13.2 (Ind. Pr. 3. sg. √ālī 4. Ā.)

ālīna - samāhitamanā dhyāyet tadālīnaṃ samācaret // RArṇ, 2, 92.2 (PPP. √ālī 4. Ā.)


√āluñc 1. P.
to tear in pieces
āluñcant - [..] adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś [..] Su, Sū., 32, 4.1 (Ind. Pr. √āluñc 1. P.)


√āluḍ 4. P.
āluḍita - piba saptadinaṃ mathitāluḍitān yadi marditum icchasi pāyuruhān // AHS, Cikitsitasthāna, 8, 161.2 (PPP. √āluḍ 4. P.)


√ālup 6. P.
to dissolve, to separate, to tear out or asunder
ālupyate - asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na [..] Megh, 2, 45.2 (Ind. Pass. 3. sg. √ālup 6. P.)

ālupta - rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram // LiPu, 1, 92, 23.2 (PPP. √ālup 6. P.)


√ālul 1. P.
to mix, to stir
ālulita - dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet / ĀK, 1, 15, 159.1 (PPP. √ālul 1. P.)


√ālepay 10. P.

ālepayet - bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau // ĀyDī, Vim., 1, 22.4, 10.0 (Opt. Pr. 3. sg. √ālepay 10. P.)

ālepita - sūcīvedhyāni patrāṇi rasenālepitāni ca // RPSu, 4, 48.2 (PPP. √ālepay 10. P.)
ālepya - tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // RRĀ, V.kh., 6, 56.2 (Ger. √ālepay 10. P.)
ālepya - ācchādyālepya kalkena cāndhayitvā viśoṣayet / RRĀ, Ras.kh., 3, 5.1 (Abs. √ālepay 10. P.)


√ālokay 10. Ā.
to behold, to consider, to descry, to know, to perceive, to prove, to see
ālokayāmi - nāhaṃ punar ihāgantā lokān ālokayāmyaham / MBh, 14, 16, 38.1 (Ind. Pr. 1. sg. √ālokay 10. Ā.)
ālokayati - ātmānam ālokayati manasā prahasann iva // MBh, 14, 19, 46.2 (Ind. Pr. 3. sg. √ālokay 10. Ā.)
ālokayāvaḥ - āvām ālokayāvastad vanaṃ śādvalasaṃsthitam // Rām, Ki, 60, 7.2 (Ind. Pr. 1. du. √ālokay 10. Ā.)
ālokayet - aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet / GherS, 2, 8.3 (Opt. Pr. 3. sg. √ālokay 10. Ā.)
ālokayat - tena tanmaṇḍalaṃ ghoramālokayadaninditam // KūPu, 2, 31, 25.2 (Impf. 3. sg. √ālokay 10. Ā.)
ālokayiṣyāmaḥ - laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ / Rām, Yu, 29, 4.1 (Fut. 1. pl. √ālokay 10. Ā.)
ālokayāmāsa - vanam ālokayāmāsa nagarād yojanadvaye / MBh, 1, 64, 1.4 (periphr. Perf. 3. sg. √ālokay 10. Ā.)
ālokyate - etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā / MBh, 6, 108, 34.1 (Ind. Pass. 3. sg. √ālokay 10. Ā.)
ālokyante - [..] nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś [..] Su, Sū., 32, 4.1 (Ind. Pass. 3. pl. √ālokay 10. Ā.)
ālokyatām - athavā kiṃ vikalpena svayam ālokyatām iti // Bṛhat, 25, 97.2 (Imper. Pass. 3. sg. √ālokay 10. Ā.)

ālokayant - ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā // SātT, 2, 36.2 (Ind. Pr. √ālokay 10. Ā.)
ālokita - [..] bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 (PPP. √ālokay 10. Ā.)
ālokanīya - citranyastā iva gatāḥ prakāmālokanīyatām // SkPu (Rkh), Revākhaṇḍa, 90, 17.2 (Ger. √ālokay 10. Ā.)
ālokya - ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ // RājNi, Gr., 1.2 (Abs. √ālokay 10. Ā.)


√ālocay 10. Ā.
to behold, to consider, to make visible, to perceive, to reflect, to show, to view
ālocayate - svarūpam ālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ [..] MBh, 12, 195, 23.2 (Ind. Pr. 3. sg. √ālocay 10. Ā.)
ālocayanti - tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā [..] ĀyDī, Śār., 1, 21.2, 19.0 (Ind. Pr. 3. pl. √ālocay 10. Ā.)
ālocayet - sati cālocayenmehe pramehāṇāṃ cikitsitam // AHS, Cikitsitasthāna, 13, 27.2 (Opt. Pr. 3. sg. √ālocay 10. Ā.)
ālocyatām - paścād vārttopalambhāya viyad ālocyatām iti // Bṛhat, 20, 299.2 (Imper. Pass. 3. sg. √ālocay 10. Ā.)

ālocayant - [..] svasthānam āgatya kim idam ity ālocayaṃstūṣṇīṃ sthitaḥ / H, 2, 20.3 (Ind. Pr. √ālocay 10. Ā.)
ālocita - tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati / H, 1, 6.5 (PPP. √ālocay 10. Ā.)
ālocya - [..] upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocyadvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati // KādSv, 15.1, 2.0 (Abs. √ālocay 10. Ā.)


√āloḍay 10. P.
to agitate, to mix, to stir up, verr�hren
āloḍayet - cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // RAdhy, 1, 220.2 (Opt. Pr. 3. sg. √āloḍay 10. P.)
āloḍyate - vanecarasya kim idaṃ kāmenāloḍyate manaḥ // MBh, 1, 211, 16.2 (Ind. Pass. 3. sg. √āloḍay 10. P.)

āloḍayant - pātre lohamaye tryahaṃ ravikarair āloḍayan pācayet / AHS, Utt., 39, 169.3 (Ind. Pr. √āloḍay 10. P.)
āloḍita - madhunāloḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan // RRĀ, Ras.kh., 2, 138.2 (PPP. √āloḍay 10. P.)
āloḍya - kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe [..] Su, Cik., 28, 3.2 (Ger. √āloḍay 10. P.)
āloḍya - āloḍya bhakṣayet karṣamanu syātkrāmaṇe hitam // RRĀ, Ras.kh., 3, 40.2 (Abs. √āloḍay 10. P.)
āloḍyamāna - vyūheṣvāloḍyamāneṣu pāṇḍavānāṃ tatastataḥ / MBh, 7, 102, 1.2 (Ind. Pass. √āloḍay 10. P.)


√āvac 3. P.
to address, to invoke
āvakṣyati - sā hi puruṣasya doṣam āvakṣyati kratoś copakariṣyatīti / STKau, 2.2, 1.22 (Fut. 3. sg. √āvac 3. P.)


√āvand 1. Ā.
āvandya - ityuktā śirasāvandya giriśaṃ kāmavallabhā / MaPu, 154, 272.1 (Abs. √āvand 1. Ā.)


√āvap 1. P.
to afford, to fill up, to insert, to mix with, to offer, to pour out, to present, to put together, to supply, to throw or scatter into
āvapati - tilān stry āvapati iti nasatarayāḥ natasatarayā vā / KāśVṛ, 1, 1, 7.1, 1.10 (Ind. Pr. 3. sg. √āvap 1. P.)
āvapet - bhāgāṃścatuṣpalāṃs tatra pippalyāścāvapet palam / Ca, Cik., 2, 1, 37.1 (Opt. Pr. 3. sg. √āvap 1. P.)

āvapant - āvapantīṃ svaśāvānām īkṣe putravatīm iti // Bṛhat, 4, 60.2 (Ind. Pr. √āvap 1. P.)
opya - ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīnulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd [..] KDār, 2, 6.1 (Abs. √āvap 1. P.)


√āvaray 10. P.

āvarayati - praviṣṭaṃ sādhakam āvarayati gopayatīti guhā // PABh, 5, 9.1, 6.0 (Ind. Pr. 3. sg. √āvaray 10. P.)


√āvarjay 10. P.
to attract, to cause to yield, to deliver, to gain one's favour, to incline, to overcome, to pour out, to propitiate, to turn over
āvarjayet - [..] iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet // KāSū, 3, 4, 36.1 (Opt. Pr. 3. sg. √āvarjay 10. P.)
āvarjayetām - āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam // MBh, 7, 67, 15.2 (Opt. Pr. 3. du. √āvarjay 10. P.)
āvarjayat - āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam / Bṛhat, 17, 69.1 (Impf. 3. sg. √āvarjay 10. P.)
āvarjyatām - apareṇodapātreṇa jalam āvarjyatām iti // Bṛhat, 21, 101.2 (Imper. Pass. 3. sg. √āvarjay 10. P.)

āvarjita - vīryād āvarjitaṃ bhadre yena yāmi vihāyasam // Rām, Ār, 46, 6.2 (PPP. √āvarjay 10. P.)
āvarjitavant - [..] ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīvaślāghase iti tayāsmyahamadhikṣiptā // DKCar, 2, 2, 58.1 (PPA. √āvarjay 10. P.)
āvarjya - prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ [..] Megh, 1, 50.2 (Abs. √āvarjay 10. P.)


√āvartay 10. Ā.
to bring back, to cause to turn, to draw or turn towards, to duplicate, to lead near or towards, to liquefy, to pray, to recite, to repeat, to roll, to say repeatedly, to turn round or back, to melt and mix metals
āvartayāmi - yāvad āvartayāmyadya corahastād dhanaṃ tava // MBh, 1, 205, 20.2 (Ind. Pr. 1. sg. √āvartay 10. Ā.)
āvartayati - āvartayati bhūyiṣṭhaṃ tad eko hyanupālitaḥ // MBh, 12, 84, 4.2 (Ind. Pr. 3. sg. √āvartay 10. Ā.)
āvartayanti - āvartayanti bhūtāni samyak praṇihitā ca vāk // MBh, 5, 38, 33.2 (Ind. Pr. 3. pl. √āvartay 10. Ā.)
āvartayet - [..] bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā [..] TantS, Viṃśam āhnikam, 59.0 (Opt. Pr. 3. sg. √āvartay 10. Ā.)
āvartayeyuḥ - na cāsadbhūtenārthena praveśayituṃ janam āvartayeyur doṣāt // KāSū, 5, 6, 6.4 (Opt. Pr. 3. pl. √āvartay 10. Ā.)
āvartaya - āvartaya kurūñ jitvā paśūn paśumatāṃ vara / MBh, 4, 33, 14.1 (Imper. Pr. 2. sg. √āvartay 10. Ā.)
āvartayadhvam - āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī // MBh, 3, 253, 16.2 (Imper. Pr. 2. pl. √āvartay 10. Ā.)
āvartayat - [..] gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ masgpl āvartayatsaṅgarahito 'bhyānayat / HBh, 1, 175.2 (Impf. 3. sg. √āvartay 10. Ā.)
āvartayiṣyati - manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati // MBh, 5, 6, 8.2 (Fut. 3. sg. √āvartay 10. Ā.)
āvartyatām - ihāsitam ahaṃ manye tasmād āvartyatām iti // Bṛhat, 3, 75.2 (Imper. Pass. 3. sg. √āvartay 10. Ā.)

āvartayant - tato devagurubhir anujñāto mantrān āvartayan īśvarāsaktacitto vā pathābhiśastapatitagṛhāṇi varjayitvā yatra [..] GaṇKṬ, 2.2, 19.0 (Ind. Pr. √āvartay 10. Ā.)
āvartita - tena sarvam idaṃ dṛṣṭaṃ punar āvartitaṃ jagat // SmaDī, 1, 10.2 (PPP. √āvartay 10. Ā.)
āvartya - pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / RRĀ, V.kh., 6, 104.1 (Ger. √āvartay 10. Ā.)
āvartya - prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // RAdhy, 1, 236.2 (Abs. √āvartay 10. Ā.)
āvartyamāna - śanair āvartyamānas tu kartur mūlāni kṛntati // MaS, 4, 172.2 (Ind. Pass. √āvartay 10. Ā.)


√āvalg 1. Ā.
to jump, to leap up, to spring
āvavalguḥ - kecidvrajanto bhṛśam āvavalgur anyonyam āpupluvire tathānye / BCar, 13, 25.1 (Perf. 3. pl. √āvalg 1. Ā.)

āvalgamāna - āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaścana // MBh, 4, 12, 15.2 (Ind. Pr. √āvalg 1. Ā.)


√āvas 1. Ā.
to abide, to dwell, to enter, to inhabit, to sleep with, to spend, to take possession of
āvase - uccamadhyamanīcānāṃ tām ahaṃ katham āvase // MBh, 12, 295, 30.2 (Ind. Pr. 1. sg. √āvas 1. Ā.)
āvasati - kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // BoCA, 1, 34.2 (Ind. Pr. 3. sg. √āvas 1. Ā.)
āvasatha - susaṃguptāḥ surabhayo 'navadyāḥ kaccid gṛhān āvasathāpramattāḥ // MBh, 5, 30, 32.2 (Ind. Pr. 2. pl. √āvas 1. Ā.)
āvasanti - tadāvasanti ye rājan na te śocyāḥ kathaṃcana // MBh, 3, 81, 176.2 (Ind. Pr. 3. pl. √āvas 1. Ā.)
āvaset - aviplutabrahmacaryo gṛhasthāśramam āvaset // MaS, 3, 2.2 (Opt. Pr. 3. sg. √āvas 1. Ā.)
āvaseyuḥ - tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ [..] ArthŚ, 2, 4, 8.1 (Opt. Pr. 3. pl. √āvas 1. Ā.)
āvasa - sakāmā bhava kaikeyi vidhavā rājyam āvasa / Rām, Ay, 37, 18.1 (Imper. Pr. 2. sg. √āvas 1. Ā.)
āvasāma - āvasāma kṛtāpuṇyāś caṇḍāṃ vaitaraṇīm iva // Bṛhat, 18, 206.2 (Imper. Pr. 1. pl. √āvas 1. Ā.)
āvasam - [..] ca hetur atikrānto yadartham aham āvasam // MBh, 12, 137, 27.2 (Impf. 1. sg. √āvas 1. Ā.)
āvasat - bhūyo dharmaparair bhāvair viditaṃ janam āvasat // MBh, 1, 62, 14.2 (Impf. 3. sg. √āvas 1. Ā.)
āvasan - āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām // MaPu, 120, 33.2 (Impf. 3. pl. √āvas 1. Ā.)

āvasant - [..] guptam aguptaṃ vā dvaijātaṃ varṇam āvasan / MaS, 8, 374.1 (Ind. Pr. √āvas 1. Ā.)
āvastum - nāham arthaparo devi lokam āvastum utsahe / Rām, Ay, 16, 46.1 (Inf. √āvas 1. Ā.)


√āvah 4. P.
to bear, to bring, to bring home, to carry away, to drive or lead near or towards, to fetch, to pay, to procure, to use
āvahati - [..] gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati // ĀyDī, Vim., 1, 16, 12.0 (Ind. Pr. 3. sg. √āvah 4. P.)
āvahanti - sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti // MṛgṬī, Vidyāpāda, 6, 1.2, 2.0 (Ind. Pr. 3. pl. √āvah 4. P.)
āvahet - [..] tena karmānantyam api na indriyānantyam āvahetiyati rājasasya upaśleṣakatvam ity āhuḥ // TantS, 8, 79.0 (Opt. Pr. 3. sg. √āvah 4. P.)
āvaheyuḥ - dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ // MaS, 9, 5.2 (Opt. Pr. 3. pl. √āvah 4. P.)
āvaha - [..] vedagarbha gās tandrīṃ sarga udyamam āvaha / BhāgP, 3, 9, 29.2 (Imper. Pr. 2. sg. √āvah 4. P.)
āvaham - ānartān punar āgamya suhṛdāṃ prītim āvaham // MBh, 3, 23, 40.2 (Impf. 1. sg. √āvah 4. P.)
āvahat - rāmabāṇāsanakṣiptam āvahat paramāṃ gatim // Rām, Ki, 17, 8.2 (Impf. 3. sg. √āvah 4. P.)
āvahan - rāghavaḥ paramodāro munīnāṃ mudam āvahan // Rām, Bā, 29, 20.2 (Impf. 3. pl. √āvah 4. P.)

āvahant - payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan // MaS, 3, 82.2 (Ind. Pr. √āvah 4. P.)
oḍha - ā ūḍhā oḍhā tām aicchat auḍhīyat // KāśVṛ, 6, 1, 90, 13.0 (PPP. √āvah 4. P.)


√āvā 2. P.
to blow towards or upon
āvāna - śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā / AHS, Kalpasiddhisthāna, 3, 34.1 (PPP. √āvā 2. P.)


√āvāpay 10. P.
to comb, to mix with, to shave, to smooth, to soak
āvāpayet - snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // RArṇ, 7, 115.0 (Opt. Pr. 3. sg. √āvāpay 10. P.)

āvāpita - trapusairvārukādīnāṃ bījaiścāvāpitaṃ śubham / Su, Cik., 7, 12.1 (PPP. √āvāpay 10. P.)
āvāpya - āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // RCūM, 4, 29.2 (Ger. √āvāpay 10. P.)
āvāpya - [..] pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena [..] Su, Cik., 28, 6.1 (Abs. √āvāpay 10. P.)


√āvāray 10. P.
to cover, to keep off, to ward off
āvāraya - āvāraya mahābāho dhārtarāṣṭrasya vāhinīm / MBh, 7, 158, 21.2 (Imper. Pr. 2. sg. √āvāray 10. P.)
āvārayat - nūnam āvārayat pārtho rathino 'nyān ajihmagaiḥ / MBh, 7, 8, 25.1 (Impf. 3. sg. √āvāray 10. P.)
āvārayiṣyāmi - aham āvārayiṣyāmi veleva makarālayam // MBh, 4, 43, 2.2 (Fut. 1. sg. √āvāray 10. P.)
āvārayiṣyati - dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati // MBh, 7, 86, 50.2 (Fut. 3. sg. √āvāray 10. P.)
āvārayiṣyāmaḥ - balenāvārayiṣyāmo madhu bhakṣayato vayam // Rām, Su, 60, 17.2 (Fut. 1. pl. √āvāray 10. P.)
āvārayiṣyanti - te tān āvārayiṣyanti aiṇeyān iva tantunā // MBh, 5, 56, 41.2 (Fut. 3. pl. √āvāray 10. P.)
āvārayāmāsa - āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena // MBh, 6, 81, 25.2 (periphr. Perf. 3. sg. √āvāray 10. P.)

āvārita - saṃniruddhagrahagaṇam āvāritaniśākaram / Rām, Ār, 60, 42.1 (PPP. √āvāray 10. P.)
āvārya - seyaṃ panthānam āvārya vasaty atyardhayojane / Rām, Bā, 23, 27.1 (Abs. √āvāray 10. P.)


√āvāsay 10. P.
to inhabit, to receive hospitably, to settle in a place
āvāsayāmāsa - purīm āvāsayāmāsa divi devapatir yathā // Rām, Bā, 5, 9.2 (periphr. Perf. 3. sg. √āvāsay 10. P.)

āvāsayant - śūnyam āvāsayantyā ca mayā kiṃ kasya dūṣitam // MBh, 12, 308, 168.2 (Ind. Pr. √āvāsay 10. P.)
āvāsita - supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe / AmŚ, 1, 33.1 (PPP. √āvāsay 10. P.)


√āvāhay 10. Ā.
to cause to drive near, to invite, to invoke, perform āvāhana
āvāhayāmi - āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara / MBh, 1, 113, 38.1 (Ind. Pr. 1. sg. √āvāhay 10. Ā.)
āvāhayet - tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye / RArṇ, 2, 53.1 (Opt. Pr. 3. sg. √āvāhay 10. Ā.)
āvāhaya - sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ // Rām, Bā, 11, 4.2 (Imper. Pr. 2. sg. √āvāhay 10. Ā.)
āvāhayat - ṛṣim āvāhayat satyā yathāpūrvam aninditā // MBh, 1, 100, 14.2 (Impf. 3. sg. √āvāhay 10. Ā.)
āvāhayiṣyāmi - pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ / MaPu, 17, 25.1 (Fut. 1. sg. √āvāhay 10. Ā.)
āvāhayiṣyasi - yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / MBh, 3, 289, 17.1 (Fut. 2. sg. √āvāhay 10. Ā.)
āvāhayāmāsa - rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha // Rām, Yu, 49, 21.2 (periphr. Perf. 3. sg. √āvāhay 10. Ā.)

āvāhita - tena satyena gokarṇe tīrtheṣv āvāhito bhava // GokP, 2, 93.2 (PPP. √āvāhay 10. Ā.)
āvāhya - āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // RRS, 8, 26.2 (Ger. √āvāhay 10. Ā.)
āvāhya - evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ / MaPu, 16, 40.1 (Abs. √āvāhay 10. Ā.)


√āvij 6. Ā.
to agitate, to confuse
āvigna - kiṃcid āvignahṛdayo jātakrodhaśca rāvaṇaḥ / Rām, Yu, 20, 3.1 (PPP. √āvij 6. Ā.)


√āvid 2. Ā.
to know well or thoroughly
āvidāna - [..] caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ / MBh, 3, 35, 16.1 (Ind. Pr. √āvid 2. Ā.)


√āviras 2. P.
to become visible
āvirāsam - [..] gṛhītam avatāraśataikabījaṃ yan nābhipadmabhavanād aham āvirāsam // BhāgP, 3, 9, 2.2 (Impf. 1. sg. √āviras 2. P.)
āvirāsīḥ - śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yogabhāskaraḥ // BhāgP, 3, 29, 5.2 (Impf. 2. sg. √āviras 2. P.)
āvirāsīt - jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ // KāvĀ, Dvitīyaḥ paricchedaḥ, 12.2 (Impf. 3. sg. √āviras 2. P.)
āvirāstām - vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca / SkPu (Rkh), Revākhaṇḍa, 221, 13.1 (Impf. 3. du. √āviras 2. P.)


√āvirbhāvay 10. P.
to make visible
āvirbhāvayati - [..] āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati // TantS, 5, 1.0 (Ind. Pr. 3. sg. √āvirbhāvay 10. P.)

āvirbhāvya - [..] śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvyatridhā vyabhajadityarthaḥ // MṛgṬī, Vidyāpāda, 12, 1.2, 1.0 (Abs. √āvirbhāvay 10. P.)


√āvirbhū 1. P.
to appear, to be or become apparent or visible, to be present before the eyes, to become manifest
āvirbhavāmi - āvirbhavāmy atra nadyāṃ sarvapāpaharā nṛṇām / GokP, 11, 77.1 (Ind. Pr. 1. sg. √āvirbhū 1. P.)
āvirbhavati - [..] ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatītiśeṣaḥ // MṛgṬī, Vidyāpāda, 4, 10.2, 2.0 (Ind. Pr. 3. sg. √āvirbhū 1. P.)
āvirbhavanti - [..] sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 (Ind. Pr. 3. pl. √āvirbhū 1. P.)
āvirbhavet - tathā durvṛttitasteṣāṃ phalamāvirbhaven nṛṇām // SkPu (Rkh), Revākhaṇḍa, 198, 33.2 (Opt. Pr. 3. sg. √āvirbhū 1. P.)
āvirbhaviṣyati - hṛdaye hi naravyāghra śubham āvirbhaviṣyati / Rām, Ār, 71, 6.1 (Fut. 3. sg. √āvirbhū 1. P.)
āvirabhūt - ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ / SātT, 2, 8.1 (root Aor. 3. sg. √āvirbhū 1. P.)
āvirbabhūva - āvirbabhūva puratas tasmāl liṅgād umāpatiḥ // GokP, 6, 60.2 (Perf. 3. sg. √āvirbhū 1. P.)

āvirbhavant - kirīṭasāhasrahiraṇyaśṛṅgam āvirbhavat kaustubharatnagarbham // BhāgP, 3, 8, 30.2 (Ind. Pr. √āvirbhū 1. P.)
āvirbhūta - [..] tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva [..] MṛgṬī, Vidyāpāda, 3, 6.1, 20.0 (PPP. √āvirbhū 1. P.)
āvirbhūya - athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā [..] DKCar, 2, 3, 123.1 (Abs. √āvirbhū 1. P.)


√āviś 6. Ā.
to approach, to become, to enter, to get or fall into, to go or drive in or towards, to obtain, to reach, to settle, to sit down, to take possession of
āviśasi - yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ / Rām, Yu, 31, 60.1 (Ind. Pr. 2. sg. √āviś 6. Ā.)
āviśati - sarvāṃś cāviśati // PāśSū, 1, 29.0 (Ind. Pr. 3. sg. √āviś 6. Ā.)
āviśataḥ - rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau / KūPu, 1, 4, 30.1 (Ind. Pr. 3. du. √āviś 6. Ā.)
āviśanti - tad āviśanti bhūtāni mahānti saha karmabhiḥ / MaS, 1, 18.1 (Ind. Pr. 3. pl. √āviś 6. Ā.)
āviśet - virasāṃśena samprāptaṃ meghaśabdena cāviśet // AmŚā (Komm.) zu AmarŚās, 10.1, 20.2 (Opt. Pr. 3. sg. √āviś 6. Ā.)
āviśeyuḥ - dhruvaṃ praśāntāḥ sukham āviśeyus teṣāṃ praśāntiśca hitaṃ prajānām // MBh, 5, 2, 3.2 (Opt. Pr. 3. pl. √āviś 6. Ā.)
āviśa - vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ // MBh, 1, 189, 19.2 (Imper. Pr. 2. sg. √āviś 6. Ā.)
āviśadhvam - āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā / MBh, 1, 18, 7.1 (Imper. Pr. 2. pl. √āviś 6. Ā.)
āviśam - so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ / MBh, 1, 117, 23.8 (Impf. 1. sg. √āviś 6. Ā.)
āviśaḥ - nānāhitāgnir nāyajvā māmakāntaram āviśaḥ // MBh, 12, 78, 8.3 (Impf. 2. sg. √āviś 6. Ā.)
āviśat - [..] 'dadhāt sarge tat tasya svayam āviśat // MaS, 1, 29.2 (Impf. 3. sg. √āviś 6. Ā.)
āviśatām - athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau / MBh, 5, 1, 3.1 (Impf. 3. du. √āviś 6. Ā.)
āviśan - vitrastā daityanāryas tāḥ svāni veśmānyathāviśan / MBh, 3, 169, 25.1 (Impf. 3. pl. √āviś 6. Ā.)
āvekṣyati - so 'bravīd yakṣmainam āvekṣyatīti // MBh, 12, 329, 45.6 (Fut. 3. sg. √āviś 6. Ā.)
āviveśa - [..] ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa / MṛgṬī, Vidyāpāda, 3, 1.2, 37.1 (Perf. 1. sg. √āviś 6. Ā.)
āviveśa - [..] baddho vṛṣabho roravīti mahodevo martyām āviveśaiti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 16.4 (Perf. 3. sg. √āviś 6. Ā.)
āviviśatuḥ - agamadbrahmasadanaṃ tau cāviviśaturgṛham // SkPu, 6, 13.3 (Perf. 3. du. √āviś 6. Ā.)
āviviśuḥ - punar āviviśuḥ khāni tam utthāpayituṃ kramāt // BhāgP, 3, 26, 62.2 (Perf. 3. pl. √āviś 6. Ā.)

āviśant - nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam / BhāgP, 3, 6, 14.1 (Ind. Pr. √āviś 6. Ā.)
āvekṣyant - athānantaram āvekṣyan yathājijñāsitāgamaḥ / BhāgP, 11, 17, 37.1 (Fut. √āviś 6. Ā.)
āviṣṭa - [..] ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānāsarvajñatvasarvakartṛtvāya kalpate na tu ādyā // TantS, 9, 39.0 (PPP. √āviś 6. Ā.)
āviśatum - avijñāya na śakṣyāmo bilam āviśatuṃ vayam // MBh, 1, 222, 10.3 (Inf. √āviś 6. Ā.)
āviśya - kaleti kāyam āviśya paricchedakarī nṛṇām // ŚiSūV, 1, 3.1, 4.0 (Abs. √āviś 6. Ā.)
āviśyamāna - āviśyamāne daitye tu jvareṇātha mahāsure / MBh, 12, 272, 40.2 (Ind. Pass. √āviś 6. Ā.)


√āviṣkṛ 8. P.
to make apparent, to reveal, to show, to uncover
āviṣkaroti - [..] copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkarotiśāstrasya śrīmān vasuguptācāryaḥ iti śivam // SpKāNi, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 (Ind. Pr. 3. sg. √āviṣkṛ 8. P.)
āviracīkarat - vimānaṃ kāmagaṃ kṣattas tarhy evāviracīkarat // BhāgP, 3, 23, 12.3 (redupl. Aor. 3. sg. √āviṣkṛ 8. P.)
āviścakāra - tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra / DKCar, Pūrvapīṭhikā, 5, 17.2 (Perf. 3. sg. √āviṣkṛ 8. P.)

āviṣkṛta - etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ / MaS, 11, 227.1 (PPP. √āviṣkṛ 8. P.)


√āvṛ 9. Ā.
to choose, to desire, to fulfil, to grant, to prefer
āvriyate - dhūmenāvriyate vahnir yathādarśo malena ca / MBh, 6, 25, 38.1 (Ind. Pass. 3. sg. √āvṛ 9. Ā.)


√āvṛ 5. Ā.
to comprehend, to conceal, to cover, to enclose, to hem in, to hide, to keep off, to shut, to surround
āvṛṇoti - ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau / MaS, 2, 144.1 (Ind. Pr. 3. sg. √āvṛ 5. Ā.)
āvṛṇvanti - prāṇādayas tathānyonyam āvṛṇvanti yathākramam / AHS, Nidānasthāna, 16, 50.1 (Ind. Pr. 3. pl. √āvṛ 5. Ā.)
āvṛṇuyāt - sthālyāṃ saṃsthāpya lohādi mallenāvṛṇuyānmukham / RTar, 4, 28.1 (Opt. Pr. 3. sg. √āvṛ 5. Ā.)
āvṛṇot - āvṛṇottad vanadvāraṃ maināka iva parvataḥ // MBh, 3, 12, 15.2 (Impf. 3. sg. √āvṛ 5. Ā.)
āvṛṇvan - āvṛṇvan sarvato vyoma diśaścopadiśastathā // MBh, 3, 168, 5.2 (Impf. 3. pl. √āvṛ 5. Ā.)
āvavāra - āvavāra śaraugheṇa nageneva jalāśayam // Rām, Yu, 63, 27.2 (Perf. 3. sg. √āvṛ 5. Ā.)
āvavruḥ - āvavrustasya panthānaṃ kirantaḥ sāyakān bahūn // MBh, 7, 15, 33.2 (Perf. 3. pl. √āvṛ 5. Ā.)

āvṛṇvāna - āvṛṇvānā nijaṃ rūpaṃ cidānandaghanātmakam // ŚiSūV, 3, 19.1, 5.0 (Ind. Pr. √āvṛ 5. Ā.)
āvṛta - rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca // AHS, Sū., 16, 10.2 (PPP. √āvṛ 5. Ā.)
āvārya - ratham āvārya gadayā keśavaṃ samatāḍayat // MBh, 7, 68, 59.2 (Ger. √āvṛ 5. Ā.)
āvṛtya - [..] prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtyajanayanty unmādam // Ca, Nid., 7, 4.1 (Abs. √āvṛ 5. Ā.)


√āvṛj 7. Ā.
to appropriate, to be propitiated, to bestow, to favour, to give, to procure for, to turn or bring into one's own possession, to turn or bring into the possession of
āvṛṅkte - yathā vātaratho ghrāṇam āvṛṅkte gandha āśayāt / BhāgP, 3, 29, 20.1 (Ind. Pr. 3. sg. √āvṛj 7. Ā.)


√āvṛt 1. Ā.
to melt, to return, to revolve, to turn or draw round or back or near, to turn or go towards, to turn round or back, [alchemy; metal or mineral] to be about to melt
āvartate - prayāti paramāṃ siddhiṃ yato nāvartate gataḥ // SātT, 9, 37.2 (Ind. Pr. 3. sg. √āvṛt 1. Ā.)
āvartante - [..] cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante // PABh, 4, 20, 13.0 (Ind. Pr. 3. pl. √āvṛt 1. Ā.)
āvarteya - nāsahasreṇāvarteyeti / ChāUp, 4, 4, 5.7 (Opt. Pr. 1. sg. √āvṛt 1. Ā.)
āvarteta - praśastamaṅgalyadevatāyatanacatuṣpadam pradakṣiṇam āvarteta // GauDh, 1, 9, 66.1 (Opt. Pr. 3. sg. √āvṛt 1. Ā.)
āvartatām - āvartatāṃ kārmukavegavātā halāyudhapragrahaṇā madhūnām / MBh, 3, 180, 32.1 (Imper. Pr. 3. sg. √āvṛt 1. Ā.)
āvartata - tadārambhasphuritayā ca rāgavṛttyā bhūyo 'pyāvartatātimātracitropacāraśīpharo ratiprabandhaḥ // DKCar, 2, 1, 9.1 (Impf. 3. sg. √āvṛt 1. Ā.)
āvartanta - vettha yathā punar āvartanta 3 iti / ChāUp, 5, 3, 2.3 (Impf. 3. pl. √āvṛt 1. Ā.)

āvartant - āvartaṃścaiva saṃvartaḥ puṣkaro droṇa eva ca / KṛṣiP, 1, 24.1 (Ind. Pr. √āvṛt 1. Ā.)
āvṛtta - suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ / SātT, 5, 30.1 (PPP. √āvṛt 1. Ā.)
āvṛtya - evam etad anirdeśyaṃ mārgam āvṛtya bhāsgplān / MBh, 3, 160, 33.1 (Abs. √āvṛt 1. Ā.)


√āve 4. P.
to interweave, to sew loosely, to string, to weave on to
āvayat - andho maṇim avidhyat tam anaṅgulir āvayat / YSBh, 4, 30.1, 4.2 (Impf. 3. sg. √āve 4. P.)

ota - tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat / KūPu, 2, 9, 11.1 (PPP. √āve 4. P.)


√āvekṣ 1. Ā.
āvekṣya - śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān / Su, Sū., 27, 23.2 (Abs. √āvekṣ 1. Ā.)


√āveday 10. Ā.
to address, to announce, to declare, to invite, to make known, to offer, to present, to report
āvedayati - āvedayati ced rājñe vyavahārapadaṃ hi tat // YāSmṛ, 2, 5.2 (Ind. Pr. 3. sg. √āveday 10. Ā.)
āvedayanti - āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // Rām, Ay, 4, 18.2 (Ind. Pr. 3. pl. √āveday 10. Ā.)
āvedayeyuḥ - śiṣyāścāsyāvedayeyuḥ asau siddhaḥ sāmedhikaḥ iti // ArthŚ, 1, 11, 16.1 (Opt. Pr. 3. pl. √āveday 10. Ā.)
āvedayasva - āvedayasva cātmānaṃ putraghātinam āturam // SkPu (Rkh), Revākhaṇḍa, 53, 43.3 (Imper. Pr. 2. sg. √āveday 10. Ā.)
āvedayat - vavarṣa rudhiraṃ devo bhayam āvedayan mahat / MBh, 1, 107, 25.4 (Impf. 3. sg. √āveday 10. Ā.)
āvedayan - agner āvedayañśāpaṃ kriyāsaṃhāram eva ca // MBh, 1, 7, 15.2 (Impf. 3. pl. √āveday 10. Ā.)
āvedayiṣyasi - iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi / Rām, Ay, 9, 45.1 (Fut. 2. sg. √āveday 10. Ā.)
āvedayāmāsa - pārtham āvedayāmāsa rukmiṇīsatyabhāmayoḥ / MBh, 1, 212, 1.72 (periphr. Perf. 3. sg. √āveday 10. Ā.)
āvedayāṃcakruḥ - rājña āvedayāṃcakruḥ sarvayādavasaṃnidhau // BhāgP, 11, 1, 19.2 (periphr. Perf. 3. pl. √āveday 10. Ā.)
āvedyate - sā kim āvedyate tubhyam antarātmāsi dehinām // KumS, 6, 21.2 (Ind. Pass. 3. sg. √āveday 10. Ā.)

āvedayant - āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam / AHS, Utt., 4, 32.1 (Ind. Pr. √āveday 10. Ā.)
āvedita - mahāhradānusaṃdhānaprakārāveditaṃ tv api // ŚiSūV, 2, 3.1, 9.0 (PPP. √āveday 10. Ā.)
āvedya - tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ // MBh, 3, 67, 17.2 (Ger. √āveday 10. Ā.)
āvedya - [..] api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedyaidānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate // VNSūV, 3.1, 5.0 (Abs. √āveday 10. Ā.)


√āveśay 10. P.
to cause to reach or obtain, to deliver, to make known, to offer, to present, to soak
āveśaya - [..] paca paca matha matha śīghram āveśayaśīghramāveśaya ehyehi bhuvanavandite svāhā / ĀK, 1, 12, 201.21 (Imper. Pr. 2. sg. √āveśay 10. P.)
āveśayaḥ - [..] paca matha matha śīghram āveśaya śīghramāveśayaehyehi bhuvanavandite svāhā / ĀK, 1, 12, 201.21 (Impf. 2. sg. √āveśay 10. P.)
āveśayāmāsa - bhṛśam āveśayāmāsa rāvaṇiḥ samitiṃjayaḥ // Rām, Yu, 35, 7.2 (periphr. Perf. 3. sg. √āveśay 10. P.)
āveśyate - sarvato mana ākṛṣya mayy addhāveśyate yathā // BhāgP, 11, 13, 14.2 (Ind. Pass. 3. sg. √āveśay 10. P.)

āveśita - īdṛśo 'yaṃ sadā svātmavimarśāveśitāśayaḥ // ŚiSūV, 3, 8.1, 6.0 (PPP. √āveśay 10. P.)
āveśya - [..] asya te vaśyāḥ kiṃ tv āveśyāśceti // PABh, 1, 29, 3.0 (Ger. √āveśay 10. P.)
āveśya - mayy āveśya mano ye māṃ nityayuktā upāsate // ŚiSūV, 3, 44.1, 12.0 (Abs. √āveśay 10. P.)


√āveṣṭ 1. Ā.
to spread over
āveṣṭyamāna - yantrasyāveṣṭyamānasya mahato dānavair iva // Rām, Yu, 80, 19.2 (Ind. Pass. √āveṣṭ 1. Ā.)


√āveṣṭay 10. Ā.
to close, to envelop, to keep together
āveṣṭayet - tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // RRĀ, V.kh., 3, 54.2 (Opt. Pr. 3. sg. √āveṣṭay 10. Ā.)
āveṣṭayata - āveṣṭayata tāṃ senāṃ bhagadattastathā muhuḥ // MBh, 7, 25, 54.2 (Impf. 3. sg. √āveṣṭay 10. Ā.)

āveṣṭayant - pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ // AHS, Sū., 27, 21.2 (Ind. Pr. √āveṣṭay 10. Ā.)
āveṣṭita - bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / RRS, 3, 90.2 (PPP. √āveṣṭay 10. Ā.)
āveṣṭya - saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // RAdhy, 1, 59.2 (Abs. √āveṣṭay 10. Ā.)


√āvyadh 4. P.
to agitate, to break, to drive or scare away, to excite, to fling away, to hit, to pierce, to pin on, to push away or out, to shoot at, to stir up, to swing, to throw in, to wound
āvidhyati - āvidhyati śiro dantān daśatyādhmātakandharaḥ // AHS, Utt., 7, 10.2 (Ind. Pr. 3. sg. √āvyadh 4. P.)

āvidhyant - tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave / MBh, 3, 23, 36.1 (Ind. Pr. √āvyadh 4. P.)
āviddha - yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd [..] TantS, 2, 2.0 (PPP. √āvyadh 4. P.)
āvidhya - āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // Rām, Ay, 29, 25.2 (Abs. √āvyadh 4. P.)


√āvraj 1. Ā.
to come back or home, to come near, to proceed to, to return
āvrajethāḥ - jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā // MBh, 3, 113, 21.2 (Opt. Pr. 2. sg. √āvraj 1. Ā.)
āvrajet - [..] tu nirvṛtte yady anyo 'tithir āvrajet / MaS, 3, 108.1 (Opt. Pr. 3. sg. √āvraj 1. Ā.)
āvraja - sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // Rām, Ay, 28, 14.2 (Imper. Pr. 2. sg. √āvraj 1. Ā.)
āvrajam - priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam / MBh, 1, 122, 32.1 (Impf. 1. sg. √āvraj 1. Ā.)
āvrajaḥ - anekāmarakāntābhir vṛtā kailāsamāvrajaḥ // ĀK, 1, 13, 8.2 (Impf. 2. sg. √āvraj 1. Ā.)
āvrajat - [..] savyena cikṣepa tad rakṣaḥ punar āvrajat // MBh, 3, 12, 45.2 (Impf. 3. sg. √āvraj 1. Ā.)
āvrajan - [..] no bhāgadheyaṃ syād ityuktvā punar āvrajan // MBh, 3, 57, 5.2 (Impf. 3. pl. √āvraj 1. Ā.)

āvrajant - pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ // MaS, 2, 196.2 (Ind. Pr. √āvraj 1. Ā.)
āvrajya - vinaṣṭāsu svamāyāsu bhūyaś cāvrajya keśavam / BhāgP, 3, 19, 24.1 (Abs. √āvraj 1. Ā.)


√āś 5. Ā.
to obtain, to reach
āśya - havirgrahaṇam āśyeṣu sthālīpākeṣu mā bhūt / KDār, 2, 1.7 (Ger. √āś 5. Ā.)


√āśaṃs 2. Ā.
to announce, to ask, to desire, to expect, to extol, to fear, to hope for, to praise, to recite, to speak, to suspect, to tell, to wish to attain
āśaṃsāmi - sarvathā yuddham evāham āśaṃsāmi paraiḥ saha / MBh, 5, 71, 34.1 (Ind. Pr. 1. sg. √āśaṃs 2. Ā.)
āśaṃsasi - [..] yūthād apasedhase tvaṃ yo jetum āśaṃsasidharmarājam // MBh, 3, 252, 5.2 (Ind. Pr. 2. sg. √āśaṃs 2. Ā.)
āśaṃsate - āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // Rām, Ay, 2, 30.2 (Ind. Pr. 3. sg. √āśaṃs 2. Ā.)
āśaṃsete - āśaṃsete yudhā laṅkām etau marditum ojasā // Rām, Yu, 19, 7.2 (Ind. Pr. 3. du. √āśaṃs 2. Ā.)
āśaṃsante - āśaṃsante mahāprājña paurajānapadaiḥ saha // Rām, Ay, 94, 55.2 (Ind. Pr. 3. pl. √āśaṃs 2. Ā.)
āśaṃset - anyebhyastrāṇam āśaṃset tvad anyo bhuvi mānavaḥ // MBh, 5, 122, 28.2 (Opt. Pr. 3. sg. √āśaṃs 2. Ā.)
āśaṃsa - āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam // MBh, 3, 252, 12.2 (Imper. Pr. 2. sg. √āśaṃs 2. Ā.)
āśaṃsata - āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ // MBh, 7, 126, 23.2 (Impf. 3. sg. √āśaṃs 2. Ā.)
āśaṃsanta - nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya / MBh, 7, 167, 11.1 (Impf. 3. pl. √āśaṃs 2. Ā.)
āśaṃsiṣuḥ - saumukhyatastu śriyamasya kecidvaipulyam āśaṃsiṣur āyuṣaśca // BCar, 3, 11.2 (athem. is-Aor. 3. pl. √āśaṃs 2. Ā.)
āśaśaṃse - śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam / Rām, Yu, 114, 39.1 (Perf. 3. sg. √āśaṃs 2. Ā.)
āśaśaṃsuḥ - nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha // MBh, 6, 109, 42.2 (Perf. 3. pl. √āśaṃs 2. Ā.)

āśaṃsant - sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām / MBh, 12, 39, 25.1 (Ind. Pr. √āśaṃs 2. Ā.)
āśaṃsita - ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ / MBh, 12, 258, 54.1 (PPP. √āśaṃs 2. Ā.)


√āśaṅk 1. P.
to object, to conjecture, to doubt, to expect, to fear, to hesitate, to imagine, to mistrust, to state a possible objection, to suppose, to suspect, to think
āśaṅke - amandād āśaṅke sakhi purapuraṃdhrīkalakalād alindāgre vṛndāvanakusumadhanvā vijayate // Haṃ, 1, 36.2 (Ind. Pr. 1. sg. √āśaṅk 1. P.)
āśaṅkate - punarapi paramatam āśaṅkate // MṛgṬī, Vidyāpāda, 6, 5.1, 11.0 (Ind. Pr. 3. sg. √āśaṅk 1. P.)
āśaṅkeḥ - matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // Rām, Ay, 84, 15.2 (Opt. Pr. 2. sg. √āśaṅk 1. P.)
āśaṅket - yataś ca bhayam āśaṅket tato vistārayed balam / MaS, 7, 188.1 (Opt. Pr. 3. sg. √āśaṅk 1. P.)
āśaṅkyate - atra cārvākacchāyayā ātmanirāsāyedam āśaṅkyate // MṛgṬī, Vidyāpāda, 6, 3.1, 2.0 (Ind. Pass. 3. sg. √āśaṅk 1. P.)

āśaṅkamāna - tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa [..] MṛgṬī, Vidyāpāda, 1, 1.2, 26.0 (Ind. Pr. √āśaṅk 1. P.)
āśaṅkita - dṛṣṭvā tathāvidhān lokān pāpāśaṅkitamānasaḥ / SātT, 9, 11.1 (PPP. √āśaṅk 1. P.)
āśaṅkanīya - na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ [..] MṛgṬī, Vidyāpāda, 3, 6.1, 15.1 (Ger. √āśaṅk 1. P.)
āśaṅkya - ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt // ŚiSūV, 3, 2.1, 9.0 (Abs. √āśaṅk 1. P.)


√āśay 10. P.
to feed, to nourish
āśayanti - mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā / RājNi, Mūl., 224.1 (Ind. Pr. 3. pl. √āśay 10. P.)
āśayet - ekam apyāśayed vipraṃ pitṛarthe pāñcayajñike / MaS, 3, 83.1 (Opt. Pr. 3. sg. √āśay 10. P.)

āśita - nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ // MaS, 4, 62.2 (PPP. √āśay 10. P.)


√āśās 1. P.
to ask, to command, to desire, to expect, to hope, to instruct, to order, to pray for, to subdue, to wish
āśāse - āśāse putrayor mahyaṃ mā kruddhād brāhmaṇāt prabho // BhāgP, 3, 14, 42.3 (Ind. Pr. 1. sg. √āśās 1. P.)
āśāsti - kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ / Rām, Su, 34, 18.1 (Ind. Pr. 3. sg. √āśās 1. P.)
āśāsmahe - vayaṃ vratair yac caraṇāpaviddhām āśāsmahe 'jāṃ bata bhuktabhogām // BhāgP, 3, 14, 26.2 (Ind. Pr. 1. pl. √āśās 1. P.)
āśāsate - āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā // MaS, 3, 80.2 (Ind. Pr. 3. pl. √āśās 1. P.)
āśāsīta - sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ [..] Ca, Śār., 8, 9.1 (Opt. Pr. 3. sg. √āśās 1. P.)
āśāssva - jayam āśāssva me brahmanmantrayasva ca maddhitam / MBh, 6, 41, 53.2 (Imper. Pr. 2. sg. √āśās 1. P.)
āśāsta - nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ // MBh, 3, 165, 17.3 (Imper. Pr. 2. pl. √āśās 1. P.)
āśāsiṣye - āśāsiṣye sadotthāya satyam etad bravīmi te // MBh, 6, 41, 70.2 (Fut. 1. sg. √āśās 1. P.)

āśāsāna - suduḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ / BhāgP, 11, 8, 16.1 (Ind. Pr. √āśās 1. P.)
āśāsya - yotsyāmi kauravasyārthe tavāśāsyo jayo mayā // MBh, 6, 41, 52.2 (Ger. √āśās 1. P.)
āśāsya - āśāsyāsanasaṃveśaṃ tadyogyaṃ samakalpayan // SkPu, 1, 6.2 (Abs. √āśās 1. P.)
āśāsyamāna - āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ // BCar, 11, 9.2 (Ind. Pass. √āśās 1. P.)


√āśī 2. Ā.
to lie or rest on or round
āśayya - āśayyābhyāsayogena karotyāśayasaṃbhavam // Su, Śār., 4, 30.2 (Abs. √āśī 2. Ā.)


√āśṛ 9. P.

āśīryanta - [..] snātasyāśvasyābhyukṣitasya sarvebhyo romaśamarebhyo 'ṅgārā āśīryanta so 'śvas tuṣṭo namaskāraṃ cakāra namaḥ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (Impf. Pass.3. pl. √āśṛ 9. P.)


√āśodhay 10. Ā.

āśodhayet - āśodhayettataḥ paścāt pūjopakaraṇaṃ samam / KālPu, 54, 2.1 (Opt. Pr. 3. sg. √āśodhay 10. Ā.)


√āścotay 10. P.

āścotayet - paṭolapattrāmalakakvāthenāścotayecca tam // AHS, Utt., 11, 2.2 (Opt. Pr. 3. sg. √āścotay 10. P.)


√āśyā 4. P.
to dry up, to shrink
āśyāna - āśyānatā mitātmāṃśo grāhyagrāhakalakṣaṇaḥ // ŚiSūV, 3, 17.1, 2.0 (PPP. √āśyā 4. P.)


√āśrāvay 10. Ā.
to make someone hear something, to make something known to someone
āśrāvayati - om ity āśrāvayati / ChāUp, 1, 1, 9.2 (Ind. Pr. 3. sg. √āśrāvay 10. Ā.)
āśrāvayat - āśrāvayad yathāvṛttam irāvadvadham uttamam // MBh, 6, 91, 81.2 (Impf. 3. sg. √āśrāvay 10. Ā.)

āśrāvayant - nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca / MBh, 12, 255, 34.1 (Ind. Pr. √āśrāvay 10. Ā.)


√āśri 1. Ā.
to adhere, to affix, to apply anything, to be subject to, to betake one's self to, to choose, to depend on, to enter, to inhabit, to join, to keep in mind, to prefer, to refer or appeal to, to resort to, to rest on, to seek refuge in
āśrayāmi - āgneyamastram bhavapātakānāṃ kiṃcinmahaḥ śyāmalam āśrayāmi // MPāNi, Abhayādivarga, 1.2 (Ind. Pr. 1. sg. √āśri 1. Ā.)
āśrayati - tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor [..] BhāgP, 11, 19, 7.1 (Ind. Pr. 3. sg. √āśri 1. Ā.)
āśrayāmaḥ - daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama // MBh, 1, 34, 4.2 (Ind. Pr. 1. pl. √āśri 1. Ā.)
āśrayanti - āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām / JanM, 1, 13.2 (Ind. Pr. 3. pl. √āśri 1. Ā.)
āśrayet - anagnir aniketaḥ syād grāmam annārtham āśrayet / MaS, 6, 43.1 (Opt. Pr. 3. sg. √āśri 1. Ā.)
āśrayema - [..] labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema // BhāgP, 3, 5, 39.2 (Opt. Pr. 1. pl. √āśri 1. Ā.)
āśraya - dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // Rām, Ay, 18, 36.2 (Imper. Pr. 2. sg. √āśri 1. Ā.)
āśrayata - santaḥ samastamayacitpratibhāvimarśasāraṃ samāśrayata śāstram paramasivo // TantS, Ekaviṃśam āhnikam, 11.0 (Imper. Pr. 2. pl. √āśri 1. Ā.)
āśrayaḥ - anyathā dṛśyamāne ucchedamāśrayaḥ / LAS, 1, 44.4 (Impf. 2. sg. √āśri 1. Ā.)
āśrayat - tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī // MBh, 3, 218, 48.2 (Impf. 3. sg. √āśri 1. Ā.)
āśrayiṣye - [..] prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye / GīG, 7, 73.1 (Fut. 1. sg. √āśri 1. Ā.)
āśrayiṣyanti - āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca / MBh, 3, 188, 60.1 (Fut. 3. pl. √āśri 1. Ā.)
āśrīyate - śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // BoCA, 1, 13.2 (Ind. Pass. 3. sg. √āśri 1. Ā.)
āśrīyante - catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃjñāyām āśrīyante spṛṣṭatā īṣatspṛṣṭatā saṃvṛtatā vivṛtatā ca [..] KāśVṛ, 1, 1, 9.1, 1.5 (Ind. Pass. 3. pl. √āśri 1. Ā.)

āśrayant - [..] anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte [..] Ca, Sū., 29, 9.1 (Ind. Pr. √āśri 1. Ā.)
āśrita - [..] śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇamiti mukhyaṃ snānam // TantS, 12, 9.0 (PPP. √āśri 1. Ā.)
āśrayaṇīya - [..] eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam [..] TantS, Ekaviṃśam āhnikam, 7.0 (Ger. √āśri 1. Ā.)
āśritya - ityādy ajñānamūḍhānāṃ matam āśritya durdhiyaḥ / MṛgT, Vidyāpāda, 2, 27.1 (Abs. √āśri 1. Ā.)


√āśru 5. P.
to accept, to hear, to listen to, to perceive, to promise
āśṛṇvant - āśṛṇvato mām anurāgahāsasamīkṣayā viśramayann uvāca // BhāgP, 3, 4, 10.2 (Ind. Pr. √āśru 5. P.)
āśrotum - yathā cāham ihāyātas tathāśrotuṃ prasīdata // Bṛhat, 19, 171.2 (Inf. √āśru 5. P.)
āśrutya - iti kauṣāravākhyātām āśrutya bhagavatkathām / BhāgP, 3, 19, 33.2 (Abs. √āśru 5. P.)


√āśliṣ 6. P.
to adhere or cling to, to embrace
āśliṣyati - [..] tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān [..] MṛgṬī, Vidyāpāda, 7, 9.2, 3.0 (Ind. Pr. 3. sg. √āśliṣ 6. P.)
āśliṣyet - sūrmīṃ jvalantīṃ sv āśliṣyen mṛtyunā sa viśudhyati // MaS, 11, 104.2 (Opt. Pr. 3. sg. √āśliṣ 6. P.)
āśliṣeyuḥ - glānaṃ vā dīnamanasam āśliṣeyur varāṅganāḥ / Su, Utt., 39, 291.1 (Opt. Pr. 3. pl. √āśliṣ 6. P.)
āśliṣam - vandanāya tato dūrād dharaṇīm aham āśliṣam / Bṛhat, 18, 608.1 (Impf. 1. sg. √āśliṣ 6. P.)
āśliṣat - asāv api mudāhūya mām āśliṣad akaitavam // Bṛhat, 18, 608.2 (Impf. 3. sg. √āśliṣ 6. P.)

āśliṣant - stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan // GokP, 2, 23.2 (Ind. Pr. √āśliṣ 6. P.)
āśliṣṭa - [..] tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭārabhasena tatsukhavaśāttanvyāpi tad vismṛtam // AmŚ, 1, 22.2 (PPP. √āśliṣ 6. P.)
āśliṣṭavant - [..] māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān // DKCar, 2, 3, 126.1 (PPA. √āśliṣ 6. P.)
āśliṣya - ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula [..] AmŚ, 1, 14.1 (Abs. √āśliṣ 6. P.)


√āśvas 2. Ā.
to breathe, to breathe again or freely, to revive, to take heart or courage, to take or recover breath
āśvasāmi - na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt // MBh, 5, 37, 27.2 (Ind. Pr. 1. sg. √āśvas 2. Ā.)
āśvasati - yo viśvasati mitreṣu na cāśvasati śatruṣu / MBh, 12, 136, 136.1 (Ind. Pr. 3. sg. √āśvas 2. Ā.)
āśvasanti - bahucchalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti // BCar, 10, 37.2 (Ind. Pr. 3. pl. √āśvas 2. Ā.)
āśvasyāt - rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ // Bṛhat, 18, 396.2 (Opt. Pr. 3. sg. √āśvas 2. Ā.)
āśvasa - darśayiṣyāmi tatrāham ātmānaṃ kāmam āśvasa / MBh, 1, 18, 11.18 (Imper. Pr. 2. sg. √āśvas 2. Ā.)
āśvasadhvam - āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati / MBh, 3, 17, 32.1 (Imper. Pr. 2. pl. √āśvas 2. Ā.)
āśvasīt - gāḍhanidrāprasupteva nākampata na cāśvasīt // Bṛhat, 18, 158.2 (Impf. 3. sg. √āśvas 2. Ā.)
āśvasatām - paśyatāṃ sarvasainyānāṃ vīrāvāśvasatāṃ punaḥ // MBh, 7, 117, 36.2 (Impf. 3. du. √āśvas 2. Ā.)
āśvasan - evaṃ gate tatastasmin pitarīvāśvasañ janāḥ / MBh, 2, 12, 8.1 (Impf. 3. pl. √āśvas 2. Ā.)
āśvasyatām - tvayā sarpa iti jñātaṃ tasmād āśvasyatām iti // Bṛhat, 14, 69.2 (Imper. Pass. 3. sg. √āśvas 2. Ā.)

āśvasant - [..] pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ / Megh, 1, 8.1 (Ind. Pr. √āśvas 2. Ā.)
āśvasta - āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ / MBh, 3, 49, 31.1 (PPP. √āśvas 2. Ā.)
āśvasya - tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara / MBh, 1, 97, 7.1 (Abs. √āśvas 2. Ā.)


√āśvāsay 10. Ā.
to calm, to cheer up, to comfort, to console, to encourage
āśvāsayāmi - ayam āśvāsayāmyenāṃ pūrṇacandranibhānanām / MBh, 3, 65, 25.1 (Ind. Pr. 1. sg. √āśvāsay 10. Ā.)
āśvāsayasi - vilapantīṃ samāliṅgya nāśvāsayasi pārthiva // MBh, 3, 60, 9.2 (Ind. Pr. 2. sg. √āśvāsay 10. Ā.)
āśvāsayati - sābravīj jālam apy etad āśvāsayati mādṛśam / Bṛhat, 10, 251.1 (Ind. Pr. 3. sg. √āśvāsay 10. Ā.)
āśvāsayāvahe - yo yo dhārayate prāṇāṃstaṃ tam āśvāsayāvahe // Rām, Yu, 61, 6.2 (Ind. Pr. 1. du. √āśvāsay 10. Ā.)
āśvāsayanti - hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te // MBh, 12, 221, 40.2 (Ind. Pr. 3. pl. √āśvāsay 10. Ā.)
āśvāsayeḥ - bhṛśam āśvāsayeścaināṃ putraśokapariplutām / MBh, 5, 81, 41.1 (Opt. Pr. 2. sg. √āśvāsay 10. Ā.)
āśvāsayet - saṃrakṣedasya marmāṇi muhurāśvāsayec ca tam // Su, Sū., 27, 11.3 (Opt. Pr. 3. sg. √āśvāsay 10. Ā.)
āśvāsaya - tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ [..] Rām, Ay, 16, 35.1 (Imper. Pr. 2. sg. √āśvāsay 10. Ā.)
āśvāsayat - yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // Rām, Ay, 65, 4.2 (Impf. 3. sg. √āśvāsay 10. Ā.)
āśvāsayan - tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha / MBh, 3, 299, 8.1 (Impf. 3. pl. √āśvāsay 10. Ā.)
āśvāsayiṣyāmi - śanair āśvāsayiṣyāmi saṃtāpabahulām imām // Rām, Su, 28, 16.2 (Fut. 1. sg. √āśvāsay 10. Ā.)
āśvāsayiṣyati - dharmārthakāmasahitair vākyair āśvāsayiṣyati // Rām, Ay, 41, 5.2 (Fut. 3. sg. √āśvāsay 10. Ā.)
āśvāsayāmāsa - āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā // Rām, Ār, 43, 36.2 (periphr. Perf. 3. sg. √āśvāsay 10. Ā.)
āśvāsayāmāsuḥ - sītām āśvāsayāmāsustarjitāṃ tena rakṣasā // Rām, Su, 20, 11.2 (periphr. Perf. 3. pl. √āśvāsay 10. Ā.)
āśvāsyate - anena rātriśeṣeṇa yadi nāśvāsyate mayā / Rām, Su, 28, 12.1 (Ind. Pass. 3. sg. √āśvāsay 10. Ā.)
āśvāsyantām - kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ / H, 2, 81.4 (Imper. Pass. 3. pl. √āśvāsay 10. Ā.)

āśvāsayant - idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // Rām, Ay, 54, 4.2 (Ind. Pr. √āśvāsay 10. Ā.)
āśvāsita - te mayāśvāsitā vīrā yathāvad bharatarṣabha / MBh, 3, 21, 10.1 (PPP. √āśvāsay 10. Ā.)
āśvāsitavant - yuṣmābhiḥ preṣitānīti tām āśvāsitavān aham // Bṛhat, 10, 252.2 (PPA. √āśvāsay 10. Ā.)
āśvāsayitum - mātaraṃ caiva me tārām āśvāsayitum arhatha // Rām, Ki, 54, 14.2 (Inf. √āśvāsay 10. Ā.)
āśvāsya - tāv āśvāsya jagatsraṣṭā kumāraiḥ sahanāradaḥ / BhāgP, 3, 24, 20.2 (Abs. √āśvāsay 10. Ā.)


√ās 4. P.
to abide, to be present, to cease, to celebrate, to continue, to continue doing anything, to continue in any situation, to do anything without interruption, to dwell in, to exist, to have an end, to inhabit, to last, to lie, to make one's abode in, to remain, to rest, to sit, to sit down, to sit quietly, to solemnize
āse - evaṃ sarvam ahaṃ kālam ihāse munisattama / MBh, 3, 187, 40.1 (Ind. Pr. 1. sg. √ās 4. P.)
āsse - tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām / BhāgP, 3, 9, 11.1 (Ind. Pr. 2. sg. √ās 4. P.)
āste - [..] bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak [..] MṛgṬī, Vidyāpāda, 2, 12.1, 4.0 (Ind. Pr. 3. sg. √ās 4. P.)
āsāte - āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe // BhāgP, 3, 1, 26.2 (Ind. Pr. 3. du. √ās 4. P.)
āsmahe - arthaśāstrāṇi śaṃsanto mahākāvyāni cāsmahe // Bṛhat, 10, 129.2 (Ind. Pr. 1. pl. √ās 4. P.)
ādhve - [..] vaḥ pānam annaṃ ca kim ādhvebhujyatām iti // Bṛhat, 22, 93.2 (Ind. Pr. 2. pl. √ās 4. P.)
āsate - [..] viśva ime lokāḥ savikāśaṃ ta āsate // BhāgP, 3, 7, 22.2 (Ind. Pr. 3. pl. √ās 4. P.)
āsīta - [..] tādṛk kuryāt lokaṃ vā parityajya āsītaiti sthaṇḍilayāgaḥ // TantS, Viṃśam āhnikam, 20.0 (Opt. Pr. 3. sg. √ās 4. P.)
āsīran - tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur [..] ChāUp, 7, 13, 1.2 (Opt. Pr. 3. pl. √ās 4. P.)
āsva - āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai // LiPu, 2, 1, 54.2 (Imper. Pr. 2. sg. √ās 4. P.)
āstām - [..] tena tena rūpeṇa dhyāyināṃ hṛdi āstāmiti // TantS, 4, 27.0 (Imper. Pr. 3. sg. √ās 4. P.)
āsātām - imāny āsanamukhyāni āsātāṃ munipuṃgavau // Rām, Bā, 71, 14.2 (Imper. Pr. 3. du. √ās 4. P.)
ādhvam - āsaneṣvādhvam ityuktvā tato vākyaṃ jagāda ha // Rām, Utt, 43, 17.2 (Imper. Pr. 2. pl. √ās 4. P.)
āsatām - dārudantaśilāmayyaḥ pratimās tāvad āsatām / Bṛhat, 20, 246.1 (Imper. Pr. 3. pl. √ās 4. P.)
āsi - yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti // ChāUp, 5, 1, 13.4 (Impf. 1. sg. √ās 4. P.)
āsta - [..] uvāca cacāra karma yo 'dyāpi cāstaṛṣivaryaniṣevitāṅghriḥ // BhāgP, 11, 4, 6.2 (Impf. 3. sg. √ās 4. P.)
āsātām - vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau // MBh, 5, 58, 6.2 (Impf. 3. du. √ās 4. P.)
āsmahi - [..] ca sahitā dāraiḥ krīḍantaḥ sukham āsmahi // Bṛhat, 15, 67.2 (Impf. 1. pl. √ās 4. P.)
āsata - sattraṃ svargāya lokāya sahasrasamam āsata // BhāgP, 1, 1, 4.2 (Impf. 3. pl. √ās 4. P.)
āsiṣye - ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // Rām, Ay, 18, 23.2 (Fut. 1. sg. √ās 4. P.)
āsiṣyase - yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha / MBh, 12, 324, 23.1 (Fut. 2. sg. √ās 4. P.)
āsiṣi - māsam āsiṣi vipraiś ca prasannaiḥ saprasannakaiḥ // Bṛhat, 21, 1.2 (athem. is-Aor. 1. sg. √ās 4. P.)
āsiṣṭa - [..] 'vaṣaṭkārṣīn ma ity adhvaryave hotṛṣadana āsiṣṭa ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. is-Aor. 3. sg. √ās 4. P.)
āsāṃcakre - āsāṃcakre munigaṇair dharmarājo yudhiṣṭhiraḥ // MBh, 3, 257, 2.3 (periphr. Perf. 3. sg. √ās 4. P.)
āsāṃcakruḥ - āsāṃcakrur mahārheṣu pārthiveṣvāsaneṣu ca // MBh, 1, 200, 8.2 (periphr. Perf. 3. pl. √ās 4. P.)
āsyate - āsyate sthīyate yasminn aikātmyeneti cāsanam // ŚiSūV, 3, 16.1, 1.0 (Ind. Pass. 3. sg. √ās 4. P.)
āsyatām - āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ // MaS, 2, 193.2 (Imper. Pass. 3. sg. √ās 4. P.)

āsāna - asyās tv ākāśa āsāno duḥśliṣṭālāpakarpaṭām / Bṛhat, 20, 356.1 (Ind. Pr. √ās 4. P.)
āsita - [..] kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃvyavasitaṃ cittena gantuṃ puraḥ / AmŚ, 1, 31.1 (PPP. √ās 4. P.)
āsya - āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ // BhāgP, 3, 12, 26.2 (Ger. √ās 4. P.)
āsitum - parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum // Rām, Ki, 54, 18.2 (Inf. √ās 4. P.)
āsitvā - kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ // MBh, 3, 224, 1.3 (Abs. √ās 4. P.)
āsyamāna - āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ / MBh, 1, 16, 40.4 (Ind. Pass. √ās 4. P.)


√āsañj 1. Ā.
to adhere to, to armour, to attach, to cling to, to fasten on, to fasten on one's self, to fix, to fix one's self to, to hang on, to put on, to take hold of, to take up
āsajjate - vairam āsajjate bālastapyate śalmalir yathā // MBh, 12, 151, 26.2 (Ind. Pr. 3. sg. √āsañj 1. Ā.)
āsajat - sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat // MBh, 3, 264, 33.2 (Impf. 3. sg. √āsañj 1. Ā.)

āsakta - svedyasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ / AHS, Sū., 16, 5.1 (PPP. √āsañj 1. Ā.)
āsaktum - na tu duryodhane doṣam imam āsaktum arhasi / MBh, 5, 156, 8.3 (Inf. √āsañj 1. Ā.)
āsajya - skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam / Rām, Bā, 73, 18.1 (Abs. √āsañj 1. Ā.)


√āsañjay 10. P.

āsañjayāmāsa - śrotre cāsañjayāmāsa śrīmatī cāsya kuṇḍale // Rām, Yu, 53, 21.2 (periphr. Perf. 3. sg. √āsañjay 10. P.)


√āsad 1. P.
to approach, to attack, to commence, to encounter, to find, to go to, to go towards, to lie in wait for, to meet with, to preside over, to reach, to sit, to sit down, to sit near, to undertake
āsīdet - ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam // MBh, 5, 3, 17.2 (Opt. Pr. 3. sg. √āsad 1. P.)
āsīdat - āsīdad acireṇaiva potena diśam īpsitām // Bṛhat, 19, 109.2 (Impf. 3. sg. √āsad 1. P.)
āsadam - sarāṃsi saritaś caiva mārttikāvatam āsadam // MBh, 3, 21, 14.2 (them. Aor. 1. sg. √āsad 1. P.)
āsadat - rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat // Rām, Ay, 31, 2.2 (them. Aor. 3. sg. √āsad 1. P.)
āsasāda - lokān anucaran siddha āsasāda yadṛcchayā // BhāgP, 3, 4, 9.2 (Perf. 3. sg. √āsad 1. P.)
āsedatuḥ - ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // Rām, Ay, 50, 11.2 (Perf. 3. du. √āsad 1. P.)
āseduḥ - śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // Rām, Ay, 49, 12.2 (Perf. 3. pl. √āsad 1. P.)
āsadaḥ - aviṣahyatamaṃ manye mā sma durbalam āsadaḥ // MBh, 12, 92, 13.2 (Proh. 2. sg. √āsad 1. P.)

āsedivas - maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ // BhāgP, 3, 17, 26.2 (Perf. √āsad 1. P.)
āsanna - dhātūpaplava āsanne vyaktaṃ dravyaguṇātmakam / BhāgP, 11, 3, 8.1 (PPP. √āsad 1. P.)


√āsanīkṛ 8. P.
āsanīkṛta - [..] śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ [..] TantS, Trayodaśam āhnikam, 34.0 (PPP. √āsanīkṛ 8. P.)


√āsay 10. P.
to make someone sit down
āsayāmāsa - āsane cāsayāmāsa yogināṃ prathamātithim // KūPu, 1, 24, 27.2 (periphr. Perf. 3. sg. √āsay 10. P.)


√āsāday 10. P.
to approach, to cause, to cause to sit down, to effect, to find, to meet with, to obtain, to place, to put down, to reach, to set down
āsādayāmi - carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham // MBh, 3, 12, 29.2 (Ind. Pr. 1. sg. √āsāday 10. P.)
āsādayasi - nāsādayasi tān vīrāṃstāvajjīvasi putraka // MBh, 5, 103, 31.2 (Ind. Pr. 2. sg. √āsāday 10. P.)
āsādayati - [..] pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatītyuktam // SaAHS, Sū., 16, 3.2, 8.0 (Ind. Pr. 3. sg. √āsāday 10. P.)
āsādayāmaḥ - yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt [..] Ca, Sū., 4, 22.3 (Ind. Pr. 1. pl. √āsāday 10. P.)
āsādayanti - te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai [..] Ca, Vim., 7, 4.3 (Ind. Pr. 3. pl. √āsāday 10. P.)
āsādayet - [..] uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet // SaAHS, Sū., 16, 3.2, 5.0 (Opt. Pr. 3. sg. √āsāday 10. P.)
āsādaya - mām āsādaya durbuddhe tarasā tvaṃ narāśana // MBh, 1, 141, 2.2 (Imper. Pr. 2. sg. √āsāday 10. P.)
āsādayatu - āsādayatu madvīryaṃ muñcemaṃ kurusattama // MBh, 7, 134, 4.3 (Imper. Pr. 3. sg. √āsāday 10. P.)
āsādayam - āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam // Rām, Ār, 37, 7.2 (Impf. 1. sg. √āsāday 10. P.)
āsādayat - sa evamukto mṛgayanna tamāsādayatprabhuḥ / SkPu, 8, 10.1 (Impf. 3. sg. √āsāday 10. P.)
āsādayiṣyasi - [..] ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ [..] MṛgṬī, Vidyāpāda, 1, 1.2, 28.0 (Fut. 2. sg. √āsāday 10. P.)
āsādayiṣyati - puṣyayogeṇa yuktāni yastānyāsādayiṣyati // MaPu, 129, 32.2 (Fut. 3. sg. √āsāday 10. P.)
āsādayāmāsa - nāsādayāmāsa yadā tryaheṇa tadā sa paryāvavṛta āśramāya // MBh, 3, 113, 5.3 (periphr. Perf. 3. sg. √āsāday 10. P.)
āsādayāṃcakruḥ - droṇam āsādayāṃcakruḥ pāñcālāḥ pāṇḍavaiḥ saha // MBh, 7, 7, 20.2 (periphr. Perf. 3. pl. √āsāday 10. P.)
āsādyate - rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā // Rām, Su, 23, 19.2 (Ind. Pass. 3. sg. √āsāday 10. P.)
āsādyante - nāsādyante 'gniveśasya tantre carakasaṃskṛte // Ca, Cik., 30, 289.2 (Ind. Pass. 3. pl. √āsāday 10. P.)
āsādyata - puraṃ nāsādyata śarais tato māṃ roṣa āviśat // MBh, 3, 21, 18.2 (Impf. Pass.3. sg. √āsāday 10. P.)

āsādayant - āsādayan pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasaṃcayeṣu / Su, Utt., 47, 57.1 (Ind. Pr. √āsāday 10. P.)
āsādita - [..] pūjayitvā tadākṛtiṃ kuśādimayīm agre sthāpayitvā gurvāsāditajñānopadeśakrameṇa tāṃ paśyet sa ca mūlādhārād [..] TantS, Ṣodaśam āhnikam, 6.0 (PPP. √āsāday 10. P.)
āsāditavant - tasminn api na kiṃcid āsāditavān // TAkh, 1, 25.1 (PPA. √āsāday 10. P.)
āsādayitum - aviṣahyatamaṃ duḥkham āsādayitum arhati // Rām, Ay, 98, 45.2 (Inf. √āsāday 10. P.)
āsādya - [..] tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādyavaidyo nijamatahṛdaye nistarāṃ niścinotu // RājNi, Gr., 17.2 (Abs. √āsāday 10. P.)


√āsic 6. P.
to be sprinkle, to fill up, to pour in, to pour on, to water, to wet
āsiñcet - [..] rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcetpicunā / Ca, Śār., 8, 19.4 (Opt. Pr. 3. sg. √āsic 6. P.)
āsiñceyuḥ - surāpasya brāhmaṇasyoṣṇām āsiñceyuḥ surām āsye mṛtaḥ śudhyet // GauDh, 3, 5, 1.1 (Opt. Pr. 3. pl. √āsic 6. P.)
āsiñca - samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva // BhāgP, 11, 19, 10.2 (Imper. Pr. 2. sg. √āsic 6. P.)
āsiñcat - āsiñcad amba vatseti netrodair duhituḥ śikhāḥ // BhāgP, 3, 22, 25.2 (Impf. 3. sg. √āsic 6. P.)

āsikta - āsiktakṣīram āpūrṇam aśuṣkaṃ śuddhaṣaṣṭikam / Ca, Cik., 2, 2, 3.1 (PPP. √āsic 6. P.)
āsecya - triṣu caturthaṃ tailavad āsecyam // ŚiSū, 3, 20.1 (Ger. √āsic 6. P.)
āsicya - śītābhir adbhir āsicya bhāgaṃ bhāgam akalpayat / MBh, 1, 107, 37.21 (Abs. √āsic 6. P.)
āsicyamāna - [..] tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā [..] Ca, Śār., 3, 16.4 (Ind. Pass. √āsic 6. P.)


√āsiñj 1. P.
āsiñjita - pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa // KumS, 3, 26.2 (PPP. √āsiñj 1. P.)


√āsidh 1. Ā.
to imprison
āsidhyeta - yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā / KātSm, 1, 661.1 (Opt. P. Pass. 3. sg. √āsidh 1. Ā.)

āsiddha - āsedhayogya āsiddha utkrāman daṇḍam arhati // KātSm, 1, 105.1 (PPP. √āsidh 1. Ā.)


√āsu 5. P.
to distil, to press out
āsunuyāt - mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet / AHS, Cikitsitasthāna, 15, 92.1 (Opt. Pr. 3. sg. √āsu 5. P.)

āsuta - mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram // Su, Utt., 44, 23.2 (PPP. √āsu 5. P.)
āsutya - āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam / AHS, Kalpasiddhisthāna, 1, 22.1 (Abs. √āsu 5. P.)


√āsṛj 6. P.
to admit, to adorn, to carry near, to decorate, to pour in, to pour out upon, to procure
āsṛjat - yad āsṛjat sahasrāṇi bhūtānāṃ sa mahāmatiḥ / MBh, 12, 177, 2.1 (Impf. 3. sg. √āsṛj 6. P.)


√āsṛp 1. P.

āsasṛpuḥ - [..] bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ / ChāUp, 1, 12, 4.1 (Perf. 3. pl. √āsṛp 1. P.)


√āsecay 10. P.
to pour into
āsecayet - taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ // MaS, 8, 272.2 (Opt. Pr. 3. sg. √āsecay 10. P.)


√āsedhay 10. P.
to make someone to be imprisoned
āsedhayet - āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī // KātSm, 1, 106.2 (Opt. Pr. 3. sg. √āsedhay 10. P.)

āsedhayant - āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ // KātSm, 1, 110.3 (Ind. Pr. √āsedhay 10. P.)
āsedhya - viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // KātSm, 1, 107.2 (Ger. √āsedhay 10. P.)


√āsev 1. Ā.
to abide in, to attend to, to dwell on, to enjoy, to frequent, to honour, to indulge in, to inhabit, to like, to perform assiduously, to practise, to serve, to side with, to take the part of
āseve - gatvāryaduhitur mūlam āseve padmadevikām // Bṛhat, 10, 160.2 (Ind. Pr. 1. sg. √āsev 1. Ā.)
āsevate - [..] apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā [..] Ca, Nid., 6, 4.1 (Ind. Pr. 3. sg. √āsev 1. Ā.)
āsevante - āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // Megh, 2, 5.2 (Ind. Pr. 3. pl. √āsev 1. Ā.)
āseveta - yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro [..] Su, Sū., 15, 34.1 (Opt. Pr. 3. sg. √āsev 1. Ā.)
āseveran - tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran // Su, Cik., 40, 11.1 (Opt. Pr. 3. pl. √āsev 1. Ā.)
āsevatām - [..] tayā sā ca tenaiva pānam āsevatāmiti // Bṛhat, 15, 62.2 (Imper. Pr. 3. sg. √āsev 1. Ā.)
āsiṣeve - [..] gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve // BhāgP, 3, 1, 22.2 (Perf. 3. sg. √āsev 1. Ā.)
āsevyate - [..] abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyatesa codanayaivābhihito vyavasthāpitaḥ // MṛgṬī, Vidyāpāda, 1, 5.2, 2.0 (Ind. Pass. 3. sg. √āsev 1. Ā.)
āsevyatām - tasmād vedeṣu vihitaṃ yat tad āsevyatām iti / Bṛhat, 2, 14.1 (Imper. Pass. 3. sg. √āsev 1. Ā.)

āsevant - āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate // MBh, 1, 1, 202.2 (Ind. Pr. √āsev 1. Ā.)
āsevita - lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ // MBh, 3, 247, 5.2 (PPP. √āsev 1. Ā.)
āsevya - karmāpi yadyasya dhātorvṛddhikaraṃ tattadāsevyam / Ca, Śār., 6, 11.3 (Ger. √āsev 1. Ā.)
āsevya - tatra saṃkṣiptam āsevya majjanādi rahogataḥ / Bṛhat, 3, 6.1 (Abs. √āsev 1. Ā.)
āsevyamāna - [..] ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥkāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati / Su, Sū., 42, 10.1 (Ind. Pass. √āsev 1. Ā.)


√āsevay 10. P.

āsevayet - [..] vā mūlajaṃ kandajaṃ vā viṣam āsevayettenāgado bhavatyanyaṃ vā bhāvamāpadyate // Su, Cik., 14, 8.1 (Opt. Pr. 3. sg. √āsevay 10. P.)


√āstṛ 5. P.
to bestrew, to cover, to scatter over, to spread
āstara - iha me sthaṇḍile śīghraṃ kuśān āstara sārathe / Rām, Ay, 103, 13.1 (Imper. Pr. 2. sg. √āstṛ 5. P.)

āstṛṇant - tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ / Rām, Su, 45, 24.1 (Ind. Pr. √āstṛ 5. P.)
āstīrṇa - yavasiddhārthakāstīrṇe gandhamālyopaśobhite / RArṇ, 2, 50.1 (PPP. √āstṛ 5. P.)
āstīrya - [..] parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte [..] PABh, 1, 3, 11.0 (Abs. √āstṛ 5. P.)
āstīryamāṇa - āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi // MBh, 7, 53, 45.2 (Ind. Pass. √āstṛ 5. P.)


√āstyai 1. P.
āstyāna - āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / RājNi, 13, 184.1 (PPP. √āstyai 1. P.)


√āsthā 1. Ā.
to acknowledge, to act according to, to affirm, to ascend, to be of the opinion of, to carry out, to do, to follow, to go towards, to have regard for, to maintain, to mount, to perform, to practise, to resort to, to side or take part with, to stand or remain on or by, to stay near, to take care for, to undertake, to use
ātiṣṭhe - tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta // MBh, 1, 32, 9.2 (Ind. Pr. 1. sg. √āsthā 1. Ā.)
ātiṣṭhati - yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ / MaS, 10, 128.1 (Ind. Pr. 3. sg. √āsthā 1. Ā.)
ātiṣṭhet - saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām // MaS, 2, 88.2 (Opt. Pr. 3. sg. √āsthā 1. Ā.)
ātiṣṭha - bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva madāśrayām / BhāgP, 3, 9, 30.1 (Imper. Pr. 2. sg. √āsthā 1. Ā.)
ātiṣṭham - tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha // MBh, 3, 163, 29.2 (Impf. 1. sg. √āsthā 1. Ā.)
ātiṣṭhaḥ - ātiṣṭhas tapa ekena pādena niyame sthitaḥ // MBh, 3, 13, 14.3 (Impf. 2. sg. √āsthā 1. Ā.)
ātiṣṭhat - sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana / Rām, Bā, 41, 12.1 (Impf. 3. sg. √āsthā 1. Ā.)
ātiṣṭhan - tataste yatnam ātiṣṭhan vīṭām uddhartum ādṛtāḥ / MBh, 1, 122, 13.2 (Impf. 3. pl. √āsthā 1. Ā.)
āsthāsyāmi - dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ // MBh, 1, 187, 7.2 (Fut. 1. sg. √āsthā 1. Ā.)
āsthāsyati - āsthāsyati punar bhaimī damayantī svayaṃvaram // MBh, 3, 68, 21.3 (Fut. 3. sg. √āsthā 1. Ā.)
ātasthe - ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane // MBh, 3, 288, 18.2 (Perf. 3. sg. √āsthā 1. Ā.)
ātasthatuḥ - ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau // Rām, Ār, 70, 1.2 (Perf. 3. du. √āsthā 1. Ā.)
ātasthuḥ - [..] śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthurbhuvanāni viśvā // JanM, 1, 135.0 (Perf. 3. pl. √āsthā 1. Ā.)
āsthīyatām - svataḥ pracyāvitas tasmād yuktam āsthīyatām iti // Bṛhat, 2, 76.2 (Imper. Pass. 3. sg. √āsthā 1. Ā.)

ātiṣṭhant - sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ / Rām, Bā, 35, 25.1 (Ind. Pr. √āsthā 1. Ā.)
ātasthivas - yajñabhāgabhujāṃ madhye padam ātasthuṣā tvayā / KumS, 6, 72.1 (Perf. √āsthā 1. Ā.)
āsthita - kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ / Ca, Sū., 1, 17.1 (PPP. √āsthā 1. Ā.)
āsthitavant - iti saṃcintayan viprastapa āsthitavānmuniḥ / LiPu, 2, 1, 80.1 (PPA. √āsthā 1. Ā.)
āstheya - [..] śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheyaiti // SpKāNi, 1, 4.2, 11.0 (Ger. √āsthā 1. Ā.)
āsthātum - nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na [..] SDS, Rāseśvaradarśana, 18.0 (Inf. √āsthā 1. Ā.)
āsthāya - [..] ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāyakāyāvataraṇe avatīrṇa iti // PABh, 1, 1, 39.1 (Abs. √āsthā 1. Ā.)


√āsthāpay 10. P.
to arrest, to cause to ascend, to cause to stay or stop, to constipate, to fix into, to hurt, to introduce, to put into, to stop, to strengthen
āsthāpayet - etaireva cāplāvanaiḥ phalajīmūtekṣvākudhāmārgavakuṭajakṛtavedhanahastipippalyupahitair āsthāpayet / Ca, Śār., 8, 41.11 (Opt. Pr. 3. sg. √āsthāpay 10. P.)
āsthāpayat - atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā // MBh, 12, 168, 47.2 (Impf. 3. sg. √āsthāpay 10. P.)

āsthāpita - saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ // AHS, Sū., 18, 11.2 (PPP. √āsthāpay 10. P.)
āsthāpayitavya - [..] bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ // Su, Cik., 35, 21.1 (Ger. √āsthāpay 10. P.)
āsthāpya - tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ [..] Su, Cik., 5, 19.2 (Abs. √āsthāpay 10. P.)


√āspand 1. Ā.
to palpitate, to quiver
āspandita - atha rājani kānanāvṛte puram āspanditalokalocanām / Bṛhat, 1, 91.1 (PPP. √āspand 1. Ā.)


√āspṛś 6. Ā.
to reach, to touch
āspṛśet - prāpsyase 'smadanudhyānānmā ca tvāṃ glānir āspṛśet / MBh, 12, 324, 24.1 (Opt. Pr. 3. sg. √āspṛś 6. Ā.)


√āsphālay 10. P.
to cause to flap, to rock, to shake, to tear asunder, to throw,
āsphālayati - pītaphenākṣivaktratvag āsphālayati medinīm / AHS, Utt., 7, 13.1 (Ind. Pr. 3. sg. √āsphālay 10. P.)
āsphālayet - nāsphālayet kapāṭaṃ ca syān niḥśabdaruciḥ sadā // BoCA, 5, 72.2 (Opt. Pr. 3. sg. √āsphālay 10. P.)

āsphālayant - abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ [..] Ca, Nid., 8, 8.2 (Ind. Pr. √āsphālay 10. P.)
āsphālita - kopāsphālitadīrghāgrakarāsphoṭena pātayan / MaPu, 153, 34.1 (PPP. √āsphālay 10. P.)
āsphālya - avaṣṭabdham athāsphālya vāsaḥ śaṃkarapāṇinā / MaPu, 155, 16.1 (Abs. √āsphālay 10. P.)


√āsphoṭay 10. P.
mit den Fingern knacken, to agitate quickly, to crush, to grind, to move, to shake, to split open
āsphoṭayati - āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt // Su, Utt., 62, 8.2 (Ind. Pr. 3. sg. √āsphoṭay 10. P.)
āsphoṭayanti - āsphoṭayanti pitaraḥ pranṛtyanti pitāmahāḥ / KAM, 1, 220.1 (Ind. Pr. 3. pl. √āsphoṭay 10. P.)
āsphoṭayet - nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet // MaS, 4, 64.2 (Opt. Pr. 3. sg. √āsphoṭay 10. P.)
āsphoṭayat - āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai // MBh, 12, 253, 41.2 (Impf. 3. sg. √āsphoṭay 10. P.)
āsphoṭayāmāsa - āsphoṭayāmāsa balī uttiṣṭheti ca so 'bravīt / MBh, 1, 151, 18.10 (periphr. Perf. 3. sg. √āsphoṭay 10. P.)
āsphoṭayāmāsuḥ - nedur āsphoṭayāmāsuś cikṣipuste niśācarāḥ / Rām, Yu, 48, 30.1 (periphr. Perf. 3. pl. √āsphoṭay 10. P.)

āsphoṭayant - āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare / MaPu, 173, 27.1 (Ind. Pr. √āsphoṭay 10. P.)
āsphoṭita - taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam / MBh, 3, 146, 57.1 (PPP. √āsphoṭay 10. P.)
āsphoṭya - āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ // MaPu, 136, 46.2 (Abs. √āsphoṭay 10. P.)


√āsrāvay 10. P.
to bleed, to cause to flow, to cup, to impel, to soak
āsrāvayati - [..] balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ [..] Ca, Sū., 26, 43.2 (Ind. Pr. 3. sg. √āsrāvay 10. P.)
āsrāvayet - hṛtvāśu viṭpittakaphān dhātūn āsrāvayed dravān / AHS, Kalpasiddhisthāna, 3, 24.1 (Opt. Pr. 3. sg. √āsrāvay 10. P.)

āsrāvya - yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ / Ca, Sū., 26, 85.1 (Abs. √āsrāvay 10. P.)


√āsru 1. P.
to deteriorate, to flow, to flow from, to flow near or towards, to flow off, to go off, to spring a leak, to stream
āsravati - āsravatyapi mām annaṃ punar bahuguṇaṃ bahu / MBh, 12, 172, 20.1 (Ind. Pr. 3. sg. √āsru 1. P.)
āsravet - saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān // Su, Utt., 20, 14.2 (Opt. Pr. 3. sg. √āsru 1. P.)

āsravant - antastasyāsravan doṣaḥ sūkṣmāṃ saṃjanayed gatim / AHS, Utt., 21, 30.1 (Ind. Pr. √āsru 1. P.)


√āsvad 1. P.
to consume, to eat
āsvādam - [..] pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃmadenāspṛśye // DKCar, 2, 2, 274.1 (Abs. √āsvad 1. P.)


√āsvāday 10. Ā.
to eat with a relish, to taste
āsvādayati - [..] lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā [..] Saṅgh, 1, 29.1 (Ind. Pr. 3. sg. √āsvāday 10. Ā.)
āsvādayanti - [..] pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā [..] Saṅgh, 1, 31.1 (Ind. Pr. 3. pl. √āsvāday 10. Ā.)
āsvādayet - āsvādayet svādumustānāṃ svarasaṃ dantapīḍitam // RRĀ, Ras.kh., 4, 40.3 (Opt. Pr. 3. sg. √āsvāday 10. Ā.)
āsvādayiṣyāmi - enam api tāvad rasaviśeṣam āsvādayiṣyāmi // TAkh, 1, 144.1 (Fut. 1. sg. √āsvāday 10. Ā.)
āsvādayiṣyasi - akiṃcanaḥ paripatan sukham āsvādayiṣyasi / MBh, 12, 170, 7.1 (Fut. 2. sg. √āsvāday 10. Ā.)
āsvādyate - tiktaśca picumandādau vyaktamāsvādyate rasaḥ // RājNi, Rogādivarga, 79.0 (Ind. Pass. 3. sg. √āsvāday 10. Ā.)
āsvādyatām - eṣā dhanapateḥ śeṣā svādur āsvādyatām iti // Bṛhat, 13, 5.2 (Imper. Pass. 3. sg. √āsvāday 10. Ā.)

āsvādayant - [..] sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya [..] Su, Cik., 29, 10.1 (Ind. Pr. √āsvāday 10. Ā.)
āsvādita - ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar [..] SpKāNi, Caturtho niḥṣyandaḥ, 2.2, 6.2 (PPP. √āsvāday 10. Ā.)
āsvādya - [..] puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam [..] DKCar, 2, 2, 13.1 (Ger. √āsvāday 10. Ā.)
āsvādayitum - [..] punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā [..] Saṅgh, 1, 31.1 (Inf. √āsvāday 10. Ā.)
āsvādya - sahakārarasonmiśrān āsvādya priyayārpitān / AHS, Sū., 3, 21.1 (Abs. √āsvāday 10. Ā.)
āsvādyamāna - āsvādyamāno dehasya hlādano 'kṣaprasādanaḥ // AHS, Sū., 10, 2.2 (Ind. Pass. √āsvāday 10. Ā.)


√āhan 2. Ā.
to assault, to attack, to beat, to beat or cause to sound, to contradict, to fasten, to hit, to make away with one's self, to strike at,
āhanti - yat pātram āhanti phaḍḍhato 'sāviti // Kauś, 6, 1, 21.0 (Ind. Pr. 3. sg. √āhan 2. Ā.)
āghnanti - yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ // MBh, 1, 133, 19.3 (Ind. Pr. 3. pl. √āhan 2. Ā.)
āhanyāt - abhiṣakto hyabhiṣajed āhanyād guruṇā hataḥ / MBh, 3, 30, 26.1 (Opt. Pr. 3. sg. √āhan 2. Ā.)
āhantāsmi - ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ / MBh, 12, 148, 19.1 (periphr. Fut. 1. sg. √āhan 2. Ā.)
āhanat - abhiplutya svagadayā hato 'sīty āhanaddharim // BhāgP, 3, 19, 8.2 (them. Aor. 3. sg. √āhan 2. Ā.)
ājaghne - ājaghne sa tu tāṃ saumya gadayā kovido 'hanat // BhāgP, 3, 18, 17.2 (Perf. 3. sg. √āhan 2. Ā.)
ājaghnatuḥ - vajrair iva mahāvegair ājaghnatur amarṣaṇau // MBh, 3, 154, 53.2 (Perf. 3. du. √āhan 2. Ā.)
ājaghnire - tūrṇam ājaghnire hṛṣṭāstāvakā jitakāśinaḥ // MBh, 7, 172, 29.2 (Perf. 3. pl. √āhan 2. Ā.)
āhanyate - ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ // Su, Utt., 42, 124.2 (Ind. Pass. 3. sg. √āhan 2. Ā.)

ājaghnivas - tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ / MaPu, 49, 62.1 (Perf. √āhan 2. Ā.)
āhata - tathā dagdhāhatabhraṣṭayonikarṇaśiroruji // AHS, Sū., 16, 11.2 (PPP. √āhan 2. Ā.)
āhantum - tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ // H, 2, 84.7 (Inf. √āhan 2. Ā.)
āhatya - āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ / MaPu, 148, 39.1 (Abs. √āhan 2. Ā.)
āhanyamāna - teṣām āhanyamānānāṃ bāṇatomaravṛṣṭibhiḥ / MBh, 7, 19, 42.1 (Ind. Pass. √āhan 2. Ā.)


√āhāray 10. P.
to cause to bring, to collect, to eat, to enjoy, to manifest, to procure, to seek to get, to take for one's self, to utter
āhārayati - [..] praṇīyamānaḥ prāṅṇāyate tasmād ācamanīyaṃ pūrvam āhārayati sa yadācāmati trir ācāmati dviḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Ind. Pr. 3. sg. √āhāray 10. P.)
āhārayanti - ayācyaṃ caiva yācante 'bhojyānyāhārayanti ca // MBh, 12, 56, 50.2 (Ind. Pr. 3. pl. √āhāray 10. P.)
āhārayet - sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim / MaS, 7, 80.1 (Opt. Pr. 3. sg. √āhāray 10. P.)
āhārayat - roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // Rām, Bā, 59, 19.2 (Impf. 3. sg. √āhāray 10. P.)
āhārayan - dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ // MBh, 3, 23, 19.2 (Impf. 3. pl. √āhāray 10. P.)
āhārayiṣyāmi - karam āhārayiṣyāmi kathaṃ śokaparāyaṇān // MBh, 14, 3, 14.2 (Fut. 1. sg. √āhāray 10. P.)
āhārayiṣyati - sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati // Rām, Yu, 27, 10.2 (Fut. 3. sg. √āhāray 10. P.)
āhārayāmāsa - balam āhārayāmāsa yad vāyor jagataḥ kṣaye / MBh, 1, 142, 24.4 (periphr. Perf. 3. sg. √āhāray 10. P.)
āhārayāṃcakruḥ - harṣam āhārayāṃcakrur vijahruś ca mudā yutāḥ // MBh, 3, 178, 50.2 (periphr. Perf. 3. pl. √āhāray 10. P.)

āhārita - prītisamānāś cāhāritāḥ // KāSū, 1, 4, 8.4 (PPP. √āhāray 10. P.)
āhārya - pakṣavanta ivāhāryā darīdāritacañcavaḥ / Bṛhat, 18, 489.1 (Ger. √āhāray 10. P.)
āhārya - bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet / ĀK, 2, 8, 131.1 (Abs. √āhāray 10. P.)


√āhu 3. P.
to offer an oblation, to sacrifice, to sprinkle
ājuhāva - [..] tan me hvayeti tam ājuhāva tam abhyuvācāsāv iti 3 iti kiṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.2 (Perf. 3. sg. √āhu 3. P.)
ājuhuvuḥ - sarpān ājuhuvustatra sarvān agnimukhe tadā // MBh, 1, 47, 19.2 (Perf. 3. pl. √āhu 3. P.)

āhuta - avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ // MaS, 12, 68.2 (PPP. √āhu 3. P.)
āhūya - tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam [..] TantS, 17, 4.0 (Abs. √āhu 3. P.)
āhūyamāna - tasminn āhūyamāne 'stre hūyamāne ca pāvake / Rām, Yu, 60, 27.1 (Ind. Pass. √āhu 3. P.)


√āhutīkṛ 8. P.
to sacrifice
āhutīkartum - [..] śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartumudyuktāsīd iti // DKCar, Pūrvapīṭhikā, 4, 7.2 (Inf. √āhutīkṛ 8. P.)
āhutīkṛtya - [..] samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtyataḍitsamānakāntiṃ divyāṃ tasgplalabhata // DKCar, Pūrvapīṭhikā, 2, 14.1 (Abs. √āhutīkṛ 8. P.)


√āhṛ 1. Ā.
to bring, to bring home, to bring near, to conceive, to deliver, to enjoy, to fetch, to fetch for one's self, to get, to give, to manifest, to offer, to put on, to reach forth, to receive, to speak, to take, to take away, to take for one's self, to use, to utter
āharāmi - āharāmi tavādyāhaṃ niṣkādīnyajināni ca / MBh, 1, 67, 3.1 (Ind. Pr. 1. sg. √āhṛ 1. Ā.)
āharati - [..] varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ [..] Saṅgh, 1, 36.1 (Ind. Pr. 3. sg. √āhṛ 1. Ā.)
āharanti - granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti / RCint, 1, 7.1 (Ind. Pr. 3. pl. √āhṛ 1. Ā.)
āhareya - priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān // Bṛhat, 14, 125.2 (Opt. Pr. 1. sg. √āhṛ 1. Ā.)
āharet - sāṅge jāte maheśāni cāthavā balim āharet // MBhT, 6, 30.2 (Opt. Pr. 3. sg. √āhṛ 1. Ā.)
āhareyuḥ - āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā / MBh, 3, 2, 8.1 (Opt. Pr. 3. pl. √āhṛ 1. Ā.)
āhara - ānayeṅgudīpiṇyākaṃ cīram āhara cottaram / Rām, Ay, 95, 21.1 (Imper. Pr. 2. sg. √āhṛ 1. Ā.)
āharata - yojayadhvaṃ rathān āśu prāsān āharateti ca / MBh, 1, 212, 17.1 (Imper. Pr. 2. pl. √āhṛ 1. Ā.)
āharantu - āharantu ca vastrāṇi kauśikānyajināni ca // MBh, 4, 15, 2.2 (Imper. Pr. 3. pl. √āhṛ 1. Ā.)
āharam - snātas tarpitadevaś ca paścād amṛtam āharam // Bṛhat, 18, 507.2 (Impf. 1. sg. √āhṛ 1. Ā.)
āharat - tam āharat yenāyajata tasyāgnir hotāsīt vāyur adhvaryuḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 13.1 (Impf. 3. sg. √āhṛ 1. Ā.)
āharan - [..] nāma ṛṣayo 'lpasvā āsaṃsta imamekagumagniṣṭomaṃ dadṛśustamāharaṃstenāyajanta te svaryayuḥ sa ya icchetsvariyāmiti [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 17.0 (Impf. 3. pl. √āhṛ 1. Ā.)
āhariṣyāmi - āhariṣyāmi te nityaṃ mūlāni ca phalāni ca / Rām, Ay, 28, 9.1 (Fut. 1. sg. √āhṛ 1. Ā.)
āhariṣyasi - rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // Rām, Ār, 36, 20.2 (Fut. 2. sg. √āhṛ 1. Ā.)
āhariṣyati - āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā // Rām, Bā, 10, 7.2 (Fut. 3. sg. √āhṛ 1. Ā.)
āhartāsi - sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa / Rām, Utt, 74, 12.1 (periphr. Fut. 2. sg. √āhṛ 1. Ā.)
āhartā - vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ // MBh, 1, 114, 35.2 (periphr. Fut. 3. sg. √āhṛ 1. Ā.)
ājahāra - tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti / ChāUp, 4, 2, 5.1 (Perf. 1. sg. √āhṛ 1. Ā.)
ājahartha - tvam ājahartha devānām eko vīra śriyaṃ parām / MBh, 14, 5, 22.1 (Perf. 2. sg. √āhṛ 1. Ā.)
ājahāra - jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān / RājNi, Ānūpādivarga, 22.1 (Perf. 3. sg. √āhṛ 1. Ā.)
ājahratuḥ - ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām // KumS, 1, 33.2 (Perf. 3. du. √āhṛ 1. Ā.)
ājahruḥ - tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // Rām, Ay, 29, 20.3 (Perf. 3. pl. √āhṛ 1. Ā.)
āhriyate - āhriyata ityāhāro bheṣajamapi // ĀyDī, Sū., 26, 85.2, 2.0 (Ind. Pass. 3. sg. √āhṛ 1. Ā.)

āharant - āste 'vamatyopanyastaṃ gṛhapāla ivāharan / BhāgP, 3, 30, 15.1 (Ind. Pr. √āhṛ 1. Ā.)
āhariṣyant - āhariṣyann ayaṃ nūnaṃ prītiṃ vo vardhayiṣyati // MBh, 1, 175, 19.3 (Fut. √āhṛ 1. Ā.)
āhṛta - hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām // SātT, 2, 35.2 (PPP. √āhṛ 1. Ā.)
āhṛtava - vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim / MaPu, 167, 66.1 (PPA. √āhṛ 1. Ā.)
āharaṇīya - yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // RCint, 7, 3.2 (Ger. √āhṛ 1. Ā.)
āhartum - dharme prayatamānasya yajñaṃ cāhartum icchataḥ / Rām, Bā, 57, 20.1 (Inf. √āhṛ 1. Ā.)
āhṛtya - dūrād āhṛtya samidhaḥ saṃnidadhyād vihāyasi / MaS, 2, 186.1 (Abs. √āhṛ 1. Ā.)
āhriyamāṇa - dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ / MBh, 12, 152, 18.1 (Ind. Pass. √āhṛ 1. Ā.)


√āhṛṣ 4. P.
to shiver, to shudder
āhṛṣṭa - āhṛṣṭaparapuṣṭeṣu divaseṣu mahībhujā // Bṛhat, 19, 27.2 (PPP. √āhṛṣ 4. P.)


√āhlāday 10. P.
to gladden, to refresh, to revive
āhlādayant - himavattoyapūrṇābhirbhābhirāhlādayañjagat // MaPu, 174, 24.2 (Ind. Pr. √āhlāday 10. P.)
āhlādita - kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // BoCA, 10, 12.2 (PPP. √āhlāday 10. P.)
āhlādayitum - tasyāhlādayituṃ cakṣur eṣa mandāyate raviḥ // Bṛhat, 14, 50.2 (Inf. √āhlāday 10. P.)


√āhvā 4. Ā.
to call near, to call to, to cause to summon, to challenge, to challenge, to cite, to emulate, to invite, to invoke, to proclaim, to provoke, to summon
āhvaye - āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca / Rām, Ay, 85, 11.1 (Ind. Pr. 1. sg. √āhvā 4. Ā.)
āhvayasi - yadyevaṃ manyase bhīru kim āhvayasi bhāskaram / MBh, 1, 104, 9.39 (Ind. Pr. 2. sg. √āhvā 4. Ā.)
āhvayati - yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge // Rām, Yu, 17, 15.3 (Ind. Pr. 3. sg. √āhvā 4. Ā.)
āhvayanti - saṃśaptakāśca māṃ rājann āhvayanti punaḥ punaḥ // MBh, 7, 16, 39.2 (Ind. Pr. 3. pl. √āhvā 4. Ā.)
āhvayeyam - anujñātā tvayā devam āhvayeyam ahaṃ nṛpa / MBh, 1, 113, 37.1 (Opt. Pr. 1. sg. √āhvā 4. Ā.)
āhvayethāḥ - āhvayethā mahābāho tato hantāsi rākṣasaṃ // Rām, Utt, 55, 18.2 (Opt. Pr. 2. sg. √āhvā 4. Ā.)
āhvayet - aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet / RRS, 6, 31.1 (Opt. Pr. 3. sg. √āhvā 4. Ā.)
āhvaya - gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam // Rām, Ki, 12, 13.2 (Imper. Pr. 2. sg. √āhvā 4. Ā.)
āhvayatām - kaścid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu / MBh, 7, 16, 6.1 (Imper. Pr. 3. sg. √āhvā 4. Ā.)
āhvayat - ātithyasya kriyāhetor viśvakarmāṇam āhvayat // Rām, Ay, 85, 10.2 (Impf. 3. sg. √āhvā 4. Ā.)
āhvayan - yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan / MaPu, 47, 62.1 (Impf. 3. pl. √āhvā 4. Ā.)
āhvayiṣyati - bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ / MBh, 3, 78, 14.1 (Fut. 3. sg. √āhvā 4. Ā.)
ājuhāva - athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // Rām, Ay, 52, 1.2 (Perf. 3. sg. √āhvā 4. Ā.)
āhvayāmāsa - āhvayāmāsa duṣṭātmā yuddhāyaiva muhur muhuḥ // MBh, 3, 21, 17.2 (periphr. Perf. 3. sg. √āhvā 4. Ā.)
āhvayāmāsuḥ - āhvayāmāsus tān viprānsarve sarveśvarā iva / SkPu (Rkh), Revākhaṇḍa, 133, 19.1 (periphr. Perf. 3. pl. √āhvā 4. Ā.)
āhūyatām - tadāhūyatāṃ sārasaḥ / H, 3, 57.1 (Imper. Pass. 3. sg. √āhvā 4. Ā.)
āhūyantām - āhūyantāṃ dvijavarāḥ sabhārāśca yathāvidhi / MBh, 3, 241, 21.1 (Imper. Pass. 3. pl. √āhvā 4. Ā.)
āhūyata - tasmād eva ca sa chāttrair āhūyata dṛḍhodyamaḥ // Bṛhat, 21, 57.2 (Impf. Pass.3. sg. √āhvā 4. Ā.)

āhvayant - mattabarhinaṭāṭopam āhvayanmattakokilam // BhāgP, 3, 21, 41.2 (Ind. Pr. √āhvā 4. Ā.)
āhūta - samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ / MaS, 7, 87.1 (PPP. √āhvā 4. Ā.)
āhūtavant - śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam / MBh, 1, 71, 34.3 (PPA. √āhvā 4. Ā.)
āhvayitavya - neyam āhvayitavyā te śayane vārṣaparvaṇī // MaPu, 31, 15.2 (Ger. √āhvā 4. Ā.)
āhvātum - [..] iti kathite rājñoktam api śaknoṣi tamāhvātumiti // DKCar, 2, 2, 232.1 (Inf. √āhvā 4. Ā.)
āhūya - kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ // JanM, 1, 171.2 (Abs. √āhvā 4. Ā.)
āhūyamāna - punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat [..] Ca, Vim., 8, 20.5 (Ind. Pass. √āhvā 4. Ā.)


√āhvānay 10. P.

āhvānayet - asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ // KātSm, 1, 96.2 (Opt. Pr. 3. sg. √āhvānay 10. P.)

āhvānita - devair āhvānitā tatra mahāpuṇyā ca bhāratī / SkPu (Rkh), Revākhaṇḍa, 49, 12.1 (PPP. √āhvānay 10. P.)


√āhvāyay 10. P.
āhvāyya - atha śāṇḍilyam āhvāyya kṛtvā vigatabandhanam / Bṛhat, 2, 72.1 (Abs. √āhvāyay 10. P.)


√i 1. P.
to advance, to appear, to approach any one with requests, to approach with prayers, to arrive at, to ask, to blow, to come, to come to, to fall into, to flow, to gain by asking, to get about, to get about, to go, to go to or towards to come back again, to make one's appearance, to obtain, to reach, to request, to return, to run, to spread, to spread, to succeed, to undertake anything to go quickly or repeatedly, to walk, to wander
emi - bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi // Bhai, 1, 6.2 (Ind. Pr. 1. sg. √i 1. P.)
eṣi - kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / Rām, Ay, 94, 12.1 (Ind. Pr. 2. sg. √i 1. P.)
eti - mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī / Bhai, 1, 7.1 (Ind. Pr. 3. sg. √i 1. P.)
yanti - [..] tebhya eva procya svargaṃ lokaṃ yanti // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. pl. √i 1. P.)
iyām - [..] dadṛśustamāharaṃstenāyajanta te svaryayuḥ sa ya icchetsvariyāmitisa etenaikagunāgniṣṭomena yajeteti brāhmaṇam // GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 17.0 (Opt. Pr. 1. sg. √i 1. P.)
iyāt - anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // MaS, 5, 143.2 (Opt. Pr. 3. sg. √i 1. P.)
ihi - sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ // Ca, Nid., 4, 16.2 (Imper. Pr. 2. sg. √i 1. P.)
etu - kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // Rām, Ār, 11, 13.2 (Imper. Pr. 3. sg. √i 1. P.)
itām - bhūyo mamāntikam itāṃ tad anugraho me yat kalpatām [..] BhāgP, 3, 16, 12.2 (Imper. Pr. 3. du. √i 1. P.)
ita - ita gurupūjāvidhiḥ // TantS, Viṃśam āhnikam, 65.0 (Imper. Pr. 2. pl. √i 1. P.)
yantu - [..] pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa [..] ViSmṛ, 73, 12.1 (Imper. Pr. 3. pl. √i 1. P.)
aiḥ - jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ // GarPu, 1, 150, 11.2 (Impf. 2. sg. √i 1. P.)
ait - [..] ha snātaṃ kumārīm iva nirīkṣante 'thaid brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.2 (Impf. 3. sg. √i 1. P.)
āyan - oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān [..] ŚirUp, 1, 1.1 (Impf. 3. pl. √i 1. P.)
eṣyāmi - tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // Rām, Ay, 18, 38.3 (Fut. 1. sg. √i 1. P.)
eṣyasi - [..] kimuta sakale jāte vāhṇi priya tvamihaiṣyasi / AmŚ, 1, 9.1 (Fut. 2. sg. √i 1. P.)
eṣyati - mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // BoCA, 2, 33.2 (Fut. 3. sg. √i 1. P.)
eṣyāvaḥ - vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau // MBh, 5, 57, 14.2 (Fut. 1. du. √i 1. P.)
eṣyataḥ - matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ / MBh, 3, 281, 93.1 (Fut. 3. du. √i 1. P.)
eṣyāmaḥ - kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // Rām, Ay, 46, 12.2 (Fut. 1. pl. √i 1. P.)
eṣyatha - idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha / MBh, 1, 131, 10.2 (Fut. 2. pl. √i 1. P.)
eṣyanti - yadā tu nipatiṣyanti vaśam eṣyanti me tadā // H, 1, 37.4 (Fut. 3. pl. √i 1. P.)
etā - [..] ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ [..] ChāUp, 3, 6, 4.1 (periphr. Fut. 3. sg. √i 1. P.)
iyāya - [..] sa ha svenātimānena mānuṣaṃ vittaṃ neyāya taṃ mātovāca ta evaitad annam [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 10.0 (Perf. 3. sg. √i 1. P.)
īyatuḥ - sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ // Rām, Yu, 114, 13.2 (Perf. 3. du. √i 1. P.)
īyuḥ - [..] brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇīm āmeyuriṣṭāpūrtasukṛtadraviṇam avarundhyād iti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.1 (Perf. 3. pl. √i 1. P.)
īyate - ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate / SātT, 1, 1.2 (Ind. Pass. 3. sg. √i 1. P.)

yant - [..] yajñasyāntaragād iti tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 2.0 (Ind. Pr. √i 1. P.)
eṣyant - [..] āhur upanayetainam ity āsamiddhārāt svareṣyanto 'nnam adyād athāha jaghanam āhuḥ snāpayetainam [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Fut. √i 1. P.)
eyivas - śokena ca samākrānto nidrāyā vaśam eyivān // Rām, Ay, 56, 17.2 (Perf. √i 1. P.)
ita - vinā tu pātamandoccān meṣādau tulyatām itāḥ // SūrSi, 1, 57.2 (PPP. √i 1. P.)
itya - tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam / MaS, 4, 225.1 (Abs. √i 1. P.)


√iṅg 1. Ā.
to divide or separate the members of a compound word, to go, to go to or towards, to move or agitate, to use a word or bring it into such a grammatical relation that it is considered iṅgya
iṅgati - [..] sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati // MBh, 3, 100, 18.3 (Ind. Pr. 3. sg. √iṅg 1. Ā.)
iṅganti - neṅganti tava romāṇi sthirā buddhistathā manaḥ / MBh, 12, 46, 5.1 (Ind. Pr. 3. pl. √iṅg 1. Ā.)

iṅgita - yuktihīnaṃ tad asmābhir nabhogamanam iṅgitam // Bṛhat, 18, 498.2 (PPP. √iṅg 1. Ā.)


√indh 2. Ā.
to kindle, to light, to set on fire
indhīta - vaivāhyam agnim indhīta sāyaṃ prātaryathāvidhi / KūPu, 1, 2, 48.1 (Opt. Pr. 3. sg. √indh 2. Ā.)
idhyate - sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate // MBh, 3, 140, 2.2 (Ind. Pass. 3. sg. √indh 2. Ā.)
idhyasva - ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir [..] LiPu, 2, 28, 57.1 (Imper. Pass. 2. sg. √indh 2. Ā.)
idhyatām - kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā // MūlaK, 10, 4.2 (Imper. Pass. 3. sg. √indh 2. Ā.)

indhāna - vibhāṣā veṇvindhānayoḥ // Aṣṭ, 6, 1, 215.0 (Ind. Pr. √indh 2. Ā.)
iddha - [..] vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayādṛṣṭyā abhito yāgagṛhaṃ paśyet // TantS, Trayodaśam āhnikam, 16.0 (PPP. √indh 2. Ā.)
iddhvā - tadāgnim iddhvā bhagavān saṃviveśa mahāvane // MBh, 1, 166, 43.2 (Abs. √indh 2. Ā.)
idhyamāna - tatraitat syād idhyamānam indhanaṃ bhavatīti cet / MūlaK, 10, 4.1 (Ind. Pass. √indh 2. Ā.)


√indhay 10. P.
to kindle, to make burn
indhayati - tam indhayati yan mitra tatra kiṃ nāma [..] Bṛhat, 18, 24.2 (Ind. Pr. 3. sg. √indhay 10. P.)
indhayet - pravṛttaṃ noparundheta śanair agnim ivendhayet / MBh, 12, 208, 23.1 (Opt. Pr. 3. sg. √indhay 10. P.)

indhita - jñānendhitaṃ tato jñānam arkavat saṃprakāśate // MBh, 12, 208, 23.2 (PPP. √indhay 10. P.)


√iṣ 1. P.
to assent, to choose, to concede, to desire, to intend, to seek for
icchāmi - tat sarvaṃ śrotum icchāmi yadi sneho 'sti mā prati // MBhT, 1, 21.3 (Ind. Pr. 1. sg. √iṣ 1. P.)
icchasi - [..] kavacaṃ devi kim anyac chrotum icchasi / MBhT, 7, 45.1 (Ind. Pr. 2. sg. √iṣ 1. P.)
icchati - yadā parimitāḥ siddhīr anicchan punar icchati // ŚiSūV, 1, 18.1, 7.0 (Ind. Pr. 3. sg. √iṣ 1. P.)
icchāvaḥ - bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau // Rām, Bā, 22, 8.2 (Ind. Pr. 1. du. √iṣ 1. P.)
icchathaḥ - dattāyuṣkau punar bhūyo raho jīvitum icchathaḥ // MaPu, 170, 27.3 (Ind. Pr. 2. du. √iṣ 1. P.)
icchataḥ - kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ // Rām, Ay, 31, 20.2 (Ind. Pr. 3. du. √iṣ 1. P.)
icchāmaḥ - [..] vayaṃ tu kartṛtvam api tasya icchāmaḥ // TantS, 8, 69.0 (Ind. Pr. 1. pl. √iṣ 1. P.)
icchatha - [..] me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // Rām, Ay, 3, 2.2 (Ind. Pr. 2. pl. √iṣ 1. P.)
icchanti - [..] mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ [..] MṛgṬī, Vidyāpāda, 2, 27.2, 1.0 (Ind. Pr. 3. pl. √iṣ 1. P.)
iccheyam - sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau / Rām, Ay, 9, 14.1 (Opt. Pr. 1. sg. √iṣ 1. P.)
iccheḥ - [..] tvaṃ vā dvitīyo vā jñātum iccheḥkathaṃcana // MBh, 1, 92, 33.4 (Opt. Pr. 2. sg. √iṣ 1. P.)
icchet - tasya saṃdāpayed dhīmān yasya icchet tu jīvitam // UḍḍT, 2, 44.2 (Opt. Pr. 3. sg. √iṣ 1. P.)
icchetām - icchetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau / AHS, Śār., 1, 30.1 (Opt. Pr. 3. du. √iṣ 1. P.)
iṣyeta - pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta / MaPu, 113, 15.1 (Opt. Pr. 2. pl. √iṣ 1. P.)
iccheyuḥ - naite viṣayam iccheyur dharmatyāge viśeṣataḥ / MBh, 1, 129, 18.40 (Opt. Pr. 3. pl. √iṣ 1. P.)
icchai - [..] tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva [..] TantS, 3, 12.0 (Imper. Pr. 1. sg. √iṣ 1. P.)
iccha - iccha māṃ kriyatām adya pratikarma tavottamam / Rām, Su, 18, 21.1 (Imper. Pr. 2. sg. √iṣ 1. P.)
icchatām - kāmagānāṃ samṛddhānāṃ bhūtānāṃ nāśamicchatām // MaPu, 125, 12.2 (Imper. Pr. 3. sg. √iṣ 1. P.)
icchāva - icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane // MBh, 3, 123, 3.2 (Imper. Pr. 1. du. √iṣ 1. P.)
icchāma - kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum // SkPu, 5, 20.3 (Imper. Pr. 1. pl. √iṣ 1. P.)
icchata - yadīcchata mayā dagdhuṃ tatpuraṃ sahamānavam / MaPu, 133, 15.1 (Imper. Pr. 2. pl. √iṣ 1. P.)
aiccham - tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat // LiPu, 2, 5, 131.2 (Impf. 1. sg. √iṣ 1. P.)
aicchaḥ - dagdhum aicchaśca yat kuntīṃ saputrāṃ tvam anāgasam / MBh, 7, 107, 11.1 (Impf. 2. sg. √iṣ 1. P.)
aicchat - naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān // BhāgP, 1, 7, 40.3 (Impf. 3. sg. √iṣ 1. P.)
aicchatām - [..] kila te cittaṃ madīyaṃ hartum aicchatām // Bṛhat, 17, 29.2 (Impf. 3. du. √iṣ 1. P.)
aicchan - yāvad aicchaṃs tapastepus tatprabhāvān mahābalāḥ // Ca, Cik., 1, 3, 5.2 (Impf. 3. pl. √iṣ 1. P.)
iṣiṣyasi - dīyamānaṃ yadi mayā neṣiṣyasi kathaṃcana / MBh, 12, 192, 102.2 (Fut. 2. sg. √iṣ 1. P.)
eṣiṣyati - anyat kuśalasaṃpraśnānnaiṣiṣyati janārdanaḥ // MBh, 5, 85, 13.2 (Fut. 3. sg. √iṣ 1. P.)
iyeṣa - abhigantuṃ sa kākutstham iyeṣa guruvartakam // Rām, Ay, 92, 1.2 (Perf. 3. sg. √iṣ 1. P.)
īṣuḥ - sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // Rām, Ay, 60, 13.2 (Perf. 3. pl. √iṣ 1. P.)
iṣyate - sūkṣmatvāl lakṣma tattvasya tadvidhair vedam iṣyate // RājNi, Ānūpādivarga, 7.2 (Ind. Pass. 3. sg. √iṣ 1. P.)
iṣyante - tācchīlyādiṣu ceṣyante sarva eva tṛnādayaḥ / KāvAl, 6, 48.1 (Ind. Pass. 3. pl. √iṣ 1. P.)
iṣyatām - ihāpi gomukhaprāptiḥ phalam uttamam iṣyatām // Bṛhat, 24, 53.2 (Imper. Pass. 3. sg. √iṣ 1. P.)
iṣyeta - [..] ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta // MṛgṬī, Vidyāpāda, 12, 15.1, 2.0 (Opt. P. Pass. 3. sg. √iṣ 1. P.)

icchant - [..] sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya [..] TantS, 8, 69.0 (Ind. Pr. √iṣ 1. P.)
iṣṭa - [..] vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭamaniṣṭasampādanāt // SaAHS, Sū., 16, 3.1, 12.0 (PPP. √iṣ 1. P.)
iṣṭavant - etena neṣṭavān kaścid ṛte viṣṇuṃ purātanam // MBh, 3, 241, 32.2 (PPA. √iṣ 1. P.)
eṣṭavya - [..] bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyāniḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ // MṛgṬī, Vidyāpāda, 2, 14.2, 2.1 (Ger. √iṣ 1. P.)
iṣṭvā - paurṇamāsena haviṣā iṣṭvā tasminprajāpatim / MaPu, 50, 62.2 (Abs. √iṣ 1. P.)
iṣyamāṇa - evaṃ ceṣyamāṇe sarpābhāve 'pi sarpa eva syāt // MṛgṬī, Vidyāpāda, 2, 18.1, 8.0 (Ind. Pass. √iṣ 1. P.)


√iṣ 9. P.

iyeṣa - anujñātaḥ kaco gantumiyeṣa tridaśālayam // MaPu, 25, 66.3 (Perf. 3. sg. √iṣ 9. P.)

eṣitavya - jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām // KumS, 7, 88.2 (Ger. √iṣ 9. P.)


√īkṣ 4. P.
to behold, to consider, to foretell for, to gaze at, to have a thought, to look, to look at, to observe, to regard, to see, to see in one's mind, to think, to view, to watch over
īkṣe - āvapantīṃ svaśāvānām īkṣe putravatīm iti // Bṛhat, 4, 60.2 (Ind. Pr. 1. sg. √īkṣ 4. P.)
īkṣase - tena sattvaparo bhūtvā kāye'sminyadyadīkṣase / BoCA, 8, 139.1 (Ind. Pr. 2. sg. √īkṣ 4. P.)
īkṣate - [..] bhriyamāṇa imāṃl lokān janayate 'thāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Ind. Pr. 3. sg. √īkṣ 4. P.)
īkṣāmahe - kāmam īkṣāmahe sarve duryodhana tavepsitam / MBh, 3, 8, 12.2 (Ind. Pr. 1. pl. √īkṣ 4. P.)
īkṣante - yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ / MṛgT, Vidyāpāda, 5, 15.1 (Ind. Pr. 3. pl. √īkṣ 4. P.)
īkṣeya - ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ / KāvAl, 2, 69.1 (Opt. Pr. 1. sg. √īkṣ 4. P.)
īkṣeta - sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet / AHS, Sū., 2, 39.1 (Opt. Pr. 3. sg. √īkṣ 4. P.)
īkṣeran - rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān // MaS, 3, 239.2 (Opt. Pr. 3. pl. √īkṣ 4. P.)
īkṣasva - ātmanīkṣasva vitatam ātmānaṃ mayy adhīśvare // BhāgP, 11, 7, 9.2 (Imper. Pr. 2. sg. √īkṣ 4. P.)
īkṣatām - [..] tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃkriyāḥ // BhāgP, 11, 1, 6.2 (Imper. Pr. 3. sg. √īkṣ 4. P.)
aikṣe - tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam / Bṛhat, 18, 518.1 (Impf. 1. sg. √īkṣ 4. P.)
aikṣata - [..] svayaṃ tv ekam eva tad aikṣata mahad vai yakṣaṃ tad ekam [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 1.1 (Impf. 3. sg. √īkṣ 4. P.)
aikṣanta - athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ / Bṛhat, 3, 83.1 (Impf. 3. pl. √īkṣ 4. P.)
aikṣiṣṭa - aikṣiṣṭa pārvatīṃ śambhur lalāṭāt teja āpatat // GokP, 10, 30.2 (athem. is-Aor. 3. sg. √īkṣ 4. P.)
īkṣyate - yady api kvāpi naṣṭāṅkasaṃkhyāniyatir īkṣyate / RājNi, Guḍ, 11.1 (Ind. Pass. 3. sg. √īkṣ 4. P.)

īkṣamāṇa - [..] tāsu svāṃ chāyām apaśyat tām asyekṣamāṇasya svayaṃ reto 'skandat tad apsu [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 3.0 (Ind. Pr. √īkṣ 4. P.)
īkṣita - vārāṇasīpradahano nāradekṣitavaibhavaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.2 (PPP. √īkṣ 4. P.)
īkṣaṇīya - vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye / BhāgP, 1, 9, 39.1 (Ger. √īkṣ 4. P.)
īkṣitum - adabhradayayā dṛṣṭyā āpannān arhasīkṣitum // BhāgP, 3, 15, 9.2 (Inf. √īkṣ 4. P.)
īkṣya - ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā // MaS, 5, 87.2 (Abs. √īkṣ 4. P.)
īkṣyamāṇa - [..] yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan [..] SpKāNi, 1, 2.2, 32.0 (Ind. Pass. √īkṣ 4. P.)


√īkṣay 10. Ā.

īkṣayet - haviḥśeṣaṃ svayaṃ prāśya candrahāsyeśamīkṣayet // SkPu (Rkh), Revākhaṇḍa, 190, 22.2 (Opt. Pr. 3. sg. √īkṣay 10. Ā.)
īkṣaya - viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ / BhāgP, 1, 9, 31.1 (Imper. Pr. 2. sg. √īkṣay 10. Ā.)


√īḍ 2. Ā.
to ask for, to implore, to praise, to request
īḍe - agnim īḍe purohitaṃ yajñasya devam ṛtvijam / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 29.2 (Ind. Pr. 1. sg. √īḍ 2. Ā.)
īḍire - antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire // Rām, Ār, 4, 10.2 (Perf. 3. pl. √īḍ 2. Ā.)

īḍita - devakṛd devabhṛd devo deveḍitapadāmbujaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 (PPP. √īḍ 2. Ā.)
īḍitavya - [..] avāpyate tapobhis tallabdhvā na paripaṇena heḍitavyam / MBh, 12, 309, 23.1 (Ger. √īḍ 2. Ā.)
īḍyamāna - [..] tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt / BhāgP, 3, 5, 11.1 (Ind. Pass. √īḍ 2. Ā.)


√īr 4. P.
to agitate, to elevate, to go away, to raise, to retire
īrate - itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā / MaPu, 154, 465.1 (Ind. Pr. 3. pl. √īr 4. P.)

īryamāṇa - dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ / SātT, 2, 14.1 (Ind. Pass. √īr 4. P.)


√īray 10. Ā.
to bring to life, to proclaim
īrayāmi - [..] stha sarve satyām etāṃ bhāratīm īrayāmi // MBh, 6, 116, 50.2 (Ind. Pr. 1. sg. √īray 10. Ā.)
īrayati - īrayatyaṅgam aṅgāni tathā rājann imāḥ prajāḥ // MBh, 3, 31, 22.2 (Ind. Pr. 3. sg. √īray 10. Ā.)
īrayanti - saṃhitām īrayanti sma padakramayutāṃ tu te // MBh, 1, 64, 33.2 (Ind. Pr. 3. pl. √īray 10. Ā.)
īrayet - [..] hitaṃ mitaṃ cādyān na vegān īrayedbalāt / AHS, Sū., 2, 19.1 (Opt. Pr. 3. sg. √īray 10. Ā.)
īraya - sarasvatīm īraya vedajuṣṭām ekākṣarāṃ bahurūpāṃ virājam / MBh, 3, 133, 8.2 (Imper. Pr. 2. sg. √īray 10. Ā.)
īrayat - tatheti kṛcchrād iva vācam īrayaj janārdanaṃ sampratipūjya pārthiva // MBh, 14, 15, 34.2 (Impf. 3. sg. √īray 10. Ā.)
airayan - pravavur vāyavaś caṇḍās tamaḥ pāṃsavam airayan / BhāgP, 3, 19, 18.1 (Impf. 3. pl. √īray 10. Ā.)
īryate - vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate // ŚiSūV, 1, 5.1, 4.2 (Ind. Pass. 3. sg. √īray 10. Ā.)

īrayant - vavau vāyuḥ suduḥsparśaḥ phūtkārān īrayan muhuḥ / BhāgP, 3, 17, 5.1 (Ind. Pr. √īray 10. Ā.)
īrita - kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni // RājNi, Gr., 10.2 (PPP. √īray 10. Ā.)


√īrṣy 1. P.

īrṣyati - viḍambayati saṃdhatte hasatīrṣyaty asūyati // KāvĀ, Dvitīyaḥ paricchedaḥ, 62.2 (Ind. Pr. 3. sg. √īrṣy 1. P.)
īrṣyet - saṃpadvipatsv ekamanā hetāvīrṣyet phale na tu // AHS, Sū., 2, 25.2 (Opt. Pr. 3. sg. √īrṣy 1. P.)


√īś 2. P.
to allow, to be master of, to be valid or powerful, to behave like a master, to belong to, to command, to dispose of, to own, to possess, to reign, to rule
īṣṭe - parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti [..] MṛgṬī, Vidyāpāda, 1, 1.2, 17.0 (Ind. Pr. 3. sg. √īś 2. P.)
īśate - [..] ucyate īśānaḥ yaḥ sarvān devān īśateīśānībhir jananībhiś ca śaktibhiḥ / ŚirUp, 1, 35.13 (Ind. Pr. 3. pl. √īś 2. P.)
īśe - vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam // MBh, 3, 26, 10.2 (Perf. 3. sg. √īś 2. P.)

īśāna - aṇimā laghimā prāptir īśānaṃ jyotir avyayam // MBh, 12, 291, 15.3 (Ind. Pr. √īś 2. P.)
īśita - lohavedhastvayā deva yaddattaṃ paramīśitaḥ / SDS, Rāseśvaradarśana, 24.2 (PPP. √īś 2. P.)
īśitavya - parameśvaratā jayatyapūrvā tava sarveśa yadīśitavyaśūnyā / SpKāNi, 1, 2.2, 35.2 (Ger. √īś 2. P.)
īśitum - naiveśituṃ prabhur bhūmna īśvaro dhāmamāninām // BhāgP, 3, 11, 39.2 (Inf. √īś 2. P.)
īśyamāṇa - [..] karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya [..] TantS, 3, 12.0 (Ind. Pass. √īś 2. P.)


√īh 1. P.
to aim at, to attempt, to desire, to endeavour to obtain, to have in mind, to long for, to take care of, to think of
īhe - vāhanatvaṃ taveśāna nityamīhe prasīda me / LiPu, 1, 72, 173.1 (Ind. Pr. 1. sg. √īh 1. P.)
īhase - na kartā nehase kiṃcij jaḍonmattapiśācavat // BhāgP, 11, 7, 28.2 (Ind. Pr. 2. sg. √īh 1. P.)
īhate - sa eva siddho lokeśo nirvāṇapadam īhate // MBhT, 7, 41.2 (Ind. Pr. 3. sg. √īh 1. P.)
īhante - gopāyanti sma bhūtāni īhante hyanukampayā // MaPu, 126, 32.2 (Ind. Pr. 3. pl. √īh 1. P.)
īheta - pañcaitān vistaro hanti tasmān neheta vistaram // MaS, 3, 126.2 (Opt. Pr. 3. sg. √īh 1. P.)
īheyuḥ - naite jātu punar yuddham īheyur iti me matiḥ / MBh, 7, 21, 12.1 (Opt. Pr. 3. pl. √īh 1. P.)
īhasva - ārādhayitum īhasva samyak paricarasva tam / MBh, 1, 96, 53.120 (Imper. Pr. 2. sg. √īh 1. P.)
aihata - sātha mānarthakaṃ jñātvā nirvāsayitum aihata // Bṛhat, 18, 297.2 (Impf. 3. sg. √īh 1. P.)
īhatuḥ - prayatnavantau tat karma īhatur baladarpitau // Rām, Utt, 34, 18.2 (Perf. 3. du. √īh 1. P.)

īhamāna - pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ // MaS, 3, 205.2 (Ind. Pr. √īh 1. P.)
īhita - apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ / BhāgP, 1, 8, 37.1 (PPP. √īh 1. P.)
īhitum - na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam / MBh, 12, 171, 9.1 (Inf. √īh 1. P.)


√ukṣ 6. Ā.
to be strong, to emit, to emit seed, to sprinkle, to wet
ukṣatu - vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām // KāvAl, 3, 55.2 (Imper. Pr. 3. sg. √ukṣ 6. Ā.)

ukṣant - aśrubhir bhūmim ukṣantī śocantī sā manasvinī / MBh, 1, 96, 53.58 (Ind. Pr. √ukṣ 6. Ā.)
ukṣita - [..] mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ / BhāgP, 3, 16, 11.1 (PPP. √ukṣ 6. Ā.)


√ukṣay 10. P.
to consecrate, to sprinkle
ukṣayet - sāvitryā daśakṛtvo'dbhirmantritābhistadukṣayet // ParāṬī, Ācārakāṇḍa, 2, 15.2, 289.3 (Opt. Pr. 3. sg. √ukṣay 10. P.)


√uc 4. P.
to be accustomed, to be fond of, to be suitable, to delight in, to fit, to suit, to take pleasure in
ucyant - āha yadyevaṃ tasmād ucyatāṃ devapitṝṇāṃ ko doṣaḥ yasmāt te [..] PABh, 2, 10, 7.0 (Ind. Pr. √uc 4. P.)
ucita - svasaṃskārocitād bhogād apracyāvaḥ śarīriṇām // MṛgṬī, Vidyāpāda, 2, 4.2, 3.1 (PPP. √uc 4. P.)


√uccar 1. Ā.
to ascend, to be unfaithful to, to emit, to go forth, to go upwards, to issue forth, to leave, to let the contents issue out, to pronounce, to quit, to rise, to sin against, to trespass against, to utter
uccare - imām avasthāṃ bhuktvāhaṃ kaṃcicchape na coccare / SkPu (Rkh), Revākhaṇḍa, 171, 32.1 (Ind. Pr. 1. sg. √uccar 1. Ā.)
uccaret - tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā / MaS, 4, 49.1 (Opt. Pr. 3. sg. √uccar 1. Ā.)
uccacāra - sarasvatīm uccacāra tatra sārasvato 'bhavat // MBh, 12, 337, 37.2 (Perf. 3. sg. √uccar 1. Ā.)
ucceruḥ - puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān / MaPu, 131, 14.1 (Perf. 3. pl. √uccar 1. Ā.)

uccarant - gacchettatra mahāvīraḥ sādhako mantramuccaran // RRĀ, Ras.kh., 8, 103.2 (Ind. Pr. √uccar 1. Ā.)
uccarita - sakṛd uccarite mantre mahāpuṇyaṃ prajāyate / UḍḍT, 8, 10.1 (PPP. √uccar 1. Ā.)


√uccal 1. Ā.
to free or loosen one's self from, to go or move away from, to set out, to spring or jump up
uccalati - ākṣipto bhujadaṇḍena yathoccalati kandukaḥ / GorŚ, 1, 37.1 (Ind. Pr. 3. sg. √uccal 1. Ā.)
uccalet - nāḍī madhyavahāṅguṣṭhamūle yātyarthamuccalet / ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 9.2 (Opt. Pr. 3. sg. √uccal 1. Ā.)
udacalam - [..] pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam // DKCar, 2, 2, 69.1 (Impf. 1. sg. √uccal 1. Ā.)
uccacāla - bhikṣāvelāpadeśena tam āmantryoccacāla sā // Bṛhat, 22, 208.2 (Perf. 3. sg. √uccal 1. Ā.)

uccalita - yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim / Bṛhat, 4, 16.1 (PPP. √uccal 1. Ā.)


√uccāṭay 10. Ā.
to drive away, to expel, to scare, [rel.] to make someone stop his usual occupation
uccāṭayati - [..] sahasraikaṃ hunet yasya nāmnā tam uccāṭayati // UḍḍT, 14, 14.2 (Ind. Pr. 3. sg. √uccāṭay 10. Ā.)
uccāṭayet - kṣipec chirasi śatrūṇāṃ tūrṇam uccāṭayed ripum // UḍḍT, 1, 37.2 (Opt. Pr. 3. sg. √uccāṭay 10. Ā.)
uccāṭaya - [..] namo bhagavate śrīuḍḍāmareśvarāya amukam uccāṭaya uccāṭayavidveṣaya vidveṣaya svāhā / UḍḍT, 1, 53.1 (Imper. Pr. 2. sg. √uccāṭay 10. Ā.)


√uccāray 10. P.
to cause to sound, to declare, to discharge feces, to emit, to evacuate the body by excretion, to pronounce, to utter
uccārayati - evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca / SKBh, 33.2, 1.6 (Ind. Pr. 3. sg. √uccāray 10. P.)
uccārayanti - [..] saṃyogaḥ kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti kiṃ chandaḥ ko varṇa iti [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 24.0 (Ind. Pr. 3. pl. √uccāray 10. P.)
uccārayet - uccārayen mukhenaiva nāma cittena saṃsmaret // SātT, 8, 24.2 (Opt. Pr. 3. sg. √uccāray 10. P.)
uccārayan - vācam uccārayan divyāṃ dharmasya vacanāt kila // MBh, 12, 256, 5.3 (Impf. 3. pl. √uccāray 10. P.)
uccāryate - etat prathamasūtraṃ śāstrādāv uccāryate // PABh, 1, 1, 5.1 (Ind. Pass. 3. sg. √uccāray 10. P.)

uccārayant - tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām // SkPu, 6, 4.2 (Ind. Pr. √uccāray 10. P.)
uccārita - [..] kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt [..] TantS, 5, 32.0 (PPP. √uccāray 10. P.)
uccārya - uhyatāṃ padam uccāryaṃ cāṣṭottaraśataṃ yadi / MBhT, 1, 23.1 (Ger. √uccāray 10. P.)
uccārya - pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ // MBhT, 7, 4.3 (Abs. √uccāray 10. P.)
uccāryamāṇa - atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād [..] ŚirUp, 1, 35.1 (Ind. Pass. √uccāray 10. P.)


√ucci 5. Ā.
to collect, to gather
uccinvant - uccinvantī kadācit sā phullāṃ kānanamallikām / Bṛhat, 14, 65.1 (Ind. Pr. √ucci 5. Ā.)
uccīya - kācid uccīya puṣpāṇi dadau kāntasya bhāminī / MaPu, 120, 7.1 (Abs. √ucci 5. Ā.)


√uccoṣay 10. P.
to cause to dry up, to parch
ucchoṣayati - [..] upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati [..] Ca, Sū., 26, 43.6 (Ind. Pr. 3. sg. √uccoṣay 10. P.)

ucchoṣayant - ādadāna ucchoṣayan // ĀyDī, Sū., 6, 6, 2.0 (Ind. Pr. √uccoṣay 10. P.)
ucchoṣya - saṃśaptakasamudraṃ tam ucchoṣyāstragabhastibhiḥ / MBh, 7, 31, 44.1 (Abs. √uccoṣay 10. P.)


√ucchal 1. P.
to fly upwards, to jerk up, to spring upwards
ucchalati - ucchalati prāgvad iti trividho 'nvartho visargo 'yam // TantS, Dvāviṃśam āhnikam, 32.2 (Ind. Pr. 3. sg. √ucchal 1. P.)

ucchalant - vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ // TantS, 6, 74.0 (Ind. Pr. √ucchal 1. P.)
ucchalita - sā tam ucchalitaṃ dṛṣṭvā saviṣādam abhāṣata / Bṛhat, 22, 157.1 (PPP. √ucchal 1. P.)


√ucchāday 10. P.
to uncover, to undress
ucchādya - ucchādya kaṇakalkena tatra stīmitamastakaḥ / Bṛhat, 20, 251.1 (Abs. √ucchāday 10. P.)


√ucchid 7. P.
to analyze, to cut out or off, to destroy, to explain, to extirpate, to interfere, to interrupt, to resolve, to stop
ucchinatti - kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti // AHS, Cikitsitasthāna, 19, 38.2 (Ind. Pr. 3. sg. √ucchid 7. P.)
ucchindyām - tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane / MBh, 1, 116, 26.2 (Opt. Pr. 1. sg. √ucchid 7. P.)
ucchindyāt - nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā / MaS, 7, 139.1 (Opt. Pr. 3. sg. √ucchid 7. P.)
ucchinat - [..] ca pārśvau ca khaḍgam uddhṛtya socchinat // Rām, Ār, 49, 36.2 (Impf. 3. sg. √ucchid 7. P.)
ucchetsyati - [..] tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati // DKCar, 2, 2, 323.1 (Fut. 3. sg. √ucchid 7. P.)
ucchidyate - pratyayānāmanucchede māyāpyucchidyate na hi // BoCA, 9, 14.2 (Ind. Pass. 3. sg. √ucchid 7. P.)
ucchidyante - etāny api satāṃ gehe nocchidyante kadācana // MaS, 3, 101.2 (Ind. Pass. 3. pl. √ucchid 7. P.)
ucchidyeta - tasyātikrame lokaḥ saṃkarād ucchidyeta // ArthŚ, 1, 3, 15.1 (Opt. P. Pass. 3. sg. √ucchid 7. P.)
ucchidyeran - sa tathā kuru lokeśa nocchidyeran kriyā yathā // MBh, 1, 7, 18.3 (Opt. P. Pass. 3. pl. √ucchid 7. P.)

ucchindant - ucchindan hy ātmano mūlam ātmānaṃ tāṃś ca pīḍayet // MaS, 7, 139.2 (Ind. Pr. √ucchid 7. P.)
ucchinna - ucchinnasarvasaṃkalpo niḥśeṣāśeṣaceṣṭitaḥ / HYP, Caturthopadeśaḥ, 32.1 (PPP. √ucchid 7. P.)
ucchedya - ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ // KātSm, 1, 672.2 (Ger. √ucchid 7. P.)
ucchettum - [..] tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum / STKau, 1.2, 1.28 (Inf. √ucchid 7. P.)
ucchidya - śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ // AHS, Sū., 20, 20.2 (Abs. √ucchid 7. P.)
ucchidyamāna - tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāt tadā / MBh, 1, 169, 19.1 (Ind. Pass. √ucchid 7. P.)


√ucchiṣ 7. P.
to leave as a remainder
ucchiṣṭa - ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam / MBhT, 14, 16.1 (PPP. √ucchiṣ 7. P.)


√ucchuṣ 4. P.
to dry up
ucchuṣyanti - yadāpa ucchuṣyanti vāyum evāpiyanti / ChāUp, 4, 3, 2.1 (Ind. Pr. 3. pl. √ucchuṣ 4. P.)


√uccheday 10. P.
to destroy, to have something cut off, to unroot
ucchedaya - [..] mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī [..] UḍḍT, 2, 26.1 (Imper. Pr. 2. sg. √uccheday 10. P.)

ucchedya - ucchedya liṅgaṃ vṛṣaṇaṃ nairṛtyāmutsṛjoddiśi / GarPu, 1, 105, 29.1 (Abs. √uccheday 10. P.)


√uccheṣaṇīkṛ 8. P.
uccheṣaṇīkṛta - aśakyaṃ hi madicchayā vinā sarasvatīmukhagrahaṇoccheṣaṇīkṛto daśanacchada eṣa cumbayitum // DKCar, 2, 1, 7.1 (PPP. √uccheṣaṇīkṛ 8. P.)


√uccheṣay 10. P.
uccheṣita - abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṃ bhagavatety amatāṅga yacchrīḥ // BhāgP, 3, 15, 22.2 (PPP. √uccheṣay 10. P.)


√ucchri 1. Ā.
to erect, to extol, to raise, to stand erect
ucchrayate - samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam // Rām, Ār, 8, 12.2 (Ind. Pr. 3. sg. √ucchri 1. Ā.)
ucchrayantu - dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ // MBh, 4, 33, 17.2 (Imper. Pr. 3. pl. √ucchri 1. Ā.)
ucchiśriye - mahānubhāvo matsyasya dhvaja ucchiśriye tadā // MBh, 4, 30, 17.2 (Perf. 3. sg. √ucchri 1. Ā.)
ucchrīyate - puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā / MBh, 1, 57, 20.8 (Ind. Pass. 3. sg. √ucchri 1. Ā.)
ucchrīyatām - divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ / Bṛhat, 18, 315.1 (Imper. Pass. 3. sg. √ucchri 1. Ā.)

ucchrita - atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham // MaS, 7, 170.2 (PPP. √ucchri 1. Ā.)
ucchritya - ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam / MBh, 3, 18, 2.1 (Abs. √ucchri 1. Ā.)


√ucchvas 2. Ā.
to begin to bloom, to breathe, to breathe again, to breathe hard, to get breath, to heave, to open, to pant, to recover, to respire, to rest, to rise, to sigh, to snort, to take a deep breath, to unfasten one's self
ucchvasiti - [..] 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti / Su, Cik., 29, 12.6 (Ind. Pr. 3. sg. √ucchvas 2. Ā.)
ucchvasyāt - nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam // Su, Sū., 33, 16.2 (Opt. Pr. 3. sg. √ucchvas 2. Ā.)
udaśvasat - amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat // Bṛhat, 18, 598.2 (them. Aor. 3. sg. √ucchvas 2. Ā.)

ucchvasant - na nirvapati pañcānām ucchvasan na sa jīvati // MaS, 3, 72.2 (Ind. Pr. √ucchvas 2. Ā.)
ucchvasita - ucchvasite tamo bhavati tamasa āpo 'psv [..] ŚirUp, 1, 44.2 (PPP. √ucchvas 2. Ā.)
ucchvasya - abravīd dīrgham ucchvasya vānaraṃ madhurasvarā // Rām, Su, 32, 13.2 (Abs. √ucchvas 2. Ā.)


√ucchvasay 10. P.
ucchvasayant - yaḥ sṛjyaśaktim urudhocchvasayan svaśaktyā / BhāgP, 3, 11, 15.1 (Ind. Pr. √ucchvasay 10. P.)
ucchvasita - vāṅmātreṇāpi bhavataś cirād ucchvasitā vayam / Bṛhat, 17, 91.1 (PPP. √ucchvasay 10. P.)


√ucchvāsay 10. P.
to cause to breathe again or recover, to elevate, to gladden, to lift, to raise, to untie
ucchvāsyate - padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ // SūrŚ, 1, 17.2 (Ind. Pass. 3. sg. √ucchvāsay 10. P.)

ucchvāsayant - ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni / ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.1 (Ind. Pr. √ucchvāsay 10. P.)
ucchvāsita - gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ / Megh, 1, 62.1 (PPP. √ucchvāsay 10. P.)


√ucchvi 1. P.
to swell
ucchūna - nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ priyāyā niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham / Megh, 2, 24.1 (PPP. √ucchvi 1. P.)


√ujjīv 1. Ā.
to return to life, to revive
ujjīvatām - tena satyena bālo 'yaṃ punar ujjīvatām iha // MBh, 14, 68, 23.2 (Imper. Pr. 3. sg. √ujjīv 1. Ā.)


√ujjīvay 10. P.
to animate
ujjīvayet - [..] tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam // RājNi, Pānīyādivarga, 156.2 (Opt. Pr. 3. sg. √ujjīvay 10. P.)
ujjīvaya - aśvatthāmnā hato jātastam ujjīvaya keśava // MBh, 14, 65, 16.2 (Imper. Pr. 2. sg. √ujjīvay 10. P.)
ujjīvayiṣyati - hatānapi hi vo vāpī punarujjīvayiṣyati // MaPu, 136, 47.2 (Fut. 3. sg. √ujjīvay 10. P.)

ujjīvayant - yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti // DKCar, 2, 2, 123.1 (Ind. Pr. √ujjīvay 10. P.)
ujjīvita - tasminnyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ / MBh, 14, 81, 12.1 (PPP. √ujjīvay 10. P.)
ujjīvya - tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe iti // DKCar, 2, 4, 96.0 (Abs. √ujjīvay 10. P.)


√ujjval 1. P.
to blaze up, to flame, to shine
ujjvalant - hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam / MaPu, 168, 16.1 (Ind. Pr. √ujjval 1. P.)
ujjvalita - mukuṭenāpavṛttena kuṇḍalojjvalitānanam // Rām, Su, 8, 23.2 (PPP. √ujjval 1. P.)


√ujjvalay 10. P.
to illuminate, to light up
ujjvalaya - tvadadharacumbanalambitakajjalam ujjvalaya priya locane // GīG, 12, 22.2 (Imper. Pr. 2. sg. √ujjvalay 10. P.)

ujjvalayant - [..] dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan [..] DKCar, Pūrvapīṭhikā, 5, 1.1 (Ind. Pr. √ujjvalay 10. P.)
ujjvalita - yadi jñānahutāśena tvayā nojjvalitaṃ bhavet / MBh, 1, 1, 63.41 (PPP. √ujjvalay 10. P.)


√ujjvalībhū 1. Ā.
to burn brightly
ujjvalībhūta - pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā [..] TAkh, 1, 595.1 (PPP. √ujjvalībhū 1. Ā.)


√ujjvālay 10. P.
ujjvālita - ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ / MaPu, 92, 26.1 (PPP. √ujjvālay 10. P.)
ujjvālya - sapañcavartikān dīpān ghṛtenojjvālya bhaktitaḥ / SkPu (Rkh), Revākhaṇḍa, 189, 38.1 (Abs. √ujjvālay 10. P.)


√ujh 6. P.
to abandon, to avoid, to discharge, to emit, to escape, to leave, to let out, to quit
ujhati - pātanaiśca vinā sūto na tarāṃ doṣamujhati // RCūM, 5, 27.2 (Ind. Pr. 3. sg. √ujh 6. P.)
ujhanti - avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām // SūrSi, 2, 54.2 (Ind. Pr. 3. pl. √ujh 6. P.)
ujhatam - bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam // Bṛhat, 14, 8.2 (Imper. Pr. 2. du. √ujh 6. P.)
aujhatām - yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām // Bṛhat, 15, 139.2 (Impf. 3. du. √ujh 6. P.)

ujhant - anāryāṃ śayane bibhrad ujhan bibhracca yo dvijām / MBh, 12, 159, 26.1 (Ind. Pr. √ujh 6. P.)
ujhita - alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam / HYP, Prathama upadeśaḥ, 13.1 (PPP. √ujh 6. P.)
ujhitum - [..] punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi [..] DKCar, 2, 2, 164.1 (Inf. √ujh 6. P.)
ujjhitvā - smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na [..] SpKāNi, 1, 2.2, 8.0 (Abs. √ujh 6. P.)


√uñch 6. P.
to gather, to glean
uñchant - śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ / MaS, 3, 100.1 (Ind. Pr. √uñch 6. P.)


√uḍḍī 4. Ā.
to fly up, to soar
uḍḍīna - guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ / MBh, 1, 26, 3.5 (PPP. √uḍḍī 4. Ā.)
uḍḍīya - bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // RAdhy, 1, 135.2 (Abs. √uḍḍī 4. Ā.)


√utkacay 10. P.
utkacayitum - patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān // KumS, 8, 72.2 (Inf. √utkacay 10. P.)


√utkaṇṭh 1. Ā.

utkaṇṭhate - vyaktam utkaṇṭhate cāpi maithilī janakātmajā // Rām, Ār, 12, 2.2 (Ind. Pr. 3. sg. √utkaṇṭh 1. Ā.)

utkaṇṭhita - utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // Rām, Ay, 58, 6.2 (PPP. √utkaṇṭh 1. Ā.)
utkaṇṭhitum - vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // Rām, Ay, 41, 2.2 (Inf. √utkaṇṭh 1. Ā.)


√utkaṇṭhay 10. P.
to cause desire, to make longing
utkaṇṭhayati - utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte pattrāntalagnatuhināmbuvidhūyamānaḥ // ṚtuS, Tṛtīyaḥ sargaḥ, 15.2 (Ind. Pr. 3. sg. √utkaṇṭhay 10. P.)
utkaṇṭhayanti - mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi // ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 (Ind. Pr. 3. pl. √utkaṇṭhay 10. P.)

utkaṇṭhya - no previe / Ca, Sū., 25, 40.2 (Ger. √utkaṇṭhay 10. P.)


√utkamp 1. Ā.
to shudder, to tremble
utkampate - sā romāñcati sītkaroti vilapati utkampate tāmyati dhyāyati udbhramati pramīlati patati [..] GīG, 4, 35.1 (Ind. Pr. 3. sg. √utkamp 1. Ā.)

utkampita - sā muhūrtād ivāgatya śvasitotkampitastanī / Bṛhat, 20, 193.1 (PPP. √utkamp 1. Ā.)


√utkarṣay 10. P.
to elevate, to increase, to raise
utkarṣayati - yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho [..] YSBh, 2, 38.1, 1.1 (Ind. Pr. 3. sg. √utkarṣay 10. P.)
utkarṣayet - vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim // Su, Cik., 35, 8.2 (Opt. Pr. 3. sg. √utkarṣay 10. P.)

utkarṣayant - ityādi vadatas tasya pakṣam utkarṣayann iva / Bṛhat, 15, 7.1 (Ind. Pr. √utkarṣay 10. P.)


√utkuñcay 10. P.

utkuñcayet - utkuñcayet sarvamuktā aṅgamudreyamucyate // GarPu, 1, 11, 33.2 (Opt. Pr. 3. sg. √utkuñcay 10. P.)


√utkup 4. P.
utkupita - tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām / AHS, Sū., 2, 7.1 (PPP. √utkup 4. P.)


√utkūj 1. P.
to utter a wailing monotonous note or coo
utkūjant - pārāvata ivotkūjan pārśvaśūlī tato 'sya ca / GarPu, 1, 149, 14.1 (Ind. Pr. √utkūj 1. P.)


√utkṛ 6. P.
to dig up or out, to engrave, to excavate, to heap up, to pile up, to scatter upwards
utkīryate - [..] bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate // RasṬ, 89.2, 5.0 (Ind. Pass. 3. sg. √utkṛ 6. P.)

utkirant - parikhām utkiran nāma cakāra sumahad bilam // MBh, 1, 135, 16.2 (Ind. Pr. √utkṛ 6. P.)
utkīrṇa - candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam / KāvĀ, Dvitīyaḥ paricchedaḥ, 41.1 (PPP. √utkṛ 6. P.)
utkīrya - suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ [..] RasṬ, 110.2, 1.0 (Abs. √utkṛ 6. P.)


√utkṛt 6. P.
to butcher, to carve, to cut in pieces, to cut out or off, to cut up, to destroy, to extirpate, to ruin, to tear out or off
uccakarta - tasya nānadataḥ ketum uccakarta sakārmukam / MBh, 7, 24, 17.1 (Perf. 3. sg. √utkṛt 6. P.)
utkṛtyante - kvacit kṣipyanti bāṇaughair utkṛtyante tathā kvacit // ViSmṛ, 43, 42.2 (Ind. Pass. 3. pl. √utkṛt 6. P.)

utkṛtta - teṣām utkṛttaśirasāṃ bhūmiḥ pāsyati śoṇitam // MBh, 3, 48, 35.2 (PPP. √utkṛt 6. P.)
utkṛtya - svayaṃ vā śiśnavṛṣaṇāv utkṛtyādhāya cāñjalau / MaS, 11, 105.1 (Abs. √utkṛt 6. P.)
utkṛtyamāna - yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni / H, 1, 73.10 (Ind. Pass. √utkṛt 6. P.)


√utkṛṣ 1. P.
to bend, to delay, to draw or drag or pull up, to draw or take out, to extract, to pull or put off, to put off, to raise, to tear asunder
utkarṣati - [..] ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati [..] Su, Śār., 3, 34.0 (Ind. Pr. 3. sg. √utkṛṣ 1. P.)
utkarṣet - udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran // MBh, 5, 131, 18.3 (Opt. Pr. 3. sg. √utkṛṣ 1. P.)
utkṛṣyate - dharmād utkṛṣyate śreyastathāśreyo 'pyadharmataḥ / MBh, 12, 198, 18.1 (Ind. Pass. 3. sg. √utkṛṣ 1. P.)

utkarṣant - utkarṣantau vikarṣantau prakarṣantau parasparam / MBh, 1, 141, 23.9 (Ind. Pr. √utkṛṣ 1. P.)
utkṛṣṭa - utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān / MaPu, 58, 30.1 (PPP. √utkṛṣ 1. P.)
utkraṣṭavya - ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ / MBh, 12, 65, 12.1 (Ger. √utkṛṣ 1. P.)
utkṛṣya - śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // RRS, 3, 82.2 (Abs. √utkṛṣ 1. P.)


√utkram 6. P.
to ascend, to die, to go out or away, to go over, to go up, to neglect, to not to notice, to omit, to pass away, to pass over, to step out, to step up, to transgress
utkrāmati - na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // MaS, 1, 55.2 (Ind. Pr. 3. sg. √utkram 6. P.)
utkrāmanti - ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati / MaS, 2, 120.1 (Ind. Pr. 3. pl. √utkram 6. P.)
udakrāmat - [..] om iti mana evordhvam akṣaram udakrāmat sa ya icchet sarvair etair [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 5.3 (Impf. 3. sg. √utkram 6. P.)
udakramiṣyat - prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti // ChāUp, 5, 14, 2.4 (Cond. 3. sg. √utkram 6. P.)
uccakrāma - sā ha vāg uccakrāma / ChāUp, 5, 1, 8.1 (Perf. 3. sg. √utkram 6. P.)
utkramīḥ - motkramīr iti // ChāUp, 5, 1, 12.5 (Proh. 2. sg. √utkram 6. P.)

utkrāmant - āsedhayogya āsiddha utkrāman daṇḍam arhati // KātSm, 1, 105.1 (Ind. Pr. √utkram 6. P.)
utkrānta - vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ // Rām, Ki, 22, 24.2 (PPP. √utkram 6. P.)
utkramaṇīya - matir utkramaṇīyā te prayāgagamanaṃ prati // MaPu, 106, 22.2 (Ger. √utkram 6. P.)
utkramya - ārṣaṃ pramāṇam utkramya dharmān aparipālayan / MBh, 3, 32, 20.1 (Abs. √utkram 6. P.)


√utkrāmay 10. P.

utkrāmayati - [..] yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayatitasmād ucyate oṃkāraḥ / ŚirUp, 1, 35.1 (Ind. Pr. 3. sg. √utkrāmay 10. P.)


√utkruś 1. Ā.
to call to, to cry out, to exclaim, to proclaim, to scream
utkrośanti - utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ / AHS, Sū., 7, 15.1 (Ind. Pr. 3. pl. √utkruś 1. Ā.)
utkrośet - [..] avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca [..] KāSū, 2, 3, 14.1 (Opt. Pr. 3. sg. √utkruś 1. Ā.)
udakrośat - udakrośacca saṃhṛṣṭastrāsayāno varūthinīm // MBh, 6, 50, 27.3 (Impf. 3. sg. √utkruś 1. Ā.)
udakrośan - udakrośan mahārāja viṣṭhite mayi bhārata // MBh, 3, 23, 4.2 (Impf. 3. pl. √utkruś 1. Ā.)
uccukruśuḥ - uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān // MBh, 3, 230, 20.2 (Perf. 3. pl. √utkruś 1. Ā.)

utkrośant - ācchidya rathapanthānam utkrośanto mahārathāḥ / MBh, 3, 167, 2.1 (Ind. Pr. √utkruś 1. Ā.)
utkruṣṭa - athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ / MBh, 3, 221, 48.1 (PPP. √utkruś 1. Ā.)
utkruśya - utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ / MBh, 7, 38, 23.1 (Abs. √utkruś 1. Ā.)


√utklid 4. Ā.

utklidyate - rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ / MBh, 1, 113, 7.8 (Ind. Pass. 3. sg. √utklid 4. Ā.)


√utkliś 9. P.
to be uncomfortable, to feel uneasy
utkliṣṭa - utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam // AHS, Sū., 13, 31.2 (PPP. √utkliś 9. P.)
utkliśya - utkliśyānnaṃ na nirgacchet prasekaṣṭhīvaneritam / Su, Śār., 4, 53.1 (Abs. √utkliś 9. P.)


√utkleśay 10. P.

utkleśayati - [..] snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām [..] Su, Cik., 40, 14.1 (Ind. Pr. 3. sg. √utkleśay 10. P.)
utkleśayanti - hṛdyāny āsvādanīyāni pittamutkleśayanti ca // Ca, Sū., 27, 170.2 (Ind. Pr. 3. pl. √utkleśay 10. P.)

utkleśita - snigdhasvinnasya bhaiṣajyair doṣastūtkleśito balāt / Su, Cik., 33, 40.1 (PPP. √utkleśay 10. P.)
utkleśya - yat kiṃcid doṣam utkleśya na haret tat samāsataḥ // AHS, Sū., 7, 45.2 (Abs. √utkleśay 10. P.)


√utkvath 1. Ā.
to boil out, to extract by boiling
utkvathita - tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet / RRS, 12, 78.1 (PPP. √utkvath 1. Ā.)


√utkvāthay 10. P.

utkvāthya - payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi / Su, Utt., 40, 47.1 (Abs. √utkvāthay 10. P.)


√utkṣapay 10. Ā.
utkṣapita - nityotkṣapitam akṣībaṃ tyaktvā sthāsyāmy avedanaḥ // Bṛhat, 11, 89.2 (PPP. √utkṣapay 10. Ā.)


√utkṣip 6. P.
to erect, to get rid of, to raise, to reject, to set up, to throw away, to throw up, to vomit up
utkṣipati - [..] evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante [..] Ca, Sū., 20, 19.0 (Ind. Pr. 3. sg. √utkṣip 6. P.)
utkṣipanti - yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti // BhāgP, 3, 5, 38.3 (Ind. Pr. 3. pl. √utkṣip 6. P.)
utkṣipet - viśvebhyaś caiva devebhyo balim ākāśa utkṣipet / MaS, 3, 90.1 (Opt. Pr. 3. sg. √utkṣip 6. P.)
uccikṣepa - uccikṣepa punar dorbhyām indrāyudham ivocchritam / MBh, 3, 147, 18.1 (Perf. 3. sg. √utkṣip 6. P.)
utkṣipyate - uraścotkṣipyate tatra kandharā cāvamṛdyate // AHS, Nidānasthāna, 15, 25.2 (Ind. Pass. 3. sg. √utkṣip 6. P.)

utkṣipant - tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga / BhāgP, 3, 13, 34.1 (Ind. Pr. √utkṣip 6. P.)
utkṣipta - utkṣiptavālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvan khararomaśatvak / BhāgP, 3, 13, 27.1 (PPP. √utkṣip 6. P.)
utkṣepya - ākāśāyetyantarikṣe balir utkṣepyaḥ // GauDh, 1, 5, 14.1 (Ger. √utkṣip 6. P.)
utkṣipya - vajram ākārayat tasya bāhumutkṣipya vṛtrahā / SkPu, 13, 33.1 (Abs. √utkṣip 6. P.)


√utkṣubh 9. P.
utkṣubhyamāṇa - śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ / MaPu, 138, 39.1 (Ind. Pass. √utkṣubh 9. P.)


√utkhan 1. P.
to destroy entirely, to dig up or out, to draw or tear out, to excavate, to root up, to tear out by the roots
utkhanet - [..] tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro [..] MBh, 12, 138, 68.2 (Opt. Pr. 3. sg. √utkhan 1. P.)

utkhāta - tatra varṣāsu nadyo 'mbhaśchannotkhātataṭadrumāḥ / Su, Sū., 6, 33.1 (PPP. √utkhan 1. P.)
utkhāya - yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā / RājNi, Rogādivarga, 52.1 (Abs. √utkhan 1. P.)


√uttaṃsay 10. Ā.
to use as a crest
uttaṃsayante - [..] protphullāni ca yad yaśāṃsi viśadāny uttaṃsayantediśaḥ / RājNi, Kar., 207.1 (Ind. Pr. 3. pl. √uttaṃsay 10. Ā.)

uttaṃsita - māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha [..] DKCar, 2, 4, 37.0 (PPP. √uttaṃsay 10. Ā.)


√uttap 1. P.
to give out heat, to heat thoroughly, to make warm or hot, to pain, to press hard, to shine forth, to torment, to warm one's self or a part of one's body
uttapta - sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān // BoCA, 2, 14.2 (PPP. √uttap 1. P.)


√uttam 4. P.
to be out of breath or exhausted, to faint, to lose heart
uttāmyasi - [..] hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi // DKCar, 2, 3, 121.1 (Ind. Pr. 2. sg. √uttam 4. P.)


√uttambhay 10. P.
to bring up, to excite, to honour, to irritate, to make respectable, to raise in rank
uttambhya - uttambhya cibukaṃ vakṣasy utthāpya pavanaṃ śanaiḥ / HYP, Prathama upadeśaḥ, 50.1 (Abs. √uttambhay 10. P.)


√uttānay 10. P.
uttānita - sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye // ĀK, 1, 20, 77.2 (PPP. √uttānay 10. P.)


√uttāpay 10. P.
to excite, to urge on, to warm up
uttāpita - yathā cottāpitaṃ bījaṃ kapāle yatra tatra vā / MBh, 12, 308, 33.1 (PPP. √uttāpay 10. P.)


√uttāray 10. P.
to assist, to cause to pass over, to convey or transport across, to deliver, to disembark, to land, to make any one alight, to rescue, to take down, to take off, to vomit up
uttārayanti - karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ // SūrŚṬī, 1, 11.2, 9.0 (Ind. Pr. 3. pl. √uttāray 10. P.)
uttārayet - vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // RPSu, 2, 92.2 (Opt. Pr. 3. sg. √uttāray 10. P.)
uttāraya - chinddhi madamohapāśaṃ māmuttāraya bhavācca deveśa // SkPu (Rkh), Revākhaṇḍa, 181, 54.2 (Imper. Pr. 2. sg. √uttāray 10. P.)
udatārayat - ghorāt kāntārasaṃsārād acirād udatārayat // Bṛhat, 20, 261.2 (Impf. 3. sg. √uttāray 10. P.)
uttārayiṣyati - uttārayiṣyatyayam uhyamānam ārtaṃ jagajjñānamahāplavena // BCar, 1, 70.2 (Fut. 3. sg. √uttāray 10. P.)
uttārayāmāsa - pānthair uttārayāmāsa rajjubhir bhāṇḍamaṇḍalam // Bṛhat, 15, 130.2 (periphr. Perf. 3. sg. √uttāray 10. P.)
uttāryate - yasmād uttāryate pāpād yasmānniḥśreyaso 'śnute / MBh, 5, 109, 1.2 (Ind. Pass. 3. sg. √uttāray 10. P.)
uttāryante - [..] spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum [..] SpKāNi, 1, 20.2, 1.0 (Ind. Pass. 3. pl. √uttāray 10. P.)
uttāryatām - gṛhītvā yānapātreṇa sindhur uttāryatām iti // Bṛhat, 18, 672.2 (Imper. Pass. 3. sg. √uttāray 10. P.)

uttārita - [..] āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ // GaṇKṬ, 7.2, 45.0 (PPP. √uttāray 10. P.)
uttārya - ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ // MaS, 11, 161.2 (Ger. √uttāray 10. P.)
uttārayitum - sā tvam asmād bilād ghorād uttārayitum arhasi // Rām, Ki, 52, 3.1 (Inf. √uttāray 10. P.)
uttārya - bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam / RAdhy, 1, 276.2 (Abs. √uttāray 10. P.)
uttāryamāṇa - uttāryamāṇaṃ yamunāṃ sādareṇa rumaṇvatā // Bṛhat, 8, 22.2 (Ind. Pass. √uttāray 10. P.)


√uttṛ 1. P.
to alight, to come down, to come out of, to cool down, 46), to cross, to descend, to disembark, to elevate, to escape from, to give up, to increase, to leave, to pass out of, to pass over, to put up at, to strengthen, to vanquish
uttarati - [..] nirmalakāṃsyabhājane 'rkasammukhaṃ sthāpanena vartulakayogād agnir uttarati // UḍḍT, 15, 13.6 (Ind. Pr. 3. sg. √uttṛ 1. P.)
uttaranti - uttaranti vinikīrya palvalaṃ gāḍhapaṅktam ativāhitātapāḥ / KumS, 8, 35.1 (Ind. Pr. 3. pl. √uttṛ 1. P.)
uttaret - eko na gacchedadhvānaṃ bāhubhyāṃ nottarennadīm / LiPu, 1, 85, 148.1 (Opt. Pr. 3. sg. √uttṛ 1. P.)
uttara - gṛhāṇa vā khāriśataṃ durbhikṣāṃ bodhimuttara // SkPu (Rkh), Revākhaṇḍa, 56, 93.2 (Imper. Pr. 2. sg. √uttṛ 1. P.)
uttariṣyasi - saṃsārasāgarād asmād acirād uttariṣyasi // KūPu, 1, 25, 108.2 (Fut. 2. sg. √uttṛ 1. P.)
uttatāra - vikrīḍya tasmin suciram uttatārāmitadyutiḥ // MBh, 3, 146, 54.3 (Perf. 3. sg. √uttṛ 1. P.)

uttarant - uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām / MBh, 3, 61, 107.1 (Ind. Pr. √uttṛ 1. P.)
uttīrṇa - [..] śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api [..] TantS, 7, 1.0 (PPP. √uttṛ 1. P.)
uttartum - ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi // MBh, 4, 44, 14.2 (Inf. √uttṛ 1. P.)
uttīrya - [..] rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ [..] TantS, 9, 47.0 (Abs. √uttṛ 1. P.)


√uttejay 10. P.
to animate, to encourage, to excite, to incite, to instigate, to stimulate
uttejayant - [..] spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 (Ind. Pr. √uttejay 10. P.)
uttejita - [..] sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasyaghoratvād ghoraśaktirdeva upacārāducyate // MṛgṬī, Vidyāpāda, 3, 12.1, 4.0 (PPP. √uttejay 10. P.)
uttejya - [..] balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 (Abs. √uttejay 10. P.)
uttejyamāna - evam uttejyamāno 'pi nāvatīrṇaḥ sa bhūtalam / Bṛhat, 20, 224.1 (Ind. Pass. √uttejay 10. P.)


√uttolay 10. P.
to erect, to excite, to raise, to raise up, to set up, to take up, to weigh
uttolya - tadaivottolya tad dravyaṃ toyamadhye vinikṣipet // MBhT, 1, 12.2 (Abs. √uttolay 10. P.)


√uttras 4. P.

uttrasati - [..] punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ [..] LAS, 2, 132.76 (Ind. Pr. 3. sg. √uttras 4. P.)


√uttrāsay 10. P.
to alarm, to frighten
uttrāsita - rogottrāsitabhītānāṃ rakṣāsūtram asūtrakam // AHS, Utt., 40, 74.2 (PPP. √uttrāsay 10. P.)
uttrāsya - anṛtasyāpavādaiś ca bhṛśam uttrāsya sākṣiṇaḥ // NāS, 2, 1, 182.2 (Abs. √uttrāsay 10. P.)


√utthā 1. Ā.
to appear, to arise, to be active or brave, to become visible, to come forth, to come in, to excel, to finish, to leave off, to make efforts, to originate from, to raise one's self, to result, to rise, to rise, to rise, to rise, to set out, to spring, to spring up, to stand up, to strive for, to take pains with,
uttiṣṭhasi - athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ [..] BCar, 13, 11.1 (Ind. Pr. 2. sg. √utthā 1. Ā.)
uttiṣṭhati - [..] prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati / UḍḍT, 15, 8.5 (Ind. Pr. 3. sg. √utthā 1. Ā.)
uttiṣṭhataḥ - bodhayaṃstāpayaṃścaiva jagad uttiṣṭhataḥ pṛthak // MBh, 12, 330, 1.3 (Ind. Pr. 3. du. √utthā 1. Ā.)
uttiṣṭhanti - [..] yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham [..] Su, Sū., 12, 16.2 (Ind. Pr. 3. pl. √utthā 1. Ā.)
uttiṣṭheyam - tasmād asmād upāyena kenottiṣṭheyam ity aham / Bṛhat, 15, 150.1 (Opt. Pr. 1. sg. √utthā 1. Ā.)
uttiṣṭhet - brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ / AHS, Sū., 2, 1.3 (Opt. Pr. 3. sg. √utthā 1. Ā.)
uttiṣṭhetām - svāgataṃ vāṃ naraśreṣṭhāvuttiṣṭhetāṃ gataklamau / MBh, 7, 57, 46.2 (Opt. Pr. 3. du. √utthā 1. Ā.)
uttiṣṭheyuḥ - ādhārabhūtaḥ prakṣepas tenottiṣṭheyur aṃśataḥ // NāS, 2, 3, 2.2 (Opt. Pr. 3. pl. √utthā 1. Ā.)
uttiṣṭha - uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam // Rām, Bā, 22, 2.2 (Imper. Pr. 2. sg. √utthā 1. Ā.)
uttiṣṭhatu - śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā / MBh, 1, 9, 11.3 (Imper. Pr. 3. sg. √utthā 1. Ā.)
uttiṣṭhata - uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā / Rām, Ay, 83, 9.1 (Imper. Pr. 2. pl. √utthā 1. Ā.)
udatiṣṭham - tadardhaṃ sabhikāya sabhyebhyaśca dattvārdhaṃ svīkṛtyodatiṣṭham // DKCar, 2, 2, 103.1 (Impf. 1. sg. √utthā 1. Ā.)
udatiṣṭhat - sa padmakośaḥ sahasodatiṣṭhat kālena karmapratibodhanena / BhāgP, 3, 8, 14.1 (Impf. 3. sg. √utthā 1. Ā.)
udatiṣṭhatām - tau labdhasaṃjñau nṛvarau viśalyāvudatiṣṭhatām / MBh, 3, 273, 7.1 (Impf. 3. du. √utthā 1. Ā.)
udatiṣṭhan - pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ / MaPu, 44, 13.1 (Impf. 3. pl. √utthā 1. Ā.)
utthāsyati - utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ / Rām, Ay, 37, 16.1 (Fut. 3. sg. √utthā 1. Ā.)
uttasthe - apaśyan sahasottasthe vaiklavyād durmanā iva // BhāgP, 1, 6, 19.2 (Perf. 3. sg. √utthā 1. Ā.)
uttasthatuḥ - punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā / MBh, 12, 335, 56.2 (Perf. 3. du. √utthā 1. Ā.)
uttasthuḥ - uttasthurnāradaṃ dṛṣṭvā abhivādanavādinaḥ // MaPu, 134, 5.2 (Perf. 3. pl. √utthā 1. Ā.)
utthīyatām - [..] naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatāmiti // Bṛhat, 17, 108.2 (Imper. Pass. 3. sg. √utthā 1. Ā.)

uttiṣṭhant - candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau / Rām, Ār, 30, 16.1 (Ind. Pr. √utthā 1. Ā.)
utthita - utthitānāṃ kalāvidyāmāyārāgābhidhāyinām // ŚiSūV, 2, 7.1, 25.0 (PPP. √utthā 1. Ā.)
uttheya - ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ / MBh, 12, 59, 67.1 (Ger. √utthā 1. Ā.)
utthātum - nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham / MBh, 3, 147, 7.2 (Inf. √utthā 1. Ā.)
utthāya - tata utthāya tad dravyaṃ svarṇapātre nidhāya ca // MBhT, 5, 34.2 (Abs. √utthā 1. Ā.)


√utthāpay 10. Ā.
to agitate, to animate, to arouse, to awaken, to cause to stand up, to drive out, to erect, to excite, to get out, to lift up, to make alive, to produce, to push out, to raise, to raise to life, to rouse, to send out, to set up, to start, to stir up
utthāpayāmi - atas tvām aham utthāpayāmi / H, 1, 17.4 (Ind. Pr. 1. sg. √utthāpay 10. Ā.)
utthāpayati - yo 'sau devairhatān daityān utthāpayati vidyayā / MaPu, 27, 19.2 (Ind. Pr. 3. sg. √utthāpay 10. Ā.)
utthāpayanti - utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ // Rām, Ki, 24, 39.2 (Ind. Pr. 3. pl. √utthāpay 10. Ā.)
utthāpayet - utthāpayen nirudhyātha pātrasampuṭamadhyagam / RAdhy, 1, 48.1 (Opt. Pr. 3. sg. √utthāpay 10. Ā.)
utthāpaya - sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān [..] UḍḍT, 10, 3.1 (Imper. Pr. 2. sg. √utthāpay 10. Ā.)
udasthāpayat - cirāc ca labdhaniśvāsā mām udasthāpayat tataḥ / Bṛhat, 18, 615.1 (Impf. 3. sg. √utthāpay 10. Ā.)
utthāpayiṣye - utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati / MBh, 1, 43, 17.1 (Fut. 1. sg. √utthāpay 10. Ā.)
utthāpayiṣyasi - tato jitvā tvam evainaṃ punar utthāpayiṣyasi / MBh, 5, 184, 15.1 (Fut. 2. sg. √utthāpay 10. Ā.)
utthāpayāmāsa - rāmas tūtthāpayāmāsa mātaraṃ gatacetasam // Rām, Ay, 17, 17.2 (periphr. Perf. 3. sg. √utthāpay 10. Ā.)
utthāpayāmāsuḥ - svayam utthāpayāmāsur devāḥ sendrā yudhiṣṭhira // MBh, 3, 121, 6.2 (periphr. Perf. 3. pl. √utthāpay 10. Ā.)
utthāpyate - [..] hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate'pavargāyeti / Ca, Śār., 5, 7.3 (Ind. Pass. 3. sg. √utthāpay 10. Ā.)
utthāpyatām - adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat / Rām, Yu, 80, 28.1 (Imper. Pass. 3. sg. √utthāpay 10. Ā.)

utthāpayant - [..] yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa [..] Ca, Sū., 10, 5.1 (Ind. Pr. √utthāpay 10. Ā.)
utthāpita - vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // RAdhy, 1, 69.2 (PPP. √utthāpay 10. Ā.)
utthāpya - āranālamṛte sūtam utthāpyaṃ rasadhīmatā / RAdhy, 1, 50.1 (Ger. √utthāpay 10. Ā.)
utthāpayitum - punar āviviśuḥ khāni tam utthāpayituṃ kramāt // BhāgP, 3, 26, 62.2 (Inf. √utthāpay 10. Ā.)
utthāpya - nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ // MBhT, 1, 13.2 (Abs. √utthāpay 10. Ā.)
utthāpyamāna - utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ // Rām, Ay, 71, 9.2 (Ind. Pass. √utthāpay 10. Ā.)


√utpat 1. Ā.
to ascend, to be produced, to come out, to fly or jump up, to fly upwards, to hasten out, to jump out, to leave, to originate, to rise, to rise, to rise, to run away, to shoot up, to start from
utpate - utpate mā nipate mā ca te [..] ĀK, 1, 16, 125.2 (Ind. Pr. 1. sg. √utpat 1. Ā.)
utpatasi - yadyutpatasi lokāṃstrīn yadyāviśasi bhūtalam / MBh, 5, 159, 11.1 (Ind. Pr. 2. sg. √utpat 1. Ā.)
utpatati - [..] mūṣikaḥ svalpabalo 'py etāvad dūram utpatatitad atra kenāpi kāraṇena bhavitavyam / H, 1, 117.3 (Ind. Pr. 3. sg. √utpat 1. Ā.)
utpatanti - [..] darśanaṃ kurvanti te kampayanti mūrchayanti utpatantipalāyante / UḍḍT, 6, 1.3 (Ind. Pr. 3. pl. √utpat 1. Ā.)
utpateḥ - antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi / MBh, 4, 13, 20.1 (Opt. Pr. 2. sg. √utpat 1. Ā.)
utpatet - utpated api cākāśaṃ nipatecca yathecchakam // MBh, 3, 153, 19.2 (Opt. Pr. 3. sg. √utpat 1. Ā.)
utpata - sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // Megh, 1, 14.2 (Imper. Pr. 2. sg. √utpat 1. Ā.)
utpatatu - [..] musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya [..] VaiSūVṛ, 5, 1, 3, 1.0 (Imper. Pr. 3. sg. √utpat 1. Ā.)
udapatat - sāpi labdhābhyanujñānā vegenodapatan nabhaḥ // Bṛhat, 14, 78.2 (Impf. 3. sg. √utpat 1. Ā.)
udapatan - rudanto rāsabhatrastā nīḍād udapatan khagāḥ / BhāgP, 3, 17, 12.1 (Impf. 3. pl. √utpat 1. Ā.)
utpatiṣyati - kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati / Rām, Yu, 5, 16.1 (Fut. 3. sg. √utpat 1. Ā.)
utpatiṣyanti - nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa / Rām, Ār, 60, 45.1 (Fut. 3. pl. √utpat 1. Ā.)
utpapāta - utpapāta mahābhāgā mārgamāṇā parigraham // Rām, Bā, 44, 21.2 (Perf. 3. sg. √utpat 1. Ā.)
utpetatuḥ - utpetatur mahānāgau citraś cairāvataś ca ha // MBh, 3, 214, 22.2 (Perf. 3. du. √utpat 1. Ā.)
utpetuḥ - utpetur manujaśreṣṭha tasmād apsaraso 'bhavan // Rām, Bā, 44, 18.3 (Perf. 3. pl. √utpat 1. Ā.)

utpatant - tato hatarathāt tasmād utpatantaṃ niśācaram / Rām, Ār, 26, 16.1 (Ind. Pr. √utpat 1. Ā.)
utpatiṣyant - carantaṃ ghoram ākāśam utpatiṣyantam eva ca / Rām, Ki, 66, 17.1 (Fut. √utpat 1. Ā.)
utpatita - jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ // BhāgP, 3, 4, 23.3 (PPP. √utpat 1. Ā.)
utpatitum - punaḥ saṃjīvamānasya tasyotpatitum icchataḥ / MBh, 3, 256, 4.1 (Inf. √utpat 1. Ā.)
utpatya - jaghānotpatya gadayā hanāv asuram akṣajaḥ // BhāgP, 3, 19, 2.2 (Abs. √utpat 1. Ā.)


√utpad 4. P.
to appear, to arise, to be born or produced, to be ready, to become visible, to begin, to come forth, to originate, to rise, to take place
utpadyate - [..] ca teṣāṃ tadānīm eva tad utpadyateiti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt // MṛgṬī, Vidyāpāda, 2, 6.2, 6.0 (Ind. Pr. 3. sg. √utpad 4. P.)
utpadyete - [..] puruṣād attā bhoktā adyaśca bhogyaḥ dvāvapyutpadyete // ParāṬī, Ācārakāṇḍa, 2, 15.2, 638.0 (Ind. Pr. 3. du. √utpad 4. P.)
utpadyante - yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti // SaAHS, Sū., 16, 3.1, 5.0 (Ind. Pr. 3. pl. √utpad 4. P.)
utpadyeta - atatsvabhāvāt tatsvabhāvasyotpattau sarvaṃ sarvasmād utpadyeta // MṛgṬī, Vidyāpāda, 9, 8.2, 3.0 (Opt. Pr. 3. sg. √utpad 4. P.)
utpadyeyātām - [..] caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām // VaiSūVṛ, 10, 3, 4.1 (Opt. Pr. 3. du. √utpad 4. P.)
utpadyeran - [..] sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām [..] Su, Cik., 14, 18.1 (Opt. Pr. 3. pl. √utpad 4. P.)
utpadyatām - tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam // MṛgṬī, Vidyāpāda, 9, 7.1, 2.0 (Imper. Pr. 3. sg. √utpad 4. P.)
udapadyata - [..] dyaur dharā padbhyāṃ khaṃ nābher udapadyata / BhāgP, 3, 6, 27.1 (Impf. 3. sg. √utpad 4. P.)
udapadyanta - yasyaite pratirājāna udapadyanta śatravaḥ / Rām, Ay, 102, 14.2 (Impf. 3. pl. √utpad 4. P.)
utpatsye - utpatsya ityabhipretya krodha utpadyate na ca // BoCA, 6, 24.2 (Fut. 1. sg. √utpad 4. P.)
utpatsyate - utpatsyate hi tat pātraṃ yat tārayati sarvataḥ // MaS, 4, 228.2 (Fut. 3. sg. √utpad 4. P.)
utpatsyante - utpatsyante punaryajñe tava jāmātarastvime // SkPu, 10, 27.3 (Fut. 3. pl. √utpad 4. P.)
udapatsyata - [..] svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyatatasmād atītānāgataṃ svarūpato 'stīti // YSBh, 4, 12.1, 3.1 (Cond. 3. sg. √utpad 4. P.)
udapādi - sā bhūdharāṇām adhipena tasyāṃ samādhimatyām udapādi bhavyā / KumS, 1, 22.1 (Aor. Pass. 3. sg. √utpad 4. P.)

utpadyamāna - [..] tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃdṛṣṭam // MṛgṬī, Vidyāpāda, 7, 10.1, 2.0 (Ind. Pr. √utpad 4. P.)
utpatsyamāna - rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ / AHS, Utt., 7, 6.1 (Fut. √utpad 4. P.)
utpanna - [..] grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt [..] MṛgṬī, Vidyāpāda, 2, 14.2, 20.0 (PPP. √utpad 4. P.)
utpadya - utpadyāśu vinaśyanti na cirāt sa vinaśyati // AHS, Śār., 5, 111.2 (Abs. √utpad 4. P.)


√utpaś 4. P.
to behold, to descry, to descry before or in the future, to expect, to foresee, to perceive, to see or descry overhead
utpaśyāmi - utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te / Megh, 1, 24.1 (Ind. Pr. 1. sg. √utpaś 4. P.)
utpaśyāmaḥ - [..] kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt [..] MṛgṬī, Vidyāpāda, 1, 16.2, 4.0 (Ind. Pr. 1. pl. √utpaś 4. P.)


√utpācay 10. P.
to boil thoroughly, to heat
utpācita - tasyopasaṃgṛhya ca tat purīṣamutpācitaṃ sarvata eva limpet / Su, Cik., 9, 20.1 (PPP. √utpācay 10. P.)


√utpāṭay 10. P.
to banish, to break out, to dethrone, to draw out, to drive away, to eradicate, to extirpate, to open, to part asunder, to pluck, to pull out, to root up, to split, to tear up or out
utpāṭayāmi - adya rākṣasarājasya bhayam utpāṭayāmyaham / Rām, Yu, 48, 59.1 (Ind. Pr. 1. sg. √utpāṭay 10. P.)
utpāṭayet - anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati // UḍḍT, 7, 7.11 (Opt. Pr. 3. sg. √utpāṭay 10. P.)
utpāṭayatu - procuretad bhavāṃlliṅgamutpāṭayatu durmate // KūPu, 2, 37, 39.2 (Imper. Pr. 3. sg. √utpāṭay 10. P.)
utpāṭayiṣyāmi - aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam // MBh, 4, 56, 15.2 (Fut. 1. sg. √utpāṭay 10. P.)
utpāṭayāmāsa - sa tam utpāṭayāmāsa saṃdṛśya daśanacchadam // Rām, Ār, 29, 17.2 (periphr. Perf. 3. sg. √utpāṭay 10. P.)
utpāṭayāmāsuḥ - yāvad utpāṭayāmāsur vṛkṣāñśailān vanaukasaḥ / Rām, Yu, 57, 66.1 (periphr. Perf. 3. pl. √utpāṭay 10. P.)
utpāṭyate - utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā / Su, Utt., 6, 11.1 (Ind. Pass. 3. sg. √utpāṭay 10. P.)
utpāṭyante - [..] ca udite bhānau oṣadhyaḥ khanyante utpāṭyanteutpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati / UḍḍT, 7, 7.3 (Ind. Pass. 3. pl. √utpāṭay 10. P.)

utpāṭita - carmaṇyutpāṭite yasmād bhayamutpadyate mahat / BoCA, 8, 64.1 (PPP. √utpāṭay 10. P.)
utpāṭanīya - [..] hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau [..] UḍḍT, 7, 7.3 (Ger. √utpāṭay 10. P.)
utpāṭitum - iti pāṇibhyām eva saṃgṛhyotpāṭitum ārabdhaḥ // TAkh, 1, 9.1 (Inf. √utpāṭay 10. P.)
utpāṭya - suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato [..] RasṬ, 110.2, 1.0 (Abs. √utpāṭay 10. P.)
utpāṭyamāna - yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo [..] UḍḍT, 7, 6.2 (Ind. Pass. √utpāṭay 10. P.)


√utpātay 10. P.
utpātya - tatphalaṃ chidritaṃ kṛtvā utpātya bhramaraṃ tataḥ // RRĀ, Ras.kh., 8, 72.2 (Abs. √utpātay 10. P.)


√utpāday 10. Ā.
to beget, to bring forward, to cause, to cause to issue or come forth, to effect, to generate, to mention, to produce, to quote
utpādayāmi - tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite / BoCA, 3, 23.1 (Ind. Pr. 1. sg. √utpāday 10. Ā.)
utpādayasi - utpādayasi tenāsmānmucyema vayamekaśaḥ // SkPu, 11, 14.2 (Ind. Pr. 2. sg. √utpāday 10. Ā.)
utpādayati - utpādayati sāvitryā sā satyā sājarāmarā // MaS, 2, 148.2 (Ind. Pr. 3. sg. √utpāday 10. Ā.)
utpādayataḥ - kāmān mātā pitā cainaṃ yad utpādayato mithaḥ / MaS, 2, 147.1 (Ind. Pr. 3. du. √utpāday 10. Ā.)
utpādayanti - putramutpādayanti sma tapojñānasamanvitam // SkPu, 19, 3.3 (Ind. Pr. 3. pl. √utpāday 10. Ā.)
utpādayeyam - prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām // MBh, 12, 136, 79.2 (Opt. Pr. 1. sg. √utpāday 10. Ā.)
utpādayet - notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ / MaS, 8, 43.1 (Opt. Pr. 3. sg. √utpāday 10. Ā.)
utpādaya - sutamutpādaya kṣipramadhikaṃ samameva vā // SkPu, 19, 6.2 (Imper. Pr. 2. sg. √utpāday 10. Ā.)
utpādayatu - utpādayatu sarvasmāt sarvaḥ sarvam abhīpsitam // MṛgT, Vidyāpāda, 9, 15.2 (Imper. Pr. 3. sg. √utpāday 10. Ā.)
utpādayantu - [..] dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu // SūrŚ, 1, 9.2 (Imper. Pr. 3. pl. √utpāday 10. Ā.)
udapādayam - āvṛttyā sarvavidyānāṃ sthiratām udapādayam // Bṛhat, 7, 33.2 (Impf. 1. sg. √utpāday 10. Ā.)
udapādayat - vasudevo hariṃ dhīmāndevakyāmudapādayat // LiPu, 1, 69, 46.2 (Impf. 3. sg. √utpāday 10. Ā.)
utpādayiṣyāmi - mṛtas te 'ham apatyam utpādayiṣyāmīti // YSBh, 2, 24.1, 8.1 (Fut. 1. sg. √utpāday 10. Ā.)
utpādayiṣyasi - svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // SkPu, 10, 37.2 (Fut. 2. sg. √utpāday 10. Ā.)
utpādayiṣyati - vicitravīryakṣetreṣu putrān utpādayiṣyati // MBh, 1, 99, 17.2 (Fut. 3. sg. √utpāday 10. Ā.)
utpādayāmāsa - nārīmutpādayāmāsa svaśarīrādaninditām / MaPu, 11, 5.1 (periphr. Perf. 3. sg. √utpāday 10. Ā.)
utpādayāmāsuḥ - aṃśair utpādayāmāsur virājaṃ bhuvanātmakam // SātT, 1, 31.2 (periphr. Perf. 3. pl. √utpāday 10. Ā.)
utpādye - jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat [..] MṛgṬī, Vidyāpāda, 10, 7.2, 1.0 (Ind. Pass. 1. sg. √utpāday 10. Ā.)
utpādyate - [..] syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate // NŚVi, 6, 72.2, 23.0 (Ind. Pass. 3. sg. √utpāday 10. Ā.)
utpādyatām - utpādyatām apatyaṃ ca kratubhiś cejyatām iti // Bṛhat, 15, 110.2 (Imper. Pass. 3. sg. √utpāday 10. Ā.)
udapādyata - [..] vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata // DKCar, 2, 2, 78.1 (Impf. Pass.3. sg. √utpāday 10. Ā.)

utpādayant - [..] sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayananugṛhṇāti tirobhāvayati cety ato devaḥ // PABh, 2, 2, 4.0 (Ind. Pr. √utpāday 10. Ā.)
utpādita - atrāpi kāraṇaviśeṣotpāditā dīkṣā hetuḥ // GaṇKṬ, 5.1, 23.0 (PPP. √utpāday 10. Ā.)
utpādya - atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam // PABh, 1, 44, 3.0 (Ger. √utpāday 10. Ā.)
utpādayitum - apatyaṃ sveṣu dāreṣu notpādayitum arhatha / Rām, Bā, 35, 21.2 (Inf. √utpāday 10. Ā.)
utpādya - sve sve 'ntare sarvam idam utpādyāpuś carācaram // MaS, 1, 63.2 (Abs. √utpāday 10. Ā.)
utpādyamāna - ayam utpādyamānaste kāmam utpādayed imam / MūlaK, 7, 7.1 (Ind. Pass. √utpāday 10. Ā.)


√utpiṣ 7. P.
utpiṣṭa - bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ / MBh, 3, 12, 72.1 (PPP. √utpiṣ 7. P.)


√utpīḍay 10. P.
to press out of, to press upwards or against, to squeeze
utpīḍayet - [..] aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃyathā granthir ivonnataṃ śalyaṃ bhavati // Su, Cik., 7, 30.1 (Opt. Pr. 3. sg. √utpīḍay 10. P.)

utpīḍayant - anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham / KumS, 1, 40.1 (Ind. Pr. √utpīḍay 10. P.)
utpīḍita - iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati // Mugh, 2, 19.2, 2.0 (PPP. √utpīḍay 10. P.)
utpīḍya - ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ / MBh, 3, 12, 42.1 (Abs. √utpīḍay 10. P.)
utpīḍyamāna - śūlenotpīḍyamānasya hṛllāsa upajāyate // Su, Utt., 42, 85.2 (Ind. Pass. √utpīḍay 10. P.)


√utprekṣ 1. Ā.
to ascribe, to compare one thing with another, to expect, to fancy, to illustrate by a simile, to imagine, to impute, to look out or at, to look up to, to observe, to reflect on the past, to regard, to take anything for another, to transfer, to use figuratively
utprekṣe - malladaṇḍakaniḥsārān utprekṣe sakalāgamān // Bṛhat, 21, 47.2 (Ind. Pr. 1. sg. √utprekṣ 1. Ā.)
utprekṣate - utprekṣate lakṣmīm ākraṣṭukāmā ivāpakraṣṭumanasa iva // SūrŚṬī, 1, 2.2, 3.0 (Ind. Pr. 3. sg. √utprekṣ 1. Ā.)
utprekṣāmahe - [..] svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmahaity alam anena // MṛgṬī, Vidyāpāda, 1, 16.2, 4.0 (Ind. Pr. 1. pl. √utprekṣ 1. Ā.)
utpraikṣata - [..] śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata // Bṛhat, 5, 326.2 (Impf. 3. sg. √utprekṣ 1. Ā.)
utprekṣyate - sa utprekṣyate haririva viṣṇur iva // Mugh, 1, 2.2, 4.0 (Ind. Pass. 3. sg. √utprekṣ 1. Ā.)
utprekṣyante - [..] gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante // SūrŚṬī, 1, 5.2, 21.0 (Ind. Pass. 3. pl. √utprekṣ 1. Ā.)

utprekṣamāṇa - doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham // Bṛhat, 18, 107.2 (Ind. Pr. √utprekṣ 1. Ā.)
utprekṣita - carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam / MaPu, 154, 267.1 (PPP. √utprekṣ 1. Ā.)
utprekṣya - tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne [..] AmŚ, 1, 38.2 (Abs. √utprekṣ 1. Ā.)


√utplāvay 10. P.

utplāvayati - yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayaty apramitāñjanaughān // BoCA, 1, 7.2 (Ind. Pr. 3. sg. √utplāvay 10. P.)


√utplu 1. P.
to approach, to arise, to bound, to draw near, to emerge, to jump out, to jump over, to jump up or upwards, to leap up, to rise, to spring up, to spring upon, to swim upwards
utplavate - [..] śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena [..] Su, Śār., 10, 31.1 (Ind. Pr. 3. sg. √utplu 1. P.)

utplavant - utplavan phalalobhena pramādād apatad drumāt // GokP, 4, 34.2 (Ind. Pr. √utplu 1. P.)
utpluta - sparśopalabhyaṃ gulmākhyam utplutaṃ granthirūpiṇam // AHS, Nidānasthāna, 11, 38.2 (PPP. √utplu 1. P.)
utplutya - yām utplutya vṛko hanyān na pālas tatra [..] MaS, 8, 236.2 (Abs. √utplu 1. P.)


√utphālay 10. P.
utphālya - utphālya vipule netre tatastām idam abravīt // MBh, 1, 140, 16.2 (Abs. √utphālay 10. P.)


√utsad 1. Ā.
to be abolished, to disappear, to fall into ruin or decay, to leave off, to raise one's self or rise up to, to settle down, to sink, to sit upwards, to withdraw
utsīdanti - utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ // MaPu, 144, 38.2 (Ind. Pr. 3. pl. √utsad 1. Ā.)
utsīdet - yathā tvāṃ prāpya notsīded ayaṃ saṃghastathā kuru // MBh, 12, 82, 25.2 (Opt. Pr. 3. sg. √utsad 1. Ā.)
utsīdema - notsīdema mahārāja kriyatāṃ vāsaparyayaḥ // MBh, 3, 244, 5.2 (Opt. Pr. 1. pl. √utsad 1. Ā.)
utsīdeyuḥ - utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā // MBh, 1, 38, 5.3 (Opt. Pr. 3. pl. √utsad 1. Ā.)

utsīdant - [..] ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃtasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ / Ca, Vim., 3, 36.4 (Ind. Pr. √utsad 1. Ā.)
utsanna - utsannakarmabandho brahmatvamihaiva cāpnotīti // SDS, Rāseśvaradarśana, 48.2 (PPP. √utsad 1. Ā.)


√utsah 1. P.
to be able, to be adequate, to bear, to endure, to have power
utsahe - iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham // AmŚ, 1, 101.2 (Ind. Pr. 1. sg. √utsah 1. P.)
utsahase - malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi / AmŚ, 1, 84.1 (Ind. Pr. 2. sg. √utsah 1. P.)
utsahate - [..] evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahataity āśaṅkyāha // SpKāNi, 1, 7.2, 16.0 (Ind. Pr. 3. sg. √utsah 1. P.)
utsahāmahe - sahasraśo 'pyanekaśaḥ pravaktum utsahāmahe / MBh, 12, 309, 61.1 (Ind. Pr. 1. pl. √utsah 1. P.)
utsahante - [..] sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante / Ca, Sū., 25, 35.1 (Ind. Pr. 3. pl. √utsah 1. P.)
utsaheyam - utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam / Rām, Ki, 61, 13.1 (Opt. Pr. 1. sg. √utsah 1. P.)
utsaheta - [..] prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ [..] Ca, Sū., 15, 5.1 (Opt. Pr. 3. sg. √utsah 1. P.)
utsaheyātām - na hi tau notsaheyātāṃ bhīmasenadhanaṃjayau / MBh, 1, 137, 16.19 (Opt. Pr. 3. du. √utsah 1. P.)
utsahema - utsahema raṇe jetuṃ sendrān api surāsurān // MBh, 6, 93, 35.2 (Opt. Pr. 1. pl. √utsah 1. P.)
utsaheran - jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ // MBh, 7, 120, 14.2 (Opt. Pr. 3. pl. √utsah 1. P.)
utseha - prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ // BhāgP, 3, 2, 1.3 (Perf. 3. sg. √utsah 1. P.)
utsahire - na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho // MBh, 7, 98, 58.3 (Perf. 3. pl. √utsah 1. P.)


√utsāday 10. Ā.
to abolish, to annihilate, to anoint, to chafe, to destroy, to massage, 120), to rub
utsādayasi - alpabuddhitayā vanyān utsādayasi yan mṛgān // MBh, 3, 146, 78.2 (Ind. Pr. 2. sg. √utsāday 10. Ā.)
utsādayati - deśam utsādayaty enam agastyacaritaṃ śubham // Rām, Bā, 24, 12.2 (Ind. Pr. 3. sg. √utsāday 10. Ā.)
utsādayante - utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ // MaPu, 135, 78.2 (Ind. Pr. 3. pl. √utsāday 10. Ā.)
utsādayet - vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ // MaS, 9, 263.2 (Opt. Pr. 3. sg. √utsāday 10. Ā.)
utsādayiṣyāmi - aham utsādayiṣyāmi śatrūṃstava mahābala // Rām, Yu, 51, 38.2 (Fut. 1. sg. √utsāday 10. Ā.)
utsādayiṣyati - kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati / Rām, Bā, 73, 20.1 (Fut. 3. sg. √utsāday 10. Ā.)
utsādyante - utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ // MBh, 6, 23, 43.2 (Ind. Pass. 3. pl. √utsāday 10. Ā.)

utsādayant - kṣatram utsādayan roṣāj jātaṃ jātam anekaśaḥ // Rām, Bā, 74, 24.2 (Ind. Pr. √utsāday 10. Ā.)
utsādita - yakṣiṇyā ghorayā rāma utsāditam asahyayā // Rām, Bā, 23, 29.2 (PPP. √utsāday 10. Ā.)
utsādanīya - utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ / MBh, 1, 192, 7.12 (Ger. √utsāday 10. Ā.)
utsādayitum - yadā tān īdṛśān pārthān utsādayitum arhati / MBh, 1, 192, 7.8 (Inf. √utsāday 10. Ā.)
utsādya - utsādya snāpayanti sma nadītīreṣu valguṣu / Rām, Ay, 85, 50.1 (Abs. √utsāday 10. Ā.)
utsādyamāna - lokeṣūtsādyamāneṣu tapodhanavaneṣu ca // MaPu, 132, 1.3 (Ind. Pass. √utsāday 10. Ā.)


√utsāray 10. P.
to cause to come out, to challenge, to expel, to leave off, to send away
utsārayata - preṣayāmāsa kauravya utsārayata tān iti // MBh, 3, 229, 22.2 (Imper. Pr. 2. pl. √utsāray 10. P.)
utsāryate - yāvad utsāryate vīṇā yāvac cānīyate 'parā / Bṛhat, 17, 137.1 (Ind. Pass. 3. sg. √utsāray 10. P.)

utsārayant - utsārayantaḥ puruṣāḥ samantāt paricakramuḥ // Rām, Yu, 102, 20.2 (Ind. Pr. √utsāray 10. P.)
utsārita - tam utsāritamātaṅgaṃ sāsannāsīnam abravīt / Bṛhat, 3, 36.1 (PPP. √utsāray 10. P.)
utsāritavant - tatsainyam utsāritavāṃstṛṇāgrāṇīva mārutaḥ // MaPu, 163, 16.2 (PPA. √utsāray 10. P.)
utsārya - trividhaṃ vighnam utsārya bhūtāpasaraṇaṃ tataḥ // ToḍT, Tṛtīyaḥ paṭalaḥ, 58.2 (Abs. √utsāray 10. P.)
utsāryamāṇa - aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda // MBh, 3, 132, 20.2 (Ind. Pass. √utsāray 10. P.)


√utsāhay 10. P.

utsāhayeyuḥ - carā hy utsāhayeyus tāṃs taskarān pūrvataskarāḥ // NāS, 2, 19, 9.2 (Opt. Pr. 3. pl. √utsāhay 10. P.)
utsāhaya - alaṃ karṇānayā buddhyā notsāhaya suyodhanam / MBh, 1, 197, 29.20 (Imper. Pr. 2. sg. √utsāhay 10. P.)

utsāhita - utsāhitaniṣādena siddhayātreti vādinā / Bṛhat, 8, 23.1 (PPP. √utsāhay 10. P.)


√utsic 6. P.
to cause to flow over, to make full, to make proud or arrogant, to pour upon
utsikta - manovīryavarotsiktam asṛṇyam akutobhayam / BhāgP, 3, 17, 22.1 (PPP. √utsic 6. P.)
utsicya - utsicyottareṇa gārhapatyaṃ sādayati / ŚpBr, 1, 1, 1, 18.1 (Abs. √utsic 6. P.)


√utsu 5. P.

utsunoṣi - utsunoṣīkṣamāṇānāṃ kandukakrīḍayā manaḥ // BhāgP, 3, 20, 35.2 (Ind. Pr. 2. sg. √utsu 5. P.)


√utsṛ 3. P.
to escape, to hasten away
utsṛta - saha mātaṅgasaṃghena vavande dūram utsṛtaḥ // Bṛhat, 3, 33.2 (PPP. √utsṛ 3. P.)


√utsṛj 6. Ā.
to abandon, to avoid, to bring forth, to cast forth or away, to cease, to create, to deliver, to discharge, to discontinue, to dismiss, to drive out or away, to emit, to eschew, to give, to grant, to hand out, to lay aside, to leave, to leave off, to let loose, to let off or go, to open, to pour out, to produce, to quit, to send away, to send forth, to set free, to sling, to suspend, to throw
utsṛjāmi - notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam // Rām, Ki, 12, 32.2 (Ind. Pr. 1. sg. √utsṛj 6. Ā.)
utsṛjase - [..] hi me mokṣyase jīvan yadi notsṛjasevadhūm // MBh, 3, 263, 3.3 (Ind. Pr. 2. sg. √utsṛj 6. Ā.)
utsṛjati - [..] punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjatica // SpKāNi, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 (Ind. Pr. 3. sg. √utsṛj 6. Ā.)
utsṛjanti - [..] pade gor majjanti duścaratapaś ca vṛthotsṛjanti // BhāgP, 11, 4, 11.3 (Ind. Pr. 3. pl. √utsṛj 6. Ā.)
utsṛjeyam - utsṛjeyam ahaṃ prāṇān na tu satyaṃ kathaṃcana / MBh, 1, 99, 3.34 (Opt. Pr. 1. sg. √utsṛj 6. Ā.)
utsṛjeḥ - ya iha vyāharet kaścid upalān utsṛjes tadā // MBh, 3, 109, 8.2 (Opt. Pr. 2. sg. √utsṛj 6. Ā.)
utsṛjet - śṛṇu devi pravakṣyāmi yena prāsādam utsṛjet / MBhT, 11, 3.2 (Opt. Pr. 3. sg. √utsṛj 6. Ā.)
utsṛjeyuḥ - prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ / MBh, 4, 47, 10.1 (Opt. Pr. 3. pl. √utsṛj 6. Ā.)
utsṛja - saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma [..] HYP, Caturthopadeśaḥ, 58.2 (Imper. Pr. 2. sg. √utsṛj 6. Ā.)
utsṛjadhvam - utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān / MBh, 3, 233, 13.1 (Imper. Pr. 2. pl. √utsṛj 6. Ā.)
utsṛjat - sa saṃdhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat / Rām, Yu, 59, 80.1 (Impf. 3. sg. √utsṛj 6. Ā.)
utsrakṣyate - krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ / Rām, Bā, 63, 3.2 (Fut. 3. sg. √utsṛj 6. Ā.)
udasrākṣīḥ - kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram // BhāgP, 1, 6, 3.2 (athem. s-Aor. 2. sg. √utsṛj 6. Ā.)
utsasarja - [..] daityaṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tasgpl utsasarjaha // BhāgP, 3, 19, 28.2 (Perf. 3. sg. √utsṛj 6. Ā.)
utsasarjuḥ - utsasarjurmanojñāni kusumāni samantataḥ // SkPu, 13, 125.2 (Perf. 3. pl. √utsṛj 6. Ā.)
utsṛjyate - teṣāṃ tadrūpakaṃ kṛtvā dānamutsṛjyate tataḥ / SkPu (Rkh), Revākhaṇḍa, 106, 15.1 (Ind. Pass. 3. sg. √utsṛj 6. Ā.)
utsṛjyatām - utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ / MBh, 3, 235, 8.2 (Imper. Pass. 3. sg. √utsṛj 6. Ā.)

utsṛjant - yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā // BhāgP, 3, 4, 12.2 (Ind. Pr. √utsṛj 6. Ā.)
utsṛṣṭa - utsṛṣṭādivicāro 'pi kadācin nāsti brahmaṇi / MBhT, 14, 17.1 (PPP. √utsṛj 6. Ā.)
utsṛṣṭavant - tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham // MBh, 3, 73, 27.2 (PPA. √utsṛj 6. Ā.)
utsṛjya - [..] eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjyakautukaparo 'vasthita āsam // TAkh, 2, 102.1 (Ger. √utsṛj 6. Ā.)
utsraṣṭum - na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva / Rām, Bā, 18, 7.1 (Inf. √utsṛj 6. Ā.)
utsṛjya - utsṛjya parayā bhaktyā mahādevyai prayatnataḥ // MBhT, 11, 29.2 (Abs. √utsṛj 6. Ā.)


√utsṛp 1. Ā.
to creep out or upwards, to glide along, to glide or soar upwards, to move on slowly, to rise up
utsarpati - utsarpati rajo ghoraṃ tato vaikārikaṃ manaḥ // BhāgP, 11, 13, 9.3 (Ind. Pr. 3. sg. √utsṛp 1. Ā.)
utsarpeta - notsarpeta na śuṣyeta saridbhir iva sāgaraḥ // BhāgP, 11, 8, 6.2 (Opt. Pr. 3. sg. √utsṛp 1. Ā.)
utsasṛpuḥ - te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛpurna celuḥ // BCar, 13, 44.2 (Perf. 3. pl. √utsṛp 1. Ā.)

utsarpant - tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati / BhāgP, 8, 7, 19.1 (Ind. Pr. √utsṛp 1. Ā.)


√utsmi 1. P.
to begin smiling, to deride, to smile at
utsmayant - vimṛjya netre viduraṃ prītyāhoddhava utsmayan // BhāgP, 3, 2, 6.2 (Ind. Pr. √utsmi 1. P.)
utsmita - atropasṛṣṭam iti cotsmitam indirāyāḥ svānāṃ dhiyā viracitaṃ bahusauṣṭhavāḍhyam / BhāgP, 3, 15, 42.1 (PPP. √utsmi 1. P.)
utsmayitvā - utsmayitvā tu bhagavān vātāpim idam abravīt // Rām, Ār, 41, 41.2 (Abs. √utsmi 1. P.)


√utsvid 4. P.
to sweat
utsvinna - [..] cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā [..] Ca, Sū., 15, 16.1 (PPP. √utsvid 4. P.)


√utsveday 10. Ā.
= sveday, [medic.] = sveday
utsvedya - utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // RCint, 8, 201.2 (Abs. √utsveday 10. Ā.)


√udañc 1. P.
to arise, to cause, to effect, to elevate, to ladle out, to lift up, to raise up, to resound, to rise, to throw up
udañcant - udañcaccitpramātṛtvanyañcatpuryaṣṭakasthiteḥ // ŚiSūV, 3, 33.1, 10.0 (Ind. Pr. √udañc 1. P.)
udañcita - gopavadhūḥ anugāyati kācit udañcitapañcamarāgam / GīG, 1, 46.2 (PPP. √udañc 1. P.)


√udañj 7. P.
to adorn, to trim
udakta - tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati [..] Ca, Sū., 27, 4.2 (PPP. √udañj 7. P.)


√udas 4. P.
to get rid of, to lose
udasyati - ciñcāphalajalakvāthādayo doṣam udasyati // RRS, 5, 105.0 (Ind. Pr. 3. sg. √udas 4. P.)

udasta - [..] āhato viśvajitā hy avajñayā paribhramadgātra udastalocanaḥ / BhāgP, 3, 19, 26.1 (PPP. √udas 4. P.)
udasya - gāṇḍīvabhṛcchatrusaṃghān udasya svastyāgamat kaccid enaṃ smaranti // MBh, 5, 23, 26.2 (Abs. √udas 4. P.)


√udānī 1. P.
to lead up or out of
udānayati - [..] ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ [..] LAS, 1, 1.6 (Ind. Pr. 3. sg. √udānī 1. P.)
udāninyuḥ - [..] taṃ ghorāt krūrāt salilāt sarasa udāninyus tān vāg abhyuvācāśvaḥ śamyeteti tatheti [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.1 (Perf. 3. pl. √udānī 1. P.)


√udāplu 1. Ā.
udāpluta - udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat / BhāgP, 3, 8, 10.1 (PPP. √udāplu 1. Ā.)


√udāvartay 10. P.
to cause to go out, to excrete, to retain, to secrete
udāvartayati - srotāṃsyudāvartayati purīṣaṃ cātivartayet // Su, Utt., 55, 38.2 (Ind. Pr. 3. sg. √udāvartay 10. P.)
udāvartayet - [..] jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet // RRS, 16, 1.2 (Opt. Pr. 3. sg. √udāvartay 10. P.)

udāvartita - vidhāraṇāt pratihataṃ vātodāvartitaṃ yadā // AHS, Nidānasthāna, 9, 27.2 (PPP. √udāvartay 10. P.)


√udāvah 1. P.
to carry or draw away, to extol, to lead away, to marry, to praise
udāvahanti - [..] balinaḥ sādhu dāntā mahābalāḥ śūram udāvahanti / MBh, 3, 254, 10.1 (Ind. Pr. 3. pl. √udāvah 1. P.)
udāvahat - sahasrapattram arkābhaṃ divyaṃ padmam udāvahat // MBh, 3, 146, 6.2 (Impf. 3. sg. √udāvah 1. P.)
udāvahan - dāntāstāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan // MBh, 7, 22, 13.2 (Impf. 3. pl. √udāvah 1. P.)

udāvahant - himāpaho havyam udāvahaṃstvaraṃs tathāmṛtaṃ cārpitam īśvarāya ha // MBh, 12, 220, 117.2 (Ind. Pr. √udāvah 1. P.)


√udāvṛt 1. Ā.
udāvṛtta - sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati // AHS, Utt., 33, 33.2 (PPP. √udāvṛt 1. Ā.)


√udās 2. Ā.
to abstain from participating in, to be indifferent or passive, to be unconcerned about, to omit, to pass by, to sit on one side or apart, to sit separate or away from, to take no interest in
udāste - [..] atra yuktaṃ tad brūtāṃ kim udāstebhavān iti // Bṛhat, 15, 121.2 (Ind. Pr. 3. sg. √udās 2. Ā.)
udāsmahe - tvanniyogān niyoktāraḥ kasmād vayam udāsmahe // Bṛhat, 1, 75.2 (Ind. Pr. 1. pl. √udās 2. Ā.)
udāsate - [..] 'pi hi ye sākṣye tūṣṇīṃbhūtā udāsate / ViSmṛ, 8, 37.1 (Ind. Pr. 3. pl. √udās 2. Ā.)
udāsta - udāsta ityudāsas tasya bhāva audāsyam akartṛtvam ityarthaḥ // MṛgṬī, Vidyāpāda, 7, 19.2, 3.0 (Impf. 3. sg. √udās 2. Ā.)
udāsyate - tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate // SDS, Rāseśvaradarśana, 22.0 (Ind. Pass. 3. sg. √udās 2. Ā.)

udāsīna - etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ / Rām, Ay, 15, 9.1 (PPP. √udās 2. Ā.)
udāsitum - duṣkarapratikāre tu yuktam ittham udāsitum // Bṛhat, 2, 53.2 (Inf. √udās 2. Ā.)
udāsya - mākṣikasatvam udāsyānyasatvapravṛttim āha raktamityādi // Mugh, 10, 9.2, 1.0 (Abs. √udās 2. Ā.)


√udāharaṇīkṛ 8. P.
to take as an quoteple
udāharaṇīkṛta - iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ [..] TantS, Trayodaśam āhnikam, 10.0 (PPP. √udāharaṇīkṛ 8. P.)


√udāhṛ 2. P.
to announce, to call, to cite, to declare, to illustrate, to name, to put up, to quote, to relate, to set up
udāharāmi - yadyekaṃ sukaram udāharāmi teṣāṃ vyāhāraiḥ kimihaphalaṃ tataḥ pareṣām // RCint, 1, 8.2 (Ind. Pr. 1. sg. √udāhṛ 2. P.)
udāharati - prabhāvamudāharati dantīti // AHSra, Sū., 9, 27.1, 1.0 (Ind. Pr. 3. sg. √udāhṛ 2. P.)
udāharatha - yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ / Rām, Su, 22, 6.1 (Ind. Pr. 2. pl. √udāhṛ 2. P.)
udāharanti - atrāpy udāharantīmam itihāsaṃ purātanam / BhāgP, 11, 2, 14.1 (Ind. Pr. 3. pl. √udāhṛ 2. P.)
udāharet - samudranāma prathamaṃ paścāt phalam udāharet / RājNi, Pipp., 216.1 (Opt. Pr. 3. sg. √udāhṛ 2. P.)
udāhara - vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara // Rām, Bā, 61, 18.2 (Imper. Pr. 2. sg. √udāhṛ 2. P.)
udāharat - tasya saṃkalpasaṃtapto manyumūlamudāharat / SkPu, 18, 33.1 (Impf. 3. sg. √udāhṛ 2. P.)
udāhariṣyāmi - vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām // Rām, Su, 28, 17.2 (Fut. 1. sg. √udāhṛ 2. P.)
udāhariṣyati - [..] no 'dya kaścanāśrutam amatam avijñātam udāhariṣyati / ChāUp, 6, 4, 5.2 (Fut. 3. sg. √udāhṛ 2. P.)
udāhariṣyāmaḥ - [..] puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥtānekamanā nibodha samyagupavarṇyamānānagniveśa / Ca, Śār., 5, 4.1 (Fut. 1. pl. √udāhṛ 2. P.)
udājahāra - rasasāre pāradabandhanārthamapyasya yantrasyopayogamudājahāra // RRSṬīkā zu RRS, 9, 64.3, 17.0 (Perf. 3. sg. √udāhṛ 2. P.)
udājahruḥ - rasahṛdaye'ṣṭamāvabodhe pāradasya kṛṣṭimapi pūjyapādā udājahruḥ // RRSṬīkā zu RRS, 8, 12, 13.0 (Perf. 3. pl. √udāhṛ 2. P.)

udāharant - brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ // MBh, 12, 159, 49.2 (Ind. Pr. √udāhṛ 2. P.)
udāhṛta - pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam // AgRa, 1, 13.2 (PPP. √udāhṛ 2. P.)
udāhṛtavant - [..] siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān // TAkh, 1, 334.1 (PPA. √udāhṛ 2. P.)
udāhārya - atra nandīśvarādaya udāhāryāḥ // YSBh, 4, 3.1, 6.1 (Ger. √udāhṛ 2. P.)
udāhṛtya - ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ [..] Ca, Sū., 4, 4.1 (Abs. √udāhṛ 2. P.)


√udi 1. P.
to be conceited or proud, to be enhanced, to come out or arise from, to come up, to escape, to go out of, to go up to, to increase, to march off, to proceed, to proceed or move up, to raise one's self, to rise, to rise, to rise up against, to start up
udeti - [..] atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti [..] TantS, 4, 9.0 (Ind. Pr. 3. sg. √udi 1. P.)
udyanti - etasmād rūpād udyanti // ChāUp, 3, 6, 2.2 (Ind. Pr. 3. pl. √udi 1. P.)
udiyāt - [..] bhavet tat katham upādānādinirapekṣaṃ tata udiyāt // SpKāNi, 1, 2.2, 16.0 (Opt. Pr. 3. sg. √udi 1. P.)
udetu - udetu vastam āyātu na me vṛddhir na ca kṣatiḥ // AṣṭGī, 7, 2.2 (Imper. Pr. 3. sg. √udi 1. P.)
udait - [..] vaiśvānareṇa hi dagdhaḥ sā pṛthivīm udait sā pṛthivīṃ vyadahat sā devān [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Impf. 3. sg. √udi 1. P.)
udeṣyati - rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam / Bhra, 1, 8.1 (Fut. 3. sg. √udi 1. P.)
udetā - sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva [..] ChāUp, 3, 6, 4.1 (periphr. Fut. 3. sg. √udi 1. P.)
udiyāya - nodiyāya kadācana / ChāUp, 3, 11, 2.2 (Perf. 3. sg. √udi 1. P.)
udīyante - yato nityam udīyante sā pūrvākhyā digucyate // RājNi, Sattvādivarga, 94.2 (Ind. Pass. 3. pl. √udi 1. P.)

udyant - [..] ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyadaśeṣatas tu // RājNi, Ānūpādivarga, 15.2 (Ind. Pr. √udi 1. P.)
udita - badarīphalamātraṃ tu uditārkasamaprabham / AgRa, 1, 33.1 (PPP. √udi 1. P.)
udīyamāna - udety udīyamāne ca ravāv iva saroruham // H, 3, 147.3 (Ind. Pass. √udi 1. P.)


√udīkṣ 1. P.
to behold, to delay, to expect, to hesitate, to look at, to look up to, to regard, to view, to wait
udīkṣāmi - parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana // MBh, 5, 130, 31.2 (Ind. Pr. 1. sg. √udīkṣ 1. P.)
udīkṣase - [..] tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase / Bṛhat, 22, 293.1 (Ind. Pr. 2. sg. √udīkṣ 1. P.)
udīkṣate - lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate / BoCA, 9, 117.1 (Ind. Pr. 3. sg. √udīkṣ 1. P.)
udīkṣante - parasparam udīkṣante bahavo jīvajīvakāḥ // MBh, 3, 155, 75.2 (Ind. Pr. 3. pl. √udīkṣ 1. P.)
udīkṣeta - na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret // MaS, 4, 77.2 (Opt. Pr. 3. sg. √udīkṣ 1. P.)
udīkṣasva - mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām / MBh, 3, 155, 86.1 (Imper. Pr. 2. sg. √udīkṣ 1. P.)
udīkṣadhvam - tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ // MBh, 4, 25, 2.2 (Imper. Pr. 2. pl. √udīkṣ 1. P.)
udīkṣantām - udīkṣantām iti tataḥ samprāpto gaṅgarakṣitaḥ // Bṛhat, 24, 27.2 (Imper. Pr. 3. pl. √udīkṣ 1. P.)
udaikṣata - samprahṛṣṭena manasā tata enām udaikṣata // Rām, Bā, 63, 8.2 (Impf. 3. sg. √udīkṣ 1. P.)
udaikṣanta - parasparam udaikṣanta parasparakṛtāgasaḥ // MBh, 7, 139, 2.2 (Impf. 3. pl. √udīkṣ 1. P.)
udīkṣyatām - ayam āyāti te bhrātā sumuhūrtam udīkṣyatām // Bṛhat, 20, 365.2 (Imper. Pass. 3. sg. √udīkṣ 1. P.)

udīkṣamāṇa - udīkṣamāṇā gaganaṃ kecin netreṣu tāḍitāḥ / Rām, Yu, 60, 36.1 (Ind. Pr. √udīkṣ 1. P.)
udīkṣita - sahasraraśminā śaśvat sapramāṇam udīkṣitāḥ // KumS, 6, 7.2 (PPP. √udīkṣ 1. P.)
udīkṣitum - nimeṣāntaramātreṇa na śekatur udīkṣitum // Rām, Yu, 35, 16.2 (Inf. √udīkṣ 1. P.)
udīkṣya - viveṣṭamānam udīkṣya saikṣvākam idam abravīt // Rām, Ay, 12, 1.2 (Abs. √udīkṣ 1. P.)
udīkṣyamāṇa - sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma // BCar, 1, 80.2 (Ind. Pass. √udīkṣ 1. P.)


√udīr 4. P.
to arise, to ascend, to bring or fetch out of, to honour, to move upwards, to originate, to respect, to rise, to start off
udīryeta - doṣavegodaye tadvad udīryeta jvaro 'sya vai // Su, Utt., 39, 74.2 (Opt. P. Pass. 3. sg. √udīr 4. P.)

udīryant - tam udīryantam ālokya rājā duryodhanastataḥ / MBh, 6, 70, 5.1 (Ind. Pr. √udīr 4. P.)
udīrṇa - udīraṇaṃ gatimatāmudīrṇānāṃ ca nigrahaḥ / Ca, Śār., 1, 103.1 (PPP. √udīr 4. P.)


√udīray 10. P.
to bring or fetch out of, to cast, to cause, to cause to come forth or appear, to cause to rise or move, to discharge, to drive forward, to effect, to enhance, to excite, to extol, to glorify, to increase, to multiply, to procure, to raise, to raise, to raise one's voice, to rise, to rouse, to speak, to start off, to stimulate, to stir up, to throw or cast upwards, to urge, to utter
udīrayāmi - śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti // MaPu, 101, 85.2 (Ind. Pr. 1. sg. √udīray 10. P.)
udīrayati - na śodhayati yad doṣān samān nodīrayaty api / AHS, Sū., 14, 6.1 (Ind. Pr. 3. sg. √udīray 10. P.)
udīrayāmaḥ - teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ // RājNi, Miśrakādivarga, 1.2 (Ind. Pr. 1. pl. √udīray 10. P.)
udīrayanti - [..] amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti / RājNi, Pipp., 124.1 (Ind. Pr. 3. pl. √udīray 10. P.)
udīrayet - yayāsyodvijate vācā nālokyāṃ tām udīrayet // MaS, 2, 161.2 (Opt. Pr. 3. sg. √udīray 10. P.)
udīrayetām - udīrayetāṃ brāhmāṇi divyānyastrāṇyanekaśaḥ // MBh, 7, 165, 22.2 (Opt. Pr. 3. du. √udīray 10. P.)
udīraya - [..] mā bhais tvaṃ vajram astram udīraya // MBh, 3, 169, 12.2 (Imper. Pr. 2. sg. √udīray 10. P.)
udīrayam - [..] tasya tad vākyaṃ śrutvā vajram udīrayam / MBh, 3, 169, 13.1 (Impf. 1. sg. √udīray 10. P.)
udairayat - tair eva niyamaiḥ sthitvā mantragrāmam udairayat / MBh, 1, 114, 9.7 (Impf. 3. sg. √udīray 10. P.)
udairayan - apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // Rām, Ay, 85, 54.2 (Impf. 3. pl. √udīray 10. P.)
udīryate - kim āṇavamalātmaiva bandho 'yaṃ nety udīryate // ŚiSūV, 1, 2.1, 5.0 (Ind. Pass. 3. sg. √udīray 10. P.)

udīrayant - [..] tam artham abhipretya yayau vākyam udīrayan // Rām, Ay, 43, 15.2 (Ind. Pr. √udīray 10. P.)
udīrita - aprasiddhābhidhaṃ cātra yad auṣadham udīritam / RājNi, Gr., 12.1 (PPP. √udīray 10. P.)
udīrya - udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle // HYP, Dvitīya upadeśaḥ, 38.2 (Abs. √udīray 10. P.)
udīryamāṇa - udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ / Rām, Bā, 54, 22.1 (Ind. Pass. √udīray 10. P.)


√ude 2. P.
to be produced, to go up, to move upwards, to rise
udeyāya - sa ha prātaḥ sabhāga udeyāya / ChāUp, 5, 3, 6.3 (Perf. 3. sg. √ude 2. P.)

udeta - tosun vyuṣṭāyāṃ purā sūryasyodeto rādheyaḥ / KāśVṛ, 1, 1, 40.1, 1.4 (PPP. √ude 2. P.)
udetya - [..] tāṃ paśyet sa ca mūlādhārād udetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptum [..] TantS, Ṣodaśam āhnikam, 6.0 (Abs. √ude 2. P.)


√udgam 6. P.
to appear suddenly, to ascend, to become visible, to come forth, to disappear, to extend, to go out or away, to go up, to rise, to spread, to start up
udgacchati - udgacchati javātsāpi taṃ dṛṣṭvā yāti vegataḥ / RRS, 1, 88.1 (Ind. Pr. 3. sg. √udgam 6. P.)
udgacchanti - navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti [..] RasṬ, 403.2, 12.0 (Ind. Pr. 3. pl. √udgam 6. P.)
udgacchet - sūryeṇa sahasodgacchettataḥ prātastanāttu vai // MaPu, 141, 45.3 (Opt. Pr. 3. sg. √udgam 6. P.)

udgacchant - udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / RAdhy, 1, 403.1 (Ind. Pr. √udgam 6. P.)
udgata - sṛṣṭyartham udgatāḥ sarve bhagavadvīryasaṃyutāḥ // SātT, 1, 45.2 (PPP. √udgam 6. P.)
udgamanīya - [..] sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe [..] DKCar, 2, 2, 26.1 (Ger. √udgam 6. P.)
udgantum - kruddhaḥ provāca tāṃ mārgam udgantuṃ mama darśaya / GokP, 1, 28.1 (Inf. √udgam 6. P.)


√udgamay 10. P.
to cause to come out or issue, to suck
udgamayya - tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca [..] Ca, Śār., 8, 29.3 (Abs. √udgamay 10. P.)


√udgarj 1. P.
to burst out roaring, to cry out loudly
udgarjant - dṛṣṭaiva sa māṃ ruṣṭam udgarjantam utkrāntayantṛniṣṭhurājñaḥ palāyiṣṭa // DKCar, 2, 4, 19.0 (Ind. Pr. √udgarj 1. P.)


√udgā 4. P.
to announce or celebrate in song, to begin to sing, to fill with song, to sing before any one, to sing or chant, to sing out loud
udgāyati - vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti // BhāgP, 11, 14, 24.2 (Ind. Pr. 3. sg. √udgā 4. P.)
udgāsyasi - [..] devatodgītham anvāyattā tāṃ ced avidvān udgāsyasimūrdhā te vipatiṣyatīti // ChāUp, 1, 10, 10.2 (Fut. 2. sg. √udgā 4. P.)
udagāsyaḥ - tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti // ChāUp, 1, 11, 7.4 (Cond. 2. sg. √udgā 4. P.)

udgāyant - akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham / Megh, 2, 10.1 (Ind. Pr. √udgā 4. P.)
udgāsyant - udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum // KumS, 1, 8.2 (Fut. √udgā 4. P.)
udgīta - samadālikulodgītamadhurasvarabhāṣiṇī / SkPu, 13, 87.1 (PPP. √udgā 4. P.)


√udgā 3. P.
to begin, to come forth, to come up, to rise
udagāt - tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam // DKCar, 2, 2, 158.1 (root Aor. 3. sg. √udgā 3. P.)


√udgiray 10. P.

udgirayet - namaskāravihīnastu nāma udgirayedbhave / LiPu, 1, 44, 48.1 (Opt. Pr. 3. sg. √udgiray 10. P.)


√udgṛ 9. P.
�berkochen, to belch out, to breathe out, to discharge, to eject, to force out, to pour out, to raise from, to spit out, to spout, to utter, to vomit out or up
udgirati - [..] ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari [..] UḍḍT, 15, 9.1 (Ind. Pr. 3. sg. √udgṛ 9. P.)
udgiranti - [..] sāmāni yajūṃṣi cānye chandāṃsi cānye ṛcamudgiranti / SkPu (Rkh), Revākhaṇḍa, 154, 4.1 (Ind. Pr. 3. pl. √udgṛ 9. P.)
udgiret - udgirecca kvacidvedān sūkṣmānarthān samāsataḥ / LiPu, 1, 9, 58.1 (Opt. Pr. 3. sg. √udgṛ 9. P.)
ujjagāra - ujjagārāravindākṣo brahmaṇaḥ paśyatastadā // MBh, 12, 336, 36.3 (Perf. 3. sg. √udgṛ 9. P.)

udgirant - auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran // MaPu, 48, 35.2 (Ind. Pr. √udgṛ 9. P.)
udgīrṇa - śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ / MṛgT, Vidyāpāda, 1, 27.1 (PPP. √udgṛ 9. P.)


√udgranth 9. P.
to fasten, to tie into bundles, to tie up, to truss, to wind
udgrathita - imāni citrāṇi ca gandhavanti mālyāni tasyodgrathitāni paṭṭaiḥ / MBh, 3, 112, 16.1 (PPP. √udgranth 9. P.)
udgrathya - uccīya svayam udgrathya kāntena kṛtaśekharā / MaPu, 120, 8.1 (Abs. √udgranth 9. P.)


√udgrah 9. Ā.
to allow, to bespeak, to break off, to cause to cease, to concede, to discontinue, to draw out, to elevate, to erect, to grant, to intercept, to keep above, to lift up, to preserve, to raise, to save, to set up, to take away, to take away from, to take out, to tear away
udgṛhṇāti - udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste // ChāUp, 2, 3, 2.1 (Ind. Pr. 3. sg. √udgrah 9. Ā.)
udagṛhṇāt - tribhistīkṣṇair mahāvegair udagṛhṇācchiraḥ śaraiḥ // MBh, 6, 115, 42.2 (Impf. 3. sg. √udgrah 9. Ā.)

udgṛhīta - tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ / Megh, 1, 8.1 (PPP. √udgrah 9. Ā.)
udgṛhya - khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot / MBh, 1, 128, 4.110 (Abs. √udgrah 9. Ā.)


√udgrāhay 10. P.
to cause to take up, to describe, to set forth
udgrāhayet - jitam udgrāhayejjetre dadyāt satyaṃ vacaḥ kṣamī // YāSmṛ, 2, 200.2 (Opt. Pr. 3. sg. √udgrāhay 10. P.)

udgrāhya - tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti // Bṛhat, 23, 67.2 (Abs. √udgrāhay 10. P.)


√udghaṭ 1. Ā.

udghaṭante - nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / RMañj, 6, 106.1 (Ind. Pr. 3. pl. √udghaṭ 1. Ā.)


√udghaṭay 10. P.
to open
udghaṭayet - udghaṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt / GorŚ, 1, 50.1 (Opt. Pr. 3. sg. √udghaṭay 10. P.)

udghaṭita - vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne / KumS, 7, 53.1 (PPP. √udghaṭay 10. P.)


√udghāṭay 10. P.
to begin, to betray, to commence, to expose, to open, to peel, to rub over, to shell, to stroke, to tickle, to unfasten, to unlock, to unveil,
udghāṭayati - atra kaścit ṣaṇḍakopākhyānenodghāṭayati // YSBh, 2, 24.1, 4.1 (Ind. Pr. 3. sg. √udghāṭay 10. P.)
udghāṭayanti - svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti // VNSūV, 12.1, 4.0 (Ind. Pr. 3. pl. √udghāṭay 10. P.)
udghāṭayet - udghāṭayet kavāṭaṃ ca yathā kuñcikayā haṭhāt / GherS, 3, 51.1 (Opt. Pr. 3. sg. √udghāṭay 10. P.)
udghāṭayāni - nodghāṭayāny atra gate yame sā na tathākarot / GarPu, 1, 132, 19.2 (Imper. Pr. 1. sg. √udghāṭay 10. P.)
udghāṭayāmāsa - yantrair udghāṭayāmāsa so 'paśyat tatra bālakam // MBh, 3, 293, 5.2 (periphr. Perf. 3. sg. √udghāṭay 10. P.)

udghāṭita - [..] iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitamiti sacetobhir nāsmabhyam asūyayitavyam // SpKāNi, 1, 4.2, 7.0 (PPP. √udghāṭay 10. P.)
udghāṭya - [..] sacetaso na tu tad asmābhir udghāṭyapratipadaṃ pradarśyate granthagauravāpatteḥ // SpKāNi, 1, 2.2, 51.0 (Abs. √udghāṭay 10. P.)


√udghuṣ 1. Ā.
to cry out, to fill with cries, to proclaim aloud, to sound
udghuṣṭa - nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī / Rām, Ay, 54, 16.1 (PPP. √udghuṣ 1. Ā.)
udghuṣya - [..] śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃbhavadbhiḥ // MṛgṬī, Vidyāpāda, 3, 1.2, 32.0 (Abs. √udghuṣ 1. Ā.)


√udghṛṣ 1. Ā.
to comminute by rubbing, to grind, to rub over, to rub together, to rub up, to strike at, to toll
udghṛṣyate - yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / RājNi, 13, 177.1 (Ind. Pass. 3. sg. √udghṛṣ 1. Ā.)


√udghoṣay 10. P.
to make proclaim
udghoṣyate - [..] bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti [..] SpKāNi, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 (Ind. Pass. 3. sg. √udghoṣay 10. P.)

udghoṣya - caṇḍaṃ caṭacaṭāghoṣam udghoṣyāśanir utkaṭaḥ / Bṛhat, 2, 71.1 (Abs. √udghoṣay 10. P.)


√uddā 3. P.
uddāya - remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva [..] BhāgP, 3, 1, 39.2 (Abs. √uddā 3. P.)


√uddālay 10. P.
uddālya - tāludeśam athoddālya brāhmaṇasya mahātmanaḥ / MBh, 12, 193, 19.1 (Abs. √uddālay 10. P.)


√uddiś 6. P.
to aim at, to declare, to destine, to determine, to enunciate, to explain, to instruct, to intend, to mean, to point at, to point out, to prophesy, to say, to show or direct towards, to signify, to speak of, to take for, to teach
uddiśet - abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet // MaS, 8, 52.2 (Opt. Pr. 3. sg. √uddiś 6. P.)

uddiśant - uddeśyānāṃ samākhyātā sarvam ākhyātam uddiśan / MBh, 1, 200, 9.42 (Ind. Pr. √uddiś 6. P.)
uddiṣṭa - tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt // MṛgṬī, Vidyāpāda, 2, 4.2, 13.0 (PPP. √uddiś 6. P.)
uddeśya - uddeśyadevataikyena kriyaikyasyātra vivakṣitatvāt // ParāṬī, Ācārakāṇḍa, 2, 15.2, 519.0 (Ger. √uddiś 6. P.)
uddiśya - [..] bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi [..] TantS, 4, 37.0 (Abs. √uddiś 6. P.)


√uddīp 4. Ā.
to be kindled, to blaze up, to flame
uddīpta - jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā // Rām, Su, 1, 18.2 (PPP. √uddīp 4. Ā.)


√uddīpay 10. P.
to animate, to excite, to illuminate, to inflame, to irritate, to provoke
uddīpayati - na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam [..] MBh, 5, 33, 93.1 (Ind. Pr. 3. sg. √uddīpay 10. P.)
uddīpayet - sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya / RRS, 12, 14.1 (Opt. Pr. 3. sg. √uddīpay 10. P.)

uddīpayant - uddīpayan devagaṇāṃśca viṣṇur daivena nāgendramabodharūpaḥ // BhāgP, 8, 7, 11.2 (Ind. Pr. √uddīpay 10. P.)
uddīpita - smaran nirjitya rudreṇa paścād uddīpitaḥ smaraḥ / SmaDī, 1, 3.1 (PPP. √uddīpay 10. P.)


√uddeśay 10. P.
uddeśita - kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam / Mugh, 3, 15.2, 4.1 (PPP. √uddeśay 10. P.)


√uddyotay 10. P.
to cause to shine or shine forth
uddyotayāmāsuḥ - laṅkām uddyotayāmāsuḥ sarvataḥ samalaṃkṛtām // Rām, Su, 2, 51.2 (periphr. Perf. 3. pl. √uddyotay 10. P.)

uddyotayant - atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetad avocat caturvidho mahāmate asatsamāropaḥ / LAS, 2, 138.1 (Ind. Pr. √uddyotay 10. P.)
uddyotita - kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi / ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.1 (PPP. √uddyotay 10. P.)


√uddhan 2. P.
to dig, to hang one's self, to lift up, to move or push or press upwards or out, to root up or out, to throw away, to throw open, to turn up
uddhata - [..] kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayādūraṃ kṣipanty āmayān / RājNi, Śat., 203.1 (PPP. √uddhan 2. P.)
uddhatya - na vāmahastenoddhatya pibed vaktreṇa vā jalam / KūPu, 2, 16, 74.1 (Abs. √uddhan 2. P.)


√uddharṣay 10. P.
to cheer, to encourage, to make brisk, to make merry, to rejoice
uddharṣayāmāsa - yodhān uddharṣayāmāsa tannibodha yudhiṣṭhira // MBh, 12, 100, 2.2 (periphr. Perf. 3. sg. √uddharṣay 10. P.)

uddharṣayant - tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata / MBh, 6, 46, 36.1 (Ind. Pr. √uddharṣay 10. P.)
uddharṣita - evam uddharṣito droṇaḥ kopitaścātmajena te / MBh, 7, 160, 9.1 (PPP. √uddharṣay 10. P.)


√uddhāray 10. P.
to raise, to take for one's self, to up-lift
uddhārayet - tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ // AHS, Kalpasiddhisthāna, 2, 45.2 (Opt. Pr. 3. sg. √uddhāray 10. P.)
uddhārayāmāsa - uddhārayāmāsa pitṝn samudraṃ praviveśa sā // GokP, 11, 44.2 (periphr. Perf. 3. sg. √uddhāray 10. P.)

uddhārya - [..] jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhāryanirnāgakaraṇavidhānam etat // Mugh, 5, 40.2, 3.0 (Abs. √uddhāray 10. P.)


√uddhukṣ 1. Ā.
to kindle
uddhukṣita - uddhukṣitaśca putreṇa tava krodhahutāśanaḥ / MBh, 7, 71, 23.1 (PPP. √uddhukṣ 1. Ā.)


√uddhū 5. P.
to cause to rise, to disturb, to excite, to expel, to kindle, to lift up, to move, to rouse up, to shake off, to shake up, to throw off, to throw upwards
uddhūyate - tasya niḥśvāsavātena raja uddhūyate mahat / MBh, 3, 193, 22.1 (Ind. Pass. 3. sg. √uddhū 5. P.)

uddhunvant - uddhunvanto 'pare reṇūn samājagmuḥ samantataḥ // MBh, 3, 267, 12.2 (Ind. Pr. √uddhū 5. P.)
uddhūta - saṭāśikhoddhūtaśivāmbubindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ // BhāgP, 3, 13, 45.2 (PPP. √uddhū 5. P.)
uddhūya - punaś coddhūya vegena śālvāyety aham abruvam // MBh, 3, 23, 35.2 (Abs. √uddhū 5. P.)
uddhūyamāna - cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // RHT, 3, 14.2 (Ind. Pass. √uddhū 5. P.)


√uddhṛ 1. Ā.
to bring or tear out, to bring out of, to choose, to deliver, to destroy, to divide, to draw, to draw out, to elevate, to eradicate, to except, to extend, to extricate, to free, to honour, to ladle up, to leave out, to lift up, to make strong or brisk or quick, to offer, to omit, to present, to pull out, to put away or off, to raise, to raise up, to remove, to rescue, to root out, to save, to select, to separate, to skim, to take away, to take out, to undo
uddharāmi - saṃsārasāgarādasmāduddharāmyacireṇa tu // KūPu, 1, 11, 263.2 (Ind. Pr. 1. sg. √uddhṛ 1. Ā.)
uddharati - yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati / MaS, 7, 110.1 (Ind. Pr. 3. sg. √uddhṛ 1. Ā.)
uddharāmahe - apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe // MBh, 12, 173, 12.2 (Ind. Pr. 1. pl. √uddhṛ 1. Ā.)
uddharanti - narakāduddharantyāśu japantaḥ pitṛsaṃhitām // SkPu (Rkh), Revākhaṇḍa, 146, 72.2 (Ind. Pr. 3. pl. √uddhṛ 1. Ā.)
uddharet - svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet // MaS, 4, 58.2 (Opt. Pr. 3. sg. √uddhṛ 1. Ā.)
uddharema - [..] vihṛtya gūḍhaṃ narādhamaṃ taṃ sukham uddharema / MBh, 3, 173, 10.1 (Opt. Pr. 1. pl. √uddhṛ 1. Ā.)
uddharasva - bhadre hṛdayam apy etad asgplṛśyoddharasva me / Rām, Ay, 10, 18.1 (Imper. Pr. 2. sg. √uddhṛ 1. Ā.)
uddharadhvam - [..] prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃsaumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti / Ca, Vim., 3, 4.2 (Imper. Pr. 2. pl. √uddhṛ 1. Ā.)
uddharam - [..] tv ānamyamānasya taṃ bāṇam aham uddharam // Rām, Ay, 57, 38.2 (Impf. 1. sg. √uddhṛ 1. Ā.)
uddharat - tīrthe nadīpateḥ puṇye śambasādanam uddharat // Rām, Su, 33, 74.2 (Impf. 3. sg. √uddhṛ 1. Ā.)
uddhariṣyāmi - śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam // Rām, Yu, 31, 69.2 (Fut. 1. sg. √uddhṛ 1. Ā.)
uddhariṣyati - uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām // Rām, Bā, 63, 12.2 (Fut. 3. sg. √uddhṛ 1. Ā.)
ujjahāra - gṛhītvā dakṣiṇe pāṇāv ujjahāra tato'vaṭāt // MaPu, 27, 22.3 (Perf. 3. sg. √uddhṛ 1. Ā.)
ujjahruḥ - ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam // MBh, 1, 57, 49.3 (Perf. 3. pl. √uddhṛ 1. Ā.)

uddharant - vedān uddharate jagat nivahate bhūgolam udbibhrate daityam [..] GīG, 1, 21.1 (Ind. Pr. √uddhṛ 1. Ā.)
uddhṛta - tat pañcadaśakasyāntaruddhṛtaiḥ pañcabhiḥ svaraiḥ // ŚiSūV, 2, 7.1, 17.0 (PPP. √uddhṛ 1. Ā.)
uddharaṇīya - [..] kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet [..] DKCar, 2, 4, 79.0 (Ger. √uddhṛ 1. Ā.)
uddhartum - tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi // Rām, Ār, 62, 20.2 (Inf. √uddhṛ 1. Ā.)
uddhṛtya - uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijair dravaiḥ / RRĀ, Ras.kh., 2, 15.1 (Abs. √uddhṛ 1. Ā.)


√uddhṛ 1. Ā.
to bring out of, to draw out, to elevate, to honour, to raise up
uddharanti - uddharanti prajāḥ sarvās tapa āsthāya puṣkalam // MBh, 3, 3, 10.2 (Ind. Pr. 3. pl. √uddhṛ 1. Ā.)
uddhareyam - uddhareyam iṣīkābhir bhojanaṃ me pradīyatām / MBh, 1, 122, 15.4 (Opt. Pr. 1. sg. √uddhṛ 1. Ā.)
uddharet - taṃ dhamet khadirāṅgāre yāvadāraktamuddharet / RRĀ, Ras.kh., 3, 64.1 (Opt. Pr. 3. sg. √uddhṛ 1. Ā.)
uddhareyuḥ - te cāpy asmān noddhareyuḥ samūlān na kāmaye tāṃś ca [..] MBh, 3, 5, 3.2 (Opt. Pr. 3. pl. √uddhṛ 1. Ā.)
uddhara - tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // MaPu, 55, 27.2 (Imper. Pr. 2. sg. √uddhṛ 1. Ā.)
uddhariṣyāmi - sarvān eva bilād asmād uddhariṣyāmi vānarān // Rām, Ki, 52, 7.2 (Fut. 1. sg. √uddhṛ 1. Ā.)
uddhariṣyati - uddhariṣyati vegena vainateya ivoragān // Rām, Su, 19, 23.2 (Fut. 3. sg. √uddhṛ 1. Ā.)
uddadhāra - nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ // SātT, 2, 22.2 (Perf. 3. sg. √uddhṛ 1. Ā.)
uddhriyate - tasyānuśayamūlasya mūlam uddhriyate balāt / MBh, 12, 246, 7.1 (Ind. Pass. 3. sg. √uddhṛ 1. Ā.)
uddhriyatām - śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ // Rām, Ār, 32, 20.2 (Imper. Pass. 3. sg. √uddhṛ 1. Ā.)

uddharant - [..] ca mātsye krauḍe hato ditija uddharatāmbhasaḥkṣmām / BhāgP, 11, 4, 18.1 (Ind. Pr. √uddhṛ 1. Ā.)
uddhariṣyant - uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ / BhāgP, 1, 3, 8.1 (Fut. √uddhṛ 1. Ā.)
uddhṛta - saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau // SūrSi, 1, 52.2 (PPP. √uddhṛ 1. Ā.)
uddhṛtavant - śaraṃ coddhṛtavān asmi tasya vai dvijasattama / MBh, 3, 206, 7.1 (PPA. √uddhṛ 1. Ā.)
uddhārya - no previe / Ca, Sū., 25, 40.2 (Ger. √uddhṛ 1. Ā.)
uddhartum - tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi // MaPu, 27, 21.2 (Inf. √uddhṛ 1. Ā.)
uddhṛtya - uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam / RRĀ, Ras.kh., 2, 84.1 (Abs. √uddhṛ 1. Ā.)


√uddhvaṃs 1. Ā.
to be affected or attacked
uddhvaṃsati - [..] pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā [..] Ca, Nid., 6, 8.3 (Ind. Pr. 3. sg. √uddhvaṃs 1. Ā.)
uddhvaṃsante - [..] oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsantejanapadāḥ spṛśyābhyavahāryadoṣāt // Ca, Vim., 3, 20.2 (Ind. Pr. 3. pl. √uddhvaṃs 1. Ā.)
uddhvaṃsyate - [..] bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena [..] Ca, Nid., 6, 4.4 (Ind. Pass. 3. sg. √uddhvaṃs 1. Ā.)

uddhvasta - bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ // PABh, 1, 9, 257.3 (PPP. √uddhvaṃs 1. Ā.)


√uddhvaṃsay 10. P.
to affect, to attack, to seize
uddhvaṃsayanti - [..] samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti / Ca, Vim., 3, 6.1 (Ind. Pr. 3. pl. √uddhvaṃsay 10. P.)


√udbandh 9. P.
to hang one's self, to tie up
udbaddha - dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam // MBh, 1, 143, 30.3 (PPP. √udbandh 9. P.)
udbadhya - udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam // Rām, Su, 26, 17.2 (Abs. √udbandh 9. P.)


√udbudh 4. Ā.
to awake
udbudhyasva - udbudhyasveti ca ṛco yathāsaṃkhyaṃ prakīrtitāḥ // YāSmṛ, 1, 300.2 (Imper. Pr. 2. sg. √udbudh 4. Ā.)
udbudhyatām - yaśodhavalitānantadigantodbudhyatām iti // Bṛhat, 1, 54.2 (Imper. Pr. 3. sg. √udbudh 4. Ā.)


√udbodhay 10. P.
to lighten
udbodhayet - pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām / HYP, Tṛtīya upadeshaḥ, 111.1 (Opt. Pr. 3. sg. √udbodhay 10. P.)

udbodhita - athedṛṅmātṛkācakrasambodhodbodhitātmanaḥ // ŚiSūV, 2, 7.1, 45.0 (PPP. √udbodhay 10. P.)
udbodhya - rātrau jāgaraṇaṃ kṛtvā ghṛtenodbodhya dīpakam // SkPu (Rkh), Revākhaṇḍa, 195, 17.2 (Abs. √udbodhay 10. P.)


√udbhā 2. P.
to appear, to become visible
udbabhau - sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau // MaS, 1, 7.2 (Perf. 3. sg. √udbhā 2. P.)


√udbhāvay 10. Ā.
to cause, to cause to exist, to create
udbhāvayati - tena vikalpo nodbhāvayati paramārtham / LAS, 2, 148.23 (Ind. Pr. 3. sg. √udbhāvay 10. Ā.)
udbhāvayataḥ - [..] tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥeṣa jalpaḥ / Ca, Vim., 8, 28.3 (Ind. Pr. 3. du. √udbhāvay 10. Ā.)
udbhāvayanti - maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti / LAS, 1, 44.54 (Ind. Pr. 3. pl. √udbhāvay 10. Ā.)
udbhāvaya - udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi // MBh, 5, 131, 19.2 (Imper. Pr. 2. sg. √udbhāvay 10. Ā.)

udbhāvayant - yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam / LAS, 1, 1.5 (Ind. Pr. √udbhāvay 10. Ā.)
udbhāvita - [..] samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayovyācakṣīta marmopadeśavarjam // TantS, Viṃśam āhnikam, 52.0 (PPP. √udbhāvay 10. Ā.)
udbhāvanīya - [..] tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ // ĀyDī, Sū., 26, 81, 6.2 (Ger. √udbhāvay 10. Ā.)
udbhāvyamāna - antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit // TantS, 5, 33.0 (Ind. Pass. √udbhāvay 10. Ā.)


√udbhās 1. Ā.
to become visible, to come forth or appear brightly, to shine, to strike
udbhāsate - udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ // MBh, 5, 25, 6.2 (Ind. Pr. 3. sg. √udbhās 1. Ā.)

udbhāsant - agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ / MBh, 1, 20, 5.1 (Ind. Pr. √udbhās 1. Ā.)
udbhāsita - kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ // MaPu, 150, 212.2 (PPP. √udbhās 1. Ā.)


√udbhāsay 10. P.
to cause to come forth, to make apparent or prominent, to render brilliant or beautiful
udbhāsayant - trailokyam udbhāsayantaḥ // SūrŚṬī, 1, 1.2, 12.0 (Ind. Pr. √udbhāsay 10. P.)


√udbhid 7. Ā.
to appear, to appear above, to become visible, to break or burst through, to break out, to pierce, to rise up, to shoot open or up
udbhidyati - ā prajānāṃ nisargād vai nodbhidyati na sarpati // MBh, 5, 97, 17.2 (Ind. Pr. 3. sg. √udbhid 7. Ā.)
udbhidyate - anyatra yūnāṃ mukhe udbhidyate // SūrŚṬī, 1, 15.2, 8.0 (Ind. Pass. 3. sg. √udbhid 7. Ā.)

udbhinna - pulakodbhinnasarvāṅgo muñcan mīladdṛśā śucaḥ / BhāgP, 3, 2, 5.1 (PPP. √udbhid 7. Ā.)
udbhidya - prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ // MaPu, 25, 57.3 (Abs. √udbhid 7. Ā.)
udbhidyamāna - ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma [..] SūrŚ, 1, 15.2 (Ind. Pass. √udbhid 7. Ā.)


√udbhū 1. P.
to arise, to be equal, to come forth, to come up to, to exist, to grow larger, to increase, to reach, to rise, to rise against, to shoot forth, to spring from, to thrive
udbhavati - [..] utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti // Mugh, 1, 4.2, 3.0 (Ind. Pr. 3. sg. √udbhū 1. P.)
udbhavataḥ - kāmadveṣāvudbhavataḥ svabhāvāt prāṇāpānau jantudehānniveśya // MBh, 14, 28, 2.2 (Ind. Pr. 3. du. √udbhū 1. P.)
udbhavanti - keśā dantā nakhāstasya patanti hy udbhavanti ca / RRĀ, Ras.kh., 4, 14.1 (Ind. Pr. 3. pl. √udbhū 1. P.)
udabhūt - [..] nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ [..] VaiSūVṛ, 9, 7, 1.0 (root Aor. 3. sg. √udbhū 1. P.)

udbhavant - [..] garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu [..] TantS, 6, 23.0 (Ind. Pr. √udbhū 1. P.)
udbhūta - [..] 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir [..] MṛgṬī, Vidyāpāda, 2, 15.1, 1.0 (PPP. √udbhū 1. P.)


√udbhṛ 3. P.
to carry above, to choose, to elevate, to raise up, to select, to take for one's self, to take or carry away or out
udbibhrant - vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam [..] GīG, 1, 21.1 (Ind. Pr. √udbhṛ 3. P.)


√udbheday 10. Ā.
udbhedayitvā - [..] pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvātyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ // KāSū, 6, 4, 13.1 (Abs. √udbheday 10. Ā.)


√udbhram 4. P.
to ascend, to raise one's self, to rise, to start or jump up, to upwards, to whirl or move
udbhramāmi - dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // Rām, Ār, 37, 17.2 (Ind. Pr. 1. sg. √udbhram 4. P.)
udbhramati - [..] sītkaroti vilapati utkampate tāmyati dhyāyati udbhramatipramīlati patati udyāti mūrchati api / GīG, 4, 35.1 (Ind. Pr. 3. sg. √udbhram 4. P.)

udbhramant - udbhramann iva vegena vikṣipan raghunandanaḥ / Rām, Ār, 58, 4.1 (Ind. Pr. √udbhram 4. P.)
udbhrānta - udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat / Rām, Ay, 12, 9.1 (PPP. √udbhram 4. P.)
udbhrāmya - sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat // DKCar, 2, 2, 55.1 (Abs. √udbhram 4. P.)


√udyam 6. P.
to be diligent, to carry or bring upwards, to check, to commence, to curb, to elevate, to guide, to hold out, to keep away or off, to lift up, to offer, to present, to put up or higher, to raise, to raise, to rein, to restrain, to rouse, to set up, to shake up, to strive after, to undertake
udyacchāmi - udyacchāmyeṣa śatrūṇāṃ niyamāya jayāya ca // MBh, 5, 134, 14.2 (Ind. Pr. 1. sg. √udyam 6. P.)
udyacchati - [..] yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute [..] ŚpBr, 1, 1, 1, 17.2 (Ind. Pr. 3. sg. √udyam 6. P.)
udyacchanti - [..] asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva // SpKāNi, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 (Ind. Pr. 3. pl. √udyam 6. P.)
udyacchet - parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet / MaS, 4, 164.1 (Opt. Pr. 3. sg. √udyam 6. P.)
udayacchat - udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan / MBh, 7, 103, 4.2 (Impf. 3. sg. √udyam 6. P.)
udayacchan - [..] yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho [..] ŚpBr, 1, 1, 1, 17.2 (Impf. 3. pl. √udyam 6. P.)

udyacchant - vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam // LiPu, 1, 100, 15.2 (Ind. Pr. √udyam 6. P.)
udyata - aprabuddhadhiyas tv ete svasthitisthaganodyatāḥ / SpaKā, 1, 20.1 (PPP. √udyam 6. P.)
udyantum - eṣa lokavināśāya ravir udyantum udyataḥ / MBh, 1, 20, 15.37 (Inf. √udyam 6. P.)
udyamya - tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam / MaS, 8, 2.1 (Abs. √udyam 6. P.)


√udyamay 10. P.
to raise
udyamayāṃcakāra - kaścittato roṣavivṛttadṛṣṭistasmai gadām udyamayāṃcakāra / BCar, 13, 37.1 (periphr. Perf. 3. sg. √udyamay 10. P.)

udyamayant - gurvīṃ śilām udyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ / BCar, 13, 51.1 (Ind. Pr. √udyamay 10. P.)
udyamita - prakāśitavyaṃ bhakteṣu cireṣūdyamiteṣu ca // LiPu, 1, 96, 123.2 (PPP. √udyamay 10. P.)


√udyā 2. P.
to excel, to go out or away, to originate from, to raise one's self, to rise, to rise, to start from, to surpass
udyāti - [..] tāmyati dhyāyati udbhramati pramīlati patati udyātimūrchati api / GīG, 4, 35.1 (Ind. Pr. 3. sg. √udyā 2. P.)
udyānti - [..] te 'dya tūryāṇi samāhatāni yathāvad udyāntigatasya yuddhe // MBh, 4, 60, 16.3 (Ind. Pr. 3. pl. √udyā 2. P.)
udyayuḥ - siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ // KumS, 6, 94.2 (Perf. 3. pl. √udyā 2. P.)

udyātum - jetuṃ notsahate kaścinnāpyudyātuṃ kathaṃcana / MBh, 6, 112, 95.2 (Inf. √udyā 2. P.)


√udyāc 1. Ā.
to ask for
udayācata - mahyam etad dadasveti tad ratnam udayācata // Bṛhat, 5, 41.2 (Impf. 3. sg. √udyāc 1. Ā.)


√udyuj 7. Ā.
to be active, to be in contact with, to get off or away, to go away, to go near, to join, to make efforts, to prepare, to undergo
udyuṅkte - [..] apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte / DKCar, Pūrvapīṭhikā, 1, 25.1 (Ind. Pr. 3. sg. √udyuj 7. Ā.)

udyukta - mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ // ŚiSūV, 2, 7.1, 1.0 (PPP. √udyuj 7. Ā.)


√udyojay 10. P.
to excite, to make active, to stimulate to exertion
udyojayet - yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau // Rām, Su, 50, 14.2 (Opt. Pr. 3. sg. √udyojay 10. P.)
udyojayantu - prasthāpayāma mitrebhyo balānyudyojayantu naḥ // MBh, 5, 4, 7.2 (Imper. Pr. 3. pl. √udyojay 10. P.)
udyojayāmāsa - udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan // MBh, 3, 35, 13.2 (periphr. Perf. 3. sg. √udyojay 10. P.)
udyojayāmāsuḥ - balam udyojayāmāsustasmin rākṣasamandire // Rām, Yu, 45, 19.2 (periphr. Perf. 3. pl. √udyojay 10. P.)

udyojayiṣyant - udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ / Rām, Yu, 114, 40.1 (Fut. √udyojay 10. P.)


√udric 7. P.
to abound in, to be prominent, to exceed, to excel, to increase, to preponderate, to stand out
udricyate - uttarottarameteṣāṃ varṣam udricyate guṇaiḥ // MaPu, 121, 80.2 (Ind. Pass. 3. sg. √udric 7. P.)

udrikta - [..] kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam [..] TantS, 8, 75.0 (PPP. √udric 7. P.)


√udvac 3. P.

udūcuḥ - [..] vācoyamyam upāṃśvantaryāmābhyām atha ye pavamāna udūcus teṣv atha yāni ca stotrāṇi [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 3.0 (Perf. 3. pl. √udvac 3. P.)


√udvap 1. P.
to annul, to destroy, to dig up, to pour out, to scrape, to take out, to throw away
udvapant - yad udvapan pravapaṃś caiva bāṇān sthātātatāyī samare [..] MBh, 3, 46, 18.1 (Ind. Pr. √udvap 1. P.)


√udvam 1. P.
to emit, to give out, to shed, to spit out, to throw, to vomit out
udvamate - yathorṇanābhir hṛdayād ūrṇām udvamate mukhāt / BhāgP, 11, 21, 38.1 (Ind. Pr. 3. sg. √udvam 1. P.)
udvamanti - udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle // HYP, Dvitīya upadeśaḥ, 38.2 (Ind. Pr. 3. pl. √udvam 1. P.)
udvamet - mukhenaivodvamed dhūmaṃ nāsayā dṛgvighātakṛt // AHS, Sū., 21, 11.2 (Opt. Pr. 3. sg. √udvam 1. P.)

udvamant - atisthūlasya pūyāsṛkkaphānudvamatākṣaye / RRS, 14, 72.1 (Ind. Pr. √udvam 1. P.)
udvānta - te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu // SūrŚ, 1, 14.2 (PPP. √udvam 1. P.)


√udvartay 10. P.
einreiben, to beat to pieces, to cause to swell up, to split, to swing or throw out
udvartayet - tailenodvartayel liṅgaṃ kṣālayet śītavāriṇā // UḍḍT, 2, 46.2 (Opt. Pr. 3. sg. √udvartay 10. P.)
udvartayiṣyati - bhīmasenadvitīyaśca lokam udvartayiṣyati // MBh, 5, 135, 3.2 (Fut. 3. sg. √udvartay 10. P.)
udvartayāmāsa - cūrṇairudvartayāmāsa malināntaritāṃ tasgpl / MaPu, 154, 502.1 (periphr. Perf. 3. sg. √udvartay 10. P.)

udvartayant - mukhajenāgninā kruddho lokān udvartayann iva / MBh, 3, 195, 25.1 (Ind. Pr. √udvartay 10. P.)
udvartita - japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ [..] UḍḍT, 15, 13.2 (PPP. √udvartay 10. P.)
udvartayitum - taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta / Ca, Sū., 3, 9.1 (Inf. √udvartay 10. P.)
udvartya - uttīrya ca vapurvastrair udvartya cikurānsukham / ĀK, 1, 19, 105.1 (Abs. √udvartay 10. P.)


√udvah 1. Ā.
to bear, to bear up, to bring, to draw out, to elevate, to govern, to have, to lead home, to lead or carry out or up, to lead to or near, to lift up, to marry, to possess, to rule, to save, to show, to support, to take or lead away, to wear, to wear
udvahāmi - aham evodvahāmyāpo visṛjāmi ca vāsava / MBh, 12, 217, 42.1 (Ind. Pr. 1. sg. √udvah 1. Ā.)
udvahasi - yastvaṃ ratham imaṃ mohānna codvahasi durmate / Rām, Yu, 93, 7.1 (Ind. Pr. 2. sg. √udvah 1. Ā.)
udvahati - niyukto dhuri yasyāṃ tu tām udvahati vīryavān // Rām, Su, 36, 48.2 (Ind. Pr. 3. sg. √udvah 1. Ā.)
udvahanti - [..] yatra syandanti pra tad vahanty udvahanti tad devayajanaṃ yat samaṃ samūlam [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 14.0 (Ind. Pr. 3. pl. √udvah 1. Ā.)
udvaheyam - udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ / Rām, Ār, 47, 3.1 (Opt. Pr. 1. sg. √udvah 1. Ā.)
udvahet - nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm / MaS, 3, 8.1 (Opt. Pr. 3. sg. √udvah 1. Ā.)
udvaha - vīryam āsthāya kaunteya dhuram udvaha dhuryavat // MBh, 3, 34, 55.2 (Imper. Pr. 2. sg. √udvah 1. Ā.)
udvahat - rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat / MBh, 1, 2, 233.14 (Impf. 3. sg. √udvah 1. Ā.)
udvakṣyati - sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ / MBh, 1, 99, 48.2 (Fut. 3. sg. √udvah 1. Ā.)
udvavāha - udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ / KūPu, 1, 20, 25.1 (Perf. 3. sg. √udvah 1. Ā.)

udvahant - [..] tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahansyāt ghaṭaś cāghaṭaś cety avirodhaḥ // MṛgṬī, Vidyāpāda, 2, 18.1, 4.0 (Ind. Pr. √udvah 1. Ā.)
udūḍha - udūḍhaśiśirāsārān prāvṛṣeṇyān nabhasvataḥ / KāvAl, 4, 31.1 (PPP. √udvah 1. Ā.)
udvoḍhum - naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava // MBh, 3, 10, 13.2 (Inf. √udvah 1. Ā.)


√udvā 2. P.
to be blown out, to go out
udvāyati - yadā vā agnir udvāyati vāyum evāpyeti / ChāUp, 4, 3, 1.2 (Ind. Pr. 3. sg. √udvā 2. P.)


√udvāsay 10. P.
to banish, to destroy, to expel, to lay waste, to remove, to root out, to separate
udvāsayet - nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ / KūPu, 2, 22, 78.1 (Opt. Pr. 3. sg. √udvāsay 10. P.)
udvāsayāmāsa - surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ // MaPu, 146, 5.3 (periphr. Perf. 3. sg. √udvāsay 10. P.)

udvāsita - tatra kṛtaguruseva eva mṛta udvāsito vā abhicārādihato ḍimbāhato mṛtyukṣaṇoditatathāruciḥ mukhāntarāyātaśaktipāto [..] TantS, Ṣodaśam āhnikam, 2.0 (PPP. √udvāsay 10. P.)
udvāsya - [..] pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 23.0 (Abs. √udvāsay 10. P.)


√udvāhay 10. Ā.
to cause to marry, to marry
udvāhayet - rājñaḥ sarvān vinirjitya sa tām udvāhayed dhruvam / MBh, 1, 96, 53.41 (Opt. Pr. 3. sg. √udvāhay 10. Ā.)
udvāhaya - udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā / SkPu (Rkh), Revākhaṇḍa, 142, 50.1 (Imper. Pr. 2. sg. √udvāhay 10. Ā.)
udvāhayiṣye - nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase / MBh, 1, 96, 53.51 (Fut. 1. sg. √udvāhay 10. Ā.)
udvāhayāmāsa - udvāhayāmāsa ca taṃ svayameva pinākadhṛk / KūPu, 2, 41, 40.1 (periphr. Perf. 3. sg. √udvāhay 10. Ā.)

udvāhita - udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam / SkPu (Rkh), Revākhaṇḍa, 121, 4.1 (PPP. √udvāhay 10. Ā.)
udvāhya - udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ / MBh, 1, 192, 12.4 (Abs. √udvāhay 10. Ā.)


√udvij 6. P.
to be afraid of, to be agitated, to fear, to frighten, to grieved or afflicted, to gush or spring upwards, to leave off, to recede, to shrink from, to shudder, to start, to tremble
udvije - etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije / MBh, 1, 65, 35.1 (Ind. Pr. 1. sg. √udvij 6. P.)
udvijase - tvam apyudvijase yasya nodvijeyam ahaṃ katham // MBh, 1, 65, 28.2 (Ind. Pr. 2. sg. √udvij 6. P.)
udvijate - yayāsyodvijate vācā nālokyāṃ tām udīrayet // MaS, 2, 161.2 (Ind. Pr. 3. sg. √udvij 6. P.)
udvijante - suhṛdo'pyudvijante'smād dadāti na ca sevyate / BoCA, 6, 5.1 (Ind. Pr. 3. pl. √udvij 6. P.)
udvijeyam - tvam apyudvijase yasya nodvijeyam ahaṃ katham // MBh, 1, 65, 28.2 (Opt. Pr. 1. sg. √udvij 6. P.)
udvijeta - sammānād brāhmaṇo nityam udvijeta viṣād iva / MaS, 2, 162.1 (Opt. Pr. 3. sg. √udvij 6. P.)
udvivije - na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ // BCar, 13, 36.2 (Perf. 3. sg. √udvij 6. P.)

udvijamāna - garbhāccodvijamānānāṃ kruddhād āśīviṣād iva / MBh, 12, 318, 17.1 (Ind. Pr. √udvij 6. P.)
udvigna - yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām / PABh, 1, 3, 7.2 (PPP. √udvij 6. P.)
udvejanīya - udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt / Rām, Ār, 28, 3.1 (Ger. √udvij 6. P.)


√udvip 1. Ā.

udvepate - udvepate me hṛdayaṃ sīdantyaṅgāni sarvaśaḥ / MBh, 3, 58, 24.1 (Ind. Pr. 3. sg. √udvip 1. Ā.)


√udvīkṣ 1. Ā.
to consider, to quoteine, to look at, to look up or upwards, to perceive, to view
udvīkṣate - bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭhamudvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate / AmŚ, 1, 24.1 (Ind. Pr. 3. sg. √udvīkṣ 1. Ā.)

udvīkṣamāṇa - udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā / Rām, Ay, 52, 25.1 (Ind. Pr. √udvīkṣ 1. Ā.)
udvīkṣya - sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa / BhāgP, 3, 8, 19.1 (Abs. √udvīkṣ 1. Ā.)
udvīkṣyamāṇa - yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ / BoCA, 7, 6.1 (Ind. Pass. √udvīkṣ 1. Ā.)


√udvṛ 5. Ā.
to disclose
udvṛtya - athodvṛtya jagatsārān asau mahyam adarśayat / Bṛhat, 28, 12.1 (Abs. √udvṛ 5. Ā.)


√udvṛt 1. Ā.
to be puffed up with pride, to become arrogant or extravagant, to bubble up, to burst open, to fall down, to go asunder, to originate, to overflow, to proceed from
udvartāmi - so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin [..] ŚirUp, 1, 1.2 (Ind. Pr. 1. sg. √udvṛt 1. Ā.)

udvartamāna - vāyunodvartamānasya sāgarasyeva nisvanaḥ // Rām, Yu, 102, 22.2 (Ind. Pr. √udvṛt 1. Ā.)
udvṛtta - karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām // MaPu, 43, 32.2 (PPP. √udvṛt 1. Ā.)
udvṛtya - nimagnānyalparaktāni yānyudvṛtya karoti hi // Su, Ka., 4, 15.2 (Abs. √udvṛt 1. Ā.)


√udvṛdh 1. Ā.
udvṛddha - sahasravyāmam udvṛddhāḥ sendrair devaiḥ samucchritāḥ / MBh, 1, 89, 55.16 (PPP. √udvṛdh 1. Ā.)


√udvejay 10. P.
to cause to shudder, to molest, to revive a fainting person, to tease
udvejayasi - udvejayasi bhartāram apasṛtyāsyatām iti // Bṛhat, 13, 26.2 (Ind. Pr. 2. sg. √udvejay 10. P.)
udvejayati - udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ / Rām, Bā, 14, 8.1 (Ind. Pr. 3. sg. √udvejay 10. P.)
udvejayāmaḥ - sarva eva vayam ākrandena garutmantam udvejayāmaḥ // TAkh, 1, 432.1 (Ind. Pr. 1. pl. √udvejay 10. P.)
udvejayanti - ime mārjārakāḥ śukra nityam udvejayanti naḥ / MBh, 1, 223, 24.3 (Ind. Pr. 3. pl. √udvejay 10. P.)
udvejayet - nodvijeta janād dhīro janaṃ codvejayen na tu / BhāgP, 11, 18, 31.1 (Opt. Pr. 3. sg. √udvejay 10. P.)
udvejayeyuḥ - [..] āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ // ArthŚ, 1, 17, 35.1 (Opt. Pr. 3. pl. √udvejay 10. P.)
udvejayiṣyāmi - nainām udvejayiṣyāmi tadbandhugatamānasām // Rām, Su, 28, 41.2 (Fut. 1. sg. √udvejay 10. P.)

udvejita - payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam / ṚtuS, Dvitīyaḥ sargaḥ, 11.1 (PPP. √udvejay 10. P.)


√udveṣṭ 1. P.
to wind or twist upwards, to writhe
udveṣṭanti - udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ / MBh, 7, 64, 47.1 (Ind. Pr. 3. pl. √udveṣṭ 1. P.)

udveṣṭant - pītvaikam anilocchvāsam udveṣṭan vivṛtānanaḥ / Su, Śār., 4, 50.1 (Ind. Pr. √udveṣṭ 1. P.)
udveṣṭanīya - [..] dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām / Megh, 2, 32.1 (Ger. √udveṣṭ 1. P.)


√udveṣṭay 10. P.
to open, to unseal, to untwist
udveṣṭayant - udveṣṭayanvai vegena maṇḍalāni tu gacchati // MaPu, 125, 58.2 (Ind. Pr. √udveṣṭay 10. P.)
udveṣṭita - udveṣṭite ca tat tasmin dṛṣṭaṃ veṣṭanacarmaṇi / Bṛhat, 17, 140.1 (PPP. √udveṣṭay 10. P.)


√udvyadh 4. P.
to pierce, to toss upwards
udviddha - śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // Rām, Ay, 88, 4.2 (PPP. √udvyadh 4. P.)


√udvraj 1. P.
to abandon, to go away or out of, to leave
udvavrāja - [..] dālbhyo glāvo vā maitreyaḥ svādhyāyam udvavrāja // ChāUp, 1, 12, 1.2 (Perf. 3. sg. √udvraj 1. P.)


√unnatīkṛ 8. Ā.
unnatīkṛtya - medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye // ĀK, 1, 21, 2.3 (Abs. √unnatīkṛ 8. Ā.)


√unnad 1. P.
to cry out, to make a noise, to roar
unnadat - dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat / MBh, 5, 183, 24.1 (Impf. 3. sg. √unnad 1. P.)
unnanāda - dṛṣṭaḥ kathaṃcid gavayair vivignair asoḍhasiṃhadhvanir unnanāda // KumS, 1, 56.2 (Perf. 3. sg. √unnad 1. P.)
unneduḥ - jaladā iva connedur yātudhānāḥ sahasraśaḥ // Rām, Yu, 48, 28.2 (Perf. 3. pl. √unnad 1. P.)

unnadant - acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān // Rām, Ār, 21, 26.2 (Ind. Pr. √unnad 1. P.)


√unnam 1. P.
to ascend, to bend upwards, to lift up, to raise one's self, to raise up, to rise
unnamati - nipīḍito nonnamati śvayathuḥ sa kaphātmakaḥ // Ca, Sū., 18, 13.2 (Ind. Pr. 3. sg. √unnam 1. P.)
unnamanti - pīḍitānyunnamantyāśu vātaśothaṃ tamādiśet // Ca, Sū., 18, 9.3 (Ind. Pr. 3. pl. √unnam 1. P.)
unnamet - kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ // AHS, Nidānasthāna, 13, 31.2 (Opt. Pr. 3. sg. √unnam 1. P.)
unnamyatām - unnamyatām iti mayā tatrāpīdaṃ prayojanam // Bṛhat, 10, 261.2 (Imper. Pass. 3. sg. √unnam 1. P.)

unnamant - hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ / BCar, 7, 5.1 (Ind. Pr. √unnam 1. P.)
unnata - atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā // SātT, 2, 60.2 (PPP. √unnam 1. P.)
unnamya - yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ [..] Su, Sū., 13, 20.1 (Abs. √unnam 1. P.)


√unnamay 10. P.
to raise
unnamayanti - [..] guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayantiparasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti // YSBh, 2, 3.1, 2.1 (Ind. Pr. 3. pl. √unnamay 10. P.)
unnamayet - tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau / HYP, Caturthopadeśaḥ, 39.1 (Opt. Pr. 3. sg. √unnamay 10. P.)

unnamayant - [..] upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā [..] Su, Sū., 27, 14.1 (Ind. Pr. √unnamay 10. P.)
unnamita - unnamitavidaṣṭajihvāgrasyādhojihvāyām / Su, Śār., 8, 8.9 (PPP. √unnamay 10. P.)
unnamya - prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṃ yadatipraviṣṭam // Su, Utt., 19, 7.2 (Ger. √unnamay 10. P.)
unnamayya - saṃgītavad rodanavad unnamayya śirodharām / BhāgP, 3, 17, 10.1 (Abs. √unnamay 10. P.)
unnamyamāna - unnamyamānaṃ kṣatavad yacca majjani majjati / AHS, Utt., 27, 6.1 (Ind. Pass. √unnamay 10. P.)


√unnah 4. P.
to bind up, to free from fetters or ties, to free one's self from fetters, to get out, to push out, to tie up
unnahyati - sāsrāvamunnahyati māṃsapiṇḍaṃ māṃsāṅkurair ācitamāśuvṛddhim / Su, Nid., 11, 16.1 (Ind. Pr. 3. sg. √unnah 4. P.)
unnahyet - avanāmitamunnahyedunnataṃ cāvapīḍayet // Su, Cik., 3, 17.2 (Opt. Pr. 3. sg. √unnah 4. P.)

unnaddha - jahy astrateja unnaddham astrajño hy astratejasā // BhāgP, 1, 7, 28.2 (PPP. √unnah 4. P.)


√unnāday 10. P.
unnādita - guhābhir bhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ / Su, Cik., 30, 39.1 (PPP. √unnāday 10. P.)


√unnāmay 10. P.
to bend upwards, to elevate, to raise
unnāmayati - ūrdhvamunnāmayatyeva sa oṅkāraḥ prakīrtitaḥ / LiPu, 2, 18, 15.1 (Ind. Pr. 3. sg. √unnāmay 10. P.)
unnāmayet - unnāmayecca kuśalaścibukaṃ vivṛtte mukhe // AHS, Cikitsitasthāna, 21, 41.2 (Opt. Pr. 3. sg. √unnāmay 10. P.)

unnāmita - kiṃcid unnāmitaśirā dantair dantān na saṃspṛśet / GherS, 4, 13.2 (PPP. √unnāmay 10. P.)
unnāmya - [..] vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat [..] PABh, 1, 16, 10.0 (Abs. √unnāmay 10. P.)
unnāmyamāna - unnāmyamānaṃ yatnād yan nīyamānam adho hriyā / BoCA, 8, 44.1 (Ind. Pass. √unnāmay 10. P.)


√unnī 1. P.
to bring or fetch out of, to cause, to discover by inference, to draw up, to erect, to fill up a vessel by drawing, to find out, to free from, to help, to infer, to intone, to lay up, to lead aside, to lead away, to lead up or out, to lead upwards or up to, to lift up, to press or squeeze out, to promote, to put up, to raise, to raise up, to redeem, to rescue, to separate, to set up, to smooth, to stroke
unnayati - kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ / MBh, 3, 297, 27.2 (Ind. Pr. 3. sg. √unnī 1. P.)
unnayet - ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ / NāS, 2, 11, 10.1 (Opt. Pr. 3. sg. √unnī 1. P.)
unnināya - stutādyam atrir divam unnināya divitvātrir adhārayat sūryām āsāya kartava [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 17.3 (Perf. 3. sg. √unnī 1. P.)
unnīyate - [..] kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate // ĀyDī, Vim., 1, 10.2, 6.0 (Ind. Pass. 3. sg. √unnī 1. P.)
unnīyante - [..] virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti [..] STKau, 13.2, 1.34 (Ind. Pass. 3. pl. √unnī 1. P.)

unnīta - rasāyā līlayonnītām apsu nyasya yayau hariḥ // BhāgP, 3, 13, 48.2 (PPP. √unnī 1. P.)
unneya - sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti // MṛgṬī, Vidyāpāda, 6, 1.2, 2.0 (Ger. √unnī 1. P.)
unnīya - tata ekāntam unnīya pārāśaryo yudhiṣṭhiram / MBh, 3, 37, 25.1 (Abs. √unnī 1. P.)


√unmajj 1. P.
to dive, to emerge
unmajjati - [..] asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto [..] SpKāNi, 1, 21.2, 2.0 (Ind. Pr. 3. sg. √unmajj 1. P.)
unmajjet - [..] samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet // KāSū, 3, 4, 6.1 (Opt. Pr. 3. sg. √unmajj 1. P.)

unmajjant - unmajjacchuddhavidyātmaśāktāveśaprakarṣataḥ // ŚiSūV, 3, 16.1, 10.0 (Ind. Pr. √unmajj 1. P.)
unmagna - unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam // MṛgṬī, Vidyāpāda, 10, 22.2, 2.0 (PPP. √unmajj 1. P.)
unmajjya - punar unmajjya salilād vedīrūpā sthitā babhau // MBh, 3, 114, 22.2 (Abs. √unmajj 1. P.)


√unmajjay 10. P.
to bear on the surface, to cause to emerge
unmajjayati - [..] 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatītiyujyate // SpKāNi, 1, 2.2, 20.0 (Ind. Pr. 3. sg. √unmajjay 10. P.)
unmajjayanti - [..] iddho na dahaty agnir āpo nonmajjayantica / MaS, 8, 115.1 (Ind. Pr. 3. pl. √unmajjay 10. P.)

unmajjita - adṛśyata tadā tatra punar unmajjito 'nyataḥ // MBh, 7, 150, 60.2 (PPP. √unmajjay 10. P.)


√unmattīkṛ 8. P.
unmattīkṛta - kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane / BoCA, 6, 38.1 (PPP. √unmattīkṛ 8. P.)


√unmath 9. P.
to act violently, to annul, to beat, to confute, to disturb, to excite, to kill, to mingle, to mix, to pluck out, to press hard upon, to refute, to root up, to rouse, to rub open, to shake or tear or cut off, to shake up, to stir up, to strike, to treat with blows
unmathitāsmi - kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma // MBh, 3, 120, 8.2 (periphr. Fut. 1. sg. √unmath 9. P.)
unmamātha - miṣatāṃ sarvabhūtānām unmamātha mahārṇavam // MBh, 3, 212, 18.2 (Perf. 3. sg. √unmath 9. P.)
unmathyate - niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ [..] AmŚ, 1, 98.1 (Ind. Pass. 3. sg. √unmath 9. P.)

unmathita - [..] mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃdharitryā / BhāgP, 3, 3, 6.1 (PPP. √unmath 9. P.)
unmathya - tataś conmathya sahasā hariṣye janakātmajām // Rām, Ki, 44, 10.2 (Abs. √unmath 9. P.)


√unmad 4. Ā.
to be or become mad or furious, to become disordered in intellect or distracted, to rut
unmādyati - unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ // MBh, 3, 219, 47.2 (Ind. Pr. 3. sg. √unmad 4. Ā.)

unmādyant - unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ // MBh, 3, 219, 51.2 (Ind. Pr. √unmad 4. Ā.)
unmatta - sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam / MBhT, 14, 41.1 (PPP. √unmad 4. Ā.)


√unmarday 10. P.
to rub
unmardita - sveditonmarditaṃ karṇaṃ snehenaitena yojayet / Su, Sū., 16, 20.1 (PPP. √unmarday 10. P.)


√unmā 3. Ā.
to measure, to weigh
unmita - vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / RRS, 2, 51.1 (PPP. √unmā 3. Ā.)
unmeya - etattrayaṃ palonmeyam udakeṣvavaloḍayet // ĀK, 1, 6, 5.2 (Ger. √unmā 3. Ā.)


√unmāday 10. P.
to make mad
unmādayanti - iha vāsaś ca kāntāre cittam unmādayanti me // Rām, Ār, 44, 22.2 (Ind. Pr. 3. pl. √unmāday 10. P.)
unmādayeyuḥ - [..] punar asyānyato viśiṣṭena kanyālābhena kanyāmātaram unmādayeyuḥ // KāSū, 3, 1, 7.1 (Opt. Pr. 3. pl. √unmāday 10. P.)
unmādaya - [..] matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī [..] UḍḍT, 2, 26.1 (Imper. Pr. 2. sg. √unmāday 10. P.)
udamādyata - [..] vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata // DKCar, 2, 2, 318.1 (Impf. Pass.3. sg. √unmāday 10. P.)

unmādayant - rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva [..] MBh, 4, 13, 6.2 (Ind. Pr. √unmāday 10. P.)
unmādayiṣyant - tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto [..] Ca, Nid., 7, 12.1 (Fut. √unmāday 10. P.)
unmādita - [..] yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya [..] DKCar, 2, 2, 13.1 (PPP. √unmāday 10. P.)
unmādyamāna - tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre [..] Ca, Nid., 7, 15.3 (Ind. Pass. √unmāday 10. P.)


√unmānay 10. Ā.
unmānita - dvimāṣakonmānitagauravasya śatāni cāṣṭau kathitāni mūlyam // GarPu, 1, 69, 28.2 (PPP. √unmānay 10. Ā.)


√unmāpay 10. Ā.
to measure, to weigh
unmāpita - tadeva vaidūryamaṇeḥ pradiṣṭaṃ paladvayonmāpitagauravasya // GarPu, 1, 73, 11.2 (PPP. √unmāpay 10. Ā.)


√unmārjay 10. P.
to cleanse, to polish
unmārjya - arma yajjālavadvyāpi tadapyunmārjya lambitam // Su, Utt., 15, 10.2 (Abs. √unmārjay 10. P.)


√unmiṣ 6. P.
to become brilliant, to come forth, to draw up the eyelids, to open, to open the eyes, to originate, to rise, to shine forth
unmiṣati - cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat // KumS, 8, 3.2 (Ind. Pr. 3. sg. √unmiṣ 6. P.)
unmiṣanti - kumudāni nimīlanti kamalāny unmiṣanti ca / KāvĀ, 1, 94.1 (Ind. Pr. 3. pl. √unmiṣ 6. P.)

unmiṣant - [..] paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad [..] TantS, 5, 23.0 (Ind. Pr. √unmiṣ 6. P.)
unmiṣita - [..] ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ [..] TantS, 5, 23.0 (PPP. √unmiṣ 6. P.)


√unmīl 1. P.
to appear, to become visible, to come forth, to open, to open the eyes
unmīlati - lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ / RājNi, Ānūpādivarga, 5.1 (Ind. Pr. 3. sg. √unmīl 1. P.)
unmīlanti - unmīlanti ca kandalyo dalanti kakubhāni ca // KāvĀ, Dvitīyaḥ paricchedaḥ, 117.2 (Ind. Pr. 3. pl. √unmīl 1. P.)
unmīlyate - [..] udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate // SpKāNi, Tṛtīyo niḥṣyandaḥ, 2.2, 2.1 (Ind. Pass. 3. sg. √unmīl 1. P.)

unmīlant - samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam / Haṃ, 1, 60.1 (Ind. Pr. √unmīl 1. P.)
unmīlita - yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ // MBhT, 7, 16.2 (PPP. √unmīl 1. P.)
unmīlya - [..] puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlyatāmupalabhate na tu nayanayugalena // SaAHS, Sū., 9, 1.2, 36.0 (Abs. √unmīl 1. P.)


√unmīlay 10. P.
to cause to appear, to make visible, to show
unmīlayet - unmīlayet tvayi brahman vināśo'sti na te śiva / LiPu, 1, 95, 57.1 (Opt. Pr. 3. sg. √unmīlay 10. P.)
udamīlayat - udamīlayad ātāmre locane gurutārake // Bṛhat, 22, 113.2 (Impf. 3. sg. √unmīlay 10. P.)

unmīlayant - pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya // BhāgP, 3, 8, 4.2 (Ind. Pr. √unmīlay 10. P.)


√unmukhīkṛ 8. P.
to be turned
unmukhīkriyante - [..] anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra [..] TantS, 17, 1.0 (Ind. Pass. 3. pl. √unmukhīkṛ 8. P.)


√unmukhībhū 1. P.

unmukhībhavati - [..] 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavatitatra rajyate tataśca nivartata ityarthaḥ // SpKāNi, 1, 7.2, 3.0 (Ind. Pr. 3. sg. √unmukhībhū 1. P.)


√unmuc 6. P.
to get loose, to give out, to liberate, to pull off, to send away, to set free, to sling, to take off, to throw off, to unbind, to unfasten, to unfasten one's self, to unseal, to utter
unmukta - paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / RRS, 5, 75.1 (PPP. √unmuc 6. P.)
unmoktum - nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // Rām, Ay, 12, 8.2 (Inf. √unmuc 6. P.)
unmucya - netrāvaraṇamunmucya maṇḍalaṃ darśayettataḥ // LiPu, 2, 21, 45.2 (Abs. √unmuc 6. P.)


√unmūlay 10. P.
to destroy, to eradicate, to extirpate
unmūlayāmi - [..] ayaṃ gatvā tam eva samūlam unmūlayāmi / H, 4, 99.20 (Ind. Pr. 1. sg. √unmūlay 10. P.)
unmūlayati - tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇatāni sarvataḥ / H, 2, 88.2 (Ind. Pr. 3. sg. √unmūlay 10. P.)
unmūlayanti - śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti // AHS, Cikitsitasthāna, 19, 98.2 (Ind. Pr. 3. pl. √unmūlay 10. P.)
unmūlayet - prabhūte śodhanaṃ taddhi mūlād unmūlayen malān / AHS, Sū., 8, 22.1 (Opt. Pr. 3. sg. √unmūlay 10. P.)
unmūlayiṣyāmi - tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam [..] DKCar, Pūrvapīṭhikā, 1, 48.2 (Fut. 1. sg. √unmūlay 10. P.)
unmūlayāmāsa - gṛhān unmūlayāmāsa vṛkṣajātīnanekaśaḥ / SkPu (Rkh), Revākhaṇḍa, 28, 30.1 (periphr. Perf. 3. sg. √unmūlay 10. P.)

unmūlayant - unmūlayan nagapatīn vātyānīko rajodhvajaḥ // BhāgP, 3, 17, 5.2 (Ind. Pr. √unmūlay 10. P.)
unmūlita - tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ // MaPu, 154, 269.2 (PPP. √unmūlay 10. P.)
unmūlayitum - na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ // Su, Sū., 23, 15.2 (Inf. √unmūlay 10. P.)
unmūlya - evaṃ vipakṣam unmūlya yatetotsāhavṛddhaye / BoCA, 7, 32.1 (Abs. √unmūlay 10. P.)


√unmṛj 6. Ā.
to blot out, to efface, to get, to make smooth, to polish, to pull or draw near to one's self, to receive, to rub off, to stroke, to wipe off
unmārṣṭi - yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ / Su, Sū., 29, 52.1 (Ind. Pr. 3. sg. √unmṛj 6. Ā.)

unmṛṣṭa - sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān // BoCA, 2, 14.2 (PPP. √unmṛj 6. Ā.)
unmṛjya - triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet / YāSmṛ, 1, 20.1 (Abs. √unmṛj 6. Ā.)


√unmṛd 9. Ā.
to mash together, to mingle, to rub
unmṛdita - bhasmonmṛditasarvāṅgo mahātejāstrilocanaḥ // SkPu (Rkh), Revākhaṇḍa, 20, 40.2 (PPP. √unmṛd 9. Ā.)


√unmṛś 6. P.
to lift up, to touch from above
unmṛśāmi - pradhūpitair dhautamalair atulyairvastraiśca teṣāṃ tasgpl unmṛśāmi / BoCA, 2, 12.1 (Ind. Pr. 1. sg. √unmṛś 6. P.)

unmṛṣṭa - paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam // AmŚ, 1, 14.2 (PPP. √unmṛś 6. P.)


√unmocay 10. P.
to give out, to set free, to sling, to unfasten, to utter
unmocya - pramīyamāṇān unmocya bhrūṇahā vipramucyate // MBh, 12, 148, 25.2 (Abs. √unmocay 10. P.)


√upakaraṇīkṛ 8. Ā.
upakaraṇīkṛta - ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ // H, 2, 24.3 (PPP. √upakaraṇīkṛ 8. Ā.)


√upakalpay 10. Ā.
to allot, to arrange, to assign, to assume, to bring near, to communicate, to equip, to fetch, to impart, to make ready, to procure, to put or set up, to suppose, to turn towards
upakalpayet - ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet / Ca, Cik., 1, 45.1 (Opt. Pr. 3. sg. √upakalpay 10. Ā.)
upakalpaya - yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya // MBh, 3, 124, 4.2 (Imper. Pr. 2. sg. √upakalpay 10. Ā.)
upakalpayat - tathetyuktvā tu taṃ yājo yājyārtham upakalpayat / MBh, 1, 155, 30.1 (Impf. 3. sg. √upakalpay 10. Ā.)
upakalpyante - śvasukhāyopakalpyante tatsāmyamiti kathyate // GarPu, 1, 168, 31.2 (Ind. Pass. 3. pl. √upakalpay 10. Ā.)
upakalpyatām - yauvarājyāya rāmasya sarvam evopakalpyatām // Rām, Ay, 3, 4.2 (Imper. Pass. 3. sg. √upakalpay 10. Ā.)

upakalpita - sarvaṃ nivedayanti sma yajñe yad upakalpitam // Rām, Bā, 12, 27.2 (PPP. √upakalpay 10. Ā.)
upakalpanīya - [..] savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca [..] Ca, Sū., 29, 7.1 (Ger. √upakalpay 10. Ā.)
upakalpya - [..] anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpyaproktam iti śaṅkanīyam // KādSv, 5.1, 4.0 (Abs. √upakalpay 10. Ā.)


√upakāray 10. Ā.

upakārayet - upakārayecca / KāSū, 1, 4, 19.5 (Opt. Pr. 3. sg. √upakāray 10. Ā.)


√upakuḍ 6. P.
to heat
upakuḍya - [..] rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ [..] Ca, Vim., 7, 21.1 (Abs. √upakuḍ 6. P.)


√upakūj 1. P.
upakūjant - puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām // Rām, Ki, 1, 26.2 (Ind. Pr. √upakūj 1. P.)
upakūjita - haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām / Rām, Ay, 44, 3.1 (PPP. √upakūj 1. P.)


√upakṛ 8. Ā.
to assist, to begin, to benefit, to bring or put near to, to cause to succeed or prosper, to do homage to, to favour, to foster, to furnish with, to help, to insult, to provide, to scold, to serve, to set about, to take care of, to undertake
upakaroti - alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ / MaS, 2, 149.1 (Ind. Pr. 3. sg. √upakṛ 8. Ā.)
upakurvanti - śocanto nopakurvanti mṛtasyeha janā yataḥ / ViSmṛ, 20, 30.1 (Ind. Pr. 3. pl. √upakṛ 8. Ā.)
upakuryāt - nopakuryān naraḥ śocan pretasyātmana eva ca // ViSmṛ, 20, 37.2 (Opt. Pr. 3. sg. √upakṛ 8. Ā.)
upakuru - kṣaṇam upakuru śayanopari mām iva nūpuram anugataśūram // GīG, 12, 4.2 (Imper. Pr. 2. sg. √upakṛ 8. Ā.)
upakariṣyati - [..] hi puruṣasya doṣam āvakṣyati kratoś copakariṣyatīti / STKau, 2.2, 1.22 (Fut. 3. sg. √upakṛ 8. Ā.)
upacakruḥ - tat sarvam upacakruste kāpavyasyānuśāsanam / MBh, 12, 133, 23.2 (Perf. 3. pl. √upakṛ 8. Ā.)
upakriyate - na punardeśaiḥ kiṃcidupakriyate kāvyānām // KāVṛ, 1, Dvitīya adhyāyaḥ, 10, 2.0 (Ind. Pass. 3. sg. √upakṛ 8. Ā.)

upakurvant - śrotriyeṣūpakurvaṃś ca na dāpyāḥ kenacit karam // MaS, 8, 394.2 (Ind. Pr. √upakṛ 8. Ā.)
upakṛta - krītvā svayaṃ vāpy utpādya paropakṛtam eva vā / MaS, 5, 32.1 (PPP. √upakṛ 8. Ā.)
upakaraṇīya - kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca [..] SaAHS, Utt., 39, 7.2, 1.0 (Ger. √upakṛ 8. Ā.)
upakartum - yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ / MBh, 12, 69, 18.1 (Inf. √upakṛ 8. Ā.)
upakṛtya - evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate // SaAHS, Sū., 9, 1.2, 2.0 (Abs. √upakṛ 8. Ā.)


√upakṛ 6. P.
to besprinkle, to bestrew, to pour upon, to scatter or throw down, to scatter upon
upakiret - [..] paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret / Ca, Śār., 8, 10.3 (Opt. Pr. 3. sg. √upakṛ 6. P.)

upakīrṇa - mayūrahaṃsasvananāditāni puṣpopakīrṇāni mahācalasya / MBh, 3, 161, 4.1 (PPP. √upakṛ 6. P.)


√upakṛt 6. P.
to hurt, to violate
upakṛntasi - pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi / MBh, 5, 165, 10.1 (Ind. Pr. 2. sg. √upakṛt 6. P.)
upakṛntati - indriyāṇi yaśaḥ kīrtim āyuścāsyopakṛntati // MBh, 12, 159, 23.2 (Ind. Pr. 3. sg. √upakṛt 6. P.)


√upak�p 1. Ā.
to be fit for, to be ready at hand, to become, to lead to, to serve as
upakalpate - vāry api śraddhayā dattam akṣayāyopakalpate // MaS, 3, 202.2 (Ind. Pr. 3. sg. √upak�p 1. Ā.)
upakalpante - [..] samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante // Ca, Vim., 1, 4.0 (Ind. Pr. 3. pl. √upak�p 1. Ā.)
upakalperan - yady ete hy upakalperan devatākrośabhājanāḥ / HBh, 1, 70.1 (Opt. Pr. 3. pl. √upak�p 1. Ā.)

upak�pta - āsaneṣūpak±pteṣu barhiṣmatsu pṛthakpṛthak / MaS, 3, 208.1 (PPP. √upak�p 1. Ā.)


√upakram 1. Ā.
to approach, to approach with any object, to attack, to attend on, to begin, to come to, to go near, to have recourse to, to rush upon, to set about, to treat, to undertake
upakramate - nayena vidhidṛṣṭena yad upakramate parān // MBh, 2, 16, 3.2 (Ind. Pr. 3. sg. √upakram 1. Ā.)
upakrāmanti - tāni ha vā asyaitāni brahmacaryam upetopakrāmanti mṛgān asya brahmavarcasaṃ gacchaty ācāryaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.2 (Ind. Pr. 3. pl. √upakram 1. Ā.)
upakrāmet - iti buddhvā jvaraṃ vaidya upakrāmettu saṃtatam // Ca, Cik., 3, 60.2 (Opt. Pr. 3. sg. √upakram 1. Ā.)
upākrāmat - ramaṇīyam upākrāmaccaitre māsi manorame // Rām, Utt, 71, 3.2 (Impf. 3. sg. √upakram 1. Ā.)
upākrāman - tataḥ sattvānyupākrāman bahūni ca mahānti ca / MBh, 3, 146, 45.1 (Impf. 3. pl. √upakram 1. Ā.)
upākramat - kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat // Rām, Utt, 77, 1.2 (them. Aor. 3. sg. √upakram 1. Ā.)
upacakrame - yenendro varuṇo viṣṇustena tvāmupacakrame / ĀK, 1, 16, 123.1 (Perf. 1. sg. √upakram 1. Ā.)
upacakrame - pratipūjya vacas teṣāṃ pravaktum upacakrame // BhāgP, 1, 2, 1.3 (Perf. 3. sg. √upakram 1. Ā.)
upacakramire - kumāraṃ vividhaistaistair upacakramire nayaiḥ // BCar, 4, 53.2 (Perf. 3. pl. √upakram 1. Ā.)

upakrāmant - [..] pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ [..] Su, Śār., 10, 57.1 (Ind. Pr. √upakram 1. Ā.)
upakrānta - [..] mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃjñānaṃ prakāśayati / MṛgṬī, Vidyāpāda, 1, 26.2, 1.1 (PPP. √upakram 1. Ā.)
upakramaṇīya - [..] virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvādalpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti // Ca, Nid., 2, 9.1 (Ger. √upakram 1. Ā.)
upakramya - [..] trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramyauktaḥ // JanM, 1, 68.0 (Abs. √upakram 1. Ā.)
upakramyamāṇa - paśuśabdaścātra samanantaraprakaraṇopakramyamāṇātmatattvopakṣepāyopahṛtaḥ // MṛgṬī, Vidyāpāda, 5, 18.2, 16.0 (Ind. Pass. √upakram 1. Ā.)


√upakrī 9. Ā.
to buy in addition
upakrīya - [..] vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ [..] H, 4, 22.6 (Abs. √upakrī 9. Ā.)


√upakrīḍ 1. P.
to play or dance around
upakrīḍant - mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ // MBh, 7, 164, 158.2 (Ind. Pr. √upakrīḍ 1. P.)


√upakruś 1. P.
to blame, to scold
upākrośat - tato 'rjuna upākrośad uttaraśca mahārathaḥ // MBh, 4, 55, 25.2 (Impf. 3. sg. √upakruś 1. P.)

upakruṣṭa - upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt // MBh, 5, 25, 8.2 (PPP. √upakruś 1. P.)
upakruśya - upakruśya tu rājānaṃ vartmani sve vyavasthitam / NāS, 2, 15/16, 29.1 (Abs. √upakruś 1. P.)


√upaklid 4. Ā.
to become wet, to putrefy, to rot
upaklinna - [..] āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān [..] Su, Sū., 6, 11.3 (PPP. √upaklid 4. Ā.)


√upakliś 9. P.

upakliśnanti - na cānye svayam akliṣṭam upakliśnanti mānavam // Ca, Nid., 7, 19.3 (Ind. Pr. 3. pl. √upakliś 9. P.)

upakliṣṭa - [..] evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ [..] Ca, Nid., 7, 4.1 (PPP. √upakliś 9. P.)


√upakleśay 10. Ā.
upakleśya - [..] pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau [..] Ca, Nid., 6, 8.3 (Abs. √upakleśay 10. Ā.)


√upakṣi 9. P.
to be consumed or exhausted, to decay, to waste away
upakṣīṇa - atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt // ĀyDī, Cik., 2, 6.2, 3.0 (PPP. √upakṣi 9. P.)


√upakṣip 6. P.
to accuse, to allude, to beat, to commence, to define, to describe, to hint at, to hurl against, to insinuate, to insult, to set about, to speak of, to strike, to strike with words, to throw at
upakṣipati - [..] śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati // SpKāNi, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 (Ind. Pr. 3. sg. √upakṣip 6. P.)
upākṣipat - madhye bhittvā śiraścāsya sugrīvaṃ tad upākṣipat / MBh, 1, 142, 30.3 (Impf. 3. sg. √upakṣip 6. P.)

upakṣipta - [..] jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptamiti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ // SpKāNi, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 (PPP. √upakṣip 6. P.)
upakṣipya - iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā // DKCar, 2, 2, 229.1 (Abs. √upakṣip 6. P.)


√upagaṇay 10. Ā.
upagaṇita - yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti // MBh, 12, 306, 108.2 (PPP. √upagaṇay 10. Ā.)


√upagam 6. P.
to admit, to agree to, to allow, to approach, to approach, to arrive at, to attack, to attain, to begin, to come towards, to come upon, to confess, to enter any state or relation, to go near to, to happen, to make choice of, to obtain, to occur, to participate in, to present itself, to press hard upon, to reach, to suffer, to undergo, to undertake, to visit
upagacchāmi - [..] bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām [..] H, 1, 58.2 (Ind. Pr. 1. sg. √upagam 6. P.)
upagacchasi - cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi // Rām, Su, 20, 17.2 (Ind. Pr. 2. sg. √upagam 6. P.)
upagacchati - tailena bhagam ālipya bhartāram upagacchati // UḍḍT, 5, 4.2 (Ind. Pr. 3. sg. √upagam 6. P.)
upagacchatha - yasya bhāṣitamātreṇa prasādam upagacchatha // MBh, 12, 149, 17.2 (Ind. Pr. 2. pl. √upagam 6. P.)
upagacchanti - yāvat te nopagacchanti tāvad asmai parāṃ kriyām / MBh, 1, 122, 47.13 (Ind. Pr. 3. pl. √upagam 6. P.)
upagacchet - nopagacchet pramatto 'pi striyam ārtavadarśane / MaS, 4, 40.1 (Opt. Pr. 3. sg. √upagam 6. P.)
upagacchetām - vadhyatvam upagacchetāṃ mama satyaparākramau / MBh, 3, 194, 22.1 (Opt. Pr. 3. du. √upagam 6. P.)
upagacchatu - tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu // MBh, 5, 145, 27.2 (Imper. Pr. 3. sg. √upagam 6. P.)
upāgacchat - śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam // MBh, 3, 150, 2.2 (Impf. 3. sg. √upagam 6. P.)
upagacchāma - rudatīm apahāyainām upagacchāma yad vanam // MBh, 5, 81, 44.2 (Impf. 1. pl. √upagam 6. P.)
upāgacchan - duryodhanam upāgacchann arhaṇāni tatas tataḥ / MBh, 1, 1, 88.1 (Impf. 3. pl. √upagam 6. P.)
upagamiṣyāmi - tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti / MBh, 12, 329, 32.6 (Fut. 1. sg. √upagam 6. P.)
upagamiṣyati - tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati // Rām, Yu, 52, 33.2 (Fut. 3. sg. √upagam 6. P.)
upāgaman - mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // Rām, Ay, 98, 2.2 (root Aor. 3. pl. √upagam 6. P.)
upāgamam - naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam // Rām, Su, 56, 108.2 (them. Aor. 1. sg. √upagam 6. P.)
upāgamat - dīrghaṃ jīvitamanvicchanbharadvāja upāgamat / Ca, Sū., 1, 3.1 (them. Aor. 3. sg. √upagam 6. P.)
upāgamatām - tatrālaṃkāram ādāya dvāv upāgamatāṃ narau / Bṛhat, 18, 370.1 (them. Aor. 3. du. √upagam 6. P.)
upāgaman - saha bhartrā viśālākṣīṃ prītyānandam upāgaman // Rām, Bā, 10, 28.2 (them. Aor. 3. pl. √upagam 6. P.)
upajagāma - śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam // MaPu, 134, 32.2 (Perf. 3. sg. √upagam 6. P.)
upajagmatuḥ - gatau poṣaṇam ādāya svanīḍam upajagmatuḥ // BhāgP, 11, 7, 64.2 (Perf. 3. du. √upagam 6. P.)
upajagmuḥ - ta ekadā nimeḥ sattram upajagmur yadṛcchayā / BhāgP, 11, 2, 24.1 (Perf. 3. pl. √upagam 6. P.)
upagamyate - [..] sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ [..] MṛgṬī, Vidyāpāda, 3, 1.2, 30.0 (Ind. Pass. 3. sg. √upagam 6. P.)

upagacchant - rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ / MaS, 4, 41.1 (Ind. Pr. √upagam 6. P.)
upajagmivant - adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // MaPu, 32, 34.2 (Perf. √upagam 6. P.)
upagata - lagnopagataiḥ saumyair ārogyaṃ bhavati cittasaukhyaṃ ca / Ṭika, 7, 1.1 (PPP. √upagam 6. P.)
upagamya - [..] nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ [..] TantS, Ekaviṃśam āhnikam, 6.0 (Ger. √upagam 6. P.)
upagantum - nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha / Rām, Yu, 89, 32.1 (Inf. √upagam 6. P.)
upagamya - upagamya kuśāvarta āsīnaṃ tattvavittamam // BhāgP, 3, 20, 4.2 (Abs. √upagam 6. P.)


√upagamay 10. P.
to cause to come near or approach
upagamayet - athopagamayed enaṃ sa vikrītād anantaraḥ // NāS, 2, 5, 30.2 (Opt. Pr. 3. sg. √upagamay 10. P.)


√upagā 4. P.
to accompany a song, to celebrate, to join in singing, to praise in song, to sing, to sing before, to sing near, to sing to any one
upagāyanti - upagāyanti bībhatsum upanṛtyanti cāpsarāḥ / MBh, 1, 114, 43.3 (Ind. Pr. 3. pl. √upagā 4. P.)
upagīyate - yatropagīyate nityaṃ devadevo janārdanaḥ // BhāgP, 3, 7, 20.2 (Ind. Pass. 3. sg. √upagā 4. P.)

upagīta - vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā // BhāgP, 11, 5, 10.2 (PPP. √upagā 4. P.)
upagīyamāna - upagīyamāno gandharvaiḥ strīsahasrasahāyavān // MBh, 1, 211, 8.2 (Ind. Pass. √upagā 4. P.)


√upagā 3. P.
to arrive at, to come into, to go near to, to undergo
upāgāt - sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ / ChāUp, 2, 1, 2.2 (root Aor. 3. sg. √upagā 3. P.)


√upaguh 1. Ā.
to conceal, to cover, to embrace, to hide, to press to the bossom
upagūhati - [..] śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhatiśītalatvāt // ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 (Ind. Pr. 3. sg. √upaguh 1. Ā.)

upag�hamāna - ruṣopagūhamāno 'muṃ dadṛśe 'vasthitaṃ bahiḥ // BhāgP, 3, 19, 24.2 (Ind. Pr. √upaguh 1. Ā.)
upagūḍha - carācarauko bhagavanmahīdhram ahīndrabandhuṃ salilopagūḍham / BhāgP, 3, 8, 30.1 (PPP. √upaguh 1. Ā.)
upaguhya - upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ // BhāgP, 3, 22, 24.2 (Abs. √upaguh 1. Ā.)


√upagūhay 10. P.
upagūhita - anādigatisaṃsāre bhāvagrāhopagūhitam / LAS, 2, 158.1 (PPP. √upagūhay 10. P.)


√upagrah 9. Ā.
to accept, to approve, to become master of, to collect a fluid, to comprehend, to conciliate, to draw near, to hold under, to obtain, to propitiate, to put under, to renew, to seize, to seize from below, to subdue, to support, to take, to take as one's ally, to take possession of, to take up again
upagṛhṇate - puruṣāṃścāpi māyābhir bahvībhir upagṛhṇate / MBh, 1, 99, 3.42 (Ind. Pr. 3. pl. √upagrah 9. Ā.)
upagṛhṇīyāt - dhātreyikāṃ cāsyāḥ priyahitābhyām adhikam upagṛhṇīyāt / KāSū, 3, 3, 3.3 (Opt. Pr. 3. sg. √upagrah 9. Ā.)
upajagrāha - tāraṇāyopajagrāha tad ābharaṇam uttamam // Rām, Utt, 69, 24.2 (Perf. 1. sg. √upagrah 9. Ā.)
upajagrāha - samāsādyopajagrāha pādayoḥ paripīḍayan // MBh, 12, 146, 7.2 (Perf. 3. sg. √upagrah 9. Ā.)

upagṛhṇant - dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ // BhāgP, 3, 22, 21.3 (Ind. Pr. √upagrah 9. Ā.)
upagṛhīta - [..] pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe [..] Ca, Sū., 29, 7.1 (PPP. √upagrah 9. Ā.)
upagṛhya - upagṛhyāspadaṃ caiva cārān samyag vidhāya ca // MaS, 7, 184.2 (Abs. √upagrah 9. Ā.)


√upaghātay 10. P.
to destroy, to kill
upaghātayet - samāneṣveva doṣeṣu vṛttyartham upaghātayet // MBh, 12, 158, 9.2 (Opt. Pr. 3. sg. √upaghātay 10. P.)
upaghātaya - nāgān aśvānmanuṣyāṃśca kṛtakair upaghātaya // MBh, 12, 106, 23.2 (Imper. Pr. 2. sg. √upaghātay 10. P.)

upaghātita - paraspareṇa copahatānāmiti anyonyam upaghātitaguṇānām // ĀyDī, Vim., 1, 10.2, 12.0 (PPP. √upaghātay 10. P.)


√upaghuṣ 1. Ā.
upaghuṣṭa - mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvam amalaṃ maṇim asya [..] BhāgP, 3, 28, 28.2 (PPP. √upaghuṣ 1. Ā.)


√upaghrā 4. P.
to kiss, to smell, to smell at, to touch
upajighranti - upajighranti pitaro mantreṇānena mūrdhani // MBh, 1, 68, 62.3 (Ind. Pr. 3. pl. √upaghrā 4. P.)
upajighret - [..] oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret tena taṃ puṇyaṃ gandham avarundhe [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.2 (Opt. Pr. 3. sg. √upaghrā 4. P.)
upājighrata - tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani / MBh, 1, 213, 18.7 (Imper. Pr. 3. sg. √upaghrā 4. P.)

upajighrant - upajighradbhir ākāśaṃ vṛkṣair malayajair api / MBh, 1, 23, 4.1 (Ind. Pr. √upaghrā 4. P.)
upaghrāta - gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ / MaS, 4, 209.1 (PPP. √upaghrā 4. P.)
upaghrātum - athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ [..] Ca, Śār., 8, 38.4 (Inf. √upaghrā 4. P.)


√upacar 1. Ā.
to apply figuratively, to approach, to approach, to assist, to attend, to attend on, to bear a hand, to come near, to go towards, to nurse, to perform, to physic, to serve, to set about, to tend, to treat, to undertake, to use figuratively or metaphorically, to wait upon
upacarāmi - sadārān pāṇḍavān nityaṃ prayatopacarāmyaham // MBh, 3, 222, 18.2 (Ind. Pr. 1. sg. √upacar 1. Ā.)
upacarāmaḥ - [..] kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān [..] Ca, Sū., 10, 6.1 (Ind. Pr. 1. pl. √upacar 1. Ā.)
upacaranti - tasmāt priyahitābhyāṃ garbhiṇīṃ viśeṣeṇopacaranti kuśalāḥ // Ca, Śār., 4, 15.6 (Ind. Pr. 3. pl. √upacar 1. Ā.)
upacaret - yathā copacared enaṃ tathātmānaṃ nivedayet // MaS, 4, 254.2 (Opt. Pr. 3. sg. √upacar 1. Ā.)
upacareyuḥ - sahacaryaścaināṃ priyahitābhyāṃ satatamupacareyustathā bhartā / Ca, Śār., 8, 9.6 (Opt. Pr. 3. pl. √upacar 1. Ā.)
upacara - kanye viprāvupacara devavat pitṛvacca ha // MBh, 12, 30, 13.2 (Imper. Pr. 2. sg. √upacar 1. Ā.)
upācarat - tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat / MBh, 1, 43, 10.1 (Impf. 3. sg. √upacar 1. Ā.)
upacariṣyāmi - [..] asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇica parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti // Ca, Vim., 8, 44.1 (Fut. 1. sg. √upacar 1. Ā.)
upacariṣyasi - yāvacca mārdavenaitān rājann upacariṣyasi / MBh, 5, 71, 8.1 (Fut. 2. sg. √upacar 1. Ā.)
upacacāra - saṃviveśābhyanujñātā satkṛtyopacacāra ha / MBh, 1, 100, 24.2 (Perf. 3. sg. √upacar 1. Ā.)
upaceruḥ - upacerurmahādaityaṃ hiraṇyakaśipuṃ tadā / MaPu, 161, 73.1 (Perf. 3. pl. √upacar 1. Ā.)
upacaryate - [..] śivā dharmānuvartanād eva pāśa ity upacaryateiti // MṛgṬī, Vidyāpāda, 2, 7.2, 3.1 (Ind. Pass. 3. sg. √upacar 1. Ā.)
upacaryete - dvāveva rajatayonitāmrayonitvenopacaryete / RCint, 3, 171.1 (Ind. Pass. 3. du. √upacar 1. Ā.)
upacaryante - ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante // PABh, 5, 39, 67.0 (Ind. Pass. 3. pl. √upacar 1. Ā.)

upacarant - nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ // MBh, 3, 13, 6.2 (Ind. Pr. √upacar 1. Ā.)
upacīrṇa - tasminn aluptamahimā priyayānurakto vidyādharībhir upacīrṇavapur vimāne / BhāgP, 3, 23, 38.1 (PPP. √upacar 1. Ā.)
upacarya - ye ca yair upacaryāḥ syur niyamais tān nibodhata // MaS, 3, 193.2 (Ger. √upacar 1. Ā.)
upacarya - [..] dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacaryabhaviṣyati kāryam iti jāyate kāryabuddhiḥ // VaiSūVṛ, 10, 6, 1.0 (Abs. √upacar 1. Ā.)
upacaryamāṇa - svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante // Ca, Sū., 28, 4.7 (Ind. Pass. √upacar 1. Ā.)


√upacāray 10. Ā.

upacārayet - [..] jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ [..] Ca, Sū., 15, 11.1 (Opt. Pr. 3. sg. √upacāray 10. Ā.)


√upaci 5. Ā.
to accumulate, to collect, to cover, to gather together, to heap up, to hoard up, to increase, to overload, to pour over, to strengthen
upacinoti - [..] udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati [..] Ca, Vim., 1, 25.2 (Ind. Pr. 3. sg. √upaci 5. Ā.)
upacīyate - dvārāṇi srotasāṃ dehe raso yair upacīyate // AHS, Śār., 3, 46.2 (Ind. Pass. 3. sg. √upaci 5. Ā.)
upacīyete - [..] mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā [..] Ca, Śār., 8, 32.8 (Ind. Pass. 3. du. √upaci 5. Ā.)
upacīyante - catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ // MaS, 8, 169.2 (Ind. Pass. 3. pl. √upaci 5. Ā.)

upacinvant - akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ / BoCA, 4, 19.1 (Ind. Pr. √upaci 5. Ā.)
upacita - agārād abhiniṣkrāntaḥ pavitropacito muniḥ / MaS, 6, 41.1 (PPP. √upaci 5. Ā.)
upacitya - upacityāpi puṇyāni muṣitā yānti durgatim // BoCA, 5, 27.2 (Abs. √upaci 5. Ā.)
upacīyamāna - [..] śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham [..] MṛgṬī, Vidyāpāda, 3, 1.2, 7.0 (Ind. Pass. √upaci 5. Ā.)


√upacintay 10. Ā.
to think about
upacintya - bandhūnām āgamān nityam upacintya tu nāgarāḥ / MBh, 1, 145, 4.10 (Abs. √upacintay 10. Ā.)


√upacchad 1. P.
to conceal, to hide
upacchanna - upacchannāni cānyāni sīmāliṅgāni kārayet / MaS, 8, 249.1 (PPP. √upacchad 1. P.)


√upajan 4. P.
to appear, to be, to be added or put to, to be born, to be born again, to be produced or originate in addition, to become visible, to come forth, to exist, to follow, to happen, to originate
upajāyate - [..] āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyatetadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt // TantS, 15, 1.0 (Ind. Pr. 3. sg. √upajan 4. P.)
upajāyataḥ - pañcame pañcame varṣe dvau māsāvupajāyataḥ // MBh, 4, 47, 3.2 (Ind. Pr. 3. du. √upajan 4. P.)
upajāyante - ūṣmaṇaś copajāyante yac cānyat kiṃcid īdṛśam // MaS, 1, 45.2 (Ind. Pr. 3. pl. √upajan 4. P.)
upajāyeta - lāghavaṃ copajāyeta sunirūḍhaṃ tamādiśet / Su, Cik., 38, 11.1 (Opt. Pr. 3. sg. √upajan 4. P.)
upajāyeran - yathā ghrāṇajihvākāyāḥ prāptaviṣayatvād divyā dhyāyināṃ nopajāyeran tadvat // SphAbh, 1, 43.2, 10.0 (Opt. Pr. 3. pl. √upajan 4. P.)
upajāyata - buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata // LiPu, 1, 70, 296.2 (Impf. 3. sg. √upajan 4. P.)

upajāyant - eṣāṃ ca taijasānāṃ yadagnisaṃyogād dravatvamupajāyate tadadbhiḥ sāmānyaṃ tejasaḥ // VaiSūVṛ, 2, 1, 7, 1.0 (Ind. Pr. √upajan 4. P.)
upajāta - paścād upajātakautukena mayā svarṇarekhā svahastena spṛṣṭā / H, 2, 111.22 (PPP. √upajan 4. P.)


√upajanay 10. P.
to cause, to effect, to generate
upajanayati - [..] gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayativarṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt / Ca, Vim., 1, 25.2 (Ind. Pr. 3. sg. √upajanay 10. P.)
upajanayanti - [..] doṣāḥ kṣate 'kṣate vā śvayathum upajanayantitam upadaṃśamityācakṣate // Su, Nid., 12, 7.1 (Ind. Pr. 3. pl. √upajanay 10. P.)

upajanayant - [..] eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā [..] Ca, Vim., 7, 13.1 (Ind. Pr. √upajanay 10. P.)
upajanita - [..] vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham [..] VaiSūVṛ, 2, 2, 1, 1.0 (PPP. √upajanay 10. P.)


√upajap 1. P.
to bring over to one's own party, to instigate to rebellion or treachery, to whisper
upajapati - itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir [..] KāSū, 6, 4, 5.1 (Ind. Pr. 3. sg. √upajap 1. P.)
upajapet - upajapyān upajaped budhyetaiva ca tatkṛtam / MaS, 7, 197.1 (Opt. Pr. 3. sg. √upajap 1. P.)
upajapeyuḥ - sarvapravrajitāśca svaṃ svaṃ vargam evam upajapeyuḥ // ArthŚ, 1, 11, 8.1 (Opt. Pr. 3. pl. √upajap 1. P.)
upājapat - kṣattāraṃ kururājastu śanaiḥ karṇa upājapat / MBh, 4, 63, 52.1 (Impf. 3. sg. √upajap 1. P.)

upajapant - itaḥ svayam apasṛtya tatra sthita upajapaṃstarkayitavyaḥ // KāSū, 6, 4, 9.1 (Ind. Pr. √upajap 1. P.)
upajapta - [..] bhīto 'smi na mūḍho 'smi nopajapto'smi śatrubhiḥ / Rām, Yu, 93, 11.1 (PPP. √upajap 1. P.)
upajapya - upajapyān upajaped budhyetaiva ca tatkṛtam / MaS, 7, 197.1 (Ger. √upajap 1. P.)
upajapya - [..] ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo [..] DKCar, 2, 4, 101.0 (Abs. √upajap 1. P.)


√upajalp 1. P.
upajalpant - anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // Rām, Ay, 108, 3.2 (Ind. Pr. √upajalp 1. P.)


√upajāpay 10. P.

upajāpayet - sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam [..] ArthŚ, 1, 10, 3.1 (Opt. Pr. 3. sg. √upajāpay 10. P.)


√upajīv 1. P.
to be dependent on, to be supported by, to derive profit from, to live for a profession, to live or exist upon, to live under, to make use of, to practice, to serve, to subsist, to support one's self on
upajīvasi - manuṣyān upajīvanti tatastvam upajīvasi // MBh, 3, 154, 9.3 (Ind. Pr. 2. sg. √upajīv 1. P.)
upajīvati - aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati / MaS, 4, 200.1 (Ind. Pr. 3. sg. √upajīv 1. P.)
upajīvataḥ - advāreṇa tam evārthaṃ dvau doṣāvupajīvataḥ // MBh, 12, 246, 11.2 (Ind. Pr. 3. du. √upajīv 1. P.)
upajīvanti - strīdhanāni tu ye mohād upajīvanti bāndhavāḥ / MaS, 3, 52.1 (Ind. Pr. 3. pl. √upajīv 1. P.)
upajīvet - [..] tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet / KāSū, 2, 9, 5.1 (Opt. Pr. 3. sg. √upajīv 1. P.)
upajīveyuḥ - śeṣās tam upajīveyur yathaiva pitaraṃ tathā // MaS, 9, 104.2 (Opt. Pr. 3. pl. √upajīv 1. P.)
upajīvatu - dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu / MBh, 12, 263, 25.1 (Imper. Pr. 3. sg. √upajīv 1. P.)
upajīvāma - nyastaśastrā vayaṃ te vāpyupajīvāma mādhava // MBh, 5, 125, 23.2 (Imper. Pr. 1. pl. √upajīv 1. P.)
upajīvantu - bāndhavās tvopajīvantu devā iva śatakratum // MBh, 3, 238, 23.2 (Imper. Pr. 3. pl. √upajīv 1. P.)
upajīvyate - sujīvaṃ nityaśas tasya yaḥ parair upajīvyate / Rām, Ay, 98, 7.1 (Ind. Pass. 3. sg. √upajīv 1. P.)

upajīvant - [..] śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvanyathālabdhopajīvako bhavatītyarthaḥ // PABh, 5, 31, 4.0 (Ind. Pr. √upajīv 1. P.)
upajīvita - [..] buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati [..] ĀyDī, Śār., 1, 35.2, 1.0 (PPP. √upajīv 1. P.)
upajīvya - bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ // BoCA, 3, 21.2 (Ger. √upajīv 1. P.)
upajīvitum - śaṭhaḥ svadharmam utsṛjya tam icched upajīvitum / MBh, 12, 110, 20.1 (Inf. √upajīv 1. P.)
upajīvya - upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam // YāSmṛ, 2, 301.2 (Abs. √upajīv 1. P.)


√upajīvay 10. P.
to make to most of, to use
upajīvayet - nāśnīyāt payasā takraṃ na bījānyupajīvayet / KūPu, 2, 17, 25.1 (Opt. Pr. 3. sg. √upajīvay 10. P.)


√upaḍhaukay 10. P.
to provide
upaḍhaukayāmaḥ - [..] eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ / H, 2, 123.6 (Ind. Pr. 1. pl. √upaḍhaukay 10. P.)
upaḍhaukayanti - [..] sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti // RājMā, 3, 51.1, 6.0 (Ind. Pr. 3. pl. √upaḍhaukay 10. P.)


√upatap 4. Ā.
to afflict, to become sick, to feel pain, to heat, to make warm
upatapasi - sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām [..] ChāUp, 3, 16, 7.2 (Ind. Pr. 2. sg. √upatap 4. Ā.)
upatapati - kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy [..] Ca, Sū., 12, 8.3 (Ind. Pr. 3. sg. √upatap 4. Ā.)
upatapanti - [..] saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti // Ca, Nid., 5, 3.3 (Ind. Pr. 3. pl. √upatap 4. Ā.)
upatapet - taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt / ChāUp, 3, 16, 2.1 (Opt. Pr. 3. sg. √upatap 4. Ā.)
upatapyate - mānasena hi duḥkhena śarīram upatapyate / MBh, 3, 2, 24.1 (Ind. Pass. 3. sg. √upatap 4. Ā.)
upatapyante - [..] vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyantegrahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā // Su, Sū., 6, 19.1 (Ind. Pass. 3. pl. √upatap 4. Ā.)

upatapta - upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ / AHS, Sū., 8, 33.1 (PPP. √upatap 4. Ā.)


√upatāpay 10. Ā.
to burn, to cause pain, to consume, to hurt, to ignite, to mortify, to oppress, to torment
upatāpayate - upatāpayate devāndhūmaketurivocchritaḥ / SkPu (Rkh), Revākhaṇḍa, 90, 22.1 (Ind. Pr. 3. sg. √upatāpay 10. Ā.)
upatāpayanti - [..] vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti // Ca, Vim., 1, 5.2 (Ind. Pr. 3. pl. √upatāpay 10. Ā.)

upatāpayant - susamiddhe mahatyagnau śarīram upatāpayan / MBh, 3, 135, 17.1 (Ind. Pr. √upatāpay 10. Ā.)
upatāpita - rājānaḥ pārthivāścaiva ye 'smābhir upatāpitāḥ / MBh, 3, 37, 9.1 (PPP. √upatāpay 10. Ā.)


√upatuṣ 4. Ā.
upatuṣṭa - vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu // MaPu, 154, 561.0 (PPP. √upatuṣ 4. Ā.)


√upadarśay 10. P.
to cause to appear, to deceive, to explain, to illude, to illustrate, to present a false show
upadarśayet - yakṣiṇīṃ pūjayitvā tu naivedyam upadarśayet / UḍḍT, 9, 83.1 (Opt. Pr. 3. sg. √upadarśay 10. P.)
upadarśyate - [..] bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyatetena trisūtratriskandhayor na punaruktiḥ // ĀyDī, Sū., 1, 26.2, 10.0 (Ind. Pass. 3. sg. √upadarśay 10. P.)

upadarśayant - murārim ārāt upadarśayantī asau sakhī samakṣam punaḥ āha [..] GīG, 1, 44.2 (Ind. Pr. √upadarśay 10. P.)
upadarśita - tathā hi manuyamābhyām upadarśitam / ParāṬī, Ācārakāṇḍa, 2, 7.2, 28.1 (PPP. √upadarśay 10. P.)


√upadah 1. P.
to burn, to set fire to
upādhākṣīt - punaḥ suptān upādhākṣīd bālakān vāraṇāvate / MBh, 3, 13, 78.1 (athem. s-Aor. 3. sg. √upadah 1. P.)

upadagdha - aśāntam upadagdhaṃ ca tathā svādu na lakṣyate / Su, Sū., 46, 478.1 (PPP. √upadah 1. P.)


√upadā 3. P.
to add, to give in addition, to take upon one's self
upātta - evaṃ mohajayopāttaśuddhavidyāmahodayaḥ // ŚiSūV, 3, 7.1, 5.0 (PPP. √upadā 3. P.)


√upadiś 6. Ā.
to admonish, to advise, to call, to command, to dictate, to exhibit, to explain, to govern, to indicate, to inform, to instruct, to mention, to name, to point out to, to prescribe, to settle, to speak of, to specify, to teach
upadiśāmi - hitaṃ vayasyabhāvena brūhi nopadiśāmi te / Rām, Ki, 7, 13.1 (Ind. Pr. 1. sg. √upadiś 6. Ā.)
upadiśasi - tena tadāśrayam upadiśasi / H, 3, 10.17 (Ind. Pr. 2. sg. √upadiś 6. Ā.)
upadiśati - gṛṇāty upadiśaty arthaṃ tadvīryaṃ cety ato guruḥ // ŚiSūV, 2, 6.1, 2.0 (Ind. Pr. 3. sg. √upadiś 6. Ā.)
upadiśāmaḥ - [..] ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥsamyak paśyāmaśceti // Ca, Vim., 3, 36.5 (Ind. Pr. 1. pl. √upadiś 6. Ā.)
upadiśanti - [..] madhuraṃ kaṭu kandaṃ nālam apy upadiśantikaṣāyam / RājNi, Mūl., 53.1 (Ind. Pr. 3. pl. √upadiś 6. Ā.)
upadiśet - [..] tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet // TantS, Viṃśam āhnikam, 1.0 (Opt. Pr. 3. sg. √upadiś 6. Ā.)
upadiśeyuḥ - [..] viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā / Ca, Vim., 3, 36.3 (Opt. Pr. 3. pl. √upadiś 6. Ā.)
upadiśa - tāv ūcatuḥ satvaraṃ yathākāryam upadiśa / H, 1, 200.2 (Imper. Pr. 2. sg. √upadiś 6. Ā.)
upadiśatu - [..] asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatubhagavān iti // Su, Sū., 1, 10.1 (Imper. Pr. 3. sg. √upadiś 6. Ā.)
upādiśat - avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat // MBh, 1, 123, 46.2 (Impf. 3. sg. √upadiś 6. Ā.)
upadekṣyāmi - ṣaṇṇāṃ rasānāṃ vijñānamupadekṣyāmyataḥ param // Ca, Sū., 26, 73.2 (Fut. 1. sg. √upadiś 6. Ā.)
upadekṣyati - [..] prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati // ĀyDī, Sū., 27, 4.2, 4.1 (Fut. 3. sg. √upadiś 6. Ā.)
upadekṣyāmaḥ - tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ [..] TantS, 5, 4.0 (Fut. 1. pl. √upadiś 6. Ā.)
upadekṣyanti - upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ // MBh, 6, 26, 34.2 (Fut. 3. pl. √upadiś 6. Ā.)
upādikṣan - [..] viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya [..] SpKāNi, 1, 11.2, 9.0 (sa-Aor. 3. pl. √upadiś 6. Ā.)
upadideśa - śrīmatkāmikākhyaṃ cāsmai parameśvara upadideśa // MṛgṬī, Vidyāpāda, 1, 1.2, 30.0 (Perf. 3. sg. √upadiś 6. Ā.)
upadidiśuḥ - [..] prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśurguravaḥ // MṛgṬī, Vidyāpāda, 10, 7.2, 1.0 (Perf. 3. pl. √upadiś 6. Ā.)
upadiśyate - tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat [..] TantS, 10, 15.0 (Ind. Pass. 3. sg. √upadiś 6. Ā.)
upadiśyete - [..] saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete // Su, Sū., 7, 11.1 (Ind. Pass. 3. du. √upadiś 6. Ā.)
upadiśyante - uttaṃsanāmni varge dravyāṇy atropadiśyante // RājNi, Kar., 9.2 (Ind. Pass. 3. pl. √upadiś 6. Ā.)
upadiśyatām - tad atrāsmākaṃ yathākāryam upadiśyatām / H, 4, 136.2 (Imper. Pass. 3. sg. √upadiś 6. Ā.)

upadiśant - pratiṣedhatsu cādharmāddhitaṃ copadiśatsv api // MaS, 2, 206.2 (Ind. Pr. √upadiś 6. Ā.)
upadekṣyamāṇa - [..] sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate [..] Ca, Nid., 6, 8.1 (Fut. √upadiś 6. Ā.)
upadiṣṭa - yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti [..] MṛgṬī, Vidyāpāda, 1, 1.2, 23.0 (PPP. √upadiś 6. Ā.)
upadiṣṭavant - sa niṣādo niṣādaṃ me ṣaḍja ityupadiṣṭavān // Bṛhat, 17, 20.2 (PPA. √upadiś 6. Ā.)
upadeśya - [..] eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ // SpKāNi, 1, 1.2, 1.0 (Ger. √upadiś 6. Ā.)
upadeṣṭum - [..] yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam [..] MṛgṬī, Vidyāpāda, 1, 1.2, 22.0 (Inf. √upadiś 6. Ā.)
upadiśya - vṛṣaparvā nivavṛte panthānam upadiśya ca // MBh, 3, 155, 25.3 (Abs. √upadiś 6. Ā.)
upadiśyamāna - [..] paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃśuśrūṣāmaha iti // Ca, Sū., 26, 80.0 (Ind. Pass. √upadiś 6. Ā.)


√upadih 6. P.
to cover with, to smear
upadihyate - navaṃ hi dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati // ArthŚ, 1, 17, 31.1 (Ind. Pass. 3. sg. √upadih 6. P.)
upadihyete - cakṣuṣī copadihyete yathā pretastathaiva saḥ // Ca, Indr., 8, 5.2 (Ind. Pass. 3. du. √upadih 6. P.)

upadigdha - dadhnopadigdhe nihitaṃ muhūrtād avikriyaṃ gāṅgam athānyathā syāt // RājNi, Pānīyādivarga, 72.2 (PPP. √upadih 6. P.)
upadihya - upadihya pratanunā vāsasā veṣṭayedvraṇam / Su, Cik., 16, 14.1 (Abs. √upadih 6. P.)


√upadīpay 10. P.
to kindle, to set on fire
upādīpayat - tad upādīpayad bhīmaḥ śete yatra purocanaḥ / MBh, 1, 136, 9.2 (Impf. 3. sg. √upadīpay 10. P.)

upadīpayitvā - samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ // MBh, 3, 118, 17.2 (Abs. √upadīpay 10. P.)


√upadṛś 4. P.
to appear, to be or become visible, to descry, to look at or regard to be perceived, to perceive
upadṛśyate - kāmastu naiva tasyāsti pratyakṣeṇopadṛśyate // MBh, 1, 68, 41.17 (Ind. Pass. 3. sg. √upadṛś 4. P.)

upapaśyant - vināśam upapaśyanto lakṣmyā vyāpitāsurāḥ / MaPu, 131, 38.1 (Ind. Pr. √upadṛś 4. P.)
upadraṣṭum - pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃcana // MBh, 1, 224, 12.2 (Inf. √upadṛś 4. P.)


√upadeśay 10. P.
upadeśya - buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti [..] LAS, 2, 138.24 (Abs. √upadeśay 10. P.)


√upadru 1. P.
to assault, to attack, to oppress, to run at, to run near or towards, to rush at, to sing the Upa-drava or fourth of the five parts of a Sāman stanza
upadravanti - [..] cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate [..] Ca, Nid., 3, 7.0 (Ind. Pr. 3. pl. √upadru 1. P.)
upadravet - kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet / NāS, 2, 1, 158.1 (Opt. Pr. 3. sg. √upadru 1. P.)
upādravat - sa manyuvaśam āpannaḥ kārtavīryam upādravat / MBh, 3, 116, 23.1 (Impf. 3. sg. √upadru 1. P.)
upādravan - āśramasthaṃ vinā rāmaṃ jamadagnim upādravan // MBh, 3, 116, 25.2 (Impf. 3. pl. √upadru 1. P.)

upadravant - avijñānācca mūḍhātmā punaḥ punar upadravan / MBh, 12, 296, 47.1 (Ind. Pr. √upadru 1. P.)
upadruta - corair upadrute grāme sambhrame cāgnikārite / MaS, 4, 118.1 (PPP. √upadru 1. P.)


√upadham 1. P.
to blow or breathe at or upon
upadhamet - nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam / MaS, 4, 53.1 (Opt. Pr. 3. sg. √upadham 1. P.)
upādhamat - [..] śākhāmṛgas tadgatamanā muhurmuhus tam eva mukhenopādhamat // TAkh, 1, 500.1 (Impf. 3. sg. √upadham 1. P.)
upādhmāsīt - tataḥ śaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam / MBh, 3, 157, 40.1 (athem. s-Aor. 3. sg. √upadham 1. P.)


√upadhā 3. Ā.
zubereiten, to add, to cause to rest upon or depend on, to cause to share in, to commit, to communicate, to connect, to consign, to employ, to give or make over, to hand over, to impose, to lay, to lay upon, to lie down upon, to lie or be placed close to, to place, to place in addition, to place near to, to place or lay upon, to place under one's self, to precede without the intervention of another syllable, to put, to put on or into, to put to, to teach, to use, to yoke
upadadhāti - syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ // AHS, Kalpasiddhisthāna, 4, 6.2 (Ind. Pr. 3. sg. √upadhā 3. Ā.)
upadadhyāt - adhastān nopadadhyāc ca na cainam abhilaṅghayet / MaS, 4, 54.1 (Opt. Pr. 3. sg. √upadhā 3. Ā.)
upadhāsyāmi - kathaṃ nāmopadhāsyāmi bhujam anyasya kasyacit // Rām, Su, 19, 15.2 (Fut. 1. sg. √upadhā 3. Ā.)

upahita - [..] raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitaucandrārkau ātmā nirvikalpakaḥ // TantS, 12, 7.0 (PPP. √upadhā 3. Ā.)
upadheya - [..] śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ [..] Ca, Vim., 8, 135.2 (Ger. √upadhā 3. Ā.)
upadhāya - kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // Rām, Ay, 37, 15.2 (Abs. √upadhā 3. Ā.)


√upadhānīkṛ 8. P.
upadhānīkṛta - mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārāḥ sthagitāḥ // TAkh, 2, 202.1 (PPP. √upadhānīkṛ 8. P.)


√upadhāray 10. Ā.
to bear, to comprehend, to consider as, to experience, to hear, to hold as, to hold in the mind, to hold up, to learn, to perceive, to reflect or meditate on, to regard, to support, to think
upadhāraye - [..] hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye // Rām, Yu, 93, 15.2 (Ind. Pr. 1. sg. √upadhāray 10. Ā.)
upadhārayate - nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā // Rām, Yu, 72, 1.2 (Ind. Pr. 3. sg. √upadhāray 10. Ā.)
upadhārayet - praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet // MaS, 12, 27.2 (Opt. Pr. 3. sg. √upadhāray 10. Ā.)
upadhāraya - darśanād eva rāmasya hataṃ mām upadhāraya / Rām, Ār, 39, 18.1 (Imper. Pr. 2. sg. √upadhāray 10. Ā.)
upadhārayan - maṇiratnamayāścānyāḥ prāsādam upadhārayan // MBh, 4, 51, 6.2 (Impf. 3. pl. √upadhāray 10. Ā.)
upadhārayiṣyāmaḥ - [..] prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ // Su, Sū., 1, 12.1 (Fut. 1. pl. √upadhāray 10. Ā.)
upadhāryatām - yayā yuktyā vadantyeke sā yuktirupadhāryatām // Ca, Śār., 1, 86.2 (Imper. Pass. 3. sg. √upadhāray 10. Ā.)

upadhārayant - acintyakalpaṃ hi pitus taṃ śokam upadhārayan / Rām, Ay, 16, 7.1 (Ind. Pr. √upadhāray 10. Ā.)
upadhārya - viśeṣastu yathāyogam upadhāryo vipaścitā // Su, Utt., 65, 41.3 (Ger. √upadhāray 10. Ā.)
upadhārayitum - [..] amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca [..] Ca, Cik., 1, 4, 4.2 (Inf. √upadhāray 10. Ā.)
upadhārya - upadhārya vacastasyā bhagavān bhaktavatsalaḥ / BhāgP, 1, 8, 11.2 (Abs. √upadhāray 10. Ā.)


√upadhāv 1. P.
to have recourse to for assistance, to run, to soar
upadhāvati - [..] taruṣv aviniściteṣu prāṇo hi jīvam upadhāvatitatra tatra / BhāgP, 11, 3, 39.1 (Ind. Pr. 3. sg. √upadhāv 1. P.)
upadhāvet - yena sāmnā stoṣyan syāt tat sāmopadhāvet // ChāUp, 1, 3, 8.3 (Opt. Pr. 3. sg. √upadhāv 1. P.)
upadhāvāma - [..] sarvaiḥ samabhihitaṃ te vayaṃ bhagavantam evopadhāvāma sarveṣām eva śarma bhavānīti te [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.1 (Imper. Pr. 1. pl. √upadhāv 1. P.)
upādhāvat - prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ // MBh, 3, 255, 33.2 (Impf. 3. sg. √upadhāv 1. P.)
upādhāvan - [..] devān ahiḍat te devā brahmāṇam upādhāvan sa naivāgāyan nānṛtyat saiṣāglaiṣā kāruvidā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Impf. 3. pl. √upadhāv 1. P.)


√upadhvaṃs 1. P.
to be afflicted or attacked
upadhvasyante - kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra [..] Su, Sū., 6, 19.1 (Ind. Pass. 3. pl. √upadhvaṃs 1. P.)


√upanam 1. P.
to approach, to arrive at, to attend upon any one with, to become one's property, to bend towards or inwards, to come to, to come to one's mind, to fall to one's share or lot, to gain the favour of any one, to occur, to share in, to tend towards
upanamanti - kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti // MBh, 12, 219, 14.2 (Ind. Pr. 3. pl. √upanam 1. P.)
upanamet - matsaṃbhogaḥ kathamupanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam // Megh, 2, 31.2 (Opt. Pr. 3. sg. √upanam 1. P.)

upanata - dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ [..] Su, Sū., 2, 8.1 (PPP. √upanam 1. P.)


√upanah 4. P.
to bind together, to make up into a bundle, to tie or bind to or up
upanaddha - śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca // Su, Cik., 17, 46.2 (PPP. √upanah 4. P.)
upanaddhavya - carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ / Ca, Sū., 14, 37.1 (Ger. √upanah 4. P.)
upanahya - āvraskāt pāṃsūn palāśam upanahya bhraṣṭre 'bhyasyati // Kauś, 6, 1, 28.0 (Abs. √upanah 4. P.)


√upanāday 10. P.
to cause to resound
upanādita - cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ // SkPu, 13, 105.2 (PPP. √upanāday 10. P.)


√upanāmay 10. P.
to hand to, to lead towards or into the presence of, to offer, to present, to present any one, to reach
upanāmita - ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite // LAS, 1, 23.2 (PPP. √upanāmay 10. P.)


√upanāyay 10. P.

upanāyayet - tāṃś cārayitvā trīn kṛcchrān yathāvidhyupanāyayet // MaS, 11, 192.2 (Opt. Pr. 3. sg. √upanāyay 10. P.)


√upanāhay 10. P.
einen Umschlag anlegen, to dress, to tie up
upanāhayet - [..] tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca [..] Su, Cik., 14, 5.1 (Opt. Pr. 3. sg. √upanāhay 10. P.)

upanāhita - praveśayedvā svabhyaktaṃ sālvaṇenopanāhitam / Su, Cik., 4, 18.1 (PPP. √upanāhay 10. P.)
upanāhya - upanāhyaṃ sasiddhārthakiṇvair bījaiśca mūlakāt / AHS, Cikitsitasthāna, 15, 75.1 (Ger. √upanāhay 10. P.)
upanāhya - tatrānilotthām upanāhya pūrvam aśeṣataḥ pūyagatiṃ vidārya / Su, Cik., 17, 18.1 (Abs. √upanāhay 10. P.)


√upanikṣip 6. P.
to deposit, to put or place down, to throw down
upanikṣipet - viprāntike pitṝn dhyāyan śanakair upanikṣipet // MaS, 3, 224.2 (Opt. Pr. 3. sg. √upanikṣip 6. P.)

upanikṣipya - upanikṣipya sītāyāḥ kṣipram antaradhīyata // Rām, Yu, 22, 40.2 (Abs. √upanikṣip 6. P.)


√upanidhā 3. P.
to bring near, to cause, to conceal, to deposit, to intrust, to lead near to, to place down, to produce, to put or place before, to put or place down near to
upanihita - vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim / MaS, 8, 37.1 (PPP. √upanidhā 3. P.)
upanidhāya - bāhūn upanidhāyānyāḥ pārihāryavibhūṣitāḥ / Rām, Su, 7, 56.1 (Abs. √upanidhā 3. P.)


√upanipat 1. P.
to accede, to exist or be in addition, to fly down to, to take place in addition
upanipatati - tattu saptavidhe vyādhāvupanipatati / Su, Sū., 24, 4.4 (Ind. Pr. 3. sg. √upanipat 1. P.)

upanipatita - ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas [..] PABh, 1, 9, 179.0 (PPP. √upanipat 1. P.)
upanipatya - taṃ madgur upanipatyābhyuvāda satyakāma 3 iti / ChāUp, 4, 8, 2.1 (Abs. √upanipat 1. P.)


√upanipīḍay 10. Ā.
to afflict, to trouble
upanipīḍita - kaccit te durbalaḥ śatrur balenopanipīḍitaḥ / MBh, 2, 5, 84.1 (PPP. √upanipīḍay 10. Ā.)


√upanibandh 9. P.
to compose, to explain, to write
upanibaddha - punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati / LAS, 2, 132.10 (PPP. √upanibandh 9. P.)
upanibadhya - tām agre sūtreṇopanibadhya kaṇṭhe'sya śithilamavasṛjet / Ca, Śār., 8, 44.3 (Abs. √upanibandh 9. P.)


√upanirdiś 6. Ā.
upanirdiṣṭa - evameṣāmāsavānāṃ caturaśītiḥ paraspareṇāsaṃsṛṣṭānām āsavadravyāṇām upanirdiṣṭā bhavati / Ca, Sū., 25, 49.4 (PPP. √upanirdiś 6. Ā.)


√upanirvartay 10. P.
to cause to appear
upanirvartayanti - [..] picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā [..] Su, Nid., 2, 17.1 (Ind. Pr. 3. pl. √upanirvartay 10. P.)


√upanivartay 10. Ā.
upanivartyamāna - sātmyamapi hi krameṇopanivartyamānam adoṣam alpadoṣaṃ vā bhavati // Ca, Vim., 1, 19.2 (Ind. Pass. √upanivartay 10. Ā.)


√upaniviś 6. Ā.

upaniviśeta - [..] anyaḥ samayānubandho vā nāsya janapadam upaniviśeta // ArthŚ, 2, 1, 32.1 (Opt. Pr. 3. sg. √upaniviś 6. Ā.)

upaniviṣṭa - dvīpo hyupaniviṣṭo'yaṃ mlecchairanteṣu sarvaśaḥ / MaPu, 114, 11.1 (PPP. √upaniviś 6. Ā.)


√upanivṛt 1. Ā.
to be repeated, to come again
upanivarteta - sa cennopanivarteta vācyo brāhmaṇasaṃsadi / MBh, 12, 90, 4.1 (Opt. Pr. 3. sg. √upanivṛt 1. Ā.)


√upaniveśay 10. P.
to cause to encamp, to lay the foundation of
upaniveśayat - rākṣasendro mahendrābhaḥ senām upaniveśayat // Rām, Utt, 25, 50.2 (Impf. 3. sg. √upaniveśay 10. P.)

upaniveśita - svargābhiṣyandavamanaṃ kṛtvevopaniveśitam // KumS, 6, 37.2 (PPP. √upaniveśay 10. P.)
upaniveśya - kṣatriyopaniveśyāśca vaiśyāḥ śūdrakulāni ca // MaPu, 114, 42.2 (Ger. √upaniveśay 10. P.)


√upaniśāmay 10. P.
upaniśāmya - vyasanam upaniśāmya sā mahat sutam iva baddham [..] Rām, Ay, 17, 33.2 (Abs. √upaniśāmay 10. P.)


√upaniṣev 1. Ā.
to devote one's self to
upaniṣevate - yasya vaiśravaṇo rājā jambūm upaniṣevate / Rām, Yu, 18, 22.1 (Ind. Pr. 3. sg. √upaniṣev 1. Ā.)


√upaniṣkram 1. P.
to go out towards
upaniṣkramya - [..] bhāvaya bhāvito mām asmād dehād upaniṣkramyatāta / MBh, 1, 71, 48.1 (Abs. √upaniṣkram 1. P.)


√upanī 1. Ā.
to adduce, to bring, to bring about, to bring information, to bring into any state, to bring near, to cause, to communicate, to guide, to initiate into one of the twice-born classes by investing with the sacred thread etc., to lead, to lead or bring near to one's self, to lead or draw towards one's self, to lead or drive near, to offer, to produce, to reduce to, to take into one's service, to take possession of
upanayati - vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam // ParāṬī, Ācārakāṇḍa, 2, 15.2, 212.2 (Ind. Pr. 3. sg. √upanī 1. Ā.)
upanayet - yadi nopanayed grāso mahāhir iva diṣṭabhuk // BhāgP, 11, 8, 3.2 (Opt. Pr. 3. sg. √upanī 1. Ā.)
upanayeta - [..] tatputraṃ bhrātaraṃ vopatāpinam āhur upanayetainam ity āsamiddhārāt svareṣyanto 'nnam adyād athāha [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Opt. Pr. 2. pl. √upanī 1. Ā.)
upanaya - adharasudhārasam upanaya bhāvini jīvaya mṛtam iva dāsam / GīG, 12, 10.1 (Imper. Pr. 2. sg. √upanī 1. Ā.)
upanayata - tan mamaitadavasthasyopanayatāhāram iti // TAkh, 1, 280.1 (Imper. Pr. 2. pl. √upanī 1. Ā.)
upānayam - upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani // BCar, 8, 44.2 (Impf. 1. sg. √upanī 1. Ā.)
upānayat - arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // Rām, Ay, 44, 13.2 (Impf. 3. sg. √upanī 1. Ā.)
upānayan - rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan / Rām, Su, 56, 111.1 (Impf. 3. pl. √upanī 1. Ā.)
upaneṣyati - pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati // Rām, Ki, 1, 25.2 (Fut. 3. sg. √upanī 1. Ā.)
upaninye - athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa / KumS, 3, 65.1 (Perf. 3. sg. √upanī 1. Ā.)
upaninyuḥ - upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ // Rām, Ay, 59, 4.2 (Perf. 3. pl. √upanī 1. Ā.)
upanīyate - ubhayor hastayor muktaṃ yad annam upanīyate / MaS, 3, 225.1 (Ind. Pass. 3. sg. √upanī 1. Ā.)
upanīyatām - hartāraṃ jahi kākutstha hayaś caivopanīyatām // Rām, Bā, 38, 9.2 (Imper. Pass. 3. sg. √upanī 1. Ā.)
upānīyata - lolālako bālako 'pi śabarairādāya kutracid upānīyata / DKCar, Pūrvapīṭhikā, 1, 57.2 (Impf. Pass.3. sg. √upanī 1. Ā.)

upanayant - [..] sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayanniṣpandabhāvena yaḥ / HYP, Caturthopadeśaḥ, 41.1 (Ind. Pr. √upanī 1. Ā.)
upaneṣyant - sā svairiṇy ekadā kāntaṃ saṃketa upaneṣyatī / BhāgP, 11, 8, 23.1 (Fut. √upanī 1. Ā.)
upanīta - bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ / MaS, 2, 49.1 (PPP. √upanī 1. Ā.)
upanayanīya - upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ [..] Su, Sū., 2, 4.1 (Ger. √upanī 1. Ā.)
upanīya - upanīya guruḥ śiṣyaṃ śikṣayet śaucam āditaḥ / MaS, 2, 69.1 (Abs. √upanī 1. Ā.)
upanīyamāna - [..] ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam [..] YSBh, 2, 18.1, 10.2 (Ind. Pass. √upanī 1. Ā.)


√upanud 6. P.
to drive near
upānudat - tad apyasya śitair bhallaistridhā tribhir upānudat / MBh, 6, 114, 48.2 (Impf. 3. sg. √upanud 6. P.)


√upanṛt 4. P.
to dance before, to dance round
upanṛtyati - paśya lakṣmaṇa nṛtyantaṃ mayūram upanṛtyati / Rām, Ki, 1, 18.1 (Ind. Pr. 3. sg. √upanṛt 4. P.)
upanṛtyanti - rājansadopanṛtyanti nānāvādyapuraḥsarāḥ // MaPu, 120, 32.2 (Ind. Pr. 3. pl. √upanṛt 4. P.)
upānṛtyan - upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // Rām, Ay, 85, 44.2 (Impf. 3. pl. √upanṛt 4. P.)

upanṛtta - pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ // Rām, Ār, 1, 3.2 (PPP. √upanṛt 4. P.)


√upanyas 4. P.
to allude, to announce, to explain, to hint, to mention, to place down, to put down, to speak of, to suggest
upanyasyet - yadi rūpam upanyasyec chulkaṃ gṛhapatis tataḥ / Bṛhat, 17, 74.1 (Opt. Pr. 3. sg. √upanyas 4. P.)

upanyasta - itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena // JanM, 1, 183.1 (PPP. √upanyas 4. P.)
upanyasya - [..] āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na [..] KādSv, 1.1, 5.0 (Abs. √upanyas 4. P.)


√upapad 4. P.
to appear, to approach, to approach for succour or protection, to approach or come to a teacher, to approach or join with in speech, to arrive at, to attack, to be fit for or adequate to, to be possible, to be present, to be produced, to be regular or according to rules, to be suitable, to become, to come forth, to come to, to enter, to enter into any state, to exist, to go towards or against, to happen, to obtain, to occur, to partake of, to reach, to take place
upapadyate - [..] ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate // MṛgṬī, Vidyāpāda, 2, 14.2, 13.1 (Ind. Pr. 3. sg. √upapad 4. P.)
upapadyete - gatī dve nopapadyete yasmād eke tu gantari // MūlaK, 2, 23.2 (Ind. Pr. 3. du. √upapad 4. P.)
upapadyante - [..] loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ [..] Saṅgh, 1, 22.1 (Ind. Pr. 3. pl. √upapad 4. P.)
upapadyeyam - yatrāham upapadyeyaṃ punardehe svayecchayā / SkPu, 10, 24.1 (Opt. Pr. 1. sg. √upapad 4. P.)
upapadyeta - nāprītir upapadyeta yathā prāpya triviṣṭapam / MBh, 1, 56, 32.28 (Opt. Pr. 3. sg. √upapad 4. P.)
upapadyasva - upapadyasva kaunteya prasanno 'haṃ bravīmi te // MBh, 3, 78, 15.2 (Imper. Pr. 2. sg. √upapad 4. P.)
upapadyatām - taijasāni śarīrāṇi bhavantyatropapadyatām / MBh, 3, 247, 13.1 (Imper. Pr. 3. sg. √upapad 4. P.)
upapatsyate - bhavatāṃ nikhilaṃ śreyaḥ sarvamevopapatsyate // Ca, Cik., 1, 4, 9.2 (Fut. 3. sg. √upapad 4. P.)
upapatsyante - arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati // MBh, 3, 78, 12.3 (Fut. 3. pl. √upapad 4. P.)
upapede - arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā // BhāgP, 1, 9, 41.2 (Perf. 3. sg. √upapad 4. P.)
upapedire - tataste hṛṣṭamanaso vidyārthamupapedire // MaPu, 47, 184.2 (Perf. 3. pl. √upapad 4. P.)

upapadyamāna - [..] kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi [..] Ca, Sū., 10, 5.1 (Ind. Pr. √upapad 4. P.)
upapedivas - putraśokaparidyūnaḥ pañcatvam upapedivān // Rām, Ay, 66, 43.2 (Perf. √upapad 4. P.)
upapanna - [..] duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃnānyathā // MṛgṬī, Vidyāpāda, 2, 14.2, 5.1 (PPP. √upapad 4. P.)


√upapātay 10. P.

upapātayet - kāryārthe kāryanāśaḥ syād buddhimān nopapātayet // KātSm, 1, 974.2 (Opt. Pr. 3. sg. √upapātay 10. P.)


√upapāday 10. Ā.
to accomplish, to ascertain, to attend on a patient, to bring to any state, to cause, to cause anything to arrive at, to cause to come forth or exist, to cause to come into the possession of, to effect, to quoteine, to find out, to furnish or provide or endow with, to get ready, to justify, to make anything out of, to make conformable to, to make fit or adequate for, to offer, to physic, to prepare, to present, to produce, to prove
upapādayati - etadeva tasyetyetadviśeṣaṇena yatretyādinopapādayati // SpKāNi, 1, 2.2, 3.0 (Ind. Pr. 3. sg. √upapāday 10. Ā.)
upapādayanti - [..] cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla [..] Ca, Sū., 12, 13.0 (Ind. Pr. 3. pl. √upapāday 10. Ā.)
upapādayet - vedatattvārthaviduṣe brāhmaṇāyopapādayet // MaS, 3, 96.2 (Opt. Pr. 3. sg. √upapāday 10. Ā.)
upapādayetām - [..] nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā [..] Ca, Vim., 3, 36.3 (Opt. Pr. 3. du. √upapāday 10. Ā.)
upapādaya - tad yathā labhyate sītā tattvam evopapādaya // Rām, Ki, 43, 5.2 (Imper. Pr. 2. sg. √upapāday 10. Ā.)
upapādayat - so 'pi kālena śailendro menāyāmupapādayat / SkPu, 11, 24.3 (Impf. 3. sg. √upapāday 10. Ā.)
upapādayiṣyate - etaccopariṣṭād upapādayiṣyate / STKau, 2.2, 3.6 (Fut. 3. sg. √upapāday 10. Ā.)
upapādayiṣyāmaḥ - viśeṣalakṣaṇānantaraṃ caitad upapādayiṣyāmaḥ / STKau, 4.2, 1.6 (Fut. 1. pl. √upapāday 10. Ā.)
upapādyate - yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ [..] ĀyDī, Sū., 1, 2, 16.0 (Ind. Pass. 3. sg. √upapāday 10. Ā.)
upapādyante - bheṣajenopapādyante na bhavantyāturāstadā // Ca, Vim., 3, 12.2 (Ind. Pass. 3. pl. √upapāday 10. Ā.)
upapādyatām - yad atra pratikartavyaṃ tat sarvam upapādyatām // Rām, Su, 57, 17.2 (Imper. Pass. 3. sg. √upapāday 10. Ā.)

upapādayant - [..] aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayanśrīmataśāstrādirahasyadṛṣṭim api upakṣipati // SpKāNi, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 (Ind. Pr. √upapāday 10. Ā.)
upapādayiṣyamāṇa - [..] evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvāditi // MṛgṬī, Vidyāpāda, 6, 7.2, 14.0 (Fut. √upapāday 10. Ā.)
upapādita - viparītaguṇairdeśamātrākālopapāditaiḥ / Ca, Sū., 1, 62.1 (PPP. √upapāday 10. Ā.)
upapādanīya - [..] suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścetsyāt sarvān parīkṣyaviśeṣān parīkṣya samyak // Ca, Vim., 7, 16.2 (Ger. √upapāday 10. Ā.)
upapādayitum - na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ [..] MṛgṬī, Vidyāpāda, 1, 13.2, 6.0 (Inf. √upapāday 10. Ā.)
upapādya - [..] kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe [..] Su, Sū., 16, 15.2 (Abs. √upapāday 10. Ā.)
upapādyamāna - viguṇeṣvapi khalveteṣu janapadoddhvaṃsakareṣu bhāveṣu bheṣajenopapādyamānānām abhayaṃ bhavati rogebhya iti // Ca, Vim., 3, 8.0 (Ind. Pass. √upapāday 10. Ā.)


√upapīḍay 10. P.
to eclipse, to cause pain, to check, to distress, to disturb, to oppress, to press down, to press on or to
upapīḍayet - uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet / MaS, 7, 195.1 (Opt. Pr. 3. sg. √upapīḍay 10. P.)

upapīḍita - nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ / MaS, 8, 67.1 (PPP. √upapīḍay 10. P.)


√upapracch 6. Ā.
to ask
upapraṣṭum - so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ / MBh, 12, 313, 12.1 (Inf. √upapracch 6. Ā.)


√upaprapad 4. Ā.
upaprapanna - [..] narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ / SkPu (Rkh), Revākhaṇḍa, 10, 58.1 (PPP. √upaprapad 4. Ā.)


√upaprekṣ 1. P.
to disregard, to overlook, to pass over unnoticed
upaprekṣasi - kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi / MBh, 1, 68, 34.1 (Ind. Pr. 2. sg. √upaprekṣ 1. P.)
upapraikṣata - sa tau dayāvān viprarṣir upapraikṣata dampatī / MBh, 12, 253, 21.1 (Impf. 3. sg. √upaprekṣ 1. P.)
upapraikṣanta - upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ / MBh, 7, 152, 5.1 (Impf. 3. pl. √upaprekṣ 1. P.)


√upaplu 1. P.
to afflict, to assail, to assault, to eclipse, to hang over, to inundate, to invade, to move aloft, to overflow, to rush upon
upaplavate - tasyoraḥ kṣatamupaplavate vāyuḥ / Ca, Nid., 6, 4.2 (Ind. Pr. 3. sg. √upaplu 1. P.)
upaplavante - [..] pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavanteteṣu teṣu mahākaṣāyeṣviti // Ca, Sū., 4, 21.1 (Ind. Pr. 3. pl. √upaplu 1. P.)
upaplavet - evaṃ vasantaṃ yad upaplaved dhanam ācāryāya tad anuprayacchet / MBh, 5, 44, 12.1 (Opt. Pr. 3. sg. √upaplu 1. P.)
upaplavanta - upaplavanta vitrastā rathebhyo rathinastadā / MBh, 4, 57, 6.1 (Impf. 3. pl. √upaplu 1. P.)

upapluta - yathā viśuddham ākāśaṃ timiropapluto janaḥ / MṛgṬī, Vidyāpāda, 2, 12.1, 6.1 (PPP. √upaplu 1. P.)


√upabandh 9. P.
to tie up
upabaddha - saṃvṛtāsyopabaddhākṣa uro viṣṭabhya cāgrataḥ / LiPu, 1, 8, 88.1 (PPP. √upabandh 9. P.)


√upabṛṃhay 10. P.
to strengthen, to support
upabṛṃhayet - itihāsapurāṇābhyāṃ vedārthān upabṛṃhayet // KūPu, 2, 19, 24.2 (Opt. Pr. 3. sg. √upabṛṃhay 10. P.)

upabṛṃhita - iti śrīśivasūtrāṇāṃ rahasyārthopabṛṃhitam // ŚiSūV, 3, 45.1, 10.0 (PPP. √upabṛṃhay 10. P.)


√upabrū 2. Ā.
to address, to ask for, to entreat, to invoke for, to persuade, to speak to
upabruve - phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve // MBh, 12, 192, 29.2 (Ind. Pr. 1. sg. √upabrū 2. Ā.)
upābruvan - tato devagaṇāḥ sarve pitāmaham upābruvan / MBh, 12, 202, 27.1 (Impf. 3. pl. √upabrū 2. Ā.)


√upabhakṣ 1. P.
to eat up
upabhakṣita - plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute / Su, Utt., 17, 26.1 (PPP. √upabhakṣ 1. P.)


√upabhuj 1. P.
to consume, to eat, to eat up, to enjoy, to enjoy, to enjoy, to experience, to make use of, to partake of, to receive as a reward
upabhuñjase - pāṇḍaveyāni ratnāni tvam adyāpyupabhuñjase / MBh, 3, 238, 45.1 (Ind. Pr. 2. sg. √upabhuj 1. P.)
upabhuṅkte - mānasaṃ manasaivāyam upabhuṅkte śubhāśubham / MaS, 12, 8.1 (Ind. Pr. 3. sg. √upabhuj 1. P.)
upabhuñjate - tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate // Rām, Ki, 29, 40.2 (Ind. Pr. 3. pl. √upabhuj 1. P.)
upabhuñjīta - trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // RājNi, 13, 166.2 (Opt. Pr. 3. sg. √upabhuj 1. P.)
upabhuṅkṣva - parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham // MBh, 1, 65, 7.7 (Imper. Pr. 2. sg. √upabhuj 1. P.)
upabhuṅkta - [..] tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta // MBh, 5, 47, 91.2 (Imper. Pr. 2. pl. √upabhuj 1. P.)
upābhuṅkta - yathākāmam upābhuṅkta karī kamālinīm iva // Bṛhat, 19, 196.2 (Impf. 3. sg. √upabhuj 1. P.)
upabhokṣye - upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // Rām, Ay, 97, 23.2 (Fut. 1. sg. √upabhuj 1. P.)
upabhokṣyase - hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase // Rām, Ār, 32, 22.2 (Fut. 2. sg. √upabhuj 1. P.)
upabhokṣyate - vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // Rām, Ay, 55, 5.2 (Fut. 3. sg. √upabhuj 1. P.)
upabhokṣyāmahe - preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ // MBh, 7, 157, 20.2 (Fut. 1. pl. √upabhuj 1. P.)
upabhoktāsi - prajāyasva tato lokān upabhoktāsi śāśvatān // MBh, 1, 220, 13.2 (periphr. Fut. 2. sg. √upabhuj 1. P.)
upabhujyate - mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate // Rām, Bā, 28, 12.2 (Ind. Pass. 3. sg. √upabhuj 1. P.)
upabhujyatām - [..] siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām // Rām, Ār, 44, 34.2 (Imper. Pass. 3. sg. √upabhuj 1. P.)

upabhuñjāna - yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ / RājNi, Āmr, 262.1 (Ind. Pr. √upabhuj 1. P.)
upabhukta - tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā [..] JanM, 1, 49.0 (PPP. √upabhuj 1. P.)
upabhuktavant - caturako 'pi bahudināni tat piśitam upabhuktavān // TAkh, 1, 497.1 (PPA. √upabhuj 1. P.)
upabhogya - [..] icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānāmiva prāk śivaśāsanasthānāṃ tattyāginām iva // TantS, 11, 24.1 (Ger. √upabhuj 1. P.)
upabhoktum - pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // Rām, Ay, 97, 22.2 (Inf. √upabhuj 1. P.)
upabhujya - [..] kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // Megh, 1, 13.2 (Abs. √upabhuj 1. P.)
upabhujyamāna - nopabhujyamānaś ca niṣprayojana eva saḥ / H, 2, 9.5 (Ind. Pass. √upabhuj 1. P.)


√upabhṛ 3. P.
to bear, to bring or convey near
upabhṛta - madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ // SkPu (Rkh), Revākhaṇḍa, 26, 141.2 (PPP. √upabhṛ 3. P.)


√upabhojay 10. P.
to cause to take
upabhojayet - kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vāpyupabhojayettu // Su, Cik., 33, 11.3 (Opt. Pr. 3. sg. √upabhojay 10. P.)


√upamath 9. P.
to churn, to mix, to stir, to whirl around
upamathya - [..] paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya [..] ChāUp, 5, 2, 4.1 (Abs. √upamath 9. P.)


√upamarṣay 10. Ā.
to bear patiently, to tolerate
upamarṣita - [..] dharmasute dṛṣṭvā na sā śrīr upamarṣitā // MBh, 5, 76, 12.2 (PPP. √upamarṣay 10. Ā.)


√upamā 3. Ā.
to compare
upamīyate - yat kiṃcit kāntisāmānyācchaśinaivopamīyate // KāvAl, 2, 44.2 (Ind. Pass. 3. sg. √upamā 3. Ā.)

upamita - pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat / RājNi, Pānīyādivarga, 97.1 (PPP. √upamā 3. Ā.)
upameya - nirdiṣṭa upameye'rthe vācyo vā jalado'tra tu // KāvAl, 2, 59.2 (Ger. √upamā 3. Ā.)


√upamṛd 9. P.
to annul, to crush, to destroy, to graze in passing
upamṛdya - mṛdutvād upamṛdyatvān nisargāccaiva yoṣitaḥ / KāSū, 2, 1, 32.1 (Ger. √upamṛd 9. P.)


√upayam 6. P.
to appropriate, to lay hold of, to marry, to offer, to prop, to put under, to reach forth, to receive, to seize, to sleep with, to stay, to take as one's wife, to take for one's self, to touch
upayaccheta - nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā // MaS, 3, 11.2 (Opt. Pr. 3. sg. √upayam 6. P.)
upayacchasva - sutā dattā mayā tubhyam upayacchasva tām iti // Bṛhat, 3, 119.2 (Imper. Pr. 2. sg. √upayam 6. P.)
upayacchatām - eṣa sāgaradattasya tanayām upayacchatām / Bṛhat, 22, 71.1 (Imper. Pr. 3. sg. √upayam 6. P.)
upayaṃsye - bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ // MBh, 1, 13, 25.2 (Fut. 1. sg. √upayam 6. P.)
upāyaṃsta - dhanamitraścāhani guṇini kulapālikām upāyaṃsta // DKCar, 2, 2, 270.1 (athem. s-Aor. 3. sg. √upayam 6. P.)
upayeme - trailokyasundarīm enām upayeme pinākadhṛk // MaPu, 60, 11.2 (Perf. 3. sg. √upayam 6. P.)
upayemāte - kanye dve upayemāte janakena supūjitaḥ / AgniP, 5, 14.1 (Perf. 3. du. √upayam 6. P.)
upayemire - khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire / AgniP, 20, 7.1 (Perf. 3. pl. √upayam 6. P.)

upayata - nibandhaḥ khalvekagranthopayamo 'rthānām ekagranthopayatāḥ khalvarthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti // NyāBh, 3, 2, 41, 2.1 (PPP. √upayam 6. P.)
upayantum - [..] ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣaṇeṇa cāmunā [..] DKCar, 2, 3, 16.1 (Inf. √upayam 6. P.)
upayamya - [..] ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamyasuvastusaṃpadā śvaśureṇa saṃmānito 'bhūt / DKCar, Pūrvapīṭhikā, 1, 68.2 (Abs. √upayam 6. P.)


√upayā 2. P.
to approach, to approach, to arrive at, to befall, to come near, to come up, to frequent, to get into any state or condition, to give one's self up to, to go near or towards, to obtain, to occur, to reach, to visit
upayāmi - saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūsgpl upayāmi guruṃ munīnām // BhāgP, 1, 2, 3.2 (Ind. Pr. 1. sg. √upayā 2. P.)
upayāsi - [..] madas te kiṃ gatavibhavo viṣādam upayāsi / H, 1, 170.2 (Ind. Pr. 2. sg. √upayā 2. P.)
upayāti - [..] kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punar mṛtyum apātyeti punar [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. sg. √upayā 2. P.)
upayānti - agaṇitaśaraśaktighātaduḥkhā na vimukhatām upayānty asādhayitvā // BoCA, 4, 37.2 (Ind. Pr. 3. pl. √upayā 2. P.)
upayāyāḥ - śrutvā tu bhairavaṃ nādam upayāyā javena mām // MBh, 7, 56, 36.2 (Opt. Pr. 2. sg. √upayā 2. P.)
upayātu - harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām / Rām, Ki, 28, 32.1 (Imper. Pr. 3. sg. √upayā 2. P.)
upāyām - kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha // MBh, 5, 179, 15.2 (Impf. 1. sg. √upayā 2. P.)
upāyāt - upāyād āśramapadaṃ muneḥ śāntavratasya tat // BhāgP, 3, 21, 37.2 (Impf. 3. sg. √upayā 2. P.)
upayāsyāmi - vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām // MBh, 3, 294, 16.2 (Fut. 1. sg. √upayā 2. P.)
upayāsyasi - mayi vā nihate rāmaṃ saṃyugāyopayāsyasi // Rām, Ār, 26, 5.2 (Fut. 2. sg. √upayā 2. P.)
upayāsyati - atha vā nārjuno dhīmān viṣādam upayāsyati / MBh, 3, 176, 32.1 (Fut. 3. sg. √upayā 2. P.)
upayāsyataḥ - bhūyaḥ sakāśam upayāsyata āśu yo vaḥ śāpo mayaiva [..] BhāgP, 3, 16, 26.3 (Fut. 3. du. √upayā 2. P.)
upayāsyāmaḥ - vayam apyupayāsyāmo na tvidānīṃ kathaṃcana / MBh, 3, 242, 12.1 (Fut. 1. pl. √upayā 2. P.)
upayāsyatha - nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ // MBh, 1, 131, 10.5 (Fut. 2. pl. √upayā 2. P.)
upayāsyanti - adya tvām upayāsyanti jahi kopam ariṃdama / Rām, Ki, 34, 22.2 (Fut. 3. pl. √upayā 2. P.)
upayayau - yatra rājā daśarathas tad evopayayau gṛham // Rām, Ay, 51, 14.2 (Perf. 3. sg. √upayā 2. P.)
upayayatuḥ - uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // Rām, Ay, 44, 6.2 (Perf. 3. du. √upayā 2. P.)
upayayuḥ - himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra // SkPu, 13, 126.2 (Perf. 3. pl. √upayā 2. P.)

upayānt - te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ / MBh, 3, 174, 20.1 (Ind. Pr. √upayā 2. P.)
upayāsyant - tasya rākṣasasainyasya samantād upayāsyataḥ / Rām, Utt, 27, 2.1 (Fut. √upayā 2. P.)
upayāta - sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte // JanM, 1, 188.2 (PPP. √upayā 2. P.)
upayātum - [..] teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum // MBh, 3, 250, 7.2 (Inf. √upayā 2. P.)
upayāya - upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī / MBh, 5, 46, 14.1 (Abs. √upayā 2. P.)


√upayuj 7. Ā.
to apply, to appropriate, to attach one's self to, to be devoted, to employ, to enjoy, to follow, to have the use of, to take for one's self, to undertake, to use
upayunakti - na tūpayujyate devair devān upayunakti sā // MBh, 12, 293, 6.2 (Ind. Pr. 3. sg. √upayuj 7. Ā.)
upayuñjmahe - [..] hi no varṣaṃ yad enān upayuñjmahe // MBh, 3, 244, 12.2 (Ind. Pr. 1. pl. √upayuj 7. Ā.)
upayuñjanti - dhāma tasyopayuñjanti bhūya eva tu jāyate // MBh, 12, 293, 5.2 (Ind. Pr. 3. pl. √upayuj 7. Ā.)
upayuñjyāt - api dīpāvalokaṃ me nopayuñjyān niveditam // BhāgP, 11, 11, 39.2 (Opt. Pr. 3. sg. √upayuj 7. Ā.)
upayuñjīyātām - [..] vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām / KāSū, 2, 10, 2.4 (Opt. Pr. 3. du. √upayuj 7. Ā.)
upayuñjīran - atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī [..] Su, Cik., 30, 4.1 (Opt. Pr. 3. pl. √upayuj 7. Ā.)
upāyuṅkta - annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā / MBh, 1, 188, 22.35 (Impf. 3. sg. √upayuj 7. Ā.)
upayokṣyāmi - aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam // MBh, 3, 176, 15.2 (Fut. 1. sg. √upayuj 7. Ā.)
upayokṣyate - etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate // RRSṬīkā zu RRS, 9, 50.2, 4.0 (Fut. 3. sg. √upayuj 7. Ā.)
upayokṣyāmahe - vayaṃ caiṣāṃ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣanti yāṃśca vayam [..] Ca, Vim., 3, 4.3 (Fut. 1. pl. √upayuj 7. Ā.)
upayujyate - [..] yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam [..] MṛgṬī, Vidyāpāda, 1, 1.2, 41.2 (Ind. Pass. 3. sg. √upayuj 7. Ā.)
upayujyete - tau tridhaivopayujyete rogeṣu puṭapākavat / Su, Utt., 18, 45.1 (Ind. Pass. 3. du. √upayuj 7. Ā.)
upayujyante - vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante // AHSra, Sū., 15, 3.2, 12.0 (Ind. Pass. 3. pl. √upayuj 7. Ā.)
upayujyatām - ābhyāṃ mama viśiṣṭataraṃ śarīram idam upayujyatām iti // TAkh, 1, 348.1 (Imper. Pass. 3. sg. √upayuj 7. Ā.)
upayuṅkṣīt - [..] kaścid akṛtyakārī śvā vai puroḍāśam ivopayuṅkṣīt / MBh, 3, 253, 20.2 (Proh. 3. sg. √upayuj 7. Ā.)

upayuñjāna - [..] upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś [..] Ca, Nid., 7, 4.1 (Ind. Pr. √upayuj 7. Ā.)
upayukta - atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi / RājNi, Gr., 10.1 (PPP. √upayuj 7. Ā.)
upayojanīya - [..] satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyameva // ĀyDī, Vim., 1, 18.7, 4.0 (Ger. √upayuj 7. Ā.)
upayoktum - [..] hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā [..] Ca, Śār., 6, 7.2 (Inf. √upayuj 7. Ā.)
upayujya - upayujya bhavej jaḍo 'pi vāgmī śrutadhārī pratibhānavān arogaḥ // AHS, Utt., 39, 47.2 (Abs. √upayuj 7. Ā.)
upayujyamāna - [..] madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstukhalu doṣaprakopāyopakalpante // Ca, Vim., 1, 4.0 (Ind. Pass. √upayuj 7. Ā.)


√upayojay 10. P.
to cause to eat, to come into contact, to use
upayojayet - anenaiva ca kalpena yas tailam upayojayet / AHS, Utt., 39, 176.1 (Opt. Pr. 3. sg. √upayojay 10. P.)

upayojayant - ājuhāva tato nāmnā tadannam upayojayan // MBh, 1, 151, 2.2 (Ind. Pr. √upayojay 10. P.)
upayojita - tad eva nasye pañcāśad divasān upayojitam / AHS, Utt., 39, 95.1 (PPP. √upayojay 10. P.)


√uparacay 10. P.
to construct, to effect, to form, to make, to prepare
uparacita - [..] bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante [..] MṛgṬī, Vidyāpāda, 1, 9.2, 15.0 (PPP. √uparacay 10. P.)


√uparañj 4. P.
uparakta - sa karmabījaṃ rajasoparaktaḥ prajāḥ sisṛkṣann iyad eva dṛṣṭvā / BhāgP, 3, 8, 33.1 (PPP. √uparañj 4. P.)


√uparañjay 10. P.
to affect, to influence
uparañjayanti - ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa [..] YSBh, 4, 17.1, 1.1 (Ind. Pr. 3. pl. √uparañjay 10. P.)

uparañjita - [..] bhāvān dharmādīn vakṣyāmas tair adhivāsitam uparañjitam / SKBh, 40.2, 1.13 (PPP. √uparañjay 10. P.)


√uparam 1. P.
to await, to be inactive or quiet, to cause to cease or stop, to cease from action, to cease from motion, to desist, to give up, to leave off, to pause, to render quiet, to renounce, to stop, to stop, to wait for
uparamate - yatroparamate cittaṃ niruddhaṃ yogasevayā / MBh, 6, 28, 20.1 (Ind. Pr. 3. sg. √uparam 1. P.)
uparamante - [..] kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante // ĀyDī, Śār., 1, 154.2, 2.0 (Ind. Pr. 3. pl. √uparam 1. P.)
uparamet - kṣemeṇoparamenmārgād bahudoṣo hi sa smṛtaḥ // MBh, 12, 289, 53.2 (Opt. Pr. 3. sg. √uparam 1. P.)
upāramata - upāramata tat sainyaṃ sarathāśvanaradvipam / MBh, 7, 122, 50.1 (Impf. 3. sg. √uparam 1. P.)
upāramata - te yūyaṃ yadi manyadhvam upāramata sainikāḥ / MBh, 7, 159, 24.1 (Impf. 2. pl. √uparam 1. P.)
upāramanta - upāramanta te sarve yodhāsmākaṃ pare tathā / MBh, 7, 163, 23.1 (Impf. 3. pl. √uparam 1. P.)
upararāma - āstīkasya vare datte tathaivopararāma ca // MBh, 1, 53, 9.2 (Perf. 3. sg. √uparam 1. P.)
uparemire - rājānaśca naravyāghrā vismayānnoparemire // Rām, Utt, 88, 17.2 (Perf. 3. pl. √uparam 1. P.)
uparamyate - [..] pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate // ĀyDī, Sū., 28, 4.7, 31.0 (Ind. Pass. 3. sg. √uparam 1. P.)
uparamyatām - duḥkham āyāsadaṃ karma tad adyāpy uparamyatām // AṣṭGī, 10, 8.2 (Imper. Pass. 3. sg. √uparam 1. P.)

uparamant - na cāpyuparamanmāṃsād bhakṣārthī balibhojanaḥ // Rām, Su, 36, 17.2 (Ind. Pr. √uparam 1. P.)
uparata - rajasy uparate sādhvī snānena strī rajasvalā // MaS, 5, 66.2 (PPP. √uparam 1. P.)
uparamya - tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā [..] DKCar, 2, 2, 23.1 (Abs. √uparam 1. P.)


√uparinidhā 3. Ā.
to lay over, to place upon
uparinihita - kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ / ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.1 (PPP. √uparinidhā 3. Ā.)


√uparudh 1. Ā.
to annoy, to besiege, to blockade, to conceal, to cover, to hinder, to hold back, to importune, to interrupt, to keep, to lock in, to molest, to obstruct, to shut up, to stop, to trouble
uparuṇatsi - śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // Rām, Ay, 69, 31.2 (Ind. Pr. 2. sg. √uparudh 1. Ā.)
uparuṇaddhi - [..] atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi / Ca, Sū., 12, 8.3 (Ind. Pr. 3. sg. √uparudh 1. Ā.)
uparundhanti - uparundhanti rājāno bhūtāni vijayārthinaḥ / MBh, 12, 98, 4.1 (Ind. Pr. 3. pl. √uparudh 1. Ā.)
uparundhyāt - paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt / Ṭika, 9, 33.1 (Opt. Pr. 3. sg. √uparudh 1. Ā.)
upārudhat - tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat / Rām, Ay, 32, 12.2 (them. Aor. 3. sg. √uparudh 1. Ā.)
uparudhyate - śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate / MaS, 8, 348.1 (Ind. Pass. 3. sg. √uparudh 1. Ā.)

uparundhant - [..] bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ [..] Ca, Śār., 8, 21.1 (Ind. Pr. √uparudh 1. Ā.)
uparuddha - yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi [..] MṛgṬī, Vidyāpāda, 7, 5.2, 1.0 (PPP. √uparudh 1. Ā.)
uparoddhum - paradārānmahāprājña noparoddhuṃ tvam arhasi // Rām, Su, 49, 15.2 (Inf. √uparudh 1. Ā.)
uparudhya - uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet / MaS, 7, 195.1 (Abs. √uparudh 1. Ā.)
uparudhyamāna - sa prakupito yonimukhamanupraviśyārtavamuparuṇaddhi māsi māsi tadārtavamuparudhyamānaṃ kukṣimabhivardhayati / Ca, Nid., 3, 14.1 (Ind. Pass. √uparudh 1. Ā.)


√uparuh 1. P.
to alter, to change, to grow over or together, to heal over
uparohati - romākīrṇo vraṇo yastu na samyaguparohati / Su, Cik., 1, 104.1 (Ind. Pr. 3. sg. √uparuh 1. P.)
upāruhat - rāmaḥ suvelaṃ vāsāya citrasāsgpl upāruhat // Rām, Yu, 29, 8.2 (them. Aor. 3. sg. √uparuh 1. P.)

uparūḍha - tatasteṣūparūḍheṣu śeṣā nāḍīrupācaret // Su, Cik., 8, 5.3 (PPP. √uparuh 1. P.)


√uparodhay 10. P.
to block
uparodhaye - mṛgamadhye sthitaścāhaṃ na kaṃcid uparodhaye / SkPu (Rkh), Revākhaṇḍa, 53, 32.1 (Ind. Pr. 1. sg. √uparodhay 10. P.)
uparodhayet - mekhalābhramaniṣkāsagavākṣān noparodhayet / KātSm, 1, 752.1 (Opt. Pr. 3. sg. √uparodhay 10. P.)


√uparopay 10. P.
to cicatrize
uparopayet - śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena // Su, Cik., 18, 7.2 (Opt. Pr. 3. sg. √uparopay 10. P.)


√uparohay 10. P.
[medic.] verwachsen lassen
uparohayet - na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet // AHS, Sū., 29, 77.2 (Opt. Pr. 3. sg. √uparohay 10. P.)


√upalakṣay 10. Ā.
to behold, to designate implicitly, to distinguish, to distinguish by a secondary or unessential mark, to imply in addition, to look at, to mark, to observe, to pay attention to, to perceive, to regard, to regard or value as
upalakṣaye - rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye / Rām, Ay, 7, 30.1 (Ind. Pr. 1. sg. √upalakṣay 10. Ā.)
upalakṣayati - sarvajñaśabdo bhāvapradhānaḥ sarvakartṛtvādy upalakṣayati // SpKāNi, Dvitīyo niḥṣyandaḥ, 2.2, 2.0 (Ind. Pr. 3. sg. √upalakṣay 10. Ā.)
upalakṣayet - [..] bruvantv iti tad vāpy upalakṣayed varṇākṣarapadāṅkaśo vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 27.1 (Opt. Pr. 3. sg. √upalakṣay 10. Ā.)
upālakṣayatām - śarāndhakāre samare nopālakṣayatāṃ tadā // Rām, Yu, 92, 9.2 (Impf. 3. du. √upalakṣay 10. Ā.)
upalakṣyate - naikaḥ kadācidbhūtātmā lakṣaṇairupalakṣyate / Ca, Śār., 1, 84.1 (Ind. Pass. 3. sg. √upalakṣay 10. Ā.)
upalakṣyante - tāvacca nopalakṣyante yāvad vastuparigrahaḥ // AHS, Nidānasthāna, 10, 36.3 (Ind. Pass. 3. pl. √upalakṣay 10. Ā.)

upalakṣayant - [..] praśame caiva heturuktaścikitsakaiḥ ityeṣāṃ grahaṇamakṛtvā annagrahaṇenaitānupalakṣayannetallakṣayatiyathānnam evaiṣāṃ sambhave pradhānahetustathā nānye // NiSaṃ, Sū., 1, 25.2, 4.0 (Ind. Pr. √upalakṣay 10. Ā.)
upalakṣita - prayojye narmavyāpāravistāre abhyutthānaviśiṣṭodañjyabhāve sarvāṅgīṇavyāpāropalakṣitaṃ ratitantraṃ kartum adhikārābhāvāt // KādSvīS, 1, 5.1 (PPP. √upalakṣay 10. Ā.)
upalakṣayitavya - tasya śarīram anusarato 'sgplānād gatir upalakṣayitavyā kṣayavṛddhivaikṛtaiḥ / Su, Sū., 14, 3.2 (Ger. √upalakṣay 10. Ā.)
upalakṣya - nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti [..] MṛgṬī, Vidyāpāda, 1, 8.2, 6.1 (Abs. √upalakṣay 10. Ā.)
upalakṣyamāṇa - ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 (Ind. Pass. √upalakṣay 10. Ā.)


√upalabh 1. P.
to acquire, to ascertain, to become pregnant, to behold, to conceive, to find, to get possession of, to hear, to know, to learn, to obtain, to perceive, to receive, to seize, to understand
upalabhe - saṃjñāṃ nopalabhe sūta mano vihvalatīva me // MBh, 1, 1, 161.2 (Ind. Pr. 1. sg. √upalabh 1. P.)
upalabhate - bhagavati kṛtadhīḥ suparṇaketāv upalabhate bhagavatpadāravindam // BhāgP, 3, 33, 37.2 (Ind. Pr. 3. sg. √upalabh 1. P.)
upalabhāmahe - vidmahe jānīmahe upalabhāmaha ityarthaḥ // PABh, 4, 22, 9.0 (Ind. Pr. 1. pl. √upalabh 1. P.)
upalabhanti - [..] 'pi ca śarīramātram eva paśyanty upalabhantica na bahirddhāni / PABh, 1, 1, 41.17 (Ind. Pr. 3. pl. √upalabh 1. P.)
upalabheta - [..] nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā [..] Ca, Cik., 1, 4, 7.0 (Opt. Pr. 3. sg. √upalabh 1. P.)
upalabhemahi - yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor [..] VaiSūVṛ, 2, 1, 10, 1.0 (Opt. Pr. 1. pl. √upalabh 1. P.)
upālabhe - nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi / MBh, 4, 15, 26.1 (Impf. 1. sg. √upalabh 1. P.)
upālabhata - āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ // MBh, 1, 101, 22.2 (Impf. 3. sg. √upalabh 1. P.)
upālabhan - yuyutsuścāpi kṛṣṇena śruto vīrān upālabhan // MBh, 7, 50, 55.2 (Impf. 3. pl. √upalabh 1. P.)
upalapsye - upalapsye svayaṃ sītāmiti bhartṛnideśataḥ / KāvAl, 5, 37.1 (Fut. 1. sg. √upalabh 1. P.)
upalapsyase - ihaiva vasatī bhadre bhartāram upalapsyase // MBh, 3, 62, 36.2 (Fut. 2. sg. √upalabh 1. P.)
upalapsyate - nirudvego bṛhadvādī na nindām upalapsyate // MBh, 3, 188, 28.2 (Fut. 3. sg. √upalabh 1. P.)
upalapsyanti - tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ / MBh, 7, 62, 7.1 (Fut. 3. pl. √upalabh 1. P.)
upalebhe - upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām // BhāgP, 1, 8, 8.2 (Perf. 3. sg. √upalabh 1. P.)
upalebhāte - nidrāṃ naivopalebhāte vāsudevadhanaṃjayau // MBh, 7, 54, 1.3 (Perf. 3. du. √upalabh 1. P.)
upalebhire - vṛtrasya devāḥ saṃtrastā na śāntim upalebhire // MBh, 12, 272, 9.2 (Perf. 3. pl. √upalabh 1. P.)
upalabhyate - [..] kriyārūpo vyāpāras tebhyaḥ pṛthag evānvayavyatirekābhyām upalabhyataiti catuṣṭayam avaśyaṃbhāvi // MṛgṬī, Vidyāpāda, 2, 13.2, 7.1 (Ind. Pass. 3. sg. √upalabh 1. P.)
upalabhyante - [..] dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto [..] MṛgṬī, Vidyāpāda, 1, 9.2, 15.0 (Ind. Pass. 3. pl. √upalabh 1. P.)
upālabhyata - iti svahastollikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ // KumS, 5, 58.2 (Impf. Pass.3. sg. √upalabh 1. P.)
upalabhyeta - apasarpeṇaivopalabhyeteti kauṭilyaḥ // ArthŚ, 2, 9, 12.1 (Opt. P. Pass. 3. sg. √upalabh 1. P.)

upalabhamāna - yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya [..] VaiSūVṛ, 10, 7, 1.0 (Ind. Pr. √upalabh 1. P.)
upalabdha - daivopalabdhaṃ bhuñjāno nātiyatnaṃ caret sukhe // SātT, 8, 25.2 (PPP. √upalabh 1. P.)
upalabdhavant - vistareṇa kathām etāṃ yathāstrāṇyupalabdhavān // MBh, 3, 39, 1.3 (PPA. √upalabh 1. P.)
upalabhya - [..] ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam asgplīyate ity alam anena [..] MṛgṬī, Vidyāpāda, 1, 1.2, 53.0 (Ger. √upalabh 1. P.)
upalabdhum - upalabdhuṃ mahābāho tattvena kurunandana // MBh, 12, 291, 2.2 (Inf. √upalabh 1. P.)
upalabhya - teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak / MaS, 7, 57.1 (Abs. √upalabh 1. P.)
upalabhyamāna - [..] hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃkāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt // MṛgṬī, Vidyāpāda, 2, 15.1, 1.0 (Ind. Pass. √upalabh 1. P.)


√upalālay 10. P.
to caress, to fondle, to treat with tenderness
upalālayant - niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa [..] DKCar, Pūrvapīṭhikā, 4, 24.3 (Ind. Pr. √upalālay 10. P.)
upalālita - yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam // BhāgP, 3, 14, 28.2 (PPP. √upalālay 10. P.)


√upalip 6. P.
to anoint, to besmear, to cover, to defile, to overlay, to smear
upalimpati - nāpakvaṃ praṇayet snehaṃ gudaṃ sa hyupalimpati / AHS, Kalpasiddhisthāna, 5, 44.1 (Ind. Pr. 3. sg. √upalip 6. P.)
upalipyate - na copalipyate so 'gnir ukhāsaṃsparśanena vai // MBh, 12, 303, 16.2 (Ind. Pass. 3. sg. √upalip 6. P.)
upalipyeta - saṃpaśyannopalipyeta jale vāricaro yathā // MBh, 12, 313, 29.2 (Opt. P. Pass. 3. sg. √upalip 6. P.)

upalipta - gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān // BoCA, 2, 17.2 (PPP. √upalip 6. P.)
upalipya - tato 'pi pūjayitvā vidyāpīṭhaṃ visarjya upalipya agādhe tat kṣepayet // TantS, Viṃśam āhnikam, 55.0 (Abs. √upalip 6. P.)


√upalepay 10. P.
to anoint, to besmear, to smear
upalepayet - śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet / MaS, 3, 206.1 (Opt. Pr. 3. sg. √upalepay 10. P.)


√upavañc 1. P.
to deceive, to disappoint
upavañcita - [..] khalu hatā rāma ye tayāpy upavañcitāḥ / Rām, Ay, 46, 12.1 (PPP. √upavañc 1. P.)


√upavad 1. P.
to abuse, to address, to cajole, to court secretly, to curse, to decry, to flatter, to speak ill of, to speak to
upavadiṣyati - [..] bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti taddhodīcyān brāhmaṇān [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (Fut. 3. sg. √upavad 1. P.)


√upavarjay 10. Ā.
to lack
upavarjita - anyadapyākare tatra yaddoṣair upavarjitam / GarPu, 1, 71, 11.1 (PPP. √upavarjay 10. Ā.)


√upavas 2. P.
to abide in a state of abstinence, to abide or dwell with or at, to abstain from food, to apply one's self to, to dwell on, to encamp, to fast, to give one's self up to, to stay, to wait, to wait for
upavasati - [..] vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati // ArthŚ, 14, 2, 3.1 (Ind. Pr. 3. sg. √upavas 2. P.)
upavasanti - [..] devā gṛhān āgacchanti te 'sya gṛheṣūpavasantisa upavasathaḥ // ŚpBr, 1, 1, 1, 7.2 (Ind. Pr. 3. pl. √upavas 2. P.)
upavaset - nimloced vāpy avijñānājjapann upavased dinam // MaS, 2, 220.2 (Opt. Pr. 3. sg. √upavas 2. P.)
upāvasam - saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam // MBh, 5, 54, 33.2 (Impf. 1. sg. √upavas 2. P.)
upoṣyatām - ambhobhir adyeha vasāma rājann upoṣyatāṃ cāpi bhavadbhir adya // MBh, 14, 63, 15.2 (Imper. Pass. 3. sg. √upavas 2. P.)

upavasant - pratiśeṣyāmyupavasan darśayiṣyati māṃ tataḥ // MBh, 3, 267, 30.2 (Ind. Pr. √upavas 2. P.)
upoṣita - [..] akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtvā [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 22.4 (PPP. √upavas 2. P.)
upavastavya - saha vadhvopavastavyā darbhaprastaraśāyinā // Rām, Ay, 4, 23.2 (Ger. √upavas 2. P.)
upoṣitum - anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum // MaPu, 69, 19.3 (Inf. √upavas 2. P.)
upoṣya - upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca / SkPu, 9, 27.2 (Abs. √upavas 2. P.)


√upavah 1. P.
to adduce, to bring near, to bring or lead or convey near, to procure
upavahanti - [..] iti pañca taṃ brāhmaṇā upavahanti tad brahmopākurute eṣa ha vai vidvāṃt [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (Ind. Pr. 3. pl. √upavah 1. P.)
upovāha - sarvaṃ tad bhagavān mahyam upovāha pratiśrutam / BhāgP, 3, 23, 51.2 (Perf. 3. sg. √upavah 1. P.)

upoḍha - ittham upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ / Bhai, 1, 5.1 (PPP. √upavah 1. P.)
upavāhya - upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // Rām, Ay, 40, 14.3 (Ger. √upavah 1. P.)
upohya - mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya [..] Rām, Ay, 81, 22.2 (Abs. √upavah 1. P.)


√upavā 2. P.
to blow upon
upavāta - [..] mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir [..] Ca, Śār., 8, 24.3 (PPP. √upavā 2. P.)


√upavāsay 10. P.
to cause to fast
upavāsayet - [..] salavaṇamuṣṇaṃ vāri tataḥ svedanavartipraṇidhānābhyām upācared upavāsayeccainam / Ca, Vim., 2, 13.1 (Opt. Pr. 3. sg. √upavāsay 10. P.)

upavāsita - ekāntaropavāsasthā śanairmāsopavāsitā / SkPu (Rkh), Revākhaṇḍa, 56, 56.1 (PPP. √upavāsay 10. P.)
upavāsya - tadahaś copavāsyainaṃ viriktavad upācaret // AHS, Sū., 8, 17.2 (Abs. √upavāsay 10. P.)


√upaviś 6. P.
to apply or devote one's self to, to approach, to cultivate, to enter, to go or come near, to lie down, to set, to settle one's self, to sit down, to sit near to, to stop, to take a seat, to void stool, 59)
upaviśati - [..] yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva [..] H, 2, 80.17 (Ind. Pr. 3. sg. √upaviś 6. P.)
upaviśet - [..] kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet / UḍḍT, 6, 1.1 (Opt. Pr. 3. sg. √upaviś 6. P.)
upaviśantu - arghyasanmānapūjārhāḥ sarve 'tropaviśantu te // SkPu (Rkh), Revākhaṇḍa, 171, 14.2 (Imper. Pr. 3. pl. √upaviś 6. P.)
upāviśam - mohāt sannaś ca kaunteya rathopastha upāviśam // MBh, 3, 22, 25.2 (Impf. 1. sg. √upaviś 6. P.)
upāviśat - kālakarmaguṇopeto jagadādir upāviśat // BhāgP, 3, 26, 50.2 (Impf. 3. sg. √upaviś 6. P.)
upāviśatām - [..] mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām // DKCar, Pūrvapīṭhikā, 4, 8.2 (Impf. 3. du. √upaviś 6. P.)
upāviśan - yudhiṣṭhiraṃ saṃparivārya rājann upāviśan devagaṇā yathendram // MBh, 3, 118, 21.2 (Impf. 3. pl. √upaviś 6. P.)
upavekṣyati - upavekṣyati vaidehī mayā saha sumadhyamā // Rām, Ār, 41, 33.2 (Fut. 3. sg. √upaviś 6. P.)
upaviveśa - chittvopaśamam āsthāya śayyām upaviveśa sā // BhāgP, 11, 8, 43.3 (Perf. 3. sg. √upaviś 6. P.)
upaviviśuḥ - parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram // MBh, 3, 13, 4.2 (Perf. 3. pl. √upaviś 6. P.)
upaviśyatām - āgaccha svāgataṃ te 'stu āsane 'tropaviśyatām / SkPu (Rkh), Revākhaṇḍa, 54, 5.2 (Imper. Pass. 3. sg. √upaviś 6. P.)

upaviśant - [..] kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃdṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt / Ca, Vim., 5, 6.13 (Ind. Pr. √upaviś 6. P.)
upaviṣṭa - sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām / Ca, Sū., 1, 15.1 (PPP. √upaviś 6. P.)
upaveṣṭavya - tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā // Bṛhat, 22, 97.2 (Ger. √upaviś 6. P.)
upaveṣṭum - [..] cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane [..] Ca, Sū., 15, 11.1 (Inf. √upaviś 6. P.)
upaviśya - evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv [..] TantS, Trayodaśam āhnikam, 25.0 (Abs. √upaviś 6. P.)


√upavīj 1. P.
to blow upon, to fan
upavījyamāna - saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ // ṚtuS, Tṛtīyaḥ sargaḥ, 4.2 (Ind. Pass. √upavīj 1. P.)


√upavījay 10. P.
upavījita - divyagandhavahaiḥ puṇyair mārutair upavījitam // MBh, 1, 23, 3.2 (PPP. √upavījay 10. P.)


√upavṛt 1. Ā.
to approach, to fall to, to move or come near, to return, to step or walk upon
upavartate - [..] adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate // MBh, 3, 132, 8.2 (Ind. Pr. 3. sg. √upavṛt 1. Ā.)
upavartante - sahitā upavartante salilāplutavalkalāḥ // Rām, Ay, 111, 5.2 (Ind. Pr. 3. pl. √upavṛt 1. Ā.)
upavarteta - pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ // MBh, 1, 182, 5.2 (Opt. Pr. 3. sg. √upavṛt 1. Ā.)
upāvartata - tam eva cintayann artham upāvartata vai muniḥ // Rām, Bā, 2, 19.2 (Impf. 3. sg. √upavṛt 1. Ā.)

upavṛtta - yadāśrauṣaṃ śrāntahaye dhanaṃjaye muktvā hayān pāyayitvopavṛttān / MBh, 1, 1, 137.1 (PPP. √upavṛt 1. Ā.)
upavartitum - kālo naravaraśreṣṭha samīpam upavartitum // Rām, Utt, 94, 13.2 (Inf. √upavṛt 1. Ā.)


√upaveśay 10. P.
to cause to settle, von sich geben [Urin, Kot]
upaveśayet - upaspṛṣṭodakān samyag viprāṃs tān upaveśayet // MaS, 3, 208.2 (Opt. Pr. 3. sg. √upaveśay 10. P.)
upāveśayat - śakraḥ pāṇau gṛhītvainam upāveśayad antike // MBh, 3, 44, 20.2 (Impf. 3. sg. √upaveśay 10. P.)
upaveśyate - [..] bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi [..] Su, Nid., 2, 10.1 (Ind. Pass. 3. sg. √upaveśay 10. P.)
upaveśyeta - vyatyāsena śakṛdraktam upaveśyeta yo 'pi vā / AHS, Cikitsitasthāna, 9, 68.1 (Opt. P. Pass. 3. sg. √upaveśay 10. P.)

upaveśayant - srastapāyuṃ balakṣīṇam annam evopaveśayan / AHS, Śār., 5, 84.1 (Ind. Pr. √upaveśay 10. P.)
upaveśita - sabhāyāmamarā deva nikṛṣṭe'pyupaveśitāḥ / MaPu, 154, 39.1 (PPP. √upaveśay 10. P.)
upaveśya - upaveśya tu tān viprān āsaneṣv ajugupsitān / MaS, 3, 209.1 (Abs. √upaveśay 10. P.)


√upaveṣṭay 10. P.
to cover, to envelop
upaveṣṭita - vrīhibhirmardanīyaṃ vā śuṣkavastropaveṣṭitam // GarPu, 1, 69, 40.2 (PPP. √upaveṣṭay 10. P.)
upaveṣṭya - [..] snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya [..] Ca, Vim., 7, 23.1 (Abs. √upaveṣṭay 10. P.)


√upavyadh 4. P.
to hit, to throw at or on
upavidhyasi - kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi / MBh, 6, 94, 4.1 (Ind. Pr. 2. sg. √upavyadh 4. P.)


√upavyāyam 1. Ā.
upavyāyacchamāna - [..] vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasaty eṣa [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 14.0 (Ind. Pr. √upavyāyam 1. Ā.)


√upavye 4. P.
to put on or invest one's self with the sacred thread
upavīta - yajñopavītairṛṣibhir devatābhis tathaiva ca // SkPu (Rkh), Revākhaṇḍa, Adhyāya 5, 10.2 (PPP. √upavye 4. P.)
upavītavant - tataḥ śuklāmbaradharaḥ śuklayajñopavītavān / MBh, 1, 124, 17.1 (PPA. √upavye 4. P.)


√upavraj 1. P.
to go towards
upavrajet - ajjñāsitamaddharmo muniṃ gurum upavrajet // BhāgP, 11, 18, 38.2 (Opt. Pr. 3. sg. √upavraj 1. P.)
upāvrajat - kīcakaścāpyalaṃkṛtya yathākāmam upāvrajat / MBh, 4, 21, 39.1 (Impf. 3. sg. √upavraj 1. P.)

upavrajya - krīḍantas tān upavrajya kumārā yadunandanāḥ / BhāgP, 11, 1, 13.1 (Abs. √upavraj 1. P.)


√upaśaṅk 1. Ā.
to suppose, to suspect, to think
upaśaṅkante - dasyavo 'pyupaśaṅkante niranukrośakāriṇaḥ // MBh, 12, 131, 11.2 (Ind. Pr. 3. pl. √upaśaṅk 1. Ā.)


√upaśam 4. Ā.
to become calm or quiet, to become extinct, to cease
upaśāmyati - muktasaṅgaḥ paraṃ buddhvā nirīha upaśāmyati // BhāgP, 11, 20, 16.2 (Ind. Pr. 3. sg. √upaśam 4. Ā.)
upaśāmyataḥ - sadyo 'pahṛtadoṣasya rukśophāvupaśāmyataḥ // Su, Cik., 19, 26.2 (Ind. Pr. 3. du. √upaśam 4. Ā.)
upaśāmyanti - na hi te 'pyupaśāmyanti nikṛtānāṃ nirākṛtāḥ / MBh, 3, 36, 29.1 (Ind. Pr. 3. pl. √upaśam 4. Ā.)
upaśāmya - upaśāmya sukhaṃ tiṣṭha svātmany ānandavigrahe // AṣṭGī, 15, 19.2 (Imper. Pr. 2. sg. √upaśam 4. Ā.)
upāśāmyat - upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat // MBh, 7, 31, 25.2 (Impf. 3. sg. √upaśam 4. Ā.)

upaśānta - upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // BoCA, 8, 89.2 (PPP. √upaśam 4. Ā.)
upaśamya - tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya [..] Su, Sū., 39, 10.2 (Abs. √upaśam 4. Ā.)


√upaśamay 10. Ā.
to calm
upaśamayati - [..] sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ [..] Mugh, 1, 5.2, 3.0 (Ind. Pr. 3. sg. √upaśamay 10. Ā.)
upaśamayanti - [..] trayastrayo rasā janayanti trayas trayaś copaśamayanti / Ca, Vim., 1, 6.1 (Ind. Pr. 3. pl. √upaśamay 10. Ā.)
upaśamayet - tatropaśamayettejastvabdhātuṃ ca vivardhayet / Su, Utt., 47, 72.1 (Opt. Pr. 3. sg. √upaśamay 10. Ā.)

upaśamita - tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam [..] KāSū, 2, 10, 24.2 (PPP. √upaśamay 10. Ā.)
upaśamayya - [..] kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api [..] DKCar, 2, 2, 79.1 (Abs. √upaśamay 10. Ā.)


√upaśāmay 10. P.
to appease, to calm, to extinguish, to make quiet, to mitigate, to pacify, to tranquillize
upaśāmayet - sa tasmiṃściranaṣṭe'pi viṣādīnupaśāmayet // BoCA, 9, 37.2 (Opt. Pr. 3. sg. √upaśāmay 10. P.)
upaśāmaya - upaśāmaya kalyāṇi ātmadānena bhāvini // MBh, 1, 161, 12.12 (Imper. Pr. 2. sg. √upaśāmay 10. P.)

upaśāmita - agastyeneha vātāpiḥ kimartham upaśāmitaḥ // MBh, 3, 94, 2.2 (PPP. √upaśāmay 10. P.)


√upaśikṣ 6. Ā.
to learn
upaśikṣa - tatretikṛtyam upaśikṣa yathopadeśaṃ yenaiṣa me karśito 'tiriraṃsayātmā / BhāgP, 3, 23, 11.1 (Imper. Pr. 2. sg. √upaśikṣ 6. Ā.)
upaśikṣāma - upaśikṣāma te vṛttaṃ sadaiva na ca śaksgplaḥ // MBh, 12, 16, 2.2 (Imper. Pr. 1. pl. √upaśikṣ 6. Ā.)
upāśikṣata - adhyātmagatitattvajñam upāśikṣata yaḥ purā // MBh, 12, 38, 12.2 (Impf. 3. sg. √upaśikṣ 6. Ā.)

upaśikṣant - upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ // MBh, 3, 45, 3.2 (Ind. Pr. √upaśikṣ 6. Ā.)
upaśikṣita - svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho // BhāgP, 11, 9, 24.2 (PPP. √upaśikṣ 6. Ā.)
upaśikṣitum - āyuṣaḥ prakṣayād vidyāṃ na śakṣyantyupaśikṣitum / MBh, 3, 188, 16.1 (Inf. √upaśikṣ 6. Ā.)


√upaśī 2. Ā.
to be suitable or useful, to do good, to lie by the side of, to lie near or by the side of, to lie upon
upaśeṣe - upaśeṣe mahābāho māṃ vihāya tapasvinīm / Rām, Yu, 23, 16.1 (Ind. Pr. 2. sg. √upaśī 2. Ā.)
upaśete - sātmyaṃ nāma tad yad ātmanyupaśete sātmyārtho hy upaśayārthaḥ / Ca, Vim., 1, 20.1 (Ind. Pr. 3. sg. √upaśī 2. Ā.)
upaśerate - [..] bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerataiti vātagulmaḥ // Ca, Nid., 3, 7.0 (Ind. Pr. 3. pl. √upaśī 2. Ā.)


√upaśubh 1. Ā.
to be beautiful or brilliant
upaśobhase - tathaiva mṛgajātībhir anyābhir upaśobhase / MBh, 12, 150, 17.1 (Ind. Pr. 2. sg. √upaśubh 1. Ā.)


√upaśuṣ 4. Ā.
to dry up
upaśuṣyati - [..] vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ [..] Su, Sū., 26, 12.1 (Ind. Pr. 3. sg. √upaśuṣ 4. Ā.)
upaśuṣyanti - [..] varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata [..] Ca, Vim., 3, 20.2 (Ind. Pr. 3. pl. √upaśuṣ 4. Ā.)
upaśuṣyeta - upaśuṣyeta sahasā taḍāgamiva kājalam // Ca, Cik., 2, 4, 41.2 (Opt. Pr. 3. sg. √upaśuṣ 4. Ā.)

upaśuṣyant - [..] sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyatipaṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati / Su, Sū., 6, 11.1 (Ind. Pr. √upaśuṣ 4. Ā.)


√upaśobhay 10. P.
to adorn
upaśobhita - kailāsaśikhare ramye nānāratnopaśobhite / MBhT, 1, 1.1 (PPP. √upaśobhay 10. P.)


√upaśoṣay 10. P.
to make dry or withered
upaśoṣayati - [..] saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś [..] Su, Nid., 3, 12.1 (Ind. Pr. 3. sg. √upaśoṣay 10. P.)
upaśoṣayanti - [..] pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti / Ca, Nid., 6, 10.1 (Ind. Pr. 3. pl. √upaśoṣay 10. P.)
upaśoṣayat - anaśnatī bahutithaṃ śarīram upaśoṣayat // MBh, 5, 192, 22.2 (Impf. 3. sg. √upaśoṣay 10. P.)

upaśoṣayant - tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś [..] Ca, Sū., 6, 6.0 (Ind. Pr. √upaśoṣay 10. P.)
upaśoṣita - [..] laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam [..] Su, Sū., 6, 11.3 (PPP. √upaśoṣay 10. P.)


√upaśri 1. Ā.
to accommodate one's self to, to cling to, to fit closely, to go towards, to lean against, to place one's self near to, to prop, to support
upaśrayate - [..] diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate / ChāUp, 6, 8, 2.1 (Ind. Pr. 3. sg. √upaśri 1. Ā.)

upaśrita - santi me guravo rājan bahavo buddhyupaśritāḥ / BhāgP, 11, 7, 32.2 (PPP. √upaśri 1. Ā.)


√upaśru 5. Ā.
to give ear to, to hear, to listen to
upaśṛṇoti - [..] iva nadathur ivāgner iva jvalata upaśṛṇoti / ChāUp, 3, 13, 7.3 (Ind. Pr. 3. sg. √upaśru 5. Ā.)
upaśṛṇvate - helamānā naravyāghra svasthāstasyopaśṛṇvate / MBh, 12, 56, 58.1 (Ind. Pr. 3. pl. √upaśru 5. Ā.)
upaśṛṇuyāt - nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ // Su, Cik., 15, 5.2 (Opt. Pr. 3. sg. √upaśru 5. Ā.)
upaśṛṇvantu - upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ / Rām, Ār, 43, 28.1 (Imper. Pr. 3. pl. √upaśru 5. Ā.)
upaśuśrāva - tad u ha jānaśrutiḥ pautrāyaṇa upaśuśrāva / ChāUp, 4, 1, 5.1 (Perf. 3. sg. √upaśru 5. Ā.)

upaśṛṇvant - vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // Rām, Ay, 3, 3.2 (Ind. Pr. √upaśru 5. Ā.)
upaśruta - [..] tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥkṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta / Su, Cik., 29, 12.1 (PPP. √upaśru 5. Ā.)
upaśrutya - upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ // BhāgP, 3, 19, 34.2 (Abs. √upaśru 5. Ā.)


√upaśliṣ 4. P.
to cling to, to come near to or into close contact with
upaśliṣṭa - mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam / MBh, 3, 214, 24.1 (PPP. √upaśliṣ 4. P.)
upaśleṣitavya - evaṃ śaṃkare bhāva upaśleṣitavyo nānyatrety arthaḥ // PABh, 2, 20, 14.0 (Ger. √upaśliṣ 4. P.)
upaśliṣya - [..] hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravītārya diṣṭyā vardhase // DKCar, 2, 2, 299.1 (Abs. √upaśliṣ 4. P.)


√upaśleṣay 10. P.
to bring near to
upaśleṣayitavya - rudre cittam upaśleṣayitavyaṃ nānyatrety arthaḥ // PABh, 5, 37, 8.0 (Ger. √upaśleṣay 10. P.)


√upasaṃyam 1. P.
to closely join or fix together
upasaṃyata - [..] pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan [..] Su, Sū., 27, 14.1 (PPP. √upasaṃyam 1. P.)


√upasaṃyu 3. P.
upasaṃyuta - palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam / MaPu, 101, 50.2 (PPP. √upasaṃyu 3. P.)


√upasaṃyuj 7. Ā.
upasaṃyukta - hitāhitopasaṃyuktam annaṃ samaśanaṃ smṛtam / Su, Sū., 46, 508.1 (PPP. √upasaṃyuj 7. Ā.)


√upasaṃruh 1. P.
to cicatrize, to grow over or together
upasaṃrohati - dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati // Su, Sū., 5, 36.1 (Ind. Pr. 3. sg. √upasaṃruh 1. P.)


√upasaṃveśay 10. P.
to cause to lie by the side of
upasaṃveśayan - upasaṃveśayan rājaṃstatastāṃ drupadātmajām / MBh, 14, 91, 2.2 (Impf. 3. pl. √upasaṃveśay 10. P.)


√upasaṃvraj 1. P.
to attend, to devote one's self to, to enter, to serve, to step into
upasaṃvrajet - ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet // MaS, 6, 51.2 (Opt. Pr. 3. sg. √upasaṃvraj 1. P.)


√upasaṃśri 1. P.
to attach one's self to, to attend, to devote one's self to, to join, to serve
upasaṃśrayan - abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan // MBh, 3, 126, 31.2 (Impf. 3. pl. √upasaṃśri 1. P.)

upasaṃśritya - upasaṃśritya malinaṃ yathārhaṇam asaṃskṛtam // BhāgP, 3, 21, 47.2 (Abs. √upasaṃśri 1. P.)


√upasaṃsṛj 6. P.
to unite with
upasaṃsṛjet - [..] yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekenavā yuktiṃ pramāṇīkṛtya / Ca, Vim., 8, 149.1 (Opt. Pr. 3. sg. √upasaṃsṛj 6. P.)

upasaṃsṛjya - [..] madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame [..] Ca, Śār., 8, 32.2 (Abs. √upasaṃsṛj 6. P.)


√upasaṃskṛ 8. Ā.
upasaṃskṛta - [..] bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta [..] Su, Cik., 27, 8.1 (PPP. √upasaṃskṛ 8. Ā.)
upasaṃskṛtya - tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet // Ca, Śār., 8, 10.4 (Abs. √upasaṃskṛ 8. Ā.)


√upasaṃhṛ 1. Ā.
to absorb, to bring together, to collect, to contract, to draw together, to interrupt, to make away with, to stop, to sum up, to summarize, to suppress, to take away, to withdraw, to withhold
upasaṃharati - upasaṃharati śrīmān uktaṃ prakaraṇaṃ śivaḥ // ŚiSūV, 3, 44.1, 17.0 (Ind. Pr. 3. sg. √upasaṃhṛ 1. Ā.)
upasaṃharet - vaṃśasarjavaṭānāṃ ca kuśārtham upasaṃharet // Su, Cik., 3, 6.2 (Opt. Pr. 3. sg. √upasaṃhṛ 1. Ā.)
upasaṃhara - upasaṃhara viśvātmanrūpametatsanātanam / SkPu (Rkh), Revākhaṇḍa, 193, 42.1 (Imper. Pr. 2. sg. √upasaṃhṛ 1. Ā.)
upasaṃjahāra - jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra // MBh, 1, 186, 4.2 (Perf. 3. sg. √upasaṃhṛ 1. Ā.)
upasaṃhriyate - tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate // ParāṬī, Ācārakāṇḍa, 2, 15.2, 618.0 (Ind. Pass. 3. sg. √upasaṃhṛ 1. Ā.)

upasaṃharant - upasaṃharann āha // MṛgṬī, Vidyāpāda, 7, 22.2, 2.0 (Ind. Pr. √upasaṃhṛ 1. Ā.)
upasaṃhṛta - sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ [..] TantS, Viṃśam āhnikam, 62.0 (PPP. √upasaṃhṛ 1. Ā.)
upasaṃhṛtavant - tato viṣṇuḥ svakaṃ cakram upasaṃhṛtavān raveḥ / GokP, 1, 86.1 (PPA. √upasaṃhṛ 1. Ā.)
upasaṃhṛtya - [..] gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtyajale nikṣipet // TantS, Dvāviṃśam āhnikam, 13.0 (Abs. √upasaṃhṛ 1. Ā.)


√upasaṃkram 1. P.
to step or go to the other side
upasaṃkrāmāmaḥ - ete vayaṃ yena bhagavāṃstenopasaṃkrāmāmaḥ // Saṅgh, 1, 7.1 (Ind. Pr. 1. pl. √upasaṃkram 1. P.)
upasaṃkrāmanti - [..] ramante 'pi caikopārāmād devā ārāmam upasaṃkrāmantīti sa hovāca namo vāṃ bhagavantau [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 5.1 (Ind. Pr. 3. pl. √upasaṃkram 1. P.)
upasaṃkrāmet - [..] bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet // DKCar, 2, 3, 142.1 (Opt. Pr. 3. sg. √upasaṃkram 1. P.)

upasaṃkrānta - [..] sambahulāḥ kāpilavāstavāḥ śākyā yena bhagavāṃs tenopasaṃkrāntāḥ // Saṅgh, 1, 9.1 (PPP. √upasaṃkram 1. P.)
upasaṃkramya - upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti // Saṅgh, 1, 8.1 (Ger. √upasaṃkram 1. P.)
upasaṃkramya - sacetkaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ [..] Saṅgh, 1, 4.1 (Abs. √upasaṃkram 1. P.)


√upasaṃgam 1. P.
to approach together, to enter into any condition or state, to go or come near, to join, to join in approaching, to unite
upasaṃjagmuḥ - dvārakām upasaṃjagmuḥ sarve kṛṣṇadidṛkṣavaḥ / BhāgP, 11, 6, 4.1 (Perf. 3. pl. √upasaṃgam 1. P.)

upasaṃgata - atṛptā bhīmasenena saptamāsopasaṃgatā / MBh, 1, 143, 28.7 (PPP. √upasaṃgam 1. P.)
upasaṃgamya - vivikta upasaṃgamya jagatām īśvareśvaram / BhāgP, 11, 6, 41.1 (Abs. √upasaṃgam 1. P.)


√upasaṃgrah 9. P.
to greet respectfully
upasaṃgrāhya - bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api / MaS, 2, 132.1 (Ger. √upasaṃgrah 9. P.)
upasaṃgṛhya - pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam / MaS, 3, 224.1 (Abs. √upasaṃgrah 9. P.)


√upasaṃghuṣ 1. Ā.
upasaṃghuṣṭa - parapuṣṭopasaṃghuṣṭasaṃgītaiḥ ṣaṭpadair api / MBh, 1, 116, 3.6 (PPP. √upasaṃghuṣ 1. Ā.)


√upasad 1. Ā.
to approach, to approach, to approach asking, to approach in a hostile manner, to crave for, to perform the Upasad ceremony, to possess, to request, to revere, to sit near to, to sit upon, to worship
upasīdāmi - [..] uktvā tūṣṇīm atiṣṭhan nānupasannebhya ity upopasīdāmītinīcair babhūvuḥ / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.1 (Ind. Pr. 1. sg. √upasad 1. Ā.)
upasīdathāḥ - [..] etad udake 'vadhāyātha mā prātar upasīdathāiti / ChāUp, 6, 13, 1.1 (Opt. Pr. 2. sg. √upasad 1. Ā.)
upasīda - [..] uvāca parehi saumya glāvaṃ maitreyam upasīdādhīhi bho sāvitrīṃ gāyatrīṃ caturviṃśatiyoniṃ dvādaśamithunāṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.3 (Imper. Pr. 2. sg. √upasad 1. Ā.)
upasīdatām - hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite [..] BhāgP, 11, 2, 54.2 (Imper. Pr. 3. sg. √upasad 1. Ā.)
upāsadat - atha pārthaṃ mahābāhur dhanaṃjayam upāsadat // MBh, 7, 116, 11.2 (them. Aor. 3. sg. √upasad 1. Ā.)
upasasāda - saha maitreyaḥ prātaḥ samitpāṇir maudgalyam upasasādāsāv āgrahaṃ bho maitreyaḥ kim artham [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.3 (Perf. 3. sg. √upasad 1. Ā.)

upasīdant - upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati / ChāUp, 7, 8, 1.6 (Ind. Pr. √upasad 1. Ā.)
upasanna - tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam / BhāgP, 3, 31, 12.2 (PPP. √upasad 1. Ā.)


√upasaṃdhā 3. P.
to add, to aim at, to annex, to bring together with, to cause to partake of, to connect, to increase, to join, to place before one's self, to put to, to put together, to take into consideration
upasaṃhita - uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ / AHS, Sū., 12, 21.1 (PPP. √upasaṃdhā 3. P.)
upasaṃdhāya - [..] vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāyataṃ svedayet // Su, Cik., 32, 10.1 (Abs. √upasaṃdhā 3. P.)


√upasaṃnyāsay 10. Ā.
upasaṃnyāsya - viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho // MBh, 12, 104, 12.2 (Ger. √upasaṃnyāsay 10. Ā.)


√upasamākṛ 6. Ā.
to scatter with
upasamākirat - ayatnenaiva taṃ karṇaḥ śarair upasamākirat / MBh, 7, 106, 37.1 (Impf. 3. sg. √upasamākṛ 6. Ā.)


√upasamādhā 3. P.
to add, to kindle, to place in order, to put on, to put upon
upasamāhita - sānnenopasamāhitā prājvālī / ChāUp, 6, 7, 6.2 (PPP. √upasamādhā 3. P.)
upasamādhāya - [..] tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Abs. √upasamādhā 3. P.)
upasamādhīyamāna - [..] tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya [..] DKCar, 2, 2, 377.1 (Ind. Pass. √upasamādhā 3. P.)


√upasame 2. P.
to come together with, to meet, to meet with
upasametya - tam anye śvāna upasametyocuḥ / ChāUp, 1, 12, 2.2 (Abs. √upasame 2. P.)


√upasaṃpad 4. Ā.
to arrive at, to be equivalent to, to be present, to come to, to come up to, to obtain, to reach
upasaṃpadyeta - [..] grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta / ChāUp, 6, 14, 2.2 (Opt. Pr. 3. sg. √upasaṃpad 4. Ā.)
upasaṃpede - [..] asgplata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede // Rām, Ay, 108, 25.2 (Perf. 3. sg. √upasaṃpad 4. Ā.)

upasaṃpanna - varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam // MaS, 4, 68.2 (PPP. √upasaṃpad 4. Ā.)
upasaṃpadya - [..] saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadyasvena rūpenābhiniṣpadyata eṣa ātmeti hovāca / ChāUp, 8, 3, 4.1 (Abs. √upasaṃpad 4. Ā.)


√upasaṃprach 6. P.
to question about
upasaṃpraṣṭum - upasaṃpraṣṭum arhāmi tam ahaṃ kena hetunā // MBh, 12, 38, 19.2 (Inf. √upasaṃprach 6. P.)


√upasaṃprāp 5. Ā.
to get, to reach
upasaṃprāpta - ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam // MBh, 3, 45, 13.2 (PPP. √upasaṃprāp 5. Ā.)
upasaṃprāpya - tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ / MBh, 3, 59, 5.1 (Abs. √upasaṃprāp 5. Ā.)


√upasaṃbhṛ 3. P.
to arrange, to bring together, to prepare
upasaṃbhṛta - ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ [..] Su, Sū., 16, 15.1 (PPP. √upasaṃbhṛ 3. P.)


√upasaṃbhram 4. Ā.
to be excited
upasaṃbhrānta - śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ // MBh, 12, 139, 45.2 (PPP. √upasaṃbhram 4. Ā.)


√upasaṃmṛj 6. Ā.
upasaṃmṛjya - gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge // MBh, 7, 18, 9.2 (Abs. √upasaṃmṛj 6. Ā.)


√upasarpay 10. P.
to get in contact with
upasarpayet - darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet / KāSū, 5, 4, 1.1 (Opt. Pr. 3. sg. √upasarpay 10. P.)

upasarpya - upasarpya varārohā janamadhyaṃ viveśa ha // MBh, 3, 61, 109.2 (Abs. √upasarpay 10. P.)


√upasāday 10. P.
to cause to approach, to lead near
upasādayet - [..] upasādayet atha pratiṣṭhāpayet yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.1 (Opt. Pr. 3. sg. √upasāday 10. P.)

upasādita - [..] etad anekarandhraṃ mā me bhaviṣyad upasāditaviṣṇupādaḥ // BhāgP, 3, 31, 21.2 (PPP. √upasāday 10. P.)
upasādya - [..] pariśumbhaty āyur avaruhya pāpmānaṃ nirṇudaty upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Abs. √upasāday 10. P.)


√upasādhay 10. P.
to cook, to dress, to prepare, to subdue
upasādhayet - lavaṇānyamlavargaṃ ca sthālyāmevopasādhayet // Su, Cik., 8, 15.2 (Opt. Pr. 3. sg. √upasādhay 10. P.)

upasādhita - yavāgūrdīpanīyā syācchūlaghnī copasādhitā // Ca, Sū., 2, 18.2 (PPP. √upasādhay 10. P.)


√upasic 6. P.
to pour upon, to sprinkle
upasikta - gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye / Su, Utt., 47, 61.1 (PPP. √upasic 6. P.)


√upasidh 1. P.
to keep off
upāsedhat - vārddhakṣatrir upāsedhat pravaṇād iva kuñjarān // MBh, 7, 41, 7.2 (Impf. 3. sg. √upasidh 1. P.)


√upasidh 4. Ā.
upasiddha - pīlukalkopasiddhaṃ vā ghṛtam ānāhabhedanam / AHS, Cikitsitasthāna, 15, 38.1 (PPP. √upasidh 4. Ā.)


√upasṛ 1. Ā.
to approach, to approach, to go towards, to set about, to step near, to undertake, to visit
upasara - prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām / Megh, 1, 32.1 (Imper. Pr. 2. sg. √upasṛ 1. Ā.)
upāsaram - [..] 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃkadācitkāśīpurīṃ vārāṇasīm // DKCar, 2, 4, 1.0 (them. Aor. 1. sg. √upasṛ 1. Ā.)
upāsarat - [..] tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat // DKCar, 2, 1, 51.1 (them. Aor. 3. sg. √upasṛ 1. Ā.)
upasasāra - rākṣaso 'yamiti jñātvā bhayānnopasasāra tam // SkPu, 20, 29.2 (Perf. 3. sg. √upasṛ 1. Ā.)

upasṛta - aṅkayāmāsa vatsāṃś ca jajñe copasṛtās tvapi / MBh, 3, 229, 5.1 (PPP. √upasṛ 1. Ā.)
upasartum - upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā // MBh, 3, 95, 18.2 (Inf. √upasṛ 1. Ā.)
upasṛtya - [..] pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtyamanovahāni srotāṃsy āvṛtya janayanty unmādam // Ca, Nid., 7, 4.1 (Abs. √upasṛ 1. Ā.)


√upasṛj 6. P.
to add, to admit, to afflict, to bring or lead near, to cause, to cause to go near, to come together or into contact with, to effect, to emit towards, to increase, to let loose upon or towards, to let stream upon, to plague, to pour on, to shed forth, to subjoin, to trouble, to visit
upasṛjati - [..] aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ [..] Su, Sū., 35, 18.3 (Ind. Pr. 3. sg. √upasṛj 6. P.)
upasṛjanti - pāpānugās tu pāpās tāḥ patīn upasṛjantyuta / MBh, 3, 222, 16.1 (Ind. Pr. 3. pl. √upasṛj 6. P.)
upasṛjyate - [..] aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyatetasmād vīryāviruddham aśnīyāt / Ca, Vim., 1, 25.5 (Ind. Pass. 3. sg. √upasṛj 6. P.)
upasṛjyante - upasargajā iti upasṛjyanta ityupasargāḥ pīḍitajanasamīpotpannā jvarādayaḥ // NiSaṃ, Sū., 24, 7.5, 11.0 (Ind. Pass. 3. pl. √upasṛj 6. P.)

upasṛjant - [..] bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu [..] Ca, Vim., 1, 25.4 (Ind. Pr. √upasṛj 6. P.)
upasṛṣṭa - pāṇḍurogopasṛṣṭānām uttamaṃ śarma cocyate / Ca, Sū., 1, 98.1 (PPP. √upasṛj 6. P.)
upasṛjya - tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya [..] Ca, Nid., 1, 23.0 (Abs. √upasṛj 6. P.)


√upasṛp 1. Ā.
to approach, to approach slowly, to approach stealthily or softly or gently, to creep towards, to draw near, to meet with
upasarpāmi - nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati // Rām, Ki, 8, 34.2 (Ind. Pr. 1. sg. √upasṛp 1. Ā.)
upasarpasi - āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi // MaPu, 167, 42.3 (Ind. Pr. 2. sg. √upasṛp 1. Ā.)
upasarpati - upasarpati sarvātman surāṇāṃ jayam āvaha // BhāgP, 3, 18, 26.2 (Ind. Pr. 3. sg. √upasṛp 1. Ā.)
upasarpataḥ - [..] tv avatiṣṭhete na tv anyam upasarpataḥtābhyāṃ ca tattajjātidehendriyayogaḥ kriyate // MṛgṬī, Vidyāpāda, 8, 2.2, 5.0 (Ind. Pr. 3. du. √upasṛp 1. Ā.)
upasarpanti - cetakīpādapacchāyāmupasarpanti ye narāḥ / BhPr, 6, 2, 16.1 (Ind. Pr. 3. pl. √upasṛp 1. Ā.)
upasarpet - [..] na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ [..] Ca, Sū., 8, 19.1 (Opt. Pr. 3. sg. √upasṛp 1. Ā.)
upasarpeyuḥ - ye tatra nopasarpeyur mūlapraṇihitāś ca ye // MaS, 9, 265.1 (Opt. Pr. 3. pl. √upasṛp 1. Ā.)
upasarpa - tāmavocam upasarpaināṃ matprayuktairgandhamālyaiḥ // DKCar, 2, 3, 37.1 (Imper. Pr. 2. sg. √upasṛp 1. Ā.)
upasarpatu - [..] bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatvaharahaḥ / H, 2, 175.6 (Imper. Pr. 3. sg. √upasṛp 1. Ā.)
upasarpata - ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata / MBh, 1, 158, 11.1 (Imper. Pr. 2. pl. √upasṛp 1. Ā.)
upāsarpam - upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi // SkPu (Rkh), Revākhaṇḍa, 20, 36.2 (Impf. 1. sg. √upasṛp 1. Ā.)
upāsarpat - ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ / MaS, 10, 105.1 (Impf. 3. sg. √upasṛp 1. Ā.)
upasasarpa - lakṣmaṇānugato rāmo dadarśopasasarpa ca // Rām, Ki, 17, 11.3 (Perf. 3. sg. √upasṛp 1. Ā.)

upasarpant - mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ / Rām, Ār, 15, 18.1 (Ind. Pr. √upasṛp 1. Ā.)
upasṛpta - anāhūtopasṛptānām anāhūtopajalpinām / MBh, 1, 126, 18.1 (PPP. √upasṛp 1. Ā.)
upasarpitum - tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha / Rām, Ār, 19, 10.1 (Inf. √upasṛp 1. Ā.)
upasṛpyamāṇa - yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet // KāSū, 2, 8, 7.1 (Ind. Pass. √upasṛp 1. Ā.)


√upasev 1. Ā.
to abide or stay at, to attend on, to be addicted to, to cultivate, to do homage, to frequent, to have sexual intercourse with, to honour, to make use of, to practise, to pursue, to serve, to stay with a person, to study, to visit, to worship
upasevase - kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase / MBh, 2, 5, 15.1 (Ind. Pr. 2. sg. √upasev 1. Ā.)
upasevate - sāmātyapariṣat krīḍan pānam evopasevate / Rām, Ki, 29, 46.1 (Ind. Pr. 3. sg. √upasev 1. Ā.)
upasevante - pratyantānupasevante hitvā janapadān svakān / LiPu, 1, 40, 69.1 (Ind. Pr. 3. pl. √upasev 1. Ā.)
upaseveta - vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ / MaS, 4, 133.1 (Opt. Pr. 3. sg. √upasev 1. Ā.)
upasiṣeve - [..] rūḍhamūle 'pi hetau sa ratim upasiṣevebodhim āpanna yāvat // BCar, 2, 56.2 (Perf. 3. sg. √upasev 1. Ā.)
upasevyate - saṃyutaṃ salilaṃ tasyāḥ ṣaṭpadair upasevyate // MaPu, 116, 16.2 (Ind. Pass. 3. sg. √upasev 1. Ā.)

upasevamāna - māsaṃ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi / AHS, Utt., 39, 163.1 (Ind. Pr. √upasev 1. Ā.)
upasevita - ārādhitā hi śīlena prayatnaiś copasevitāḥ / Rām, Ay, 23, 32.1 (PPP. √upasev 1. Ā.)
upasevya - [..] mohāt pramādādvā priyam ahitam asukhodarkam upasevyamāhārajātam anyadvā kiṃcit // Ca, Vim., 1, 23.0 (Ger. √upasev 1. Ā.)
upasevitum - na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum // Rām, Su, 9, 2.2 (Inf. √upasev 1. Ā.)
upasevya - tyaja tāñ jñānam āśritya dhārmikān upasevya ca // MBh, 3, 198, 66.2 (Abs. √upasev 1. Ā.)
upasevyamāna - [..] sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃviparītamahitāya sampadyate // Ca, Sū., 27, 3.0 (Ind. Pass. √upasev 1. Ā.)


√upasevay 10. P.

upasevayet - audakānāṃ plavānāṃ ca pādināṃ copasevayet // Su, Utt., 64, 29.2 (Opt. Pr. 3. sg. √upasevay 10. P.)


√upaskṛ 8. P.
to add, to adorn, to arrange, to assemble, to bring together, to decorate, to deform, to derange, to disfigure, to disorder, to elaborate, to furnish with, to get ready, to ornament, to prepare, to spoil, to supply, to take care for
upaskṛta - sarvarddhyupacayodarkaṃ maṇistambhair upaskṛtam // BhāgP, 3, 23, 13.2 (PPP. √upaskṛ 8. P.)


√upaskhal 1. P.
upaskhalita - [..] vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir [..] Ca, Nid., 5, 7.1 (PPP. √upaskhal 1. P.)


√upastambh 9. P.
to erect, to prop, to set up, to stay, to support
upaṣṭabhnāti - upaṣṭabhnātītyupaṣṭambhakam uddyotakam / SKBh, 13.2, 1.4 (Ind. Pr. 3. sg. √upastambh 9. P.)
upaṣṭabhyete - [..] svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ [..] STKau, 13.2, 1.5 (Ind. Pass. 3. du. √upastambh 9. P.)

upaṣṭabdha - sa tenāhāreṇopaṣṭabdhaḥ paratantravṛttirmātaramāśritya vartayatyantargataḥ // Ca, Śār., 6, 23.4 (PPP. √upastambh 9. P.)
upaṣṭabhyamāna - tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni / Ca, Vim., 3, 24.9 (Ind. Pass. √upastambh 9. P.)


√upastambhay 10. P.
to erect, to raise, to set up, to stay, to support
upastambhita - [..] gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam [..] Su, Sū., 6, 11.2 (PPP. √upastambhay 10. P.)
upastambhayitum - [..] nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā [..] Ca, Vim., 8, 119.4 (Inf. √upastambhay 10. P.)


√upastṛ 9. P.
to pour out, to clothe, to cover with, to pour out so as to form a lower layer or substratum, to scatter round, to scatter under, to spread or lay under, to spread out under, to spread over, to surround, to wrap up
upastṛṇāmi - [..] amṛtam asya mṛtopastaraṇam asya mṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvāstheti sūktena [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Ind. Pr. 1. sg. √upastṛ 9. P.)

upastīrṇa - kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate / MBh, 12, 37, 34.1 (PPP. √upastṛ 9. P.)


√upasthā 1. Ā.
to apply to, to approach, to approach for assistance, to attend, to attend on, to attend on with prayers, to be near at hand or at the disposal of, to be of service or serviceable by, to be present, to become friendly with, to come to the possession of, to come together or meet with, to conciliate, to expose one's self to, to fall to one's share, to go or betake one's self to, to lead towards, to place one's self before, to place one's self near, to rise against, to serve, to serve with, to set out, to stand by the side of, to stand near in order to serve, to stand or place one's self near, to stand under, to start, to worship
upatiṣṭhasi - tvam eva pralaye vipra brahmāṇam upatiṣṭhasi // MBh, 3, 186, 3.2 (Ind. Pr. 2. sg. √upasthā 1. Ā.)
upatiṣṭhati - tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // BoCA, 8, 18.2 (Ind. Pr. 3. sg. √upasthā 1. Ā.)
upatiṣṭhete - bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha // MBh, 5, 48, 6.2 (Ind. Pr. 3. du. √upasthā 1. Ā.)
upatiṣṭhanti - nimantritān hi pitara upatiṣṭhanti tān dvijān / MaS, 3, 189.1 (Ind. Pr. 3. pl. √upasthā 1. Ā.)
upatiṣṭheyam - nānopakaraṇākārair upatiṣṭheyamagrataḥ // BoCA, 3, 9.2 (Opt. Pr. 1. sg. √upasthā 1. Ā.)
upatiṣṭhet - hasitagītanṛttaḍuṃḍuṃkāranamaskārajapyopahāreṇopatiṣṭhet // PāśSū, 1, 8.0 (Opt. Pr. 3. sg. √upasthā 1. Ā.)
upatiṣṭha - upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe / MaPu, 49, 18.1 (Imper. Pr. 2. sg. √upasthā 1. Ā.)
upatiṣṭhatu - pitṛlokagatasyādya maddattam upatiṣṭhatu // Rām, Ay, 95, 28.2 (Imper. Pr. 3. sg. √upasthā 1. Ā.)
upatiṣṭhāva - bhavānahaṃ ca stotreṇa upatiṣṭhāva godhvajam / LiPu, 1, 20, 66.1 (Imper. Pr. 1. du. √upasthā 1. Ā.)
upatiṣṭhata - abhivādya virāṭaṃ ca kaṅkaṃ cāpyupatiṣṭhata // MBh, 4, 64, 10.2 (Imper. Pr. 2. pl. √upasthā 1. Ā.)
upatiṣṭhantu - [..] pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantusadyaḥ // MBh, 3, 5, 13.2 (Imper. Pr. 3. pl. √upasthā 1. Ā.)
upātiṣṭham - devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ // MBh, 3, 164, 51.2 (Impf. 1. sg. √upasthā 1. Ā.)
upātiṣṭhat - sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan / MBh, 3, 64, 2.1 (Impf. 3. sg. √upasthā 1. Ā.)
upātiṣṭhan - dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ // MBh, 3, 229, 8.2 (Impf. 3. pl. √upasthā 1. Ā.)
upasthāsyāmi - brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā / MBh, 3, 288, 1.2 (Fut. 1. sg. √upasthā 1. Ā.)
upasthāsyasi - upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // Rām, Ay, 8, 4.2 (Fut. 2. sg. √upasthā 1. Ā.)
upasthāsyati - upasthāsyati kausalyā kaccit saumya na kaikayīm // Rām, Ār, 56, 8.2 (Fut. 3. sg. √upasthā 1. Ā.)
upasthāsyataḥ - tvām upasthāsyataścemau nityaṃ vārṣṇeyajīvalau / MBh, 3, 64, 7.1 (Fut. 3. du. √upasthā 1. Ā.)
upasthāsyanti - mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ / SkPu, 4, 9.1 (Fut. 3. pl. √upasthā 1. Ā.)
upatasthau - bahiḥsthalaṃ samālambya hyupatasthau jhaṣadhvajaḥ / MaPu, 154, 241.1 (Perf. 3. sg. √upasthā 1. Ā.)
upatasthatuḥ - abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ // Rām, Bā, 22, 4.2 (Perf. 3. du. √upasthā 1. Ā.)
upatasthuḥ - prajñāya baddhāñjalayo 'nuvākair viriñcimukhyā upatasthur īśam // BhāgP, 3, 13, 34.2 (Perf. 3. pl. √upasthā 1. Ā.)

upatiṣṭhant - atraśabde mūrtyadhiṣṭhātari manaḥsaṃjñe kāraṇe sakale upatiṣṭhatā apasavyasambandho draṣṭavyaḥ // PABh, 2, 7, 5.0 (Ind. Pr. √upasthā 1. Ā.)
upatasthivas - drupadaṃ nyāyato rājan saṃyuktam upatasthivān // MBh, 1, 198, 8.2 (Perf. √upasthā 1. Ā.)
upasthita - upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā // MaS, 3, 103.2 (PPP. √upasthā 1. Ā.)
upastheya - kva copastheyam iti // PABh, 1, 8, 29.0 (Ger. √upasthā 1. Ā.)
upasthātum - nānyaṃ naram upasthātuṃ surāṇām api ceśvaram / Rām, Su, 9, 3.1 (Inf. √upasthā 1. Ā.)
upasthāya - pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram / MaS, 2, 48.1 (Abs. √upasthā 1. Ā.)
upasthīyamāna - ity upasthīyamāno 'sau munibhir brahmavādibhiḥ / BhāgP, 3, 13, 47.2 (Ind. Pass. √upasthā 1. Ā.)


√upasthāpay 10. P.
to bring near, to cause to come near, to fetch, to procure
upasthāpaya - upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca / Rām, Ār, 21, 11.1 (Imper. Pr. 2. sg. √upasthāpay 10. P.)
upasthāpayata - upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ // Rām, Ki, 37, 8.2 (Imper. Pr. 2. pl. √upasthāpay 10. P.)
upasthāpayat - anyāṃścāsmai rathodārān upasthāpayad acyutaḥ / MBh, 7, 157, 29.1 (Impf. 3. sg. √upasthāpay 10. P.)

upasthāpita - tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ / Rām, Ki, 37, 10.1 (PPP. √upasthāpay 10. P.)
upasthāpya - pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam / BoCA, 5, 34.1 (Ger. √upasthāpay 10. P.)
upasthāpya - kuśottaram upasthāpya bhūmāv evāstarat svayam // Rām, Ay, 103, 15.2 (Abs. √upasthāpay 10. P.)


√upasnih 4. P.
to become smooth, to become wet
upasnihyate - [..] jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva [..] Su, Śār., 7, 3.1 (Ind. Pass. 3. sg. √upasnih 4. P.)

upasnigdha - tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam [..] Su, Cik., 6, 4.1 (PPP. √upasnih 4. P.)


√upasnehay 10. P.
to conciliate, to gain the favour of
upasnehya - śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ [..] Su, Cik., 14, 7.1 (Abs. √upasnehay 10. P.)


√upasparśay 10. P.
to make someone touch something
upasparśayet - [..] snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet // Ca, Sū., 15, 14.1 (Opt. Pr. 3. sg. √upasparśay 10. P.)
upasparśayeyuḥ - [..] sravantībhyo vā tata enam apa upasparśayeyuḥ // GauDh, 3, 2, 10.1 (Opt. Pr. 3. pl. √upasparśay 10. P.)


√upaspṛś 6. Ā.
to bathe, to caress, to reach up to, to sip water, to touch, to touch above, to touch certain parts of one's body with water, to touch softly, to wash
upaspṛśati - [..] āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati // ŚpBr, 1, 1, 1, 1.2 (Ind. Pr. 3. sg. √upaspṛś 6. Ā.)
upaspṛśāmaḥ - [..] 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ // MBh, 3, 111, 11.3 (Ind. Pr. 1. pl. √upaspṛś 6. Ā.)
upaspṛśanti - [..] aṅghrijam aṅgasaṅgais tīrthadvayaṃ śuciṣadas ta upaspṛśanti // BhāgP, 11, 6, 19.2 (Ind. Pr. 3. pl. √upaspṛś 6. Ā.)
upaspṛśethāḥ - [..] na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ [..] Ca, Sū., 14, 46.1 (Opt. Pr. 2. sg. √upaspṛś 6. Ā.)
upaspṛśet - bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet // MaS, 2, 53.2 (Opt. Pr. 3. sg. √upaspṛś 6. Ā.)
upaspṛśa - sarvāṇyanuparikramya yathākāmam upaspṛśa // MBh, 3, 125, 15.2 (Imper. Pr. 2. sg. √upaspṛś 6. Ā.)
upāspṛśam - rakṣyamāṇaśca tair viprair nāhaṃ bhūmim upāspṛśam / MBh, 5, 183, 13.1 (Impf. 1. sg. √upaspṛś 6. Ā.)
upāspṛśat - upāspṛśat suśītena jalenotpalagandhinā // Rām, Ār, 7, 2.2 (Impf. 3. sg. √upaspṛś 6. Ā.)

upaspṛśant - upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet / MaS, 6, 24.1 (Ind. Pr. √upaspṛś 6. Ā.)
upaspṛṣṭa - upaspṛṣṭodakān samyag viprāṃs tān upaveśayet // MaS, 3, 208.2 (PPP. √upaspṛś 6. Ā.)
upaspraṣṭum - dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ // MBh, 3, 78, 17.2 (Inf. √upaspṛś 6. Ā.)
upaspṛśya - tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā [..] GaṇKṬ, 6.1, 76.1 (Abs. √upaspṛś 6. Ā.)


√upasvid 4. P.
upasvinna - tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet // Su, Cik., 40, 61.1 (PPP. √upasvid 4. P.)


√upasveday 10. P.
to cause to sweat
upasvedayet - [..] sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena [..] Ca, Cik., 2, 10.0 (Opt. Pr. 3. sg. √upasveday 10. P.)
upasvedyate - piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ [..] ĀyDī, Cik., 2, 14, 1.0 (Ind. Pass. 3. sg. √upasveday 10. P.)

upasvedya - viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase [..] Su, Cik., 27, 8.1 (Abs. √upasveday 10. P.)


√upahan 2. P.
to afflict, to beat, to blunder, to damage, to force in, to hit, to hit at, to hurt, to impede, to make a mistake in reciting, to put on, to ram, to seize, to spoil, to stick on, to strike, to take hold of, to take out, to touch, to visit
upahanti - [..] balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā [..] Ca, Sū., 12, 8.3 (Ind. Pr. 3. sg. √upahan 2. P.)
upaghnanti - ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca [..] Su, Cik., 27, 7.3 (Ind. Pr. 3. pl. √upahan 2. P.)
upahanyām - saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ // MBh, 6, 25, 24.2 (Opt. Pr. 1. sg. √upahan 2. P.)
upahanyāt - [..] dharmam asyoparundhyād arthe dīrghaṃ vīryam asyopahanyāt / MBh, 12, 120, 38.1 (Opt. Pr. 3. sg. √upahan 2. P.)
upahanyate - tathaiva ca rasān sarvān śrutiścāsyopahanyate // Su, Sū., 12, 31.2 (Ind. Pass. 3. sg. √upahan 2. P.)
upahanyeta - upahanyeta vā paṇyaṃ dahyetāpahriyeta vā / KātSm, 1, 690.1 (Opt. P. Pass. 3. sg. √upahan 2. P.)

upaghnant - [..] karmāpraśastam ārabhate tam ātmanā hatam upaghnantodevādayaḥ kurvanty unmattam // Ca, Nid., 7, 10.4 (Ind. Pr. √upahan 2. P.)
upahata - tattvaṃ jale vā kaluṣe cetasyupahate tathā // Ca, Śār., 1, 55.2 (PPP. √upahan 2. P.)
upahantum - kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya / BoCA, 4, 38.1 (Inf. √upahan 2. P.)
upahatya - [..] kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatyalāghavam anne kriyate // ĀyDī, Vim., 1, 22.4, 2.0 (Abs. √upahan 2. P.)
upahanyamāna - ūṣmopasnehakrimibhir upahanyamānam anyathā sthāpayet // ArthŚ, 2, 18, 3.1 (Ind. Pass. √upahan 2. P.)


√upahas 1. P.
to deride, to laugh at, to ridicule, to smile
upahasati - karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm // ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.2 (Ind. Pr. 3. sg. √upahas 1. P.)
upahasanti - tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti / GarPu, 1, 76, 5.1 (Ind. Pr. 3. pl. √upahas 1. P.)

upahasant - [..] kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo [..] Ca, Vim., 8, 20.4 (Ind. Pr. √upahas 1. P.)
upahasita - [..] ācchidya devadviṣa iva balito viśvamāśvaśnuvānāḥ kṛcchrāṇyucchrāyahelopahasitaharayohāridaśvā harantu // SūrŚ, 1, 7.2 (PPP. √upahas 1. P.)
upahasya - upahasya tatas tās tām uccais tāḍitapāṇayaḥ / Bṛhat, 14, 34.1 (Abs. √upahas 1. P.)


√upahāray 10. P.
to gather, to pick
upahārayet - kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na [..] ĀyDī, Sū., 26, 37.2, 4.0 (Opt. Pr. 3. sg. √upahāray 10. P.)
upahārayat - prahṛṣṭavadano rājā tato 'rghyam upahārayat // Rām, Bā, 17, 28.2 (Impf. 3. sg. √upahāray 10. P.)
upahārayan - madyaṃ bhakṣyāṃśca vividhān kṣipram evopahārayan // Rām, Yu, 48, 81.2 (Impf. 3. pl. √upahāray 10. P.)

upahārayant - vartate saha śiṣyaiḥ sa śiloñchānupahārayan // SkPu (Rkh), Revākhaṇḍa, 209, 19.2 (Ind. Pr. √upahāray 10. P.)


√upahāsay 10. P.
to deride, to ridicule
upahāsita - niṣprayojanayatnena sve pare copahāsitāḥ // Bṛhat, 20, 429.2 (PPP. √upahāsay 10. P.)


√upahiṃs 1. P.
to damage, to hurt, to injure, to wound
upahinasti - devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ / MaS, 11, 26.1 (Ind. Pr. 3. sg. √upahiṃs 1. P.)
upahiṃsatha - vasantau daṇḍakāraṇye kimartham upahiṃsatha // Rām, Ār, 19, 8.2 (Ind. Pr. 2. pl. √upahiṃs 1. P.)
upahiṃsanti - yathā durgāśritān etān nopahiṃsanti śatravaḥ / MaS, 7, 73.1 (Ind. Pr. 3. pl. √upahiṃs 1. P.)

upahiṃsant - rāmārtham upahiṃsantī kaikeyīm idam abravīt // Rām, Ay, 9, 4.2 (Ind. Pr. √upahiṃs 1. P.)


√upahu 3. Ā.
to sacrifice or offer a libation in addition to
upajuhvati - brahmāgnāvapare yajñaṃ yajñenaivopajuhvati // MBh, 6, 26, 25.2 (Ind. Pr. 3. pl. √upahu 3. Ā.)
upajuhāva - ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ / BhāgP, 3, 1, 15.1 (Perf. 3. sg. √upahu 3. Ā.)


√upahṛ 2. P.
to accept, to apply, to bring near, to collect, to destroy, to gather, to give to taste, to offer, to place before, to proffer, to put together, to reach forth, to take away
upaharethāḥ - [..] vā vātāḥ sphuritagirimallīparimalās tadaivāsmākīnāṃ giram upaharethāmurabhidi // Haṃ, 1, 64.2 (Opt. Pr. 2. sg. √upahṛ 2. P.)
upaharet - ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti / Su, Sū., 16, 15.1 (Opt. Pr. 3. sg. √upahṛ 2. P.)
upāharam - [..] tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam // DKCar, 2, 2, 319.1 (Impf. 1. sg. √upahṛ 2. P.)
upāharat - upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti // BhāgP, 1, 7, 14.2 (Impf. 3. sg. √upahṛ 2. P.)
upāharan - paśumad dadhimaccānnaṃ paraṃ bhaktam upāharan / MBh, 1, 152, 19.13 (Impf. 3. pl. √upahṛ 2. P.)
upahariṣyāmi - rāmāyopahariṣyāmi paśuṃ paśupater iva // Rām, Su, 11, 50.2 (Fut. 1. sg. √upahṛ 2. P.)
upahariṣyanti - kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ // MBh, 3, 159, 27.2 (Fut. 3. pl. √upahṛ 2. P.)
upajahāra - purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ // Rām, Ār, 30, 17.2 (Perf. 3. sg. √upahṛ 2. P.)
upajahratuḥ - bhadravatyai subhadrāyai dhanaugham upajahratuḥ / MBh, 1, 213, 39.8 (Perf. 3. du. √upahṛ 2. P.)
upajahruḥ - upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ // MBh, 1, 106, 11.2 (Perf. 3. pl. √upahṛ 2. P.)
upahriyate - upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ // PABh, 1, 8, 20.0 (Ind. Pass. 3. sg. √upahṛ 2. P.)

upaharant - aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam // DKCar, 2, 2, 313.1 (Ind. Pr. √upahṛ 2. P.)
upahṛta - nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam // MṛgṬī, Vidyāpāda, 1, 8.2, 5.1 (PPP. √upahṛ 2. P.)
upahartavya - bhojane copahartavye tanmāṃsaṃ na sma dṛśyate / MBh, 12, 112, 48.1 (Ger. √upahṛ 2. P.)
upahṛtya - [..] sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari [..] Ca, Cik., 1, 3, 3.0 (Abs. √upahṛ 2. P.)


√upahvā 4. Ā.
to call near to, to call to, to call up, to cheer, to encourage, to invite, to invoke
upahvayāmahe - tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.5 (Ind. Pr. 1. pl. √upahvā 4. Ā.)

upahūta - yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena / BhāgP, 3, 1, 10.1 (PPP. √upahvā 4. Ā.)
upahūya - mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ / BhāgP, 3, 4, 17.1 (Abs. √upahvā 4. Ā.)


√upākṛ 8. Ā.
to begin, to bestow, to bring or set about, to commit to, to consecrate, to deliver, to drive or bring near or towards, to fetch, to give, to grant, to make over, to make preparations, to obtain, to procure for one's self, to undertake
upākaroti - nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ // Ca, Cik., 1, 4, 55.2 (Ind. Pr. 3. sg. √upākṛ 8. Ā.)
upākuru - vyañjanārthaṃ ca saumitre gosahasram upākuru // Rām, Ay, 29, 16.2 (Imper. Pr. 2. sg. √upākṛ 8. Ā.)
upākarotu - [..] raṇe tān dhṛtarāṣṭraputrāṃlloke yaśaḥ sphītam upākarotu // MBh, 3, 120, 19.2 (Imper. Pr. 3. sg. √upākṛ 8. Ā.)
upākarot - upākarod astrahetor bhāradvājaḥ pratāpavān // MBh, 1, 155, 51.7 (Impf. 3. sg. √upākṛ 8. Ā.)
upācakāra - ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra // SkPu, 13, 23.2 (Perf. 3. sg. √upākṛ 8. Ā.)

upākurvant - yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ / MBh, 7, 122, 24.1 (Ind. Pr. √upākṛ 8. Ā.)
upākṛta - śruteś ca vidvadbhir upākṛtāyāṃ kathāsudhāyām upasaṃprayogam // BhāgP, 3, 6, 37.2 (PPP. √upākṛ 8. Ā.)
upākartum - kaḥ śraddadhyād upākartuṃ yogamāyābalodayam // BhāgP, 3, 6, 35.2 (Inf. √upākṛ 8. Ā.)
upākṛtya - śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi / MaS, 4, 95.1 (Abs. √upākṛ 8. Ā.)


√upākram 6. P.
to attack, to fall upon
upākrāmanti - tā imā yabhituṃ pāpā upākrāmanti māṃ prabho // BhāgP, 3, 20, 26.2 (Ind. Pr. 3. pl. √upākram 6. P.)
upācakrame - mūrdhajeṣu nijagrāha kham upācakrame tataḥ // MBh, 3, 262, 40.2 (Perf. 3. sg. √upākram 6. P.)

upākrānta - yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam // MBh, 3, 156, 3.2 (PPP. √upākram 6. P.)
upākramya - sakānanānyupākramya vanānyupavanāni ca // MaPu, 154, 276.2 (Abs. √upākram 6. P.)


√upāgam 1. P.
to approach, to approach, to be subject to, to come back, to come near, to come or enter into any state or condition, to come or fall to one's share, to come towards, to occur, to return, to step near
upāgacchet - taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi / MBh, 12, 60, 10.1 (Opt. Pr. 3. sg. √upāgam 1. P.)
upāgaccham - upāgacchaṃ muhūrtāc ca tām evāryasutāgatā // Bṛhat, 10, 154.2 (Impf. 1. sg. √upāgam 1. P.)
upāgacchat - samitpāṇir upāgacchad āśramaṃ bhṛgunandanaḥ // MBh, 3, 116, 28.2 (Impf. 3. sg. √upāgam 1. P.)
upāgamam - kāladharmaṃ hṛdi nyasya tato vanam upāgamam // Rām, Utt, 69, 7.2 (them. Aor. 1. sg. √upāgam 1. P.)
upāgamat - vihāyopanataṃ rājyaṃ yathā vanamupāgamat // KāvAl, 3, 11.2 (them. Aor. 3. sg. √upāgam 1. P.)
upāgaman - prāpya tattoyavikledaṃ devalokam upāgaman // Rām, Utt, 100, 23.2 (them. Aor. 3. pl. √upāgam 1. P.)
upājagāma - upājagāma kauravyam akṣauhiṇyā viśāṃ pate // MBh, 5, 19, 21.2 (Perf. 3. sg. √upāgam 1. P.)
upājagmuḥ - upājagmur dhanaṃ gṛhya ratnāni vividhāni ca // MBh, 1, 105, 16.2 (Perf. 3. pl. √upāgam 1. P.)

upāgata - avratātaptatapasaḥ matsaṅgān mām upāgatāḥ // BhāgP, 11, 12, 7.2 (PPP. √upāgam 1. P.)
upāgamya - mūrtimanta upāgamya alaṃcakruḥ purottamam // SkPu, 13, 64.2 (Abs. √upāgam 1. P.)


√upāghrā 3. P.
to apply the lips to, to kiss, to smell at
upāghrāti - upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān / MBh, 3, 219, 50.1 (Ind. Pr. 3. sg. √upāghrā 3. P.)
upājighrat - upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā // MBh, 14, 91, 4.2 (Impf. 3. sg. √upāghrā 3. P.)
upājighran - mukhāni sma sapatnīnām upājighran punaḥ punaḥ // Rām, Su, 7, 54.2 (Impf. 3. pl. √upāghrā 3. P.)

upāghrāta - rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ // MBh, 3, 23, 43.2 (PPP. √upāghrā 3. P.)
upāghrāya - sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam / Rām, Bā, 21, 3.1 (Abs. √upāghrā 3. P.)


√upācar 1. Ā.
to approach, to attend upon, to be obedient, to come near to, to physic, to serve, to wait on
upācaret - tadahaś copavāsyainaṃ viriktavad upācaret // AHS, Sū., 8, 17.2 (Opt. Pr. 3. sg. √upācar 1. Ā.)

upācarant - [..] arthaṃ ca kāmaṃ ca dharmaṃ copācarannaraḥ / KāSū, 1, 2, 38.2 (Ind. Pr. √upācar 1. Ā.)


√upātigam 6. P.

upātijagmuḥ - upātijagmur vegena śaradaṇḍāṃ janākulām // Rām, Ay, 62, 11.2 (Perf. 3. pl. √upātigam 6. P.)


√upādā 3. Ā.
to accept, to acquire, to apply, to appropriate to one's self. take away, to assume, to begin, to carry off, to cling to, to comprise, to consider, to draw up, to employ, to esgplerate, to experience, to feel, to gain, to gather, to include, to lay hold of, to mention, to perceive, to receive, to regard, to seize, to set about, to steal, to take as help, to take in addition, to take up, to take with, to undertake, to use
upādadāmi - [..] ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃguṇavantam ityadhyavasāyaṃ karotītyarthaḥ // ĀyDī, Śār., 1, 21.2, 19.0 (Ind. Pr. 1. sg. √upādā 3. Ā.)
upādatte - kośakāro yathā hyaṃśūnupādatte vadhapradān / Ca, Śār., 1, 96.1 (Ind. Pr. 3. sg. √upādā 3. Ā.)
upādadate - [..] upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadataiti teṣāṃ parispandaḥ / STKau, 10.2, 1.8 (Ind. Pr. 3. pl. √upādā 3. Ā.)
upādadyāt - kālaprāptam upādadyānnārthaṃ rājā prasūcayet / MBh, 12, 120, 31.1 (Opt. Pr. 3. sg. √upādā 3. Ā.)
upādatsva - ato vidvann upādatsva yad atra vasu manyase // MBh, 3, 96, 5.3 (Imper. Pr. 2. sg. √upādā 3. Ā.)
upādatta - uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ / BhāgP, 1, 3, 8.1 (Impf. 3. sg. √upādā 3. Ā.)
upādade - upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitam ātapatram / KumS, 7, 41.1 (Perf. 3. sg. √upādā 3. Ā.)
upādaduḥ - ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ // BhāgP, 1, 8, 12.2 (Perf. 3. pl. √upādā 3. Ā.)
upādīyate - yo 'py upādīyate hetuḥ sarvajñāstitvasiddhaye / Bṛhat, 21, 39.1 (Ind. Pass. 3. sg. √upādā 3. Ā.)
upādīyante - [..] kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyantaiti bhāvaḥ // ĀyDī, Śār., 1, 132.2, 9.0 (Ind. Pass. 3. pl. √upādā 3. Ā.)

upādadāna - [..] upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā [..] YSBh, 2, 15.1, 29.1 (Ind. Pr. √upādā 3. Ā.)
upāttavant - yathādhvare samiddho 'gnir bhāti havyam upāttavān / MBh, 12, 311, 10.1 (PPA. √upādā 3. Ā.)
upādeya - sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti [..] TantS, 4, 43.0 (Ger. √upādā 3. Ā.)
upādātum - yatra gacchaty upādātuṃ mūlāni ca phalāni ca / Rām, Ār, 8, 17.1 (Inf. √upādā 3. Ā.)
upādāya - yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu // BhāgP, 11, 7, 32.3 (Abs. √upādā 3. Ā.)


√upādiś 6. P.
to advise, to command, to declare, to indicate, to inform, to point out, to prescribe, to show
upādiśa - kathaṃ nārāyaṇo'smākaṃ bhartā syād ityupādiśa // MaPu, 70, 21.3 (Imper. Pr. 2. sg. √upādiś 6. P.)


√upādham 1. P.
to blow into
upādhmāya - tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam / MBh, 7, 63, 10.1 (Abs. √upādham 1. P.)


√upādhā 3. Ā.
to hold back, to keep, to lay hold of, to place upon, to put on, to seduce, to seize, to take up
upādadhāti - kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ [..] ĀK, 1, 16, 33.1 (Ind. Pr. 3. sg. √upādhā 3. Ā.)
upādadhyāt - [..] patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat [..] Ca, Sū., 10, 5.1 (Opt. Pr. 3. sg. √upādhā 3. Ā.)
upādhatta - salile svakhurākrānta upādhattāvitāvanim // BhāgP, 3, 13, 47.3 (Impf. 3. sg. √upādhā 3. Ā.)

upāhita - [..] etāni teṣu mukhyaphalāni teṣu teṣu upāhitasyamantrasya tattadrūpadhāritvāt // TantS, 12, 6.0 (PPP. √upādhā 3. Ā.)


√upādhāv 1. Ā.
to run towards
upādhāveran - [..] brahmāṇaṃ yajñaviriṣṭo vā yajñaviriṣṭino vety upādhāveran namas te astu bhagavan yajñasya [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Opt. Pr. 3. pl. √upādhāv 1. Ā.)


√upānī 1. P.
to carry off, to convey or bring or lead near, to draw near, to imitate, to introduce to, to lead away or off, to lead near
upānayanti - upānayanti paṇyāni upadhābhir avañcitāḥ // MBh, 2, 5, 104.2 (Ind. Pr. 3. pl. √upānī 1. P.)
upānayeyam - upānayeyaṃ turagaṃ śokaṃ kapilavāstunaḥ // BCar, 6, 30.2 (Opt. Pr. 1. sg. √upānī 1. P.)
upānayet - upānayet gā gopāya pratyahaṃ rajanīkṣaye / NāS, 2, 6, 12.1 (Opt. Pr. 3. sg. √upānī 1. P.)
upānaya - āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune // MBh, 14, 9, 11.3 (Imper. Pr. 2. sg. √upānī 1. P.)
upānināya - balasattvajavānvayopapannaṃ sa varāśvaṃ tamupānināya bhartre // BCar, 5, 72.2 (Perf. 3. sg. √upānī 1. P.)

upānīta - mṛṣṭam annam upānītam aśnāti na hi taṃ vinā // Rām, Bā, 17, 17.3 (PPP. √upānī 1. P.)
upānīya - sāyaṃ prātar upānīya bhaikṣyaṃ tasmai nivedayet / BhāgP, 11, 17, 28.1 (Abs. √upānī 1. P.)


√upānvāruh 1. P.
to mount after and by the side of another one
upānvārohatu - upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ // MBh, 5, 138, 19.2 (Imper. Pr. 3. sg. √upānvāruh 1. P.)


√upāyanīkṛ 8. P.
to present as a gift
upāyanīkṛtya - [..] kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā [..] DKCar, Pūrvapīṭhikā, 2, 15.1 (Abs. √upāyanīkṛ 8. P.)


√upāyā 2. P.
to approach, to come into any state or condition, to come near or towards, to undergo
upāyāti - pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam / MBh, 3, 19, 22.1 (Ind. Pr. 3. sg. √upāyā 2. P.)
upāyāmaḥ - [..] somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti kim artham iti [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 13.0 (Ind. Pr. 1. pl. √upāyā 2. P.)
upāyānti - na nivṛttimupāyānti vinā pañcākṣarīṃ kvacit // LiPu, 1, 24, 136.2 (Ind. Pr. 3. pl. √upāyā 2. P.)
upāyāyāt - ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt // MBh, 4, 36, 32.2 (Opt. Pr. 3. sg. √upāyā 2. P.)
upāyāt - upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam // MBh, 14, 65, 1.3 (Impf. 3. sg. √upāyā 2. P.)
upāyāsyati - upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā / MBh, 3, 284, 11.1 (Fut. 3. sg. √upāyā 2. P.)
upāyayau - pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau / Rām, Ay, 4, 4.1 (Perf. 3. sg. √upāyā 2. P.)
upāyayuḥ - praviśya nagaraṃ sarve rājamārgam upāyayuḥ / MBh, 1, 128, 4.9 (Perf. 3. pl. √upāyā 2. P.)

upāyānt - puṣkarepsum upāyāntam anyonyam abhicukruśuḥ // MBh, 3, 151, 12.2 (Ind. Pr. √upāyā 2. P.)
upāyāta - athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ / BhāgP, 3, 21, 48.1 (PPP. √upāyā 2. P.)


√upāram 1. P.
to cease, to leave off, to rest
upārameta - upārameta virajaṃ mano mayy arpya sarvage // BhāgP, 11, 11, 20.2 (Opt. Pr. 3. sg. √upāram 1. P.)
upāramasva - upāramasva yuddhāya droṇād bharatasattama / MBh, 7, 137, 45.1 (Imper. Pr. 2. sg. √upāram 1. P.)
upāramadhvam - upāramadhvaṃ saṃgrāmād vairāṇyutsṛjya pārthivāḥ // MBh, 6, 115, 50.3 (Imper. Pr. 2. pl. √upāram 1. P.)
upārarāma - [..] cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma // KumS, 3, 58.2 (Perf. 3. sg. √upāram 1. P.)

upārata - purāpavāritā dvāri viśantī mayy upārate // BhāgP, 3, 16, 30.2 (PPP. √upāram 1. P.)
upāramitum - tasmād evaṃgate 'dya tvam upāramitum arhasi // MBh, 1, 98, 10.2 (Inf. √upāram 1. P.)
upāramya - upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ // MBh, 1, 169, 24.2 (Abs. √upāram 1. P.)


√upārādh 5. P.
to serve, to wait upon
upārādhya - dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet // MaS, 10, 121.2 (Abs. √upārādh 5. P.)


√upāruh 1. P.
to arrive at, to ascend or go up to, to mount, to reach
upāroha - asmād duḥkhād upāroha mama pṛṣṭham anindite // Rām, Su, 35, 21.2 (Imper. Pr. 2. sg. √upāruh 1. P.)
upārohat - upārohad anādṛtya tasya vīryaṃ mahātmanaḥ // MBh, 7, 114, 38.2 (Impf. 3. sg. √upāruh 1. P.)

upārūḍha - śabdanyāyānupārūḍhaḥ kathaṃcit svābhisaṃdhinā // KāvAl, 1, 38.2 (PPP. √upāruh 1. P.)
upāroḍhum - dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā / MBh, 1, 114, 11.18 (Inf. √upāruh 1. P.)
upāruhya - tataḥ sthalam upāruhya parvatasyāvidūrataḥ / Rām, Ār, 12, 22.1 (Abs. √upāruh 1. P.)


√upāropay 10. Ā.
to make someone mount
upāropya - upāropya rathe karṇaṃ niryāto madhusūdanaḥ // MBh, 5, 138, 1.3 (Abs. √upāropay 10. Ā.)


√upārjay 10. P.
to convey near, to gain, to procure
upārjayati - sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ [..] TAkh, 2, 223.1 (Ind. Pr. 3. sg. √upārjay 10. P.)
upārjayet - anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet / ViSmṛ, 18, 42.1 (Opt. Pr. 3. sg. √upārjay 10. P.)
upārjayat - kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat // MBh, 3, 246, 5.2 (Impf. 3. sg. √upārjay 10. P.)
upārjyate - śarīrapakṣapātena vṛthā duḥkham upārjyate / BoCA, 8, 180.1 (Ind. Pass. 3. sg. √upārjay 10. P.)

upārjita - kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā / RājNi, Gr., 18.1 (PPP. √upārjay 10. P.)
upārjanīya - sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra // MBh, 5, 71, 36.3 (Ger. √upārjay 10. P.)
upārjya - [..] vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjyapunaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ // TAkh, 2, 245.1 (Abs. √upārjay 10. P.)


√upālakṣ 1. Ā.
to behold, to descry
upālakṣya - upālakṣya nimittāni so 'śubhāni muhur muhuḥ / Rām, Ār, 58, 2.1 (Abs. √upālakṣ 1. Ā.)


√upālabh 1. Ā.
to censure, to kill, to lay hold of, to reproach, to revile, to scold, to seize, to slaughter, to touch
upālabheta - sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta / KāSū, 4, 1, 20.1 (Opt. Pr. 3. sg. √upālabh 1. Ā.)
upālabhe - apārayantyā duḥkhāni na rājānam upālabhe // MBh, 4, 20, 14.3 (Impf. 1. sg. √upālabh 1. Ā.)

upālabhamāna - tathopālabhamānāṃ ca doṣaistām eva yojayet // KāSū, 4, 2, 66.2 (Ind. Pr. √upālabh 1. Ā.)
upālabdha - upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopād udarasthaṃ śaśāpa / MBh, 3, 132, 9.1 (PPP. √upālabh 1. Ā.)
upālabdhavant - upālabdhavatī nātham ṛṣiputrasya vallabhā // Bṛhat, 12, 45.2 (PPA. √upālabh 1. Ā.)
upālabhya - evaṃ snuṣāmupālabhya muniṃ cārundhatī sthitā / LiPu, 1, 64, 33.2 (Abs. √upālabh 1. Ā.)


√upāvartay 10. P.
to bring back, to cause to desist from, to cause to get breath, to cause to turn or go towards, to divert, to draw back, to lead near or back
upāvartayet - [..] punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato [..] Su, Cik., 6, 4.1 (Opt. Pr. 3. sg. √upāvartay 10. P.)
upāvartaya - sugūḍhameva sambhūya pauravṛddhais tad upāvartaya // DKCar, 2, 2, 375.1 (Imper. Pr. 2. sg. √upāvartay 10. P.)
upāvartayat - upāvartayad avyagrastān aśvān puṣkarekṣaṇaḥ / MBh, 7, 75, 13.1 (Impf. 3. sg. √upāvartay 10. P.)

upāvartayitum - bharataṃ mātulakulād upāvartayituṃ narāḥ // Rām, Ay, 16, 39.2 (Inf. √upāvartay 10. P.)
upāvartya - upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ // MBh, 3, 224, 17.2 (Abs. √upāvartay 10. P.)


√upāvas 1. Ā.
to fast
upāvaset - caturdaśīṃ pratipadaṃ pūrvamiśrām upāvaset / GarPu, 1, 123, 14.1 (Opt. Pr. 3. sg. √upāvas 1. Ā.)


√upāvasthā 1. Ā.

upāvatasthe - [..] pārīkṣito mṛgayāṃ cariṣyan haṃsābhyām aśikṣann upāvatastha iti tāv ūcatur janamejayaṃ pārīkṣitam [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 5.1 (Perf. 3. sg. √upāvasthā 1. Ā.)


√upāviś 6. P.
to enter
upāviśet - udaṅmukho dakṣiṇato yajamāna upāviśet / MaPu, 58, 29.1 (Opt. Pr. 3. sg. √upāviś 6. P.)
upāviśantu - upāviśantu te sarve ye kecana samāgatāḥ / SkPu (Rkh), Revākhaṇḍa, 49, 3.2 (Imper. Pr. 3. pl. √upāviś 6. P.)
upāviśat - sarasvatīm upaspṛśya vṛkṣamūlam upāviśat // BhāgP, 3, 4, 3.2 (Impf. 3. sg. √upāviś 6. P.)

upāviśant - āpaḥ pūtāḥ sakṛtprāśya tūṣṇīṃ hutvā hyupāviśan / LiPu, 1, 88, 82.1 (Ind. Pr. √upāviś 6. P.)
upāviśya - raṅgabhūmāvupāviśya kārayāmāsa tāṇḍavam / SkPu (Rkh), Revākhaṇḍa, 46, 30.1 (Abs. √upāviś 6. P.)


√upāvṛt 1. Ā.
to apply one's self to, to approach, to approach for protection, to come back, to fall to one's share, to go towards, to return, to stand by the side of, to turn towards
upāvartate - [..] ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate // YSBh, 2, 39.1, 2.1 (Ind. Pr. 3. sg. √upāvṛt 1. Ā.)
upāvartāmahe - upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // Rām, Ay, 47, 4.2 (Ind. Pr. 1. pl. √upāvṛt 1. Ā.)
upāvartante - [..] bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe [..] Su, Śār., 10, 57.2 (Ind. Pr. 3. pl. √upāvṛt 1. Ā.)
upāvartata - upaplavo mahān asmān upāvartata keśava / MBh, 3, 194, 25.1 (Impf. 3. sg. √upāvṛt 1. Ā.)
upāvartanta - abhyanujñāya kaunteyam upāvartanta bhārata // MBh, 1, 207, 10.2 (Impf. 3. pl. √upāvṛt 1. Ā.)

upāvṛtta - upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt / Rām, Ay, 49, 7.1 (PPP. √upāvṛt 1. Ā.)
upāvartitum - tau hatvā tāṃ ca durvṛttām upāvartitum arhatha / Rām, Ār, 18, 19.1 (Inf. √upāvṛt 1. Ā.)
upāvṛtya - upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām / Rām, Ay, 17, 18.1 (Abs. √upāvṛt 1. Ā.)


√upāś 9. P.
to eat, to enjoy, to taste
upāśnāti - svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ // MBh, 3, 181, 5.2 (Ind. Pr. 3. sg. √upāś 9. P.)
upāśnīyām - svargalokam upāśnīyāṃ tapas taptvā hy anuttamam / Rām, Bā, 61, 6.1 (Opt. Pr. 1. sg. √upāś 9. P.)


√upāś 5. Ā.
to meet with, to obtain, to reach
upāśnute - na hy anadhyātmavit kaścit kriyāphalam upāśnute // MaS, 6, 82.2 (Ind. Pr. 3. sg. √upāś 5. Ā.)
upāśnuyāt - yāni grāmīṇabhojyāni grāmikastānyupāśnuyāt / MBh, 12, 88, 6.1 (Opt. Pr. 3. sg. √upāś 5. Ā.)


√upāśri 1. Ā.
to abandon one's self to, to give one's self up to, to go or betake one's self towards, to lean against, to rest on, to seek shelter from, to take refuge or have recourse to
upāśrayāmi - acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi // MPāNi, 4, 1.2 (Ind. Pr. 1. sg. √upāśri 1. Ā.)
upāśrayante - parasparaṃ kecid upāśrayante parasparaṃ kecid atibruvante / Rām, Su, 59, 15.1 (Ind. Pr. 3. pl. √upāśri 1. Ā.)
upāśrayet - dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet // KūPu, 2, 28, 4.2 (Opt. Pr. 3. sg. √upāśri 1. Ā.)
upāśrayam - ramaṇīyasarastīratarucchāyām upāśrayam // Bṛhat, 8, 50.2 (Impf. 1. sg. √upāśri 1. Ā.)
upāśrayan - taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan // MBh, 12, 29, 67.2 (Impf. 3. pl. √upāśri 1. Ā.)

upāśrita - upāśritaḥ kañjam u lokatattvaṃ nātmānam addhāvidad ādidevaḥ // BhāgP, 3, 8, 17.2 (PPP. √upāśri 1. Ā.)
upāśrayitum - sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam // KūPu, 1, 4, 51.2 (Inf. √upāśri 1. Ā.)
upāśritya - evaṃ dvāram upāśritya tiṣṭhanti daśanāḍikāḥ // GorŚ, 1, 31.2 (Abs. √upāśri 1. Ā.)


√upāśliṣ 4. P.
to embrace
upāśliṣṭa - ekam antam upāśliṣṭā nāgarājño mahāsurāḥ / MBh, 1, 16, 13.1 (PPP. √upāśliṣ 4. P.)


√upās 4. P.
to approach, to approach respectfully, to employ, to enter into any state, to make subservient, to obtain, to occupy a place, to partake of, to pay attention to, to perform, to regard as, to remain in any action or situation, to remain in expectation, to reside, to serve, to sit by the side of, to use, to wait for, to worship
upāse - ahaṃ putrasahāyā tvām upāse gatacetanam / Rām, Ki, 23, 26.1 (Ind. Pr. 1. sg. √upās 4. P.)
upāsse - tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam // MBh, 3, 123, 8.2 (Ind. Pr. 2. sg. √upās 4. P.)
upāste - na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām / MaS, 2, 103.1 (Ind. Pr. 3. sg. √upās 4. P.)
upāsāte - kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte / MaPu, 141, 10.1 (Ind. Pr. 3. du. √upās 4. P.)
upāsmahe - nāvamanyasva dharmeṇa svayaṃvaram upāsmahe // Rām, Bā, 31, 18.2 (Ind. Pr. 1. pl. √upās 4. P.)
upāsate - [..] āveśya mano ye māṃ nityayuktā upāsate // ŚiSūV, 3, 44.1, 12.0 (Ind. Pr. 3. pl. √upās 4. P.)
upāsīta - śucau deśe japañjapyam upāsīta yathāvidhi // MaS, 2, 222.2 (Opt. Pr. 3. sg. √upās 4. P.)
upāsīran - [..] upāsīraṃs taṃ yad dakṣiṇato viśvedevā upāsīraṃs tat sadasyo 'bhavat tat sadasyasya [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 19.0 (Opt. Pr. 3. pl. √upās 4. P.)
upāssva - saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ // MBh, 1, 43, 19.2 (Imper. Pr. 2. sg. √upās 4. P.)
upāstām - sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram // MBh, 2, 10, 22.33 (Imper. Pr. 3. sg. √upās 4. P.)
upāsata - asmiñ śavaṃ parityajya pretakāryāṇyupāsata // MBh, 12, 149, 92.2 (Imper. Pr. 2. pl. √upās 4. P.)
upāsatām - agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām / Bṛhat, 17, 163.1 (Imper. Pr. 3. pl. √upās 4. P.)
upāsta - [..] etāṃ vedānāṃ mātaraṃ sāvitrīsampadam upaniṣadam upāstaiti brāhmaṇam // GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 38.0 (Impf. 3. sg. √upās 4. P.)
upāsatām - asgplānopamāśabdau sudūre tāv upāsatām / Bṛhat, 10, 108.1 (Impf. 3. du. √upās 4. P.)
upāsata - kṛtvā vasumatīṃ rāma saṃvatsaram upāsata // Rām, Bā, 42, 1.2 (Impf. 3. pl. √upās 4. P.)
upāsiṣye - iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān / MBh, 3, 238, 10.2 (Fut. 1. sg. √upās 4. P.)
upāsiṣṭhāḥ - maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru / MBh, 1, 122, 6.1 (athem. is-Aor. 2. sg. √upās 4. P.)
upāsiṣṭa - upāsiṣṭa puraḥsaṃdhyām ā divākaradarśanāt // Bṛhat, 2, 21.2 (athem. is-Aor. 3. sg. √upās 4. P.)
upāse - so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim / Rām, Utt, 94, 8.1 (Perf. 3. sg. √upās 4. P.)
upāsire - tataste sarva evainaṃ putrāḥ samyag upāsire / MBh, 1, 224, 32.2 (Perf. 3. pl. √upās 4. P.)
upāsāṃcakre - vatsarān subahūn yāvad upāsāṃcakra īśvaram / SkPu (Rkh), Revākhaṇḍa, 83, 22.1 (periphr. Perf. 3. sg. √upās 4. P.)
upāsāṃcakrire - upāsāṃcakrire sarve taṃ devā iva vāsavam // Rām, Ay, 3, 9.2 (periphr. Perf. 3. pl. √upās 4. P.)
upāsyate - tato bhāgīkṛto devair vajrabhāga upāsyate / MBh, 1, 158, 48.1 (Ind. Pass. 3. sg. √upās 4. P.)
upāsyatām - tad alaṃ paritāpena prāptakālam upāsyatām // Rām, Ki, 24, 11.2 (Imper. Pass. 3. sg. √upās 4. P.)

upāsant - tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ / Rām, Bā, 62, 15.1 (Ind. Pr. √upās 4. P.)
upāsīna - aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā // MaS, 5, 93.2 (PPP. √upās 4. P.)
upāsya - punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity [..] TantS, 12, 8.0 (Ger. √upās 4. P.)
upāsitum - kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam // RRS, 1, 46.2 (Inf. √upās 4. P.)
upāsya - saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt / MaS, 7, 223.1 (Abs. √upās 4. P.)
upāsyamāna - [..] ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam // AHS, Sū., 18, 60.2 (Ind. Pass. √upās 4. P.)


√upās 4. P.
to throw off, to throw or cast down upon, to throw under
upāsyatha - tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha / MaPu, 47, 79.1 (Ind. Pr. 2. pl. √upās 4. P.)
upāsyatu - upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām / Rām, Ay, 41, 11.1 (Imper. Pr. 3. sg. √upās 4. P.)

upāsyant - rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale / MBh, 3, 265, 2.1 (Ind. Pr. √upās 4. P.)
upāsya - upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ / Rām, Ay, 57, 11.1 (Abs. √upās 4. P.)


√upās 2. P.
to be near to or together with
upāsmi - vāsārthinaṃ mahāprājña balavantam upāsmi ha // MBh, 12, 349, 14.2 (Ind. Pr. 1. sg. √upās 2. P.)


√upāsad 1. P.
to approach, to sit down upon, to walk along
upāseduḥ - pitāmaham upāseduḥ parvate gandhamādane // MBh, 6, 61, 37.2 (Perf. 3. pl. √upāsad 1. P.)

upāsanna - antakāle hyupāsannāstapasā dagdhakilbiṣāḥ // MBh, 12, 210, 25.2 (PPP. √upāsad 1. P.)


√upāstṛ 9. P.
to spread over
upāstīrṇa - [..] cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā [..] DKCar, 2, 1, 8.1 (PPP. √upāstṛ 9. P.)


√upāsthā 1. Ā.
to approach, to approach, to betake one's self to, to devote one's self to, to set about
upātiṣṭhethāḥ - ito gatvā saṃjaya kṣipram eva upātiṣṭhethā brāhmaṇān ye tadarhāḥ / MBh, 5, 30, 7.1 (Opt. Pr. 2. sg. √upāsthā 1. Ā.)
upātiṣṭha - naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi / MBh, 1, 122, 9.6 (Imper. Pr. 2. sg. √upāsthā 1. Ā.)
upātiṣṭhat - [..] indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat taṃ devā abruvann etat tad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 19.0 (Impf. 3. sg. √upāsthā 1. Ā.)

upātiṣṭhant - [..] iti sa ṛgvedo bhūtvā purastāt parītyopātiṣṭhantaṃ devā abruvann anyat tad rūpaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 19.0 (Ind. Pr. √upāsthā 1. Ā.)
upāsthāya - vīrāsanam upāsthāya yogī dhyānaparo 'bhavat / MBh, 1, 57, 68.3 (Abs. √upāsthā 1. Ā.)


√upāspṛś 6. Ā.
to touch
upāspṛśant - ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ / MBh, 12, 329, 42.1 (Ind. Pr. √upāspṛś 6. Ā.)


√upāhan 2. P.
to beat upon
upājaghāna - [..] pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair vaikartanaḥ śīghram upājaghāna / MBh, 4, 49, 20.1 (Perf. 3. sg. √upāhan 2. P.)


√upāhṛ 1. P.
to accomplish, to bring near for, to bring near to, to bring near to one's self, to draw away, to give, to make subject, to offer, to prepare, to propitiate, to reach over, to separate, to subdue, to take away, to take before one's self, to take to task, to undertake
upāharati - [..] so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharatina caivam upabhuñjāno virajyate // MṛgṬī, Vidyāpāda, 10, 12.2, 1.0 (Ind. Pr. 3. sg. √upāhṛ 1. P.)
upāharanti - rūḍhiś ceyam bālabāliśāṅganaṃ sthitā yad ghaṭotpattyarthino na mṛtpiṇḍavyatiriktam upādānaṃ kulālasyopāharantīti // MṛgṬī, Vidyāpāda, 9, 19.2, 4.0 (Ind. Pr. 3. pl. √upāhṛ 1. P.)
upāharet - itthaṃ saṃskṛtakoṣṭhasya rasāyanam upāharet / AHS, Utt., 39, 14.1 (Opt. Pr. 3. sg. √upāhṛ 1. P.)
upāhara - yadi te 'haṃ priyā pārtha bahūnīmānyupāhara / MBh, 3, 146, 11.1 (Imper. Pr. 2. sg. √upāhṛ 1. P.)
upāharan - āsanaṃ merusaṃkāśaṃ manoharam upāharan // LiPu, 1, 44, 19.2 (Impf. 3. pl. √upāhṛ 1. P.)
upājahruḥ - upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci // MBh, 3, 145, 33.2 (Perf. 3. pl. √upāhṛ 1. P.)

upāhṛta - vāṇyānurāgakalayātmajavad gṛṇantaḥ saṃbodhayanty aham ivāham upāhṛtas taiḥ // BhāgP, 3, 16, 11.2 (PPP. √upāhṛ 1. P.)
upāhṛtya - brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ / MBh, 1, 205, 22.1 (Abs. √upāhṛ 1. P.)


√upāhvā 4. Ā.
to call near, to challenge, to invite, to summon
upāhvaye - [..] bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye / MBh, 12, 147, 17.1 (Ind. Pr. 1. sg. √upāhvā 4. Ā.)
upāhvayāmaḥ - yajñenopāhvayāmas tau tato jeṣyāmahe 'surān / MaPu, 47, 228.1 (Ind. Pr. 1. pl. √upāhvā 4. Ā.)

upāhūyamāna - mām upāhūyamānaiva sā prasāritapāṇikā / Bṛhat, 18, 336.1 (Ind. Pass. √upāhvā 4. Ā.)


√upe 2. Ā.
to acknowledge, to admit, to approach, to approach, to approach a teacher, to approach sexually, to arrive at, to be present, to become a pupil, to befall, to betake one's self to, to come near to, to comprehend, to devote one's self to, to enter into any state, to fall into, to fall to one's share, to go or come or step near, to happen, to implore, to incur, to join, to make one's appearance, to meet with, to obtain, to occur, to perform, to reach, to regard as, to set about, to suffer, to turn towards, to undergo, to undergo, to understand, to undertake
upaimi - parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā // BoCA, 2, 8.2 (Ind. Pr. 1. sg. √upe 2. Ā.)
upaiti - bhagnānāṃ na punarbhāvaḥ kṛtaṃ nānyamupaiti ca // Ca, Śār., 1, 50.2 (Ind. Pr. 3. sg. √upe 2. Ā.)
upetaḥ - [..] apaśirasā ha vā asya yajñam upeto bhavati tasmān mantravantam eva brahmaudanam [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 16.7 (Ind. Pr. 3. du. √upe 2. Ā.)
upayanti - [..] saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayantyanenatvevopeyāt // ŚpBr, 1, 1, 1, 3.2 (Ind. Pr. 3. pl. √upe 2. Ā.)
upeyām - rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam / MBh, 1, 97, 13.3 (Opt. Pr. 1. sg. √upe 2. Ā.)
upeyāt - [..] bhavati tasmān mantravantam eva brahmaudanam upeyānnāmantravantam iti brāhmaṇam // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 16.7 (Opt. Pr. 3. sg. √upe 2. Ā.)
upeyātām - tathā coktaṃ yadā nāryāv upeyātāṃ vṛṣasyantyau kathaṃcana / NiSaṃ, Sū., 14, 15.3, 6.1 (Opt. Pr. 3. du. √upe 2. Ā.)
upeyuḥ - dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / RCūM, 5, 117.1 (Opt. Pr. 3. pl. √upe 2. Ā.)
upāyāni - [..] vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānītitasmādvā apa upaspṛśati // ŚpBr, 1, 1, 1, 1.2 (Imper. Pr. 1. sg. √upe 2. Ā.)
upehi - prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam / BCar, 1, 57.1 (Imper. Pr. 2. sg. √upe 2. Ā.)
upaitu - ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ // AmŚ, 1, 60.2 (Imper. Pr. 3. sg. √upe 2. Ā.)
upāyam - aham upāyaṃ tadvadhāya kathayāmi // TAkh, 1, 568.1 (Impf. 1. sg. √upe 2. Ā.)
upeṣyāmi - [..] aprākṣīn na taṃ vyavocaṃ tam upeṣyāmiśāntiṃ kariṣyāmīti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.2 (Fut. 1. sg. √upe 2. Ā.)
upaiṣyasi - saṃnyāsayogayuktātmā vimukto mām upaiṣyasi // MBh, 6, 31, 28.2 (Fut. 2. sg. √upe 2. Ā.)
upaiṣyati - [..] anyo vittavān ko 'pi mām upaiṣyatibhūridaḥ // BhāgP, 11, 8, 25.2 (Fut. 3. sg. √upe 2. Ā.)
upaiṣyataḥ - [..] api ca kṣipraṃ mama mūlam upaiṣyataḥ // Rām, Ay, 58, 41.2 (Fut. 3. du. √upe 2. Ā.)
upaiṣyatha - gadayā bhīmasenena hatāḥ śamam upaiṣyatha // MBh, 5, 57, 27.2 (Fut. 2. pl. √upe 2. Ā.)
upeṣyanti - dhruvaṃ prāyam upeṣyanti kālasya vyativartane // Rām, Su, 10, 8.2 (Fut. 3. pl. √upe 2. Ā.)
upeyāya - [..] ity eva bhavantam iti taṃ hopeyāya taṃ hopetya papraccha kiṃ svid [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.4 (Perf. 3. sg. √upe 2. Ā.)
upeyatuḥ - kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ // MBh, 3, 59, 4.2 (Perf. 3. du. √upe 2. Ā.)
upeyima - [..] samayāyopari vrajet yadīdam ṛtukāmyāghaṃ ripram upeyimaandhaḥ śloṇa iva hīyatām / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.6 (Perf. 1. pl. √upe 2. Ā.)

upayant - sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ // MaS, 6, 22.2 (Ind. Pr. √upe 2. Ā.)
upaiṣyant - vratamupaiṣyan / ŚpBr, 1, 1, 1, 1.1 (Fut. √upe 2. Ā.)
upeyivas - namo vijñānavīryāya māyayedam upeyuṣe / BhāgP, 3, 15, 5.1 (Perf. √upe 2. Ā.)
upeta - viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam // SaAHS, Sū., 16, 1.4, 2.0 (PPP. √upe 2. Ā.)
upeya - kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān [..] PABh, 1, 1, 29.1 (Ger. √upe 2. Ā.)
upaitum - tathāvidhe tvaṃ śayane mām upaitum ihārhasi // MBh, 3, 95, 17.2 (Inf. √upe 2. Ā.)
upetya - [..] bhavantam iti taṃ hopeyāya taṃ hopetya papraccha kiṃ svid āhur bhoḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.4 (Abs. √upe 2. Ā.)


√upekṣ 1. P.
to abandon, to allow, to connive at, to disregard, to expect, to grant a respite to, to look at or on, to neglect, to notice, to overlook, to perceive, to regard, to wait on patiently
upekṣe - upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam // Rām, Yu, 106, 14.2 (Ind. Pr. 1. sg. √upekṣ 1. P.)
upekṣase - nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase // Rām, Ār, 58, 24.2 (Ind. Pr. 2. sg. √upekṣ 1. P.)
upekṣate - śophaṃ na pakvamiti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyam [..] Su, Nid., 10, 9.1 (Ind. Pr. 3. sg. √upekṣ 1. P.)
upekṣataḥ - surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ // Rām, Su, 36, 40.2 (Ind. Pr. 3. du. √upekṣ 1. P.)
upekṣante - na hy ādeśam upekṣante tvādṛśā mādṛśām iti // Bṛhat, 11, 21.2 (Ind. Pr. 3. pl. √upekṣ 1. P.)
upekṣeyam - na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā // Rām, Yu, 10, 17.2 (Opt. Pr. 1. sg. √upekṣ 1. P.)
upekṣeta - [..] jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣetaatra ca abhiṣekavibhavena devapūjādikam // TantS, 18, 2.0 (Opt. Pr. 3. sg. √upekṣ 1. P.)
upekṣeran - adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ / KātSm, 1, 74.1 (Opt. Pr. 3. pl. √upekṣ 1. P.)
upekṣasva - nopekṣasva mahābāho paśyamānaḥ kulakṣayam / MBh, 5, 146, 23.1 (Imper. Pr. 2. sg. √upekṣ 1. P.)
upekṣadhvam - ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat / MBh, 3, 13, 113.1 (Imper. Pr. 2. pl. √upekṣ 1. P.)
upaikṣata - vadhāt prapannārtijihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām // BhāgP, 3, 1, 43.2 (Impf. 3. sg. √upekṣ 1. P.)
upekṣanta - yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm // MBh, 5, 29, 31.2 (Impf. 3. pl. √upekṣ 1. P.)
upekṣyate - buddhyā hi kārye 'haṃkāre janayitavye prakṛtyāpūropekṣyate / STKau, 10.2, 1.25 (Ind. Pass. 3. sg. √upekṣ 1. P.)
upekṣyeta - ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā // AHS, Śār., 2, 62.2 (Opt. P. Pass. 3. sg. √upekṣ 1. P.)
upekṣīḥ - rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ // MBh, 5, 31, 6.2 (Proh. 2. sg. √upekṣ 1. P.)

upekṣamāṇa - upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam // MBh, 1, 171, 14.2 (Ind. Pr. √upekṣ 1. P.)
upekṣita - nindanti tāmasaṃ tat tad rājasaṃ tadupekṣitam // BhāgP, 11, 13, 5.2 (PPP. √upekṣ 1. P.)
upekṣaṇīya - tathāpy upekṣaṇīyaṃ te na me tad api [..] Rām, Ay, 20, 10.2 (Ger. √upekṣ 1. P.)
upekṣitum - manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // Rām, Ay, 19, 5.2 (Inf. √upekṣ 1. P.)
upekṣya - gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // RAdhy, 1, 6.2 (Abs. √upekṣ 1. P.)
upekṣyamāṇa - upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet // MBh, 3, 9, 8.2 (Ind. Pass. √upekṣ 1. P.)


√upotthā 1. P.
to advance to meet, to approach, to rise or set out towards, to stand up or rise towards
upotthāya - [..] svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāyasamāsiñcatu ityetayā trir upatiṣṭheta // GauDh, 3, 7, 5.1 (Abs. √upotthā 1. P.)


√upode 2. P.

upodeyuḥ - [..] vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti kim artham [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 13.0 (Opt. Pr. 3. pl. √upode 2. P.)


√upodgrah 9. Ā.
to bring near after, to know, to perceive
upodgṛhṇant - tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti / ChāUp, 4, 2, 5.1 (Ind. Pr. √upodgrah 9. Ā.)


√upopaviś 6. Ā.
to sit down near to, to sit down or take a seat by the side of
upopaviveśa - tatrodgātṝn āstāve stoṣyamāṇān upopaviveśa / ChāUp, 1, 10, 8.1 (Perf. 3. sg. √upopaviś 6. Ā.)
upopaviviśuḥ - upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ // MBh, 3, 158, 36.2 (Perf. 3. pl. √upopaviś 6. Ā.)

upopaviṣṭa - upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ // Rām, Bā, 4, 23.2 (PPP. √upopaviś 6. Ā.)
upopaveṣṭum - vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī // Rām, Ki, 20, 25.2 (Inf. √upopaviś 6. Ā.)
upopaviśya - upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram // Rām, Ay, 37, 28.2 (Abs. √upopaviś 6. Ā.)


√upoṣay 10. P.
to fast
upoṣayet - ekādaśīm upoṣyātha dvādaśīm apy upoṣayet / KAM, 1, 161.1 (Opt. Pr. 3. sg. √upoṣay 10. P.)


√urarīkṛ 8. P.
to accept, to admit, to adopt, to allow, to assent, to assume, to extend, to make wide, to receive
urarīkriyate - [..] asadrūpeva sā vīryasaṃjñā na vivakṣyate norarīkriyate // SaAHS, Sū., 9, 16.2, 8.0 (Ind. Pass. 3. sg. √urarīkṛ 8. P.)

urarīkṛtya - [..] tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad [..] YSBh, 2, 18.1, 7.1 (Abs. √urarīkṛ 8. P.)


√ullaṅghay 10. P.
to escape, to exceed, to leap over, to offend, to overstep, to pass, to pass over, to pass over or beyond, to spurn, to transgress, to transgress, to trespass, to violate
ullaṅghayāmi - vākyam ullaṅghayāmīti dhiṅ mām atyantamohitam // BoCA, 2, 57.2 (Ind. Pr. 1. sg. √ullaṅghay 10. P.)
ullaṅghayet - sthalānyullaṅghayen nārīḥ śaktitaḥ pariśīlayet / AHS, Cikitsitasthāna, 21, 54.1 (Opt. Pr. 3. sg. √ullaṅghay 10. P.)

ullaṅghayant - dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet // MBh, 1, 80, 15.3 (Ind. Pr. √ullaṅghay 10. P.)
ullaṅghita - [..] muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau [..] SpKāNi, 1, 25.2, 1.0 (PPP. √ullaṅghay 10. P.)
ullaṅghya - [..] utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghyavartate // SaAHS, Sū., 9, 18.1, 4.0 (Abs. √ullaṅghay 10. P.)


√ullap 4. P.
ullapant - ullapantyā samāśvāsaṃ balavān iva durbalam // MBh, 5, 134, 6.2 (Ind. Pr. √ullap 4. P.)


√ullambay 10. P.
to hang, to hang up
udalambayat - udalambayad ātmānaṃ satvarā nāgadantake // Bṛhat, 10, 207.2 (Impf. 3. sg. √ullambay 10. P.)


√ullas 1. P.
to appear, to be brilliant, to be wanton or joyful, to beam, to become visible or perceptible, to come forth, to dance, to jump, to play, to radiate, to resound, to shake, to shine forth, to sport, to tremble
ullasati - adhiśayya pāramārthikaḥ bhāvaprasaraṃ prakāśam ullasati yā // TantS, Viṃśam āhnikam, 12.0 (Ind. Pr. 3. sg. √ullas 1. P.)
ullalāsa - ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ / MBh, 1, 192, 17.7 (Perf. 3. sg. √ullas 1. P.)

ullasant - [..] tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate [..] VNSūV, 7.1, 6.0 (Ind. Pr. √ullas 1. P.)
ullasita - anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ // VNSūV, 13.1, 4.0 (PPP. √ullas 1. P.)


√ullāsay 10. P.
to cause to come forth, to cause to shine
ullāsayant - [..] priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena [..] DKCar, 2, 1, 8.1 (Ind. Pr. √ullāsay 10. P.)
ullāsita - yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā / RājNi, Prabh, 158.1 (PPP. √ullāsay 10. P.)


√ullikh 6. Ā.
sich erbrechen, to chip, to chisel, to cut, to cut into, to delineate, to furrow, to grind away by polishing, to make a scratch or incision, to make a slit or incision or line, to make lines upon, to make visible or clear, to mark by scratching, to polish, to scrape, to scratch, to shape, to tear
ullikhate - śṛṅgeṇollikhate bhūmiṃ yatra kvacana darpitaḥ / ViSmṛ, 86, 20.1 (Ind. Pr. 3. sg. √ullikh 6. Ā.)
ullikhet - athāmam alasībhūtaṃ sādhyaṃ tvaritam ullikhet / AHS, Sū., 8, 15.1 (Opt. Pr. 3. sg. √ullikh 6. Ā.)

ullikhant - viṣāṇenollikhan darpāt taddvāraṃ dvirado yathā // Rām, Ki, 11, 27.2 (Ind. Pr. √ullikh 6. Ā.)
ullikhita - [..] śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvādasau vivejñaiya // SpKāNi, 1, 13.2, 12.0 (PPP. √ullikh 6. Ā.)
ullikhya - [..] phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ [..] TantS, Viṃśam āhnikam, 53.1 (Abs. √ullikh 6. Ā.)
ullikhyamāna - [..] bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva [..] TantS, 8, 8.0 (Ind. Pass. √ullikh 6. Ā.)


√ulliṅg 1. Ā.

ulliṅgyate - [..] vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi asgplānenolliṅgyate // MṛgṬī, Vidyāpāda, 9, 12.2, 4.0 (Ind. Pass. 3. sg. √ulliṅg 1. Ā.)


√ullip 6. P.
ullipta - ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk // RRĀ, Ras.kh., 7, 38.2 (PPP. √ullip 6. P.)


√ullup 6. Ā.
ullupta - tadevolluptapiṣṭatvād ulluptamiti pācakāḥ / Su, Sū., 46, 355.1 (PPP. √ullup 6. Ā.)


√ullekhay 10. P.
to cause to come up, to stir up
ullekhayet - tatra sādhyamāmaṃ praduṣṭam alasībhūtam ullekhayed ādau pāyayitvā salavaṇamuṣṇaṃ vāri tataḥ [..] Ca, Vim., 2, 13.1 (Opt. Pr. 3. sg. √ullekhay 10. P.)


√ulloḍay 10. P.
ulloḍita - guḍamikṣurasaṃ mastu kṣīram ulloḍitaṃ dadhi / Ca, Sū., 13, 66.1 (PPP. √ulloḍay 10. P.)


√uṣ 4. P.
to burn, to chastise, to punish
oṣet - daṇḍenaiva tam apy oṣet svakād dharmāddhi vicyutam // MaS, 9, 270.2 (Opt. Pr. 3. sg. √uṣ 4. P.)
uṣye - vihatya tapaso yogāddhoṣye dīpte vibhāvasau // SkPu, 18, 37.2 (Ind. Pass. 1. sg. √uṣ 4. P.)
uṣyate - tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ // AHS, Sū., 30, 47.2 (Ind. Pass. 3. sg. √uṣ 4. P.)

oṣant - [..] annaṃ ca bhūr gauś cāpy oṣatastasgpl / MaS, 4, 189.1 (Ind. Pr. √uṣ 4. P.)


√uṣṇīkṛ 8. P.
to heat, to make warm or hot
uṣṇīkṛta - virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ / DKCar, Pūrvapīṭhikā, 5, 18.1 (PPP. √uṣṇīkṛ 8. P.)


√ūrdhvībhū 1. Ā.
to rise
ūrdhvībhūta - lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet // RCint, 8, 226.2 (PPP. √ūrdhvībhū 1. Ā.)


√ūh 1. P.
to attend to, to cause to suppose or infer, to comprehend, to conceive, to conjecture, to consider, to deliberate upon, to expect, to guess, to heed, to heed, to hope for, to infer, to listen for, to mark, to note, to observe, to reason, to regard, to suppose, to wait for
ūhate - yathā kaścinnityam ūhate / SKBh, 51.2, 1.2 (Ind. Pr. 3. sg. √ūh 1. P.)
ūhanti - apy ūhanti mano dhīrās tasmād rahasi mantrayet // H, 3, 34.6 (Ind. Pr. 3. pl. √ūh 1. P.)
ūheḥ - upakrośaṃ ceha gato 'si rājan noheśca pāpaṃ prasajed amutra // MBh, 5, 32, 15.2 (Opt. Pr. 2. sg. √ūh 1. P.)
ūhet - samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhenna paṇḍitaḥ / MBh, 12, 140, 19.1 (Opt. Pr. 3. sg. √ūh 1. P.)
auhata - [..] ācaṣṭa putrāya tat karma jiṣṇur auhata / MBh, 1, 122, 47.14 (Impf. 3. sg. √ūh 1. P.)
ūhyate - ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti // ĀyDī, Śār., 1, 21.2, 4.0 (Ind. Pass. 3. sg. √ūh 1. P.)

ūhitavant - devaḥ saṃcintya tāvatyā paścād ūhitavān idam // Bṛhat, 20, 339.2 (PPA. √ūh 1. P.)
ūhya - cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca / Ca, Śār., 1, 20.1 (Ger. √ūh 1. P.)
ūhitum - anenaiva diśānye 'pi vikalpāḥ śakyam ūhitum // KāvĀ, Dvitīyaḥ paricchedaḥ, 168.2 (Inf. √ūh 1. P.)
ūhitvā - mamābhiprāyam ūhitvā lajjamāneva sābravīt / Bṛhat, 10, 137.1 (Abs. √ūh 1. P.)


√ūh 1. Ā.
to alter, to change, to modify, to move, to push, to remove, to thrust
ūhet - ekavanmantrān ūhed ekoddiṣṭe // ViSmṛ, 21, 2.1 (Opt. Pr. 3. sg. √ūh 1. Ā.)
ūhyeta - tvayā sa katham ūhyeta devadevo jagadguruḥ // SkPu (Rkh), Revākhaṇḍa, 186, 7.2 (Opt. P. Pass. 3. sg. √ūh 1. Ā.)


√ūhay 10. P.
to cause to infer, to cause to suppose, to consider, to heed
ūhayet - evaṃ navatattvādy api ūhayet iti // TantS, 10, 17.0 (Opt. Pr. 3. sg. √ūhay 10. P.)


√ṛch 1. Ā.
to go, to send
ṛcchasi - ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi // BhāgP, 3, 24, 39.2 (Ind. Pr. 2. sg. √ṛch 1. Ā.)
ṛcchati - svakarmabhyo nivartante manaś ca glānim ṛcchati // MaS, 1, 53.2 (Ind. Pr. 3. sg. √ṛch 1. Ā.)
ṛcchataḥ - prasādakiṭṭau dhātūnāṃ pākād evaṃ dvidharcchataḥ // AHS, Śār., 3, 64.2 (Ind. Pr. 3. du. √ṛch 1. Ā.)
ṛcchanti - yena mām abhayaṃ yāyā mṛtyum ṛcchanty atadvidaḥ // BhāgP, 3, 33, 11.2 (Ind. Pr. 3. pl. √ṛch 1. Ā.)
archethāḥ - [..] cet pāpaṃ pare loke tvam archethāstato'dhikam // MBh, 7, 126, 15.2 (Opt. Pr. 2. sg. √ṛch 1. Ā.)
archet - bhīmo dhanaṃjayānveṣī kastam archejjijīviṣuḥ // MBh, 7, 110, 12.2 (Opt. Pr. 3. sg. √ṛch 1. Ā.)
ṛccheyuḥ - na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā // MBh, 4, 26, 6.2 (Opt. Pr. 3. pl. √ṛch 1. Ā.)
ārchat - jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm // MaPu, 24, 57.2 (Impf. 3. sg. √ṛch 1. Ā.)
ārchatām - vindānuvindāvāvantyau virāṭaṃ matsyam ārchatām / MBh, 7, 24, 20.1 (Impf. 3. du. √ṛch 1. Ā.)
ārchanta - kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ // MBh, 3, 295, 6.2 (Impf. 3. pl. √ṛch 1. Ā.)
ānarchat - rāvaṇo rāmam ānarchacchaktiśūlāsivṛṣṭibhiḥ / MBh, 3, 269, 11.1 (Perf. 3. sg. √ṛch 1. Ā.)
ānarchatuḥ - ānarchatuḥ śarair ghorais takṣamāṇau parasparam // MBh, 6, 43, 12.2 (Perf. 3. du. √ṛch 1. Ā.)
ānarchuḥ - tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā // MBh, 6, 50, 99.2 (Perf. 3. pl. √ṛch 1. Ā.)

ṛcchant - saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ // MBh, 3, 32, 22.2 (Ind. Pr. √ṛch 1. Ā.)


√ṛj 7. P.
to acquire, to be strong or healthy, to go, to obtain, to stand or be firm
arjanīya - guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ / BoCA, 7, 35.1 (Ger. √ṛj 7. P.)


√ṛjūkṛ 8. Ā.

ṛjūkuryāt - ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ / AHS, Cikitsitasthāna, 8, 139.1 (Opt. Pr. 3. sg. √ṛjūkṛ 8. Ā.)


√ṛdh 4. Ā.
to accomplish, to cause to increase or prosper, to grow, to increase, to make prosperous, to promote, to prosper, to succeed, to succeed
ṛdhnoti - nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate / MaS, 9, 319.1 (Ind. Pr. 3. sg. √ṛdh 4. Ā.)
ṛdhyanti - rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ // MBh, 12, 8, 25.2 (Ind. Pr. 3. pl. √ṛdh 4. Ā.)
ārdhnot - ārdhnot // KāśVṛ, 6, 1, 90, 8.0 (Impf. 3. sg. √ṛdh 4. Ā.)
ṛdhyate - samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate / MBh, 3, 154, 10.1 (Ind. Pass. 3. sg. √ṛdh 4. Ā.)
ṛdhyante - te ca lomaśa loke 'sminn ṛdhyante kena ketunā // MBh, 3, 92, 2.2 (Ind. Pass. 3. pl. √ṛdh 4. Ā.)

ṛdhyant - dhārtarāṣṭrāṃś ca durvṛttān ṛdhyataḥ prekṣya sarvaśaḥ // MBh, 3, 181, 4.2 (Ind. Pr. √ṛdh 4. Ā.)
ṛddha - tatas tv ativrajya surāṣṭram ṛddhaṃ sauvīramatsyān kurujāṅgalāṃś ca / BhāgP, 3, 1, 24.1 (PPP. √ṛdh 4. Ā.)


√ṛṣ 6. Ā.
to go, to kill, to move, to push, to stab, to thrust
ṛṣate - ṛṣate paramaṃ yasmātparamarṣistataḥ smṛtaḥ // MaPu, 145, 81.2 (Ind. Pr. 3. sg. √ṛṣ 6. Ā.)
ṛṣante - paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ / MaPu, 145, 86.1 (Ind. Pr. 3. pl. √ṛṣ 6. Ā.)


√e 2. P.
to approach, to attain, to come again to, to come back, to come into, to come near or towards, to enter, to fall to one's share, to go near, to reach, to submit
āyanti - tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti // ChāUp, 5, 14, 1.5 (Ind. Pr. 3. pl. √e 2. P.)
ehi - [..] drīṃ vaṭavāsini yakṣakulaprasūte vaṭayakṣiṇi ehy ehisvāhā / UḍḍT, 9, 53.3 (Imper. Pr. 2. sg. √e 2. P.)
eta - bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ / Rām, Ār, 6, 20.1 (Imper. Pr. 2. pl. √e 2. P.)
āyantu - uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn // MaPu, 17, 25.2 (Imper. Pr. 3. pl. √e 2. P.)
āyan - [..] uttaram eṣa me 'muṣmiṃl loka āyaṃs te pathi rakṣanta iyan tad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Impf. 3. pl. √e 2. P.)
eyāya - tān khāditvāmuṃ yajñaṃ vitatam eyāya // ChāUp, 1, 10, 7.3 (Perf. 3. sg. √e 2. P.)

āyant - [..] prāṇā hy utkrāmanti yūnaḥ sthavira āyati / MaS, 2, 120.1 (Ind. Pr. √e 2. P.)
eta - yasmāt samupalabhyante liṅgānyetāni jīvataḥ / Ca, Śār., 1, 73.1 (PPP. √e 2. P.)
etya - [..] bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etyamokṣaprado bhavati // TantS, Trayodaśam āhnikam, 8.0 (Abs. √e 2. P.)


√ekacittībhū 1. Ā.
ekacittībhūya - idānīm api evaṃ kriyatāṃ sarvair ekacittībhūya jālam ādāya uḍḍīyatām / H, 1, 35.1 (Abs. √ekacittībhū 1. Ā.)


√ekatrīkṛ 8. Ā.
to unite
ekatrīkṛta - [..] uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ [..] Mugh, 13, 7.2, 2.0 (PPP. √ekatrīkṛ 8. Ā.)


√ekāgrīkṛ 8. P.
ekāgrīkṛta - tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ [..] MṛgṬī, Vidyāpāda, 1, 2.2, 4.0 (PPP. √ekāgrīkṛ 8. P.)


√ekāgrībhū 1. P.

ekāgrībhavanti - sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu [..] SpKāNi, 1, 22.2, 1.0 (Ind. Pr. 3. pl. √ekāgrībhū 1. P.)

ekāgrībhūta - [..] ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 (PPP. √ekāgrībhū 1. P.)


√ekāyanīkṛ 8. P.
ekāyanīkurvant - śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ / MBh, 6, 45, 61.1 (Ind. Pr. √ekāyanīkṛ 8. P.)


√ekārṇavīkṛ 8. Ā.
to become totally inundated
ekārṇavīkṛta - dvādaśādityanirdagdhe jagatyekārṇavīkṛte / SkPu (Rkh), Revākhaṇḍa, Adhyāya 3, 20.1 (PPP. √ekārṇavīkṛ 8. Ā.)


√ekārṇavībhū 1. Ā.
to become totally inundated
ekārṇavībhūta - evamekārṇavībhūte śete loke mahādyutiḥ / MaPu, 167, 1.2 (PPP. √ekārṇavībhū 1. Ā.)


√ekīkṛ 8. P.
to associate, to combine, to unite
ekīkuryāt - [..] anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryātiti varṇarahasyam // TantS, 5, 32.0 (Opt. Pr. 3. sg. √ekīkṛ 8. P.)
ekīkriyate - nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ [..] RRSṬīkā zu RRS, 8, 32.2, 2.0 (Ind. Pass. 3. sg. √ekīkṛ 8. P.)

ekīkṛta - [..] 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti [..] TantS, 5, 32.0 (PPP. √ekīkṛ 8. P.)
ekīkṛtya - ekīkṛtya palaikaikaṃ bhakṣayed anupānakam / RRĀ, Ras.kh., 2, 53.1 (Abs. √ekīkṛ 8. P.)


√ekībhū 1. P.
to be blended or combined, to become one
ekībhavati - yat kṣīramudake kṣiptamekībhavati pāṇḍuram / Su, Nid., 10, 25.1 (Ind. Pr. 3. sg. √ekībhū 1. P.)
ekībhavanti - [..] dvandveṣu satvaṃ prati dvandveṣu milanti ekībhavantilohāni iti śeṣaḥ // Mugh, 12, 4.2, 1.0 (Ind. Pr. 3. pl. √ekībhū 1. P.)
ekībhavet - [..] upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra [..] TantS, 8, 34.0 (Opt. Pr. 3. sg. √ekībhū 1. P.)

ekībhavant - ekībhavanti kalpānte yoge māheśvare gatāḥ / SkPu (Rkh), Revākhaṇḍa, 11, 19.1 (Ind. Pr. √ekībhū 1. P.)
ekībhūta - [..] samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno [..] TantS, Caturdaśam āhnikam, 21.0 (PPP. √ekībhū 1. P.)
ekībhūya - sa bindus tad rajaś caiva ekībhūya svadehagau / HYP, Tṛtīya upadeshaḥ, 101.1 (Abs. √ekībhū 1. P.)


√ej 1. Ā.
to move, to shake, to shine, to stir, to tremble
ejate - [..] asya dharmasya mūlaṃ yat kiṃcid ejate // MBh, 12, 261, 7.2 (Ind. Pr. 3. sg. √ej 1. Ā.)


√edh 1. P.
to become happy, to become insolent, to become intense, to extend, to gain ground, to grow big with self-importance, to grow strong, to increase, to prosper, to rise, to spread, to swell
edhate - bāndhavaḥ sarvabhūtānāṃ cirāyuḥ sukham edhate // UḍḍT, 12, 26.2 (Ind. Pr. 3. sg. √edh 1. P.)
edhete - tāv ubhau sukham edhete kliśyaty antarito janaḥ // BhāgP, 3, 7, 17.2 (Ind. Pr. 3. du. √edh 1. P.)
edhante - vanādrinadyudanvanto hy edhante tava vīkṣitaiḥ // BhāgP, 1, 8, 40.2 (Ind. Pr. 3. pl. √edh 1. P.)
edhasva - bhava edhasva modasva dānaistarpaya ca dvijān // MBh, 2, 11, 70.3 (Imper. Pr. 2. sg. √edh 1. P.)
edhire - kathyatāṃ bhagavan yatra maithunenaidhire prajāḥ // BhāgP, 3, 21, 1.3 (Perf. 3. pl. √edh 1. P.)
edhāṃbabhūvire - tadā mithunadharmeṇa prajā hy edhāṃbabhūvire / BhāgP, 3, 12, 54.1 (periphr. Perf. 3. pl. √edh 1. P.)

edhamāna - janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān / BhāgP, 1, 8, 26.1 (Ind. Pr. √edh 1. P.)
edhita - tāvat tribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ / BhāgP, 3, 11, 31.1 (PPP. √edh 1. P.)
edhitum - prājño hyavāpya dharmārthau śaknoti sukham edhitum // MBh, 5, 35, 55.2 (Inf. √edh 1. P.)


√edhay 10. P.

aidhayat - suṣumnaḥ sūryaraśmistu dakṣiṇāṃ rāśim aidhayat // LiPu, 1, 60, 21.2 (Impf. 3. sg. √edhay 10. P.)
edhayāmāsuḥ - āśīrbhir edhayāmāsuḥ puraḥpākābhir ambikām // KumS, 6, 90.2 (periphr. Perf. 3. pl. √edhay 10. P.)


√eṣay 10. Ā.
[medic.] to probe, 217)
eṣayet - karīravālāṅgulibhir eṣaṇyā vaiṣayedbhiṣak // Su, Cik., 1, 41.2 (Opt. Pr. 3. sg. √eṣay 10. Ā.)

eṣita - aśastrakṛtyām eṣiṇyā bhittvānte samyageṣitām // AHS, Utt., 30, 35.2 (PPP. √eṣay 10. Ā.)
eṣya - eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca / Su, Sū., 25, 11.1 (Ger. √eṣay 10. Ā.)
eṣitum - na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi / MBh, 12, 105, 49.1 (Inf. √eṣay 10. Ā.)
eṣya - mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastram aśeṣakārī // Su, Cik., 17, 23.2 (Abs. √eṣay 10. Ā.)


√kajjalīkṛ 8. P.
to produce a kajjalī
kajjalīkṛta - śuddhasūtasamaṃ gandhaṃ mardanāt kajjalīkṛtam / RRĀ, Ras.kh., 3, 67.1 (PPP. √kajjalīkṛ 8. P.)
kajjalīkṛtya - kajjalīkṛtya patreṣu adha ūrdhvaṃ pradāpayet / ŚGDī, 2, 11, 35.2, 10.1 (Abs. √kajjalīkṛ 8. P.)


√kaṭhinīkṛ 8. Ā.
to make hard
kaṭhinīkṛta - vartanastambhitā iti vartanena kaṭhinīkṛtāḥ // ĀyDī, 2, Cik., 4, 14.2, 1.0 (PPP. √kaṭhinīkṛ 8. Ā.)
kaṭhinīkṛtya - yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya nāmabhiḥ // GarPu, 1, 31, 11.2 (Abs. √kaṭhinīkṛ 8. Ā.)


√kaṭhinībhū 1. Ā.
kaṭhinībhūta - sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi [..] Ca, Nid., 3, 7.0 (PPP. √kaṭhinībhū 1. Ā.)


√kaṇ 1. P.

kaṇitā - iṭaḥ khalv api kaṇitā śvaḥ / KāśVṛ, 1, 1, 6.1, 1.4 (periphr. Fut. 3. sg. √kaṇ 1. P.)


√katth 1. P.
to boast
katthase - [..] ca sammohaṃ yathā tvaṃ deva katthase // SkPu, 5, 29.2 (Ind. Pr. 2. sg. √katth 1. P.)
katthate - [..] na paścāt kurute 'nutāpaṃ na katthatesatpuruṣāryaśīlaḥ // MBh, 5, 33, 94.2 (Ind. Pr. 3. sg. √katth 1. P.)
katthante - katthanta ugraparuṣaṃ nirataṃ śmaśāne te nūnamūtimavidaṃstava hātalajjāḥ // BhāgP, 8, 7, 33.2 (Ind. Pr. 3. pl. √katth 1. P.)
katthethāḥ - kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ // MBh, 1, 141, 13.4 (Opt. Pr. 2. sg. √katth 1. P.)
kattheta - sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ // MBh, 5, 158, 24.2 (Opt. Pr. 3. sg. √katth 1. P.)

katthamāna - katthamāno 'bhiniryāya kimarthaṃ na yuyutsase // MBh, 4, 36, 20.2 (Ind. Pr. √katth 1. P.)
katthitum - samṛddhārtho 'samṛddhārthaṃ yanmāṃ katthitum icchasi // MBh, 12, 216, 26.2 (Inf. √katth 1. P.)


√kath 4. Ā.
to abuse, to boast, to celebrate, to coax, to flatter, to mention with praise, to praise, to revile
kathyase - tvaṃ hi vai dharmado rājan kathyase dharmam uttamam / MBh, 1, 82, 5.20 (Ind. Pr. 2. sg. √kath 4. Ā.)

kathyant - [..] vadham ācakṣva na hi tṛpyāmi kathyataḥ // MBh, 3, 16, 1.3 (Ind. Pr. √kath 4. Ā.)
kathita - [..] pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ // AmŚ, 1, 21.2 (PPP. √kath 4. Ā.)
kathitavya - tasmānmayā mānakarma kathitavyaṃ yathoditam / RPSu, 1, 87.1 (Ger. √kath 4. Ā.)
kathitum - rasasya mānāniyamāt kathituṃ naiva śakyate // RCint, 3, 23.2 (Inf. √kath 4. Ā.)


√kathay 10. Ā.
to call, to designate, to name, to tell
kathayāmi - uparatnāni catvāri kathayāmi śṛṇuta tat / AgRa, 1, 3.1 (Ind. Pr. 1. sg. √kathay 10. Ā.)
kathayasi - kena sārdhaṃ kathayasi ānayainaṃ mamāntikam / MBh, 3, 13, 90.1 (Ind. Pr. 2. sg. √kathay 10. Ā.)
kathayati - akṣarāṇi yena kathayati / UḍḍT, 6, 4.19 (Ind. Pr. 3. sg. √kathay 10. Ā.)
kathayataḥ - tau kathayataḥ / H, 4, 12.2 (Ind. Pr. 3. du. √kathay 10. Ā.)
kathayāmahe - yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe / MBh, 3, 182, 18.1 (Ind. Pr. 1. pl. √kathay 10. Ā.)
kathayanti - madāśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca / BhāgP, 3, 25, 23.1 (Ind. Pr. 3. pl. √kathay 10. Ā.)
kathayeyam - kathayeyaṃ yadi guṇān na kathā kathitā bhavet // Bṛhat, 4, 15.2 (Opt. Pr. 1. sg. √kathay 10. Ā.)
kathayeḥ - [..] aśubhaṃ karma na sma me kathayeḥsvayam / Rām, Ay, 58, 19.1 (Opt. Pr. 2. sg. √kathay 10. Ā.)
kathayet - kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam / SātT, 7, 52.1 (Opt. Pr. 3. sg. √kathay 10. Ā.)
kathaya - [..] bhūtabhaviṣyādikaṃ vada vada me karṇe kathayakathaya huṃ phaṭ svāhā / UḍḍT, 14, 21.1 (Imper. Pr. 2. sg. √kathay 10. Ā.)
kathayatu - sa bhavān kathayatvetad yathā rāmeṇa nirjitāḥ / MBh, 3, 115, 8.1 (Imper. Pr. 3. sg. √kathay 10. Ā.)
kathayatām - mādrīsutau kathayatāṃ na bhavanti rogāḥ / MBh, 1, 1, 1.36 (Imper. Pr. 3. du. √kathay 10. Ā.)
kathayata - kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ // SkPu (Rkh), Revākhaṇḍa, 26, 10.2 (Imper. Pr. 2. pl. √kathay 10. Ā.)
kathayantu - pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ // Rām, Bā, 66, 25.2 (Imper. Pr. 3. pl. √kathay 10. Ā.)
akathayam - akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt // DKCar, 2, 2, 337.1 (Impf. 1. sg. √kathay 10. Ā.)
akathayat - svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ // SkPu, 20, 26.2 (Impf. 3. sg. √kathay 10. Ā.)
kathayatām - iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā / MBh, 7, 76, 18.1 (Impf. 3. du. √kathay 10. Ā.)
akathayan - karmāntareṣvakathayan dvijā vedāśrayāḥ kathāḥ / MBh, 1, 53, 31.2 (Impf. 3. pl. √kathay 10. Ā.)
kathayiṣyāmi - sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // BoCA, 1, 1.2 (Fut. 1. sg. √kathay 10. Ā.)
kathayiṣyasi - naimiṣe śaunakādīnāṃ samakṣaṃ kathayiṣyasi // SātT, 9, 31.2 (Fut. 2. sg. √kathay 10. Ā.)
kathayiṣyati - madaṃśaḥ puruṣo 'yaṃ te niḥśeṣaṃ kathayiṣyati // SūrSi, 1, 6.2 (Fut. 3. sg. √kathay 10. Ā.)
kathayiṣyathaḥ - preṣayāmi yathānyāyaṃ śrutvā tatkathayiṣyathaḥ // SkPu (Rkh), Revākhaṇḍa, 155, 34.2 (Fut. 2. du. √kathay 10. Ā.)
kathayiṣyāmaḥ - etacca rasabhedīye savistaraṃ kathayiṣyāmaḥ // SaAHS, Sū., 9, 3.1, 21.0 (Fut. 1. pl. √kathay 10. Ā.)
kathayiṣyanti - sthāne sthāne muniśreṣṭha kathayiṣyanti bhūriśaḥ // SātT, 9, 30.2 (Fut. 3. pl. √kathay 10. Ā.)
kathayāṃbabhūva - viprarṣabhāṇām upaviśya madhye sarvaṃ yathāvat kathayāṃbabhūva // MBh, 3, 161, 27.2 (periphr. Perf. 3. sg. √kathay 10. Ā.)
kathayāmāsatuḥ - kathayāmāsatuś citrāḥ kathāḥ kuruyadukṣitām // MBh, 3, 222, 2.2 (periphr. Perf. 3. du. √kathay 10. Ā.)
kathayāṃbabhūvuḥ - te tatra śūrāḥ kathayāṃbabhūvuḥ kathā vicitrāḥ pṛtanādhikārāḥ / MBh, 1, 184, 11.1 (periphr. Perf. 3. pl. √kathay 10. Ā.)
kathyate - kṛtrimatvaṃ yathā vajre kathyate sūribhiḥ kvacit / AgRa, 1, 22.1 (Ind. Pass. 3. sg. √kathay 10. Ā.)
kathyete - padenaikena kathyete sahoktiḥ sā matā yathā // KāvAl, 3, 39.2 (Ind. Pass. 3. du. √kathay 10. Ā.)
kathyante - śākavarge 'tra kathyante manoharaguṇāśrayāḥ / RājNi, Mūl., 13.1 (Ind. Pass. 3. pl. √kathay 10. Ā.)
kathyatām - idānīṃ strīguroḥ stotraṃ kavacaṃ mayi kathyatām / MBhT, 7, 13.1 (Imper. Pass. 3. sg. √kathay 10. Ā.)

kathayant - prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ // SātT, 2, 11.2 (Ind. Pr. √kathay 10. Ā.)
kathita - pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu [..] RājNi, Gr., 17.1 (PPP. √kathay 10. Ā.)
kathitavant - sanatkumāro bhagavān pūrvaṃ kathitavān kathām / Rām, Bā, 8, 6.1 (PPA. √kathay 10. Ā.)
kathayitavya - [..] ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca [..] Ca, Vim., 8, 20.4 (Ger. √kathay 10. Ā.)
kathayitum - kiyadudghaṭṭitajñebhyaḥ śakyaṃ kathayituṃ mayā // KāvAl, 3, 51.2 (Inf. √kathay 10. Ā.)
kathayitvā - kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha / Rām, Ay, 51, 1.1 (Abs. √kathay 10. Ā.)
kathyamāna - vandhyāduhitṛlīleva kathyamānāpi sā mudhā // BoCA, 9, 23.2 (Ind. Pass. √kathay 10. Ā.)


√kadambakīkṛ 8. Ā.
kadambakīkṛtya - śaraiḥ kadambakīkṛtya kāle tasmiṃśca pāṇḍavaḥ / MBh, 7, 121, 34.1 (Abs. √kadambakīkṛ 8. Ā.)


√kadarthīkṛ 8. P.
to destroy
kadarthīkṛtya - kadarthīkṛtya māṃ yad vo bahv akrātām atikramam // BhāgP, 3, 16, 2.3 (Abs. √kadarthīkṛ 8. P.)


√kapilīkṛ 8. P.
kapilīkṛta - nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni / SkPu, 13, 105.1 (PPP. √kapilīkṛ 8. P.)


√kabalīkṛ 8. Ā.
to swallow
kabalīkṛta - kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam // ĀK, 1, 15, 321.2 (PPP. √kabalīkṛ 8. Ā.)


√kam 1. P.
to be in love with, to have sexual intercourse with
cakame - akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam // BhāgP, 3, 12, 28.2 (Perf. 3. sg. √kam 1. P.)
cakamire - dṛṣṭvā cakamire kṛṣṇaṃ srastavastravibhūṣaṇāḥ // KūPu, 1, 25, 9.2 (Perf. 3. pl. √kam 1. P.)

kānta - guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam / H, 2, 117.2 (PPP. √kam 1. P.)
kamanīya - kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam [..] MṛgṬī, Vidyāpāda, 1, 1.2, 24.0 (Ger. √kam 1. P.)


√kamp 1. P.
to shake, to tremble
kampate - [..] lalāṭe ca ity evaṃ śavaśarīraṃ kampate // TantS, 21, 2.0 (Ind. Pr. 3. sg. √kamp 1. P.)
kampante - tato lokāstrayastrastāḥ kampante ca divaukasaḥ / Rām, Utt, 22, 6.1 (Ind. Pr. 3. pl. √kamp 1. P.)
kampeta - kriyamāṇair na kampeta yuktasyaitannidarśanam // MBh, 12, 304, 21.2 (Opt. Pr. 3. sg. √kamp 1. P.)
kampa - [..] vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ [..] GarPu, 1, 134, 2.2 (Imper. Pr. 2. sg. √kamp 1. P.)
akampata - nākampata manāk kvāpi srajā hata iva dvipaḥ // BhāgP, 3, 19, 16.2 (Impf. 3. sg. √kamp 1. P.)
akampanta - pādāṅguṣṭhena sātiṣṭhad akampanta tataḥ surāḥ / MBh, 1, 96, 53.65 (Impf. 3. pl. √kamp 1. P.)
cakampe - [..] ca hetoḥ na cacāla na cakampe / MṛgṬī, Vidyāpāda, 1, 10.2, 1.1 (Perf. 3. sg. √kamp 1. P.)
cakampire - tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire / Rām, Ki, 1, 2.1 (Perf. 3. pl. √kamp 1. P.)

kampamāna - dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā // MaPu, 27, 26.3 (Ind. Pr. √kamp 1. P.)
kampita - manye svāṃ tasgpluttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi // AmŚ, 1, 76.2 (PPP. √kamp 1. P.)
kampyamāna - ghrāṇajena ca vātena kampyamānaṃ tvayā saha // LiPu, 1, 20, 64.2 (Ind. Pass. √kamp 1. P.)


√kampay 10. Ā.
to make tremble, to shake
kampayati - [..] nāsikayā yathotpalapattram api nāsāpuṭasthaṃ na kampayati // PABh, 1, 16, 13.0 (Ind. Pr. 3. sg. √kampay 10. Ā.)
kampayanti - [..] 'nye puruṣā darśanaṃ kurvanti te kampayantimūrchayanti utpatanti palāyante / UḍḍT, 6, 1.3 (Ind. Pr. 3. pl. √kampay 10. Ā.)
kampayet - tejasā nirdahellokān kampayed dharaṇīṃ padā / MBh, 1, 65, 36.1 (Opt. Pr. 3. sg. √kampay 10. Ā.)
kampaya - [..] 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ [..] UḍḍT, 10, 3.1 (Imper. Pr. 2. sg. √kampay 10. Ā.)
kampayatu - so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti / MBh, 12, 314, 10.1 (Imper. Pr. 3. sg. √kampay 10. Ā.)
akampayat - akampayat padmanālaṃ tato 'budhyata keśavaḥ // MBh, 3, 194, 17.3 (Impf. 3. sg. √kampay 10. Ā.)
akampayetām - nākampayetām anyonyaṃ yatamānau mahādyutī // MBh, 7, 150, 28.2 (Impf. 3. du. √kampay 10. Ā.)
akampayan - akampayaṃstvanīkāni smarantaḥ kleśam ātmanaḥ // MBh, 7, 30, 10.2 (Impf. 3. pl. √kampay 10. Ā.)
kampayiṣyāmi - parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ / Rām, Ki, 66, 15.1 (Fut. 1. sg. √kampay 10. Ā.)
kampayāmāsa - satataṃ kampayāmāsa yavanān eka eva yaḥ / MBh, 2, 4, 21.1 (periphr. Perf. 3. sg. √kampay 10. Ā.)
kampayāmāsatuḥ - sāgaraṃ bhīmanirghoṣaṃ kampayāmāsatur bhṛśam // Rām, Su, 1, 66.2 (periphr. Perf. 3. du. √kampay 10. Ā.)

kampayant - gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam [..] BhāgP, 3, 17, 17.2 (Ind. Pr. √kampay 10. Ā.)
kampita - padmam ambhaś ca tatkālakṛtavīryeṇa kampitam // BhāgP, 3, 10, 5.2 (PPP. √kampay 10. Ā.)
kampayitum - na hi kampayituṃ śakyaḥ surair api mahāmṛdhe / Rām, Yu, 43, 5.1 (Inf. √kampay 10. Ā.)
kampayitvā - saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat / Rām, Yu, 14, 15.1 (Abs. √kampay 10. Ā.)


√karaṇīkṛ 8. P.
karaṇīkartum - [..] kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃśakyatvāt na anyasya anavasthādyāpatteḥ // TantS, 9, 12.0 (Inf. √karaṇīkṛ 8. P.)


√kartay 10. P.
to cut, to incise, to kill
kartayet - kaṭyāṃ kṛtāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet // NāS, 2, 15/16, 26.2 (Opt. Pr. 3. sg. √kartay 10. P.)
kartayāmāsa - uddhartāraṃ mahīpālaḥ kartayāmāsa nāpitam // Bṛhat, 1, 37.2 (periphr. Perf. 3. sg. √kartay 10. P.)

kartita - [..] uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥparicareyuriti // Su, Śār., 10, 8.1 (PPP. √kartay 10. P.)


√karśay 10. P.
qu�len, schlecht behandeln, to emaciate, vermindern
karśayati - [..] vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ [..] Ca, Sū., 26, 43.5 (Ind. Pr. 3. sg. √karśay 10. P.)
karśayāmaḥ - karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān / MBh, 3, 34, 9.1 (Ind. Pr. 1. pl. √karśay 10. P.)
karśayanti - karśayanti tu gharmasya mārutoddhūtaśīkarāḥ // KāvĀ, Dvitīyaḥ paricchedaḥ, 109.2 (Ind. Pr. 3. pl. √karśay 10. P.)
karśayet - karśayedbṛṃhayeccāpi sadā sthūlakṛśau narau / Su, Sū., 35, 34.1 (Opt. Pr. 3. sg. √karśay 10. P.)
karśayāmāsa - cāndrāyaṇairbrahmakūrcaiḥ karśayāmāsa vai tasgpl / SkPu (Rkh), Revākhaṇḍa, 225, 9.1 (periphr. Perf. 3. sg. √karśay 10. P.)
karśayāmāsuḥ - tapasā karśayāmāsurdehān svāndānavottamāḥ // LiPu, 1, 71, 10.2 (periphr. Perf. 3. pl. √karśay 10. P.)

karśayant - paraṃ hi sukhamutsṛjya karśayanvai kalevaram // SkPu (Rkh), Revākhaṇḍa, 118, 12.2 (Ind. Pr. √karśay 10. P.)
karśita - [..] tu yasmin kasmin vā nivased vṛttikarśitaḥ // MaS, 2, 24.2 (PPP. √karśay 10. P.)
karśanīya - no previe / Ca, Sū., 25, 40.2 (Ger. √karśay 10. P.)
karśayitvā - [..] kasmād vardhayitvā parasya nijān kasmāt karśayitvāsahāyān / MBh, 5, 27, 20.1 (Abs. √karśay 10. P.)


√karṣay 10. P.
to distress, to make to plough
karṣayāmi - karṣayāmi jagatsarvaṃ rudrarūpastapasvini // SkPu (Rkh), Revākhaṇḍa, 103, 63.3 (Ind. Pr. 1. sg. √karṣay 10. P.)
karṣayati - mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā / MaS, 7, 111.1 (Ind. Pr. 3. sg. √karṣay 10. P.)
karṣayanti - ime ca māṃ karṣayanti śiśavo mandacetasaḥ / MBh, 1, 221, 4.1 (Ind. Pr. 3. pl. √karṣay 10. P.)
karṣayet - dohayen navanītena lauhayantreṇa karṣayet // GherS, 3, 25.2 (Opt. Pr. 3. sg. √karṣay 10. P.)

karṣayant - sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ // SkPu (Rkh), Revākhaṇḍa, 29, 14.2 (Ind. Pr. √karṣay 10. P.)
karṣita - avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret // MaS, 10, 101.2 (PPP. √karṣay 10. P.)
karṣayitvā - tadagraṃ lauhayantreṇa karṣayitvā punaḥ punaḥ // GherS, 1, 32.2 (Abs. √karṣay 10. P.)


√kalay 10. Ā.
to accomplish, to affix, to attach, to bear, to betake one's self to, to carry, to consider, to count, to do, to furnish with, to impel, to incite, to make, to murmur, to observe, to perceive, to take for, to take notice of, to tie on, to urge on, to utter a sound
kalayāmi - ahaha kalayāmi valayādimaṇibhūṣaṇam / GīG, 7, 11.1 (Ind. Pr. 1. sg. √kalay 10. Ā.)
kalayasi - mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api [..] GīG, 1, 19.1 (Ind. Pr. 2. sg. √kalay 10. Ā.)
kalayati - [..] tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti [..] TantS, 4, 37.0 (Ind. Pr. 3. sg. √kalay 10. Ā.)
kalayet - yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // RājNi, 13, 170.2 (Opt. Pr. 3. sg. √kalay 10. Ā.)
kalaya - kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsaṃdehaṃ paricayapadaṃ [..] Haṃ, 1, 62.1 (Imper. Pr. 2. sg. √kalay 10. Ā.)
kalayatu - vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // RRS, 8, 100.2 (Imper. Pr. 3. sg. √kalay 10. Ā.)
kalayāmāsa - āsthānaṃ kalayāmāsa sarvatastridaśāvṛtam // SkPu (Rkh), Revākhaṇḍa, 46, 23.2 (periphr. Perf. 3. sg. √kalay 10. Ā.)
kalyate - [..] sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca [..] TantS, 6, 1.1 (Ind. Pass. 3. sg. √kalay 10. Ā.)

kalayant - kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye [..] TantS, 8, 53.0 (Ind. Pr. √kalay 10. Ā.)
kalita - [..] jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate [..] AmŚā, 1, 80.1 (PPP. √kalay 10. Ā.)
kalyamāna - śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt // TantS, 10, 9.0 (Ind. Pass. √kalay 10. Ā.)


√kalalībhū 1. Ā.

kalalībhavet - avyaktaḥ prathame māsi saptāhāt kalalībhavet / AHS, Śār., 1, 37.1 (Opt. Pr. 3. sg. √kalalībhū 1. Ā.)


√kalāpīkṛ 8. P.
kalāpīkṛta - muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // KumS, 3, 53.2 (PPP. √kalāpīkṛ 8. P.)


√kalilībhū 1. P.

kalilībhavati - [..] raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato [..] JanM, 1, 56.0 (Ind. Pr. 3. sg. √kalilībhū 1. P.)


√kaluṣīkṛ 8. P.
to defile, to dirty, to make turbid or unclean
kaluṣīkṛta - na ca putrakṛtāṃ prītiṃ matkrodhakaluṣīkṛtā / Rām, Bā, 35, 23.1 (PPP. √kaluṣīkṛ 8. P.)
kaluṣīkriyamāṇa - na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo [..] MṛgṬī, Vidyāpāda, 1, 11.2, 7.1 (Ind. Pass. √kaluṣīkṛ 8. P.)


√kaluṣībhū 1. P.
to become troubled or agitated
kaluṣībhavata - [..] na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti / MBh, 12, 329, 16.3 (Imper. Pr. 2. pl. √kaluṣībhū 1. P.)

kaluṣībhūta - yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ [..] MBh, 12, 329, 16.3 (PPP. √kaluṣībhū 1. P.)


√kalkīkṛ 8. P.
to knead, to render doughy
kalkīkuryāt - kalkīkuryācca bhaiṣajyam anirūpitakalpanam // AHS, Kalpasiddhisthāna, 6, 24.2 (Opt. Pr. 3. sg. √kalkīkṛ 8. P.)

kalkīkṛta - kalkīkṛtaṃ rasaṃ vyomakāntamadhvājyasaṃyutam / RArṇ, 18, 15.2 (PPP. √kalkīkṛ 8. P.)
kalkīkṛtya - akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ / Su, Utt., 58, 45.1 (Abs. √kalkīkṛ 8. P.)


√kalpay 10. Ā.
to form, to prescribe
kalpayāmi - [..] pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi / Megh, 2, 55.1 (Ind. Pr. 1. sg. √kalpay 10. Ā.)
kalpayati - [..] nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata [..] ĀyDī, Śār., 1, 21.2, 19.0 (Ind. Pr. 3. sg. √kalpay 10. Ā.)
kalpayanti - rasān ekaikaśo vāpi kalpayanti gadān prati // Ca, Sū., 26, 26.2 (Ind. Pr. 3. pl. √kalpay 10. Ā.)
kalpayet - kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm // AHS, Sū., 16, 18.2 (Opt. Pr. 3. sg. √kalpay 10. Ā.)
kalpayeyuḥ - [..] mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ / LAS, 2, 143.17 (Opt. Pr. 3. pl. √kalpay 10. Ā.)
kalpayatu - [..] tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatuityanayarcā / Ca, Śār., 8, 11.2 (Imper. Pr. 3. sg. √kalpay 10. Ā.)
kalpayadhvam - sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ / MBh, 12, 327, 47.1 (Imper. Pr. 2. pl. √kalpay 10. Ā.)
akalpayat - mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat // MaS, 1, 87.2 (Impf. 3. sg. √kalpay 10. Ā.)
akalpayata - yasmād bhāgārthino bhāgān nākalpayata me surāḥ / Rām, Bā, 65, 10.1 (Impf. 2. pl. √kalpay 10. Ā.)
akalpayan - mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // MaS, 4, 224.2 (Impf. 3. pl. √kalpay 10. Ā.)
kalpayiṣyati - kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ // Rām, Ār, 67, 30.2 (Fut. 3. sg. √kalpay 10. Ā.)
kalpayiṣyanti - kalpayiṣyanti vo bhāgāṃste narā vedakalpitān // MBh, 12, 327, 54.2 (Fut. 3. pl. √kalpay 10. Ā.)
kalpayāmāsa - brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam / MaPu, 50, 58.1 (periphr. Perf. 3. sg. √kalpay 10. Ā.)
kalpayāṃcakruḥ - ṛṣayaḥ kalpayāṃcakrur ābhiṣekaṃ yathāvidhi / BhāgP, 8, 8, 13.1 (periphr. Perf. 3. pl. √kalpay 10. Ā.)
kalpyate - kalpyate manasā tūrdhvaṃ guṇato doṣato'thavā // Ca, Śār., 1, 22.2 (Ind. Pass. 3. sg. √kalpay 10. Ā.)
kalpyante - ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ // MaS, 3, 272.2 (Ind. Pass. 3. pl. √kalpay 10. Ā.)
kalpyatām - ājñāpayāmāsa tadā ratho me kalpyatām iti // MBh, 3, 273, 33.2 (Imper. Pass. 3. sg. √kalpay 10. Ā.)
kalpyeta - vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta // SphAbh, 1, 43.2, 7.0 (Opt. P. Pass. 3. sg. √kalpay 10. Ā.)
kalpayaḥ - ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ / Bṛhat, 19, 203.1 (Proh. 2. sg. √kalpay 10. Ā.)

kalpayant - guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣagbruvaḥ / AHS, Sū., 12, 70.1 (Ind. Pr. √kalpay 10. Ā.)
kalpita - brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ // AgRa, 1, 15.2 (PPP. √kalpay 10. Ā.)
kalpitavant - yo me yathā kalpitavān bhāgam asminmahākratau / MBh, 12, 327, 55.1 (PPA. √kalpay 10. Ā.)
kalpayitavya - [..] na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam / LAS, 2, 126.15 (Ger. √kalpay 10. Ā.)
kalpayitum - [..] dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitumupapannam // MṛgṬī, Vidyāpāda, 1, 9.1, 27.0 (Inf. √kalpay 10. Ā.)
kalpayitvā - [..] adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad [..] TantS, Trayodaśam āhnikam, 34.0 (Abs. √kalpay 10. Ā.)
kalpyamāna - yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ [..] MṛgṬī, Vidyāpāda, 1, 13.2, 5.0 (Ind. Pass. √kalpay 10. Ā.)


√kavalīkṛ 8. Ā.
kavalīkṛta - sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām / Rām, Yu, 32, 4.1 (PPP. √kavalīkṛ 8. Ā.)


√kaṣ 1. Ā.

kaṣanti - uddharanti kṛmīn aṅgād daśamānān kaṣanti ca // MBh, 12, 173, 13.2 (Ind. Pr. 3. pl. √kaṣ 1. Ā.)
kaṣet - [..] vibaddhaḥ sarvais tu sarvaliṅgaḥ kṣayāt kaṣet // AHS, Nidānasthāna, 5, 26.2 (Opt. Pr. 3. sg. √kaṣ 1. Ā.)

kaṣamāṇa - so 'dhastāc chakaṭasya pāmānaṃ kaṣamāṇam upopaviveśa / ChāUp, 4, 1, 8.1 (Ind. Pr. √kaṣ 1. Ā.)


√kāṅkṣ 2. Ā.
to desire, to expect, to hope for, to long for, to look for anything, to strive to obtain, to wait for await, to wish
kāṅkṣāmi - paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ / MBh, 12, 318, 50.1 (Ind. Pr. 1. sg. √kāṅkṣ 2. Ā.)
kāṅkṣasi - tuṣṭo 'smi pūjitaścāsmi yat kāṅkṣasi tad astu te / MBh, 6, 41, 75.1 (Ind. Pr. 2. sg. √kāṅkṣ 2. Ā.)
kāṅkṣati - amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau // RājNi, Śālm., 158.2 (Ind. Pr. 3. sg. √kāṅkṣ 2. Ā.)
kāṅkṣāvahe - āvāṃ prāptāvatithī saṃpraveśaṃ kāṅkṣāvahe dvārapate tavājñām // MBh, 3, 133, 3.3 (Ind. Pr. 1. du. √kāṅkṣ 2. Ā.)
kāṅkṣāmaḥ - mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam / MBh, 12, 293, 21.1 (Ind. Pr. 1. pl. √kāṅkṣ 2. Ā.)
kāṅkṣanti - kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana // MBh, 3, 51, 21.2 (Ind. Pr. 3. pl. √kāṅkṣ 2. Ā.)
kāṅkṣet - na naraḥ svargatiṃ kāṅkṣen nārakīṃ vā vicakṣaṇaḥ / BhāgP, 11, 20, 13.1 (Opt. Pr. 3. sg. √kāṅkṣ 2. Ā.)
ākāṅkṣva - anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau // MBh, 5, 94, 21.4 (Imper. Pr. 2. sg. √kāṅkṣ 2. Ā.)
kāṅkṣantu - abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava // Rām, Ay, 22, 18.2 (Imper. Pr. 3. pl. √kāṅkṣ 2. Ā.)
akāṅkṣat - nirvedaṃ paramaṃ gatvā svargaṃ nākāṅkṣad avyayam / MBh, 1, 2, 232.20 (Impf. 3. sg. √kāṅkṣ 2. Ā.)
kāṅkṣiṣye - tasmānmuhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ / Rām, Yu, 55, 62.1 (Fut. 1. sg. √kāṅkṣ 2. Ā.)
cakāṅkṣa - [..] māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa // BCar, 1, 5.2 (Perf. 3. sg. √kāṅkṣ 2. Ā.)

kāṅkṣant - brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām // MaS, 2, 242.2 (Ind. Pr. √kāṅkṣ 2. Ā.)
kāṅkṣita - nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam // Rām, Bā, 45, 10.2 (PPP. √kāṅkṣ 2. Ā.)
kāṅkṣitavya - prabhātakāle samprāpte kāṅkṣitavye samāgame / MaPu, 175, 56.1 (Ger. √kāṅkṣ 2. Ā.)


√kāṅkṣay 10. P.

kāṅkṣayet - [..] pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaivanīcām / GarPu, 1, 110, 18.1 (Opt. Pr. 3. sg. √kāṅkṣay 10. P.)


√kācībhū 1. Ā.
kācībhūta - kācībhūte dṛg aruṇā paśyatyāsyam anāsikam / AHS, Utt., 12, 10.1 (PPP. √kācībhū 1. Ā.)


√kāñcanīkṛ 8. Ā.
to turn into gold
kāñcanīkṛta - yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam // MBh, 14, 92, 22.2 (PPP. √kāñcanīkṛ 8. Ā.)


√kāmay 10. P.
to desire, to wish
kāmaye - yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā // BhāgP, 11, 8, 30.3 (Ind. Pr. 1. sg. √kāmay 10. P.)
kāmayase - kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham / KāvĀ, 1, 63.1 (Ind. Pr. 2. sg. √kāmay 10. P.)
kāmayate - lepaṃ prakṣālitaṃ liṅgaṃ nārī kāmayate cirāt // UḍḍT, 11, 6.2 (Ind. Pr. 3. sg. √kāmay 10. P.)
kāmayante - [..] siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante / RājNi, Rogādivarga, 57.1 (Ind. Pr. 3. pl. √kāmay 10. P.)
kāmayeyam - upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam // Rām, Ār, 43, 23.2 (Opt. Pr. 1. sg. √kāmay 10. P.)
kāmayeta - na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san / MBh, 1, 87, 16.2 (Opt. Pr. 3. sg. √kāmay 10. P.)
kāmayasva - avāpyān kāmayasvārthān nānavāpyān kadācana / MBh, 12, 105, 28.1 (Imper. Pr. 2. sg. √kāmay 10. P.)
akāmayata - lokapālopamaṃ nātham akāmayata medinī // Rām, Ay, 1, 27.2 (Impf. 3. sg. √kāmay 10. P.)
akāmayanta - devā bhītāḥ śakram akāmayanta tvayā tyaktaṃ mahad aindraṃ padaṃ [..] MBh, 5, 16, 23.2 (Impf. 3. pl. √kāmay 10. P.)
kāmayiṣyāmi - kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam / MBh, 3, 213, 52.2 (Fut. 1. sg. √kāmay 10. P.)
kāmayāmāsa - kāmayāmāsa devo'pi saṃjñeyamiti cādarāt / MaPu, 11, 8.1 (periphr. Perf. 3. sg. √kāmay 10. P.)
kāmayāmāsatuḥ - kāmayāmāsatus tau tu parasparam iti śrutiḥ / MBh, 1, 112, 16.1 (periphr. Perf. 3. du. √kāmay 10. P.)
kāmyate - [..] sa cātmasamavetaḥ kāryadarśanāsgpleyaḥ arthaḥ suvarṇādiḥ kāmyataita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ // ĀyDī, Sū., 1, 18.1, 1.0 (Ind. Pass. 3. sg. √kāmay 10. P.)

kāmayamāna - āyuḥ kāmayamānena dharmārthasukhasādhanam / AHS, Sū., 1, 2.1 (Ind. Pr. √kāmay 10. P.)
kāmita - ato yuṣmacchalyatantropadeśakāmitādanantaram // NiSaṃ, Sū., 1, 2.1, 8.0 (PPP. √kāmay 10. P.)
kāmayitavya - āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ [..] UḍḍT, 9, 35.5 (Ger. √kāmay 10. P.)
kāmayitum - mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi / MBh, 3, 214, 2.1 (Inf. √kāmay 10. P.)
kāmayitvā - aye nūnam ayaṃ kāmī kāmayitvānyakāminīm / Bṛhat, 20, 75.1 (Abs. √kāmay 10. P.)


√kāray 10. Ā.
to make someone do something
kārayāmi - praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā / Bṛhat, 10, 255.1 (Ind. Pr. 1. sg. √kāray 10. Ā.)
kārayati - [..] ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi [..] SpKāNi, 1, 7.2, 6.0 (Ind. Pr. 3. sg. √kāray 10. Ā.)
kārayāmaḥ - āśrame hyāśramāndivyānkārayāmo jitavratāḥ / SkPu (Rkh), Revākhaṇḍa, 10, 32.1 (Ind. Pr. 1. pl. √kāray 10. Ā.)
kārayanti - nārājake janapade kārayanti sabhāṃ narāḥ / Rām, Ay, 61, 11.1 (Ind. Pr. 3. pl. √kāray 10. Ā.)
kārayeyam - kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja // MBh, 4, 38, 13.2 (Opt. Pr. 1. sg. √kāray 10. Ā.)
kārayethāḥ - āyudhāgāram āśritya kārayethā mahādhanam // MBh, 1, 132, 8.2 (Opt. Pr. 2. sg. √kāray 10. Ā.)
kārayet - etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi / MBhT, 1, 20.1 (Opt. Pr. 3. sg. √kāray 10. Ā.)
kārayeyuḥ - prayogaṃ kārayeyustān yathā balikarāṃstathā // MBh, 12, 89, 22.2 (Opt. Pr. 3. pl. √kāray 10. Ā.)
kāraya - [..] me maṅgalāny adya vaidehyāś caiva kāraya // Rām, Ay, 4, 37.2 (Imper. Pr. 2. sg. √kāray 10. Ā.)
kārayadhvam - tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ // MBh, 5, 150, 13.2 (Imper. Pr. 2. pl. √kāray 10. Ā.)
kārayantu - kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham / BoCA, 3, 14.1 (Imper. Pr. 3. pl. √kāray 10. Ā.)
akārayam - tasya kailāsakūṭābhān sapta kūṭān akārayam // Bṛhat, 18, 388.2 (Impf. 1. sg. √kāray 10. Ā.)
akārayat - vaikuṇṭhadarśanam akārayad aprameyas tasyāḥ pañcamamanoḥ samaye prasiddham // SātT, 2, 23.2 (Impf. 3. sg. √kāray 10. Ā.)
akārayan - bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan / MBh, 1, 145, 4.11 (Impf. 3. pl. √kāray 10. Ā.)
kārayiṣyāmi - kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // Rām, Ay, 9, 37.2 (Fut. 1. sg. √kāray 10. Ā.)
kārayiṣyati - kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ // Rām, Ay, 7, 5.3 (Fut. 3. sg. √kāray 10. Ā.)
kārayiṣyanti - kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ // MBh, 1, 57, 23.2 (Fut. 3. pl. √kāray 10. Ā.)
kārayitā - phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ // Bṛhat, 20, 163.2 (periphr. Fut. 3. sg. √kāray 10. Ā.)
kārayāṃcakāra - tebhyo ha prāptebhyaḥ pṛthag arhāṇi kārayāṃcakāra / ChāUp, 5, 11, 5.1 (periphr. Perf. 3. sg. √kāray 10. Ā.)
kārayāmāsatuḥ - yathāvidhi samudvāhaṃ kārayāmāsatur nṛpau // MBh, 3, 279, 15.3 (periphr. Perf. 3. du. √kāray 10. Ā.)
kārayāmāsuḥ - tāpasā vidhivat karma kārayāmāsur ātmajaiḥ // MBh, 1, 116, 31.8 (periphr. Perf. 3. pl. √kāray 10. Ā.)
kāryate - ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate // RasṬ, 55.2, 1.0 (Ind. Pass. 3. sg. √kāray 10. Ā.)
kāryete - [..] avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ kāryete / STKau, 13.2, 1.5 (Ind. Pass. 3. du. √kāray 10. Ā.)
kāryatām - naravāhanadattasya vivāhaḥ kāryatām iti // Bṛhat, 15, 13.2 (Imper. Pass. 3. sg. √kāray 10. Ā.)

kārayant - dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān / MaS, 8, 412.1 (Ind. Pr. √kāray 10. Ā.)
kārayiṣyant - vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā / MBh, 1, 96, 47.1 (Fut. √kāray 10. Ā.)
kārita - na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid [..] MṛgṬī, Vidyāpāda, 2, 17.2, 2.0 (PPP. √kāray 10. Ā.)
kāritavant - etac cintayitvā rājā paṇḍitasabhāṃ kāritavān / H, 0, 40.1 (PPA. √kāray 10. Ā.)
kārayitavya - [..] svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate [..] KādSv, 10.1, 2.0 (Ger. √kāray 10. Ā.)
kārayitum - [..] anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃsamarthaḥ yataḥ / H, 0, 40.3 (Inf. √kāray 10. Ā.)
kārayitvā - triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam // SkPu, 13, 133.2 (Abs. √kāray 10. Ā.)


√kālay 10. Ā.
to drive away
kālayate - kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ // PABh, 2, 23, 2.0 (Ind. Pr. 3. sg. √kālay 10. Ā.)
kālayanti - gavāṃ śatasahasrāṇi trigartāḥ kālayanti te / MBh, 4, 30, 7.2 (Ind. Pr. 3. pl. √kālay 10. Ā.)
akālayat - prācyān udīcyān madhyāṃśca dakṣiṇātyān akālayat // MBh, 1, 112, 11.2 (Impf. 3. sg. √kālay 10. Ā.)
kālayiṣyati - kāle pariṇate kālaḥ kālayiṣyati mām iva // MBh, 12, 220, 40.2 (Fut. 3. sg. √kālay 10. Ā.)
kālayāmāsa - bālavatsāś ca yā gāvaḥ kālayāmāsa tā api // MBh, 3, 229, 5.2 (periphr. Perf. 3. sg. √kālay 10. Ā.)
kālyate - tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana // MBh, 6, 105, 17.2 (Ind. Pass. 3. sg. √kālay 10. Ā.)
kālyante - gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe / MBh, 4, 35, 3.1 (Ind. Pass. 3. pl. √kālay 10. Ā.)

kālayant - kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ / MBh, 1, 128, 4.62 (Ind. Pr. √kālay 10. Ā.)
kālyamāna - kālyamāno 'pi balino vāyor iva ghanāvaliḥ // BhāgP, 3, 30, 1.3 (Ind. Pass. √kālay 10. Ā.)


√kāś 1. P.
to appear, to be brilliant, to be visible, to have an agreeable appearance, to shine
cakāśe - samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ // Rām, Su, 5, 3.2 (Perf. 3. sg. √kāś 1. P.)
cakāśete - ubhāvapi cakāśete prayuddhau vṛṣabhāviva // MBh, 3, 12, 53.2 (Perf. 3. du. √kāś 1. P.)
cakāśire - tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire // SkPu, 13, 97.2 (Perf. 3. pl. √kāś 1. P.)

kāśita - sindūravarṇasaṃkāśo yasyāṅge rekhā kāśitā / Maṇi, 1, 39.1 (PPP. √kāś 1. P.)


√kāṣṭhībhū 1. Ā.
kāṣṭhībhūta - kurvanti tena puruṣaḥ kāṣṭhībhūto mṛtopamaḥ / AHS, Nidānasthāna, 6, 38.1 (PPP. √kāṣṭhībhū 1. Ā.)


√kās 1. P.
to cough
kāsate - śvasiti kṣauti cātyartham atyādhamati kāsate / Su, Sū., 12, 30.1 (Ind. Pr. 3. sg. √kās 1. P.)
kāseta - abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena // Su, Utt., 52, 10.2 (Opt. Pr. 3. sg. √kās 1. P.)

kāsamāna - [..] yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī [..] Su, Sū., 32, 4.1 (Ind. Pr. √kās 1. P.)


√kiṃpuruṣīkṛ 8. Ā.
to transform into a transsexual
kiṃpuruṣīkṛta - tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ / Rām, Utt, 79, 24.1 (PPP. √kiṃpuruṣīkṛ 8. Ā.)


√kīrtay 10. Ā.
to call, to celebrate, to commemorate, to communicate, to declare, to glorify, to make mention of, to mention, to name, to praise, to recite, to relate, to repeat, to tell
kīrtayāmi - tatrāhaṃ yāni nāmāni kīrtayāmi surottama / SātT, Ṣaṣṭhaḥ paṭalaḥ, 2.1 (Ind. Pr. 1. sg. √kīrtay 10. Ā.)
kīrtayasi - pannagānāṃ tu nāmāni na kīrtayasi sūtaja / MBh, 1, 31, 3.1 (Ind. Pr. 2. sg. √kīrtay 10. Ā.)
kīrtayati - andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ / MaPu, 44, 85.1 (Ind. Pr. 3. sg. √kīrtay 10. Ā.)
kīrtayanti - kīrtayanty athavā vipra saṃsmaranty ādareṇa vā // SātT, 7, 1.3 (Ind. Pr. 3. pl. √kīrtay 10. Ā.)
kīrtayeta - prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca / SkPu (Rkh), Revākhaṇḍa, 12, 18.1 (Opt. Pr. 3. sg. √kīrtay 10. Ā.)
kīrtayasva - kīrtayasva dvijaśreṣṭha śrūyāś caiva nirantaram // SātT, 9, 46.2 (Imper. Pr. 2. sg. √kīrtay 10. Ā.)
akīrtayat - nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā / Rām, Bā, 14, 14.1 (Impf. 3. sg. √kīrtay 10. Ā.)
akīrtayan - matsyānāṃ viprakārāṃste bahūn asmān akīrtayan // MBh, 4, 42, 9.2 (Impf. 3. pl. √kīrtay 10. Ā.)
kīrtayiṣyāmi - bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata // MaPu, 50, 41.4 (Fut. 1. sg. √kīrtay 10. Ā.)
kīrtayiṣyanti - ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ / MBh, 3, 70, 33.1 (Fut. 3. pl. √kīrtay 10. Ā.)
kīrtayāmāsa - kīrtayāmāsa karmāṇi satyakīrter mahātmanaḥ // MBh, 3, 13, 8.2 (periphr. Perf. 3. sg. √kīrtay 10. Ā.)
kīrtayāṃścakruḥ - tatparva kīrtayāṃścakruḥ padmakaṃ nāma nāmataḥ / SkPu (Rkh), Revākhaṇḍa, 57, 12.1 (periphr. Perf. 3. pl. √kīrtay 10. Ā.)
kīrtyate - ācinoti ca śāstrārthān ācāryas tena kīrtyate // GaṇKṬ, 5.2, 16.3 (Ind. Pass. 3. sg. √kīrtay 10. Ā.)
kīrtyante - [..] vīrudvarge nāmnā ca guṇaiś ca kīrtyante // RājNi, Guḍ, 8.2 (Ind. Pass. 3. pl. √kīrtay 10. Ā.)

kīrtayant - yena kenāpi bhāvena kīrtayan satataṃ harim // SātT, 5, 50.2 (Ind. Pr. √kīrtay 10. Ā.)
kīrtayiṣyamāṇa - [..] saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ // TantS, 5, 3.0 (Fut. √kīrtay 10. Ā.)
kīrtita - doṣā guṇāḥ sapta kīrtitā ratnakovidaiḥ / AgRa, 1, 9.1 (PPP. √kīrtay 10. Ā.)
kīrtitavant - daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi // MBh, 5, 110, 2.2 (PPA. √kīrtay 10. Ā.)
kīrtya - sa kīrtyā parayā yukto viṣṇuloke mahīyate // SkPu, 6, 14.2 (Ger. √kīrtay 10. Ā.)
kīrtayitvā - mahāpātakayukto 'pi kīrtayitvā jagadgurum / SātT, 7, 24.1 (Abs. √kīrtay 10. Ā.)
kīrtyamāna - svaguṇe kīrtyamāne ca parasaukhyamapīcchasi / BoCA, 6, 79.1 (Ind. Pass. √kīrtay 10. Ā.)


√kuñc 1. P.
to be curved or crooked, to be or make small, to bend, to connect, to go, to impede, to make crooked, to make curved, to mix, to oppose, to polish, to sound high, to utter a shrill cry
kuñcita - nīlakuñcitakeśaśca jīveccandrārkatārakam // RArṇ, 12, 317.2 (PPP. √kuñc 1. P.)
kuñcyamāna - kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi vā // Su, Cik., 4, 16.2 (Ind. Pass. √kuñc 1. P.)


√kuñcay 10. P.
to bend, to contract, to curl, to curve
kuñcita - yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā / RRS, 6, 32.1 (PPP. √kuñcay 10. P.)


√kuṭ 4. P.

kuṭyāt - māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / RRĀ, V.kh., 19, 126.1 (Opt. Pr. 3. sg. √kuṭ 4. P.)

kuṭita - ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam / RKDh, 1, 1, 252.1 (PPP. √kuṭ 4. P.)
kuṭyamāna - lohasya kuṭyamānasya sutaptasya dalāni vai / RRĀ, V.kh., 10, 9.1 (Ind. Pass. √kuṭ 4. P.)


√kuṭṭ 6. P.
to break, to bruise, to grind
kuṭṭa - [..] sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu [..] GarPu, 1, 29, 2.2 (Imper. Pr. 2. sg. √kuṭṭ 6. P.)


√kuṭṭay 10. Ā.
quetschen, to abuse, to be warm, to break into pieces, to bruise, to burn, to censure, to crush, to divide, to fill, to grind or pound, to multiply, to paw, to speak indistinctly, to strike slightly
kuṭṭayati - kāṣṭhakuṭṭo yathā kāṣṭhaṃ kuṭṭayatyativegataḥ / Nāḍī, 1, 76.1 (Ind. Pr. 3. sg. √kuṭṭay 10. Ā.)
kuṭṭayante - kopādvā yuddhalubdhāśca kuṭṭayante parasparam // MaPu, 140, 11.2 (Ind. Pr. 3. pl. √kuṭṭay 10. Ā.)
kuṭṭayet - nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // RRS, 2, 45.2 (Opt. Pr. 3. sg. √kuṭṭay 10. Ā.)
kuṭṭayāmāsa - dhaneśaṃ ca dhanuṣkoṭyā kuṭṭayāmāsa kopanaḥ // MaPu, 153, 195.2 (periphr. Perf. 3. sg. √kuṭṭay 10. Ā.)

kuṭṭayant - prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / RAdhy, 1, 407.1 (Ind. Pr. √kuṭṭay 10. Ā.)
kuṭṭita - lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // RRS, 10, 7.2 (PPP. √kuṭṭay 10. Ā.)
kuṭṭayitvā - tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // RRS, 2, 46.2 (Abs. √kuṭṭay 10. Ā.)


√kuḍmalīkṛ 8. Ā.
kuḍmalīkṛta - kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // KumS, 8, 63.2 (PPP. √kuḍmalīkṛ 8. Ā.)


√kuts 1. Ā.

kutsate - [..] vaśam āpannāṃ kathaṃ rāmo na kutsate // Rām, Utt, 42, 18.2 (Ind. Pr. 3. sg. √kuts 1. Ā.)


√kup 4. Ā.
to be angry, to be angry with, to be moved or excited or agitated, to heave or boil with rage or emotion, to swell
kupyāmi - tatrāpyahaṃ na kupyāmi dhig asthānasahiṣṇutām // BoCA, 4, 29.2 (Ind. Pr. 1. sg. √kup 4. Ā.)
kupyasi - svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // BoCA, 6, 80.2 (Ind. Pr. 2. sg. √kup 4. Ā.)
kupyati - taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati // AHS, Sū., 3, 49.2 (Ind. Pr. 3. sg. √kup 4. Ā.)
kupyataḥ - kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ // AHS, Utt., 28, 15.2 (Ind. Pr. 3. du. √kup 4. Ā.)
kupyanti - doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ / AHS, Sū., 4, 26.1 (Ind. Pr. 3. pl. √kup 4. Ā.)
kupyet - nāsram āpātayej jātu na kupyen nānṛtaṃ vadet / MaS, 3, 229.1 (Opt. Pr. 3. sg. √kup 4. Ā.)
kupya - ādhūnvasva vidhūnvasva druhya kupya ca yācaki // MBh, 1, 73, 10.3 (Imper. Pr. 2. sg. √kup 4. Ā.)
kupyata - [..] mām adya suhṛdo mā sma kupyata // Bṛhat, 5, 132.2 (Imper. Pr. 2. pl. √kup 4. Ā.)
cukopa - cukopa kupitaścāha pārthivaṃ pradahanniva // SkPu, 17, 22.2 (Perf. 3. sg. √kup 4. Ā.)
kupye - na te kupye mahāsarpa na cātmānaṃ vigarhaye // MBh, 3, 176, 25.2 (Ind. Pass. 1. sg. √kup 4. Ā.)
kupyate - nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate // BoCA, 6, 31.2 (Ind. Pass. 3. sg. √kup 4. Ā.)
kupyante - tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ // SkPu (Rkh), Revākhaṇḍa, 38, 22.2 (Ind. Pass. 3. pl. √kup 4. Ā.)
kupyeta - dharma ityeva kupyeta tathānye kurupuṃgavāḥ / MBh, 1, 134, 22.4 (Opt. P. Pass. 3. sg. √kup 4. Ā.)
kupyeran - kupyeran yadi dharmajñāstathānye kurupuṃgavāḥ // MBh, 1, 134, 22.6 (Opt. P. Pass. 3. pl. √kup 4. Ā.)

kupyant - kṣaṇaṃ darśanavighnāya pakṣmaspandāya kupyataḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 149.1 (Ind. Pr. √kup 4. Ā.)
kupita - [..] tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme [..] SaAHS, Sū., 16, 13.2, 1.0 (PPP. √kup 4. Ā.)


√kuṣ 9. P.
to extract, to knead, to nibble, to pinch, to tear asunder, to test
kuṣṇāti - [..] vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √kuṣ 9. P.)
kuṣṇīyāt - [..] hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān [..] Ca, Sū., 8, 19.1 (Opt. Pr. 3. sg. √kuṣ 9. P.)


√kūj 1. Ā.
to blow or breathe, to caw, to coo, to groan, to make any inarticulate or monotonous sound, to moan, to utter a cry, to utter any indistinct sound, to warble
kūjase - hemajāle suvistīrṇe haṃsavatkūjase hara / SkPu (Rkh), Revākhaṇḍa, 26, 22.1 (Ind. Pr. 2. sg. √kūj 1. Ā.)
kūjati - asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // Rām, Ay, 46, 2.2 (Ind. Pr. 3. sg. √kūj 1. Ā.)
kūjanti - yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ / Rām, Ār, 23, 6.1 (Ind. Pr. 3. pl. √kūj 1. Ā.)
kūjet - kapota iva kūjecca niḥsaṃjñaḥ so 'patantrakaḥ // AHS, Nidānasthāna, 15, 19.2 (Opt. Pr. 3. sg. √kūj 1. Ā.)
akūjam - niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā [..] DKCar, Pūrvapīṭhikā, 4, 24.3 (Impf. 1. sg. √kūj 1. Ā.)
cukūja - sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi // Rām, Yu, 55, 119.2 (Perf. 3. sg. √kūj 1. Ā.)

kūjant - yamunopavane kūjaddvijasaṃkulitāṅghripe // BhāgP, 3, 2, 27.2 (Ind. Pr. √kūj 1. Ā.)
kūjita - sārasaiś cakravākaiś ca cakorair valgu kūjitam // BhāgP, 3, 21, 43.2 (PPP. √kūj 1. Ā.)
kūjitavya - avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpyakūjanāt // MBh, 12, 110, 14.2 (Ger. √kūj 1. Ā.)


√kūrd 1. Ā.
to jump, to leap
kūrdant - nardate kūrdate caiva namaḥ pramuditātmane / LiPu, 1, 21, 67.1 (Ind. Pr. √kūrd 1. Ā.)


√kūlay 10. P.
kūlita - pūrvavat kūlitāt tasmād rasamādāya śītalam // Su, Utt., 40, 87.2 (PPP. √kūlay 10. P.)


√kṛ 8. Ā.
to accomplish, to act, to cause to become, to compose, to consider equivalent, to do, to make like or similar, to make use of, to prepare, to reduce anything to
karomi - [..] eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur [..] TantS, 8, 54.0 (Ind. Pr. 1. sg. √kṛ 8. Ā.)
karoṣi - [..] tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi / H, 2, 34.1 (Ind. Pr. 2. sg. √kṛ 8. Ā.)
karoti - kiṃ karotīty āha pūrvavyatyāsitasyāṇoḥ // MṛgṬī, Vidyāpāda, 2, 1.2, 12.0 (Ind. Pr. 3. sg. √kṛ 8. Ā.)
kurvaḥ - kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava / MBh, 5, 119, 21.1 (Ind. Pr. 1. du. √kṛ 8. Ā.)
kurutaḥ - itaretaranāśāt tau kuruto lopam ātmanaḥ iti // MṛgṬī, Vidyāpāda, 2, 14.2, 15.0 (Ind. Pr. 3. du. √kṛ 8. Ā.)
kurmaḥ - garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan // MBh, 3, 13, 3.2 (Ind. Pr. 1. pl. √kṛ 8. Ā.)
kurutha - kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane / MBh, 1, 212, 21.1 (Ind. Pr. 2. pl. √kṛ 8. Ā.)
kurvanti - mahādeva mahāghora kurvanti ripumardanam / Maṇi, 1, 3.1 (Ind. Pr. 3. pl. √kṛ 8. Ā.)
kuryām - naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu [..] MaS, 11, 231.2 (Opt. Pr. 1. sg. √kṛ 8. Ā.)
kuryāḥ - dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam // Rām, Ār, 8, 11.2 (Opt. Pr. 2. sg. √kṛ 8. Ā.)
kuryāt - pratigrāse pareśāni evaṃ kuryād vicakṣaṇaḥ / MBhT, 3, 9.1 (Opt. Pr. 3. sg. √kṛ 8. Ā.)
kuryātam - vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām // Bṛhat, 23, 114.2 (Opt. Pr. 2. du. √kṛ 8. Ā.)
kuryātām - kuryātāṃ cilharī dehe vaṅganāgakapālike // RAdhy, 1, 19.2 (Opt. Pr. 3. du. √kṛ 8. Ā.)
kuryāma - ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi / MBh, 3, 233, 15.1 (Opt. Pr. 1. pl. √kṛ 8. Ā.)
kuryuḥ - jātadantasya vā kuryur nāmni vāpi kṛte sati // MaS, 5, 70.2 (Opt. Pr. 3. pl. √kṛ 8. Ā.)
karavāṇi - [..] idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇītibhūtvā gurave 'harahar vartitavyam // PABh, 1, 9, 222.0 (Imper. Pr. 1. sg. √kṛ 8. Ā.)
kuru - mayā sārdhaṃ maheśāni vihāraṃ kuru yatnataḥ / MBhT, 2, 20.1 (Imper. Pr. 2. sg. √kṛ 8. Ā.)
karotu - kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim // RājNi, Gr., 15.2 (Imper. Pr. 3. sg. √kṛ 8. Ā.)
karavāva - ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim // Rām, Bā, 30, 4.2 (Imper. Pr. 1. du. √kṛ 8. Ā.)
kurutām - bhavantāvatra kurutāṃ buddhiṃ naiḥśreyasīṃ parām / MBh, 1, 16, 5.1 (Imper. Pr. 3. du. √kṛ 8. Ā.)
karavāma - tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te / BhāgP, 3, 5, 50.1 (Imper. Pr. 1. pl. √kṛ 8. Ā.)
kuruta - parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā // BoCA, 2, 8.2 (Imper. Pr. 2. pl. √kṛ 8. Ā.)
kurvantu - yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam // GherS, 5, 60.2 (Imper. Pr. 3. pl. √kṛ 8. Ā.)
akaravam - rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam // BhāgP, 3, 14, 34.3 (Impf. 1. sg. √kṛ 8. Ā.)
akaroḥ - duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ / Rām, Ay, 67, 3.1 (Impf. 2. sg. √kṛ 8. Ā.)
akarot - vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot / Bhai, 1, 10.1 (Impf. 3. sg. √kṛ 8. Ā.)
akurvahi - tatheti ca pratijñāya tathaivāvām akurvahi / Bṛhat, 18, 673.1 (Impf. 1. du. √kṛ 8. Ā.)
akurutām - sahitau rāmasugrīvāvubhāvakurutāṃ tadā / Rām, Su, 33, 47.1 (Impf. 3. du. √kṛ 8. Ā.)
kurma - brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān // Rām, Utt, 33, 12.2 (Impf. 1. pl. √kṛ 8. Ā.)
akurvan - [..] tu prādhānyena iti tāṃ prādhānyena akurvanadhikārabandhena baddho bhavati // TantS, Viṃśam āhnikam, 62.0 (Impf. 3. pl. √kṛ 8. Ā.)
kariṣyāmi - tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ // SātT, 4, 65.3 (Fut. 1. sg. √kṛ 8. Ā.)
kariṣyasi - nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // BoCA, 5, 65.2 (Fut. 2. sg. √kṛ 8. Ā.)
kariṣyati - [..] na jānāti sa ruṣṭaḥ kiṃ kariṣyati // UḍḍT, 1, 19.2 (Fut. 3. sg. √kṛ 8. Ā.)
kariṣyāvaḥ - yuvānaṃ rūpasampannaṃ kariṣyāvaḥ patiṃ tava // MBh, 3, 123, 11.2 (Fut. 1. du. √kṛ 8. Ā.)
kariṣyataḥ - mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ // Rām, Bā, 19, 18.3 (Fut. 3. du. √kṛ 8. Ā.)
kariṣyāmaḥ - [..] ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ // PABh, 1, 9, 298.0 (Fut. 1. pl. √kṛ 8. Ā.)
kariṣyatha - mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha // Rām, Bā, 27, 12.2 (Fut. 2. pl. √kṛ 8. Ā.)
kariṣyanti - [..] pūrvaiḥ kṛtaṃ tvad ye na kariṣyanticāpare / BhāgP, 3, 12, 30.1 (Fut. 3. pl. √kṛ 8. Ā.)
akariṣyaḥ - tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ / MBh, 3, 35, 15.1 (Cond. 2. sg. √kṛ 8. Ā.)
akariṣyat - mama priyaṃ dhṛtarāṣṭro 'kariṣyat putrāṇāṃ ca kṛtam asyābhaviṣyat // MBh, 5, 29, 32.2 (Cond. 3. sg. √kṛ 8. Ā.)
kariṣyāma - kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām // Rām, Bā, 39, 8.2 (Cond. 1. pl. √kṛ 8. Ā.)
kariṣyadhvam - na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha / MBh, 1, 192, 7.16 (Cond. 2. pl. √kṛ 8. Ā.)
kartāsmi - kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā // MBh, 3, 30, 50.2 (periphr. Fut. 1. sg. √kṛ 8. Ā.)
kartāsi - [..] hitam uktaṃ na cet tvaṃ kartāsirājan paritaptāsi paścāt // MBh, 3, 5, 11.3 (periphr. Fut. 2. sg. √kṛ 8. Ā.)
kartā - sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate / Ca, Śār., 1, 10.1 (periphr. Fut. 3. sg. √kṛ 8. Ā.)
kartārau - pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka / MBh, 1, 215, 19.1 (periphr. Fut. 3. du. √kṛ 8. Ā.)
kartāraḥ - prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya // MBh, 1, 53, 21.3 (periphr. Fut. 3. pl. √kṛ 8. Ā.)
akṛthāḥ - māpatyabuddhim akṛthāḥ kṛṣṇe sarvātmanīśvare / BhāgP, 11, 5, 49.1 (root Aor. 2. sg. √kṛ 8. Ā.)
akṛta - niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu [..] BhāgP, 11, 4, 21.1 (root Aor. 3. sg. √kṛ 8. Ā.)
acīkṛthāḥ - naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ // MBh, 12, 323, 17.2 (redupl. Aor. 2. sg. √kṛ 8. Ā.)
acīkarat - kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat // SkPu, 13, 6.2 (redupl. Aor. 3. sg. √kṛ 8. Ā.)
akārṣam - [..] janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam / DKCar, Pūrvapīṭhikā, 3, 8.1 (athem. s-Aor. 1. sg. √kṛ 8. Ā.)
akārṣīḥ - yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // Rām, Ay, 58, 44.2 (athem. s-Aor. 2. sg. √kṛ 8. Ā.)
akārṣīt - [..] ma iti brahmaṇe bhūyiṣṭhena mā brahmaṇākārṣīd ity etad vai bhūyiṣṭhaṃ brahma [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. s-Aor. 3. sg. √kṛ 8. Ā.)
akārṣuḥ - kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ // MBh, 3, 221, 69.2 (athem. s-Aor. 3. pl. √kṛ 8. Ā.)
kriyāsuḥ - kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya // SūrŚ, 1, 2.2 (Prec. 3. pl. √kṛ 8. Ā.)
cakre - varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ // MaS, 9, 66.2 (Perf. 1. sg. √kṛ 8. Ā.)
cakartha - yac cakarthāṅga matstotraṃ matkathābhyudayāṅkitam / BhāgP, 3, 9, 38.1 (Perf. 2. sg. √kṛ 8. Ā.)
cakāra - vahniyogena girije lājarūpaṃ cakāra ha // MBhT, 1, 18.3 (Perf. 3. sg. √kṛ 8. Ā.)
cakratuḥ - [..] pūrṇe sahasre tu āhāraṃ tena cakratuḥ / SkPu, 11, 27.1 (Perf. 3. du. √kṛ 8. Ā.)
cakruḥ - sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām / Ca, Sū., 1, 15.1 (Perf. 3. pl. √kṛ 8. Ā.)
kriyate - śambhunāthena deveśi ramaṇaṃ kriyate yadā / MBhT, 6, 10.1 (Ind. Pass. 3. sg. √kṛ 8. Ā.)
kriyete - yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām / MaS, 10, 110.1 (Ind. Pass. 3. du. √kṛ 8. Ā.)
kriyante - nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // Rām, Ay, 83, 18.2 (Ind. Pass. 3. pl. √kṛ 8. Ā.)
kriyatām - kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param // SkPu, 13, 59.3 (Imper. Pass. 3. sg. √kṛ 8. Ā.)
kriyantām - aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ / Rām, Bā, 12, 9.1 (Imper. Pass. 3. pl. √kṛ 8. Ā.)
akriyata - yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve / RCint, 1, 36.1 (Impf. Pass.3. sg. √kṛ 8. Ā.)
akāri - akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam // MaPu, 23, 45.2 (Aor. Pass. 3. sg. √kṛ 8. Ā.)
kriyeta - sāpi kṛṣṇārcanāt paścāt kriyeta hṛdi taṃ smaran // SātT, 8, 6.2 (Opt. P. Pass. 3. sg. √kṛ 8. Ā.)
kriyeran - etāny evānādeśe vikalpena kriyeran // GauDh, 3, 1, 18.1 (Opt. P. Pass. 3. pl. √kṛ 8. Ā.)
kṛthāḥ - [..] rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ / AmŚ, 1, 7.1 (Proh. 2. sg. √kṛ 8. Ā.)
kārṣīt - mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'sgplate gataḥ // Rām, Ay, 69, 20.2 (Proh. 3. sg. √kṛ 8. Ā.)
kṛdhvam - tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam / MaS, 4, 225.1 (Proh. 2. pl. √kṛ 8. Ā.)

kurvant - [..] asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet [..] TantS, 15, 7.0 (Ind. Pr. √kṛ 8. Ā.)
kariṣyant - śravaṇasmaraṇārhāṇi kariṣyann iti kecana // BhāgP, 1, 8, 35.2 (Fut. √kṛ 8. Ā.)
cakrivas - devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃs tilaiḥ / SkPu (Rkh), Revākhaṇḍa, 209, 136.1 (Perf. √kṛ 8. Ā.)
kṛta - vyaktiḥ kṛtātra karṇāṭamahārāṣṭrīyabhāṣayā / RājNi, Gr., 14.1 (PPP. √kṛ 8. Ā.)
kṛtavant - kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ / BhāgP, 1, 1, 20.1 (PPA. √kṛ 8. Ā.)
kartavya - caturthāṃśavihīnaṃ ca kartavyam ratnake maṇau // AgRa, 1, 32.2 (Ger. √kṛ 8. Ā.)
kartum - yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ [..] MṛgṬī, Vidyāpāda, 2, 4.2, 8.1 (Inf. √kṛ 8. Ā.)
kṛtvā - etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi / MBhT, 1, 20.1 (Abs. √kṛ 8. Ā.)
kriyamāṇa - [..] asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu [..] TantS, 11, 24.1 (Ind. Pass. √kṛ 8. Ā.)


√kṛ 6. Ā.
to heap up, to pour out, to scatter, to throw
kirāmi - gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān // BoCA, 2, 17.2 (Ind. Pr. 1. sg. √kṛ 6. Ā.)
kirati - diśi diśi kirati sajalakaṇajālam / GīG, 4, 25.1 (Ind. Pr. 3. sg. √kṛ 6. Ā.)
kiranti - sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani // Rām, Utt, 32, 64.2 (Ind. Pr. 3. pl. √kṛ 6. Ā.)
kiret - pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret / ĀK, 1, 22, 6.1 (Opt. Pr. 3. sg. √kṛ 6. Ā.)
kirantu - rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ // Rām, Yu, 115, 8.2 (Imper. Pr. 3. pl. √kṛ 6. Ā.)
akāriṣam - devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam / GokP, 9, 49.2 (athem. is-Aor. 1. sg. √kṛ 6. Ā.)
cakṛma - viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya // BhāgP, 3, 9, 14.2 (Perf. 1. pl. √kṛ 6. Ā.)
cakruḥ - vīkṣāṃ cakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ / MBh, 6, 45, 58.1 (Perf. 3. pl. √kṛ 6. Ā.)

kirant - dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ [..] AmŚ, 1, 11.1 (Ind. Pr. √kṛ 6. Ā.)
kīrṇa - kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ // RājNi, Ānūpādivarga, 22.2 (PPP. √kṛ 6. Ā.)
karaṇīya - karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca // ArthŚ, 2, 6, 13.1 (Ger. √kṛ 6. Ā.)
kīryamāṇa - pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā / Rām, Bā, 42, 13.1 (Ind. Pass. √kṛ 6. Ā.)


√kṛt 1. P.
to cut, to cut in pieces, to cut off, to destroy, to divide, to tear asunder
kṛntasi - bhayārditānām asmākaṃ vācā marmāṇi kṛntasi // MBh, 7, 168, 14.2 (Ind. Pr. 2. sg. √kṛt 1. P.)
kṛntati - śanair āvartyamānas tu kartur mūlāni kṛntati // MaS, 4, 172.2 (Ind. Pr. 3. sg. √kṛt 1. P.)
kṛntanti - śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ // MaS, 8, 12.2 (Ind. Pr. 3. pl. √kṛt 1. P.)
kṛntata - hatānayata gṛhṇīta yudhyatāpi ca kṛntata / MBh, 6, 114, 18.1 (Imper. Pr. 2. pl. √kṛt 1. P.)
akṛntata - śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata // MBh, 3, 294, 35.3 (Impf. 3. sg. √kṛt 1. P.)
akṛntatām - rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām // MBh, 7, 117, 26.2 (Impf. 3. du. √kṛt 1. P.)
cakarta - cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ // SkPu, 5, 43.2 (Perf. 3. sg. √kṛt 1. P.)
kṛtyate - āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam / Su, Nid., 11, 4.1 (Ind. Pass. 3. sg. √kṛt 1. P.)

kṛntant - bhindaṃśchindan rujan kṛntan dārayan pāṭayaṃstathā / MBh, 12, 121, 18.1 (Ind. Pr. √kṛt 1. P.)
kṛtta - ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato 'pi vā // BhāgP, 3, 30, 25.2 (PPP. √kṛt 1. P.)
karttavya - viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha // ParāṬī, Ācārakāṇḍa, 2, 13.1, 7.1 (Ger. √kṛt 1. P.)
kṛtya - hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha // MBh, 3, 157, 68.2 (Abs. √kṛt 1. P.)
kṛtyamāna - kṛtyamānāni gātrāṇi parair naivāvabudhyate // MBh, 12, 98, 29.2 (Ind. Pass. √kṛt 1. P.)


√kṛtārthīkṛ 8. Ā.
to make sth. happen, to make successful
kṛtārthīkṛta - [..] parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ // AmŚ, 1, 15.2 (PPP. √kṛtārthīkṛ 8. Ā.)


√kṛntay 10. P.
kṛntita - aṅguṣṭhāṅguliyogena tacchirastena kṛntitam / SkPu (Rkh), Revākhaṇḍa, 184, 9.1 (PPP. √kṛntay 10. P.)


√kṛp 1. Ā.
kṛpyamāṇa - tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu // MaPu, 49, 64.2 (Ind. Pass. √kṛp 1. Ā.)


√kṛpay 10. P.
to be weak, to grieve, to lament, to mourn, to pity
kṛpayant - puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ / BhāgP, 8, 7, 40.1 (Ind. Pr. √kṛpay 10. P.)


√kṛś 6. P.
to become emaciated or feeble, to become lean or thin, to cause to wane
kṛśāmi - [..] tvayā matkṛte no kāryā nitarāṃ kṛśāmikathayatyevaṃ sabāṣpe mayi / AmŚ, 1, 10.1 (Ind. Pr. 1. sg. √kṛś 6. P.)

karśanīya - kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ / MBh, 1, 192, 7.11 (Ger. √kṛś 6. P.)


√kṛśībhū 1. Ā.
to emaciate
kṛśībhūta - tapojapakṛśībhūto divyaṃ varṣaśataṃ kila / SkPu (Rkh), Revākhaṇḍa, 150, 34.1 (PPP. √kṛśībhū 1. Ā.)


√kṛṣ 6. Ā.
to bend, to drag, to draw, to lead, to tear
kṛṣāmi - kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān / MBh, 12, 330, 14.1 (Ind. Pr. 1. sg. √kṛṣ 6. Ā.)
karṣasi - [..] svayam eva tvaṃ kiṃ na karṣasikandukam / Bṛhat, 2, 85.1 (Ind. Pr. 2. sg. √kṛṣ 6. Ā.)
karṣati - grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham / SūrSi, 2, 4.1 (Ind. Pr. 3. sg. √kṛṣ 6. Ā.)
karṣanti - kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ // MaS, 3, 66.2 (Ind. Pr. 3. pl. √kṛṣ 6. Ā.)
karṣet - karṣet pittamadhobhāgamityasmin guṇasaṃgrahaḥ / Ca, Sū., 1, 99.1 (Opt. Pr. 3. sg. √kṛṣ 6. Ā.)
kṛṣeyuḥ - grāmabhṛtakavaidehakā vā kṛṣeyuḥ // ArthŚ, 2, 1, 11.1 (Opt. Pr. 3. pl. √kṛṣ 6. Ā.)
karṣata - karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ ca marmasu // MaPu, 153, 37.2 (Imper. Pr. 2. pl. √kṛṣ 6. Ā.)
karṣantu - karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe // MBh, 1, 141, 9.2 (Imper. Pr. 3. pl. √kṛṣ 6. Ā.)
akarṣat - tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana // MBh, 3, 185, 44.2 (Impf. 3. sg. √kṛṣ 6. Ā.)
cakarṣa - yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām // SkPu, 20, 27.2 (Perf. 3. sg. √kṛṣ 6. Ā.)
cakṛṣatuḥ - tataścakṛṣatur bhīmaṃ tasya sarvāyudhāni ca / MBh, 7, 171, 13.1 (Perf. 3. du. √kṛṣ 6. Ā.)
cakarṣuḥ - cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ // Rām, Yu, 34, 8.2 (Perf. 3. pl. √kṛṣ 6. Ā.)
kṛṣyase - indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara // Rām, Ki, 17, 30.2 (Ind. Pass. 2. sg. √kṛṣ 6. Ā.)
kṛṣyate - guṇabaddhas tathā jīvaḥ prāṇāpānena kṛṣyate // GorŚ, 1, 39.2 (Ind. Pass. 3. sg. √kṛṣ 6. Ā.)
kṛṣyante - kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ // MBh, 3, 264, 65.2 (Ind. Pass. 3. pl. √kṛṣ 6. Ā.)
kṛṣyatām - yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata // MBh, 3, 241, 30.2 (Imper. Pass. 3. sg. √kṛṣ 6. Ā.)
akṛṣyetām - mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ // MBh, 7, 152, 46.2 (Impf. Pass.3. du. √kṛṣ 6. Ā.)
kṛṣyeta - dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī // MBh, 3, 13, 53.2 (Opt. P. Pass. 3. sg. √kṛṣ 6. Ā.)

karṣant - karṣanty antar bahiś ceti kathyate kālakarṣiṇī // ŚiSūV, 3, 43.1, 16.0 (Ind. Pr. √kṛṣ 6. Ā.)
kṛṣṭa - sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ // Rām, Ay, 94, 38.2 (PPP. √kṛṣ 6. Ā.)
karṣaṇīya - [..] sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ // RasṬ, 364.2, 2.0 (Ger. √kṛṣ 6. Ā.)
kraṣṭum - śakyāḥ kraṣṭum upāyena sarvair api surair iti // Bṛhat, 9, 62.2 (Inf. √kṛṣ 6. Ā.)
kṛṣya - saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam // MBh, 5, 185, 10.2 (Abs. √kṛṣ 6. Ā.)
kṛṣyamāṇa - gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ / BoCA, 5, 59.1 (Ind. Pass. √kṛṣ 6. Ā.)


√kṛṣṇībhū 1. Ā.
to become black
kṛṣṇībhūta - kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca // Su, Ka., 5, 57.2 (PPP. √kṛṣṇībhū 1. Ā.)


√kevalībhū 1. Ā.
kevalībhūta - tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati // MBh, 12, 306, 53.2 (PPP. √kevalībhū 1. Ā.)


√kothay 10. P.
to ferment [vgl. Rasendracūḍāmaṇi, 5.107], to rot, to stink
kothayet - [..] nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād [..] Su, Śār., 5, 49.0 (Opt. Pr. 3. sg. √kothay 10. P.)

kothita - kothitā pakṣamātraṃ hi bahudhā parivartitā / RCūM, 5, 107.1 (PPP. √kothay 10. P.)


√kopay 10. Ā.
to make angry
kopayāmi - yathainān kopayāmi sma tathaite mām akopayan // Bṛhat, 6, 23.2 (Ind. Pr. 1. sg. √kopay 10. Ā.)
kopayati - sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √kopay 10. Ā.)
kopayanti - kaṭutiktakaṣāyāśca kopayanti samīraṇam // Ca, Sū., 1, 66.4 (Ind. Pr. 3. pl. √kopay 10. Ā.)
kopayeḥ - mā sma tāta punar bhrātṝn kopayeḥ kopanān iti // Bṛhat, 6, 22.2 (Opt. Pr. 2. sg. √kopay 10. Ā.)
kopayet - [..] śuddhas tu śamayed yo na kopayet // AHS, Sū., 13, 16.2 (Opt. Pr. 3. sg. √kopay 10. Ā.)
kopayasva - kopayasva dvijaśreṣṭhaṃ gatvā tvaṃ bhṛgusattamam / SkPu (Rkh), Revākhaṇḍa, 181, 21.2 (Imper. Pr. 2. sg. √kopay 10. Ā.)
akopayan - yathainān kopayāmi sma tathaite mām akopayan // Bṛhat, 6, 23.2 (Impf. 3. pl. √kopay 10. Ā.)
kopayiṣyanti - balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge // MBh, 7, 110, 9.2 (Fut. 3. pl. √kopay 10. Ā.)
kopayāmāsa - vasiṣṭhaṃ kopayāmāsa gatvāśramapadaṃ kila // Su, Ka., 8, 90.2 (periphr. Perf. 3. sg. √kopay 10. Ā.)

kopayant - draupadīṃ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān // MBh, 3, 46, 27.2 (Ind. Pr. √kopay 10. Ā.)
kopita - yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ / BhāgP, 1, 7, 48.1 (PPP. √kopay 10. Ā.)
kopayitum - na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet / Rām, Ki, 31, 20.1 (Inf. √kopay 10. Ā.)
kopayitvā - bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ [..] Su, Sū., 27, 22.1 (Abs. √kopay 10. Ā.)


√koṣṭakīkṛ 8. P.
koṣṭakīkṛtya - athainaṃ rathavṛndena koṣṭakīkṛtya bhārata / MBh, 6, 54, 2.1 (Abs. √koṣṭakīkṛ 8. P.)


√koṣṭhakīkṛ 8. P.
to enclose, to surround
koṣṭhakīkṛtya - koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ / MBh, 6, 97, 30.1 (Abs. √koṣṭhakīkṛ 8. P.)


√k�p 1. P.
to accommodate one's self to, to be adapted to, to be favourable to, to be fit for, to be well managed, to be well ordered or regulated, to bear suitable relation to anything, to correspond, to effect, to in accordance with, to subserve, to succeed, to suitable to
kalpe - samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ // SkPu (Rkh), Revākhaṇḍa, Adhyāya 2, 56.2 (Ind. Pr. 1. sg. √k�p 1. P.)
kalpase - ātmānam ātmanā yaccha na bhūyaḥ kalpase 'dhvane // BhāgP, 11, 16, 42.2 (Ind. Pr. 2. sg. √k�p 1. P.)
kalpate - [..] sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpatena tu ādyā // TantS, 9, 39.0 (Ind. Pr. 3. sg. √k�p 1. P.)
kalpante - bhayād bhogāya kalpante svadharmān na calanti ca // MaS, 7, 15.2 (Ind. Pr. 3. pl. √k�p 1. P.)
kalpeta - [..] ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ [..] RājNi, Gr., 11.1 (Opt. Pr. 3. sg. √k�p 1. P.)
kalpatām - [..] itāṃ tad anugraho me yat kalpatāmacirato bhṛtayor vivāsaḥ // BhāgP, 3, 16, 12.2 (Imper. Pr. 3. sg. √k�p 1. P.)
kalpantām - yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya // SūrŚ, 1, 10.2 (Imper. Pr. 3. pl. √k�p 1. P.)
kalpiṣyante - yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ // Megh, 1, 59.2 (Fut. 3. pl. √k�p 1. P.)
kalpitāsmi - anena lokān prāglīnān kalpitāsmīty acintayat // BhāgP, 3, 10, 7.2 (periphr. Fut. 1. sg. √k�p 1. P.)
acīk�pat - acīk±pad yatra hi sarvasattvanikāyabhedo 'dhikṛtaḥ pratītaḥ // BhāgP, 3, 5, 8.2 (redupl. Aor. 3. sg. √k�p 1. P.)
cak�pe - prajāpatīnāṃ sa patiś cak±pe kān prajāpatīn / BhāgP, 3, 7, 25.1 (Perf. 3. sg. √k�p 1. P.)

k�pta - [..] śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatk±ptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala [..] SpKāNi, 1, 1.2, 1.0 (PPP. √k�p 1. P.)
kalpya - [..] tatra tena tasya dravyasya dravyatvaṃ kalpyam // SaAHS, Sū., 9, 1.2, 16.0 (Ger. √k�p 1. P.)
kalpitum - snigdhasya bhajamānasya yuktam arthāya kalpitum // Rām, Utt, 25, 47.2 (Inf. √k�p 1. P.)


√knopay 10. P.

knopayati - bahuvrīhisamāśrayaṇaṃ kim knopayati preddham // KāśVṛ, 1, 1, 4.1, 1.14 (Ind. Pr. 3. sg. √knopay 10. P.)


√krand 1. Ā.
to be confused with sorrow, to call out piteously to any one, to creak, to cry piteously, to grieve, to lament, to make a noise, to neigh, to roar, to sound, to weep
krandati - baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti [..] Bhra, 1, 2.2 (Ind. Pr. 3. sg. √krand 1. Ā.)
krandanti - yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ // MaPu, 138, 21.2 (Ind. Pr. 3. pl. √krand 1. Ā.)
akrandaḥ - [..] brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca taṃ brāhmaṇā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (Impf. 2. sg. √krand 1. Ā.)
akrandat - bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham // Rām, Ār, 41, 2.2 (Impf. 3. sg. √krand 1. Ā.)
akrandan - hā karṇa iti cākrandan kālo 'yam iti cābruvan // MBh, 7, 1, 42.2 (Impf. 3. pl. √krand 1. Ā.)
cakranda - dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan // MaPu, 140, 47.2 (Perf. 3. sg. √krand 1. Ā.)
cakranduḥ - cakrandustripure nāryaḥ pāvakajvālavepitāḥ // MaPu, 140, 66.2 (Perf. 3. pl. √krand 1. Ā.)

krandant - vrajānandinnandīśvara dayita nandātmaja hare sadeti krandantī parijanaśucaṃ kandalayati // Haṃ, 1, 88.2 (Ind. Pr. √krand 1. Ā.)
krandita - adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā // AmŚ, 1, 11.2 (PPP. √krand 1. Ā.)
kranditvā - alaṃ sundari kranditvā jīvataḥ pitarau tava / Bṛhat, 18, 682.1 (Abs. √krand 1. Ā.)


√kram 4. P.
to approach, to be practicable, to gain a footing, to go, to proceed well, to read according to the Krama arrangement, to step, to succeed, to take possession of, to undertake, to walk, ??
krāmati - kāntalohaṃ vinā sūto dehe na krāmati kvacit / RArṇ, 6, 56.1 (Ind. Pr. 3. sg. √kram 4. P.)
kramanti - napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // RArṇ, 6, 72.2 (Ind. Pr. 3. pl. √kram 4. P.)
krameyam - krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram // MBh, 3, 147, 9.2 (Opt. Pr. 1. sg. √kram 4. P.)
krāmet - āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet // Su, Cik., 29, 11.2 (Opt. Pr. 3. sg. √kram 4. P.)
krameran - śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ / MBh, 5, 47, 81.1 (Opt. Pr. 3. pl. √kram 4. P.)
krāma - ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām // Bṛhat, 5, 280.2 (Imper. Pr. 2. sg. √kram 4. P.)
kramatām - asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam // MūlaK, 5, 2.2 (Imper. Pr. 3. sg. √kram 4. P.)
kramiṣyati - māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati // Rām, Utt, 34, 36.2 (Fut. 3. sg. √kram 4. P.)
cakrāma - cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ / MBh, 1, 185, 3.2 (Perf. 3. sg. √kram 4. P.)
kramyate - [..] amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā [..] Mugh, 7, 9.2, 2.0 (Ind. Pass. 3. sg. √kram 4. P.)

krāmant - krāmaty anudite sūrye vālī vyapagataklamaḥ // Rām, Ki, 11, 4.2 (Ind. Pr. √kram 4. P.)
krānta - śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / RRS, 2, 129.1 (PPP. √kram 4. P.)
krāntavant - tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā // MBh, 3, 13, 24.2 (PPA. √kram 4. P.)
kramaṇīya - kramaṇaḥ kramaṇīyatvāt pālakaścāpi pālanāt / LiPu, 1, 70, 105.1 (Ger. √kram 4. P.)
krāntum - krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ // MBh, 3, 267, 27.2 (Inf. √kram 4. P.)
krāntvā - iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam [..] Haṃ, 1, 32.1 (Abs. √kram 4. P.)


√kramay 10. P.

kramita - [..] patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ [..] RasṬ, 218.2, 1.0 (PPP. √kramay 10. P.)


√krāth 1. Ā.

krātheta - tasmāt krātheta vā spandeta vā maṇṭeta vā [..] PABh, 3, 15, 13.0 (Opt. Pr. 3. sg. √krāth 1. Ā.)


√krāmay 10. Ā.

krāmayet - ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // RArṇ, 14, 8.0 (Opt. Pr. 3. sg. √krāmay 10. Ā.)
krāmaya - [..] gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga [..] GarPu, 1, 38, 7.1 (Imper. Pr. 2. sg. √krāmay 10. Ā.)

krāmita - krāmitasya ca bandhaḥ // RasṬ, 12.2, 24.0 (PPP. √krāmay 10. Ā.)


√krī 1. P.
to buy, to purchase
krīṇāmi - krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā // Bṛhat, 27, 110.2 (Ind. Pr. 1. sg. √krī 1. P.)
krīṇāsi - kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam / MBh, 2, 5, 24.1 (Ind. Pr. 2. sg. √krī 1. P.)
krīṇīyāt - krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt / MaS, 9, 172.1 (Opt. Pr. 3. sg. √krī 1. P.)
krīṇīyāta - tān krīṇīyāta kausumbhanailaśākalikāmbaraiḥ / Bṛhat, 18, 454.1 (Opt. Pr. 2. pl. √krī 1. P.)
krīṇīṣva - krīṇīṣvaināṃs tṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ // MaPu, 42, 3.3 (Imper. Pr. 2. sg. √krī 1. P.)
krīyatām - [..] me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatāmiti // DKCar, 2, 3, 208.1 (Imper. Pass. 3. sg. √krī 1. P.)

krīṇant - krīṇanto bahu vālpena kāntārakṛtaniśramāḥ // MBh, 12, 90, 22.2 (Ind. Pr. √krī 1. P.)
krīta - śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā / MaS, 8, 413.1 (PPP. √krī 1. P.)
krītavant - kenacid dhanaśeṣeṇa krītavān damyagoyugam // MBh, 12, 171, 5.2 (PPA. √krī 1. P.)
kretavya - śreyaskāmairna taddhāryaṃ kretavyaṃ vā kathaṃcana // GarPu, 1, 71, 19.2 (Ger. √krī 1. P.)
kretum - kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt / Bṛhat, 16, 51.1 (Inf. √krī 1. P.)
krītvā - krītvā svayaṃ vāpy utpādya paropakṛtam eva vā / MaS, 5, 32.1 (Abs. √krī 1. P.)


√krīḍ 1. Ā.
to amuse one's self, to dally, to frolic, to gambol, to jest, to joke with, to play, to sport
krīḍāmi - jānīṣva gopakanyāṃ māṃ krīḍāmi sakhibhiḥ saha / SkPu (Rkh), Revākhaṇḍa, 67, 94.2 (Ind. Pr. 1. sg. √krīḍ 1. Ā.)
krīḍase - yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ / Rām, Ār, 59, 5.1 (Ind. Pr. 2. sg. √krīḍ 1. Ā.)
krīḍati - teṣu teṣu na bhetavyaṃ krīḍati parameśvarī // ŚākVi, 1, 21.2 (Ind. Pr. 3. sg. √krīḍ 1. Ā.)
krīḍataḥ - astrair astrāṇi saṃvārya krīḍataḥ puruṣarṣabhau / MBh, 4, 59, 20.1 (Ind. Pr. 3. du. √krīḍ 1. Ā.)
krīḍāmaḥ - tasyām eva ca ramyatvāt krīḍāmaḥ saṃtataṃ vayam / Bṛhat, 5, 135.1 (Ind. Pr. 1. pl. √krīḍ 1. Ā.)
krīḍanti - prabuddhās tu kūṣmāṇḍahāṭakeśādyā maholoke krīḍanti // TantS, 6, 31.0 (Ind. Pr. 3. pl. √krīḍ 1. Ā.)
krīḍeyam - krīḍeyaṃ vāruṇe loke yādogaṇasamanvitaḥ // SkPu (Rkh), Revākhaṇḍa, 133, 13.2 (Opt. Pr. 1. sg. √krīḍ 1. Ā.)
krīḍet - budho bālakavat krīḍet kuśalo jaḍavac caret / BhāgP, 11, 18, 29.1 (Opt. Pr. 3. sg. √krīḍ 1. Ā.)
krīḍa - gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ [..] MaPu, 154, 559.0 (Imper. Pr. 2. sg. √krīḍ 1. Ā.)
krīḍantu - krīḍantu mama kāyena hasantu vilasantu ca / BoCA, 3, 13.1 (Imper. Pr. 3. pl. √krīḍ 1. Ā.)
akrīḍat - arjunena sahākrīḍaccharaiḥ saṃnataparvabhiḥ // MBh, 4, 53, 45.3 (Impf. 3. sg. √krīḍ 1. Ā.)
krīḍiṣyāmaḥ - krīḍiṣyāmaś ca kāntāsu sthalīṣu mṛgayām iti // Bṛhat, 7, 79.2 (Fut. 1. pl. √krīḍ 1. Ā.)
cikrīḍa - hanūmantavane puṇye cikrīḍāhaṃ yadṛcchayā // SkPu (Rkh), Revākhaṇḍa, 83, 55.2 (Perf. 1. sg. √krīḍ 1. Ā.)
cikrīḍa - pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva // MBh, 3, 111, 14.2 (Perf. 3. sg. √krīḍ 1. Ā.)
cikrīḍatuḥ - ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau // MBh, 6, 48, 48.2 (Perf. 3. du. √krīḍ 1. Ā.)
cikrīḍuḥ - yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ // MBh, 3, 229, 7.2 (Perf. 3. pl. √krīḍ 1. Ā.)

krīḍant - krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ // MaS, 1, 80.2 (Ind. Pr. √krīḍ 1. Ā.)
krīḍiṣyant - tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīmanisvanam / BhāgP, 3, 17, 24.1 (Fut. √krīḍ 1. Ā.)
krīḍita - asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān / Rām, Ay, 32, 15.1 (PPP. √krīḍ 1. Ā.)
krīḍitum - krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā / MBh, 12, 56, 59.2 (Inf. √krīḍ 1. Ā.)
krīḍitvā - udyānāni hi sāyāhne krīḍitvoparatair naraiḥ / Rām, Ay, 65, 18.1 (Abs. √krīḍ 1. Ā.)
krīḍyamāna - ājahārolbaṇaṃ krodhaṃ krīḍyamāno 'hirāḍ iva // BhāgP, 3, 18, 13.3 (Ind. Pass. √krīḍ 1. Ā.)


√krīḍay 10. Ā.
to make someone play
krīḍayāmi - harmyāgre krīḍayāmi sma candrikāsaṅgaśītale // Bṛhat, 12, 12.2 (Ind. Pr. 1. sg. √krīḍay 10. Ā.)
krīḍayasva - krīḍayasva mayā sārddhaṃ triṣu lokeṣu pūjitā // SkPu (Rkh), Revākhaṇḍa, 136, 5.2 (Imper. Pr. 2. sg. √krīḍay 10. Ā.)
krīḍayan - tatra gaṅgājale ramye vivikte krīḍayan striyaḥ / MBh, 1, 158, 4.1 (Impf. 3. pl. √krīḍay 10. Ā.)
krīḍayāmāsa - sa hyakṣahṛdayajñastān krīḍayāmāsa pāṇḍavaḥ / MBh, 4, 12, 4.1 (periphr. Perf. 3. sg. √krīḍay 10. Ā.)

krīḍayant - pāyaṃ pāyaṃ sukhaṃ tiṣṭhankrīḍayankāminījanam / ĀK, 1, 19, 173.1 (Ind. Pr. √krīḍay 10. Ā.)
krīḍayitvā - pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān // LAS, 2, 150.2 (Abs. √krīḍay 10. Ā.)


√krīḍāpay 10. P.

krīḍāpayati - narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ // Rām, Utt, 32, 18.2 (Ind. Pr. 3. sg. √krīḍāpay 10. P.)


√krudh 4. Ā.
to be angry with, to become angry
krudhyati - na krudhyaty abhiśasto 'pi krodhanīyāni varjayan / Rām, Ay, 36, 3.1 (Ind. Pr. 3. sg. √krudh 4. Ā.)
krudhyataḥ - puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // BoCA, 6, 60.2 (Ind. Pr. 3. du. √krudh 4. Ā.)
krudhyanti - rahitā bhartṛbhiś caiva na krudhyanti kadācana // MBh, 3, 68, 8.3 (Ind. Pr. 3. pl. √krudh 4. Ā.)
krudhyeḥ - [..] saṃjaya jātu matyā na ca krudhyerucyamāno 'pi tathyam // MBh, 5, 30, 4.2 (Opt. Pr. 2. sg. √krudh 4. Ā.)
krudhyet - na krudhyed yaśca sarvasya tayor akrodhano 'dhikaḥ / MBh, 1, 74, 6.2 (Opt. Pr. 3. sg. √krudh 4. Ā.)
krudhyasva - mā śocīr vṛṣaparvastvaṃ mā krudhyasva viśāṃ pate / MBh, 1, 75, 4.3 (Imper. Pr. 2. sg. √krudh 4. Ā.)
akrudhyat - nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ // MBh, 3, 13, 95.2 (Impf. 3. sg. √krudh 4. Ā.)
akrudhyanta - alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ // MBh, 7, 84, 8.2 (Impf. 3. pl. √krudh 4. Ā.)
cukrodha - cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam // MBh, 3, 94, 6.2 (Perf. 3. sg. √krudh 4. Ā.)
cukrudhuḥ - ko 'yamatreti saṃmantrya cukrudhur bhṛśamārditāḥ // SkPu, 13, 32.2 (Perf. 3. pl. √krudh 4. Ā.)
krudhyate - mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ / MBh, 3, 30, 10.1 (Ind. Pass. 3. sg. √krudh 4. Ā.)
krudhyeta - na krudhyeta pratihataḥ sa jitātmā bhaviṣyati // MaPu, 145, 49.2 (Opt. P. Pass. 3. sg. √krudh 4. Ā.)
krudhaḥ - [..] kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ // MBh, 3, 30, 44.2 (Proh. 2. sg. √krudh 4. Ā.)

krudhyant - krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet / MaS, 6, 48.1 (Ind. Pr. √krudh 4. Ā.)
kruddha - atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan / SpaKā, 1, 22.1 (PPP. √krudh 4. Ā.)
krodhanīya - na krudhyaty abhiśasto 'pi krodhanīyāni varjayan / Rām, Ay, 36, 3.1 (Ger. √krudh 4. Ā.)
kroddhum - [..] sā tena parityaktā tatra na kroddhumarhati // MBh, 3, 68, 9.2 (Inf. √krudh 4. Ā.)


√kruś 4. P.
to bawl, to call out, to cry out, to exclaim, to halloo, to lament, to make a singing noise, to shriek, to weep, to yell
krośāmi - mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya // MBh, 5, 52, 7.2 (Ind. Pr. 1. sg. √kruś 4. P.)
krośati - eṣa krośati natyūhas taṃ śikhī pratikūjati / Rām, Ay, 50, 9.1 (Ind. Pr. 3. sg. √kruś 4. P.)
krośataḥ - hṛṣyenmayūra udvignaḥ krośataḥ śukasārike / Su, Ka., 1, 32.1 (Ind. Pr. 3. du. √kruś 4. P.)
krośanti - krośantyabhimukhaṃ pretya sa gatāyurbhavennaraḥ // LiPu, 1, 91, 21.2 (Ind. Pr. 3. pl. √kruś 4. P.)
krośet - krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham // MBh, 12, 103, 38.2 (Opt. Pr. 3. sg. √kruś 4. P.)
akrośata - sa dahyamānaḥ karuṇamārto 'krośata visvaram / SkPu, 15, 6.1 (Impf. 3. sg. √kruś 4. P.)
akrośanta - aśītyā niśitair bāṇaistato 'krośanta tāvakāḥ // MBh, 6, 48, 31.2 (Impf. 3. pl. √kruś 4. P.)
cukrośa - utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti // BhāgP, 3, 13, 29.2 (Perf. 3. sg. √kruś 4. P.)
cukruśuḥ - cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // Rām, Ay, 42, 25.2 (Perf. 3. pl. √kruś 4. P.)
kruśyate - ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ // MBh, 12, 158, 4.3 (Ind. Pass. 3. sg. √kruś 4. P.)

krośant - hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt / MaS, 3, 33.1 (Ind. Pr. √kruś 4. P.)
kruśyamāna - aruṣyan kruśyamānasya sukṛtaṃ nāma vindati / MBh, 12, 115, 3.1 (Ind. Pass. √kruś 4. P.)


√kroḍīkṛ 8. P.

kroḍīkaroti - kroḍīkaroti prathamaṃ yadā jātam anityatā / H, 4, 69.3 (Ind. Pr. 3. sg. √kroḍīkṛ 8. P.)

kroḍīkṛta - kroḍīkṛto hi pāśena viṣajvālāvalīmucā huṃkṛtya / MṛgT, Vidyāpāda, 1, 16.1 (PPP. √kroḍīkṛ 8. P.)
kroḍīkṛtya - prapañcaṃ śivaśaktibhyāṃ kroḍīkṛtya prakāśate // ŚiSūV, 2, 7.1, 41.0 (Abs. √kroḍīkṛ 8. P.)


√krodhay 10. P.
to make angry
krodhayant - pāṇḍavān ugradhanuṣaḥ krodhayantastavātmajāḥ // MBh, 7, 112, 41.2 (Ind. Pr. √krodhay 10. P.)
krodhita - lobhitaḥ krodhitaś caiva tapasā cābhivardhate // Rām, Bā, 64, 5.2 (PPP. √krodhay 10. P.)
krodhayitum - na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum / Rām, Ay, 9, 18.1 (Inf. √krodhay 10. P.)
krodhyamāna - krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet // MBh, 12, 269, 6.2 (Ind. Pass. √krodhay 10. P.)


√klam 4. P.
to be or become fatigued, to be weary or exhausted
klāmyanti - [..] te sattvāḥ saṃgamya samāgamya śocanti klāmyantiparidevante // Saṅgh, 1, 39.1 (Ind. Pr. 3. pl. √klam 4. P.)

klānta - janakena samādiṣṭā dūtās te klāntavāhanāḥ / Rām, Bā, 67, 1.1 (PPP. √klam 4. P.)


√klāmay 10. P.

klāmayati - [..] śuklaṃ yasmād uccāryamāṇa eva klandate klāmayatica tasmād ucyate śuklam / ŚirUp, 1, 35.6 (Ind. Pr. 3. sg. √klāmay 10. P.)


√klid 4. Ā.
to be or become wet or damp, to putrefy, to rot
klidyati - na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ / Su, Cik., 2, 68.1 (Ind. Pr. 3. sg. √klid 4. Ā.)
klidyanti - vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ // RRĀ, R.kh., 10, 77.0 (Ind. Pr. 3. pl. √klid 4. Ā.)

klidyamāna - stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani / MBh, 1, 57, 69.41 (Ind. Pr. √klid 4. Ā.)
klinna - parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / RAdhy, 1, 35.1 (PPP. √klid 4. Ā.)
kledya - svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // RRS, 1, 40.2 (Ger. √klid 4. Ā.)


√kliś 4. Ā.
to afflict, to be tormented or molested, to cause pain, to feel pain, to molest, to suffer, to torment, to trouble
kliśyāmi - bharttar yallabdhasaukhyāsmi tena kliśyāmyahaṃ bhṛśam // SkPu (Rkh), Revākhaṇḍa, 98, 7.3 (Ind. Pr. 1. sg. √kliś 4. Ā.)
kliśyase - kimarthaṃ kliśyase bhadre tathyam etad bravīhi me // MBh, 5, 187, 29.2 (Ind. Pr. 2. sg. √kliś 4. Ā.)
kliśnāti - [..] sarvāṅgagā hy eṣā na ca kliśnātimānavam // Su, Cik., 32, 6.3 (Ind. Pr. 3. sg. √kliś 4. Ā.)
kliśyāmaḥ - prapitāmahāśca kliśyāmastava duṣṭena karmaṇā // SkPu, 11, 11.3 (Ind. Pr. 1. pl. √kliś 4. Ā.)
kliśnanti - snāyau sirākaṇḍarābhyo duṣṭāḥ kliśnanti mānavam / Ca, Sū., 28, 21.1 (Ind. Pr. 3. pl. √kliś 4. Ā.)
kliśnīyuḥ - kliśnīyur api hiṃsyur vā yadi rājā na pālayet // MBh, 12, 68, 17.2 (Opt. Pr. 3. pl. √kliś 4. Ā.)
kliśaḥ - kliśaḥ // TAkh, 1, 503.1 (Proh. 2. sg. √kliś 4. Ā.)

kliśyant - madbhaktyā kliśyato 'narhān dhik pāpān dhṛtarāṣṭrajān // MBh, 3, 2, 13.2 (Ind. Pr. √kliś 4. Ā.)
kliṣṭa - tajjaṃ vā karma yatkliṣṭaṃ kliṣṭaṃ yaddehakarma ca // Ca, Śār., 1, 107.2 (PPP. √kliś 4. Ā.)
kleśya - [..] sa garbho devakyā yo naḥ kleśyānhariṣyati / LiPu, 1, 69, 56.1 (Ger. √kliś 4. Ā.)
kleṣṭum - kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala / Rām, Ki, 11, 17.1 (Inf. √kliś 4. Ā.)


√kleday 10. P.
to moisten
kledayati - tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu [..] Ca, Sū., 27, 4.2 (Ind. Pr. 3. sg. √kleday 10. P.)
kledayanti - na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ // GherS, 3, 29.2 (Ind. Pr. 3. pl. √kleday 10. P.)
kledayet - [..] vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet // SaAHS, Utt., 39, 119.1, 1.0 (Opt. Pr. 3. sg. √kleday 10. P.)

kledayant - tatastu megharūpeṇa tasyāḥ kledayadāśramam / MaPu, 146, 67.1 (Ind. Pr. √kleday 10. P.)
kledita - saṃkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe / AHS, Utt., 23, 12.1 (PPP. √kleday 10. P.)
kledayitvā - palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso [..] RasṬ, 35.2, 1.0 (Abs. √kleday 10. P.)


√kleśay 10. Ā.
to afflict, to distress, to pain
kleśayasi - kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire // Rām, Yu, 62, 49.2 (Ind. Pr. 2. sg. √kleśay 10. Ā.)
kleśayati - [..] vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ [..] Su, Śār., 6, 22.1 (Ind. Pr. 3. sg. √kleśay 10. Ā.)
kleśayanti - kleśayanti yathā ghorās tathāhi viṣayā naram // PABh, 5, 34, 47.3 (Ind. Pr. 3. pl. √kleśay 10. Ā.)
kleśayet - vikāraḥ śalyabhūto 'yaṃ kleśayedāturaṃ ciram // Su, Nid., 9, 36.2 (Opt. Pr. 3. sg. √kleśay 10. Ā.)
kleśayeyuḥ - calā hy upekṣitā doṣāḥ kleśayeyuściraṃ naram // Su, Cik., 33, 38.2 (Opt. Pr. 3. pl. √kleśay 10. Ā.)

kleśita - durbalāḥ kleśitāḥ smeti yad bravīthetaretaram / MBh, 3, 142, 2.1 (PPP. √kleśay 10. Ā.)
kleśayitvā - kleśayitvā nijaṃ kāyam upāyair bahubhistu kim / SkPu (Rkh), Revākhaṇḍa, 11, 62.1 (Abs. √kleśay 10. Ā.)


√kvaṇ 1. P.
to hum, to make any sound, to sound
kvaṇet - kṣatajihvaḥ kvaṇed bāḍham asukhī sāśrulocanaḥ // AHS, Utt., 3, 34.2 (Opt. Pr. 3. sg. √kvaṇ 1. P.)

kvaṇant - tāṃ kvaṇaccaraṇāmbhojāṃ madavihvalalocanām / BhāgP, 3, 20, 29.1 (Ind. Pr. √kvaṇ 1. P.)
kvaṇita - asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu / ṚtuS, Tṛtīyaḥ sargaḥ, 26.1 (PPP. √kvaṇ 1. P.)


√kvaṇay 10. P.
kvaṇayant - śrī rūpiṇī kvaṇayatī caraṇāravindaṃ līlāmbujena harisadmani muktadoṣā / BhāgP, 3, 15, 21.1 (Ind. Pr. √kvaṇay 10. P.)


√kvath 1. Ā.
to be hot, to boil, to digest, to prepare by heat
kvathita - kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param / RRĀ, Ras.kh., 1, 6.1 (PPP. √kvath 1. Ā.)
kvathanīya - atra bhāvyasamānakvathanīyaṃ dravyaṃ grāhyam // ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 22.0 (Ger. √kvath 1. Ā.)


√kvāthay 10. P.
to boil down, to cook, [medic.] to create a kvātha
kvāthayet - kvāthayed aṣṭaguṇitais tadaṣṭāṃśaṃ sasaindhavam // RRĀ, Ras.kh., 1, 20.2 (Opt. Pr. 3. sg. √kvāthay 10. P.)
kvāthyante - kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit / ViSmṛ, 43, 38.1 (Ind. Pass. 3. pl. √kvāthay 10. P.)

kvāthita - kulatthabilvabhūnimbaiḥ kvāthitaiḥ palasaṃmitaiḥ / Su, Cik., 38, 68.1 (PPP. √kvāthay 10. P.)
kvāthya - kvāthyam aṣṭaguṇais toyair grāhyamaṣṭāvaśeṣitam // RRĀ, Ras.kh., 4, 4.2 (Ger. √kvāthay 10. P.)
kvāthayitvā - kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // RAdhy, 1, 243.3 (Abs. √kvāthay 10. P.)
kvāthyamāna - jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata / MBh, 1, 217, 9.1 (Ind. Pass. √kvāthay 10. P.)


√kṣaṇībhū 1. Ā.
kṣaṇībhūta - karmāntare kṣaṇībhūtastacchṛṇuṣva sahānujaḥ // Rām, Utt, 85, 21.2 (PPP. √kṣaṇībhū 1. Ā.)


√kṣan 8. P.
to break, to hurt, to injure, to wound
akṣaṇot - imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ // KumS, 5, 54.2 (Impf. 3. sg. √kṣan 8. P.)
kṣaṇyete - kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ // MBh, 12, 137, 72.3 (Ind. Pass. 3. du. √kṣan 8. P.)

kṣata - tṛṣṇāghnaṃ dīpanīyaṃ ca śreṣṭhaṃ kṣīṇakṣateṣu ca // Ca, Sū., 1, 109.2 (PPP. √kṣan 8. P.)


√kṣap 1. Ā.
to do penance, to fast
kṣapeyuḥ - araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu // MaS, 5, 69.2 (Opt. Pr. 3. pl. √kṣap 1. Ā.)
kṣapiṣyāmaḥ - kīdṛkkālaṃ mahābhāga kṣapiṣyāmo 'tha suvrata / SkPu (Rkh), Revākhaṇḍa, 10, 26.1 (Fut. 1. pl. √kṣap 1. Ā.)

kṣapitum - [..] suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃmadarthe // BhāgP, 3, 23, 6.3 (Inf. √kṣap 1. Ā.)
kṣapitvā - tatra te dvādaśābdāni kṣapitvā raurave 'dhamāḥ // SkPu (Rkh), Revākhaṇḍa, 155, 78.2 (Abs. √kṣap 1. Ā.)


√kṣapaṇībhū 1. Ā.
to adopt the habit or appearance of a religious mendicant
kṣapaṇībhūta - [..] kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ [..] DKCar, 2, 2, 237.1 (PPP. √kṣapaṇībhū 1. Ā.)


√kṣapay 10. Ā.
to destroy, to make an end of, to ruin, to weaken
kṣapayāmi - [..] saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmiityatiṣṭhat / DKCar, Pūrvapīṭhikā, 5, 24.1 (Ind. Pr. 1. sg. √kṣapay 10. Ā.)
kṣapayati - [..] śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣapayatidhruvam // BhPr, 6, Karpūrādivarga, 59.3 (Ind. Pr. 3. sg. √kṣapay 10. Ā.)
kṣapayanti - ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ // AHS, Sū., 3, 3.2 (Ind. Pr. 3. pl. √kṣapay 10. Ā.)
kṣapayeyam - kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata // MBh, 5, 194, 13.2 (Opt. Pr. 1. sg. √kṣapay 10. Ā.)
kṣapayeḥ - kālena kiyatā śatrūn kṣapayer iti saṃyuge // MBh, 5, 195, 7.2 (Opt. Pr. 2. sg. √kṣapay 10. Ā.)
kṣapayet - kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ / MaS, 5, 157.1 (Opt. Pr. 3. sg. √kṣapay 10. Ā.)
kṣapayema - nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama // MBh, 7, 135, 3.2 (Opt. Pr. 1. pl. √kṣapay 10. Ā.)
kṣapayeyuḥ - kṣapayeyur mahābāho na syāma yadi saṃyuge // MBh, 7, 135, 4.2 (Opt. Pr. 3. pl. √kṣapay 10. Ā.)
kṣapaya - tanme śivapadasthasya rudra kṣapaya śaṅkara // GarPu, 1, 23, 27.2 (Imper. Pr. 2. sg. √kṣapay 10. Ā.)
akṣapayan - harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām // Bṛhat, 3, 96.2 (Impf. 3. pl. √kṣapay 10. Ā.)
kṣapayiṣye - caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram // MBh, 12, 9, 12.2 (Fut. 1. sg. √kṣapay 10. Ā.)
kṣapayiṣyasi - tasmān martye ciraṃ kālaṃ kṣapayiṣyasyasaṃśayam // SkPu (Rkh), Revākhaṇḍa, 32, 7.2 (Fut. 2. sg. √kṣapay 10. Ā.)
kṣapayiṣyati - kṣapayiṣyati no rājan kālacakram ivodyatam // MBh, 5, 53, 13.3 (Fut. 3. sg. √kṣapay 10. Ā.)
kṣapayiṣyanti - divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn // MBh, 3, 240, 9.2 (Fut. 3. pl. √kṣapay 10. Ā.)
kṣapayāmāsa - kṣapayāmāsa tīvreṇa tapasetyata ucyate / MBh, 1, 36, 4.1 (periphr. Perf. 3. sg. √kṣapay 10. Ā.)

kṣapayant - [..] arakṣayad aprameyo nāmnā gadādhara iti kṣapayandayāvān // SātT, 2, 31.2 (Ind. Pr. √kṣapay 10. Ā.)
kṣapita - bheṣajakṣapite pathyam āhārair bṛṃhaṇaṃ kramāt / AHS, Sū., 4, 28.1 (PPP. √kṣapay 10. Ā.)
kṣapitavant - sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti // Bṛhat, 15, 59.2 (PPA. √kṣapay 10. Ā.)
kṣapayitavya - kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat // Rām, Yu, 32, 4.2 (Ger. √kṣapay 10. Ā.)
kṣapayitvā - kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ // MaPu, 47, 254.2 (Abs. √kṣapay 10. Ā.)


√kṣam 1. P.
to allow, to be indulgent to, to be patient, to endure, to forgive anything, to submit to
kṣame - [..] tu te brahmann aparādham imaṃ kṣame / MBh, 4, 63, 40.1 (Ind. Pr. 1. sg. √kṣam 1. P.)
kṣamase - kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate // Rām, Su, 36, 33.2 (Ind. Pr. 2. sg. √kṣam 1. P.)
kṣamate - aparādhaśataṃ tasya kṣamate svasya keśavaḥ // SātT, 7, 44.3 (Ind. Pr. 3. sg. √kṣam 1. P.)
kṣamāmahe - [..] ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe // Rām, Bā, 14, 7.2 (Ind. Pr. 1. pl. √kṣam 1. P.)
kṣamante - adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva / RCint, 1, 5.1 (Ind. Pr. 3. pl. √kṣam 1. P.)
kṣameyam - [..] asmāsu vṛttaṃ tvāṃ pūjayan saṃjayāhaṃ kṣameyam / MBh, 5, 26, 27.1 (Opt. Pr. 1. sg. √kṣam 1. P.)
kṣamethāḥ - [..] cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethāmama tattvaniṣṭhuram // BCar, 11, 69.2 (Opt. Pr. 2. sg. √kṣam 1. P.)
kṣameta - ājñābhaṅgakarān rājā na kṣameta sutān api / H, 2, 107.6 (Opt. Pr. 3. sg. √kṣam 1. P.)
kṣamemahi - hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi // MBh, 12, 8, 13.2 (Opt. Pr. 1. pl. √kṣam 1. P.)
kṣamasva - kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam / SātT, 7, 52.1 (Imper. Pr. 2. sg. √kṣam 1. P.)
kṣamatām - kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // Rām, Ay, 58, 33.2 (Imper. Pr. 3. sg. √kṣam 1. P.)
kṣamantām - tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // BoCA, 6, 124.2 (Imper. Pr. 3. pl. √kṣam 1. P.)
akṣamaḥ - [..] nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan [..] H, 1, 118.2 (Impf. 2. sg. √kṣam 1. P.)
kṣamiṣye - kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ / MBh, 12, 171, 43.1 (Fut. 1. sg. √kṣam 1. P.)
kṣamiṣyati - na kṣamiṣyati naḥ sarvān aparādhakṛto gatān // Rām, Ki, 52, 22.2 (Fut. 3. sg. √kṣam 1. P.)
kṣamiṣyete - dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau // Rām, Ār, 49, 23.2 (Fut. 3. du. √kṣam 1. P.)
kṣamiṣyāmahe - na kṣamiṣyāmahe nāṭyametadāgamyatāmiti // Nāṭ, 1, 65.2 (Fut. 1. pl. √kṣam 1. P.)
cakṣāma - pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ / MaPu, 11, 11.1 (Perf. 3. sg. √kṣam 1. P.)
kṣamyate - tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate / MBh, 7, 134, 5.2 (Ind. Pass. 3. sg. √kṣam 1. P.)
kṣamyatām - avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // Rām, Ay, 72, 20.2 (Imper. Pass. 3. sg. √kṣam 1. P.)

kṣamamāṇa - asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ / MBh, 3, 34, 16.1 (Ind. Pr. √kṣam 1. P.)
kṣānta - āsīta ā maraṇāt kṣāntā niyatā brahmacāriṇī / MaS, 5, 158.1 (PPP. √kṣam 1. P.)
kṣāntavant - kṣāntavāṃstava tat karma putrastasya na cakṣame // MBh, 1, 38, 18.3 (PPA. √kṣam 1. P.)
kṣamitavya - preṣyasya kṣamitavyaṃ me na kaścin nāparādhyati // Rām, Ki, 35, 11.2 (Ger. √kṣam 1. P.)
kṣantum - [..] saptadhā devi tan me tvaṃ kṣantumarhasi // Rām, Bā, 45, 22.2 (Inf. √kṣam 1. P.)
kṣāntvā - dīrghakālam api kṣāntvā vihanyād eva śātravān / MBh, 12, 104, 17.1 (Abs. √kṣam 1. P.)
kṣamyamāṇa - punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata / MBh, 5, 94, 22.3 (Ind. Pass. √kṣam 1. P.)


√kṣamay 10. Ā.
to pacify, to tolerate
kṣamaye - na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me // MBh, 12, 136, 99.2 (Ind. Pr. 1. sg. √kṣamay 10. Ā.)
kṣamayitāraḥ - vayaṃ kṣamayitāraśca kim anyatra śamād bhavet // MBh, 7, 169, 53.2 (periphr. Fut. 3. pl. √kṣamay 10. Ā.)
kṣamayāmāsa - tam ānāyya nalo rājā kṣamayāmāsa pārthivam / MBh, 3, 76, 9.1 (periphr. Perf. 3. sg. √kṣamay 10. Ā.)

kṣamayant - kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata / MBh, 4, 64, 7.1 (Ind. Pr. √kṣamay 10. Ā.)
kṣamayitvā - kṣamayitvā tu kauravyaṃ raṇād uttaram āgatam / MBh, 4, 64, 11.1 (Abs. √kṣamay 10. Ā.)


√kṣayīkṛ 8. Ā.
kṣayīkṛta - madhūkapuṣpasvarasaṃ śṛtam ardhakṣayīkṛtam / AHS, Cikitsitasthāna, 10, 51.1 (PPP. √kṣayīkṛ 8. Ā.)


√kṣar 1. Ā.
to be deprived of, to distil, to fall or slip from, to flow, to glide, to melt away, to perish, to stream, to trickle, to wane
kṣarati - indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam / MaS, 2, 99.1 (Ind. Pr. 3. sg. √kṣar 1. Ā.)
kṣaranti - [..] prāṇino gāvo 'jāś ca payaḥ kṣarantibahu tatkūpe jalaṃ jāṅgalam // RājNi, Ānūpādivarga, 3.2 (Ind. Pr. 3. pl. √kṣar 1. Ā.)
kṣareta - tvatprasādān mahādeva tapo me na kṣareta vai / MBh, 3, 81, 112.2 (Opt. Pr. 3. sg. √kṣar 1. Ā.)
kṣaratu - aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām // KālPu, 56, 51.2 (Imper. Pr. 3. sg. √kṣar 1. Ā.)
akṣarat - [..] taptasya saṃtaptasya sarvebhyo 'ṅgebhyo raso 'kṣarat so 'ṅgaraso 'bhavat taṃ vā [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 7.8 (Impf. 3. sg. √kṣar 1. Ā.)
cakṣāra - cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva // MBh, 3, 263, 4.3 (Perf. 3. sg. √kṣar 1. Ā.)

kṣarant - kṣarannavadvāram agāram etad viṇmūtrapūrṇaṃ mad upaiti kānyā // BhāgP, 11, 8, 33.2 (Ind. Pr. √kṣar 1. Ā.)
kṣarita - uttasthe ca kṣaritagaṇḍaścaṇḍapotaḥ // DKCar, 2, 1, 40.1 (PPP. √kṣar 1. Ā.)


√kṣāmay 10. Ā.
to ask forbearance
kṣāmaye - eko 'tha vāpyacyuta tatsamakṣaṃ tat kṣāmaye tvām aham aprameyam // MBh, 6, 33, 42.2 (Ind. Pr. 1. sg. √kṣāmay 10. Ā.)


√kṣāray 10. P.

kṣārayati - [..] ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥiti // ĀyDī, Sū., 26, 9.3, 18.0 (Ind. Pr. 3. sg. √kṣāray 10. P.)

kṣārita - kaccid āryo viśuddhātmā kṣāritaścaurakarmaṇi / MBh, 2, 5, 93.1 (PPP. √kṣāray 10. P.)


√kṣālay 10. Ā.
to clean, to cleanse, to purify, to wash, to wash off
kṣālayati - tatkṣālayati deveśo darśanād eva pātakam // SkPu (Rkh), Revākhaṇḍa, 129, 3.2 (Ind. Pr. 3. sg. √kṣālay 10. Ā.)
kṣālayanti - kṣālayanty api vṛkṣāṅghriṃ nadīvelā nikṛntati // H, 4, 66.15 (Ind. Pr. 3. pl. √kṣālay 10. Ā.)
kṣālayet - karābhyāṃ kṣālayen nāḍīṃ yāvan malavisarjanam // GherS, 1, 24.2 (Opt. Pr. 3. sg. √kṣālay 10. Ā.)

kṣālita - kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ // TantS, Viṃśam āhnikam, 14.0 (PPP. √kṣālay 10. Ā.)
kṣālya - nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / RAdhy, 1, 325.1 (Ger. √kṣālay 10. Ā.)
kṣālayitvā - tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca [..] RasṬ, 383.2, 3.0 (Abs. √kṣālay 10. Ā.)


√kṣi 4. P.
to abide, to be master of, to be quiet, to dwell, to go, to govern, to have power over, to inhabit, to move, to possess, to remain, to reside, to rule, to stay
kṣiyasi - nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava / MBh, 5, 73, 9.1 (Ind. Pr. 2. sg. √kṣi 4. P.)

kṣetavya - kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti // YSBh, 2, 27.1, 5.1 (Ger. √kṣi 4. P.)


√kṣi 9. Ā.
to be diminished, to corrupt, to decrease, to destroy, to injure, to kill, to make an end of, to pass, to perish, to ruin, to wane, to waste away
kṣiṇoṣi - [..] etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi / MBh, 3, 35, 1.2 (Ind. Pr. 2. sg. √kṣi 9. Ā.)
kṣiṇoti - kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām // BhāgP, 3, 5, 14.2 (Ind. Pr. 3. sg. √kṣi 9. Ā.)
kṣīyāmaḥ - tato devā vardhante vayaṃ kṣīyāmaḥ / MBh, 12, 329, 18.3 (Ind. Pr. 1. pl. √kṣi 9. Ā.)
kṣiṇvanti - [..] tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti / Ca, Vim., 7, 4.4 (Ind. Pr. 3. pl. √kṣi 9. Ā.)
kṣiṇuyāt - kṣiṇuyān na malān eva kevalaṃ vapur asyati // AHS, Sū., 12, 72.2 (Opt. Pr. 3. sg. √kṣi 9. Ā.)
kṣiṇotu - kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām / KāvĀ, Dvitīyaḥ paricchedaḥ, 178.1 (Imper. Pr. 3. sg. √kṣi 9. Ā.)
akṣiṇot - [..] mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot // DKCar, 2, 2, 154.1 (Impf. 3. sg. √kṣi 9. Ā.)
cikṣiye - [..] śokanigrahe tathāpi caivāśru na tasya cikṣiye // BCar, 8, 1.2 (Perf. 3. sg. √kṣi 9. Ā.)
kṣīyase - tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā / MBh, 12, 329, 46.4 (Ind. Pass. 2. sg. √kṣi 9. Ā.)
kṣīyate - kṣīyate ca yathā muktā tathā maulyaṃ hi hīyate // AgRa, 1, 39.2 (Ind. Pass. 3. sg. √kṣi 9. Ā.)
kṣīyante - vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ / HYP, Dvitīya upadeśaḥ, 28.1 (Ind. Pass. 3. pl. √kṣi 9. Ā.)
kṣīyatām - kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava / MBh, 3, 265, 16.1 (Imper. Pass. 3. sg. √kṣi 9. Ā.)
kṣīyeran - candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // RArṇ, 12, 191.3 (Opt. P. Pass. 3. pl. √kṣi 9. Ā.)

kṣiṇvant - devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt // MaS, 9, 312.2 (Ind. Pr. √kṣi 9. Ā.)
kṣita - kṣitau na patite kasmānmām anāryanirīkṣitaḥ // Rām, Su, 20, 18.2 (PPP. √kṣi 9. Ā.)
kṣayya - kṣayyajayyau śakyārthe // Aṣṭ, 6, 1, 81.0 (Ger. √kṣi 9. Ā.)
kṣīyamāṇa - asajyamānaḥ anavatiṣṭhamānaḥ kṣīyamāṇāvayava iti yāvat / ĀyDī, Sū., 12, 7.2, 1.6 (Ind. Pass. √kṣi 9. Ā.)


√kṣip 6. Ā.
to add, to cast, to despatch, to lose, to move hastily, to pass or while away, to send, to skip or pass over, to strike or hit, to throw, to throw a glance, to throw into, passive!
kṣipāmi - tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ [..] BoCA, 4, 36.1 (Ind. Pr. 1. sg. √kṣip 6. Ā.)
kṣipasi - yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam // MBh, 7, 133, 32.3 (Ind. Pr. 2. sg. √kṣip 6. Ā.)
kṣipati - karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati / AmŚ, 1, 96.1 (Ind. Pr. 3. sg. √kṣip 6. Ā.)
kṣipāmaḥ - tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ // SkPu (Rkh), Revākhaṇḍa, 60, 36.2 (Ind. Pr. 1. pl. √kṣip 6. Ā.)
kṣipanti - [..] vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipantyāmayān / RājNi, Śat., 203.1 (Ind. Pr. 3. pl. √kṣip 6. Ā.)
kṣipeḥ - kṣipeḥ prabhāte tāni tvaṃ nābhimātrajalasthitaḥ / SkPu (Rkh), Revākhaṇḍa, 83, 75.1 (Opt. Pr. 2. sg. √kṣip 6. Ā.)
kṣipet - aṣṭamīnavamīrātrau kṣipen naiva sureśvari // MBhT, 5, 21.2 (Opt. Pr. 3. sg. √kṣip 6. Ā.)
kṣipeyuḥ - akṣatāṃś cāgnau kṣipeyuḥ // ViSmṛ, 19, 9.1 (Opt. Pr. 3. pl. √kṣip 6. Ā.)
kṣipa - asmin vajrasamasparśe prāsaṃ kṣipa mamorasi // Rām, Yu, 57, 80.2 (Imper. Pr. 2. sg. √kṣip 6. Ā.)
kṣipadhvam - te yatra bruvate tatra kṣipadhvaṃ mā vicāryatām // SkPu (Rkh), Revākhaṇḍa, 209, 79.2 (Imper. Pr. 2. pl. √kṣip 6. Ā.)
akṣipam - abhimantritānāṃ dhanuṣā divyena vidhinākṣipam // MBh, 3, 21, 24.2 (Impf. 1. sg. √kṣip 6. Ā.)
akṣipat - nakhena gajam ekena kūrmam ekena cākṣipat // MBh, 1, 25, 26.14 (Impf. 3. sg. √kṣip 6. Ā.)
akṣipan - svasrīye vāsudevasya mama putre 'kṣipañ śarān // MBh, 7, 50, 50.2 (Impf. 3. pl. √kṣip 6. Ā.)
kṣepsyāmi - enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati // MBh, 5, 10, 37.2 (Fut. 1. sg. √kṣip 6. Ā.)
kṣepsyasi - yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati / MBh, 1, 61, 88.43 (Fut. 2. sg. √kṣip 6. Ā.)
kṣepsyati - [..] vā doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyatiyena me vināśaḥ syāt // KāSū, 1, 5, 13.1 (Fut. 3. sg. √kṣip 6. Ā.)
kṣepsyanti - tulyarūpā viśiṣṭāśca kṣepsyanti bharatarṣabha // MBh, 5, 54, 41.2 (Fut. 3. pl. √kṣip 6. Ā.)
kṣeptā - sainyān anekāṃstarasā vimṛdnan yadā kṣeptā dhārtarāṣṭrasya sainyam / MBh, 5, 47, 17.1 (periphr. Fut. 3. sg. √kṣip 6. Ā.)
kṣeptāraḥ - yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro [..] MBh, 5, 47, 30.2 (periphr. Fut. 3. pl. √kṣip 6. Ā.)
akṣaipsīḥ - yathaivainān purākṣaipsīstathaivainān prasādaya / MBh, 12, 148, 18.1 (athem. s-Aor. 2. sg. √kṣip 6. Ā.)
cikṣepa - śatrughnorasi cikṣepa taṃ śūraḥ śatadhāchinat // Rām, Utt, 61, 8.2 (Perf. 1. sg. √kṣip 6. Ā.)
cikṣepitha - cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati / Rām, Su, 36, 27.1 (Perf. 2. sg. √kṣip 6. Ā.)
cikṣepa - pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam // Rām, Bā, 1, 51.2 (Perf. 3. sg. √kṣip 6. Ā.)
cikṣepatuḥ - cikṣepatur uparyājāvanyonyaṃ vijayaiṣiṇau / MBh, 1, 141, 22.12 (Perf. 3. du. √kṣip 6. Ā.)
cikṣipuḥ - cikṣipus tāni śūlāni rāghavaṃ prati durjayam // Rām, Ār, 19, 16.3 (Perf. 3. pl. √kṣip 6. Ā.)
kṣipyate - khalve rasopari yathoktauṣadharasaḥ kṣipyate // RasṬ, 42.2, 2.0 (Ind. Pass. 3. sg. √kṣip 6. Ā.)
kṣipyante - [..] catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyantetadā bhasmībhavanti // RasṬ, 374.2, 1.0 (Ind. Pass. 3. pl. √kṣip 6. Ā.)
kṣipyatām - kṣipyatām eṣa mitraghno vicāro mā vidhīyatām / SkPu (Rkh), Revākhaṇḍa, 209, 95.1 (Imper. Pass. 3. sg. √kṣip 6. Ā.)
kṣepsīḥ - mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana / MBh, 5, 94, 32.1 (Proh. 2. sg. √kṣip 6. Ā.)

kṣipant - kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet / RRĀ, Ras.kh., 2, 39.1 (Ind. Pr. √kṣip 6. Ā.)
kṣipta - lohapañjarasambaddhaṃ yathā kṣiptaṃ jalāśaye // MṛgṬī, Vidyāpāda, 2, 17.1, 18.0 (PPP. √kṣip 6. Ā.)
kṣiptavant - teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ // Rām, Bā, 55, 13.2 (PPA. √kṣip 6. Ā.)
kṣeptavya - taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // RAdhy, 1, 219.2 (Ger. √kṣip 6. Ā.)
kṣeptum - vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na [..] SkPu, 13, 34.2 (Inf. √kṣip 6. Ā.)
kṣiptvā - sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet // RRĀ, Ras.kh., 2, 26.2 (Abs. √kṣip 6. Ā.)
kṣipyamāṇa - satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'pyaṇīyasā / MBh, 3, 142, 13.1 (Ind. Pass. √kṣip 6. Ā.)


√kṣu 2. P.
to cough, to sneeze
kṣauti - śvasiti kṣauti cātyartham atyādhamati kāsate / Su, Sū., 12, 30.1 (Ind. Pr. 3. sg. √kṣu 2. P.)
kṣuyāt - nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt [..] Ca, Sū., 8, 21.1 (Opt. Pr. 3. sg. √kṣu 2. P.)

kṣuvant - kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham // MaS, 4, 43.2 (Ind. Pr. √kṣu 2. P.)
kṣuta - snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe / YāSmṛ, 1, 196.1 (PPP. √kṣu 2. P.)
kṣutvā - suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca / MaS, 5, 145.1 (Abs. √kṣu 2. P.)


√kṣud 1. P.
to be agitated or shaken, to move, to shake, to strike against
kṣodati - kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu [..] SkPu (Rkh), Revākhaṇḍa, 186, 17.3 (Ind. Pr. 3. sg. √kṣud 1. P.)

kṣuṇṇa - svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ / SūrSi, 2, 49.1 (PPP. √kṣud 1. P.)
kṣodya - babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā / Rām, Ay, 74, 10.1 (Ger. √kṣud 1. P.)
kṣuttvā - nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam / RAdhy, 1, 225.1 (Abs. √kṣud 1. P.)


√kṣudh 4. P.
to be hungry, to feel hungry
kṣudhita - tiktaṃ svādu kaṣāyaṃ ca kṣudhito 'nnaṃ bhajel laghu // AHS, Sū., 3, 50.2 (PPP. √kṣudh 4. P.)


√kṣubh 1. Ā.
to be agitated or disturbed, to be unsteady, to shake, to stumble, to tremble
kṣubhyasi - anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki / MBh, 1, 73, 11.1 (Ind. Pr. 2. sg. √kṣubh 1. Ā.)
kṣubhyati - na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ // Rām, Ay, 31, 31.2 (Ind. Pr. 3. sg. √kṣubh 1. Ā.)
kṣubhyet - kathaṃ na śocenna kṣubhyed etad icchāmi veditum // MBh, 12, 277, 3.3 (Opt. Pr. 3. sg. √kṣubh 1. Ā.)
akṣubhyata - akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ // MBh, 7, 107, 23.2 (Impf. 3. sg. √kṣubh 1. Ā.)
akṣubhyata - nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat // Rām, Utt, 22, 9.2 (Impf. 2. pl. √kṣubh 1. Ā.)
cukṣobha - cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ // BhāgP, 3, 6, 5.2 (Perf. 3. sg. √kṣubh 1. Ā.)
cukṣubhuḥ - sodapānāś ca saritaś cukṣubhuḥ śuṣkapaṅkajāḥ // BhāgP, 3, 17, 7.2 (Perf. 3. pl. √kṣubh 1. Ā.)
kṣubhyate - nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame // Rām, Su, 14, 4.2 (Ind. Pass. 3. sg. √kṣubh 1. Ā.)

kṣubhyant - ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram / Rām, Ay, 16, 6.1 (Ind. Pr. √kṣubh 1. Ā.)
kṣubdha - evaṃ kṣubdhāt pradhānāt kartavyāntarodayaḥ na akṣubdhād iti // TantS, 8, 64.0 (PPP. √kṣubh 1. Ā.)
kṣobhya - kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho // MaPu, 4, 15.2 (Ger. √kṣubh 1. Ā.)
kṣubhyamāṇa - [..] upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati [..] Su, Sū., 26, 12.1 (Ind. Pass. √kṣubh 1. Ā.)


√kṣetrīkṛ 8. Ā.
kṣetrīkṛta - kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // RCint, 3, 189.2 (PPP. √kṣetrīkṛ 8. Ā.)
kṣetrīkṛtya - kṣetrīkṛtya tato dehaṃ tato bhakṣyaṃ tu vardhayet // RArṇ, 18, 11.0 (Abs. √kṣetrīkṛ 8. Ā.)


√kṣepay 10. P.
to cause to cast or throw into, to pass or while away, to throw into
kṣepayet - [..] vidyāpīṭhaṃ visarjya upalipya agādhe tat kṣepayet // TantS, Viṃśam āhnikam, 55.0 (Opt. Pr. 3. sg. √kṣepay 10. P.)

kṣepayitum - nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ / MBh, 7, 163, 41.1 (Inf. √kṣepay 10. P.)
kṣepya - vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / RHT, 5, 51.1 (Abs. √kṣepay 10. P.)
kṣepyamāna - ṛjutve na vinā yāti kṣepyamānastu sāyakaḥ // DhanV, 1, 136.2 (Ind. Pass. √kṣepay 10. P.)


√kṣoday 10. P.
to crush, to diminish, to pound, to pulverize, to reduce
kṣodita - śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / RCint, 7, 86.1 (PPP. √kṣoday 10. P.)
kṣodayitvā - [..] kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān [..] RasṬ, 413.2, 3.0 (Abs. √kṣoday 10. P.)


√kṣobhay 10. Ā.
to agitate, to shake
kṣobhayāmi - kṣobhayāmi ca sargādau pradhānapuruṣāvubhau // KūPu, 2, 6, 8.2 (Ind. Pr. 1. sg. √kṣobhay 10. Ā.)
kṣobhayati - [..] ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān [..] UḍḍT, 13, 16.2 (Ind. Pr. 3. sg. √kṣobhay 10. Ā.)
kṣobhayanti - ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ // MBh, 3, 155, 78.2 (Ind. Pr. 3. pl. √kṣobhay 10. Ā.)
kṣobhayet - duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ / BoCA, 6, 19.1 (Opt. Pr. 3. sg. √kṣobhay 10. Ā.)
kṣobhayetām - tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat // MaS, 8, 418.2 (Opt. Pr. 3. du. √kṣobhay 10. Ā.)
kṣobhayeyuḥ - kṣobhayeyuś ca vegena samudraṃ saritāṃ patim // Rām, Bā, 16, 14.2 (Opt. Pr. 3. pl. √kṣobhay 10. Ā.)
kṣobhaya - tāsāṃ tvaṃ madano bhūtvā cāritraṃ kṣobhaya prabho // SkPu (Rkh), Revākhaṇḍa, 38, 17.2 (Imper. Pr. 2. sg. √kṣobhay 10. Ā.)
kṣobhayadhvam - kṣobhayadhvaṃ yathānyāyaṃ gaṅgāsāgaravāsinam // SkPu (Rkh), Revākhaṇḍa, 150, 12.2 (Imper. Pr. 2. pl. √kṣobhay 10. Ā.)
akṣobhayat - prakṛtiṃ puruṣaṃ viṣṇuḥ praviśyākṣobhayattataḥ // AgniP, 17, 2.2 (Impf. 3. sg. √kṣobhay 10. Ā.)
kṣobhayiṣyāmi - dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān // Rām, Ki, 44, 12.2 (Fut. 1. sg. √kṣobhay 10. Ā.)
kṣobhayāmāsa - samudraṃ kṣobhayāmāsa śarair ādityasaṃnibhaiḥ // Rām, Bā, 1, 64.2 (periphr. Perf. 3. sg. √kṣobhay 10. Ā.)
kṣobhayāmāsuḥ - anyonyaṃ kṣobhayāmāsuḥ sainyāni nṛpasattama // MBh, 7, 138, 3.2 (periphr. Perf. 3. pl. √kṣobhay 10. Ā.)
kṣobhyate - rākṣasendragajaistaistu kṣobhyate narmadā nadī / Rām, Utt, 31, 33.1 (Ind. Pass. 3. sg. √kṣobhay 10. Ā.)
kṣobhyatām - kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām // MBh, 1, 16, 31.3 (Imper. Pass. 3. sg. √kṣobhay 10. Ā.)

kṣobhayant - mattā lohitagandhena kṣobhayanto mahārṇavam // MaPu, 138, 17.2 (Ind. Pr. √kṣobhay 10. Ā.)
kṣobhayiṣyant - tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ / MBh, 3, 146, 43.1 (Fut. √kṣobhay 10. Ā.)
kṣobhita - sītāvirahavispaṣṭaroṣakṣobhitasāgaraḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 88.2 (PPP. √kṣobhay 10. Ā.)
kṣobhya - atyaniṣṭāgamenāpi na kṣobhyā muditā mayā / BoCA, 6, 9.1 (Ger. √kṣobhay 10. Ā.)
kṣobhayitum - [..] vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity [..] GaṇKṬ, 6.1, 152.0 (Inf. √kṣobhay 10. Ā.)
kṣobhayitvā - tadarthaṃ kṣobhayitveśaḥ kalām eva janikṣamām / MṛgT, Vidyāpāda, 10, 9.1 (Abs. √kṣobhay 10. Ā.)
kṣobhyamāṇa - tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau / MaPu, 43, 33.1 (Ind. Pass. √kṣobhay 10. Ā.)


√kṣviḍ 1. P.
to growl, to hiss, to hum, to murmur, to rattle, to roar, to utter an inarticulate sound, to whistle
kṣveḍati - haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati // Su, Ka., 1, 32.2 (Ind. Pr. 3. sg. √kṣviḍ 1. P.)
kṣveḍanti - kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ / Su, Sū., 28, 16.1 (Ind. Pr. 3. pl. √kṣviḍ 1. P.)
kṣveḍet - nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet // MaS, 4, 64.2 (Opt. Pr. 3. sg. √kṣviḍ 1. P.)

kṣveḍant - kṣveḍanto dhāvamānāś ca yayuḥ plavagasattamāḥ / Rām, Ki, 44, 9.2 (Ind. Pr. √kṣviḍ 1. P.)
kṣveḍita - sa śaṅkhabherīpaṭahapraṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ / Rām, Yu, 47, 8.1 (PPP. √kṣviḍ 1. P.)


√kṣveḍay 10. P.

kṣveḍayanti - ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca / Rām, Yu, 17, 16.1 (Ind. Pr. 3. pl. √kṣveḍay 10. P.)

kṣveḍita - pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā / MBh, 14, 58, 10.1 (PPP. √kṣveḍay 10. P.)


√khac 1. P.
to become visible, to come forth, to project
khacita - [..] vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā [..] JanM, 1, 3.0 (PPP. √khac 1. P.)


√khaj 1. P.
verr�hren
khajita - prabhūte khajitaṃ toye jvaradāhārtinut param // AHS, Cikitsitasthāna, 22, 21.2 (PPP. √khaj 1. P.)


√khañj 1. P.
to limp, to walk lame
khañjant - prakrāman vepate yastu khañjann iva ca gacchati / Su, Nid., 1, 78.1 (Ind. Pr. √khañj 1. P.)


√khaṇḍīkṛ 8. Ā.
khaṇḍīkṛtya - khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // ŚdhS, 2, 12, 293.2 (Abs. √khaṇḍīkṛ 8. Ā.)


√khaṇḍībhū 1. Ā.
khaṇḍībhūtvā - [..] dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnirjvālanīyaḥ // RasṬ, 223.2, 3.0 (Abs. √khaṇḍībhū 1. Ā.)


√khan 2. P.
to delve, to dig, to dig up, to excavate, to pierce, to root up, to turn up the soil
khanati - tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ // KAM, 1, 112.2 (Ind. Pr. 3. sg. √khan 2. P.)
khanet - [..] svargapurī nāma vidyate tatra vai khanet // RRĀ, Ras.kh., 8, 29.2 (Opt. Pr. 3. sg. √khan 2. P.)
khanata - yāvat turagasaṃdarśas tāvat khanata medinīm // Rām, Bā, 38, 14.2 (Imper. Pr. 2. pl. √khan 2. P.)
akhanat - sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā / MBh, 14, 57, 24.1 (Impf. 3. sg. √khan 2. P.)
akhanan - kuddālair hreṣukaiścaiva samudram akhanaṃs tadā // MBh, 3, 105, 19.3 (Impf. 3. pl. √khan 2. P.)
khaniṣyāmi - tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha // RājNi, Rogādivarga, 53.3 (Fut. 1. sg. √khan 2. P.)
cakhāna - cakhāna bhūtalaṃ gaṅgā pātālād ūrdhvam āgatā // GokP, 9, 52.2 (Perf. 3. sg. √khan 2. P.)
khanyate - bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ // Rām, Bā, 38, 24.2 (Ind. Pass. 3. sg. √khan 2. P.)
khanyante - [..] naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo [..] UḍḍT, 7, 7.3 (Ind. Pass. 3. pl. √khan 2. P.)
khanyatām - parikhā khanyatām atra mamāvasadane nṛpāḥ / MBh, 6, 115, 50.1 (Imper. Pass. 3. sg. √khan 2. P.)
khanyetām - akṣiṇī mukharasyāsya khanyetām ity acodayat // Bṛhat, 2, 60.2 (Opt. P. Pass. 3. du. √khan 2. P.)

khanant - yathā khanan khanitreṇa naro vāry adhigacchati / MaS, 2, 218.1 (Ind. Pr. √khan 2. P.)
khāta - sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ / Rām, Bā, 40, 6.1 (PPP. √khan 2. P.)
kheya - setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca / NāS, 2, 11, 15.1 (Ger. √khan 2. P.)
khātvā - tasyādhaḥ kaṭimātraṃ tu khātvā nīlāṃ mṛdaṃ haret / RRĀ, Ras.kh., 8, 151.1 (Abs. √khan 2. P.)
khanyamāna - khanyamāne tatas tasmin dadṛśuḥ parvatopamam / Rām, Bā, 39, 12.1 (Ind. Pass. √khan 2. P.)


√khanay 10. P.
to dig out, to make someone dig
khanayet - tato 'nudite bhānau khadirakāṣṭhakalikena khanayet / UḍḍT, 7, 4.5 (Opt. Pr. 3. sg. √khanay 10. P.)
khanayiṣyāmi - tena tvāṃ khanayiṣyāmi tiṣṭha tiṣṭha mahauṣadhi / UḍḍT, 7, 4.8 (Fut. 1. sg. √khanay 10. P.)

khanita - [..] kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃmadhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ // RasṬ, 214.2, 1.0 (PPP. √khanay 10. P.)


√khalīkṛ 8. P.
to abuse, to treat badly
khalīkṛta - paśyāmo muditās tāvac cirād enaṃ khalīkṛtam / BoCA, 8, 150.1 (PPP. √khalīkṛ 8. P.)
khalīkṛtya - āgatā api tāḥ siddhīḥ khalīkṛtya yadā punaḥ // ŚiSūV, 2, 4.1, 5.0 (Abs. √khalīkṛ 8. P.)


√khād 1. Ā.
to bite, to chew, to devour, to eat, to feed, to hurt, to prey upon
khādāmi - [..] prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmiity uktvā tathākarot / H, 1, 161.1 (Ind. Pr. 1. sg. √khād 1. Ā.)
khādasi - kutaḥ phalānyavāptāni hetunā kena khādasi // MBh, 12, 24, 7.2 (Ind. Pr. 2. sg. √khād 1. Ā.)
khādati - ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena [..] BhāgP, 11, 11, 6.2 (Ind. Pr. 3. sg. √khād 1. Ā.)
khādāmaḥ - khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam // MaPu, 20, 5.2 (Ind. Pr. 1. pl. √khād 1. Ā.)
khādanti - paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān // BhāgP, 11, 5, 14.2 (Ind. Pr. 3. pl. √khād 1. Ā.)
khādeyam - antrāṇyapi tathā śīrṣaṃ khādeyam iti me matiḥ // Rām, Su, 22, 35.2 (Opt. Pr. 1. sg. √khād 1. Ā.)
khādet - rātrau śuṇṭhīṃ kaṇāṃ khāded varṣaikād amaro bhavet / RRĀ, Ras.kh., 2, 37.1 (Opt. Pr. 3. sg. √khād 1. Ā.)
khādeyuḥ - phalānyamlāni khādeyustasya cānye 'grato narāḥ / AHS, Kalpasiddhisthāna, 3, 30.1 (Opt. Pr. 3. pl. √khād 1. Ā.)
khāda - gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya / MaPu, 138, 13.1 (Imper. Pr. 2. sg. √khād 1. Ā.)
khādāma - gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam / MBh, 3, 152, 14.1 (Imper. Pr. 1. pl. √khād 1. Ā.)
khādata - āryāḥ khādata māṃ śīghraṃ na me lobho [..] MBh, 3, 264, 49.1 (Imper. Pr. 2. pl. √khād 1. Ā.)
khādantu - mayā hatasya khādantu vikarṣantu ca bhūtale / MBh, 1, 151, 13.15 (Imper. Pr. 3. pl. √khād 1. Ā.)
cakhāda - kasmāt sa rājā tamṛṣiṃ cakhāda tapasānvitam / SkPu, 17, 1.2 (Perf. 3. sg. √khād 1. Ā.)
khādyate - khādyate na ca kālena bādhyate na ca karmaṇā / HYP, Caturthopadeśaḥ, 108.1 (Ind. Pass. 3. sg. √khād 1. Ā.)

khādant - devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati // MaS, 5, 32.2 (Ind. Pr. √khād 1. Ā.)
khādita - tadā cānena manunā tatkṣaṇāt khāditaṃ mayā // MBhT, 3, 14.1 (PPP. √khād 1. Ā.)
khāditavant - kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ [..] H, 3, 26.14 (PPA. √khād 1. Ā.)
khāditavya - na khāditavyamaśuci tvayā peyaṃ na śoṇitam / BoCA, 5, 65.1 (Ger. √khād 1. Ā.)
khāditum - na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati / Rām, Ay, 55, 12.1 (Inf. √khād 1. Ā.)
khāditvā - kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // BoCA, 5, 68.2 (Abs. √khād 1. Ā.)


√khāday 10. P.

khādayanti - vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā // MaS, 3, 261.2 (Ind. Pr. 3. pl. √khāday 10. P.)
khādayet - tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite // MaS, 8, 371.2 (Opt. Pr. 3. sg. √khāday 10. P.)
khādayeyuḥ - [..] antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu [..] Su, Cik., 34, 12.1 (Opt. Pr. 3. pl. √khāday 10. P.)

khādayant - koṭyāṃ bhajet sūtaṃ khādayan mudgamātrakam // ĀK, 1, 6, 49.2 (Ind. Pr. √khāday 10. P.)


√khānay 10. P.
to dig
khānayāmi - ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām / Bṛhat, 28, 116.1 (Ind. Pr. 1. sg. √khānay 10. P.)
khānayet - khānayecchayanasyādhaḥ karṣūṃ sthānavibhāgavit // Ca, Sū., 14, 50.2 (Opt. Pr. 3. sg. √khānay 10. P.)
akhānayat - [..] rājā sagaro nāma yaḥ samudram akhānayat / Rām, Ay, 102, 19.1 (Impf. 3. sg. √khānay 10. P.)
khānayāmāsa - arṇavaṃ khānayāmāsa kuvalāśvo mahīpatiḥ / MBh, 3, 195, 19.1 (periphr. Perf. 3. sg. √khānay 10. P.)

khānita - [..] sa sagaro nāma sāgaro yena khānitaḥ / Rām, Bā, 5, 2.1 (PPP. √khānay 10. P.)
khānayitvā - ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / RCint, 3, 83.1 (Abs. √khānay 10. P.)


√khid 4. P.
to be depressed or wearied, to be pressed down or depressed, to feel tired or exhausted, to press, to press down
khidyati - kālātmano yat pramadāyutāśramaḥ svātmanrateḥ khidyati dhīr vidām iha // BhāgP, 3, 4, 16.2 (Ind. Pr. 3. sg. √khid 4. P.)
khidyata - khidyata mitho 'rthaṃ vaḥ sādhayiṣye svamāyayā // BhāgP, 8, 8, 38.3 (Imper. Pr. 2. pl. √khid 4. P.)
khidyate - etasmin me mano vidvan khidyate 'jñānasaṃkaṭe / BhāgP, 3, 7, 7.1 (Ind. Pass. 3. sg. √khid 4. P.)

khidyant - khidyacchuṣyanmukho rājā dūyamānena cetasā // MBh, 1, 192, 10.3 (Ind. Pr. √khid 4. P.)
khinna - ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ / SātT, 2, 24.1 (PPP. √khid 4. P.)
khidyamāna - tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ / MBh, 12, 341, 8.1 (Ind. Pass. √khid 4. P.)


√khilībhū 1. Ā.

khilībhavati - indriyāṇi vinaśyanti khilībhavati cetanā / Ca, Indr., 12, 47.1 (Ind. Pr. 3. sg. √khilībhū 1. Ā.)

khilībhūta - khilībhūte vimānānāṃ tadāpātabhayāt pathi // KumS, 2, 45.2 (PPP. √khilībhū 1. Ā.)


√kheday 10. P.
to afflict, to grind, to torment
khedayasi - jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava / MaPu, 1, 27.1 (Ind. Pr. 2. sg. √kheday 10. P.)
khedayati - māṃ khedayaty etad ajasya janmaviḍambanaṃ yad vasudevagehe / BhāgP, 3, 2, 16.1 (Ind. Pr. 3. sg. √kheday 10. P.)
khedayet - dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva / GarPu, 1, 111, 25.1 (Opt. Pr. 3. sg. √kheday 10. P.)
khedyate - [..] yadi me prāṇān paścāt tāpena khedyate / Bṛhat, 9, 76.1 (Ind. Pass. 3. sg. √kheday 10. P.)

khedayant - [..] svid bhagavān eṣa yajño me khedayanmanaḥ // BhāgP, 3, 13, 22.2 (Ind. Pr. √kheday 10. P.)
khedita - upalāsphālanākṣepavicchedaiḥ kheditodakāḥ // AHS, Sū., 5, 9.2 (PPP. √kheday 10. P.)
khedya - paścāccaturdinaṃ khedyaṃ mātuluṅgasya madhyataḥ // RAK, 1, 393.2 (Ger. √kheday 10. P.)
khedyamāna - madhyaṃdine jvareṇaiva khedyamānā balīyasā // Bṛhat, 28, 59.2 (Ind. Pass. √kheday 10. P.)


√khel 1. P.
to move to and fro, to shake, to swing, to tremble
khelanti - udyanti ghnanti khelanti praviśanti svabhāvataḥ // AṣṭGī, 2, 25.2 (Ind. Pr. 3. pl. √khel 1. P.)

khelant - kheladbhūtānugā krūrā niḥśvāsocchvāsakāriṇī // SkPu (Rkh), Revākhaṇḍa, 14, 39.2 (Ind. Pr. √khel 1. P.)
khelita - sphuṭakamalodarakhelitakhañjanayugam iva śaradi taḍāgam // GīG, 11, 46.2 (PPP. √khel 1. P.)


√khyā 4. P.
to be known, to be named, to be named or announced to
khyāti - sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti / LAS, 2, 153.6 (Ind. Pr. 3. sg. √khyā 4. P.)
khyātaḥ - bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ // RRĀ, Ras.kh., 2, 47.2 (Ind. Pr. 3. du. √khyā 4. P.)
khyāyet - yaccānṛta iti khyāyed yacca gacchet parābhavam / MBh, 4, 47, 9.1 (Opt. Pr. 3. sg. √khyā 4. P.)
khyāsyāmaḥ - khyāsyāma ity ākhyātikam // PABh, 1, 1, 13.2 (Fut. 1. pl. √khyā 4. P.)
khyāyate - khyāyate tasya nāmnā sa nandano daradundubhiḥ // MaPu, 44, 63.2 (Ind. Pass. 3. sg. √khyā 4. P.)
khyāyante - [..] mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante / LAS, 2, 153.22 (Ind. Pass. 3. pl. √khyā 4. P.)

khyāyant - [..] māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva [..] LAS, 2, 132.12 (Ind. Pr. √khyā 4. P.)
khyāta - khyātam toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // AgRa, 1, 30.2 (PPP. √khyā 4. P.)
khyātavya - akasmād yadi jāyeta na khyātavyaṃ guror vinā // HBh, 2, 146.2 (Ger. √khyā 4. P.)


√khyāpay 10. Ā.
to make known, to tell
khyāpayasi - yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan // MBh, 14, 60, 7.2 (Ind. Pr. 2. sg. √khyāpay 10. Ā.)
khyāpayati - atra pramādaśabdo 'nāgatānavadhānagatatvaṃ pāratantryaṃ ca khyāpayatītyarthaḥ // PABh, 5, 39, 10.0 (Ind. Pr. 3. sg. √khyāpay 10. Ā.)
khyāpayanti - khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām // Su, Sū., 28, 3.2 (Ind. Pr. 3. pl. √khyāpay 10. Ā.)
khyāpayeyam - taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam // DKCar, 2, 3, 190.1 (Opt. Pr. 1. sg. √khyāpay 10. Ā.)
khyāpayet - pradadyāt parihārārthaṃ khyāpayed abhayāni ca // MaS, 7, 201.2 (Opt. Pr. 3. sg. √khyāpay 10. Ā.)
khyāpaya - ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā [..] MBh, 3, 249, 13.2 (Imper. Pr. 2. sg. √khyāpay 10. Ā.)
khyāpayāmāsa - khyāpayāmāsa rājendra putro jāto mameti vai // MBh, 5, 189, 13.2 (periphr. Perf. 3. sg. √khyāpay 10. Ā.)
khyāpyate - daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // MaS, 8, 171.2 (Ind. Pass. 3. sg. √khyāpay 10. Ā.)

khyāpayant - svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti // MaS, 11, 99.2 (Ind. Pr. √khyāpay 10. Ā.)
khyāpita - adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat / MBh, 3, 261, 17.1 (PPP. √khyāpay 10. Ā.)
khyāpya - na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti [..] TantS, 4, 41.0 (Ger. √khyāpay 10. Ā.)
khyāpyamāna - yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase // MBh, 7, 126, 11.2 (Ind. Pass. √khyāpay 10. Ā.)


√gaṇay 10. Ā.
to add up, to ascribe, to attend to, to attribute to, to consider, to count, to count one's sgplber, to esgplerate, to esgplerate among, to excogitate, to imagine, to sgplber, to reckon, to regard as, to sum up, to take into account, to take notice of, to think worth, to value
gaṇayāmi - lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham // MaPu, 27, 11.2 (Ind. Pr. 1. sg. √gaṇay 10. Ā.)
gaṇayati - nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ [..] H, 2, 142.3 (Ind. Pr. 3. sg. √gaṇay 10. Ā.)
gaṇayanti - matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca / Rām, Yu, 108, 6.1 (Ind. Pr. 3. pl. √gaṇay 10. Ā.)
gaṇayet - rajāṃsi bhūmer gaṇayet kathaṃcit kālena naivākhilaśaktidhāmnaḥ // BhāgP, 11, 4, 2.3 (Opt. Pr. 3. sg. √gaṇay 10. Ā.)
gaṇaya - [..] prāyāsi nātha prayātameva me jīvitaṃ gaṇaya // DKCar, 2, 3, 131.1 (Imper. Pr. 2. sg. √gaṇay 10. Ā.)
agaṇayat - vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt // MBh, 12, 117, 30.2 (Impf. 3. sg. √gaṇay 10. Ā.)
gaṇayiṣye - pratyakṣaṃ te mahārāja gaṇayiṣye vibhītakam // MBh, 3, 70, 12.2 (Fut. 1. sg. √gaṇay 10. Ā.)
gaṇayāmāsa - tṛṇavad bhāṣitaṃ tāsāṃ gaṇayāmāsa jānakī / Rām, Su, 56, 71.1 (periphr. Perf. 3. sg. √gaṇay 10. Ā.)
gaṇyate - [..] iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra [..] TantS, 9, 36.0 (Ind. Pass. 3. sg. √gaṇay 10. Ā.)

gaṇayant - icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā [..] BhāgP, 3, 31, 17.2 (Ind. Pr. √gaṇay 10. Ā.)
gaṇita - ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt // RājNi, Prabh, 6.2 (PPP. √gaṇay 10. Ā.)
gaṇayitavya - [..] kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ // Su, Ka., 3, 5.1 (Ger. √gaṇay 10. Ā.)
gaṇayitum - śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ // ViSmṛ, 20, 23.2 (Inf. √gaṇay 10. Ā.)
gaṇayitvā - gaṇayitvā yathoktāni tāvanty eva phalāni ca // MBh, 3, 70, 21.2 (Abs. √gaṇay 10. Ā.)
gaṇyamāna - gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata / MBh, 1, 68, 1.10 (Ind. Pass. √gaṇay 10. Ā.)


√gad 1. Ā.
to relate, to speak, to speak articulately, to tell anything
gada - māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam // GarPu, 1, 2, 57.2 (Imper. Pr. 2. sg. √gad 1. Ā.)
agadaḥ - tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ / MaS, 8, 107.1 (Impf. 2. sg. √gad 1. Ā.)
gadiṣyati - [..] au2 Zeichenjh] bhagavān araṇyāṃ yogī janānprati gadiṣyati vedasāram // SātT, 2, 63.2 (Fut. 3. sg. √gad 1. Ā.)
agādīt - [..] vāsu kva yāsīti sadayamuktā trāsagadgadam agādītārya puryasyām aryavaryaḥ kuberadattanāmā vasati // DKCar, 2, 2, 110.1 (athem. s-Aor. 3. sg. √gad 1. Ā.)
agādiṣam - [..] ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ [..] DKCar, 2, 2, 284.1 (athem. is-Aor. 1. sg. √gad 1. Ā.)
jagāda - dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ // RājNi, Ānūpādivarga, 12.2 (Perf. 3. sg. √gad 1. Ā.)
jagadatuḥ - nakulaḥ sahadevaśca vākyaṃ jagadatuḥ param // MBh, 12, 161, 20.2 (Perf. 3. du. √gad 1. Ā.)
jagaduḥ - tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ // BhāgP, 1, 4, 5.2 (Perf. 3. pl. √gad 1. Ā.)
gadyate - kāmināṃ prītijanakaṃ kiṃcit tad api gadyate // UḍḍT, 9, 3.18 (Ind. Pass. 3. sg. √gad 1. Ā.)

gadant - eṣām aṃśāvatārān me nibodha gadato mama / SātT, 1, 43.1 (Ind. Pr. √gad 1. Ā.)
gadita - yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya [..] AmŚ, 1, 77.1 (PPP. √gad 1. Ā.)
gaditum - [..] mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃna pāryeta sarvasya pañcamahābhūtātmakatvāt // SaAHS, Sū., 9, 1.2, 5.0 (Inf. √gad 1. Ā.)


√gam 6. P.
to approach, to go, to move, to reside, to understand
gacchāmi - [..] sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya [..] TantS, 8, 75.0 (Ind. Pr. 1. sg. √gam 6. P.)
gacchasi - prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim // BoCA, 8, 43.2 (Ind. Pr. 2. sg. √gam 6. P.)
gacchati - [..] pūjayati puṇyātmā mama lokaṃ sa gacchati // Maṇi, 1, 14.2 (Ind. Pr. 3. sg. √gam 6. P.)
gacchāvaḥ - gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // Rām, Ār, 71, 9.2 (Ind. Pr. 1. du. √gam 6. P.)
gacchataḥ - tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // MaS, 4, 235.2 (Ind. Pr. 3. du. √gam 6. P.)
gacchāmaḥ - tadante paramaṃ sthānaṃ gacchāmo nātra saṃśayaḥ / RRĀ, Ras.kh., 8, 116.1 (Ind. Pr. 1. pl. √gam 6. P.)
gacchatha - tān vāg abhyuvāca śaṃyum ātharvaṇaṃ gacchatheti te śaṃyum ātharvaṇam āsīnaṃ prāpyocur [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.4 (Ind. Pr. 2. pl. √gam 6. P.)
gacchanti - te nirmalās tattvavido viśuddhā gacchanti mokṣaṃ hy ubhayor abhāvāt // GaṇKṬ, 6.1, 98.3 (Ind. Pr. 3. pl. √gam 6. P.)
gaccheyam - gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ // SkPu, 10, 24.3 (Opt. Pr. 1. sg. √gam 6. P.)
gaccheḥ - yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ // BhāgP, 3, 12, 30.2 (Opt. Pr. 2. sg. √gam 6. P.)
gacchet - dhāvanvā yatpadaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ // SpaKā, 1, 22.2 (Opt. Pr. 3. sg. √gam 6. P.)
gacchetām - brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau / MaS, 8, 376.1 (Opt. Pr. 3. du. √gam 6. P.)
gacchema - na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam // Rām, Bā, 8, 19.2 (Opt. Pr. 1. pl. √gam 6. P.)
gacchetha - tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam / MBh, 12, 149, 26.1 (Opt. Pr. 2. pl. √gam 6. P.)
gaccheyuḥ - svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ // Rām, Bā, 41, 18.2 (Opt. Pr. 3. pl. √gam 6. P.)
gacchāni - kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti / Bṛhat, 27, 11.1 (Imper. Pr. 1. sg. √gam 6. P.)
gaccha - taṃ gaccha śaraṇaṃ devadevādiṃ bhuvaneśvaram / MṛgṬī, Vidyāpāda, 1, 9.2, 3.1 (Imper. Pr. 2. sg. √gam 6. P.)
gacchatu - tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ / Rām, Ay, 8, 22.1 (Imper. Pr. 3. sg. √gam 6. P.)
gacchāva - gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ // Rām, Ār, 40, 1.2 (Imper. Pr. 1. du. √gam 6. P.)
gacchatam - sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi // GokP, 10, 3.2 (Imper. Pr. 2. du. √gam 6. P.)
gacchāma - asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ / Rām, Ki, 12, 13.1 (Imper. Pr. 1. pl. √gam 6. P.)
gacchata - tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ / Rām, Bā, 38, 13.1 (Imper. Pr. 2. pl. √gam 6. P.)
gacchantu - aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // BoCA, 10, 25.2 (Imper. Pr. 3. pl. √gam 6. P.)
agaccham - agacchaṃ paramām ārtiṃ mātalis tad alakṣayat // MBh, 3, 169, 11.2 (Impf. 1. sg. √gam 6. P.)
agacchat - evamastviti devo 'pi procyāgacchadyathāgatam // SkPu, 21, 5.3 (Impf. 3. sg. √gam 6. P.)
agacchatām - susatkāraprayuktau tau yathāgatam agacchatām // Bṛhat, 18, 698.2 (Impf. 3. du. √gam 6. P.)
agacchāma - kriyāvyuparamāt teṣāṃ tato 'gacchāma saṃśayam // MBh, 12, 59, 26.2 (Impf. 1. pl. √gam 6. P.)
agacchata - kva bhavanto gamiṣyanti kuto vāgacchateti ha / MBh, 1, 157, 16.10 (Impf. 2. pl. √gam 6. P.)
agacchan - gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā // Rām, Bā, 34, 17.2 (Impf. 3. pl. √gam 6. P.)
gamiṣyāmi - tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane / SkPu, 12, 16.1 (Fut. 1. sg. √gam 6. P.)
gamiṣyasi - [..] kṛte siddhe itas tvaṃ hi gamiṣyasi / UḍḍT, 7, 7.1 (Fut. 2. sg. √gam 6. P.)
gamiṣyati - kīrtir gacchaty āha vā ayaṃ so 'dya gamiṣyatīti // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Fut. 3. sg. √gam 6. P.)
gamiṣyāvaḥ - kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // Rām, Ay, 58, 32.2 (Fut. 1. du. √gam 6. P.)
gamiṣyathaḥ - [..] pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // Rām, Ār, 3, 1.2 (Fut. 2. du. √gam 6. P.)
gamiṣyataḥ - imau janapadau sphītau khyātiṃ loke gamiṣyataḥ / Rām, Bā, 23, 21.1 (Fut. 3. du. √gam 6. P.)
gamiṣyāmaḥ - [..] kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmoyāmo bhavatu gamanenātha bhavatu / AmŚ, 1, 100.1 (Fut. 1. pl. √gam 6. P.)
gamiṣyatha - ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha // Rām, Ki, 41, 30.2 (Fut. 2. pl. √gam 6. P.)
gamiṣyanti - pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ // BoCA, 8, 32.2 (Fut. 3. pl. √gam 6. P.)
agamiṣyaḥ - mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti // ChāUp, 5, 12, 2.4 (Cond. 2. sg. √gam 6. P.)
gamiṣyāma - naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān / Rām, Ay, 85, 55.1 (Cond. 1. pl. √gam 6. P.)
gantāsmi - ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ // MBh, 3, 15, 9.2 (periphr. Fut. 1. sg. √gam 6. P.)
gantāsi - pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ // Rām, Bā, 40, 11.2 (periphr. Fut. 2. sg. √gam 6. P.)
gantā - gantā ced gaccha tūrṇaṃ te karṇau yānti purā ravāḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 145.1 (periphr. Fut. 3. sg. √gam 6. P.)
gantāraḥ - mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam // Su, Sū., 31, 25.2 (periphr. Fut. 3. pl. √gam 6. P.)
agan - [..] tādaśakam tanme rādhītyaśakadyetadyo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām [..] ŚpBr, 1, 1, 1, 3.2 (root Aor. 3. sg. √gam 6. P.)
aganma - apāma somam amṛtā abhūmāganma jyotiravidāma devān / LiPu, 2, 18, 7.1 (root Aor. 1. pl. √gam 6. P.)
agaman - naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman / MBh, 12, 59, 22.1 (root Aor. 3. pl. √gam 6. P.)
agamam - tasyāhaṃ haṃsarūpeṇa sakāśam agamaṃ tadā // BhāgP, 11, 13, 19.2 (them. Aor. 1. sg. √gam 6. P.)
agamaḥ - mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ / Rām, Bā, 2, 14.1 (them. Aor. 2. sg. √gam 6. P.)
agamat - [..] vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat // KādSv, 33.1, 11.0 (them. Aor. 3. sg. √gam 6. P.)
agamatām - [..] varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām // DKCar, 2, 2, 260.1 (them. Aor. 3. du. √gam 6. P.)
agaman - sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman // BhāgP, 11, 19, 6.2 (them. Aor. 3. pl. √gam 6. P.)
jagāma - śāraṅgī mandapālena jagāmābhyarhaṇīyatām // MaS, 9, 23.2 (Perf. 3. sg. √gam 6. P.)
jagmatuḥ - ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau / BhāgP, 11, 7, 62.1 (Perf. 3. du. √gam 6. P.)
jagmuḥ - nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam // SkPu, 25, 56.3 (Perf. 3. pl. √gam 6. P.)
gamyate - [..] iti sāmānyoktāv api vātaghnā iti gamyate // SaAHS, Sū., 16, 3.2, 16.0 (Ind. Pass. 3. sg. √gam 6. P.)
gamyante - giribhir ye ca gamyante plavanena plavena ca / Rām, Ki, 39, 28.1 (Ind. Pass. 3. pl. √gam 6. P.)
gamyatām - bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu [..] AmŚ, 1, 27.1 (Imper. Pass. 3. sg. √gam 6. P.)
agāmi - kesariṇā kariṇaṃ nihatya kutracid agāmi / DKCar, Pūrvapīṭhikā, 1, 72.2 (Aor. Pass. 3. sg. √gam 6. P.)
gamam - viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam / MBh, 4, 20, 33.2 (Proh. 1. sg. √gam 6. P.)
gamaḥ - [..] te mā gaṅgāṃ mā kurūn gamaḥ // MaS, 8, 92.2 (Proh. 2. sg. √gam 6. P.)
gamat - [..] dhanur āyantuṃ vāryatāṃ sādhu mā gamat // MBh, 1, 179, 7.2 (Proh. 3. sg. √gam 6. P.)

gacchant - gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam // HYP, Dvitīya upadeśaḥ, 53.2 (Ind. Pr. √gam 6. P.)
gamiṣyant - anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ // BhāgP, 1, 5, 30.2 (Fut. √gam 6. P.)
jagmivas - [..] durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃdurgatīḥ / RājNi, Pipp., 262.1 (Perf. √gam 6. P.)
gata - padmamadhye gate śukre saṃtatis tena jāyate // MBhT, 2, 12.2 (PPP. √gam 6. P.)
gatavant - [..] bhāratam eva varṣaṃ kālena yāvad gatavānprabhāsam / BhāgP, 3, 1, 20.1 (PPA. √gam 6. P.)
gantavya - yena dvāreṇa gantavyaṃ brahmasthānam anāmayam / GorŚ, 1, 47.1 (Ger. √gam 6. P.)
gantum - gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ / BhāgP, 1, 8, 8.1 (Inf. √gam 6. P.)
gatvā - kedārabhavanaṃ gatvā kalaśānāṃ śatāṣṭakam / Maṇi, 1, 21.2 (Abs. √gam 6. P.)
gamyamāna - lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham // GaṇKṬ, 7.2, 117.0 (Ind. Pass. √gam 6. P.)


√gamay 10. Ā.
to cause to go, to explain, to impart, to lead towards, to make clear or intelligible
gamayāmi - dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate // MBh, 3, 49, 15.3 (Ind. Pr. 1. sg. √gamay 10. Ā.)
gamayati - asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ / MaS, 3, 230.1 (Ind. Pr. 3. sg. √gamay 10. Ā.)
gamayanti - atha kathametānyātmānaṃ gamayantītyāha yasmād ityādi // ĀyDī, Śār., 1, 74.2, 12.0 (Ind. Pr. 3. pl. √gamay 10. Ā.)
gamayeḥ - tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ [..] Haṃ, 1, 63.2 (Opt. Pr. 2. sg. √gamay 10. Ā.)
gamayet - goṣṭhīkathābhiś citrābhir madhyāhnaṃ gamayet sukhī // AHS, Sū., 3, 25.2 (Opt. Pr. 3. sg. √gamay 10. Ā.)
gamaya - kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti [..] AmŚ, 1, 25.1 (Imper. Pr. 2. sg. √gamay 10. Ā.)
gamayatu - [..] mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyam ādhipatyaṃ gamayatu / ChāUp, 5, 2, 6.5 (Imper. Pr. 3. sg. √gamay 10. Ā.)
agamayam - sphurataśca katipayānanyānapi yamaviṣayam agamayam // DKCar, 2, 2, 378.1 (Impf. 1. sg. √gamay 10. Ā.)
agamayat - dāsyaṃ ca no 'gamayad bhīmasena yatrābhavaccharaṇaṃ draupadī naḥ // MBh, 3, 35, 6.2 (Impf. 3. sg. √gamay 10. Ā.)
agamayatām - yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām // Bṛhat, 19, 147.2 (Impf. 3. du. √gamay 10. Ā.)
gamayiṣyāmi - adya vo gamayiṣyāmi sarvān eva yamakṣayam // Rām, Yu, 75, 7.2 (Fut. 1. sg. √gamay 10. Ā.)
gamayiṣyasi - dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi // MBh, 3, 13, 31.2 (Fut. 2. sg. √gamay 10. Ā.)
gamayāmāsa - vilayaṃ gamayāmāsa harṣayan pitaraṃ tadā // MBh, 1, 218, 46.2 (periphr. Perf. 3. sg. √gamay 10. Ā.)
gamayāmāsatuḥ - bandhubhir brāhmaṇādīṃś ca gamayāmāsatur dinam // Bṛhat, 22, 15.2 (periphr. Perf. 3. du. √gamay 10. Ā.)
gamayāmāsuḥ - acirād gamayāmāsuḥ pretalokaṃ parasparam // MBh, 6, 86, 53.2 (periphr. Perf. 3. pl. √gamay 10. Ā.)

gamayant - gamayan divasān evam ekadā saha kāntayā / Bṛhat, 3, 43.1 (Ind. Pr. √gamay 10. Ā.)
gamita - pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ [..] KādSv, 3.1, 2.0 (PPP. √gamay 10. Ā.)
gamayitvā - gamayitvā striyaḥ svargaṃ rājñām amitatejasām / MBh, 1, 55, 42.5 (Abs. √gamay 10. Ā.)


√gambhīrīkṛ 8. Ā.
gambhīrīkṛta - dṛgambhogambhīrīkṛtamihiraputrīlaharibhir vilīnā dhūlināmupari parivavre parijanaiḥ // Haṃ, 1, 4.2 (PPP. √gambhīrīkṛ 8. Ā.)


√garj 1. Ā.
to emit a deep or full sound, to growl, to roar, to sound as distant thunder, to thunder
garjāmi - garjāmi yadyahaṃ vipra tava kiṃ tatra naśyati // MBh, 7, 133, 28.2 (Ind. Pr. 1. sg. √garj 1. Ā.)
garjasi - śrutapauruṣasampannastasmād garjasi vānara // Rām, Yu, 55, 42.2 (Ind. Pr. 2. sg. √garj 1. Ā.)
garjati - avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati // Rām, Ki, 15, 12.2 (Ind. Pr. 3. sg. √garj 1. Ā.)
garjanti - garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthāḥ // Rām, Ki, 27, 20.2 (Ind. Pr. 3. pl. √garj 1. Ā.)
agarjat - tato 'garjaddharivaraḥ sugrīvo hemapiṅgalaḥ / Rām, Bā, 1, 54.1 (Impf. 3. sg. √garj 1. Ā.)
agarjatām - balavaccāpi saṃkruddhāvanyonyaṃ tāvagarjatām // MBh, 4, 21, 53.2 (Impf. 3. du. √garj 1. Ā.)
jagarja - bhagavān yajñapuruṣo jagarjāgendrasaṃnibhaḥ // BhāgP, 3, 13, 23.2 (Perf. 3. sg. √garj 1. Ā.)
jagarjatuḥ - evaṃ parasparaṃ vīrau jagarjaturubhāvapi / SkPu (Rkh), Revākhaṇḍa, 142, 43.1 (Perf. 3. du. √garj 1. Ā.)
jagarjuḥ - jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ / MaPu, 150, 210.1 (Perf. 3. pl. √garj 1. Ā.)

garjant - garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā / SkPu, 13, 80.1 (Ind. Pr. √garj 1. Ā.)
garjita - ṛkṣaturagagato vāyur jīmūta iva garjitaḥ // UḍḍT, 9, 26.10 (PPP. √garj 1. Ā.)
garjitvā - sa garjitvā yathānyāyaṃ vikramya ca yathāsukham / MaPu, 163, 16.1 (Abs. √garj 1. Ā.)


√garjay 10. P.
to roar
garjayanti - kṣatriyasya tu rūpeṇa devā vai garjayanti ca // RArṇ, 18, 104.2 (Ind. Pr. 3. pl. √garjay 10. P.)

garjayant - dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ // SkPu (Rkh), Revākhaṇḍa, 181, 19.2 (Ind. Pr. √garjay 10. P.)
garjayitvā - garjayitvā mahānādaṃ tato vipramapātayat / SkPu (Rkh), Revākhaṇḍa, 181, 27.1 (Abs. √garjay 10. P.)


√garh 1. P.
to accuse, to be sorry for, to blame, to censure any one or anything, to charge with, to lodge a complaint before any one, to repent of, to reproach
garhe - nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana / MBh, 3, 33, 1.2 (Ind. Pr. 1. sg. √garh 1. P.)
garhase - ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ // SkPu, 10, 21.2 (Ind. Pr. 2. sg. √garh 1. P.)
garhate - dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate // MBh, 12, 105, 30.2 (Ind. Pr. 3. sg. √garh 1. P.)
garheya - [..] nādhigacche parikṣan nityaṃ kaṃcid yena garheyapārthān / MBh, 5, 22, 4.1 (Opt. Pr. 1. sg. √garh 1. P.)
garhet - tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān // Rām, Ki, 14, 11.2 (Opt. Pr. 3. sg. √garh 1. P.)
jagarhe - jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ // MBh, 3, 22, 16.2 (Perf. 1. sg. √garh 1. P.)
jagarhe - vilalāpa sabhāmadhye jagarhe ca purohitam // Rām, Ay, 76, 9.2 (Perf. 3. sg. √garh 1. P.)
garhyate - tadvyaktivyavasāyārthaṃ dviruktaṃ tanna garhyate // Ca, Nid., 1, 41.2 (Ind. Pass. 3. sg. √garh 1. P.)
garhyante - pretyeha caīdṛśā viprā garhyante brahmavādibhiḥ / MaS, 4, 199.1 (Ind. Pass. 3. pl. √garh 1. P.)

garhamāṇa - garhamāṇaṃ jagarhānyo daśantam aparo 'daśat // Rām, Yu, 62, 48.2 (Ind. Pr. √garh 1. P.)
garhita - ādhmānapīnasājīrṇabhuktavatsu ca garhitam // AHS, Sū., 2, 18.2 (PPP. √garh 1. P.)
garhitavya - na te 'mbā madhyamā tāta garhitavyā kathaṃcana / Rām, Ār, 15, 35.1 (Ger. √garh 1. P.)
garhitum - yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi / MBh, 7, 118, 24.1 (Inf. √garh 1. P.)


√garhay 10. Ā.
to revile
garhaye - garhaye pāṇḍavāṃstveva yudhi śreṣṭhān mahābalān / MBh, 3, 13, 58.1 (Ind. Pr. 1. sg. √garhay 10. Ā.)
garhayasi - tathā ca māṃ pravartantaṃ garhayasyalakādhipa // MBh, 12, 75, 15.2 (Ind. Pr. 2. sg. √garhay 10. Ā.)
garhayati - garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān // MBh, 12, 147, 1.3 (Ind. Pr. 3. sg. √garhay 10. Ā.)
garhayanti - [..] daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayantietadevāha yattvityādi // ĀyDī, Sū., 28, 44.2, 3.0 (Ind. Pr. 3. pl. √garhay 10. Ā.)
garhayeḥ - jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi // MBh, 5, 28, 1.3 (Opt. Pr. 2. sg. √garhay 10. Ā.)
garhayet - iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet // MBh, 3, 33, 47.2 (Opt. Pr. 3. sg. √garhay 10. Ā.)
garhayiṣyāmi - garhayiṣyāmi caivainaṃ paurajānapadeṣvapi / MBh, 5, 71, 29.1 (Fut. 1. sg. √garhay 10. Ā.)
garhayiṣyati - yuyudhānam ananviṣya loko māṃ garhayiṣyati // MBh, 7, 102, 12.2 (Fut. 3. sg. √garhay 10. Ā.)
garhayāmāsa - dhikśabdena mahātejā garhayāmāsa vīryavān // MBh, 3, 116, 9.2 (periphr. Perf. 3. sg. √garhay 10. Ā.)

garhayant - [..] ca tān kāmān duḥkhodarkāṃś ca garhayan // BhāgP, 11, 20, 28.2 (Ind. Pr. √garhay 10. Ā.)
garhita - garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ / Rām, Ki, 57, 28.1 (PPP. √garhay 10. Ā.)
garhayitum - [..] mṛga na māṃ mohāt tvaṃ garhayitumarhasi // MBh, 1, 109, 12.3 (Inf. √garhay 10. Ā.)
garhayitvā - tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā / Rām, Ay, 68, 1.1 (Abs. √garhay 10. Ā.)


√gal 1. P.
to distil, to drip, to drop, to fall down or off, to ooze, to pass away, to perish, to trickle, to vanish,
galati - kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / RAdhy, 1, 253.1 (Ind. Pr. 3. sg. √gal 1. P.)
galanti - kapardakāmbulohāni yasmin kṣipte galanti hi // RSK, 4, 89.2 (Ind. Pr. 3. pl. √gal 1. P.)
galet - dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // ĀK, 2, 1, 205.2 (Opt. Pr. 3. sg. √gal 1. P.)
galantu - galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me / BoCA, 4, 44.1 (Imper. Pr. 3. pl. √gal 1. P.)
agalat - gajānāmagalanmedaḥ petuścāpyaravā bhuvi / MaPu, 150, 170.1 (Impf. 3. sg. √gal 1. P.)

galant - goṣpadāpsugaladgātravālakhilyajanāśrayaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 102.2 (Ind. Pr. √gal 1. P.)
galita - galite parameśāni vyakto bhavati saṃtatiḥ // MBhT, 2, 16.1 (PPP. √gal 1. P.)
galitvā - taiśca kāñjikaṃ galitvā yāti // RasṬ, 42.2, 6.0 (Abs. √gal 1. P.)


√gā 2. P.
to be called, to be sung or praised in song, to praise in song, to sing, to sing to, to speak or recite in a singing manner
gāyāmi - gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte / MBh, 4, 10, 8.2 (Ind. Pr. 1. sg. √gā 2. P.)
gāyati - nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama [..] Bhai, 1, 9.1 (Ind. Pr. 3. sg. √gā 2. P.)
jagataḥ - uvāca devam īśānam īśaḥ sa jagato hariḥ // MBh, 12, 330, 63.2 (Ind. Pr. 3. du. √gā 2. P.)
gāyanti - śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus [..] SātT, 9, 16.1 (Ind. Pr. 3. pl. √gā 2. P.)
gāyethāḥ - ime tu gāthe dve divye gāyethā muniputraka / Rām, Bā, 61, 19.1 (Opt. Pr. 2. sg. √gā 2. P.)
gāyet - na nṛtyed atha vā gāyen na vāditrāṇi vādayet / MaS, 4, 64.1 (Opt. Pr. 3. sg. √gā 2. P.)
gāyetām - mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau // Rām, Utt, 84, 12.2 (Opt. Pr. 3. du. √gā 2. P.)
gāyeyuḥ - gāyeyuḥ sāmagā rājanpaścimaṃ dvāramāśritāḥ // MaPu, 58, 36.3 (Opt. Pr. 3. pl. √gā 2. P.)
gāyasva - kauśikādya gaṇaiḥ sārdhaṃ gāyasveha ca māṃ punaḥ / LiPu, 2, 1, 24.1 (Imper. Pr. 2. sg. √gā 2. P.)
gāyatām - kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā // Rām, Utt, 84, 3.2 (Imper. Pr. 3. du. √gā 2. P.)
gāyata - atha vottiṣṭhata snāta juhatāśnīta gāyata / Bṛhat, 20, 299.1 (Imper. Pr. 2. pl. √gā 2. P.)
gāyantu - gānayogena sarvatra striyo gāyantu nityaśaḥ / LiPu, 2, 3, 28.1 (Imper. Pr. 3. pl. √gā 2. P.)
agāyat - [..] te devā brahmāṇam upādhāvan sa naivāgāyan nānṛtyat saiṣāglaiṣā kāruvidā nāma taṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Impf. 3. sg. √gā 2. P.)
agāyatām - bībhatsādirasair yuktaṃ kāvyam etad agāyatām // Rām, Bā, 4, 8.2 (Impf. 3. du. √gā 2. P.)
gāsyati - [..] porāṇīr akhilakulavṛddho yadupater adūrād āsīno madhurabhaṇitirgāsyatitadā / Haṃ, 1, 50.1 (Fut. 3. sg. √gā 2. P.)
gāsyanti - gāsyanti yadyaśaḥ śuddhaṃ bhagavadyaśasā samam // BhāgP, 3, 14, 45.2 (Fut. 3. pl. √gā 2. P.)
agāta - yo 'gāta caturo vedān yaśca vedeṣu gīyate / MBh, 7, 124, 17.1 (root Aor. 3. sg. √gā 2. P.)
jagau - pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ / BoCA, 5, 8.1 (Perf. 3. sg. √gā 2. P.)
jagatuḥ - yathopadeśaṃ tattvajñau jagatus tau samāhitau / Rām, Bā, 4, 12.2 (Perf. 3. du. √gā 2. P.)
jaguḥ - kecijjagus kurepāḥ sthāne // Ṭika, 5, 2.2 (Perf. 3. pl. √gā 2. P.)
gīyase - [..] vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyaseca / MBh, 1, 21, 17.1 (Ind. Pass. 2. sg. √gā 2. P.)
gīyate - sa mandraḥ kaṇṭhamadhyasthastāraḥ śirasi gīyate // AmK, 1, 206.2 (Ind. Pass. 3. sg. √gā 2. P.)
gīyante - saptatriṃśacca lakṣāṇi gīyante tattvavedibhiḥ / DhanV, 1, 203.1 (Ind. Pass. 3. pl. √gā 2. P.)
gīyatām - bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti / MBh, 1, 201, 30.1 (Imper. Pass. 3. sg. √gā 2. P.)
agāyi - tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ / JanM, 1, 97.1 (Aor. Pass. 3. sg. √gā 2. P.)
gīyeta - akīrtir yasya gīyeta loke bhūtasya kasyacit / Rām, Utt, 44, 11.1 (Opt. P. Pass. 3. sg. √gā 2. P.)

gāyant - [..] suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca [..] GaṇKṬ, 6.1, 60.1 (Ind. Pr. √gā 2. P.)
gīta - gopikāgītikāgītaḥ śaṅkhacūḍaśiroharaḥ / SātT, Ṣaṣṭhaḥ paṭalaḥ, 141.1 (PPP. √gā 2. P.)
gītavant - yāsko mām ṛṣir avyagro naikayajñeṣu gītavān / MBh, 12, 330, 7.1 (PPA. √gā 2. P.)
gātavya - na geyayoge gātavyaṃ tasmātpāpaṃ kṛtaṃ tvayā / LiPu, 2, 3, 44.1 (Ger. √gā 2. P.)
gītvā - nītvā gītvā tadā hitvā kuṭīkāsu pravartyate // RasPr, 1, 1.2, 16.2 (Abs. √gā 2. P.)
gīyamāna - tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt // MṛgṬī, Vidyāpāda, 9, 10.2, 3.0 (Ind. Pass. √gā 2. P.)


√gā 3. Ā.
to approach, to come, to go, to go away, to go towards, to walk
agām - yady agāṃ paravīraghna na hi jīvet suyodhanaḥ // MBh, 3, 23, 41.2 (root Aor. 1. sg. √gā 3. Ā.)
agāḥ - sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam // BhāgP, 3, 16, 21.2 (root Aor. 2. sg. √gā 3. Ā.)
agāt - tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ // RājNi, Guḍ, 149.2 (root Aor. 3. sg. √gā 3. Ā.)
agan - kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ // BhāgP, 1, 9, 40.2 (root Aor. 3. pl. √gā 3. Ā.)
gāḥ - [..] prāṇasaṃdehas tathāpi priya mā sma gāḥ // KāvĀ, Dvitīyaḥ paricchedaḥ, 137.2 (Proh. 2. sg. √gā 3. Ā.)
gāt - gānmanyuvaśaṃ śukro devayānī ca matkṛte // MaPu, 29, 21.3 (Proh. 3. sg. √gā 3. Ā.)


√gāpay 10. P.

gāpayāmāsa - śvetadvīpe hṛṣīkeśaṃ gāpayāmāsa gītakān / LiPu, 2, 3, 76.1 (periphr. Perf. 3. sg. √gāpay 10. P.)


√gālay 10. P.
etw. aufl�sen,
gālayet - kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / RAdhy, 1, 161.1 (Opt. Pr. 3. sg. √gālay 10. P.)
gālyate - [..] mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate // RasṬ, 137.2, 12.0 (Ind. Pass. 3. sg. √gālay 10. P.)
gālyante - [..] 8 sarvottamanavakahemagadyāṇāḥ 12 ubhayaṃ viṃśatigadyāṇakā gālyantepañcadaśavarṇikaṃ hema bhavati // RasṬ, 374.2, 4.0 (Ind. Pass. 3. pl. √gālay 10. P.)

gālita - vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / RAdhy, 1, 31.1 (PPP. √gālay 10. P.)
gālya - pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / RAdhy, 1, 357.1 (Ger. √gālay 10. P.)
gālayitvā - gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / RAdhy, 1, 218.1 (Abs. √gālay 10. P.)
gālyamāna - gālyamāneṣu tāyeta sahasrasya pravedhakam // RAdhy, 1, 218.2 (Ind. Pass. √gālay 10. P.)


√gāh 1. P.
to bathe in, to be absorbed in, to dive into, to enter deeply into, to penetrate, to plunge into, to range, to roam, to rove
gāhate - yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty [..] H, 1, 105.3 (Ind. Pr. 3. sg. √gāh 1. P.)
gāhet - aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam // MBh, 14, 49, 27.2 (Opt. Pr. 3. sg. √gāh 1. P.)
gāhantām - gāhantāṃ mahimā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ chāyābaddhakadambakaṃ mṛgakulaṃ abhyasyatu / KāVṛ, 1, Dvitīya adhyāyaḥ, 11, 7.1 (Imper. Pr. 3. pl. √gāh 1. P.)
agāhata - bakulādisahāyo 'sāv agāhata mahārṇavam // Bṛhat, 19, 108.2 (Impf. 3. sg. √gāh 1. P.)
agāhiṣi - [..] ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi // DKCar, 2, 3, 10.1 (athem. is-Aor. 1. sg. √gāh 1. P.)
jagāhe - śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ // BCar, 3, 10.2 (Perf. 3. sg. √gāh 1. P.)
jagāhāte - savinodau jagāhāte tau durgādhaṃ mahodadhim // Bṛhat, 22, 7.2 (Perf. 3. du. √gāh 1. P.)

gāhamāna - brahmāvartaṃ janapadam atha chāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ / Megh, 1, 52.1 (Ind. Pr. √gāh 1. P.)


√guñj 1. P.
to buzz, to hum
guñjanti - bhramarāḥ kokilās tatra guñjanti nigadanti ca / GherS, 6, 6.1 (Ind. Pr. 3. pl. √guñj 1. P.)

guñjant - guñjanmadhukaraśreṇīm asgplātavyarodhasam // Bṛhat, 4, 98.2 (Ind. Pr. √guñj 1. P.)
guñjita - yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu // RMañj, 1, 1.2 (PPP. √guñj 1. P.)


√guṭikīkṛ 8. Ā.
to produce a pill
guṭikīkṛta - triguṇena rasenaiva saṃmardya guṭikīkṛtam / RRS, 4, 46.1 (PPP. √guṭikīkṛ 8. Ā.)
guṭikīkṛtya - guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // ĀK, 1, 23, 347.2 (Abs. √guṭikīkṛ 8. Ā.)


√guṇīkṛ 8. P.
to multiply
guṇīkurvant - dviguṇīkurvatīṃ mārgaṃ vaṅkair gatinivartanaiḥ / Bṛhat, 21, 146.1 (Ind. Pr. √guṇīkṛ 8. P.)
guṇīkṛta - śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // RAdhy, 1, 272.2 (PPP. √guṇīkṛ 8. P.)
guṇīkartum - na śakyo nirguṇastāta guṇīkartuṃ viśāṃ pate / MBh, 12, 303, 1.2 (Inf. √guṇīkṛ 8. P.)
guṇīkṛtya - dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ / SkPu (Rkh), Revākhaṇḍa, 90, 56.1 (Abs. √guṇīkṛ 8. P.)


√guṇībhū 1. Ā.

guṇībhavet - pātrabhūtair alubdhaiśca pālyamānaṃ guṇībhavet // MBh, 12, 116, 20.2 (Opt. Pr. 3. sg. √guṇībhū 1. Ā.)


√guṇṭh 1. P.
to smear sth. on ones body
guṇṭhanti - mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ / SkPu (Rkh), Revākhaṇḍa, 103, 205.1 (Ind. Pr. 3. pl. √guṇṭh 1. P.)


√guṇṭhay 10. Ā.
to cover, to enclose or envelop, to surround
guṇṭhayet - pañcāmṛtena saṃsnāpya śrīkhaṇḍena ca guṇṭhayet / SkPu (Rkh), Revākhaṇḍa, 62, 9.1 (Opt. Pr. 3. sg. √guṇṭhay 10. Ā.)

guṇṭhita - pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā // Rām, Ay, 17, 18.2 (PPP. √guṇṭhay 10. Ā.)
guṇṭhya - śrīkhaṇḍena tato guṇṭhya puṣpadhūpādikaṃ dadet // SkPu (Rkh), Revākhaṇḍa, 85, 66.2 (Abs. √guṇṭhay 10. Ā.)


√gup 1. Ā.
to conceal, to defend, to guard, to hide, to preserve, to protect
gopsyati - naitad gopsyati durbuddhim adya bāṇahataṃ mayā // MBh, 7, 78, 20.2 (Fut. 3. sg. √gup 1. Ā.)
goptā - goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ / Rām, Ay, 8, 20.1 (periphr. Fut. 3. sg. √gup 1. Ā.)
goptāraḥ - yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau / MBh, 7, 59, 20.1 (periphr. Fut. 3. pl. √gup 1. Ā.)
jugopa - jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // Rām, Ay, 14, 22.2 (Perf. 1. sg. √gup 1. Ā.)
jugopa - antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan / MaPu, 48, 59.1 (Perf. 3. sg. √gup 1. Ā.)
jugupatuḥ - yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm // BhāgP, 3, 21, 2.2 (Perf. 3. du. √gup 1. Ā.)
jugupuḥ - bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ // MBh, 6, 45, 2.2 (Perf. 3. pl. √gup 1. Ā.)

gupta - kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim // MBhT, 1, 2.3 (PPP. √gup 1. Ā.)
goptavya - etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe // MBhT, 3, 16.2 (Ger. √gup 1. Ā.)
goptum - [..] rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti sa sāmavedo bhūtvā uttarataḥ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 19.0 (Inf. √gup 1. Ā.)


√gumph 1. P.
to string together, to tie or string as a garland
gumphita - madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau / TantS, Dvāviṃśam āhnikam, 35.1 (PPP. √gumph 1. P.)


√guh 1. Ā.
to conceal, to cover, to hide, to keep secret
gūhati - dṛṣṭvānurūpamarthaṃ yaḥ pṛṣṭo naivāpi gūhati // LiPu, 1, 10, 17.2 (Ind. Pr. 3. sg. √guh 1. Ā.)
gūhanti - yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ / MBh, 12, 225, 6.1 (Ind. Pr. 3. pl. √guh 1. Ā.)
gūhet - gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // MaS, 7, 105.2 (Opt. Pr. 3. sg. √guh 1. Ā.)
gūha - muniśreṣṭhau samāyātau gūha svātmānamatra vai // LiPu, 2, 5, 120.2 (Imper. Pr. 2. sg. √guh 1. Ā.)
jugūha - jugūha dakṣiṇe pārśve mṛdūn asitalocanā // MBh, 4, 8, 1.3 (Perf. 3. sg. √guh 1. Ā.)
gūhyate - rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti // ĀyDī, Sū., 26, 8.9, 5.0 (Ind. Pass. 3. sg. √guh 1. Ā.)

gūhant - gūhantīṃ vrīḍayātmānaṃ nīlālakavarūthinīm / BhāgP, 3, 20, 31.1 (Ind. Pr. √guh 1. Ā.)
gūḍha - sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām / AṣṭNi, 1, 1.1 (PPP. √guh 1. Ā.)
gūhitavya - [..] tāṃ tatra tataḥ sujātām aṣṭāvakre gūhitavyo'yam arthaḥ // MBh, 3, 132, 14.2 (Ger. √guh 1. Ā.)
gūhitum - [..] sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum // Rām, Su, 16, 5.2 (Inf. √guh 1. Ā.)
guhya - grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ / MaPu, 150, 44.1 (Abs. √guh 1. Ā.)


√gūhay 10. P.
to hide, to keep secret
gūhayet - [..] dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi / KūPu, 2, 15, 17.1 (Opt. Pr. 3. sg. √gūhay 10. P.)

gūhayant - abudhyaddānavīṃ māyāmākāraṃ gūhayaṃstataḥ // MaPu, 156, 36.2 (Ind. Pr. √gūhay 10. P.)
gūhita - [..] kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥsthita ityarthaḥ // SpKāNi, Tṛtīyo niḥṣyandaḥ, 13.2, 25.0 (PPP. √gūhay 10. P.)
gūhayitvā - yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi [..] SpKāNi, 1, 4.2, 10.0 (Abs. √gūhay 10. P.)


√gṛ 9. P.
to devour, to emit from the mouth, to swallow
girati - [..] sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena giratigilatītyarthaḥ // Mugh, 6, 19.2, 6.0 (Ind. Pr. 3. sg. √gṛ 9. P.)
giret - puruṣābhiprāyād eva giret pīḍayecca ā parisamāpteḥ / KāSū, 2, 9, 16.1 (Opt. Pr. 3. sg. √gṛ 9. P.)
jagāra - [..] caturo deva ekaḥ kaḥ sa jagārabhuvanasya gopāḥ / ChāUp, 4, 3, 6.2 (Perf. 3. sg. √gṛ 9. P.)

girant - [..] devo mahātmā sa pāvakaṃ puruṣo giran / MBh, 5, 45, 15.1 (Ind. Pr. √gṛ 9. P.)
gilita - matsyena gilitaṃ tacca bījaṃ vasumahīpateḥ / SkPu (Rkh), Revākhaṇḍa, 97, 43.1 (PPP. √gṛ 9. P.)


√gṛ 9. Ā.
to announce, to call, to invoke, to praise, to proclaim, to pronounce, to recite
gṛṇāti - gṛṇāty upadiśaty arthaṃ tadvīryaṃ cety ato guruḥ // ŚiSūV, 2, 6.1, 2.0 (Ind. Pr. 3. sg. √gṛ 9. Ā.)
gṛṇanti - śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava / SātT, 9, 16.1 (Ind. Pr. 3. pl. √gṛ 9. Ā.)
gṛṇīhi - tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ // BhāgP, 1, 4, 9.2 (Imper. Pr. 2. sg. √gṛ 9. Ā.)
agṛṇāt - baleḥ śrīyajamānasya rājadvāre 'gṛṇāt śrutiṃ // AgniP, 4, 7.2 (Impf. 3. sg. √gṛ 9. Ā.)
agṛṇan - janastapaḥsatyanivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma // BhāgP, 3, 13, 25.2 (Impf. 3. pl. √gṛ 9. Ā.)

gṛṇant - [..] pāpaṃ gatiṃ yānti kimuta śraddhayā gṛṇan / SātT, 5, 51.1 (Ind. Pr. √gṛ 9. Ā.)
gīrṇa - kṛṣṇadyumaṇi nimloce gīrṇeṣv ajagareṇa ha / BhāgP, 3, 2, 7.2 (PPP. √gṛ 9. Ā.)


√gṛdh 4. Ā.
to be desirous of or eager for, to covet, to desire, to endeavour to gain, to strive after greedily
gṛdhyati - ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati / MBh, 7, 86, 35.1 (Ind. Pr. 3. sg. √gṛdh 4. Ā.)
gṛdhnanti - [..] iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ [..] ĀyDī, Sū., 26, 43.2, 8.0 (Ind. Pr. 3. pl. √gṛdh 4. Ā.)
gṛdhyet - aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ // MBh, 3, 2, 45.3 (Opt. Pr. 3. sg. √gṛdh 4. Ā.)

gṛdhyant - tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ // BhāgP, 3, 3, 4.2 (Ind. Pr. √gṛdh 4. Ā.)
gṛddha - gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ / MBh, 1, 66, 5.1 (PPP. √gṛdh 4. Ā.)


√gṛhṇāpay 10. P.

gṛhṇāpaya - [..] paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpayahuṃ phaṭ svāhā / UḍḍT, 1, 29.1 (Imper. Pr. 2. sg. √gṛhṇāpay 10. P.)


√gocarībhū 1. Ā.
to become the target of
gocarībhūta - karuṇāgocarībhūtam abhāṣanta parasparam // Bṛhat, 18, 180.2 (PPP. √gocarībhū 1. Ā.)


√gopay 10. P.
to hide, to keep secret, to protect, ?
gopayāmi - tasmād yathāntaśo 'varṇād ātmānaṃ gopayāmyaham / BoCA, 8, 110.1 (Ind. Pr. 1. sg. √gopay 10. P.)
gopayati - praviṣṭaṃ sādhakam āvarayati gopayatīti guhā // PABh, 5, 9.1, 6.0 (Ind. Pr. 3. sg. √gopay 10. P.)
gopayanti - gopayantīha bhūtāni sarvāṇīhāyugakṣayāt // KūPu, 1, 40, 22.2 (Ind. Pr. 3. pl. √gopay 10. P.)
gopayet - evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ // MBhT, 13, 14.2 (Opt. Pr. 3. sg. √gopay 10. P.)
gopaya - śrutvā gopaya yatnena na prakāśyaṃ kadācana // ToḍT, Navamaḥ paṭalaḥ, 7.3 (Imper. Pr. 2. sg. √gopay 10. P.)
gopayiṣyataḥ - nakulaḥ sahadevaśca mātaraṃ gopayiṣyataḥ // MBh, 1, 142, 19.2 (Fut. 3. du. √gopay 10. P.)
gopayāmāsa - jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ / ĀK, 2, 5, 3.1 (periphr. Perf. 3. sg. √gopay 10. P.)
gopyatām - alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām // MBh, 3, 104, 20.2 (Imper. Pass. 3. sg. √gopay 10. P.)

gopayant - [..] tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya [..] SpKāNi, Caturtho niḥṣyandaḥ, 2.2, 1.0 (Ind. Pr. √gopay 10. P.)
gopita - gopitaṃ yan mayā pūrvaṃ tan me nigadataḥ śṛṇu / Maṇi, 1, 26.1 (PPP. √gopay 10. P.)
gopayitvā - āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke [..] PABh, 4, 7.1, 35.0 (Abs. √gopay 10. P.)
gopyamāna - rakṣyamāṇaśca taiḥ śūrair gopyamānāśca tena te / MBh, 6, 77, 17.1 (Ind. Pass. √gopay 10. P.)


√golakīkṛ 8. P.
to form a ball
golakīkṛta - kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam / RRĀ, Ras.kh., 3, 202.1 (PPP. √golakīkṛ 8. P.)


√golībhū 1. Ā.

golībhūta - golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ / ĀK, 1, 12, 67.1 (PPP. √golībhū 1. Ā.)


√grathay 10. Ā.

grathayiṣye - grathayiṣye vicitrāśca srajaḥ paramaśobhanāḥ // MBh, 4, 8, 16.2 (Fut. 1. sg. √grathay 10. Ā.)


√granth 1. P.
to arrange, to be strung together or composed, to compose, to connect in a regular series, to fasten, to string words together, to tie or string together
jagrantha - vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ / BCar, 1, 43.1 (Perf. 3. sg. √granth 1. P.)

grathita - mūlena grathitaṃ kuryāt praṇavenāthavā priye // MBhT, 13, 12.2 (PPP. √granth 1. P.)
grathitavant - taiś ca grathitavān asmi kadalīpaṭutantubhiḥ / Bṛhat, 20, 186.1 (PPA. √granth 1. P.)
grathitvā - atha grathitvā keśāntaṃ kṛtvā chedanalekhanam / AHS, Utt., 18, 52.1 (Abs. √granth 1. P.)


√granthay 10. P.
granthita - piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ / AHS, Utt., 33, 18.1 (PPP. √granthay 10. P.)
granthayitvā - kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ / MaPu, 120, 2.1 (Abs. √granthay 10. P.)


√gras 1. Ā.
to cause to disappear, to eat, to eclipse, to pronounce indistinctly, to seize with the mouth, to stop, to swallow
grasāmi - devamānuṣatiryakṣu grasāmi visṛjāmi ca // SkPu, 5, 25.2 (Ind. Pr. 1. sg. √gras 1. Ā.)
grasati - [..] saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasatitasmai mahāgrāsāya vai namonamaḥ / ŚirUp, 1, 33.5 (Ind. Pr. 3. sg. √gras 1. Ā.)
grasanti - grasantyeva na saṃdehas tīvradhmātānalena ca // RRĀ, V.kh., 9, 124.2 (Ind. Pr. 3. pl. √gras 1. Ā.)
graset - caturaṅgulavistāraṃ sūkṣmavastraṃ śanair graset / GherS, 1, 41.2 (Opt. Pr. 3. sg. √gras 1. Ā.)
graseyuḥ - yathā no na graseyuste saputrabalabāndhavān // MBh, 1, 192, 29.2 (Opt. Pr. 3. pl. √gras 1. Ā.)
agrasat - tānsarvānso'grasaddaityaḥ kavalāniva yūthapaḥ // MaPu, 153, 33.2 (Impf. 3. sg. √gras 1. Ā.)
agrasanta - āsyair anye cāgrasanta tathaiva paricārakān // MBh, 12, 274, 33.2 (Impf. 3. pl. √gras 1. Ā.)
grasiṣyāmi - grasiṣyāmyadya saubhadraṃ yathā rāhur divākaram // MBh, 7, 38, 22.3 (Fut. 1. sg. √gras 1. Ā.)
grasiṣyase - sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ // BhāgP, 3, 21, 19.2 (Fut. 2. sg. √gras 1. Ā.)
grasiṣyati - yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati // MBh, 12, 2, 24.2 (Fut. 3. sg. √gras 1. Ā.)
agrasīt - kaścin matsyo 'grasīl lohaṃ cūrṇāni taralais tataḥ / BhāgP, 11, 1, 22.1 (athem. is-Aor. 3. sg. √gras 1. Ā.)
jagrāsa - tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ // MBh, 3, 40, 39.2 (Perf. 3. sg. √gras 1. Ā.)
jagrasuḥ - jagrasustimayo daityāndrāvayanto jalecarān // MaPu, 138, 19.2 (Perf. 3. pl. √gras 1. Ā.)
grasyate - anātmany ātmatājñaptir annaṃ grasyata ity ataḥ // ŚiSūV, 2, 9.1, 2.0 (Ind. Pass. 3. sg. √gras 1. Ā.)

grasant - sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā / BhāgP, 3, 3, 6.1 (Ind. Pr. √gras 1. Ā.)
grasiṣyant - saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata // SkPu, 5, 41.2 (Fut. √gras 1. Ā.)
grasita - [..] grasitaṃ parāmṛṣṭaṃ manasā vāg abhipannā grasitā parāmṛṣṭā vācā vedā abhipannā grasitāḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 37.0 (PPP. √gras 1. Ā.)
grasya - yacchakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamecca yat / MBh, 5, 34, 14.1 (Ger. √gras 1. Ā.)
grasitum - [..] samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃsamarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam // RRSBoṬ zu RRS, 8, 71.2, 2.0 (Inf. √gras 1. Ā.)
grasitvā - grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam / SkPu (Rkh), Revākhaṇḍa, 19, 28.1 (Abs. √gras 1. Ā.)
grasyamāna - grāheṇa grasyamānaṃ taṃ vepamānamavasthitam // SkPu, 12, 37.2 (Ind. Pass. √gras 1. Ā.)


√grah 6. P.
to calculate, to observe, to abstract, to accept, to admit, to apprehend, to approve, to arrest, to captivate, to capture, to catch, to claim, to consider as, to eclipse, to follow, to gain, to gain over, to grasp, to imprison, to keep, to lay hold of, to lay the hand on, to learn, to obey, to observe, to obtain, to overpower, to perceive, to receive, to receive into the mind, to recognise, to seize, to sense, to stop, to take, to take away, to take captive, to take for, to take possession of, to take prisoner, to understand, to win
gṛhṇāmi - dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // BoCA, 8, 136.2 (Ind. Pr. 1. sg. √grah 6. P.)
gṛhṇāsi - kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri / MaPu, 27, 8.2 (Ind. Pr. 2. sg. √grah 6. P.)
gṛhṇāti - patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana / MBhT, 7, 55.1 (Ind. Pr. 3. sg. √grah 6. P.)
gṛhṇāte - ā vibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam // KumS, 8, 33.2 (Ind. Pr. 3. du. √grah 6. P.)
gṛhṇīmaḥ - [..] sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ / MBh, 12, 183, 10.2 (Ind. Pr. 1. pl. √grah 6. P.)
gṛhṇanti - mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam / RRS, 1, 89.2 (Ind. Pr. 3. pl. √grah 6. P.)
gṛhṇīyām - [..] priye punarahaṃ mānasya vānyasya vā gṛhṇīyāṃśaṭhadurnayena manasā nāmāpi saṃkṣepataḥ / AmŚ, 1, 99.1 (Opt. Pr. 1. sg. √grah 6. P.)
gṛhṇīthāḥ - abuddhvā yanna gṛhṇīthāstanme sumahad apriyam / MBh, 14, 16, 10.1 (Opt. Pr. 2. sg. √grah 6. P.)
gṛhṇīyāt - [..] aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ [..] TantS, 7, 1.0 (Opt. Pr. 3. sg. √grah 6. P.)
gṛhṇīyātām - svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / RPSu, 2, 41.1 (Opt. Pr. 3. du. √grah 6. P.)
gṛhṇīmahi - [..] utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi // MṛgṬī, Vidyāpāda, 9, 16.2, 5.0 (Opt. Pr. 1. pl. √grah 6. P.)
gṛhṇīdhvam - gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ // Su, Utt., 37, 19.2 (Opt. Pr. 2. pl. √grah 6. P.)
gṛhṇīyuḥ - ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ / MaS, 7, 124.1 (Opt. Pr. 3. pl. √grah 6. P.)
gṛhṇāni - [..] mā rātamanaso havirgṛhṇānīti mā te itiyajamāno vai uhvalāmāśāste // ŚpBr, 1, 1, 2, 12.3 (Imper. Pr. 1. sg. √grah 6. P.)
gṛhṇa - [..] manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ [..] UḍḍT, 1, 29.1 (Imper. Pr. 2. sg. √grah 6. P.)
gṛhṇītām - mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama // Rām, Ki, 59, 20.2 (Imper. Pr. 3. sg. √grah 6. P.)
gṛhṇata - rasajātam atīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam // BoCA, 1, 10.2 (Imper. Pr. 2. pl. √grah 6. P.)
gṛhṇantu - gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // BoCA, 2, 6.2 (Imper. Pr. 3. pl. √grah 6. P.)
agṛhṇām - agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat / Rām, Ay, 37, 8.1 (Impf. 1. sg. √grah 6. P.)
agṛhṇāt - gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā // MaPu, 12, 41.2 (Impf. 3. sg. √grah 6. P.)
agṛhṇītām - agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau // Rām, Bā, 4, 3.2 (Impf. 3. du. √grah 6. P.)
agṛhṇan - divyaṃ liṅgaṃ tato jātaṃ tad agṛhṇan divaukasaḥ // GokP, 5, 3.2 (Impf. 3. pl. √grah 6. P.)
grahīṣye - pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ / Rām, Ay, 66, 13.1 (Fut. 1. sg. √grah 6. P.)
grahīṣyase - na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ // MBh, 12, 192, 109.3 (Fut. 2. sg. √grah 6. P.)
grahīṣyate - ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram // KumS, 8, 39.2 (Fut. 3. sg. √grah 6. P.)
grahīṣyāmahe - tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge // Rām, Utt, 29, 15.2 (Fut. 1. pl. √grah 6. P.)
grahīṣyanti - pitus te vacanaṃ tāta na grahīṣyanti karhicit // MBh, 3, 8, 8.2 (Fut. 3. pl. √grah 6. P.)
agrahīṣyat - [..] śivas tava deva panthā loko 'grahīṣyadṛṣabhasya hi tat pramāṇam // BhāgP, 3, 16, 23.2 (Cond. 3. sg. √grah 6. P.)
ajigrahat - brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat / AHS, Sū., 1, 3.1 (redupl. Aor. 3. sg. √grah 6. P.)
agrahīṣam - [..] tadarthaṃ sampādya madguṇonmāditāyā rāgamañjaryāḥ karakisalayam agrahīṣam // DKCar, 2, 2, 219.1 (athem. is-Aor. 1. sg. √grah 6. P.)
agrahīḥ - gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ / MBh, 1, 68, 69.18 (athem. is-Aor. 2. sg. √grah 6. P.)
agrahīt - [..] udgātre dakṣiṇā nīyante grahān me 'grahīt prācārīn me 'śuśruvan me samanasaskārṣīd [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. is-Aor. 3. sg. √grah 6. P.)
jagrāha - jagrāha nikhilenādāv aśvinau tu punas tataḥ // Ca, Sū., 1, 4.2 (Perf. 3. sg. √grah 6. P.)
jagṛhatuḥ - rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā / Rām, Bā, 48, 17.1 (Perf. 3. du. √grah 6. P.)
jagṛhuḥ - ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam / Ca, Sū., 1, 27.1 (Perf. 3. pl. √grah 6. P.)
gṛhyate - [..] tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad [..] RājNi, Gr., 6.2 (Ind. Pass. 3. sg. √grah 6. P.)
gṛhyete - ādigrahaṇād vākkāyau gṛhyete // MṛgṬī, Vidyāpāda, 8, 4.1, 6.0 (Ind. Pass. 3. du. √grah 6. P.)
gṛhyante - āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ [..] PABh, 1, 9, 55.0 (Ind. Pass. 3. pl. √grah 6. P.)
gṛhyatām - gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati // Rām, Ār, 34, 18.2 (Imper. Pass. 3. sg. √grah 6. P.)
gṛhyantām - gṛhyantām ime tilāḥ // TAkh, 2, 81.1 (Imper. Pass. 3. pl. √grah 6. P.)
agṛhye - nṛpatipathe ca samāgatya rakṣikapuruṣairagṛhye // DKCar, 2, 2, 349.1 (Impf. Pass.1. sg. √grah 6. P.)
agṛhyata - sa tu bhūyaḥ steyāya bhramannagṛhyata nāgarikapuruṣaiḥ // DKCar, 2, 2, 306.1 (Impf. Pass.3. sg. √grah 6. P.)
agrāhi - dṛṣṭvā saṃbhāvitājñānaṃ lajjayāgrāhi dattakaḥ // Bṛhat, 17, 122.2 (Aor. Pass. 3. sg. √grah 6. P.)
gṛhyeta - yadi syād gṛhyeta cotpādavaiyarthyaṃ ca syāt // PrasP, 1, 3.2, 3.0 (Opt. P. Pass. 3. sg. √grah 6. P.)
grahīta - tena coktaṃ vilakṣeṇa mā grahīta yathāśrutam / Bṛhat, 21, 10.1 (Proh. 2. pl. √grah 6. P.)

gṛhṇant - [..] pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra [..] TantS, 9, 35.0 (Ind. Pr. √grah 6. P.)
grahīṣyant - grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā / MBh, 3, 124, 14.1 (Fut. √grah 6. P.)
gṛhīta - [..] svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat [..] TantS, 4, 20.0 (PPP. √grah 6. P.)
gṛhītavant - pārthāṃs tu devo bhagavān mukundo gṛhītavān sakṣitidevadevaḥ / BhāgP, 3, 1, 12.1 (PPA. √grah 6. P.)
grahaṇīya - indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ // MBh, 1, 57, 2.2 (Ger. √grah 6. P.)
grahītum - buddher guṇasaṃkīrṇākārāyā vivekena grahītum asāmarthyāt // TantS, 8, 46.0 (Inf. √grah 6. P.)
gṛhītvā - [..] api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar [..] TantS, 4, 37.0 (Abs. √grah 6. P.)
gṛhyamāṇa - naśvaraṃ gṛhyamāṇaṃ ca viddhi māyāmanomayam // BhāgP, 11, 7, 7.2 (Ind. Pass. √grah 6. P.)


√grāsay 10. P.

grāsayanti - [..] dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti // RRSṬīkā zu RRS, 9, 12.2, 10.0 (Ind. Pr. 3. pl. √grāsay 10. P.)
grāsayet - sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / RRS, 2, 12.1 (Opt. Pr. 3. sg. √grāsay 10. P.)
agrāsayat - grāsān agrāsayat ṣaḍ vā sapta vā gomukhājñayā // Bṛhat, 26, 50.2 (Impf. 3. sg. √grāsay 10. P.)

grāsita - jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ // MaPu, 133, 54.2 (PPP. √grāsay 10. P.)


√grāsīkṛ 8. Ā.

grāsīkaroti - [..] pāradaḥ nirmukho'pi evaṃvidhaṃ gaganaṃ carati grāsīkaroti // Mugh, 3, 5.2, 12.0 (Ind. Pr. 3. sg. √grāsīkṛ 8. Ā.)

grāsīkṛta - tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ [..] Mugh, 1, 14.2, 4.0 (PPP. √grāsīkṛ 8. Ā.)


√grāhay 10. Ā.
to cause to marry, to cause to take or seize or lay hold of, to deliver, to make acquainted with
grāhayāmi - sarvaṃ tad grāhayāmi sma puruṣair bhūṣaṇādikam / Bṛhat, 9, 56.1 (Ind. Pr. 1. sg. √grāhay 10. Ā.)
grāhayet - piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // RAdhy, 1, 404.2 (Opt. Pr. 3. sg. √grāhay 10. Ā.)
grāhaya - [..] kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair [..] UḍḍT, 10, 2.1 (Imper. Pr. 2. sg. √grāhay 10. Ā.)
agrāhayat - nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā / MBh, 3, 33, 58.1 (Impf. 3. sg. √grāhay 10. Ā.)
grāhayāmāsa - vidhivad grāhayāmāsa marīcyādīṃs tv ahaṃ munīn // MaS, 1, 58.2 (periphr. Perf. 3. sg. √grāhay 10. Ā.)
agrāhyata - [..] dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata // DKCar, 2, 2, 262.1 (Impf. Pass.3. sg. √grāhay 10. Ā.)

grāhayant - ato madvayunaṃ lokaṃ grāhayann iha tiṣṭhatu // BhāgP, 3, 4, 31.2 (Ind. Pr. √grāhay 10. Ā.)
grāhita - anartham artharūpeṇa grāhitā sā tatas tayā / Rām, Ay, 9, 27.1 (PPP. √grāhay 10. Ā.)
grāhya - āhūtaprapalāyī ca paṇān grāhyas tu viṃśatim // KātSm, 1, 202.3 (Ger. √grāhay 10. Ā.)
grāhayitum - karaṇāntarasāpekṣaḥ śakto grāhayitum ātmānam // MṛgṬī, Vidyāpāda, 10, 10.2, 5.3 (Inf. √grāhay 10. Ā.)
grāhayitvā - raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet / RRĀ, Ras.kh., 2, 136.1 (Abs. √grāhay 10. Ā.)


√glapay 10. P.
to excel, to overcome, to subdue
glapayati - [..] phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ [..] Ca, Sū., 27, 4.2 (Ind. Pr. 3. sg. √glapay 10. P.)
glapayet - āgame yadi vāpāye na tatra glapayen manaḥ // MBh, 3, 176, 26.2 (Opt. Pr. 3. sg. √glapay 10. P.)

glapayant - mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ // KumS, 3, 49.2 (Ind. Pr. √glapay 10. P.)
glapita - kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām / AHS, Sū., 5, 38.1 (PPP. √glapay 10. P.)


√glah 1. Ā.
to win by gambling
glahate - yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi / MBh, 7, 105, 16.1 (Ind. Pr. 3. sg. √glah 1. Ā.)

glahamāna - iha no glahamānānām adya tāta jayājayau // MBh, 7, 105, 15.2 (Ind. Pr. √glah 1. Ā.)


√glā 4. Ā.

glāmi - aho muhyāmi śuṣyāmi glāmi sīdāmi nārada // MaPu, 154, 160.2 (Ind. Pr. 1. sg. √glā 4. Ā.)
glāyati - na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // MaS, 2, 98.2 (Ind. Pr. 3. sg. √glā 4. Ā.)
glāyet - yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā / MBh, 12, 128, 17.1 (Opt. Pr. 3. sg. √glā 4. Ā.)
glāsīḥ - svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ / MBh, 3, 33, 8.1 (Proh. 2. sg. √glā 4. Ā.)

glāyant - tair evāyaṃ cendriyair vardhamānair glāyadbhir vā vartate karmarūpaḥ // MBh, 12, 199, 28.2 (Ind. Pr. √glā 4. Ā.)
glāna - ādānaglānavapuṣām agniḥ sanno 'pi sīdati / AHS, Sū., 3, 42.1 (PPP. √glā 4. Ā.)


√glāpay 10. P.

glāpayati - [..] evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati [..] Ca, Sū., 26, 43.5 (Ind. Pr. 3. sg. √glāpay 10. P.)


√ghaṭ 1. Ā.
to be busy with, to be in connection with, to be intently occupied with, to be possible, to come to, to exert one's self for, to happen, to hurt with words, to reach, to strive after, to suit, to take effect, to take place
ghaṭāmi - sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai // MBh, 3, 222, 53.2 (Ind. Pr. 1. sg. √ghaṭ 1. Ā.)
ghaṭase - yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam / MBh, 12, 2, 24.1 (Ind. Pr. 2. sg. √ghaṭ 1. Ā.)
ghaṭate - [..] sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā [..] TantS, 8, 8.0 (Ind. Pr. 3. sg. √ghaṭ 1. Ā.)
ghaṭāmaḥ - yadāśritya ghaṭāmo'sya dānavasya yuyutsavaḥ / MaPu, 153, 123.1 (Ind. Pr. 1. pl. √ghaṭ 1. Ā.)
ghaṭante - dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ / MaPu, 133, 50.1 (Ind. Pr. 3. pl. √ghaṭ 1. Ā.)
ghaṭeta - kathaṃ ghaṭeta vo viprā vaktur vā me [..] BhāgP, 11, 13, 22.2 (Opt. Pr. 3. sg. √ghaṭ 1. Ā.)
ghaṭasva - tvaṃ padrathānāṃ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ / BhāgP, 3, 18, 12.1 (Imper. Pr. 2. sg. √ghaṭ 1. Ā.)
ghaṭitārau - tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa // MBh, 5, 167, 12.2 (periphr. Fut. 3. du. √ghaṭ 1. Ā.)
ghaṭyate - [..] iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva [..] Su, Sū., 17, 5.3 (Ind. Pass. 3. sg. √ghaṭ 1. Ā.)

ghaṭant - ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān / MBh, 14, 87, 4.1 (Ind. Pr. √ghaṭ 1. Ā.)
ghaṭita - yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaram / GherS, 2, 7.1 (PPP. √ghaṭ 1. Ā.)
ghaṭanīya - tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti // MṛgṬī, Vidyāpāda, 2, 17.1, 28.0 (Ger. √ghaṭ 1. Ā.)


√ghaṭay 10. P.
to accomplish, to bring near, to connect, to fashion, to form, to join together, to make, to procure, to put on, to shut, to unite
ghaṭayati - [..] apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyekaullāghayan yaḥ / SūrŚ, 1, 6.1 (Ind. Pr. 3. sg. √ghaṭay 10. P.)
ghaṭayet - labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ / MaPu, 148, 35.1 (Opt. Pr. 3. sg. √ghaṭay 10. P.)
ghaṭaya - vigalitavasanam parihṛtarasanam ghaṭaya jaghanam apidhānam / GīG, 5, 23.1 (Imper. Pr. 2. sg. √ghaṭay 10. P.)
aghaṭayat - kavāṭasaṃpuṭas tatra śanair aghaṭayat svayam // Bṛhat, 20, 35.2 (Impf. 3. sg. √ghaṭay 10. P.)
ghaṭayāmāsa - yantrāṇi ghaṭayāmāsa yāvanāny atha viśvilaḥ // Bṛhat, 5, 224.2 (periphr. Perf. 3. sg. √ghaṭay 10. P.)

ghaṭayant - etadeva ghaṭayann āha // MṛgṬī, Vidyāpāda, 7, 2.2, 3.0 (Ind. Pr. √ghaṭay 10. P.)
ghaṭita - nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ // TantS, Ekaviṃśam āhnikam, 12.0 (PPP. √ghaṭay 10. P.)
ghaṭayitum - punar apīśvarakartṛkatvam eva jagato ghaṭayitum asgplānaṃ pratisamādhātum ākṣipati // MṛgṬī, Vidyāpāda, 3, 6.1, 21.0 (Inf. √ghaṭay 10. P.)
ghaṭayitvā - [..] kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan [..] TantS, Viṃśam āhnikam, 54.0 (Abs. √ghaṭay 10. P.)


√ghaṭīkṛ 8. P.
ghaṭīkṛtya - dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ / HYP, Caturthopadeśaḥ, 72.1 (Abs. √ghaṭīkṛ 8. P.)


√ghaṭṭ 1. Ā.

ghaṭṭate - ghaṭṭate bahuśo yatra śūyate tudyate 'pi ca // Su, Sū., 26, 14.3 (Ind. Pr. 3. sg. √ghaṭṭ 1. Ā.)


√ghaṭṭay 10. P.
to shake
ghaṭṭayati - [..] ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayatiiti ghaṭṭitakam // KāSū, 2, 3, 8.1 (Ind. Pr. 3. sg. √ghaṭṭay 10. P.)
ghaṭṭayet - ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // RRĀ, V.kh., 20, 43.0 (Opt. Pr. 3. sg. √ghaṭṭay 10. P.)

ghaṭṭayant - ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata / MaPu, 153, 74.1 (Ind. Pr. √ghaṭṭay 10. P.)
ghaṭṭita - tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ // Rām, Ay, 48, 6.2 (PPP. √ghaṭṭay 10. P.)
ghaṭṭyamāna - ayaṃ tu ghaṭṭyamāno 'pi bhāryāyām marubhūtikaḥ / Bṛhat, 15, 55.1 (Ind. Pass. √ghaṭṭay 10. P.)


√ghanīkṛ 8. Ā.
to harden, to make solid
ghanīkṛta - tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati // KāSū, 7, 2, 31.0 (PPP. √ghanīkṛ 8. Ā.)


√ghanībhū 1. Ā.
to be solid
ghanībhavet - yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ // ĀK, 1, 23, 38.2 (Opt. Pr. 3. sg. √ghanībhū 1. Ā.)

ghanībhavant - ghanībhavati tasmiṃśca karṣāṃśaṃ cūrṇitaṃ kṣipet / AHS, Cikitsitasthāna, 15, 104.1 (Ind. Pr. √ghanībhū 1. Ā.)
ghanībhūta - tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // RRS, 2, 119.3 (PPP. √ghanībhū 1. Ā.)


√gharṣay 10. P.
einreiben, to destroy, to grind
gharṣayet - śrīkhaṇḍaṃ gharṣayet teṣāṃ sasardhena pralepayet // RAdhy, 1, 317.2 (Opt. Pr. 3. sg. √gharṣay 10. P.)
gharṣayāmāsa - gharṣayāmāsa bhagavān vīrabhadraḥ pratāpavān / LiPu, 1, 100, 18.1 (periphr. Perf. 3. sg. √gharṣay 10. P.)

gharṣayant - gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / RRĀ, V.kh., 8, 141.1 (Ind. Pr. √gharṣay 10. P.)
gharṣita - [..] rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥsan pūrvoktaṃ carati bhakṣayati // Mugh, 2, 21.1, 6.0 (PPP. √gharṣay 10. P.)
gharṣayitvā - gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // RRS, 5, 175.2 (Abs. √gharṣay 10. P.)


√ghāṭay 10. P.
ghāṭita - āśu dvārāṇi sarvāṇi ghāṭitāni mayātmanaḥ // LiPu, 1, 20, 51.2 (PPP. √ghāṭay 10. P.)


√ghātay 10. Ā.
to kill, = *māray
ghātayāmi - yadi brahman ghātayāmi yadi copadiśāmyaham / MBh, 1, 75, 4.7 (Ind. Pr. 1. sg. √ghātay 10. Ā.)
ghātayase - yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā // MaPu, 29, 4.2 (Ind. Pr. 2. sg. √ghātay 10. Ā.)
ghātayati - ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā // RRS, 15, 86.2 (Ind. Pr. 3. sg. √ghātay 10. Ā.)
ghātayanti - traivargikā hy akṣaṇikā ātmānaṃ ghātayanti te // BhāgP, 11, 5, 16.2 (Ind. Pr. 3. pl. √ghātay 10. Ā.)
ghātayeyam - [..] śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamitidaṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat // DKCar, 2, 3, 193.1 (Opt. Pr. 1. sg. √ghātay 10. Ā.)
ghātayethāḥ - vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama // MaPu, 146, 34.2 (Opt. Pr. 2. sg. √ghātay 10. Ā.)
ghātayet - [..] tatra caurān gṛhṇīyāt tān rājebhena ghātayet // MaS, 8, 34.2 (Opt. Pr. 3. sg. √ghātay 10. Ā.)
ghātayema - mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā // MBh, 6, 95, 15.2 (Opt. Pr. 1. pl. √ghātay 10. Ā.)
ghātayeyuḥ - na ghātayeyuḥ pradaraṃ kurvāṇāstumule sati // MBh, 12, 101, 30.2 (Opt. Pr. 3. pl. √ghātay 10. Ā.)
ghātaya - [..] vā saṃvidaṃ kṛtvā balam apyasya ghātaya // MBh, 12, 106, 10.3 (Imper. Pr. 2. sg. √ghātay 10. Ā.)
ghātayatu - śarair ghātayatu kṣipraṃ samantād bharatarṣabha // MBh, 6, 103, 79.2 (Imper. Pr. 3. sg. √ghātay 10. Ā.)
aghātayam - aghātayaṃ ca yat karṇaṃ samareṣvapalāyinam / MBh, 12, 27, 18.1 (Impf. 1. sg. √ghātay 10. Ā.)
aghātayathāḥ - yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā / MBh, 1, 75, 3.1 (Impf. 2. sg. √ghātay 10. Ā.)
aghātayat - kākī kanakasūtreṇa kṛṣṇasarpam aghātayat // H, 1, 187.2 (Impf. 3. sg. √ghātay 10. Ā.)
ghātayiṣyāmi - ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam // Rām, Utt, 54, 6.2 (Fut. 1. sg. √ghātay 10. Ā.)
ghātayiṣyasi - imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ / MBh, 7, 160, 29.1 (Fut. 2. sg. √ghātay 10. Ā.)
ghātayiṣyati - ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ // Rām, Ki, 52, 26.2 (Fut. 3. sg. √ghātay 10. Ā.)
ghātayiṣyanti - pṛthvīnimittam anyonyaṃ ghātayiṣyanti nirghṛṇāḥ / MBh, 1, 119, 7.6 (Fut. 3. pl. √ghātay 10. Ā.)
ghātayiṣyāma - ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam // MBh, 5, 191, 8.2 (Cond. 1. pl. √ghātay 10. Ā.)
ghātayāmāsa - yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ / MBh, 1, 61, 81.2 (periphr. Perf. 3. sg. √ghātay 10. Ā.)

ghātayant - [..] dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan / MaS, 8, 306.1 (Ind. Pr. √ghātay 10. Ā.)
ghātita - oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // RArṇ, 11, 220.2 (PPP. √ghātay 10. Ā.)
ghātya - ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca // GarPu, 1, 115, 21.2 (Ger. √ghātay 10. Ā.)
ghātayitvā - ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ // BhāgP, 1, 8, 5.2 (Abs. √ghātay 10. Ā.)


√ghuṣ 1. Ā.
to call
ghuṣyate - śilpinaḥ saha śāṭhyena jāyanta iti ghuṣyate // Bṛhat, 5, 262.2 (Ind. Pass. 3. sg. √ghuṣ 1. Ā.)
ghuṣyatām - svayaṃvarastu nagare ghuṣyatāṃ rājasattama / MBh, 1, 151, 25.88 (Imper. Pass. 3. sg. √ghuṣ 1. Ā.)

ghuṣṭa - mattadvijagaṇair ghuṣṭaṃ mattabhramaravibhramam / BhāgP, 3, 21, 41.1 (PPP. √ghuṣ 1. Ā.)
ghuṣyamāṇa - ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata / MBh, 14, 92, 4.1 (Ind. Pass. √ghuṣ 1. Ā.)


√ghūrṇ 1. Ā.
to rotate
ghūrṇati - sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ // MBh, 1, 48, 21.2 (Ind. Pr. 3. sg. √ghūrṇ 1. Ā.)
aghūrṇanta - marutaś cāpy aghūrṇanta cukṣubhe makarālayaḥ // LiPu, 1, 100, 9.2 (Impf. 3. pl. √ghūrṇ 1. Ā.)

ghūrṇant - [..] na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnābata nataśirā vrīḍayā nirjagāma // Bhra, 1, 6.2 (Ind. Pr. √ghūrṇ 1. Ā.)
ghūrṇita - candrasūryāgnirūpā ca sadāghūrṇitalocanā / MBhT, 7, 21.1 (PPP. √ghūrṇ 1. Ā.)


√ghūrṇay 10. P.
to roll
ghūrṇayant - nayanāny aruṇāni ghūrṇayan vacanāni skhalayan pade pade / KumS, 4, 12.1 (Ind. Pr. √ghūrṇay 10. P.)


√ghṛṣ 4. P.
einreiben, to paste, wundreiben
gharṣati - yuktasnehā ropayati durnyastā vartma gharṣati // Su, Sū., 18, 38.2 (Ind. Pr. 3. sg. √ghṛṣ 4. P.)
gharṣet - gharṣet salodhrapattaṅgaiḥ kavaḍaḥ kvathitaiśca taiḥ // AHS, Utt., 22, 60.2 (Opt. Pr. 3. sg. √ghṛṣ 4. P.)

gharṣamāṇa - mṛgasya gharṣamāṇasya viṣāṇe samasajjata // MBh, 3, 295, 8.2 (Ind. Pr. √ghṛṣ 4. P.)
ghṛṣṭa - ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // RājNi, 13, 98.2 (PPP. √ghṛṣ 4. P.)
ghṛṣṭvā - candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam // RAdhy, 1, 440.2 (Abs. √ghṛṣ 4. P.)


√ghoṣay 10. Ā.
to make known, to proclaim
ghoṣayati - ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me / Rām, Ki, 55, 17.1 (Ind. Pr. 3. sg. √ghoṣay 10. Ā.)
ghoṣayanti - ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ // Rām, Su, 51, 19.2 (Ind. Pr. 3. pl. √ghoṣay 10. Ā.)
ghoṣayatu - rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam // GīG, 10, 10.2 (Imper. Pr. 3. sg. √ghoṣay 10. Ā.)
ghoṣayantu - suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam // MBh, 4, 32, 47.3 (Imper. Pr. 3. pl. √ghoṣay 10. Ā.)
aghoṣayat - svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat // SkPu, 13, 3.2 (Impf. 3. sg. √ghoṣay 10. Ā.)
aghoṣayan - tārakākhyo jayatyeṣa iti daityā aghoṣayan / MaPu, 135, 39.1 (Impf. 3. pl. √ghoṣay 10. Ā.)
ghoṣayāmāsa - puṣkaras tu mahārāja ghoṣayāmāsa vai pure / MBh, 3, 58, 8.1 (periphr. Perf. 3. sg. √ghoṣay 10. Ā.)

ghoṣayant - śaṅkhabherīninādaistair ghoṣayantaḥ svakarmabhiḥ / Rām, Su, 51, 16.1 (Ind. Pr. √ghoṣay 10. Ā.)
ghoṣita - ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā / MBh, 1, 77, 22.11 (PPP. √ghoṣay 10. Ā.)
ghoṣayitvā - udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te / Rām, Utt, 6, 39.2 (Abs. √ghoṣay 10. Ā.)


√ghrā 3. Ā.
to smell
jighrāmi - gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi [..] MBh, 14, 28, 1.2 (Ind. Pr. 1. sg. √ghrā 3. Ā.)
ghrāti - na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ [..] LiPu, 1, 86, 126.2 (Ind. Pr. 3. sg. √ghrā 3. Ā.)
jighranti - na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ // H, 1, 77.2 (Ind. Pr. 3. pl. √ghrā 3. Ā.)
jighret - jighreccorakatarkārīvacājājyupakuñcikāḥ / AHS, Utt., 20, 5.1 (Opt. Pr. 3. sg. √ghrā 3. Ā.)
jighrāṇi - atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam / ChāUp, 8, 12, 4.2 (Imper. Pr. 1. sg. √ghrā 3. Ā.)
ajighrata - utthāpya sampariṣvajya prītyājighrata mūrdhani // MBh, 3, 239, 10.2 (Impf. 3. sg. √ghrā 3. Ā.)
ghrāyate - sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat / MBh, 14, 25, 13.1 (Ind. Pass. 3. sg. √ghrā 3. Ā.)

jighrant - jighran somya vasāgandhaṃ sarpir jatuvimiśritam // MBh, 1, 134, 13.3 (Ind. Pr. √ghrā 3. Ā.)
ghrāta - pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam / MaS, 5, 125.1 (PPP. √ghrā 3. Ā.)
ghrātavya - draṣṭavyaṃ caiva śrotavyaṃ ghrātavyaṃ ca yathākramam / LiPu, 1, 86, 75.1 (Ger. √ghrā 3. Ā.)
ghrātvā - [..] spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvāca yo naraḥ / MaS, 2, 98.1 (Abs. √ghrā 3. Ā.)


√cak 1. P.
to be frightened, to tremble
cakita - purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ / AmŚ, 1, 46.1 (PPP. √cak 1. P.)


√cakās 2. P.
to be bright, to shine
cakāsti - [..] rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāstiiti nigadyate // VNSūV, 7.1, 8.0 (Ind. Pr. 3. sg. √cakās 2. P.)
cakāsyātām - [..] tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham [..] SpKāNi, 1, 16.2, 5.0 (Opt. Pr. 3. du. √cakās 2. P.)
cakāstu - kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ // HBh, 1, 4.2 (Imper. Pr. 3. sg. √cakās 2. P.)

cakāsant - tad ojasā daityamahābhaṭārpitaṃ cakāsad antaḥkha udīrṇadīdhiti / BhāgP, 3, 19, 14.1 (Ind. Pr. √cakās 2. P.)


√cakrīkṛ 8. P.
cakrīkṛta - dadarśa cakrīkṛtacārucāpaṃ prahartum abhyudyatam ātmayonim // KumS, 3, 70.2 (PPP. √cakrīkṛ 8. P.)


√cakṣ 1. P.

caṣṭe - [..] vasatīti taddhi maudgalyasyāntevāsī śuśrāva saḥ ācāryāyāvrajyācacaṣṭe duradhīyānaṃ vā ayaṃ bhavantam avocad [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.1 (Ind. Pr. 3. sg. √cakṣ 1. P.)
cakṣate - tadguptāni ca dhānyāni śimbīdhānyāni cakṣate // RājNi, Śālyādivarga, 125.2 (Ind. Pr. 3. pl. √cakṣ 1. P.)
acakṣata - ye saṃyuge 'cakṣata tārkṣyaputram aṃse sunābhāyudham āpatantam // BhāgP, 3, 2, 24.2 (Impf. 3. pl. √cakṣ 1. P.)


√cañc 1. P.
to be unsteady, to dangle, to flare, to flicker, to jump, to leap, to move, to shake
cañcati - vilapati hasati viṣīdati roditi cañcati muñcati tāpam // GīG, 4, 14.2 (Ind. Pr. 3. sg. √cañc 1. P.)

cañcant - prapañcaviṣayaṃ cañcatpañcakṛtyaṃ prapañcitam // ŚiSūV, 1, 6.1, 4.2 (Ind. Pr. √cañc 1. P.)


√caṭ 1. P.
caṭita - [..] viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ [..] Ca, Nid., 1, 21.0 (PPP. √caṭ 1. P.)


√cand 1. P.

candati - ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity [..] MṛgṬī, Vidyāpāda, 1, 12.2, 1.0 (Ind. Pr. 3. sg. √cand 1. P.)


√capalībhū 1. Ā.
to be transformed into the mineral/substance capala
capalībhūta - tat capalībhūtaṃ nāgaṃ vaṅgaṃ ca // RRSBoṬ zu RRS, 8, 49.2, 4.0 (PPP. √capalībhū 1. Ā.)


√camatkṛ 8. P.

camatkurvanti - cakṣurādīndriyāṇy antaś camatkurvanti yoginaḥ // ŚiSūV, 3, 11.1, 2.0 (Ind. Pr. 3. pl. √camatkṛ 8. P.)


√car 1. Ā.
, grās karnā
carāmi - mūrchayitvā harikathāṃ gāyamānaścarāmyaham // BhāgP, 1, 6, 33.2 (Ind. Pr. 1. sg. √car 1. Ā.)
carasi - gūḍhaś carasi bhūtātmā bhūtānāṃ bhūtabhāvana / BhāgP, 11, 16, 4.1 (Ind. Pr. 2. sg. √car 1. Ā.)
carati - cittaṃ carati khe yasmāj jihvā carati khe gatā / GorŚ, 1, 66.1 (Ind. Pr. 3. sg. √car 1. Ā.)
carataḥ - tau yadā carataḥ sārdham atha lokaḥ prasīdati // MBh, 3, 27, 16.2 (Ind. Pr. 3. du. √car 1. Ā.)
carāmaḥ - carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ // Rām, Ki, 18, 9.2 (Ind. Pr. 1. pl. √car 1. Ā.)
caranti - ye cānye vighnakartāraś caranti bhuvi rākṣasāḥ / UḍḍT, 8, 9.1 (Ind. Pr. 3. pl. √car 1. Ā.)
careyam - yauvanenātha bhavatāṃ careyaṃ viṣayānaham // MaPu, 24, 61.2 (Opt. Pr. 1. sg. √car 1. Ā.)
carethāḥ - athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ // MBh, 3, 35, 8.2 (Opt. Pr. 2. sg. √car 1. Ā.)
caret - brāhmaṇaḥ parameśāni yadi pānādikaṃ caret // MBhT, 3, 32.2 (Opt. Pr. 3. sg. √car 1. Ā.)
caretām - yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau / MBh, 3, 252, 14.1 (Opt. Pr. 3. du. √car 1. Ā.)
careyuḥ - careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ // MaS, 9, 234.2 (Opt. Pr. 3. pl. √car 1. Ā.)
cara - oṃ cara ra ra / RRĀ, Ras.kh., 4, 73.5 (Imper. Pr. 2. sg. √car 1. Ā.)
caratu - brahmalokaṃ caratv eka indralokaṃ tathāparaḥ / Rām, Bā, 46, 5.1 (Imper. Pr. 3. sg. √car 1. Ā.)
caratām - bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām / MBh, 5, 197, 8.1 (Imper. Pr. 3. du. √car 1. Ā.)
carāma - [..] tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāmamā viṣādam // Rām, Ay, 99, 19.2 (Imper. Pr. 1. pl. √car 1. Ā.)
carata - evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha // LiPu, 1, 33, 12.2 (Imper. Pr. 2. pl. √car 1. Ā.)
carantu - vātaskandhā ime sapta carantu divi putrakāḥ / Rām, Bā, 46, 4.1 (Imper. Pr. 3. pl. √car 1. Ā.)
acaraḥ - kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ // MBh, 12, 18, 7.2 (Impf. 2. sg. √car 1. Ā.)
acarat - [..] sthāvarajaṅgamāny anubhaveyam iti sa brahmacaryam acarat sa oṃ ity etad akṣaram [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 16.0 (Impf. 3. sg. √car 1. Ā.)
acaran - asvatantrāḥ sapatnīnāṃ priyam evācaraṃstadā // Rām, Su, 7, 55.2 (Impf. 3. pl. √car 1. Ā.)
cariṣyāmi - yathā agne vratapate vrataṃ cariṣyāmi iti // PABh, 1, 40, 26.0 (Fut. 1. sg. √car 1. Ā.)
cariṣyasi - nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ // SkPu, 12, 24.3 (Fut. 2. sg. √car 1. Ā.)
cariṣyati - [..] abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati brūtāsmai bhikṣā iti gṛhapatir brūta [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.1 (Fut. 3. sg. √car 1. Ā.)
cariṣyataḥ - nakulaḥ sahadevaśca kathaṃ pārtha cariṣyataḥ // MBh, 3, 36, 25.2 (Fut. 3. du. √car 1. Ā.)
cariṣyāmaḥ - sukhaṃ tapaś cariṣyāmaḥ paraṃ taddhi tapovanam // Rām, Bā, 60, 3.2 (Fut. 1. pl. √car 1. Ā.)
cariṣyatha - deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha // SkPu, 4, 36.3 (Fut. 2. pl. √car 1. Ā.)
cariṣyanti - cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ // SkPu, 10, 12.2 (Fut. 3. pl. √car 1. Ā.)
acariṣyāma - bhaikṣyam evācariṣyāma śarīrasya ā vimokṣaṇāt / MBh, 12, 10, 5.1 (Cond. 1. pl. √car 1. Ā.)
cariṣyadhvam - grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ // MBh, 1, 208, 21.2 (Cond. 2. pl. √car 1. Ā.)
caritāsi - puṇyānyanyāni śucikarmaikabhaktir mayā sārdhaṃ caritāsyājamīḍha // MBh, 3, 134, 38.2 (periphr. Fut. 2. sg. √car 1. Ā.)
acīcarat - nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat / MBh, 12, 321, 14.1 (redupl. Aor. 3. sg. √car 1. Ā.)
acāriṣam - agne vratapate vratamacāriṣaṃ tādaśakam tanme rādhītyaśakadyetadyo yajñasya saṃsthām [..] ŚpBr, 1, 1, 1, 3.2 (athem. is-Aor. 1. sg. √car 1. Ā.)
acārīt - ārṣāṇyacārītparamavratāni vairāṇyahāsīccirasaṃbhṛtāni / BCar, 2, 43.1 (athem. is-Aor. 3. sg. √car 1. Ā.)
cacāra - yatidharmavidhānena cacāra vipulatapaḥ // SkPu (Rkh), Revākhaṇḍa, 30, 4.2 (Perf. 1. sg. √car 1. Ā.)
cacāra - cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam / BhāgP, 1, 3, 7.1 (Perf. 3. sg. √car 1. Ā.)
ceratuḥ - mithunībhūya viśrabdhau ceratur vanarājiṣu // BhāgP, 11, 7, 55.2 (Perf. 3. du. √car 1. Ā.)
ceruḥ - cerur vihāyasā lokāl lokeṣu vigataspṛhāḥ // BhāgP, 3, 15, 12.3 (Perf. 3. pl. √car 1. Ā.)
caryate - [..] tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva [..] TantS, 3, 10.0 (Ind. Pass. 3. sg. √car 1. Ā.)
caryatām - [..] avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatāmiti brāhmaḥ // GṛRĀ, Brāhmalakṣaṇa, 10.2 (Imper. Pass. 3. sg. √car 1. Ā.)

carant - prāsādadvāradeśāc ca yatra śaṅkhadhvaniś caran / JanM, 1, 145.2 (Ind. Pr. √car 1. Ā.)
cariṣyant - janamejayo ha vai pārīkṣito mṛgayāṃ cariṣyan haṃsābhyām aśikṣann upāvatastha iti tāv [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 5.1 (Fut. √car 1. Ā.)
carita - tayā līlāvatārāṇāṃ caritaṃ paramādbhutam // SātT, 3, 17.2 (PPP. √car 1. Ā.)
caritavant - praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ // MBh, 3, 197, 7.2 (PPA. √car 1. Ā.)
caritavya - tad ucyate caritavyam // PABh, 1, 18, 26.0 (Ger. √car 1. Ā.)
caritum - dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi / Rām, Ay, 18, 19.1 (Inf. √car 1. Ā.)
caritvā - [..] api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvākarparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati // RasṬ, 166.2, 14.0 (Abs. √car 1. Ā.)
caryamāṇa - caryamāṇaṃ tapastīvraṃ saṃtāpayati rākṣasān // Rām, Yu, 26, 20.2 (Ind. Pass. √car 1. Ā.)


√carcay 10. Ā.
to besmear, to discuss, to repeat a word, to study
carcayiṣyate - [..] abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate // NŚVi, 6, 32.2, 97.0 (Fut. 3. sg. √carcay 10. Ā.)
carcyate - akathanakathābalaṃ gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate // VNSūV, 13.1, 1.0 (Ind. Pass. 3. sg. √carcay 10. Ā.)

carcita - taduttaṃsāvataṃsābhyāṃ carcitānucarājiraḥ // AHS, Utt., 39, 114.2 (PPP. √carcay 10. Ā.)


√carv 1. Ā.
to chew, to grind with the teeth, to masticate, to taste
carvyatām - [..] tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām // SpKāNi, Caturtho niḥṣyandaḥ, 2.2, 6.2 (Imper. Pass. 3. sg. √carv 1. Ā.)

carvamāṇa - vihiṃsamānā bhūtāni carvamāṇācarānapi / SkPu (Rkh), Revākhaṇḍa, 14, 45.1 (Ind. Pr. √carv 1. Ā.)
carvita - carvitaṃ pītakaṃ yuktaṃ tārapatrāṇi lepayet / RAK, 1, 396.1 (PPP. √carv 1. Ā.)


√carvay 10. P.

carvayet - carvayet saha tāmbūlaṃ tālavṛntena vījanam // ĀK, 1, 15, 496.2 (Opt. Pr. 3. sg. √carvay 10. P.)


√cal 1. Ā.
to be agitated, to be disturbed, to be moved, to be moved from one's usual course, to become confused or disordered, to depart, to deviate from, to fall off, to go astray, to go away, to move on or forward, to palpitate, to proceed, to quiver, to set, to shake, to start off, to stir, to swerve, to tremble, to turn away from
cale - tasmānnāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe / MBh, 12, 136, 153.1 (Ind. Pr. 1. sg. √cal 1. Ā.)
calati - [..] kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā [..] MṛgṬī, Vidyāpāda, 1, 10.2, 1.3 (Ind. Pr. 3. sg. √cal 1. Ā.)
calanti - bhayād bhogāya kalpante svadharmān na calanti ca // MaS, 7, 15.2 (Ind. Pr. 3. pl. √cal 1. Ā.)
calet - tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam // BhāgP, 11, 7, 37.2 (Opt. Pr. 3. sg. √cal 1. Ā.)
cala - cala sakhi kuñjam satimirapuñjam śīlaya nīlanicolam // GīG, 5, 19.2 (Imper. Pr. 2. sg. √cal 1. Ā.)
acalat - parānandathum āpanno 'caladdevaṃ vivandiṣuḥ / BhCa, 1, 11.1 (Impf. 3. sg. √cal 1. Ā.)
acalan - āsanebhyo 'calan sarve pūjayanto janārdanam // MBh, 5, 87, 14.2 (Impf. 3. pl. √cal 1. Ā.)
caliṣyāmi - svadharmān na caliṣyāmi nakulo yakṣa jīvatu // MBh, 3, 297, 73.2 (Fut. 1. sg. √cal 1. Ā.)
cacāla - śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt // MṛgT, Vidyāpāda, 1, 10.2 (Perf. 3. sg. √cal 1. Ā.)
celatuḥ - chādyamānau tatastau tu mādrīputrau na celatuḥ // MBh, 6, 58, 28.3 (Perf. 3. du. √cal 1. Ā.)
celuḥ - sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ / BhāgP, 3, 17, 4.1 (Perf. 3. pl. √cal 1. Ā.)

calant - calannayanapakṣmāṇaṃ nidrāluṃ mandapāvakam // AHS, Utt., 4, 41.2 (Ind. Pr. √cal 1. Ā.)
calita - calitāgrakaraṃ kasmai kiṃ dadāmīti vādinam / AHS, Utt., 4, 23.1 (PPP. √cal 1. Ā.)
calitavant - kāmakāravaraṃ dattvā punaś calitavān asi // MBh, 5, 103, 3.3 (PPA. √cal 1. Ā.)
calitum - na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca / MaPu, 150, 137.1 (Inf. √cal 1. Ā.)


√calay 10. P.
to agitate, to cause to move, to push
calayati - tathā kiṃcid udannabubhukṣo jihvāṃ calayati // RasṬ, 89.2, 15.0 (Ind. Pr. 3. sg. √calay 10. P.)
calayanti - anye 'pi dhvanayaḥ prāyaś calayanti samāhitān / Bṛhat, 5, 148.1 (Ind. Pr. 3. pl. √calay 10. P.)
calayet - vaśīkuryād viśantī ca calayed acalān api // Bṛhat, 3, 18.2 (Opt. Pr. 3. sg. √calay 10. P.)

calayant - tasmin yayau paramahaṃsamahāmunīnām anveṣaṇīyacaraṇau calayan sahaśrīḥ // BhāgP, 3, 15, 37.2 (Ind. Pr. √calay 10. P.)
calita - bahu manute nanu te tanusaṃgatapavanacalitam api reṇum // GīG, 5, 15.2 (PPP. √calay 10. P.)


√cāray 10. Ā.
to make someone perform sth.,
cārayanti - sajjayanti hi te nārīr nigūḍhāś cārayanti ca // MaS, 8, 362.2 (Ind. Pr. 3. pl. √cāray 10. Ā.)
cārayet - yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam // MaS, 11, 177.2 (Opt. Pr. 3. sg. √cāray 10. Ā.)
cārayat - pradīptam agniṃ pavanasteṣu veśmasu cārayat // Rām, Su, 52, 9.1 (Impf. 3. sg. √cāray 10. Ā.)
cārayiṣyati - yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam // MBh, 14, 71, 17.2 (Fut. 3. sg. √cāray 10. Ā.)
cārayāmāsa - cārayāmāsa puruṣair vihāraṃ tasya vai muneḥ // MBh, 3, 111, 4.2 (periphr. Perf. 3. sg. √cāray 10. Ā.)
cāryate - [..] sa rasaḥ tena garuḍa iva cāryateiti // Mugh, 1, 2.2, 19.0 (Ind. Pass. 3. sg. √cāray 10. Ā.)
cāryatām - sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi / Rām, Ār, 14, 3.1 (Imper. Pass. 3. sg. √cāray 10. Ā.)

cārayant - parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ / BhāgP, 3, 2, 27.1 (Ind. Pr. √cāray 10. Ā.)
cārita - paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam / RRS, 13, 15.1 (PPP. √cāray 10. Ā.)
cārayitavya - laṅkā cārayitavyā me punar eva bhaved iti / Rām, Su, 51, 13.1 (Ger. √cāray 10. Ā.)
cārayitum - na te cārayituṃ śakyā rājan vānarapuṃgavāḥ / Rām, Yu, 21, 5.1 (Inf. √cāray 10. Ā.)
cārayitvā - tāṃś cārayitvā trīn kṛcchrān yathāvidhyupanāyayet // MaS, 11, 192.2 (Abs. √cāray 10. Ā.)


√cālay 10. Ā.
to agitate, to cause to deviate from, to cause to move, to disturb, to push,
cālayasi - kim adyāpi nirākṛte tasmin muhurmuhuś cālayasi vaṃśam // TAkh, 2, 122.1 (Ind. Pr. 2. sg. √cālay 10. Ā.)
cālayati - cālayatyati vartmāni nimeṣaḥ sa gado mataḥ // Su, Utt., 3, 25.2 (Ind. Pr. 3. sg. √cālay 10. Ā.)
cālayanti - cālayantīva gāṃ devīṃ saparvatavanām imām // MBh, 5, 5, 17.2 (Ind. Pr. 3. pl. √cālay 10. Ā.)
cālayet - cālayed udaraṃ paścād vartmanā recayec chanaiḥ // GherS, 1, 16.2 (Opt. Pr. 3. sg. √cālay 10. Ā.)
cālaya - [..] mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā [..] UḍḍT, 10, 3.1 (Imper. Pr. 2. sg. √cālay 10. Ā.)
acālayam - [..] samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam // DKCar, 2, 3, 177.1 (Impf. 1. sg. √cālay 10. Ā.)
cālayiṣyasi - atha cālayiṣyasi ghaṇṭām // DKCar, 2, 3, 141.1 (Fut. 2. sg. √cālay 10. Ā.)
cālayāmāsa - na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam // MBh, 3, 38, 35.3 (periphr. Perf. 3. sg. √cālay 10. Ā.)
cālayāmāsuḥ - na ca taṃ cālayāmāsurdaityaughā devasattamam / MaPu, 163, 20.1 (periphr. Perf. 3. pl. √cālay 10. Ā.)
cālyate - yathaiva lohakāreṇa bhastrā vegena cālyate // HYP, Dvitīya upadeśaḥ, 62.2 (Ind. Pass. 3. sg. √cālay 10. Ā.)

cālayant - sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet // RRĀ, Ras.kh., 2, 26.2 (Ind. Pr. √cālay 10. Ā.)
cālita - kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ // BhāgP, 11, 10, 26.2 (PPP. √cālay 10. Ā.)
cālya - nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrchitam // RRĀ, Ras.kh., 5, 57.2 (Ger. √cālay 10. Ā.)
cālayitum - vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca // SkPu, 13, 34.2 (Inf. √cālay 10. Ā.)
cālayitvā - hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ // GherS, 1, 38.2 (Abs. √cālay 10. Ā.)
cālyamāna - vetāleneva kenāpi cālyamānād bhayaṃ na kim // BoCA, 8, 48.2 (Ind. Pass. √cālay 10. Ā.)


√ci 5. Ā.
to accumulate, to acquire for one's self, to arrange in order, to become covered with, to collect, to construct, to cover, to gather together, to heap up, to increase, to inlay, to pile up, to search through, to set with
cinoti - cinoti prathamaḥ śabdaś ciñcinoti dvitīyakaḥ // AmŚā (Komm.) zu AmarŚās, 10.1, 16.2 (Ind. Pr. 3. sg. √ci 5. Ā.)
cinutaḥ - ṅiti khalv api cinutaḥ cinvanti / KāśVṛ, 1, 1, 5.1, 1.7 (Ind. Pr. 3. du. √ci 5. Ā.)
cinvanti - indranīladalākārāḥ sūkṣmāś cinvanti makṣikāḥ / RājNi, Pānīyādivarga, 123.1 (Ind. Pr. 3. pl. √ci 5. Ā.)
acinavam - acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti // KāśVṛ, 1, 1, 5.1, 1.19 (Impf. 1. sg. √ci 5. Ā.)
acinot - dharāyāṃ so 'cinotsarvān girīn dagdhān purāgninā // LiPu, 1, 4, 62.2 (Impf. 3. sg. √ci 5. Ā.)
acinvanta - sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ // MBh, 3, 169, 9.2 (Impf. 3. pl. √ci 5. Ā.)
ceṣyanti - sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā // MBh, 12, 221, 81.2 (Fut. 3. pl. √ci 5. Ā.)
cetā - cetā / KāśVṛ, 1, 1, 2.1, 1.4 (periphr. Fut. 3. sg. √ci 5. Ā.)
acaiṣīt - acaiṣīt / KāśVṛ, 1, 1, 3.1, 1.10 (athem. s-Aor. 3. sg. √ci 5. Ā.)
cīyate - cīyate laghurūkṣābhir oṣadhibhiḥ samīraṇaḥ // AHS, Sū., 12, 25.2 (Ind. Pass. 3. sg. √ci 5. Ā.)
cīyete - savarṇābhistu cīyete piḍakābhir avedanau / Su, Nid., 16, 7.1 (Ind. Pass. 3. du. √ci 5. Ā.)
cīyante - sāmnā ṣaḍ agnayo yasmiṃścīyante saṃśitavrataiḥ // MBh, 2, 12, 13.2 (Ind. Pass. 3. pl. √ci 5. Ā.)

cinvant - vane puṣpāṇi cinvantaṃ dadṛśur dānavāśca tam / MaPu, 25, 39.1 (Ind. Pr. √ci 5. Ā.)
cita - kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ / AHS, Sū., 3, 18.1 (PPP. √ci 5. Ā.)
citavant - citaḥ citavān / KāśVṛ, 1, 1, 5.1, 1.3 (PPA. √ci 5. Ā.)
cetavya - tasmādadyaiva me śreyaścetavyamiti niścayaḥ / BCar, 6, 22.1 (Ger. √ci 5. Ā.)
citvā - paricitaparibhāṣāmūlyaratnāni citvā / RTar, 2, 74.2 (Abs. √ci 5. Ā.)
cīyamāna - āpyāyamānaḥ cīyamānaḥ / ĀyDī, Sū., 12, 7.2, 1.4 (Ind. Pass. √ci 5. Ā.)


√ci 5. P.
to be intent upon, to make inquiries, to observe, to seek for
cinvant - purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā // MBh, 3, 65, 5.2 (Ind. Pr. √ci 5. P.)
cita - [..] dṛśyate mahābāhur amba bhīmo vane citaḥ / MBh, 1, 119, 43.109 (PPP. √ci 5. P.)


√cit 1. P.
to aim at, to attend to, to be attentive, to design, to fix the mind upon, to intend, to observe, to perceive, to take notice of
citta - cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati / ChāUp, 7, 5, 3.2 (PPP. √cit 1. P.)
cittvā - iti śrutvā vanaṃ gatvā cittvā dārūṇi kānyapi / Bṛhat, 5, 224.1 (Abs. √cit 1. P.)


√cintay 10. Ā.
to care for, to consider, to consider as or that, to direct the thoughts towards, to find out, to have a thought or idea, to reflect, to reflect upon, to take into consideration, to tax, to think, to think about, to treat of
cintayāmi - na cintayāmy ahaṃ vīryād balavān durbalān iva // Rām, Ār, 22, 19.2 (Ind. Pr. 1. sg. √cintay 10. Ā.)
cintayasi - kaccic cāpararātriṣu cintayasy arthanaipuṇam // Rām, Ay, 94, 12.2 (Ind. Pr. 2. sg. √cintay 10. Ā.)
cintayati - [..] pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa [..] GarUp, 1, 4.4 (Ind. Pr. 3. sg. √cintay 10. Ā.)
cintayataḥ - [..] 'nujīvinām apyāhāradāne śaithilyadarśanād damanakakaraṭakāv anyonyaṃ cintayataḥ / H, 2, 110.5 (Ind. Pr. 3. du. √cintay 10. Ā.)
cintayatha - pratijñāto vadho 'smākaṃ taccintayatha yat kṣamam // Rām, Utt, 6, 31.2 (Ind. Pr. 2. pl. √cintay 10. Ā.)
cintayanti - yac cintayanti te nāthāstat sattvānāṃ samṛdhyatu // BoCA, 10, 49.2 (Ind. Pr. 3. pl. √cintay 10. Ā.)
cintayeyam - manasāpi na cintayeyam itaḥ param itaranāram // DKCar, 2, 3, 172.1 (Opt. Pr. 1. sg. √cintay 10. Ā.)
cintayet - [..] anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ [..] TantS, 5, 4.0 (Opt. Pr. 3. sg. √cintay 10. Ā.)
cintayetām - cintayetāṃ janapadāṃs tadācāraparicchadau // AHS, Śār., 1, 30.2 (Opt. Pr. 3. du. √cintay 10. Ā.)
cintayeyuḥ - ekāgrāścintayeyur māṃ naiṣāṃ vighno bhaved iti // MBh, 12, 326, 18.2 (Opt. Pr. 3. pl. √cintay 10. Ā.)
cintaya - āyatyā ca vidheyāni samarthāny asya cintaya // Rām, Ki, 21, 4.2 (Imper. Pr. 2. sg. √cintay 10. Ā.)
cintayatām - teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām / Rām, Bā, 44, 16.1 (Imper. Pr. 3. sg. √cintay 10. Ā.)
cintayadhvam - taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca // MBh, 5, 1, 13.2 (Imper. Pr. 2. pl. √cintay 10. Ā.)
cintayantu - tathāpi yūyaṃ sahitā upāyaṃ cintayantviti / SkPu (Rkh), Revākhaṇḍa, 33, 29.2 (Imper. Pr. 3. pl. √cintay 10. Ā.)
acintayam - ātmanātmānam ātmasthaṃ yathāśrutam acintayam // BhāgP, 1, 6, 16.2 (Impf. 1. sg. √cintay 10. Ā.)
acintayat - saṃhṛtya svakulaṃ sphītaṃ tyakṣyan deham acintayat // BhāgP, 3, 4, 29.3 (Impf. 3. sg. √cintay 10. Ā.)
acintayāma - acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ // MBh, 1, 209, 12.3 (Impf. 1. pl. √cintay 10. Ā.)
acintayan - kṛtvā dvandvopaghātāṃstān vṛttyupāyamacintayan / LiPu, 1, 39, 35.1 (Impf. 3. pl. √cintay 10. Ā.)
cintayiṣyāmi - ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam // MBh, 3, 297, 4.3 (Fut. 1. sg. √cintay 10. Ā.)
cintayiṣyasi - cintayiṣyasi tatrāgryā buddhistava bhaviṣyati // MBh, 12, 52, 19.2 (Fut. 2. sg. √cintay 10. Ā.)
cintayiṣyati - codyamāno mayā cāpi na kṣamaṃ cintayiṣyati / MBh, 1, 104, 9.35 (Fut. 3. sg. √cintay 10. Ā.)
cintayiṣyāmaḥ - śrutārthāścintayiṣyāmo bhūyaḥ kāryaviniścayam // Rām, Su, 56, 4.2 (Fut. 1. pl. √cintay 10. Ā.)
cintayāṃbabhūva - [..] patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃbabhūva / MBh, 12, 329, 35.1 (periphr. Perf. 3. sg. √cintay 10. Ā.)
cintayāmāsuḥ - vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ / SkPu (Rkh), Revākhaṇḍa, 97, 71.1 (periphr. Perf. 3. pl. √cintay 10. Ā.)
cintyate - [..] vidyamānasyāpi caritārthatvāt tadbalatvaṃ prādhānyān na cintyataiti sūcayati / GaṇKṬ, 3.2, 23.1 (Ind. Pass. 3. sg. √cintay 10. Ā.)
cintyante - [..] bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyantetat // PABh, 1, 8, 5.0 (Ind. Pass. 3. pl. √cintay 10. Ā.)
cintyatām - [..] ced bhavatā prāptam uttaraṃ sādhu cintyatām // Rām, Ki, 17, 44.2 (Imper. Pass. 3. sg. √cintay 10. Ā.)

cintayant - paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan / JanM, 1, 108.2 (Ind. Pr. √cintay 10. Ā.)
cintita - ātmacintitakāryāṇi sādhayaty eva nānyathā // UḍḍT, 12, 33.2 (PPP. √cintay 10. Ā.)
cintitavant - tasya tadvacanaṃ śrutvā śakraś cintitavān idam / SkPu (Rkh), Revākhaṇḍa, 46, 28.1 (PPA. √cintay 10. Ā.)
cintya - cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca / Ca, Śār., 1, 20.1 (Ger. √cintay 10. Ā.)
cintayitum - hiṃsāvihārā vaidehi na cintayitum arhasi // Rām, Ār, 43, 18.2 (Inf. √cintay 10. Ā.)
cintya - cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā // MBh, 3, 59, 15.2 (Abs. √cintay 10. Ā.)
cintyamāna - cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare [..] AmŚ, 1, 103.1 (Ind. Pass. √cintay 10. Ā.)


√cipiṭībhū 1. Ā.
to become flat
cipiṭībhūta - sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // ĀK, 1, 26, 22.2 (PPP. √cipiṭībhū 1. Ā.)


√cud 1. Ā.
to animate, to bring or offer quickly, to impel, to incite
acūcudam - [..] ca brāhmaṇatvaṃ ca yena tvāham acūcudam // MBh, 3, 178, 42.2 (redupl. Aor. 1. sg. √cud 1. Ā.)
acūcudaḥ - vāgbhistvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ / MBh, 1, 68, 69.16 (redupl. Aor. 2. sg. √cud 1. Ā.)
acūcudat - acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān // Rām, Ār, 21, 26.2 (redupl. Aor. 3. sg. √cud 1. Ā.)
cucoda - cucoda sa balīvardau yuktau sarvāṅgakālakau / MBh, 1, 151, 1.30 (Perf. 3. sg. √cud 1. Ā.)

codant - yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ / MaPu, 53, 35.1 (Ind. Pr. √cud 1. Ā.)
codita - [..] hayāś ca nāgāś ca vahanti coditāḥ / H, 2, 49.6 (PPP. √cud 1. Ā.)


√cup 1. P.

copati - [..] nimiṣati kiṃ svij jātaṃ na copati / MBh, 3, 133, 25.2 (Ind. Pr. 3. sg. √cup 1. P.)


√cumb 1. Ā.
to kiss, to touch closely or softly, to touch with the mouth
cumbati - īṣadvakrimakaṃdharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati // AmŚ, 1, 16.2 (Ind. Pr. 3. sg. √cumb 1. Ā.)
cumbanti - vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / RCūM, 14, 91.1 (Ind. Pr. 3. pl. √cumb 1. Ā.)
cumbeta - oṣṭhasaṃdaṃśenāvagṛhyauṣṭhadvayam api cumbeta / KāSū, 2, 3, 18.1 (Opt. Pr. 3. sg. √cumb 1. Ā.)
cumbatu - nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ // H, 4, 141.14 (Imper. Pr. 3. sg. √cumb 1. Ā.)
acumbata - jaritā tu pariṣvajya putrasnehād acumbata // MBh, 1, 224, 19.3 (Impf. 3. sg. √cumb 1. Ā.)
acumbiṣam - [..] bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam // DKCar, 2, 3, 130.1 (athem. is-Aor. 1. sg. √cumb 1. Ā.)
cucumba - cāru cucumba nitambavatī dayitam pulakaiḥ anukūle / GīG, 1, 48.2 (Perf. 3. sg. √cumb 1. Ā.)
cucumbuḥ - cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ // KūPu, 1, 25, 14.2 (Perf. 3. pl. √cumb 1. Ā.)

cumbant - cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā / HYP, Tṛtīya upadeshaḥ, 50.1 (Ind. Pr. √cumb 1. Ā.)
cumbita - śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito [..] AmŚ, 1, 32.2 (PPP. √cumb 1. Ā.)


√cumbay 10. P.
to kiss
cumbayet - cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // RArṇ, 6, 45.2 (Opt. Pr. 3. sg. √cumbay 10. P.)

cumbayitum - [..] madicchayā vinā sarasvatīmukhagrahaṇoccheṣaṇīkṛto daśanacchada eṣa cumbayitum // DKCar, 2, 1, 7.1 (Inf. √cumbay 10. P.)


√cūrṇīkṛ 8. P.
to pulverize
cūrṇīkuryāt - svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat / ĀK, 2, 5, 48.1 (Opt. Pr. 3. sg. √cūrṇīkṛ 8. P.)

cūrṇīkṛta - cūrṇīkṛtais tac cūrṇaṃ tu dugdhena saha dāpayet / UḍḍT, 3, 11.1 (PPP. √cūrṇīkṛ 8. P.)
cūrṇīkṛtya - caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet // RRS, 12, 38.2 (Abs. √cūrṇīkṛ 8. P.)


√cūrṇībhū 1. P.
to pulverize
cūrṇībhūta - cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / RRS, 3, 93.1 (PPP. √cūrṇībhū 1. P.)
cūrṇībhūya - [..] gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcidbahir niḥsarati // RasṬ, 137.2, 2.0 (Abs. √cūrṇībhū 1. P.)


√cūṣ 1. P.
to be dried up, to be sucked up
cūṣyate - [..] sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca [..] Su, Nid., 3, 9.1 (Ind. Pass. 3. sg. √cūṣ 1. P.)
cūṣyante - na dahyante na cūṣyante bhiṣak tān parivarjayet // Su, Sū., 28, 13.2 (Ind. Pass. 3. pl. √cūṣ 1. P.)

cūṣitavya - nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // BoCA, 5, 65.2 (Ger. √cūṣ 1. P.)


√cūṣay 10. Ā.

cūṣayet - nāḍīṃ dattvāsthani bhiṣak cūṣayetpavanaṃ balī // Su, Cik., 4, 9.2 (Opt. Pr. 3. sg. √cūṣay 10. Ā.)


√cetanīkṛ 8. P.
cetanīkṛtya - [..] yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno [..] SpKāNi, 1, 8.2, 2.0 (Abs. √cetanīkṛ 8. P.)


√cetay 10. Ā.
to burn, to think about
cetaye - cetaye yāvad ātmānaṃ loṭantam udadhes taṭe // Bṛhat, 18, 337.2 (Ind. Pr. 1. sg. √cetay 10. Ā.)
cetayati - āpūrya kāryakaraṇaṃ viṣayāṃś cetayatīty ātmā // PABh, 5, 3, 10.0 (Ind. Pr. 3. sg. √cetay 10. Ā.)
cetayasva - ātmānaṃ cetayasveti priyadarśanam abravīt // Bṛhat, 26, 8.2 (Imper. Pr. 2. sg. √cetay 10. Ā.)
acetayat - uṣyatāṃ mayi cetyuktvācetayat sa tataḥ punaḥ / MBh, 12, 193, 24.1 (Impf. 3. sg. √cetay 10. Ā.)
cetyate - cetyate 'nena paramaṃ svātmatattvaṃ vimṛśyate // ŚiSūV, 2, 1.1, 1.0 (Ind. Pass. 3. sg. √cetay 10. Ā.)

cetayant - cetayaṃścetano nityaḥ sarvamūrtir amūrtimān // MBh, 12, 291, 39.2 (Ind. Pr. √cetay 10. Ā.)
cetita - [..] prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitastathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ // SpKāNi, 1, 18.2, 3.0 (PPP. √cetay 10. Ā.)
cetitavant - bhuvam āgatam ātmānam āśu cetitavān aham // Bṛhat, 10, 87.2 (PPA. √cetay 10. Ā.)
cetayitavya - tathā cetayitavyaṃ ca vaktavyaṃ munipuṅgavāḥ // LiPu, 1, 86, 76.2 (Ger. √cetay 10. Ā.)
cetyamāna - cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet // ŚiSūV, 1, 1.1, 9.0 (Ind. Pass. √cetay 10. Ā.)


√ceṣṭ 1. Ā.
to act, to be active, to be busy or occupied with, to care for, to do, to exert one's self, to make effort, to move, to move the limbs, to perform, to prepare, to stir, to strive, to struggle
ceṣṭāmi - tadā gandharvavacceṣṭāḥ sarvāśceṣṭāmi bhārgava // MBh, 14, 53, 17.2 (Ind. Pr. 1. sg. √ceṣṭ 1. Ā.)
ceṣṭate - [..] 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ [..] TantS, 11, 24.1 (Ind. Pr. 3. sg. √ceṣṭ 1. Ā.)
ceṣṭanti - yathāśakti yathotsāhaṃ yuddhe ceṣṭanti tāvakāḥ / MBh, 6, 79, 4.2 (Ind. Pr. 3. pl. √ceṣṭ 1. Ā.)
ceṣṭeyam - sthāne tava mahādeva ceṣṭeyaṃ parameśvara / LiPu, 1, 72, 106.1 (Opt. Pr. 1. sg. √ceṣṭ 1. Ā.)
ceṣṭet - tūṣṇīṃbhūta upāsīta na ceṣṭenmanasā api / MBh, 5, 43, 34.1 (Opt. Pr. 3. sg. √ceṣṭ 1. Ā.)
ceṣṭatām - jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī // SkPu, 9, 32.2 (Imper. Pr. 3. sg. √ceṣṭ 1. Ā.)
ceṣṭantām - cāṭūtkaiś cakranāmnāṃ caturamavicalairlocanair arcyamānāś ceṣṭantāṃ cintitānām ucitam acaramāś caṇḍarocīruco vaḥ // SūrŚ, 1, 12.2 (Imper. Pr. 3. pl. √ceṣṭ 1. Ā.)
aceṣṭata - yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ // BhāgP, 3, 1, 32.2 (Impf. 3. sg. √ceṣṭ 1. Ā.)
ceṣṭiṣyāmahe - tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe iti // DKCar, 2, 4, 96.0 (Fut. 1. pl. √ceṣṭ 1. Ā.)

ceṣṭant - vijñāto 'si mayā pūrvaṃ ceṣṭañśastraparīkṣaṇe / MBh, 3, 154, 32.1 (Ind. Pr. √ceṣṭ 1. Ā.)
ceṣṭita - bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ / AHS, Utt., 4, 2.1 (PPP. √ceṣṭ 1. Ā.)
ceṣṭitavya - ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare // MBh, 12, 136, 7.2 (Ger. √ceṣṭ 1. Ā.)
ceṣṭitum - nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ // MaPu, 135, 67.2 (Inf. √ceṣṭ 1. Ā.)


√ceṣṭay 10. Ā.
to cause to move, to impel
ceṣṭayati - svedāsṛksrāvaṇaś cāpi pañcadhā ceṣṭayatyapi / Su, Nid., 1, 18.1 (Ind. Pr. 3. sg. √ceṣṭay 10. Ā.)
ceṣṭayanti - uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ // MaS, 12, 15.2 (Ind. Pr. 3. pl. √ceṣṭay 10. Ā.)
ceṣṭayet - [..] svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśuyuktaḥ // Su, Cik., 32, 22.2 (Opt. Pr. 3. sg. √ceṣṭay 10. Ā.)

ceṣṭayant - utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ // MBh, 12, 326, 33.2 (Ind. Pr. √ceṣṭay 10. Ā.)
ceṣṭita - svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca // MaS, 8, 25.2 (PPP. √ceṣṭay 10. Ā.)


√coday 10. Ā.
to animate, to bring or offer quickly, to direct towards, to fix, to impel, to incite, to inquire after, to request, to settle, to sharpen
codayāmi - jñānānyalpībhaviṣyanti tasmāt tvāṃ codayāmyaham // MBh, 12, 46, 23.2 (Ind. Pr. 1. sg. √coday 10. Ā.)
codayasi - mayātivṛttam etat te yan māṃ codayasi priyam / MBh, 1, 92, 8.2 (Ind. Pr. 2. sg. √coday 10. Ā.)
codayati - codayatyeva rājendra pativyasanaduḥkhitā / MBh, 2, 13, 46.1 (Ind. Pr. 3. sg. √coday 10. Ā.)
codayanti - gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // Rām, Ay, 108, 18.2 (Ind. Pr. 3. pl. √coday 10. Ā.)
codayet - prajānutpattau ca svayam eva sāpatnake codayet // KāSū, 4, 2, 2.2 (Opt. Pr. 3. sg. √coday 10. Ā.)
codaya - codayāśvān asaṃsaktān viśantu vipṛthor balam / MBh, 1, 212, 1.422 (Imper. Pr. 2. sg. √coday 10. Ā.)
acodayam - bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam / MBh, 1, 188, 17.2 (Impf. 1. sg. √coday 10. Ā.)
acodayat - sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat / Rām, Ay, 35, 14.1 (Impf. 3. sg. √coday 10. Ā.)
acodayan - saha yodhair balādhyakṣā balaṃ sarvam acodayan // Rām, Ay, 76, 24.2 (Impf. 3. pl. √coday 10. Ā.)
codayiṣyāmi - codayiṣyāmi dharmajña gamanārthaṃ tavānagha // MBh, 14, 51, 22.2 (Fut. 1. sg. √coday 10. Ā.)
codayiṣyati - anujñāsyati no rājā codayiṣyati cāpyuta // MBh, 3, 227, 22.2 (Fut. 3. sg. √coday 10. Ā.)
acodayiṣyaḥ - kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet // MBh, 7, 62, 6.2 (Cond. 2. sg. √coday 10. Ā.)
codayāmāsa - vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ // Rām, Bā, 54, 1.2 (periphr. Perf. 3. sg. √coday 10. Ā.)
codayāmāsatuḥ - śrutvā bhīṣmasya tāṃ vācaṃ codayāmāsatur balam // MBh, 6, 111, 17.2 (periphr. Perf. 3. du. √coday 10. Ā.)
codayāmāsuḥ - jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam // MaPu, 158, 31.2 (periphr. Perf. 3. pl. √coday 10. Ā.)
codyate - atra codyate // TriVṛ, 1, 1.2, 1.0 (Ind. Pass. 3. sg. √coday 10. Ā.)
codyatām - rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat // Rām, Ār, 24, 2.2 (Imper. Pass. 3. sg. √coday 10. Ā.)

codayant - ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // Rām, Ay, 85, 52.3 (Ind. Pr. √coday 10. Ā.)
codita - api mantram anāhūya maṇḍale vidhicodite // JanM, 1, 170.3 (PPP. √coday 10. Ā.)
codayitvā - tataḥ sarvā diśo rājā codayitvā yathātatham / Rām, Ki, 44, 7.1 (Abs. √coday 10. Ā.)
codyamāna - manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / MaS, 1, 75.1 (Ind. Pass. √coday 10. Ā.)


√coray 10. P.
to cause to disappear, to rob any one, to steal
corayet - [..] ādyaṃ daṇḍayed rājā yaś cāgniṃ corayedgṛhāt // MaS, 8, 333.2 (Opt. Pr. 3. sg. √coray 10. P.)
acorayāva - [..] sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva // DKCar, 2, 2, 152.1 (Impf. 1. du. √coray 10. P.)

corayitavya - dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham // DKCar, 2, 2, 340.1 (Ger. √coray 10. P.)
corayitvā - jñātvā virahitāṃ yo māṃ corayitvā palāyase // Rām, Ār, 51, 3.2 (Abs. √coray 10. P.)
coryamāṇa - dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham // DKCar, 2, 2, 340.1 (Ind. Pass. √coray 10. P.)


√cyāvay 10. P.
to agitate, to cause to fall, to cause to move, to deprive, to drive away, to expell, to loosen
cyāvayati - [..] kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √cyāvay 10. P.)
cyāvayanti - auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te / AHS, Cikitsitasthāna, 3, 158.1 (Ind. Pr. 3. pl. √cyāvay 10. P.)
cyāvayet - api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // Rām, Ay, 47, 7.2 (Opt. Pr. 3. sg. √cyāvay 10. P.)
cyāvaya - sukhāc ca cyāvayātmānaṃ paraduḥkhe niyojaya / BoCA, 8, 161.1 (Imper. Pr. 2. sg. √cyāvay 10. P.)
cyāvayiṣyati - bhaviṣyati sa śakraṃ ca svarājyāccyāvayiṣyati // MBh, 12, 326, 74.2 (Fut. 3. sg. √cyāvay 10. P.)
cyāvayāmāsa - laṅkāyāścyāvayāmāsa yudhi jitvā dhaneśvaram // MBh, 3, 259, 32.3 (periphr. Perf. 3. sg. √cyāvay 10. P.)

cyāvayant - viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām // AHS, Sū., 8, 5.2 (Ind. Pr. √cyāvay 10. P.)
cyāvita - kālena nātimahatā śakreṇa cyāvitaḥ katham // MBh, 1, 81, 3.6 (PPP. √cyāvay 10. P.)
cyāvayitum - sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam // Rām, Bā, 31, 17.2 (Inf. √cyāvay 10. P.)
cyāvayitvā - cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām // Bṛhat, 27, 35.2 (Abs. √cyāvay 10. P.)


√cyu 1. P.
to decrease, to abandon, to be deprived of, to cause to go away, to come forth from, to deviate from, to die, to disappear, to drop from, to fade away, to fail, to fall, to fall away, to fall down, to fall from any divine existence, to go away, to lose, to make forget, to move from one's place, to move to and fro, to perish, to retire from, to shake about, to sink, to sink down, to slide from, to stir, to stream forth from, to trickle, to turn off, to vanish
cyavati - [..] viṣayitvena yogādadharmeṇa cāyaṃ puruṣo yadā adhyayanadhyānādibhyaścyavati // PABh, 5, 1.1, 3.0 (Ind. Pr. 3. sg. √cyu 1. P.)
cyavanti - svargabhājaścyavantīha tasmāt svargaṃ na kāmaye // MBh, 3, 247, 39.2 (Ind. Pr. 3. pl. √cyu 1. P.)
cyaveyam - [..] me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃsvadharmāt // MBh, 3, 184, 2.3 (Opt. Pr. 1. sg. √cyu 1. P.)
cyavet - ekaviṃśatikulopeto cyavedaiśvarāt padāt // SkPu (Rkh), Revākhaṇḍa, 64, 3.2 (Opt. Pr. 3. sg. √cyu 1. P.)
cyavemahi - kathaṃ ca vartamānā vai svadharmānna cyavemahi // MBh, 5, 151, 2.2 (Opt. Pr. 1. pl. √cyu 1. P.)
cyavatu - buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ // MBh, 5, 67, 19.2 (Imper. Pr. 3. sg. √cyu 1. P.)
acyavat - [..] saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat / MBh, 1, 122, 31.23 (Impf. 3. sg. √cyu 1. P.)

cyavamāna - [..] svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃca lakṣayati so 'paraḥ prakāśaḥ // GaṇKṬ, 6.1, 155.0 (Ind. Pr. √cyu 1. P.)
cyuta - bhraṣṭayoniḥ sthānacyutayoniḥ // AHSra, Sū., 16, 11.2, 4.0 (PPP. √cyu 1. P.)
cyutvā - śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // RAdhy, 1, 199.2 (Abs. √cyu 1. P.)


√cyut 1. P.

cyotati - kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti [..] KāśVṛ, 1, 1, 9.1, 1.18 (Ind. Pr. 3. sg. √cyut 1. P.)


√cyotay 10. P.

cyotayati - [..] yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti [..] Ca, Nid., 4, 37.1 (Ind. Pr. 3. sg. √cyotay 10. P.)


√chad 1. P.
to clothe, to conceal, to cover, to cover one's self, to cover over, to hide, to keep secret, to protect, to spread as a cover, to veil
channa - abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca / MBhT, 12, 43.1 (PPP. √chad 1. P.)


√chand 2. P.
to appear, to be considered as, to be pleased with, to delight in, to please, to seem good
chandyamāna - tathā varaiśchandyamāne rājñā pārikṣitena ha // MBh, 1, 53, 1.3 (Ind. Pass. √chand 2. P.)


√chanday 10. Ā.
to gratify any one, to try to seduce any one
chandayāmi - na chandayāmi te rājannāpi te gṛham āvrajam / MBh, 12, 192, 74.2 (Ind. Pr. 1. sg. √chanday 10. Ā.)
chandayāmāsa - prītaścaiva vareṇaivacchandayāmāsa vai balim // MaPu, 48, 59.2 (periphr. Perf. 3. sg. √chanday 10. Ā.)
chandyatām - vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati / MBh, 12, 31, 9.1 (Imper. Pass. 3. sg. √chanday 10. Ā.)

chandayant - prapede chandayan kāmair upayājaṃ dhṛtavratam // MBh, 1, 155, 9.2 (Ind. Pr. √chanday 10. Ā.)
chandita - vareṇa chanditā sā tu brahmaṇā prītim eva [..] MBh, 1, 204, 22.1 (PPP. √chanday 10. Ā.)
chandayitvā - mayā sa varadānena chandayitvā nivāritaḥ / MaPu, 154, 48.1 (Abs. √chanday 10. Ā.)


√charday 10. P.
to cause to flow over, to cause to vomit, to vomit
chardayati - akāmataśchardayati gandhādudvijate śubhāt / Su, Śār., 3, 15.1 (Ind. Pr. 3. sg. √charday 10. P.)
chardayanti - svapante ca plavante ca chardayanti ca mānavāḥ / MBh, 5, 94, 40.1 (Ind. Pr. 3. pl. √charday 10. P.)
chardayet - tanmanā jātahṛllāsaprasekaś chardayet tataḥ // AHS, Sū., 18, 18.2 (Opt. Pr. 3. sg. √charday 10. P.)

chardayant - etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante // Su, Cik., 27, 10.6 (Ind. Pr. √charday 10. P.)
chardita - nidrānasyāñjanasnānaccharditānte virecanam / AHS, Sū., 21, 7.1 (PPP. √charday 10. P.)
charditavant - [..] some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye [..] Su, Cik., 29, 12.2 (PPA. √charday 10. P.)
chardayitvā - āmāśayagate vāte chardayitvā yathākramam / Su, Cik., 4, 3.1 (Abs. √charday 10. P.)


√chalay 10. P.
to cheat, to deceive, to delude, to feign, to outwit
chalayasi - chalayasi vikramaṇe balim adbhutavāmana padanakhanīrajanitajanapāvana / GīG, 1, 10.1 (Ind. Pr. 2. sg. √chalay 10. P.)
chalayati - kiṃ nu nārī chalayati suraktā tu sulocanā / MBh, 1, 204, 8.6 (Ind. Pr. 3. sg. √chalay 10. P.)

chalayant - [..] bhūgolam udbibhrate daityam dārayate balim chalayatekṣatrakṣayam kurvate / GīG, 1, 21.1 (Ind. Pr. √chalay 10. P.)
chalita - [..] duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmitena kitavenādya pradoṣāgame // AmŚ, 1, 41.2 (PPP. √chalay 10. P.)
chalayitum - umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ // MaPu, 156, 24.2 (Inf. √chalay 10. P.)
chalayitvā - upāyair vividhair eṣāṃ chalayitvāpakarṣaṇam / NāS, 2, 14, 16.1 (Abs. √chalay 10. P.)


√chāday 10. Ā.
to cover, to hide, to protect, to veil
chādayāmi - chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ / MBh, 12, 328, 36.1 (Ind. Pr. 1. sg. √chāday 10. Ā.)
chādayasi - [..] kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti sa [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 19.0 (Ind. Pr. 2. sg. √chāday 10. Ā.)
chādayati - [..] sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayatigauravamāpādayati pravāhikāṃ vā janayati // Su, Cik., 33, 19.1 (Ind. Pr. 3. sg. √chāday 10. Ā.)
chādayanti - jñānapūrvaṃ kṛtaṃ pāpaṃ chādayantyabahuśrutāḥ / MBh, 12, 186, 26.1 (Ind. Pr. 3. pl. √chāday 10. Ā.)
chādayet - nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // RAdhy, 1, 107.2 (Opt. Pr. 3. sg. √chāday 10. Ā.)
chādayantu - chādayantu śarāḥ sūryaṃ rājñām āyur nirodhinaḥ // MBh, 4, 33, 18.2 (Imper. Pr. 3. pl. √chāday 10. Ā.)
chādayat - supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayaccharaiḥ // MBh, 7, 111, 33.2 (Impf. 3. sg. √chāday 10. Ā.)
chādayetām - chādayetāṃ śaravrātair anyonyam aparājitau // MBh, 4, 53, 24.2 (Impf. 3. du. √chāday 10. Ā.)
acchādayan - te chandobhir acchādayan / ChāUp, 1, 4, 2.2 (Impf. 3. pl. √chāday 10. Ā.)
chādayiṣyāmi - valayaiśchādayiṣyāmi bāhū kiṇakṛtāvimau / MBh, 4, 2, 21.10 (Fut. 1. sg. √chāday 10. Ā.)
chādayiṣyati - tamo 'pi svaparātmānau chādayiṣyatyasaṃśayam // MūlaK, 7, 12.2 (Fut. 3. sg. √chāday 10. Ā.)
chādayāmāsa - pakṣābhyāṃ chādayāmāsa snehāt paramavihvalam // Rām, Ki, 57, 6.2 (periphr. Perf. 1. sg. √chāday 10. Ā.)
chādayāmāsa - meghajālaṃ ca vitataṃ chādayāmāsa sarvataḥ // MBh, 3, 39, 15.2 (periphr. Perf. 3. sg. √chāday 10. Ā.)
chādayāmāsatuḥ - madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt // MBh, 6, 79, 47.2 (periphr. Perf. 3. du. √chāday 10. Ā.)
chādayāmāsuḥ - chādayāmāsur asurā bāṇair marmavibhedibhiḥ // MBh, 3, 21, 22.2 (periphr. Perf. 3. pl. √chāday 10. Ā.)
chādyate - āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai // MaPu, 170, 14.3 (Ind. Pass. 3. sg. √chāday 10. Ā.)

chādayant - svargodyānopagair mālyaiś chādayanto yadūttamam / BhāgP, 11, 6, 6.1 (Ind. Pr. √chāday 10. Ā.)
chādita - sūryakāntenāpareṇa chāditaṃ gharmadhāritam / RRĀ, V.kh., 19, 20.1 (PPP. √chāday 10. Ā.)
chādya - gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // RHT, 18, 35.2 (Ger. √chāday 10. Ā.)
chādayitum - bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati / BoCA, 5, 13.1 (Inf. √chāday 10. Ā.)
chādayitvā - [..] kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī [..] RasṬ, 110.2, 1.0 (Abs. √chāday 10. Ā.)
chādyamāna - parvataiśchādyamāno 'haṃ nigṛhītaiś ca vājibhiḥ / MBh, 3, 169, 11.1 (Ind. Pass. √chāday 10. Ā.)


√chid 1. P.
to divide, to amputate, to chop, to cut off, to destroy, to divide, to efface, to hew
chinadmi - [..] na truṭyanti tāvat tava pāśaṃ chinadmi / H, 1, 42.7 (Ind. Pr. 1. sg. √chid 1. P.)
chinatti - [..] karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti // BhāgP, 3, 5, 11.2 (Ind. Pr. 3. sg. √chid 1. P.)
chindanti - chindanti kovidāstasya ko na kuryāt kathāratim // BhāgP, 1, 2, 15.2 (Ind. Pr. 3. pl. √chid 1. P.)
chindyām - so 'haṃ bhavadbhya upalabdhasutīrthakīrtiś chindyāṃ svabāhum api vaḥ pratikūlavṛttim // BhāgP, 3, 16, 6.2 (Opt. Pr. 1. sg. √chid 1. P.)
chindyāt - na chindyān nakharomāṇi dantair notpāṭayen nakhān // MaS, 4, 69.2 (Opt. Pr. 3. sg. √chid 1. P.)
chindyuḥ - vanaspatīn bhakṣyaphalānna chindyur viṣaye tava / MBh, 12, 90, 1.2 (Opt. Pr. 3. pl. √chid 1. P.)
chinddhi - [..] gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ [..] UḍḍT, 14, 24.1 (Imper. Pr. 2. sg. √chid 1. P.)
achinam - dvidhā tridhā cāchinamāśu muktais tato 'ntarikṣe ninado babhūva // MBh, 3, 22, 3.2 (Impf. 1. sg. √chid 1. P.)
achinat - achinad dhanuṣāṃ pārthaḥ śataṃ karṇasya saṃyuge / MBh, 1, 181, 20.16 (Impf. 3. sg. √chid 1. P.)
achindatām - achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ // Rām, Ār, 66, 5.2 (Impf. 3. du. √chid 1. P.)
achindan - achindann uttamāṅgāni yatra yatra sma te 'bhavan // MBh, 3, 169, 2.2 (Impf. 3. pl. √chid 1. P.)
chetsyāmi - ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava / Rām, Ay, 20, 18.1 (Fut. 1. sg. √chid 1. P.)
chetsyasi - mama pāśaṃ paścāc chetsyasi / H, 1, 42.4 (Fut. 2. sg. √chid 1. P.)
chetsyati - śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare / SkPu, 5, 60.2 (Fut. 3. sg. √chid 1. P.)
chetsyanti - kāmabhogāvasāne taṃ te chetsyanti viniścitam / SātT, 9, 50.1 (Fut. 3. pl. √chid 1. P.)
chettāsmi - chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā // MBh, 14, 57, 10.3 (periphr. Fut. 1. sg. √chid 1. P.)
achidam - achidaṃ sahasā rājann antarikṣe punaḥ punaḥ // MBh, 5, 181, 8.2 (them. Aor. 1. sg. √chid 1. P.)
acichidaḥ - apaśyato viṣaktasya yanme bāhum acichidaḥ // MBh, 7, 118, 4.2 (redupl. Aor. 2. sg. √chid 1. P.)
achaitsam - yad ahaṃ bāhum achaitsaṃ na sa dharmo vigarhitaḥ // MBh, 7, 118, 25.2 (athem. s-Aor. 1. sg. √chid 1. P.)
cicheda - [..] asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda // MṛgṬī, Vidyāpāda, 1, 1.2, 25.0 (Perf. 3. sg. √chid 1. P.)
cichidatuḥ - tāvapyastraiścichidatuḥ śitaistairdaityasāyakān / MaPu, 150, 196.1 (Perf. 3. du. √chid 1. P.)
cichiduḥ - rākṣasā vānarendrāṇāṃ cichiduḥ pādapāñ śilāḥ // Rām, Yu, 57, 57.2 (Perf. 3. pl. √chid 1. P.)
chidyate - [..] sāsgplārjanāḥ savākovākyās teṣāṃ yajñam abhipadyamānānāṃ chidyatenāmadheyaṃ yajña ity evācakṣate // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 10.0 (Ind. Pass. 3. sg. √chid 1. P.)
chidyante - bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / BhāgP, 1, 2, 21.1 (Ind. Pass. 3. pl. √chid 1. P.)
chidyatām - tiladroṇapradānenu saṃsāraśchidyatāṃ mama // SkPu (Rkh), Revākhaṇḍa, 209, 137.2 (Imper. Pass. 3. sg. √chid 1. P.)
acchidyata - tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ / MBh, 7, 31, 27.1 (Impf. Pass.3. sg. √chid 1. P.)
chidyeta - nāsau chidyeta śastraiśca pāvakena na dahyate / RArṇ, 18, 168.1 (Opt. P. Pass. 3. sg. √chid 1. P.)

chindant - chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate // PABh, 1, 9, 305.2 (Ind. Pr. √chid 1. P.)
chinna - luptavarṇe buddhināśaś chinne nāśo bhavet kila / MBhT, 12, 45.1 (PPP. √chid 1. P.)
chettavya - chettavyaṃ tat tad evāsya tan manor anuśāsanam // MaS, 8, 279.2 (Ger. √chid 1. P.)
chettum - etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati / H, 1, 42.1 (Inf. √chid 1. P.)
chittvā - na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn / AHS, Sū., 6, 40.1 (Abs. √chid 1. P.)
chidyamāna - tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā [..] PABh, 5, 34, 93.1 (Ind. Pass. √chid 1. P.)


√chup 6. P.

chupasi - ayi ballavakāpehi kiṃ mā chupasi durbhagām / Bṛhat, 10, 65.1 (Ind. Pr. 2. sg. √chup 6. P.)

chupta - bahuballavakacchuptāṃ chupaballavikām iti // Bṛhat, 10, 65.2 (PPP. √chup 6. P.)


√cheday 10. P.
to cause to cut off or through
chedayet - chedayet tīvraśastreṇa tataḥ kulvo bhaviṣyati / UḍḍT, 2, 30.1 (Opt. Pr. 3. sg. √cheday 10. P.)
chedaya - [..] daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya [..] GarPu, 1, 38, 7.2 (Imper. Pr. 2. sg. √cheday 10. P.)
chedayāmāsa - dānavasya śarān muktān chedayāmāsa keśavaḥ // SkPu (Rkh), Revākhaṇḍa, 90, 54.2 (periphr. Perf. 3. sg. √cheday 10. P.)

chedita - [..] yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditauyasyeti samāsaḥ // Mugh, 4, 5.2, 2.0 (PPP. √cheday 10. P.)
chedya - [..] madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya [..] Ca, Vim., 8, 139.1 (Ger. √cheday 10. P.)
chedayitvā - tato dvidhā chedayitvā lauhe kumbhe nidhāpayet // Su, Cik., 1, 90.3 (Abs. √cheday 10. P.)


√jakṣ 1. P.
to consume, to eat, to wish to eat
jakṣati - atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva [..] ChāUp, 3, 17, 3.1 (Ind. Pr. 3. sg. √jakṣ 1. P.)
jakṣadhvam - mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ // BhāgP, 3, 20, 20.2 (Imper. Pr. 2. pl. √jakṣ 1. P.)

jakṣant - sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair [..] ChāUp, 8, 12, 3.3 (Ind. Pr. √jakṣ 1. P.)
jagdha - bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ [..] RājNi, Mūl., 23.2 (PPP. √jakṣ 1. P.)
jagdhum - kṣuttṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ / BhāgP, 3, 20, 20.1 (Inf. √jakṣ 1. P.)
jagdhvā - nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca // MaS, 4, 112.2 (Abs. √jakṣ 1. P.)


√jaṭībhū 1. Ā.
jaṭībhūta - jaṭībhūtāni pakṣmāṇi dṛṣṭiścāpi nigṛhyate / Ca, Indr., 8, 4.1 (PPP. √jaṭībhū 1. Ā.)


√jaḍīkṛ 8. Ā.
to confuse
jaḍīkṛta - mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ // Ṭika, 9, 15.2 (PPP. √jaḍīkṛ 8. Ā.)


√jaḍībhū 1. Ā.
unempfindlich werden
jaḍībhūta - mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate / AHS, Kalpasiddhisthāna, 4, 68.1 (PPP. √jaḍībhū 1. Ā.)


√jan 4. P.
to be, to be born, to be born again, to be born as, to be by birth or nature, to be changed into, to be possible or applicable or suitable, to become, to come into existence, to generate, to grow, to happen, to produce, to take place
jāye - na hi jāto na jāye 'haṃ na janiṣye kadācana / MBh, 12, 330, 9.1 (Ind. Pr. 1. sg. √jan 4. P.)
jāyase - bālabhāve mayā jāta ādhāraḥ kila jāyase / SkPu (Rkh), Revākhaṇḍa, 97, 67.1 (Ind. Pr. 2. sg. √jan 4. P.)
jāyate - kathaṃ vā jāyate putraḥ śukrasya katra saṃsthitiḥ / MBhT, 2, 2.1 (Ind. Pr. 3. sg. √jan 4. P.)
jāyete - paradāreṣu jāyete dvau sutau kuṇḍagolakau / MaS, 3, 174.1 (Ind. Pr. 3. du. √jan 4. P.)
jāyante - kāmaśāstrasya tattvajñā jāyante sundarīpriyāḥ / SmaDī, 1, 7.1 (Ind. Pr. 3. pl. √jan 4. P.)
jāyethāḥ - yadi putra na jāyethā mama śokāya rāghava / Rām, Ay, 17, 20.1 (Opt. Pr. 2. sg. √jan 4. P.)
jāyeta - toye śaityaṃ na jāyeta tathaivauṣadhasevane // MBhT, 12, 48.2 (Opt. Pr. 3. sg. √jan 4. P.)
jāyeyātām - udgharṣaṇotsādanābhyāṃ jāyeyātāmasaṃśayam / Su, Cik., 24, 53.1 (Opt. Pr. 3. du. √jan 4. P.)
jāyeran - [..] havir na nirūpyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyerann asau yāṃl lokān śṛṇv iti [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 22.2 (Opt. Pr. 3. pl. √jan 4. P.)
jāyasva - jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi // SkPu, 10, 5.2 (Imper. Pr. 2. sg. √jan 4. P.)
jāyatām - etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha / MBh, 1, 207, 22.1 (Imper. Pr. 3. sg. √jan 4. P.)
jāyantām - kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ // BoCA, 10, 6.2 (Imper. Pr. 3. pl. √jan 4. P.)
ajāyathāḥ - ghṛṇī brāhmaṇarūpo'si kathaṃ kṣatre ajāyathāḥ / MBh, 3, 36, 19.1 (Impf. 2. sg. √jan 4. P.)
ajāyata - adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata / SātT, 1, 25.1 (Impf. 3. sg. √jan 4. P.)
ajāyetām - devayānyām ajāyetāṃ yadusturvasur eva ca / MBh, 1, 70, 32.1 (Impf. 3. du. √jan 4. P.)
ajāyanta - [..] so garbham adhatta tata ādityā ajāyanta ya eṣa odanaḥ pacyata ārambhaṇam [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Impf. 3. pl. √jan 4. P.)
janiṣye - [..] jāto na jāye 'haṃ na janiṣyekadācana / MBh, 12, 330, 9.1 (Fut. 1. sg. √jan 4. P.)
janiṣyasi - tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi // MBh, 3, 126, 23.3 (Fut. 2. sg. √jan 4. P.)
janiṣyate - yaste janiṣyate putrastasya bhāryā bhaviṣyati / MaPu, 44, 35.2 (Fut. 3. sg. √jan 4. P.)
janiṣyanti - tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ // MBh, 1, 93, 31.2 (Fut. 3. pl. √jan 4. P.)
janitā - na jāto janitā cānyaḥ pumān yastat pradāsyati / MBh, 12, 29, 33.1 (periphr. Fut. 3. sg. √jan 4. P.)
ajījanam - kaliṃ putrapravādena saṃjaya tvām ajījanam // MBh, 5, 131, 27.2 (redupl. Aor. 1. sg. √jan 4. P.)
ajījanaḥ - [..] śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ // Rām, Utt, 94, 4.2 (redupl. Aor. 2. sg. √jan 4. P.)
ajījanat - sa cāpi śatarūpāyāṃ pañcāpatyāny ajījanat // BhāgP, 3, 12, 54.2 (redupl. Aor. 3. sg. √jan 4. P.)
ajaniṣṭhāḥ - yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi / NāS, 2, 1, 205.1 (athem. is-Aor. 2. sg. √jan 4. P.)
ajaniṣṭa - dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ / BhāgP, 11, 4, 6.1 (athem. is-Aor. 3. sg. √jan 4. P.)
jajñe - prathamaṃ tāmasāj jajñe śabdas tasmād abhūn nabhaḥ / SātT, 1, 23.1 (Perf. 3. sg. √jan 4. P.)
jajñāte - rājādhidevasya sutau jajñāte devasaṃmitau / MaPu, 44, 78.1 (Perf. 3. du. √jan 4. P.)
jajñire - marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire // BhāgP, 1, 6, 31.2 (Perf. 3. pl. √jan 4. P.)
janye - rāvaṇasya suto janye hataścākṣakumārakaḥ / SkPu (Rkh), Revākhaṇḍa, 83, 12.1 (Ind. Pass. 1. sg. √jan 4. P.)
janyate - yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva // ĀyDī, Vim., 1, 22.4, 19.0 (Ind. Pass. 3. sg. √jan 4. P.)
janyante - [..] iti vātādibhiḥ pratyekaṃ militaiśca ye janyante // ĀyDī, Sū., 20, 11.2, 1.0 (Ind. Pass. 3. pl. √jan 4. P.)
ajani - dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam [..] Haṃ, 1, 79.2 (Aor. Pass. 3. sg. √jan 4. P.)
janiṣṭhāḥ - mā sma tāṃstādṛśāṃstāta janiṣṭhāḥ puruṣādhamān / MBh, 12, 98, 20.1 (Proh. 2. sg. √jan 4. P.)

janant - [..] samatapat tasmāc chrāntāt taptāt saṃtaptāj janaditi dvaitam akṣaraṃ vyabhavat / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 8.2 (Ind. Pr. √jan 4. P.)
janiṣyamāṇa - sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjanās tiṣṭhati sarvatomukhaḥ / ŚirUp, 1, 36.2 (Fut. √jan 4. P.)
jāta - yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ [..] TantS, 8, 1.0 (PPP. √jan 4. P.)
janya - [..] ca buddhīndriyapañcakaṃ ca tatra manasi janyesarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ // TantS, 8, 73.0 (Ger. √jan 4. P.)
janitvā - mīnabhāvam anuprāptā tvāṃ janitvā gatā divam / MBh, 1, 57, 57.59 (Abs. √jan 4. P.)


√janay 10. Ā.
to create, to generate, to produce
janayāmi - na ca pratyayasāmagryā janayāmīti cetanā / BoCA, 6, 26.1 (Ind. Pr. 1. sg. √janay 10. Ā.)
janayasi - mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan / MaPu, 155, 8.1 (Ind. Pr. 2. sg. √janay 10. Ā.)
janayati - bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam / GherS, 2, 30.1 (Ind. Pr. 3. sg. √janay 10. Ā.)
janayathaḥ - tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // Rām, Ay, 89, 16.2 (Ind. Pr. 2. du. √janay 10. Ā.)
janayataḥ - tvaksthau śleṣmānilau śītamādau janayato jvare / Su, Utt., 39, 59.1 (Ind. Pr. 3. du. √janay 10. Ā.)
janayanti - [..] hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayantyunmādam // Ca, Nid., 7, 4.1 (Ind. Pr. 3. pl. √janay 10. Ā.)
janayethāḥ - yadi no janayethās tvam agastyāpatyam uttamam / MBh, 3, 94, 14.1 (Opt. Pr. 2. sg. √janay 10. Ā.)
janayet - uttāpaṃ janayed dhīmān mandamandena vahninā // MBhT, 1, 11.2 (Opt. Pr. 3. sg. √janay 10. Ā.)
janayetām - yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ [..] Ca, Śār., 3, 4.2 (Opt. Pr. 3. du. √janay 10. Ā.)
janayeyuḥ - [..] te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu [..] Ca, Śār., 3, 4.2 (Opt. Pr. 3. pl. √janay 10. Ā.)
janaya - prītiṃ janaya me vatsa divyālaṃkāraśobhinī // Rām, Ay, 111, 11.2 (Imper. Pr. 2. sg. √janay 10. Ā.)
janayatu - kalikaluṣam janayatu pariśamitam // GīG, 7, 35.2 (Imper. Pr. 3. sg. √janay 10. Ā.)
janayadhvam - janayadhvaṃ sutān vīrān kāmarūpabalānvitān // MBh, 3, 260, 7.2 (Imper. Pr. 2. pl. √janay 10. Ā.)
janayantu - [..] dīdhitayo vo yuṣmākaṃ prītiṃ sukhamutpādayantu janayantu // SūrŚṬī, 1, 9.2, 1.0 (Imper. Pr. 3. pl. √janay 10. Ā.)
ajanayat - tāsv apatyāny ajanayad ātmatulyāni sarvataḥ / BhāgP, 3, 3, 9.1 (Impf. 3. sg. √janay 10. Ā.)
ajanayan - babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn // Rām, Bā, 16, 17.3 (Impf. 3. pl. √janay 10. Ā.)
janayiṣyāmi - [..] kiṃcābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃcābhir vā aham [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 2.2 (Fut. 1. sg. √janay 10. Ā.)
janayiṣyasi - janayiṣyasi putraṃ tvaṃ śakrahantāram āhave // Rām, Bā, 45, 5.2 (Fut. 2. sg. √janay 10. Ā.)
janayiṣyati - janayiṣyati vo mandā musalaṃ kulanāśanam // BhāgP, 11, 1, 16.2 (Fut. 3. sg. √janay 10. Ā.)
janayiṣyatha - putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān / Rām, Ār, 13, 13.1 (Fut. 2. pl. √janay 10. Ā.)
janayiṣyanti - tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān // MBh, 3, 127, 20.2 (Fut. 3. pl. √janay 10. Ā.)
ajanayiṣyat - hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam // BCar, 8, 41.2 (Cond. 3. sg. √janay 10. Ā.)
janayitā - ekā janayitā tāta putraṃ vaṃśakaraṃ tava / Rām, Bā, 37, 8.1 (periphr. Fut. 3. sg. √janay 10. Ā.)
janayāṃbabhūva - kāmeṣu saṅgaṃ janayāṃbabhūva vanāni yāyāditi śākyarājaḥ // BCar, 2, 25.2 (periphr. Perf. 3. sg. √janay 10. Ā.)
janayāmāsatuḥ - tāvāgamya sutau tasyāṃ janayāmāsatur yamau // MBh, 1, 115, 16.2 (periphr. Perf. 3. du. √janay 10. Ā.)
janayāmāsuḥ - janayāmāsur evaṃ te putrān vānararūpiṇaḥ // Rām, Bā, 16, 7.2 (periphr. Perf. 3. pl. √janay 10. Ā.)

janayant - [..] ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajā janayantīṃsarūpāḥ / MṛgṬī, Vidyāpāda, 2, 14.2, 25.1 (Ind. Pr. √janay 10. Ā.)
janita - atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair [..] MṛgṬī, Vidyāpāda, 1, 1.2, 25.0 (PPP. √janay 10. Ā.)
janayitavya - vaicitryācca parasparaṃ rāgo janayitavyaḥ / KāSū, 2, 4, 25.2 (Ger. √janay 10. Ā.)
janayitum - na sa putrāñjanayituṃ dārān mūḍhaścikīrṣati / MBh, 1, 13, 16.1 (Inf. √janay 10. Ā.)
janayitvā - janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate // MaS, 3, 17.2 (Abs. √janay 10. Ā.)


√janībhū 1. P.

janībhavati - janībhavati bhūyiṣṭhaṃ svajano 'pi viparyaye // BCar, 6, 9.2 (Ind. Pr. 3. sg. √janībhū 1. P.)


√jap 4. Ā.
to invoke or call upon in a low voice to whisper repeatedly, to mutter, to pray to any one in a low voice, to utter in a low voice, to whisper
japati - ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā // GherS, 5, 86.2 (Ind. Pr. 3. sg. √jap 4. Ā.)
japanti - ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ / SkPu (Rkh), Revākhaṇḍa, 60, 39.1 (Ind. Pr. 3. pl. √jap 4. Ā.)
japeyam - japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā / SkPu, 21, 14.2 (Opt. Pr. 1. sg. √jap 4. Ā.)
japet - dugdham ānīya yatnena cāṣṭottaraśataṃ japet // MBhT, 1, 10.2 (Opt. Pr. 3. sg. √jap 4. Ā.)
japeyuḥ - japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak // MaPu, 58, 33.2 (Opt. Pr. 3. pl. √jap 4. Ā.)
japa - kiṃca arthānām anirvacanārthatvāt tatra japa eva kevalo'bhihitaḥ // PABh, 5, 34, 5.0 (Imper. Pr. 2. sg. √jap 4. Ā.)
ajapīt - [..] sādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. is-Aor. 3. sg. √jap 4. Ā.)
jajāpa - dhyāyañ jajāpa virajaṃ brahma jyotiḥ sanātanam // BhāgP, 3, 14, 32.2 (Perf. 3. sg. √jap 4. Ā.)
jepatuḥ - snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam // Rām, Bā, 22, 3.2 (Perf. 3. du. √jap 4. Ā.)
jepuḥ - puṇyānvaivāhikānmantrāñjepuḥ saṃhṛṣṭamānasāḥ // SkPu, 13, 71.2 (Perf. 3. pl. √jap 4. Ā.)
japyate - mānaso nāma sa japo japyate tair mahātmabhiḥ / MBh, 12, 323, 32.2 (Ind. Pass. 3. sg. √jap 4. Ā.)

japant - etad akṣaram etāṃ ca japan vyāhṛtipūrvikām / MaS, 2, 78.1 (Ind. Pr. √jap 4. Ā.)
japta - [..] 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ [..] TantS, Trayodaśam āhnikam, 16.0 (PPP. √jap 4. Ā.)
japtavya - dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam / MBhT, 6, 17.1 (Ger. √jap 4. Ā.)
japitum - yadyevam aphalā siddhiḥ śraddhā ca japituṃ tava / MBh, 12, 193, 7.2 (Inf. √jap 4. Ā.)
japtvā - aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ / MBhT, 7, 47.1 (Abs. √jap 4. Ā.)
japyamāna - japyamānasya mantrasya gopanaṃ tv aprakāśanam // HBh, 1, 237.2 (Ind. Pass. √jap 4. Ā.)


√jambhay 10. P.

jambhaya - [..] hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya [..] ĀK, 1, 12, 201.36 (Imper. Pr. 2. sg. √jambhay 10. P.)


√jaray 10. Ā.
to cause to be digested, to consume, to digest, to make old, = jāray
jarayati - jarayaty āśu yā kośaṃ nigīrṇam analo yathā // BhāgP, 3, 25, 34.2 (Ind. Pr. 3. sg. √jaray 10. Ā.)
jarayanti - ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān / MBh, 3, 181, 36.1 (Ind. Pr. 3. pl. √jaray 10. Ā.)
jarayet - jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / ĀK, 2, 1, 293.1 (Opt. Pr. 3. sg. √jaray 10. Ā.)
ajarayat - taccāpi bhuktvājarayad avikāro vṛkodaraḥ // MBh, 1, 119, 40.2 (Impf. 3. sg. √jaray 10. Ā.)
jarayiṣyāmi - saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram // MBh, 3, 12, 37.2 (Fut. 1. sg. √jaray 10. Ā.)
jarayāmāsa - jarayāmāsa tad vīraḥ sahānnena vṛkodaraḥ // MBh, 1, 55, 9.2 (periphr. Perf. 3. sg. √jaray 10. Ā.)

jarayant - sukhaduḥkhāni bhūtānām ajaro jarayann asau / MBh, 12, 318, 7.1 (Ind. Pr. √jaray 10. Ā.)
jarita - pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā // Rām, Ay, 2, 5.2 (PPP. √jaray 10. Ā.)
jaritavant - kālaṃ jaritavān devo yatra bhaktipriyo haraḥ // KūPu, 2, 35, 11.2 (PPA. √jaray 10. Ā.)
jarayitum - kas tam utsahate vīraṃ yuddhe jarayituṃ pumān // MBh, 3, 46, 26.2 (Inf. √jaray 10. Ā.)


√jarjarīkṛ 8. P.
to split, to tear to pieces
jarjarīkaroti - [..] māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti [..] Ca, Sū., 27, 4.2 (Ind. Pr. 3. sg. √jarjarīkṛ 8. P.)

jarjarīkṛta - bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya [..] Ca, Cik., 2, 14.0 (PPP. √jarjarīkṛ 8. P.)
jarjarīkṛtya - mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike / RRS, 5, 232.1 (Abs. √jarjarīkṛ 8. P.)


√jalp 1. Ā.
to sound, to chatter, to converse with, to murmur, to praise, to prattle, to say, to speak, to speak about, to speak inarticulately
jalpasi - aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi / MBh, 1, 68, 75.6 (Ind. Pr. 2. sg. √jalp 1. Ā.)
jalpati - citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi [..] Su, Utt., 62, 13.1 (Ind. Pr. 3. sg. √jalp 1. Ā.)
jalpataḥ - kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ // MBh, 12, 149, 103.2 (Ind. Pr. 3. du. √jalp 1. Ā.)
jalpanti - jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // RArṇ, 1, 29.2 (Ind. Pr. 3. pl. √jalp 1. Ā.)
jalpet - ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan / Ca, Vim., 8, 18.1 (Opt. Pr. 3. sg. √jalp 1. Ā.)
jalpa - avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya [..] RArṇ, 2, 98.2 (Imper. Pr. 2. sg. √jalp 1. Ā.)
jalpantu - [..] tām eva hi devatāṃ paramikāṃ jalpantukalpāvadhi / HBh, 1, 108.2 (Imper. Pr. 3. pl. √jalp 1. Ā.)
ajalpat - kṛṣṇaṃ matvā tathājalpattayā saha nṛpottama // SkPu (Rkh), Revākhaṇḍa, 131, 14.2 (Impf. 3. sg. √jalp 1. Ā.)
ajalpan - ityajalpanmahārāja parānīkaviśātanam / MBh, 4, 24, 4.1 (Impf. 3. pl. √jalp 1. Ā.)
jajalpa - sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat / BCar, 2, 38.1 (Perf. 3. sg. √jalp 1. Ā.)
jajalpuḥ - svastyastu lokebhya iti jajalpuśca maharṣayaḥ / Rām, Yu, 77, 28.2 (Perf. 3. pl. √jalp 1. Ā.)

jalpant - dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ / AmŚ, 1, 13.1 (Ind. Pr. √jalp 1. Ā.)
jalpita - [..] ca mayā tatra sītārtham iti jalpitam // Rām, Su, 56, 112.2 (PPP. √jalp 1. Ā.)
jalpitum - ko yakṣīkāmukaṃ śakto daridram iti jalpitum // Bṛhat, 17, 13.2 (Inf. √jalp 1. Ā.)
jalpitvā - ityādi bahu jalpitvā sā mām udvartanādibhiḥ / Bṛhat, 28, 81.1 (Abs. √jalp 1. Ā.)


√jalpay 10. P.

jalpaya - [..] 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya [..] RArṇ, 2, 98.2 (Imper. Pr. 2. sg. √jalpay 10. P.)


√jāgaray 10. P.

jāgarayasi - [..] uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi / H, 2, 32.9 (Ind. Pr. 2. sg. √jāgaray 10. P.)

jāgarita - śirasyabhihate pāṇḍuroge jāgarite niśi / AHS, Sū., 21, 4.1 (PPP. √jāgaray 10. P.)


√jāgṛ 2. Ā.
to awake, to be attentive to or intent on, to be awake or watchful, to care for, to provide, to superintend, to watch over
jāgarmi - jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan / Rām, Ay, 83, 3.1 (Ind. Pr. 1. sg. √jāgṛ 2. Ā.)
jāgarṣi - ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ / Bṛhat, 1, 29.1 (Ind. Pr. 2. sg. √jāgṛ 2. Ā.)
jāgarti - jāgarti bhujagī devī sādhanād bhujaṃgāsanam // GherS, 2, 43.2 (Ind. Pr. 3. sg. √jāgṛ 2. Ā.)
jāgrati - na ca teṣvāśvased drugdhvā jāgratīha nirākṛtāḥ // MBh, 12, 104, 30.2 (Ind. Pr. 3. pl. √jāgṛ 2. Ā.)
jāgṛyāt - tasmānna jāgṛyādrātrau divāsvapnaṃ ca varjayet / Su, Śār., 4, 39.2 (Opt. Pr. 3. sg. √jāgṛ 2. Ā.)
jāgṛyuḥ - jāgṛyur bāndhavās tasya dadhataḥ paramāṃ mudam // AHS, Utt., 1, 21.2 (Opt. Pr. 3. pl. √jāgṛ 2. Ā.)
jāgṛhi - [..] vedā hṛtāścakṣur andho jāto 'smi jāgṛhi / MBh, 12, 335, 42.1 (Imper. Pr. 2. sg. √jāgṛ 2. Ā.)
jāgratha - striyo 'nnapānam aiśvaryaṃ teṣu jāgratha brāhmaṇāḥ // PABh, 5, 34, 60.3 (Imper. Pr. 2. pl. √jāgṛ 2. Ā.)
ajāgarat - kṛtaghnastu sa duṣṭātmā taṃ jighāṃsur ajāgarat // MBh, 12, 166, 2.2 (Impf. 3. sg. √jāgṛ 2. Ā.)
jāgariṣyāmi - prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi / GarPu, 1, 124, 12.1 (Fut. 1. sg. √jāgṛ 2. Ā.)
jāgariṣyati - yathā svāmī jāgariṣyati / H, 2, 34.3 (Fut. 3. sg. √jāgṛ 2. Ā.)
jāgariṣyāmaḥ - guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // Rām, Ay, 45, 3.2 (Fut. 1. pl. √jāgṛ 2. Ā.)
jajāgāra - iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā // MBh, 1, 138, 31.2 (Perf. 3. sg. √jāgṛ 2. Ā.)

jāgrant - jāgradeva nijaṃ bhāvam acireṇādhigacchati // SpaKā, 1, 21.2 (Ind. Pr. √jāgṛ 2. Ā.)
jāgartavya - jāgartavyam atandribhyām adya prabhṛti rātriṣu / Rām, Ay, 47, 3.1 (Ger. √jāgṛ 2. Ā.)
jāgaritvā - jāgaritvā ciraṃ suptas tato 'haṃ gāḍhanidrayā / Bṛhat, 15, 69.1 (Abs. √jāgṛ 2. Ā.)


√jāpay 10. P.

jāpayet - anye ye yoginīmantrāḥ sarvānnārīśca jāpayet // RArṇ, 3, 29.2 (Opt. Pr. 3. sg. √jāpay 10. P.)


√jāray 10. Ā.

jārayati - garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // RCint, 3, 113.3 (Ind. Pr. 3. sg. √jāray 10. Ā.)
jārayanti - atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // RCint, 2, 12.0 (Ind. Pr. 3. pl. √jāray 10. Ā.)
jārayet - jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam / RājNi, Pipp., 237.1 (Opt. Pr. 3. sg. √jāray 10. Ā.)
jārayeva - bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante / RKDh, 1, 5, 1.1 (Opt. Pr. 1. du. √jāray 10. Ā.)
jāryate - yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // RArṇ, 11, 3.2 (Ind. Pass. 3. sg. √jāray 10. Ā.)
jāryante - jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // RArṇ, 9, 1.3 (Ind. Pass. 3. pl. √jāray 10. Ā.)

jārita - vastrāntāni mṛdā limpej jāritānīva bundhake // RAdhy, 1, 52.3 (PPP. √jāray 10. Ā.)
jārya - sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / RAdhy, 1, 120.1 (Ger. √jāray 10. Ā.)
jārayitvā - tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi [..] RasṬ, 195.2, 4.0 (Abs. √jāray 10. Ā.)
jāryamāṇa - jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate / RAdhy, 1, 202.1 (Ind. Pass. √jāray 10. Ā.)


√ji 2. P.
to conquer, to defeat, to exercise, to gain the upper hand, to overcome or remove, to surpass, to win or aquire
jayāmi - tato vavre varānsomaḥ śakralokaṃ jayāmyaham / MaPu, 23, 18.1 (Ind. Pr. 1. sg. √ji 2. P.)
jayasi - tvam apratimakarmāṇam indraṃ jayasi saṃyuge / Rām, Yu, 67, 3.1 (Ind. Pr. 2. sg. √ji 2. P.)
jayati - [..] enam avaiti sarvaṃ tasmād ayaṃ jayatisarvanighaṇṭurājaḥ // RājNi, Gr., 3.2 (Ind. Pr. 3. sg. √ji 2. P.)
jayāvahe - rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat / UḍḍT, 8, 13.6 (Ind. Pr. 1. du. √ji 2. P.)
jayāmaḥ - samprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim // MBh, 5, 16, 31.2 (Ind. Pr. 1. pl. √ji 2. P.)
jayanti - jayanti pittaṃ śleṣmāṇaṃ kaṣāyakaṭutiktakāḥ / Ca, Sū., 1, 66.2 (Ind. Pr. 3. pl. √ji 2. P.)
jayeyam - samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān / MBh, 3, 256, 27.1 (Opt. Pr. 1. sg. √ji 2. P.)
jayeḥ - [..] vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥkīrtiyuktaḥ // MBh, 14, 9, 17.3 (Opt. Pr. 2. sg. √ji 2. P.)
jayet - vyādhīñjayed balaṃ kuryādaṅgānāṃ ca yathākramam // AHS, Sū., 16, 22.2 (Opt. Pr. 3. sg. √ji 2. P.)
jayema - paryavārayanta te devā bhītā āsan ka imān asurān apahaniṣyatīti ta oṃkāraṃ brahmaṇaḥ putraṃ jyeṣṭhaṃ dadṛśus te tam abruvan bhavatā mukhenemān asurān jayemeti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 23.1 (Opt. Pr. 1. pl. √ji 2. P.)
jayeyuḥ - ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām / MBh, 3, 276, 7.1 (Opt. Pr. 3. pl. √ji 2. P.)
jaya - tato gaṇā jayety ūcus tato devāstato 'surāḥ / SkPu, 23, 59.1 (Imper. Pr. 2. sg. √ji 2. P.)
jayatu - mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā // MBh, 12, 67, 28.2 (Imper. Pr. 3. sg. √ji 2. P.)
jayatām - dadarśa jayatāṃ śreṣṭhaviśvāmitro mahābalaḥ // Rām, Bā, 50, 28.2 (Imper. Pr. 3. du. √ji 2. P.)
jayata - jayatainān sudurvṛttān dānavān ghoradarśanān / MBh, 3, 221, 41.1 (Imper. Pr. 2. pl. √ji 2. P.)
jayantu - [..] carakasuśrutasūrimukhyās te 'py āyurāgamakṛtaḥ kṛtino jayantu // RājNi, Maṅgalācaraṇa, 3.2 (Imper. Pr. 3. pl. √ji 2. P.)
ajayam - [..] iha sārvabhaumas tato lokān mahato 'jayaṃvai / MBh, 1, 84, 13.2 (Impf. 1. sg. √ji 2. P.)
ajayat - ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ // Rām, Bā, 36, 29.2 (Impf. 3. sg. √ji 2. P.)
ajayan - ajayannasurā devāṃstato devā hy amantrayan // MaPu, 47, 227.2 (Impf. 3. pl. √ji 2. P.)
jeṣyāmi - mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā // SkPu, 20, 57.3 (Fut. 1. sg. √ji 2. P.)
jeṣyasi - yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra / MBh, 3, 48, 40.2 (Fut. 2. sg. √ji 2. P.)
jeṣyati - kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām // MBh, 3, 6, 8.2 (Fut. 3. sg. √ji 2. P.)
jeṣyāvaḥ - āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau // MBh, 7, 147, 5.2 (Fut. 1. du. √ji 2. P.)
jeṣyāmaḥ - yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram / MBh, 1, 192, 7.99 (Fut. 1. pl. √ji 2. P.)
jeṣyatha - nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān / MBh, 6, 103, 66.1 (Fut. 2. pl. √ji 2. P.)
jeṣyanti - [..] vā raṇe jeṣye māṃ vā jeṣyantipāṇḍavāḥ // MBh, 6, 77, 9.2 (Fut. 3. pl. √ji 2. P.)
jeṣyāma - pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya / MBh, 5, 55, 5.1 (Cond. 1. pl. √ji 2. P.)
jetāsmi - punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vastadā // MBh, 12, 218, 31.3 (periphr. Fut. 1. sg. √ji 2. P.)
jetāsi - ayaṃ ca śaṅkhapravaro yena jetāsi dānavān / MBh, 3, 165, 21.1 (periphr. Fut. 2. sg. √ji 2. P.)
jetā - [..] priyāyāḥ prītau samuddharaṇato ditijān sa jetā // SātT, 2, 55.2 (periphr. Fut. 3. sg. √ji 2. P.)
ajaiṣīḥ - ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī // MBh, 3, 134, 28.3 (athem. s-Aor. 2. sg. √ji 2. P.)
ajaiṣīt - śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata / MBh, 3, 296, 4.2 (athem. s-Aor. 3. sg. √ji 2. P.)
jigāya - jigāya pārthivān sarvān rājasūye mahākratau // MBh, 3, 46, 14.2 (Perf. 3. sg. √ji 2. P.)
jigyatuḥ - khecarāṇyapi bhūtāni jigyatustīvravikramau // MBh, 1, 202, 7.2 (Perf. 3. du. √ji 2. P.)
jīye - yathā hi yātvā saṃgrāme na jīye vijayāmi ca / MBh, 7, 53, 53.1 (Ind. Pass. 1. sg. √ji 2. P.)
jīyate - samastaviṣaho jñeyaḥ sa maṇir jīyate dhruvam // Maṇi, 1, 58.2 (Ind. Pass. 3. sg. √ji 2. P.)
jīyante - anye 'pyastrāṇi jānanti jīyante ca jayanti ca / MBh, 5, 51, 8.1 (Ind. Pass. 3. pl. √ji 2. P.)
ajīyata - yudhiṣṭhira bahūn māsān puṇyaślokas tvajīyata // MBh, 3, 56, 18.2 (Impf. Pass.3. sg. √ji 2. P.)
ajīyanta - yat punar draviṇaṃ kiṃcit tatrājīyanta pāṇḍavāḥ / MBh, 5, 125, 8.1 (Impf. Pass.3. pl. √ji 2. P.)
jīyeta - nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe // MBh, 1, 197, 19.2 (Opt. P. Pass. 3. sg. √ji 2. P.)
jīyeran - tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ / MBh, 6, 58, 6.1 (Opt. P. Pass. 3. pl. √ji 2. P.)

jayant - [..] prāpsyase vīra trīṃl lokāṃs tu jayanniva // Rām, Ay, 46, 11.2 (Ind. Pr. √ji 2. P.)
jeṣyant - etena hy amuṃ lokaṃ jeṣyanto manyante // ChāUp, 8, 8, 5.4 (Fut. √ji 2. P.)
jita - dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ // MBhT, 8, 19.2 (PPP. √ji 2. P.)
jitavant - jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam / Rām, Ār, 4, 19.1 (PPA. √ji 2. P.)
jetavya - mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit / BoCA, 7, 55.1 (Ger. √ji 2. P.)
jetum - jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān // Ca, Cik., 1, 3, 34.2 (Inf. √ji 2. P.)
jitvā - jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān / RājNi, Ānūpādivarga, 22.1 (Abs. √ji 2. P.)
jīyamāna - jīyamānās tu lambante tulyam eva svamārgagāḥ // SūrSi, 1, 25.2 (Ind. Pass. √ji 2. P.)


√jihmīkṛ 8. Ā.
jihmīkṛtya - piṇḍike śithilīkṛtya jihmīkṛtya ca nāsikām / Ca, Indr., 10, 5.1 (Abs. √jihmīkṛ 8. Ā.)


√jīrṇay 10. P.
jīrṇita - guḍo jīrṇitaśca pratyānayanam // KāSū, 7, 2, 43.0 (PPP. √jīrṇay 10. P.)


√jīv 1. Ā.
to be or remain alive, to live, to live by, to revive
jīvāmi - yadarthameva jīvāmi tadeva yadi naśyati / BoCA, 6, 61.1 (Ind. Pr. 1. sg. √jīv 1. Ā.)
jīvasi - ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi / Rām, Ay, 58, 21.1 (Ind. Pr. 2. sg. √jīv 1. Ā.)
jīvati - vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ // RRĀ, Ras.kh., 2, 118.2 (Ind. Pr. 3. sg. √jīv 1. Ā.)
jīvāvaḥ - muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // Rām, Ay, 47, 31.2 (Ind. Pr. 1. du. √jīv 1. Ā.)
jīvataḥ - yathemau jīvato devi bhrātarau rāmalakṣmaṇau // Rām, Yu, 38, 23.2 (Ind. Pr. 3. du. √jīv 1. Ā.)
jīvāmaḥ - tvayā hatena pāpena jīvāmastvatprasādataḥ // LiPu, 1, 94, 23.2 (Ind. Pr. 1. pl. √jīv 1. Ā.)
jīvanti - paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ // MaS, 3, 40.2 (Ind. Pr. 3. pl. √jīv 1. Ā.)
jīveyam - kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ // Rām, Ki, 54, 9.2 (Opt. Pr. 1. sg. √jīv 1. Ā.)
jīvet - māsaṣaṭkaprayogeṇa jīved ācandratārakam // RRĀ, Ras.kh., 2, 8.2 (Opt. Pr. 3. sg. √jīv 1. Ā.)
jīvetām - duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // Rām, Ay, 67, 5.2 (Opt. Pr. 3. du. √jīv 1. Ā.)
jīvema - prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī // Rām, Yu, 9, 22.2 (Opt. Pr. 1. pl. √jīv 1. Ā.)
jīveta - kāmasya nendriyaprītirlābho jīveta yāvatā / BhāgP, 1, 2, 10.1 (Opt. Pr. 2. pl. √jīv 1. Ā.)
jīveyuḥ - yāvat trayas te jīveyus tāvat nānyaṃ samācaret / MaS, 2, 235.1 (Opt. Pr. 3. pl. √jīv 1. Ā.)
jīva - apsaraṇīṃ amukīṃ jīva / UḍḍT, 9, 32.3 (Imper. Pr. 2. sg. √jīv 1. Ā.)
jīvatu - ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ / Rām, Ay, 6, 24.1 (Imper. Pr. 3. sg. √jīv 1. Ā.)
jīvāva - tvayā hīnau na jīvāva muhūrtam api putraka / MBh, 3, 281, 86.1 (Imper. Pr. 1. du. √jīv 1. Ā.)
jīvāma - sarve sambhūya jīvāma saputrapaśubāndhavāḥ / MBh, 1, 197, 29.24 (Imper. Pr. 1. pl. √jīv 1. Ā.)
jīvadhvam - samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu // MBh, 5, 25, 9.2 (Imper. Pr. 2. pl. √jīv 1. Ā.)
jīvantu - nityaṃ jīvantu sukhitā mṛtyuśabdo'pi naśyatu // BoCA, 10, 33.2 (Imper. Pr. 3. pl. √jīv 1. Ā.)
ajīvat - sa ha ṣoḍaśaṃ varṣaśatam ajīvat / ChāUp, 3, 16, 7.3 (Impf. 3. sg. √jīv 1. Ā.)
ajīvan - tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam // MBh, 12, 200, 34.2 (Impf. 3. pl. √jīv 1. Ā.)
jīviṣyāmi - anenāmuṣya pade pratiṣṭhāpya tamevātyantamupacarya jīviṣyāmi iti // DKCar, 2, 3, 87.1 (Fut. 1. sg. √jīv 1. Ā.)
jīviṣyasi - sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃcana / Rām, Yu, 68, 20.1 (Fut. 2. sg. √jīv 1. Ā.)
jīviṣyati - samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // Rām, Ay, 8, 24.2 (Fut. 3. sg. √jīv 1. Ā.)
jīviṣyāmaḥ - jīviṣyāmas tataḥ sarvā mariṣyāmo viparyaye // Bṛhat, 10, 218.2 (Fut. 1. pl. √jīv 1. Ā.)
jīviṣyanti - sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ / Rām, Ay, 37, 26.1 (Fut. 3. pl. √jīv 1. Ā.)
ajīviṣyam - na vā ajīviṣyam imān akhādann iti hovāca / ChāUp, 1, 10, 4.2 (Cond. 1. sg. √jīv 1. Ā.)
jijīva - [..] divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīvaha // BCar, 8, 79.2 (Perf. 3. sg. √jīv 1. Ā.)
jīvyate - tasmājjīvaṃ praṇaśyanti sā nārī jīvyate katham // MBhT, 2, 17.3 (Ind. Pass. 3. sg. √jīv 1. Ā.)
jīvyatām - yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti / Bṛhat, 18, 241.1 (Imper. Pass. 3. sg. √jīv 1. Ā.)

jīvant - [..] yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt [..] TantS, 11, 11.0 (Ind. Pr. √jīv 1. Ā.)
jīvita - tenaiva jīvitenāpi jīvitasya nijātmanaḥ // ŚiSūV, 3, 38.1, 9.0 (PPP. √jīv 1. Ā.)
jīvitavya - pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā // H, 1, 24.3 (Ger. √jīv 1. Ā.)
jīvitum - jīvituṃ muniśārdūla na rāmaṃ netum arhasi // Rām, Bā, 19, 8.2 (Inf. √jīv 1. Ā.)
jīvitvā - jīvitvā yāvad āyuṣyaṃ mriyate tadanantaram // RRS, 12, 85.2 (Abs. √jīv 1. Ā.)


√jīvay 10. Ā.
to make alive, to nourish, to support life
jīvayāmi - jīvayāmi sukhāsīnaṃ karmabhir garhitair iti // Bṛhat, 18, 172.2 (Ind. Pr. 1. sg. √jīvay 10. Ā.)
jīvayati - [..] tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa [..] JanM, 1, 50.0 (Ind. Pr. 3. sg. √jīvay 10. Ā.)
jīvayethāḥ - icchann api hi lokāṃstrīñ jīvayethā mṛtān imān / MBh, 14, 66, 17.1 (Opt. Pr. 2. sg. √jīvay 10. Ā.)
jīvayet - sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ / RRS, 1, 84.1 (Opt. Pr. 3. sg. √jīvay 10. Ā.)
jīvaya - tan me prāṇavyayenāpi jīvayaitān mamāśritān // H, 1, 46.3 (Imper. Pr. 2. sg. √jīvay 10. Ā.)
ajīvayat - kaśyapo gāruḍaṃ śrutvā vṛkṣaṃ dagdhamajīvayat // GarPu, 1, 2, 58.2 (Impf. 3. sg. √jīvay 10. Ā.)
ajīvayan - na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan // MBh, 1, 58, 19.2 (Impf. 3. pl. √jīvay 10. Ā.)
jīvayiṣyāmi - mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi // MBh, 1, 146, 10.2 (Fut. 1. sg. √jīvay 10. Ā.)
jīvayiṣyati - kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati // Rām, Ki, 54, 8.2 (Fut. 3. sg. √jīvay 10. Ā.)
jīvayiṣyadhvam - api māṃ jīvayiṣyadhvam api vaḥ kṛtakṛtyatā // MBh, 3, 266, 33.2 (Cond. 2. pl. √jīvay 10. Ā.)
jīvayāmāsa - tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ // BhPr, 6, Guḍūcyādivarga, 4.2 (periphr. Perf. 3. sg. √jīvay 10. Ā.)

jīvayant - abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva // MBh, 1, 49, 17.3 (Ind. Pr. √jīvay 10. Ā.)
jīvita - taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā / MBh, 1, 39, 11.1 (PPP. √jīvay 10. Ā.)
jīvayitum - sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe [..] RasṬ, 206.2, 12.0 (Inf. √jīvay 10. Ā.)
jīvayitvā - jīvayitvābhyanujñeyo mā sma paśyat sa mām iti // Bṛhat, 9, 72.2 (Abs. √jīvay 10. Ā.)


√jīvāpay 10. P.
to restore to life
jīvāpita - brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ // Rām, Utt, 67, 10.2 (PPP. √jīvāpay 10. P.)


√juṣ 6. Ā.
to approve of, to be fond of delight in, to be pleased or satisfied or favourable, to behave kindly towards, to cherish, to choose, to delight in, to enjoy to like, to like, to love
juṣate - ekadhā daśadhātmānaṃ vibhajan juṣate guṇān // BhāgP, 11, 3, 4.2 (Ind. Pr. 3. sg. √juṣ 6. Ā.)
juṣanti - kāmair anālabdhadhiyo juṣanti te yan nairapekṣyaṃ na viduḥ [..] BhāgP, 11, 14, 17.2 (Ind. Pr. 3. pl. √juṣ 6. Ā.)
juṣeta - savitrā prasavena juṣeta brahma pūrvyam / ŚveUp, 2, 7.1 (Opt. Pr. 2. pl. √juṣ 6. Ā.)
juṣasva - [..] rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasvasvāhā / MṛgṬī, Vidyāpāda, 1, 6.2, 7.2 (Imper. Pr. 2. sg. √juṣ 6. Ā.)
juṣantu - svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ sutaṃ somaṃ pratigṛhṇantu caiva // MBh, 14, 10, 17.3 (Imper. Pr. 3. pl. √juṣ 6. Ā.)

juṣant - nānutṛpye juṣan yuṣmadvaco harikathāmṛtam / BhāgP, 11, 3, 2.1 (Ind. Pr. √juṣ 6. Ā.)
juṣāṇa - śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ / BhāgP, 11, 17, 43.1 (them. Aor. √juṣ 6. Ā.)
juṣṭa - śītāṃśvamṛtalakṣmībhir juṣṭo'sau dhanasaṃyutaḥ / AṣṭNi, 1, 407.1 (PPP. √juṣ 6. Ā.)


√jṛ 4. Ā.
to be dissolved or digested, to decay, to grow old, to perish, to wither
jarati - svedanato mardanataḥ kacchapayantrasthito raso jarati / RRS, 9, 12.1 (Ind. Pr. 3. sg. √jṛ 4. Ā.)
jīryanti - dvābhyāṃ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt // AHS, Sū., 16, 17.2 (Ind. Pr. 3. pl. √jṛ 4. Ā.)
jaret - carejjaredvā puṭitaṃ yavaciñcārasena ca // RArṇ, 11, 23.2 (Opt. Pr. 3. sg. √jṛ 4. Ā.)
jīryeyuḥ - na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ / MBh, 3, 200, 19.1 (Opt. Pr. 3. pl. √jṛ 4. Ā.)
jariṣyāmi - tatra kālaṃ jariṣyāmi tadā girivarottame / LiPu, 1, 24, 109.1 (Fut. 1. sg. √jṛ 4. Ā.)
jīryate - uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi // RRĀ, Ras.kh., 2, 93.2 (Ind. Pass. 3. sg. √jṛ 4. Ā.)
jīryete - cakṣuḥśrotre ca jīryete tṛṣṇaikā nirupadravā / LiPu, 1, 67, 22.1 (Ind. Pass. 3. du. √jṛ 4. Ā.)
jīryante - sphāṭikāntāni ratnāni jīryante cātivegataḥ / RAdhy, 1, 175.1 (Ind. Pass. 3. pl. √jṛ 4. Ā.)
jīryeta - śaktūnāmāśu jīryeta mṛdutvādavalehikā // Su, Sū., 46, 412.2 (Opt. P. Pass. 3. sg. √jṛ 4. Ā.)
jīryeran - na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ / MBh, 12, 318, 37.1 (Opt. P. Pass. 3. pl. √jṛ 4. Ā.)

jarant - bāle jarati ca hariṇe kṣīṇe rogiṇi ca [..] RājNi, 12, 54.1 (Ind. Pr. √jṛ 4. Ā.)
jīrṇa - hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ / AHS, Sū., 16, 19.1 (PPP. √jṛ 4. Ā.)
jīrṇavant - yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // RCūM, 16, 76.2 (PPA. √jṛ 4. Ā.)
jārya - eva punaḥ punarjāryaṃ gaganaṃ sūtatulyakam // RRĀ, Ras.kh., 2, 94.2 (Ger. √jṛ 4. Ā.)
jīryamāṇa - āmakumbha ivāmbhaḥstho jīryamāṇaḥ sadā ghaṭaḥ / GherS, 1, 9.1 (Ind. Pass. √jṛ 4. Ā.)


√jṛmbh 1. P.
to expand, to feel at ease, to fly back or recoil, to gape open, to occupy a larger circuit, to open, to open the mouth, to spread, to spread, to unfold, to unstring a bow, to yawn
jṛmbhate - svedavepathumāṃs trasto bhītaḥ skhalati jṛmbhate / AHS, Sū., 7, 13.1 (Ind. Pr. 3. sg. √jṛmbh 1. P.)
jṛmbhatām - akālakaumudī grāme sahasā jṛmbhatām iti // Bṛhat, 20, 283.2 (Imper. Pr. 3. sg. √jṛmbh 1. P.)
jṛmbhantām - priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ // Bṛhat, 27, 82.2 (Imper. Pr. 3. pl. √jṛmbh 1. P.)
ajṛmbhata - devatāgārabherīṇām uccair dhvanir ajṛmbhata // Bṛhat, 5, 74.2 (Impf. 3. sg. √jṛmbh 1. P.)
jajṛmbhe - [..] vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe // Rām, Yu, 48, 49.2 (Perf. 3. sg. √jṛmbh 1. P.)
jajṛmbhire - tasya tā vapuṣākṣiptā nigṛhītaṃ jajṛmbhire / BCar, 4, 6.1 (Perf. 3. pl. √jṛmbh 1. P.)

jṛmbhamāṇa - pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma [..] TantS, 8, 24.0 (Ind. Pr. √jṛmbh 1. P.)
jṛmbhita - tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam / Rām, Bā, 74, 17.1 (PPP. √jṛmbh 1. P.)


√jṛmbhay 10. P.
to cause to yawn
jṛmbhayeyuḥ - jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ // MBh, 1, 179, 13.12 (Opt. Pr. 3. pl. √jṛmbhay 10. P.)


√joṣay 10. P.
to behave kindly towards, to delight in, to love
joṣayeta - joṣayeta sadā bhojyaṃ grāsam āgatam aspṛhaḥ // MBh, 14, 46, 19.2 (Opt. Pr. 3. sg. √joṣay 10. P.)


√jñā 4. Ā.
to apprehend, to ascertain, to become acquainted with, to experience, to have knowledge, to investigate, to know, to know as, to know or perceive that, to perceive, to recognise, to regard or consider as, to understand
jānāmi - [..] vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmiiti pratyayasya vilakṣaṇasya bhāvāt // TantS, 9, 13.0 (Ind. Pr. 1. sg. √jñā 4. Ā.)
jānāsi - sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ / BhāgP, 1, 1, 12.1 (Ind. Pr. 2. sg. √jñā 4. Ā.)
jānāti - etat tattvaṃ prayatnena brahmā jānāti mādhavaḥ / MBhT, 6, 20.1 (Ind. Pr. 3. sg. √jñā 4. Ā.)
jānīvaḥ - jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam / MaPu, 170, 24.1 (Ind. Pr. 1. du. √jñā 4. Ā.)
jānītaḥ - rājāha damanakakaraṭakau jānītaḥ / H, 2, 90.22 (Ind. Pr. 3. du. √jñā 4. Ā.)
jānīmaḥ - kartāram asya jānīmo viśiṣṭam asgplānataḥ // MṛgT, Vidyāpāda, 3, 1.2 (Ind. Pr. 1. pl. √jñā 4. Ā.)
jānītha - sābravīd vyaktam adyāpi na jānītha rasaṃ punaḥ / Bṛhat, 13, 10.1 (Ind. Pr. 2. pl. √jñā 4. Ā.)
jānanti - [..] addhātayaḥ it viduḥ yogina eva jānantiiti tātparyam // JanM, 1, 127.0 (Ind. Pr. 3. pl. √jñā 4. Ā.)
jānīyām - kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam // MBh, 3, 54, 12.2 (Opt. Pr. 1. sg. √jñā 4. Ā.)
jānīyāḥ - [..] na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam [..] Ca, Sū., 14, 46.1 (Opt. Pr. 2. sg. √jñā 4. Ā.)
jānīyāt - evaṃ sarvatra jānīyāc caturguṇajapaḥ kalau // MBhT, 1, 8.2 (Opt. Pr. 3. sg. √jñā 4. Ā.)
jānīyātām - na vai mad anyāṃ jananīṃ jānīyātām imāviti // MBh, 1, 155, 47.2 (Opt. Pr. 3. du. √jñā 4. Ā.)
jānīyuḥ - yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // Rām, Ay, 10, 23.2 (Opt. Pr. 3. pl. √jñā 4. Ā.)
jānīhi - kāryāvatārarūpāṇi jānīhi dvijasattama // SātT, 1, 30.2 (Imper. Pr. 2. sg. √jñā 4. Ā.)
jānātu - jānātu kṛṣṇas tava bhāvam etaṃ sarvātmanā māṃ bhajatīti satye // MBh, 3, 223, 7.2 (Imper. Pr. 3. sg. √jñā 4. Ā.)
jānīma - na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ // MBh, 3, 101, 3.2 (Imper. Pr. 1. pl. √jñā 4. Ā.)
jānīta - jānīta māgataṃ yajñaṃ yuṣmaddharmavivakṣayā // BhāgP, 11, 13, 38.2 (Imper. Pr. 2. pl. √jñā 4. Ā.)
jānantu - pativratāṃ tu māṃ sarve jānantu tapasi sthitām // SkPu (Rkh), Revākhaṇḍa, 171, 47.3 (Imper. Pr. 3. pl. √jñā 4. Ā.)
ajānāt - nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ / Rām, Su, 24, 37.1 (Impf. 3. sg. √jñā 4. Ā.)
ajānan - [..] ca bhṛgucakṣuṣī tad brahmābhivyapaśyaṃs tad ajānan vayaṃ vā idaṃ sarvaṃ yad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 22.1 (Impf. 3. pl. √jñā 4. Ā.)
jñāsyāmi - mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam // Rām, Ki, 11, 32.2 (Fut. 1. sg. √jñā 4. Ā.)
jñāsyasi - vṛddhadvijo yastadvākyātsarvaṃ jñāsyasyaśeṣataḥ / MaPu, 21, 26.1 (Fut. 2. sg. √jñā 4. Ā.)
jñāsyati - [..] loke'pi santi vaktāro hṛdayaṃ te jñāsyati // PABh, 5, 25, 10.0 (Fut. 3. sg. √jñā 4. Ā.)
jñāsyanti - samīpavāsena vilobhitās te jñāsyanti nāsmān apakṛṣṭadeśān // MBh, 3, 173, 9.2 (Fut. 3. pl. √jñā 4. Ā.)
ajñāsyam - yadyevam aham ajñāsyam aśaktān rakṣaṇe mama / MBh, 7, 50, 74.1 (Cond. 1. sg. √jñā 4. Ā.)
ajñāsīḥ - kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi / Haṃ, 1, 35.1 (athem. s-Aor. 2. sg. √jñā 4. Ā.)
ajñāsīt - tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam // KāvAl, 4, 40.2 (athem. s-Aor. 3. sg. √jñā 4. Ā.)
jajñe - śarastambāt kathaṃ jajñe kathaṃ cāstrāṇyavāptavān // MBh, 1, 120, 1.3 (Perf. 3. sg. √jñā 4. Ā.)
jajñuḥ - na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān / MBh, 1, 178, 17.49 (Perf. 3. pl. √jñā 4. Ā.)
jñāyate - ūrdhvaśaktinipātaḥ kandacatuṣṭayena jñāyate // AmŚā, 1, 1.0 (Ind. Pass. 3. sg. √jñā 4. Ā.)
jñāyante - [..] tatrocyante tatra na ca te jñāyantaity āha // AHSra, Sū., 16, 4.1, 2.0 (Ind. Pass. 3. pl. √jñā 4. Ā.)
jñāyatām - jñāyatāṃ saumya vaidehī yadi jīvati vā na vā / Rām, Ki, 39, 10.1 (Imper. Pass. 3. sg. √jñā 4. Ā.)
ajñāyata - tato nājñāyata tadā divārātraṃ tathā diśaḥ / MBh, 3, 21, 37.1 (Impf. Pass.3. sg. √jñā 4. Ā.)
ajñāyanta - naiva sve na pare rājann ajñāyanta parasparam / MBh, 7, 19, 34.1 (Impf. Pass.3. pl. √jñā 4. Ā.)

jānant - [..] jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid [..] TantS, 8, 54.0 (Ind. Pr. √jñā 4. Ā.)
jñāsyant - [..] sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ [..] DKCar, Pūrvapīṭhikā, 4, 15.1 (Fut. √jñā 4. Ā.)
jajñivant - pṛthusenasya paurastu paurānnīpo 'tha jajñivān / MaPu, 49, 52.1 (Perf. √jñā 4. Ā.)
jñāta - taduparāgāpekṣitvāccittasya vastu jñātājñātam // YS, 4, 16.1 (PPP. √jñā 4. Ā.)
jñātavant - tenaiva ṛṣiṇā viṣṇur jñātavān parameśvaram / LiPu, 1, 17, 58.1 (PPA. √jñā 4. Ā.)
jñātavya - āndhralāṭādibhāṣās tu jñātavyās taddvayāśrayāḥ // RājNi, Gr., 14.2 (Ger. √jñā 4. Ā.)
jñātum - jñānaṃ brahmavidāṃ cātra nājñastajjñātum arhati // Ca, Śār., 1, 155.3 (Inf. √jñā 4. Ā.)
jñātvā - [..] api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvāupekṣeta atra ca abhiṣekavibhavena devapūjādikam // TantS, 18, 2.0 (Abs. √jñā 4. Ā.)
jñāyamāna - [..] sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā // RRSṬīkā zu RRS, 10, 38.2, 26.0 (Ind. Pass. √jñā 4. Ā.)


√jñāpay 10. Ā.
to make known, to request, to teach anyone
jñāpayati - āgamas tu taṃ jñāpayati // MṛgṬī, Vidyāpāda, 1, 1.2, 48.0 (Ind. Pr. 3. sg. √jñāpay 10. Ā.)
jñāpayāmahe - tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe / MBh, 3, 100, 24.1 (Ind. Pr. 1. pl. √jñāpay 10. Ā.)
jñāpayanti - sarvadharmeṣu dharmajñā jñāpayanti guṇān imān // MBh, 12, 207, 6.2 (Ind. Pr. 3. pl. √jñāpay 10. Ā.)
jñāpaya - [..] māraya vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya [..] GarPu, 1, 134, 2.2 (Imper. Pr. 2. sg. √jñāpay 10. Ā.)
ajñāpayat - ajñāpayacca rājñastān pārthivān duṣṭacetasaḥ / MBh, 5, 148, 3.1 (Impf. 3. sg. √jñāpay 10. Ā.)
jñāpayāmāsa - jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ // MaPu, 44, 55.2 (periphr. Perf. 3. sg. √jñāpay 10. Ā.)
jñāpayāṃcakrire - jñāpayāṃcakrire sarve kṛtvā śirasi cāñjalim // KūPu, 2, 37, 51.2 (periphr. Perf. 3. pl. √jñāpay 10. Ā.)
jñāpyate - [..] hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyatena tvakratvarthatvam api / STKau, 2.2, 1.20 (Ind. Pass. 3. sg. √jñāpay 10. Ā.)
jñāpyatām - sā mām āhāgame kāryam āryayā jñāpyatām iti // Bṛhat, 4, 30.2 (Imper. Pass. 3. sg. √jñāpay 10. Ā.)

jñāpayant - jñāpayantī jagatyatra jñānaśaktirnigadyate / SpKāNi, Tṛtīyo niḥṣyandaḥ, 13.2, 9.1 (Ind. Pr. √jñāpay 10. Ā.)
jñāpita - adya te rākṣaso vāraḥ pūrvedyur jñāpito mama / MBh, 1, 152, 14.3 (PPP. √jñāpay 10. Ā.)
jñāpitavant - tato brahmāṇam agamat punar jñāpitavān prabhum / MBh, 1, 217, 1.22 (PPA. √jñāpay 10. Ā.)
jñāpayitum - yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava / MBh, 12, 6, 5.1 (Inf. √jñāpay 10. Ā.)


√jvar 1. P.
to be in fever, to mourn
jvarati - patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // RRĀ, R.kh., 9, 21.2 (Ind. Pr. 3. sg. √jvar 1. P.)
jvaret - [..] hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret // MBh, 12, 307, 12.2 (Opt. Pr. 3. sg. √jvar 1. P.)
jvariṣyāmi - jvariṣyāmīti saṃcintya maṇḍaṃ pibati muṇḍitaḥ // Bṛhat, 11, 98.2 (Fut. 1. sg. √jvar 1. P.)
jvaryate - caturthe jvaryate dāhaḥ pañcame sarvagātragaḥ // AHS, Utt., 36, 24.2 (Ind. Pass. 3. sg. √jvar 1. P.)
jvaryeta - jvaryeta pratatamatho vasāsagandhir niḥsaṃjño bhavati hi naigameṣajuṣṭaḥ // Su, Utt., 27, 16.2 (Opt. P. Pass. 3. sg. √jvar 1. P.)

jvarita - tādṛśī ca mayā vyaktā jvaritānukṛtiḥ kṛtā / Bṛhat, 25, 75.1 (PPP. √jvar 1. P.)


√jvaray 10. P.

jvarayati - [..] sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā [..] Ca, Nid., 1, 35.1 (Ind. Pr. 3. sg. √jvaray 10. P.)
jvarayanti - punarvivṛddhāḥ sve kāle jvarayanti naraṃ malāḥ // Ca, Cik., 3, 70.2 (Ind. Pr. 3. pl. √jvaray 10. P.)

jvarayant - doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī // AHS, Nidānasthāna, 2, 65.2 (Ind. Pr. √jvaray 10. P.)
jvarita - [..] mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃsecayet tena jvaravimuktir bhavati niścitam / UḍḍT, 9, 26.8 (PPP. √jvaray 10. P.)


√jval 1. Ā.
to blaze, to burn, to burn brightly, to glow, to shine
jvalāmi - sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ // MBh, 12, 147, 2.2 (Ind. Pr. 1. sg. √jval 1. Ā.)
jvalati - [..] tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati / UḍḍT, 15, 2.2 (Ind. Pr. 3. sg. √jval 1. Ā.)
jvalanti - kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ / Su, Sū., 28, 16.1 (Ind. Pr. 3. pl. √jval 1. Ā.)
jvalet - acāpalyaṃ niyamanād dīpanātsamukho jvalet / ĀK, 1, 5, 85.1 (Opt. Pr. 3. sg. √jval 1. Ā.)
jvala - mā dhūmāya jvalātyantam ākramya jahi śātravān / MBh, 5, 131, 29.1 (Imper. Pr. 2. sg. √jval 1. Ā.)
ajvalat - tato mārutivākyena krodhastasya tadājvalat // Rām, Yu, 47, 64.3 (Impf. 3. sg. √jval 1. Ā.)
jvaliṣyasi - anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi // MBh, 7, 166, 50.3 (Fut. 2. sg. √jval 1. Ā.)
jvaliṣyati - sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati / MBh, 2, 17, 14.1 (Fut. 3. sg. √jval 1. Ā.)
jvaliṣyanti - ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ // MaPu, 44, 7.3 (Fut. 3. pl. √jval 1. Ā.)
jajvāla - na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ / MBh, 3, 172, 9.1 (Perf. 3. sg. √jval 1. Ā.)
jajvalatuḥ - vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā // Rām, Yu, 78, 16.2 (Perf. 3. du. √jval 1. Ā.)
jajvaluḥ - rūpāṇi jajvalusteṣāmagnīnāmiva dhamyatām // MaPu, 135, 28.2 (Perf. 3. pl. √jval 1. Ā.)

jvalant - kālikāyāś ca tārāyā mantro 'pi jvaladagnivat // MBhT, 12, 46.2 (Ind. Pr. √jval 1. Ā.)
jvalita - pradīpte jvalite vahnau yadi patati sādhakaḥ / GherS, 3, 76.1 (PPP. √jval 1. Ā.)
jvālanīya - haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // RAdhy, 1, 252.2 (Ger. √jval 1. Ā.)
jvalitvā - jvalitvā śītalībhūte navanavair bījapūrakaiḥ / RAdhy, 1, 279.1 (Abs. √jval 1. Ā.)


√jvalay 10. P.
to illuminate, to set on fire
jvalayati - bheṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram // Su, Utt., 39, 121.2 (Ind. Pr. 3. sg. √jvalay 10. P.)

jvalayant - jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam // Su, Sū., 29, 15.3 (Ind. Pr. √jvalay 10. P.)


√jvālay 10. P.
to illuminate, to set on fire
jvālayet - [..] tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate [..] UḍḍT, 15, 5.2 (Opt. Pr. 3. sg. √jvālay 10. P.)
jvālaya - samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / RRS, 5, 57.2 (Imper. Pr. 2. sg. √jvālay 10. P.)
jvālayiṣyāmi - tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ / MBh, 3, 281, 77.1 (Fut. 1. sg. √jvālay 10. P.)
jvālyante - [..] dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante // RasṬ, 55.2, 3.0 (Ind. Pass. 3. pl. √jvālay 10. P.)
jvālyatām - jvalano jvālyatāṃ rātrau tuṅge sāgararodhasi // Bṛhat, 18, 315.2 (Imper. Pass. 3. sg. √jvālay 10. P.)

jvālayant - visṛjyamāneṣvastreṣu jvālayatsu diśo daśa // MBh, 7, 163, 36.3 (Ind. Pr. √jvālay 10. P.)
jvālya - jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / RAdhy, 1, 172.1 (Ger. √jvālay 10. P.)
jvālayitvā - karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // RAdhy, 1, 264.2 (Abs. √jvālay 10. P.)
jvālyamāna - jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ // RAdhy, 1, 313.2 (Ind. Pass. √jvālay 10. P.)


√ḍhauk 1. Ā.
to approach
ḍhaukasva - dūrotsaraṇam utsṛjya tena ḍhaukasva mām iti // Bṛhat, 3, 35.2 (Imper. Pr. 2. sg. √ḍhauk 1. Ā.)
ḍhaukatām - [..] vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām // Bṛhat, 17, 105.2 (Imper. Pr. 3. sg. √ḍhauk 1. Ā.)
ḍhaukadhvam - tena mā bhaiṣṭa ḍhaukadhvam iti tān aham uktavān // Bṛhat, 5, 123.2 (Imper. Pr. 2. pl. √ḍhauk 1. Ā.)

ḍhaukita - ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale / KṛṣiP, 1, 224.1 (PPP. √ḍhauk 1. Ā.)
ḍhaukitvā - anantaraṃ ca ḍhaukitvā jayaśabdapuraḥsaram / Bṛhat, 4, 76.1 (Abs. √ḍhauk 1. Ā.)


√takṣ 1. P.
to reduce by dividing, to chisel, to chop, to create, to cut, to fashion, to form, to form by cutting, to form in the mind, to invent, to make, to make, to make able or prepare for, to plane, to skin, to split
takṣasi - trāsayann iva devendra vāgbhis takṣasi mām iha / MBh, 12, 220, 67.1 (Ind. Pr. 2. sg. √takṣ 1. P.)
takṣati - takṣatyātmānam evaiṣa vanaṃ paraśunā yathā / MBh, 12, 95, 8.1 (Ind. Pr. 3. sg. √takṣ 1. P.)
takṣet - savyaṃ vāsyā ca yas takṣet samāvetāvubhau mama // MBh, 12, 308, 36.2 (Opt. Pr. 3. sg. √takṣ 1. P.)
tatakṣa - sa enaṃ vāgbhir ugrābhistatakṣa puruṣarṣabha // MBh, 7, 161, 41.2 (Perf. 3. sg. √takṣ 1. P.)
tatakṣatuḥ - anyonyaṃ ca śaraistīkṣṇaiḥ kruddhau rājaṃstatakṣatuḥ // MBh, 6, 43, 16.3 (Perf. 3. du. √takṣ 1. P.)
tatakṣuḥ - tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ / MaPu, 153, 45.1 (Perf. 3. pl. √takṣ 1. P.)

takṣant - vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ / MBh, 1, 110, 14.1 (Ind. Pr. √takṣ 1. P.)
taṣṭa - tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti / GarPu, 1, 76, 5.1 (PPP. √takṣ 1. P.)


√takṣay 10. P.

takṣayāmāsa - takṣayāmāsa vai takṣā candanaṃ gandhado yathā // MaPu, 138, 44.2 (periphr. Perf. 3. sg. √takṣay 10. P.)


√taḍ 2. P.

tatāḍa - punardaśabhir aṣṭaistaṃ tatāḍa stanāntare // MaPu, 152, 11.2 (Perf. 3. sg. √taḍ 2. P.)


√tan 8. Ā.
to accomplish, to augment, to be diffused over, to be protracted, to compose, to continue, to direct towards, to display, to emboss, to endure, to extend, to extend or bend, to extend towards, to manifest, to perform, to prepare, to propagate, to protract, to put forth, to reach to, to render, to sacrifice, to shine, to show, to spin out, to spread, to spread, to stretch, to weave
tanuṣe - [..] padaṃ tavepsitaṃ yan māyayā nas tanuṣebhūtasūkṣmam / BhāgP, 3, 21, 20.1 (Ind. Pr. 2. sg. √tan 8. Ā.)
tanoti - yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute [..] RājNi, 13, 115.1 (Ind. Pr. 3. sg. √tan 8. Ā.)
tanutaḥ - rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu // RCūM, 16, 17.2 (Ind. Pr. 3. du. √tan 8. Ā.)
tanvanti - kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare // MBh, 3, 148, 31.2 (Ind. Pr. 3. pl. √tan 8. Ā.)
tanotu - [..] te prakṛtipūruṣayoḥ parasya śaṃ nas tanotucaraṇaḥ puruṣottamasya // BhāgP, 11, 6, 14.2 (Imper. Pr. 3. sg. √tan 8. Ā.)
atanot - tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot // BhāgP, 1, 8, 6.2 (Impf. 3. sg. √tan 8. Ā.)
atanvata - [..] vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati [..] ŚpBr, 1, 1, 1, 17.2 (Impf. 3. pl. √tan 8. Ā.)
tatāna - jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ / SātT, 2, 17.1 (Perf. 3. sg. √tan 8. Ā.)
tenire - [..] 'gniveśādikāṃs te tu pṛthak tantrāṇi tenire / AHS, Sū., 1, 4.1 (Perf. 3. pl. √tan 8. Ā.)
tanyate - pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // RAdhy, 1, 77.2 (Ind. Pass. 3. sg. √tan 8. Ā.)
tāyeta - gālyamāneṣu tāyeta sahasrasya pravedhakam // RAdhy, 1, 218.2 (Opt. P. Pass. 3. sg. √tan 8. Ā.)

tanvant - sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād [..] HYP, Dvitīya upadeśaḥ, 10.2 (Ind. Pr. √tan 8. Ā.)
tata - nāśrotriyatate yajñe grāmayājikṛte tathā / MaS, 4, 205.1 (PPP. √tan 8. Ā.)
tanyamāna - gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu // MBh, 12, 195, 11.2 (Ind. Pass. √tan 8. Ā.)


√tanmayīkṛ 8. P.
tanmayīkṛta - [..] api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛtetatra tatra nimajjanam ity uktam // TantS, 12, 8.0 (PPP. √tanmayīkṛ 8. P.)


√tanmayībhū 1. P.

tanmayībhavati - dehādibroḍanenaiva tanmayībhavati sphuṭam // ŚiSūV, 3, 16.1, 8.0 (Ind. Pr. 3. sg. √tanmayībhū 1. P.)

tanmayībhūta - [..] abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva [..] TantS, Dvāviṃśam āhnikam, 11.0 (PPP. √tanmayībhū 1. P.)


√tap 4. Ā.
to be hot, to destroy by heat, to give out heat, to make hot or warm, to practise austerity, to shine, to shine upon, to suffer pain, to torment one's self
tapāmi - tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca / SkPu (Rkh), Revākhaṇḍa, 34, 8.1 (Ind. Pr. 1. sg. √tap 4. Ā.)
tapasi - svargamokṣasutasyārthe tapastapasi duṣkaram // SkPu (Rkh), Revākhaṇḍa, 103, 46.2 (Ind. Pr. 2. sg. √tap 4. Ā.)
tapati - tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca / MaS, 7, 6.1 (Ind. Pr. 3. sg. √tap 4. Ā.)
tapataḥ - [..] jāmadagne tapataḥ gautamabharadvājau siṃhau prabhave tapataḥ guṅgur gugur vāse tapaty ṛṣir [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 8.1 (Ind. Pr. 3. du. √tap 4. Ā.)
tapanti - tapanti vividhās tāpā naitān madgatacetasaḥ // BhāgP, 3, 25, 23.2 (Ind. Pr. 3. pl. √tap 4. Ā.)
tapet - satyaṃ neti manastāpas tasya tāpas tapec ca mām // Rām, Ay, 19, 8.2 (Opt. Pr. 3. sg. √tap 4. Ā.)
tapyeyuḥ - tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ / MBh, 12, 241, 7.1 (Opt. Pr. 3. pl. √tap 4. Ā.)
tapasva - [..] śriyaṃ pratiṣṭhām āyatanam aikṣata tat tapasva yadi tad vrate dhriyeta tat [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 34.0 (Imper. Pr. 2. sg. √tap 4. Ā.)
tapatām - nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham // MaPu, 44, 6.3 (Imper. Pr. 3. sg. √tap 4. Ā.)
tapata - apahārṣīt steyam akārṣīt paraśum asmai tapateti / ChāUp, 6, 16, 1.2 (Imper. Pr. 2. pl. √tap 4. Ā.)
atapyam - tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ // MBh, 3, 163, 14.2 (Impf. 1. sg. √tap 4. Ā.)
atapat - virājam atapat svena tejasaiṣāṃ vivṛttaye // BhāgP, 3, 6, 10.2 (Impf. 3. sg. √tap 4. Ā.)
atapyanta - viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai // MBh, 3, 88, 12.2 (Impf. 3. pl. √tap 4. Ā.)
tapsyāmi - tato 'ham api pāpīyāṃstapas tapsyāmyasaṃśayam // SkPu (Rkh), Revākhaṇḍa, 84, 21.3 (Fut. 1. sg. √tap 4. Ā.)
tapsyasi - yadi nādāsyase tāta paścāt tapsyasi bhārata // MBh, 5, 123, 15.2 (Fut. 2. sg. √tap 4. Ā.)
tapsyati - akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam / MBh, 1, 192, 7.14 (Fut. 3. sg. √tap 4. Ā.)
tapsyāvaḥ - tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ // MBh, 1, 110, 27.2 (Fut. 1. du. √tap 4. Ā.)
tapsyāmahe - diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ // Rām, Bā, 60, 2.2 (Fut. 1. pl. √tap 4. Ā.)
tapsyanti - tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān // MBh, 3, 46, 16.2 (Fut. 3. pl. √tap 4. Ā.)
taptāsi - prāyaścittam akṛtvā tu pretya taptāsi bhārata // MBh, 12, 32, 24.2 (periphr. Fut. 2. sg. √tap 4. Ā.)
taptā - tadā mūḍho dhṛtarāṣṭrasya putras taptā yuddhe durmatir duḥsahāyaḥ / MBh, 5, 47, 48.1 (periphr. Fut. 3. sg. √tap 4. Ā.)
atapta - śuklānyamuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa // BCar, 2, 49.2 (root Aor. 3. sg. √tap 4. Ā.)
atītapat - rāvaṇasya nakhakṣuṇṇaṃ dṛṣṭvā cātmany atītapat / GokP, 2, 15.1 (redupl. Aor. 3. sg. √tap 4. Ā.)
tatāpa - sā devī tryambakaproktā tatāpa suciraṃ tapaḥ / SkPu, 10, 1.2 (Perf. 3. sg. √tap 4. Ā.)
tepatuḥ - tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ / MaPu, 129, 5.1 (Perf. 3. du. √tap 4. Ā.)
tepuḥ - tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ // MṛgT, Vidyāpāda, 1, 2.2 (Perf. 3. pl. √tap 4. Ā.)
tapye - [..] kuryāṃ vai kiṃca kṛtvā na tapyetasmātsaṃtāpaṃ varjayāmyapramattaḥ // MaPu, 38, 11.2 (Ind. Pass. 1. sg. √tap 4. Ā.)
tapyase - na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ // BhāgP, 11, 7, 29.2 (Ind. Pass. 2. sg. √tap 4. Ā.)
tapyate - ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ / MaS, 2, 167.1 (Ind. Pass. 3. sg. √tap 4. Ā.)
tapyante - paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ / MBh, 12, 111, 16.1 (Ind. Pass. 3. pl. √tap 4. Ā.)
tapsīḥ - eṣa te tanayo rājanmā tapsīstvaṃ tapovane / MBh, 2, 16, 30.3 (Proh. 2. sg. √tap 4. Ā.)

tapant - tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim // BhāgP, 11, 16, 17.2 (Ind. Pr. √tap 4. Ā.)
tapsyant - vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ / MaS, 2, 166.1 (Fut. √tap 4. Ā.)
tapta - taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate // MṛgṬī, Vidyāpāda, 2, 17.1, 15.0 (PPP. √tap 4. Ā.)
taptavant - tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ / Rām, Bā, 37, 5.1 (PPA. √tap 4. Ā.)
taptavya - bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam / MBh, 3, 164, 22.1 (Ger. √tap 4. Ā.)
taptum - sā tatheti pratijñāya tapastaptuṃ pracakrame / SkPu, 9, 21.1 (Inf. √tap 4. Ā.)
taptvā - tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo [..] MaS, 1, 33.1 (Abs. √tap 4. Ā.)
tapyamāna - salile tapyamānāya yogaiśvaryapradāya ca / SkPu, 14, 16.1 (Ind. Pass. √tap 4. Ā.)


√tam 4. Ā.
to be distressed or disturbed or perplexed, to be exhausted, to be suffocated, to become immovable or stiff, to choke, to desire, to faint away, to gasp for breath, to perish, to stop
tāmyasi - [..] ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ [..] AmŚ, 1, 7.1 (Ind. Pr. 2. sg. √tam 4. Ā.)
tāmyati - na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ // AmŚ, 1, 37.2 (Ind. Pr. 3. sg. √tam 4. Ā.)
tāmyanti - dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // RAdhy, 1, 4.2 (Ind. Pr. 3. pl. √tam 4. Ā.)
tāmyet - viśeṣāddurdine tāmyecchvāsaḥ sa tamako mataḥ // Su, Utt., 51, 8.2 (Opt. Pr. 3. sg. √tam 4. Ā.)
tatāma - hayaśca saujā vicacāra kanthakastatāma bhāvena babhūva nirmadaḥ / BCar, 8, 3.1 (Perf. 3. sg. √tam 4. Ā.)

tāmyant - ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam / AmŚ, 1, 19.1 (Ind. Pr. √tam 4. Ā.)
tānta - tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya [..] AmŚ, 1, 3.2 (PPP. √tam 4. Ā.)


√tamay 10. P.
to deprive of breath, to suffocate
tamayati - [..] glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ [..] Ca, Sū., 26, 43.5 (Ind. Pr. 3. sg. √tamay 10. P.)


√tarj 1. Ā.
to scold, to threaten
tarjamāna - [..] 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ / MBh, 6, 81, 33.1 (Ind. Pr. √tarj 1. Ā.)
tarjyamāna - tāṃ tarjyamānāṃ samprekṣya rākṣasendreṇa jānakīm / Rām, Su, 20, 10.1 (Ind. Pass. √tarj 1. Ā.)


√tarjay 10. Ā.
to deride, to frighten, to scold, to threaten
tarjayati - madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām // MBh, 7, 21, 16.2 (Ind. Pr. 3. sg. √tarjay 10. Ā.)
tarjayanti - tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ // MBh, 3, 264, 46.2 (Ind. Pr. 3. pl. √tarjay 10. Ā.)
tarjayet - bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā [..] Su, Śār., 10, 46.1 (Opt. Pr. 3. sg. √tarjay 10. Ā.)
atarjayat - [..] 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat // DKCar, 2, 2, 220.1 (Impf. 3. sg. √tarjay 10. Ā.)
atarjayan - ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan / Rām, Yu, 101, 33.1 (Impf. 3. pl. √tarjay 10. Ā.)

tarjayant - tarjayanta ivānyonyaṃ mañjarībhiścakāśire // SkPu, 13, 106.2 (Ind. Pr. √tarjay 10. Ā.)
tarjita - [..] tu śarma maithilī virūpanetrābhir atīva tarjitā / Rām, Ār, 54, 32.1 (PPP. √tarjay 10. Ā.)
tarjayitvā - virūpaḥ sahasā tasthau tarjayitvā vṛkodaram / MBh, 1, 151, 18.12 (Abs. √tarjay 10. Ā.)


√tarjāpay 10. P.

tarjāpayati - tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt / Rām, Yu, 25, 9.1 (Ind. Pr. 3. sg. √tarjāpay 10. P.)


√tarpay 10. Ā.
to become satiated or satisfied, to gladden, to kindle, to nourish, to refresh
tarpayāmi - [..] āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmisvena tejasā / ŚirUp, 1, 1.3 (Ind. Pr. 1. sg. √tarpay 10. Ā.)
tarpayase - satataṃ tvājyadhārābhir yadi tarpayase 'nalam / MBh, 1, 215, 11.70 (Ind. Pr. 2. sg. √tarpay 10. Ā.)
tarpayati - [..] catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā [..] JanM, 1, 50.0 (Ind. Pr. 3. sg. √tarpay 10. Ā.)
tarpayanti - abhiprīṇayantīti tarpayanti kiṃvā janayanti // ĀyDī, Sū., 26, 39, 5.0 (Ind. Pr. 3. pl. √tarpay 10. Ā.)
tarpayet - [..] paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ [..] TantS, Caturdaśam āhnikam, 13.0 (Opt. Pr. 3. sg. √tarpay 10. Ā.)
tarpayeta - tarpayeta yathākāmaṃ proṣite'nyaṃ samācaret // MaPu, 70, 57.2 (Opt. Pr. 2. pl. √tarpay 10. Ā.)
tarpaya - [..] saha sodaryaiḥ pitṝn devāṃś ca tarpaya // MBh, 3, 125, 11.2 (Imper. Pr. 2. sg. √tarpay 10. Ā.)
atarpayat - devān atarpayad yajñaiḥ śrāddhairapi pitāmahān / MaPu, 34, 4.1 (Impf. 3. sg. √tarpay 10. Ā.)
atarpayan - deśakālopapannena sādhvannenāpyatarpayan // MBh, 12, 312, 38.2 (Impf. 3. pl. √tarpay 10. Ā.)
tarpayiṣyāmi - tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā // MBh, 3, 12, 34.2 (Fut. 1. sg. √tarpay 10. Ā.)
tarpayiṣyati - yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati // MaPu, 154, 437.2 (Fut. 3. sg. √tarpay 10. Ā.)
tarpayiṣyāmaḥ - pratyagrais tarpayiṣyāmo mahiṣacchāgaśoṇitaiḥ // Bṛhat, 18, 205.2 (Fut. 1. pl. √tarpay 10. Ā.)
tarpayiṣyanti - na śrāddhair hi pitṝṃścāpi tarpayiṣyanti mānavāḥ // MBh, 3, 188, 45.2 (Fut. 3. pl. √tarpay 10. Ā.)
tarpayāmāsa - tarpayāmāsa viprāṃśca vedādhyayanakovidān / MBh, 1, 92, 24.9 (periphr. Perf. 1. sg. √tarpay 10. Ā.)
tarpayāmāsa - sa pitṝṃs tarpayāmāsa devāṃś ca paramadyutiḥ / MBh, 3, 80, 14.1 (periphr. Perf. 3. sg. √tarpay 10. Ā.)
tarpayāmāsuḥ - nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram // Rām, Ār, 1, 22.2 (periphr. Perf. 3. pl. √tarpay 10. Ā.)
tarpyate - indriyair niyatair dehī dhārābhir iva tarpyate / MBh, 12, 316, 50.1 (Ind. Pass. 3. sg. √tarpay 10. Ā.)
tarpyante - devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ // GarPu, 1, 89, 13.3 (Ind. Pass. 3. pl. √tarpay 10. Ā.)

tarpayant - yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ / MaS, 3, 283.1 (Ind. Pr. √tarpay 10. Ā.)
tarpita - devatās tarpitāś ca syur mama cāpi kṛtaṃ [..] Rām, Bā, 61, 11.2 (PPP. √tarpay 10. Ā.)
tarpayitvā - [..] bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvāvisṛjya agniṃ visṛjet iti liṅgoddhāraḥ // TantS, 17, 4.0 (Abs. √tarpay 10. Ā.)
tarpyamāṇa - tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ / Rām, Ay, 1, 7.1 (Ind. Pass. √tarpay 10. Ā.)


√tarṣay 10. P.
to cause to thirst
tarṣayati - [..] evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √tarṣay 10. P.)

tarṣita - abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ // Rām, Ay, 96, 1.2 (PPP. √tarṣay 10. P.)


√tāḍay 10. P.
to obscure or eclipse partially, to beat, to knock, to punish, to strike, to strike, to strike a musical instrument, to wound, to remove a metal from an alloy with the tāḍana method
tāḍayāmi - smarantī tāḍayāmi sma cāmareṇa dhanādhipam // Bṛhat, 5, 309.2 (Ind. Pr. 1. sg. √tāḍay 10. P.)
tāḍayanti - dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ // MBh, 3, 156, 22.2 (Ind. Pr. 3. pl. √tāḍay 10. P.)
tāḍayet - anyatra putrācchiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau // MaS, 4, 164.2 (Opt. Pr. 3. sg. √tāḍay 10. P.)
tāḍaya - [..] pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya [..] GarPu, 1, 29, 2.2 (Imper. Pr. 2. sg. √tāḍay 10. P.)
atāḍayam - atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam // MBh, 3, 163, 20.2 (Impf. 1. sg. √tāḍay 10. P.)
atāḍayat - [..] mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat / H, 1, 115.10 (Impf. 3. sg. √tāḍay 10. P.)
atāḍayan - nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan // MBh, 3, 271, 3.2 (Impf. 3. pl. √tāḍay 10. P.)
tāḍayiṣyāmi - [..] kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmītyabhidhāya tena laguḍaḥ prakṣiptaḥ / H, 4, 22.8 (Fut. 1. sg. √tāḍay 10. P.)
tāḍayiṣyasi - [..] na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu [..] KṛṣiP, 1, 195.4 (Fut. 2. sg. √tāḍay 10. P.)
tāḍayāmāsa - [..] prabuddho nidrābhaṅgakopād utthāya gardabhaṃ laguḍena tāḍayāmāsa / H, 2, 35.2 (periphr. Perf. 3. sg. √tāḍay 10. P.)
tāḍayāmāsatuḥ - tāḍayāmāsatur ubhau vinadantau muhur muhuḥ // MBh, 3, 154, 50.2 (periphr. Perf. 3. du. √tāḍay 10. P.)
tāḍayāmāsuḥ - dadhmuḥ śaṅkhāṃśca bherīśca tāḍayāmāsur āhave // MBh, 6, 101, 24.2 (periphr. Perf. 3. pl. √tāḍay 10. P.)
tāḍyate - yastāḍyate dayitayā praṇayārādhāt so'ṅgīkṛto bhagavatā makaradhvajena // AmŚ, 1, 52.2 (Ind. Pass. 3. sg. √tāḍay 10. P.)
tāḍyante - kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit / ViSmṛ, 43, 38.1 (Ind. Pass. 3. pl. √tāḍay 10. P.)
atāḍyata - dundubhir meghanirghoṣo muhur muhur atāḍyata // MBh, 14, 87, 10.2 (Impf. Pass.3. sg. √tāḍay 10. P.)
tāḍyanta - [..] karomi vo yantraṃ mā sma tāḍyantaśilpinaḥ // Bṛhat, 5, 274.2 (Proh. 3. pl. √tāḍay 10. P.)

tāḍayant - ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam // BhāgP, 3, 19, 10.2 (Ind. Pr. √tāḍay 10. P.)
tāḍayiṣyant - tāḍayiṣyaṃstadā bhīmaṃ punar abhyadravad balī // MBh, 1, 151, 12.2 (Fut. √tāḍay 10. P.)
tāḍita - ṛjumārganimitteṣu saṃghatāḍitatāḍakaḥ / SātT, Ṣaṣṭhaḥ paṭalaḥ, 80.1 (PPP. √tāḍay 10. P.)
tāḍitavant - bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām / Bṛhat, 20, 194.1 (PPA. √tāḍay 10. P.)
tāḍya - prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā // MaS, 8, 299.2 (Ger. √tāḍay 10. P.)
tāḍayitum - mariṣyāmīti nirdhārya taṃ tāḍayitum udyataḥ // Bṛhat, 15, 74.2 (Inf. √tāḍay 10. P.)
tāḍayitvā - tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam / MaS, 4, 166.1 (Abs. √tāḍay 10. P.)
tāḍyamāna - muhurmuhur mūtraśakṛt karoti na tāḍyamāno 'py anulomayāyī / Ṭika, 9, 8.1 (Ind. Pass. √tāḍay 10. P.)


√tānay 10. P.
tānita - nāsti yas tānitasnehāl lālayaty eva kevalam // Bṛhat, 20, 88.2 (PPP. √tānay 10. P.)


√tāpay 10. Ā.
to cause pain, to make warm or hot, to trouble, to undergo penance
tāpayasi - devi kiṃ tapasā lokāṃstāpayasyatiśobhane / SkPu, 11, 36.2 (Ind. Pr. 2. sg. √tāpay 10. Ā.)
tāpayati - [..] kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √tāpay 10. Ā.)
tāpayanti - tāpayanti tanuṃ tasmāt taddhetvākṛtisādhanam / AHS, Sū., 12, 31.1 (Ind. Pr. 3. pl. √tāpay 10. Ā.)
tāpayet - tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti // RasṬ, 137.2, 6.0 (Opt. Pr. 3. sg. √tāpay 10. Ā.)
tāpaya - [..] sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya [..] GarPu, 1, 29, 2.2 (Imper. Pr. 2. sg. √tāpay 10. Ā.)
atāpayat - sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat / MBh, 12, 142, 32.1 (Impf. 3. sg. √tāpay 10. Ā.)
tāpayiṣyati - sarvāṃl lokān yadāditya ekasthastāpayiṣyati / MBh, 12, 218, 32.1 (Fut. 3. sg. √tāpay 10. Ā.)
tāpayāmāsa - subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram // MBh, 1, 65, 20.2 (periphr. Perf. 3. sg. √tāpay 10. Ā.)
tāpyate - tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva // MBh, 5, 34, 52.2 (Ind. Pass. 3. sg. √tāpay 10. Ā.)

tāpayant - lokatrayaṃ tāpayantaste tepurdānavāstapaḥ / MaPu, 129, 7.1 (Ind. Pr. √tāpay 10. Ā.)
tāpita - kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ / AHS, Sū., 3, 18.1 (PPP. √tāpay 10. Ā.)
tāpya - snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // RRĀ, V.kh., 17, 19.2 (Ger. √tāpay 10. Ā.)
tāpayitum - na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā // H, 1, 87.3 (Inf. √tāpay 10. Ā.)
tāpayitvā - [..] patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādhohaṭhāgninā praharadvayena svedanīyāni // RasṬ, 383.2, 2.0 (Abs. √tāpay 10. Ā.)
tāpyamāna - maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / RPSu, 5, 11.1 (Ind. Pass. √tāpay 10. Ā.)


√tāmrīkṛ 8. Ā.
tāmrīkurvant - aruṇo 'bhyudayāṃcakre tāmrīkurvann ivāmbaram // MBh, 7, 161, 2.2 (Ind. Pr. √tāmrīkṛ 8. Ā.)


√tāmrībhū 1. Ā.
to turn into copper
tāmrībhavanti - harītakyāmrātakayoḥ śravaṇapriyaṃgukābhiśca piṣṭābhir liptāni lohabhāṇḍāni tāmrībhavanti // KāSū, 7, 2, 46.0 (Ind. Pr. 3. pl. √tāmrībhū 1. Ā.)


√tāray 10. Ā.
to carry or lead over or across, to carry through or over, to cause to arrive at, to liberate from, to rescue, to save
tārayāmi - mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham / SkPu (Rkh), Revākhaṇḍa, 19, 9.1 (Ind. Pr. 1. sg. √tāray 10. Ā.)
tārayati - utpatsyate hi tat pātraṃ yat tārayati sarvataḥ // MaS, 4, 228.2 (Ind. Pr. 3. sg. √tāray 10. Ā.)
tārayanti - dātāraṃ ca tathātmānaṃ tārayanti taranti ca / SkPu (Rkh), Revākhaṇḍa, 85, 73.1 (Ind. Pr. 3. pl. √tāray 10. Ā.)
tārayeyam - tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat // Rām, Bā, 41, 6.2 (Opt. Pr. 1. sg. √tāray 10. Ā.)
tārayet - bhūtānbhavyāṃśca manujāṃstārayeddrumasaṃmitān / MaPu, 59, 19.1 (Opt. Pr. 3. sg. √tāray 10. Ā.)
tārayema - eṣa naḥ samayastāta tārayema parasparam / MBh, 6, 103, 34.2 (Opt. Pr. 1. pl. √tāray 10. Ā.)
tāraya - sā tvaṃ mādrīṃ plaveneva tārayemām anindite / MBh, 1, 115, 14.1 (Imper. Pr. 2. sg. √tāray 10. Ā.)
tārayatu - sa bhavāṃstārayatvasmād duḥkhāmarṣamahārṇavāt / MBh, 7, 59, 12.1 (Imper. Pr. 3. sg. √tāray 10. Ā.)
atārayam - atārayaṃ janaṃ tatra pāragāminam añjasā // MBh, 1, 99, 6.3 (Impf. 1. sg. √tāray 10. Ā.)
tārayiṣyāmi - tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam // Rām, Ki, 10, 29.2 (Fut. 1. sg. √tāray 10. Ā.)
tārayiṣyasi - [..] tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi // MBh, 12, 136, 61.2 (Fut. 2. sg. √tāray 10. Ā.)
tārayiṣyati - śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // Rām, Ay, 83, 2.2 (Fut. 3. sg. √tāray 10. Ā.)
tārayiṣyanti - ime tvāṃ tārayiṣyanti diṣṭam etat purātanam // MBh, 5, 119, 23.3 (Fut. 3. pl. √tāray 10. Ā.)
tārayiṣyāma - nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // Rām, Ay, 83, 9.2 (Cond. 1. pl. √tāray 10. Ā.)
tārayāmāsa - tārayāmāsa tāṃstīrṇāñ jñātvā duryodhano nṛpaḥ / MBh, 1, 2, 102.3 (periphr. Perf. 3. sg. √tāray 10. Ā.)
tārayāmāsuḥ - yayātiṃ svargato bhraṣṭaṃ tārayāmāsur añjasā // MBh, 5, 120, 16.2 (periphr. Perf. 3. pl. √tāray 10. Ā.)
tāryate - [..] tat kāṣṭhaṃ sa ca kāṣṭhena tāryate // MBh, 12, 136, 60.2 (Ind. Pass. 3. sg. √tāray 10. Ā.)

tārayant - mātāmahaṃ nṛpatayastārayanto divaścyutam // MBh, 5, 119, 27.2 (Ind. Pr. √tāray 10. Ā.)
tārita - tāritā naraśārdūla divaṃ yātāś ca devavat / Rām, Bā, 43, 3.1 (PPP. √tāray 10. Ā.)
tārayitum - nāvo na santi senāyā bahvyas tārayituṃ tathā / MBh, 3, 267, 28.1 (Inf. √tāray 10. Ā.)
tārayitvā - tārayitvā tato gaṅgāṃ pāraṃ prāptāṃśca sarvaśaḥ / MBh, 1, 136, 19.31 (Abs. √tāray 10. Ā.)
tāryamāṇa - sa tāryamāṇo yamunāṃ mām upetyābravīt tadā / MBh, 1, 99, 8.1 (Ind. Pass. √tāray 10. Ā.)


√tim 4. P.
to become quiet, to become wet
timita - gurubhistimitairaṅge rājadharmāvabandhān // GarPu, 1, 155, 28.2 (PPP. √tim 4. P.)


√timay 10. P.

timayet - apanītatvaco rātrau timayen madirādibhiḥ // AHS, Utt., 39, 115.2 (Opt. Pr. 3. sg. √timay 10. P.)


√tiraskṛ 8. P.
to abuse, to blame, to conceal, to cover, to despise, to excel, to remove, to set aside, to treat disrespectfully
tiraskurvanti - [..] yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvantisma / H, 1, 29.1 (Ind. Pr. 3. pl. √tiraskṛ 8. P.)
tiraskriyate - antaraṃ naiva jānāti sa tiraskriyate 'ribhiḥ // H, 3, 8.3 (Ind. Pass. 3. sg. √tiraskṛ 8. P.)

tiraskurvant - tat tiraskurvannabhibhavan // SūrŚṬī, 1, 5.2, 12.0 (Ind. Pr. √tiraskṛ 8. P.)
tiraskṛta - tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ // MBhT, 5, 41.2 (PPP. √tiraskṛ 8. P.)
tiraskṛtya - tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā / MaS, 4, 49.1 (Abs. √tiraskṛ 8. P.)


√tirodhā 1. P.
to conquer, to disappear, to hide one's self from, to remove, to set aside
tirodhatte - bhagavadbhaktiyogena tirodhatte śanair iha // BhāgP, 3, 7, 12.2 (Ind. Pr. 3. sg. √tirodhā 1. P.)
tirodadhet - ātape dhārayeddhīmānpalalaiśca tirodadhet / ĀK, 1, 16, 9.1 (Opt. Pr. 3. sg. √tirodhā 1. P.)
tirodadhe - vyajyedaṃ svena rūpeṇa kañjanābhas tirodadhe // BhāgP, 3, 9, 44.3 (Perf. 3. sg. √tirodhā 1. P.)
tirodhīyate - [..] suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity [..] SpKāNi, 1, 2.2, 26.0 (Ind. Pass. 3. sg. √tirodhā 1. P.)

tirodadhant - [..] kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhaddṛṣṭam // SpKāNi, 1, 2.2, 13.0 (Ind. Pr. √tirodhā 1. P.)
tirohita - tirohitāyāḥ svātantryaśakter uttejanaṃ prati // ŚiSūV, 3, 37.1, 8.0 (PPP. √tirodhā 1. P.)


√tirobhāvay 10. P.
to hide
tirobhāvayati - [..] trividham api kāryam utpādayati anugṛhṇāti tirobhāvayatica // PABh, 1, 9, 8.1 (Ind. Pr. 3. sg. √tirobhāvay 10. P.)

tirobhāvita - kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti // PABh, 1, 41, 10.0 (PPP. √tirobhāvay 10. P.)
tirobhāvya - atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam // PABh, 1, 44, 3.0 (Ger. √tirobhāvay 10. P.)


√tirobhū 1. P.
to be set aside, to disappear, to hide one's self, to vanish
tirobhavanti - yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas [..] STKau, 9.2, 2.40 (Ind. Pr. 3. pl. √tirobhū 1. P.)
tiro'bhavat - prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro'bhavat // Bṛhat, 20, 412.2 (Impf. 3. sg. √tirobhū 1. P.)

tirobhavant - [..] niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavantonaśyantītyucyate / STKau, 9.2, 2.40 (Ind. Pr. √tirobhū 1. P.)
tirobhūta - tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate [..] TantS, 11, 25.0 (PPP. √tirobhū 1. P.)
tirobhūya - tataḥ sā tasya śanakaistirobhūyātinirmalā // MaPu, 154, 236.2 (Abs. √tirobhū 1. P.)


√tīrthīkṛ 8. P.
to sanctify
tīrthīkurvant - avekṣate mahābhāgas tīrthīkurvaṃs tadāśramam // BhāgP, 1, 4, 8.2 (Ind. Pr. √tīrthīkṛ 8. P.)
tīrthīkṛta - mayi tīrthīkṛtāśeṣakriyārtho māṃ prapatsyase // BhāgP, 3, 21, 30.2 (PPP. √tīrthīkṛ 8. P.)


√tuṅgībhū 1. P.
to be erect, to be high
tuṅgībhūta - adrākṣaṃ vikasantīva tuṅgībhūtais tanūruhaiḥ // Bṛhat, 20, 336.2 (PPP. √tuṅgībhū 1. P.)


√tud 1. P.
to bruise, to pain, to push, to strike, to vex
tudasi - vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // Rām, Ay, 32, 11.3 (Ind. Pr. 2. sg. √tud 1. P.)
tudati - saṃvejayedyo rasānāṃ nipāte tudatīva ca / Ca, Sū., 26, 77.1 (Ind. Pr. 3. sg. √tud 1. P.)
tudanti - sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām // ṚtuS, Dvitīyaḥ sargaḥ, 4.2 (Ind. Pr. 3. pl. √tud 1. P.)
tudet - na tudenna ca kaṇḍūyecchayānaḥ paripālayet // Su, Sū., 19, 30.2 (Opt. Pr. 3. sg. √tud 1. P.)
tuda - auttānapāde prabrūhi saṃśayaṃ nastuda prabho // MaPu, 143, 18.3 (Imper. Pr. 2. sg. √tud 1. P.)
atudat - taṃ ca bhīmo 'tudad bāṇaistadāsīt tumulaṃ mahat // MBh, 7, 24, 6.2 (Impf. 3. sg. √tud 1. P.)
atudan - karajair atudaṃścānye vihāya bhayam uttamam // MBh, 3, 271, 2.3 (Impf. 3. pl. √tud 1. P.)
tudyate - ghaṭṭate bahuśo yatra śūyate tudyate 'pi ca // Su, Sū., 26, 14.3 (Ind. Pass. 3. sg. √tud 1. P.)

tudant - kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā / SātT, 2, 66.1 (Ind. Pr. √tud 1. P.)
tunna - apakārakamāviśya yujyate tunnatodanam // MṛgT, Vidyāpāda, 7, 14.2 (PPP. √tud 1. P.)
tudya - dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya [..] MBh, 1, 1, 140.2 (Abs. √tud 1. P.)
tudyamāna - sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām / BhāgP, 3, 18, 6.1 (Ind. Pass. √tud 1. P.)


√tulay 10. P.
to compare, to compare by weighing and quoteining, to counterbalance, to lift up, to match, to ponder, to possess in the same degree
tulayati - dahyate tulayatyevaṃ vivādo dagdhṛtulyayoḥ // Abh, 1, 36.2 (Ind. Pr. 3. sg. √tulay 10. P.)
tulayet - etān guṇān gurulāghavataḥ parasya caivātmanaśca tulayet // Ca, Vim., 8, 18.5 (Opt. Pr. 3. sg. √tulay 10. P.)
tulayiṣyāmi - svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // BoCA, 8, 30.2 (Fut. 1. sg. √tulay 10. P.)
tulayāmāsa - tulayāmāsa kaunteya kapotena sahābhibho // MBh, 3, 131, 25.3 (periphr. Perf. 3. sg. √tulay 10. P.)
tulyate - yena kākamukhasyāsya mukham etena tulyate // Bṛhat, 20, 101.2 (Ind. Pass. 3. sg. √tulay 10. P.)

tulita - [..] tiktā kaṭur vā laghur atha tulitāmarditā cikkaṇā syāt / RājNi, 12, 53.1 (PPP. √tulay 10. P.)
tulayitum - antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo [..] Megh, 1, 21.2 (Inf. √tulay 10. P.)
tulayitvā - ekaikam ātmanaḥ karma tulayitvāśrame purā / MBh, 12, 64, 8.1 (Abs. √tulay 10. P.)
tulyamāna - gandhaśailo 'pi hi ślāghyas tulyamānaḥ sumeruṇā // Bṛhat, 25, 31.2 (Ind. Pass. √tulay 10. P.)


√tuṣ 4. Ā.
to appease, to be satisfied, to become calm, to satisfy
tuṣyāmi - tuṣyāmi te vipramukhya bhujavīryasya saṃyuge / MBh, 1, 181, 15.2 (Ind. Pr. 1. sg. √tuṣ 4. Ā.)
tuṣyasi - yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva // MBh, 12, 18, 8.2 (Ind. Pr. 2. sg. √tuṣ 4. Ā.)
tuṣyati - ahiṃsayā hi bhūtānāṃ bhagavān āśu tuṣyati // SātT, 9, 41.2 (Ind. Pr. 3. sg. √tuṣ 4. Ā.)
tuṣyataḥ - pitā mātā ca rājendra tuṣyato yasya nityadā / MBh, 3, 196, 19.2 (Ind. Pr. 3. du. √tuṣ 4. Ā.)
tuṣyanti - vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // MaS, 3, 207.2 (Ind. Pr. 3. pl. √tuṣ 4. Ā.)
tuṣyeḥ - jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit // Rām, Ay, 85, 3.2 (Opt. Pr. 2. sg. √tuṣ 4. Ā.)
tuṣyet - yena vā bhagavāṃs tuṣyed dharmayonir janārdanaḥ / BhāgP, 3, 7, 35.1 (Opt. Pr. 3. sg. √tuṣ 4. Ā.)
tuṣyeyuḥ - na te svalpena tuṣyeyur mahotsāhā mahābalāḥ // MBh, 5, 88, 94.2 (Opt. Pr. 3. pl. √tuṣ 4. Ā.)
tuṣya - śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ // MBh, 3, 30, 44.2 (Imper. Pr. 2. sg. √tuṣ 4. Ā.)
tuṣyatu - [..] mūrdhni padaṃ janaughā vighnantu vā tuṣyatulokanāthaḥ // BoCA, 6, 125.2 (Imper. Pr. 3. sg. √tuṣ 4. Ā.)
tuṣyantu - ta evātra pitṛgaṇāstuṣyantu ca madāhitāt // GarPu, 1, 89, 48.2 (Imper. Pr. 3. pl. √tuṣ 4. Ā.)
atuṣyat - sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ // BhāgP, 1, 4, 26.2 (Impf. 3. sg. √tuṣ 4. Ā.)
toṣye - anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām // LiPu, 1, 72, 157.2 (Fut. 1. sg. √tuṣ 4. Ā.)
toṣiṣyati - [..] jitā pāṇḍava yājñasenī tvayā ca toṣiṣyatirājaputrī / MBh, 1, 182, 7.1 (Fut. 3. sg. √tuṣ 4. Ā.)
atūtuṣat - sa tathā pūjyamānaste pūrvadevo 'pyatūtuṣat / MBh, 7, 172, 85.1 (redupl. Aor. 3. sg. √tuṣ 4. Ā.)
tutoṣa - [..] dṛṣṭvā indras tān prati paraṃ tutoṣaity evaṃ hārītamuniḥ svaśiṣyān āha // MṛgṬī, Vidyāpāda, 1, 17.2, 1.0 (Perf. 3. sg. √tuṣ 4. Ā.)
tutuṣuḥ - tasya lāghavam udvīkṣya tutuṣur devatā api // MBh, 6, 45, 14.2 (Perf. 3. pl. √tuṣ 4. Ā.)
tuṣyate - tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ // BhāgP, 3, 6, 33.2 (Ind. Pass. 3. sg. √tuṣ 4. Ā.)

tuṣyant - āste yogī tadāmuṣya tāvan mātreṇa tuṣyataḥ // ŚiSūV, 3, 22.1, 8.0 (Ind. Pr. √tuṣ 4. Ā.)
tuṣṭa - yena vākyena deveśa devī tuṣṭā bhavaty api // MBhT, 10, 8.3 (PPP. √tuṣ 4. Ā.)
toṣṭum - prāpya dyūtena ko rājyaṃ kṣatriyastoṣṭum arhati / MBh, 4, 45, 7.1 (Inf. √tuṣ 4. Ā.)


√tuṣṇībhū 1. Ā.
to become silent
tuṣṇībhūta - tuṣṇībhūtaṃ tu rājānam eva bruvati mantriṇi / Bṛhat, 2, 82.1 (PPP. √tuṣṇībhū 1. Ā.)


√tṛ 4. P.
to accomplish, to acquire, to attain an end or aim, to compete, to contend, to cross over, to escape, to float, to fulfil, to gain, to get through, to live through, to overcome, to pass across or over, to perform, to sail across, to study to the end, to subdue, to surpass, to swim
tarasi - uraseva praṇamase bāhubhyāṃ tarasīva ca / MBh, 12, 275, 3.2 (Ind. Pr. 2. sg. √tṛ 4. P.)
tarati - harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ / RājNi, Āmr, 228.1 (Ind. Pr. 3. sg. √tṛ 4. P.)
tarataḥ - naitaṃ setum ahorātre tarato na jarā na mṛtyur na [..] ChāUp, 8, 4, 1.2 (Ind. Pr. 3. du. √tṛ 4. P.)
tarāmaḥ - kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt // SkPu (Rkh), Revākhaṇḍa, 12, 15.2 (Ind. Pr. 1. pl. √tṛ 4. P.)
taranti - ato yena prakāreṇa taranti prākṛtā api / SātT, 7, 43.1 (Ind. Pr. 3. pl. √tṛ 4. P.)
tareyam - tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // Rām, Ay, 47, 25.2 (Opt. Pr. 1. sg. √tṛ 4. P.)
taret - nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet // AHS, Sū., 2, 34.2 (Opt. Pr. 3. sg. √tṛ 4. P.)
tarema - [..] grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema // BhāgP, 3, 4, 18.2 (Opt. Pr. 1. pl. √tṛ 4. P.)
tareyuḥ - yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam // Rām, Utt, 56, 11.2 (Opt. Pr. 3. pl. √tṛ 4. P.)
tara - mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm / BoCA, 7, 14.1 (Imper. Pr. 2. sg. √tṛ 4. P.)
taratu - sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu / MBh, 12, 314, 45.1 (Imper. Pr. 3. sg. √tṛ 4. P.)
taratam - tasminn upasthite kāle tarataṃ plavavan mayā // MBh, 1, 147, 4.2 (Imper. Pr. 2. du. √tṛ 4. P.)
tarāma - tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm / Rām, Bā, 44, 6.1 (Imper. Pr. 1. pl. √tṛ 4. P.)
tarata - tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // Rām, Ay, 49, 3.2 (Imper. Pr. 2. pl. √tṛ 4. P.)
tarantu - sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu / MBh, 1, 1, 214.10 (Imper. Pr. 3. pl. √tṛ 4. P.)
ataram - mahārṇavasya madhyastho bāhubhyāmataraṃ jalam // SkPu (Rkh), Revākhaṇḍa, 8, 1.3 (Impf. 1. sg. √tṛ 4. P.)
atarat - śīghragām ākulāvartāṃ tamasām ataran nadīm // Rām, Ay, 41, 27.2 (Impf. 3. sg. √tṛ 4. P.)
atarāva - parisaṃsthāpayantau tām atarāva mahodadhim // Bṛhat, 18, 693.2 (Impf. 1. du. √tṛ 4. P.)
tariṣyasi - [..] imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi / MBh, 4, 1, 19.2 (Fut. 2. sg. √tṛ 4. P.)
tariṣyati - seyaṃ svastimayī senā gaṅgām adya tariṣyati // Rām, Ay, 78, 8.2 (Fut. 3. sg. √tṛ 4. P.)
tariṣyataḥ - naitau tariṣyato droṇam iti cakrustadā matim // MBh, 7, 76, 10.2 (Fut. 3. du. √tṛ 4. P.)
tariṣyāmaḥ - vṛjināni tariṣyāmo dānair naubhir ivārṇavam // BhāgP, 11, 6, 38.2 (Fut. 1. pl. √tṛ 4. P.)
tariṣyatha - tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm // Rām, Ki, 40, 17.2 (Fut. 2. pl. √tṛ 4. P.)
tariṣyanti - tamo 'nayā tariṣyantīty agāt svaṃ padam īśvaraḥ // BhāgP, 11, 1, 7.2 (Fut. 3. pl. √tṛ 4. P.)
taritā - taritā / KāśVṛ, 1, 1, 2.1, 1.3 (periphr. Fut. 3. sg. √tṛ 4. P.)
atārṣam - kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm // MBh, 12, 83, 38.2 (athem. s-Aor. 1. sg. √tṛ 4. P.)
tatāra - tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām // Rām, Bā, 23, 4.2 (Perf. 3. sg. √tṛ 4. P.)
tatra - āgamoktena vidhinā kuryāt tatra kuśaṇḍikām // MBhT, 11, 8.2 (Perf. 2. pl. √tṛ 4. P.)
teruḥ - nāvaś cāruruhus tv anye plavais terus tathāpare / Rām, Ay, 83, 20.1 (Perf. 3. pl. √tṛ 4. P.)
tīryate - haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // RRS, 8, 30.2 (Ind. Pass. 3. sg. √tṛ 4. P.)

tarant - yathā plavenopalena nimajjaty udake taran / MaS, 4, 194.1 (Ind. Pr. √tṛ 4. P.)
tariṣyant - sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan // MaPu, 139, 47.2 (Fut. √tṛ 4. P.)
tīrṇa - tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // Rām, Ay, 18, 38.3 (PPP. √tṛ 4. P.)
tartavya - tartavyām alpasalilāṃ codayāśvān asaṃbhramam // MBh, 7, 95, 5.2 (Ger. √tṛ 4. P.)
taritum - na cāyam anupāyena śakyastaritum arṇavaḥ // Rām, Yu, 4, 69.2 (Inf. √tṛ 4. P.)
tīrtvā - tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan / SātT, 2, 35.1 (Abs. √tṛ 4. P.)


√tṛṇīkṛ 8. Ā.
to devile someone, to turn sth. into grass
tṛṇīkṛta - kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ / Bṛhat, 5, 33.1 (PPP. √tṛṇīkṛ 8. Ā.)
tṛṇīkṛtya - asmān ayam atikramya tṛṇīkṛtya ca saṃgatān / MBh, 1, 180, 2.1 (Abs. √tṛṇīkṛ 8. Ā.)


√tṛp 4. Ā.
to be pleased with, to become satiated or satisfied, to enjoy, to satisfy
tṛpyāmi - saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ // MBh, 3, 16, 1.3 (Ind. Pr. 1. sg. √tṛp 4. Ā.)
tṛpyasi - kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi / Rām, Ay, 94, 43.1 (Ind. Pr. 2. sg. √tṛp 4. Ā.)
tṛpyati - [..] vāyus tṛpyati cakṣuṣī tṛpta ādityas tṛpyati manasi tṛpte candramās tṛpyati śrotre [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 22.2 (Ind. Pr. 3. sg. √tṛp 4. Ā.)
tṛpyāmahe - vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam // ViSmṛ, 83, 21.2 (Ind. Pr. 1. pl. √tṛp 4. Ā.)
tṛpyanti - dattena māsaṃ tṛpyanti vidhivat pitaro nṝṇām // MaS, 3, 267.2 (Ind. Pr. 3. pl. √tṛp 4. Ā.)
tṛpyet - sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // MaS, 4, 251.2 (Opt. Pr. 3. sg. √tṛp 4. Ā.)
tṛpyantu - bhūmau dattena tṛpyantu prayāntu paramāṃ gatim // MaPu, 17, 42.2 (Imper. Pr. 3. pl. √tṛp 4. Ā.)
atṛpyat - nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam // MBh, 1, 64, 41.2 (Impf. 3. sg. √tṛp 4. Ā.)
atṛpyan - nātṛpyan parvatendrasya darśanena paraṃtapāḥ // MBh, 3, 155, 89.2 (Impf. 3. pl. √tṛp 4. Ā.)
atrapsyat - sa yaddhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat // AitUp, 1, 3, 3.4 (Cond. 3. sg. √tṛp 4. Ā.)
tarptā - kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe [..] KāśVṛ, 1, 1, 9.1, 1.16 (periphr. Fut. 3. sg. √tṛp 4. Ā.)
tatarpa - na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // Rām, Ay, 3, 13.2 (Perf. 3. sg. √tṛp 4. Ā.)

tṛpyant - tṛpyato mārutārtasya so'tiyogaḥ pramuhyataḥ // Ca, Sū., 16, 10.2 (Ind. Pr. √tṛp 4. Ā.)
tṛpta - tṛptasya ca annādau avairāgyābhāve 'pi antaḥstharāgānapāyāt // TantS, 8, 51.0 (PPP. √tṛp 4. Ā.)
tarpaṇīya - no previe / Ca, Sū., 25, 40.2 (Ger. √tṛp 4. Ā.)
tarptum - kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe iti [..] KāśVṛ, 1, 1, 9.1, 1.16 (Inf. √tṛp 4. Ā.)


√tṛṣ 4. P.
to be thirsty, to thirst, to thirst for
tṛṣyati - tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan // Ca, Cik., 22, 11.2 (Ind. Pr. 3. sg. √tṛṣ 4. P.)
tṛṣyet - deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi / Ca, Cik., 22, 16.1 (Opt. Pr. 3. sg. √tṛṣ 4. P.)
tṛṣyate - tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa [..] ĀyDī, Cik., 22, 16.2, 3.0 (Ind. Pass. 3. sg. √tṛṣ 4. P.)

tṛṣyant - tṛṣyataḥ pāṇḍugātrasya vraṇāyāmaḥ sa varjitaḥ / AHS, Nidānasthāna, 15, 28.1 (Ind. Pr. √tṛṣ 4. P.)


√tejay 10. P.
to be or become sharp, to bear with firmness, to endure, to excite, to stir up, to suffer with courage or patience
tejita - ākṛṣṭastejito yaśca viśuddho gāḍhamujjhitaḥ / DhanV, 1, 144.1 (PPP. √tejay 10. P.)


√tolay 10. P.
to compare, to compare by weighing and quoteining, to counterbalance, to determine the weight of anything by lifting it up, to equal, to quoteine with distrust, to lift up, to make equal in weight, to match, to outweigh, to ponder, to possess in the same degree, to raise, to reach, to resemble, to weigh
tolayet - śobhane divase ṛkṣe kuddālaistolayettataḥ // KṛṣiP, 1, 109.3 (Opt. Pr. 3. sg. √tolay 10. P.)
atolayat - gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ / KūPu, 2, 14, 50.1 (Impf. 3. sg. √tolay 10. P.)
tolayāmāsa - dhanurabhyāśam āgamya tolayāmāsa tad dhanuḥ / MBh, 1, 178, 17.45 (periphr. Perf. 3. sg. √tolay 10. P.)
tolyate - vyavahārābhiśasto 'yaṃ mānuṣas tolyate tvayi / ViSmṛ, 10, 11.1 (Ind. Pass. 3. sg. √tolay 10. P.)

tolita - [..] niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā [..] RasṬ, 195.2, 7.0 (PPP. √tolay 10. P.)
tolya - yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / RAdhy, 1, 355.1 (Ger. √tolay 10. P.)
tolayitvā - tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / RAdhy, 1, 393.1 (Abs. √tolay 10. P.)


√toṣay 10. Ā.
to gratify, to please, to satisfy
toṣayāmi - sarvān supariṇītena karmaṇā toṣayāmyaham // MBh, 3, 198, 37.2 (Ind. Pr. 1. sg. √toṣay 10. Ā.)
toṣayāvaḥ - guṇaistāmāvarjya gūḍhaṃ dhanaistatsvajanaṃ toṣayāvaḥ iti // DKCar, 2, 2, 217.1 (Ind. Pr. 1. du. √toṣay 10. Ā.)
toṣayanti - [..] vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti // RRĀ, Ras.kh., 6, 1.2 (Ind. Pr. 3. pl. √toṣay 10. Ā.)
toṣayet - svīyena paridhānena vāsasā toṣayet svayam / MBhT, 11, 19.1 (Opt. Pr. 3. sg. √toṣay 10. Ā.)
toṣaya - toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // Rām, Ay, 29, 15.2 (Imper. Pr. 2. sg. √toṣay 10. Ā.)
atoṣayam - ahaṃ hi tapasogreṇa pitāmaham atoṣayam / Rām, Ār, 67, 8.1 (Impf. 1. sg. √toṣay 10. Ā.)
atoṣayat - apramattodyatā nityaṃ tejīyāṃsam atoṣayat // BhāgP, 3, 23, 3.2 (Impf. 3. sg. √toṣay 10. Ā.)
toṣayiṣyāmi - toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham / MBh, 1, 212, 1.91 (Fut. 1. sg. √toṣay 10. Ā.)
toṣayiṣyati - eṣa yuddhe mahādevaṃ toṣayiṣyati śaṃkaram / MBh, 1, 114, 34.3 (Fut. 3. sg. √toṣay 10. Ā.)
toṣayāmāsa - taṃ sa bhīmaḥ prajākāmas toṣayāmāsa dharmavit / MBh, 3, 50, 7.1 (periphr. Perf. 3. sg. √toṣay 10. Ā.)
toṣayāmāsuḥ - brahmāṇaṃ toṣayāmāsur ghoreṇa tapasā tadā // MBh, 3, 259, 15.2 (periphr. Perf. 3. pl. √toṣay 10. Ā.)
toṣyate - sa svadṛg bhagavān yasya toṣyate 'nanyayā dṛśā // BhāgP, 3, 14, 47.2 (Ind. Pass. 3. sg. √toṣay 10. Ā.)

toṣayant - toṣayan praṇipātena vyāsaṃ pāṇḍavanandanaḥ // MBh, 3, 245, 10.2 (Ind. Pr. √toṣay 10. Ā.)
toṣayiṣyant - brāhmaṇaṃ toṣayiṣyaṃśca brahmarūpaṃ nidhāya ca / MBh, 4, 1, 2.38 (Fut. √toṣay 10. Ā.)
toṣita - [..] kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ [..] TantS, Viṃśam āhnikam, 62.0 (PPP. √toṣay 10. Ā.)
toṣya - na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā / MBh, 12, 288, 37.1 (Ger. √toṣay 10. Ā.)
toṣayitum - sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati / ĀyDī, Sū., 1, 1, 6.1 (Inf. √toṣay 10. Ā.)
toṣayitvā - ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān // Rām, Ki, 25, 26.2 (Abs. √toṣay 10. Ā.)


√tyaj 1. Ā.
to abandon, to avoid, to discharge, to dismiss, to disregard, to distribute, to except, to free one's self from, to get rid of, to give away, to give up, to go away from, to leave, to leave a place, to leave unnoticed, to let go, to offer, to part from, to quit, to renounce, to resign, to set aside, to shun, to surrender
tyajāmi - nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // BoCA, 3, 10.2 (Ind. Pr. 1. sg. √tyaj 1. Ā.)
tyajasi - kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān // SkPu (Rkh), Revākhaṇḍa, 57, 17.3 (Ind. Pr. 2. sg. √tyaj 1. Ā.)
tyajati - yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram / JanM, 1, 128.2 (Ind. Pr. 3. sg. √tyaj 1. Ā.)
tyajataḥ - putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam / MBh, 12, 136, 140.1 (Ind. Pr. 3. du. √tyaj 1. Ā.)
tyajāmaḥ - āśramād āśramaṃ sarve na tyajāmo vidhikramāt / SkPu (Rkh), Revākhaṇḍa, 38, 45.1 (Ind. Pr. 1. pl. √tyaj 1. Ā.)
tyajanti - tailavasāmajjāno hi saṃskāravaśāt svaguṇāṃs tyajanti // SaAHS, Sū., 16, 3.1, 9.0 (Ind. Pr. 3. pl. √tyaj 1. Ā.)
tyajeyam - kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam / Rām, Ay, 10, 37.1 (Opt. Pr. 1. sg. √tyaj 1. Ā.)
tyajeḥ - tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ // MBh, 3, 31, 6.2 (Opt. Pr. 2. sg. √tyaj 1. Ā.)
tyajet - ardhaṃ ca vikaṭam granthikaṃ mauktikaṃ tyajet // AgRa, 1, 31.2 (Opt. Pr. 3. sg. √tyaj 1. Ā.)
tyajetām - yajñe cāhūya tau proktau tyajetāmasurān dvijau / MaPu, 47, 229.1 (Opt. Pr. 3. du. √tyaj 1. Ā.)
tyajema - [..] tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajemahi // BhāgP, 11, 6, 45.2 (Opt. Pr. 1. pl. √tyaj 1. Ā.)
tyajeyuḥ - pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet // AHS, Sū., 8, 54.2 (Opt. Pr. 3. pl. √tyaj 1. Ā.)
tyaja - puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya // BhāgP, 3, 1, 13.2 (Imper. Pr. 2. sg. √tyaj 1. Ā.)
tyajatām - taṃ dvijaṃ tārayasvārye mā prāṇāṃstyajatāṃ jale // SkPu (Rkh), Revākhaṇḍa, 19, 16.2 (Imper. Pr. 3. sg. √tyaj 1. Ā.)
tyajata - na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ / MaPu, 47, 92.1 (Imper. Pr. 2. pl. √tyaj 1. Ā.)
tyajantu - asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // Rām, Ay, 30, 20.2 (Imper. Pr. 3. pl. √tyaj 1. Ā.)
atyajam - [..] bhīru yac ca tvām aham atyajam // MBh, 3, 74, 16.2 (Impf. 1. sg. √tyaj 1. Ā.)
atyajat - viśvāmitro mahātejā vasiṣṭhe vairamatyajat / SkPu, 19, 25.1 (Impf. 3. sg. √tyaj 1. Ā.)
atyajan - [..] tattvatas tasmāt te patnīḥ sarvato 'tyajan // MBh, 3, 215, 12.3 (Impf. 3. pl. √tyaj 1. Ā.)
tyakṣyāmi - aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // Rām, Ay, 10, 36.2 (Fut. 1. sg. √tyaj 1. Ā.)
tyakṣyasi - prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam // Rām, Ār, 19, 15.2 (Fut. 2. sg. √tyaj 1. Ā.)
tyakṣyati - so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // Rām, Ay, 60, 10.2 (Fut. 3. sg. √tyaj 1. Ā.)
tyakṣyataḥ - saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṃgraham // Rām, Su, 35, 61.2 (Fut. 3. du. √tyaj 1. Ā.)
tyakṣyāmaḥ - darśayanti hi duṣṭās te tyakṣyāma imam āśramam // Rām, Ay, 108, 19.2 (Fut. 1. pl. √tyaj 1. Ā.)
tyakṣyanti - api prāṇān asiṣyanti na tu tyakṣyanti niścayam // Rām, Ay, 41, 18.2 (Fut. 3. pl. √tyaj 1. Ā.)
atyakṣyat - maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat // JanM, 1, 11.2 (Cond. 3. sg. √tyaj 1. Ā.)
atyākṣīt - yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ // MBh, 7, 8, 13.2 (athem. s-Aor. 3. sg. √tyaj 1. Ā.)
tatyaja - [..] katham avaśiṣṭa uddhavo yaddharir api tatyajaākṛtiṃ tryadhīśaḥ // BhāgP, 3, 4, 28.3 (Perf. 3. sg. √tyaj 1. Ā.)
tatyajāte - sajīve prāṇiśakale tatyajāte suduḥkhite // MBh, 2, 16, 36.2 (Perf. 3. du. √tyaj 1. Ā.)
tatyajuḥ - tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm // MBh, 3, 215, 5.2 (Perf. 3. pl. √tyaj 1. Ā.)
tyajyate - snehān na tyajyate loko lābhādiṣu ca tṛṣṇayā / BoCA, 8, 3.1 (Ind. Pass. 3. sg. √tyaj 1. Ā.)
tyajyante - vratopavāsāstyajyante dvāpare yugaparyaye // MaPu, 165, 13.2 (Ind. Pass. 3. pl. √tyaj 1. Ā.)
tyajyatām - mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha // Rām, Bā, 31, 14.2 (Imper. Pass. 3. sg. √tyaj 1. Ā.)
tyākṣīḥ - tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu [..] MBh, 1, 69, 25.2 (Proh. 2. sg. √tyaj 1. Ā.)

tyajant - tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate // MaS, 6, 78.2 (Ind. Pr. √tyaj 1. Ā.)
tyakṣyant - saṃhṛtya svakulaṃ sphītaṃ tyakṣyan deham acintayat // BhāgP, 3, 4, 29.3 (Fut. √tyaj 1. Ā.)
tyakta - arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ // RājNi, Gr., 13.2 (PPP. √tyaj 1. Ā.)
tyaktavant - vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam // MBh, 3, 62, 32.2 (PPA. √tyaj 1. Ā.)
tyaktavya - jñātisambandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ / MaS, 9, 235.1 (Ger. √tyaj 1. Ā.)
tyaktum - tyaktuṃ samutsahe nātha svadhāma naya mām api // BhāgP, 11, 6, 43.2 (Inf. √tyaj 1. Ā.)
tyaktvā - udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet / GherS, 1, 21.2 (Abs. √tyaj 1. Ā.)
tyajyamāna - dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti // GaṇKṬ, 8.2, 36.0 (Ind. Pass. √tyaj 1. Ā.)


√tyājay 10. P.
to cause any one to lose, to cause anyone to give up, to cause anyone to quit, to deprive of, to empty the body by evacuations, to expel, to turn out
atyājayat - atyājayad yathā rāmaḥ sarvakṣatravadhāśrayām / KāvAl, 5, 44.1 (Impf. 3. sg. √tyājay 10. P.)
tyājayiṣyāmi - tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ // Rām, Yu, 66, 10.2 (Fut. 1. sg. √tyājay 10. P.)
tyājayiṣyati - tyājayiṣyati tat karma tato vadhyo bhaviṣyati // Rām, Yu, 71, 18.2 (Fut. 3. sg. √tyājay 10. P.)

tyājita - tenātmavān surāḥ sarve tyājitā meruparvatam / VarPu, 27, 2.1 (PPP. √tyājay 10. P.)
tyājayitum - kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / RAdhy, 1, 32.1 (Inf. √tyājay 10. P.)


√tras 1. Ā.
to be afraid of, to quiver, to tremble
trasati - yeṣāṃ na kaścit trasati trasanti na ca kasyacit / MBh, 12, 111, 15.1 (Ind. Pr. 3. sg. √tras 1. Ā.)
trasanti - yeṣāṃ na kaścit trasati trasanti na ca kasyacit / MBh, 12, 111, 15.1 (Ind. Pr. 3. pl. √tras 1. Ā.)
traset - tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset // Ca, Nid., 7, 22.2 (Opt. Pr. 3. sg. √tras 1. Ā.)
traseyuḥ - traseyustadvad evāsīd dhārtarāṣṭrabalaṃ tadā // MBh, 6, 1, 19.2 (Opt. Pr. 3. pl. √tras 1. Ā.)
atrasan - gāvo 'trasann asṛgdohās toyadāḥ pūyavarṣiṇaḥ / BhāgP, 3, 17, 13.1 (Impf. 3. pl. √tras 1. Ā.)
tatrāsa - diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī // Rām, Yu, 59, 99.2 (Perf. 3. sg. √tras 1. Ā.)
tatrasuḥ - dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ / SkPu (Rkh), Revākhaṇḍa, 48, 48.1 (Perf. 3. pl. √tras 1. Ā.)
trasīḥ - tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam / Bṛhat, 10, 74.1 (Proh. 3. sg. √tras 1. Ā.)

trasant - [..] tu jātavailakṣyāt saṃraktāc ca tatas trasan / Bṛhat, 9, 99.1 (Ind. Pr. √tras 1. Ā.)
trasta - viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam // AHS, Utt., 4, 21.2 (PPP. √tras 1. Ā.)


√trā 4. P.
to cherish, to defend, to preserve, to protect, to rescue from
trāyase - katham ātmasutān hitvā trāyase 'nyasutaṃ vibho / Rām, Bā, 61, 13.1 (Ind. Pr. 2. sg. √trā 4. P.)
trāyate - [..] yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyateca tasmād ucyate tāram / ŚirUp, 1, 35.5 (Ind. Pr. 3. sg. √trā 4. P.)
trāyete - ubhau satyādhikārau tau trāyete mahato bhayāt / MBh, 12, 132, 5.1 (Ind. Pr. 3. du. √trā 4. P.)
trāyante - trāyante narakājjātāḥ putrā dharmaplavāḥ pitṝn // MBh, 1, 69, 19.2 (Ind. Pr. 3. pl. √trā 4. P.)
trāyeta - yadyadya cirakārī syāt sa māṃ trāyeta pātakāt // MBh, 12, 258, 50.2 (Opt. Pr. 3. sg. √trā 4. P.)
trāyeran - mayābhipannaṃ trāyeran balam āsthāya na trayaḥ // MBh, 5, 74, 10.2 (Opt. Pr. 3. pl. √trā 4. P.)
trāyasva - bhajasva māṃ trāyasva mām anugṛhṇīṣva māmityarthaḥ // PABh, 1, 43, 4.0 (Imper. Pr. 2. sg. √trā 4. P.)
trātu - trātu māṃ kaścidetyeha grāheṇa hṛtacetasam // SkPu, 12, 32.3 (Imper. Pr. 3. sg. √trā 4. P.)
trāta - trāteti tān uvācārtā patantī sā hyadhomukhī / MBh, 1, 57, 57.36 (Imper. Pr. 2. pl. √trā 4. P.)
trāyantām - nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ // SūrŚ, 1, 11.2 (Imper. Pr. 3. pl. √trā 4. P.)
atrāyata - suyodhanabhayād yā no 'trāyatāmitrakarśana / MBh, 5, 81, 39.1 (Impf. 3. sg. √trā 4. P.)
trāsye - trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt / MBh, 1, 139, 25.1 (Fut. 1. sg. √trā 4. P.)
trāsyasi - yadi na trāsyasi vibho kariṣyati sa māṃ vaśe / MBh, 5, 14, 14.1 (Fut. 2. sg. √trā 4. P.)
trāsyati - śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam / MaPu, 20, 7.1 (Fut. 3. sg. √trā 4. P.)
trātāsmi - lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa // MBh, 12, 59, 114.2 (periphr. Fut. 1. sg. √trā 4. P.)
trātā - nāhaṃ trātā bhave tasya janmakoṭiśatairapi // RCint, 1, 29.2 (periphr. Fut. 3. sg. √trā 4. P.)
trāyate - gītā gātāraṃ trāyata iti // PABh, 1, 17, 11.0 (Ind. Pass. 3. sg. √trā 4. P.)
trāyante - trāyante mṛtyunopetaṃ jarayā vāpi mānavam // MBh, 12, 28, 35.2 (Ind. Pass. 3. pl. √trā 4. P.)

trāyamāṇa - pratimuktatalatrāṇau trāyamāṇau parasparam / MBh, 1, 192, 7.146 (Ind. Pr. √trā 4. P.)
trāta - gotralīlātapatreṇa trāto bhadrānugṛhṇatā // BhāgP, 3, 2, 33.2 (PPP. √trā 4. P.)
trātavya - eteṣām apy avekṣārthaṃ trātavyāsmi janārdana // MBh, 3, 13, 64.2 (Ger. √trā 4. P.)
trātum - mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi / BhāgP, 1, 7, 35.1 (Inf. √trā 4. P.)
trātvā - trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe // SātT, 2, 57.2 (Abs. √trā 4. P.)


√trāsay 10. Ā.
to cause to tremble, to frighten, to scare
trāsayāmi - ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ // Rām, Ār, 67, 2.2 (Ind. Pr. 1. sg. √trāsay 10. Ā.)
trāsayati - jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ // Rām, Utt, 10, 32.2 (Ind. Pr. 3. sg. √trāsay 10. Ā.)
trāsayanti - trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye [..] SkPu (Rkh), Revākhaṇḍa, 186, 18.2 (Ind. Pr. 3. pl. √trāsay 10. Ā.)
trāsayet - trāsayedāgame cainaṃ tadaharbhojayenna ca // Su, Utt., 39, 259.2 (Opt. Pr. 3. sg. √trāsay 10. Ā.)
trāsayetām - trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau // MBh, 6, 43, 25.2 (Opt. Pr. 3. du. √trāsay 10. Ā.)
trāsayeyuḥ - mṛgayākāmaṃ pratirodhakavyañjanaistrāsayeyuḥ // ArthŚ, 1, 17, 38.1 (Opt. Pr. 3. pl. √trāsay 10. Ā.)
trāsayiṣyati - trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // Rām, Ay, 38, 3.2 (Fut. 3. sg. √trāsay 10. Ā.)
trāsayāmāsa - jyāśabdena ca bhīmena trāsayāmāsa vānarān // Rām, Yu, 59, 6.2 (periphr. Perf. 3. sg. √trāsay 10. Ā.)
trāsayāmāsuḥ - parikṣipanto muditāstrāsayāmāsurojasā // MaPu, 162, 16.2 (periphr. Perf. 3. pl. √trāsay 10. Ā.)

trāsayant - visphūrjaccaṇḍakodaṇḍo rathena trāsayann aghān // BhāgP, 3, 21, 52.2 (Ind. Pr. √trāsay 10. Ā.)
trāsita - atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ / H, 1, 184.2 (PPP. √trāsay 10. Ā.)
trāsayitum - [..] tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃtvayādya // MBh, 3, 252, 10.3 (Inf. √trāsay 10. Ā.)
trāsayitvā - tān ardayitvā bāṇaughaistrāsayitvā ca vānarān / Rām, Yu, 36, 18.1 (Abs. √trāsay 10. Ā.)
trāsyamāna - ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ / MBh, 3, 264, 48.1 (Ind. Pass. √trāsay 10. Ā.)


√triguṇīkṛ 8. Ā.
to arrange in three layers etc., to triplicate
triguṇīkṛta - kareṇa dakṣiṇenordhvaṃ gatena triguṇīkṛtam / ParāṬī, Ācārakāṇḍa, 2, 15.2, 262.2 (PPP. √triguṇīkṛ 8. Ā.)
triguṇīkṛtya - mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet // RKDh, 1, 1, 225.12 (Abs. √triguṇīkṛ 8. Ā.)


√truṭ 4. P.
to be torn or split, to break, to fall asunder, to tear
truṭati - mukhe truṭatyakasmācca na kiṃcid dṛśyate yadā / Nāḍī, 1, 83.1 (Ind. Pr. 3. sg. √truṭ 4. P.)
truṭyanti - [..] tat yāvan me dantā na truṭyantitāvat tava pāśaṃ chinadmi / H, 1, 42.7 (Ind. Pr. 3. pl. √truṭ 4. P.)
truṭyate - truṭyate vā guṇo yatra prathame bāṇamokṣaṇe / DhanV, 1, 114.1 (Ind. Pass. 3. sg. √truṭ 4. P.)

truṭyant - truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram // MaPu, 120, 18.2 (Ind. Pr. √truṭ 4. P.)
truṭita - astraśastrasya truṭitaṃ pānīyasya vināśanam / UḍḍT, 12, 9.1 (PPP. √truṭ 4. P.)


√troṭay 10. P.
to break, to tear
troṭita - sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi [..] RājNi, Āmr, 255.1 (PPP. √troṭay 10. P.)


√tvaṃkṛ 8. Ā.
to address someone with "you"
tvaṃkṛtya - guruṃ tvaṃkṛtya huṃkṛtya vipraṃ nirjitya vādataḥ / GarPu, 1, 105, 46.1 (Abs. √tvaṃkṛ 8. Ā.)


√tvar 1. P.
to hurry, to make haste, to move with speed
tvare - śirasā sampraṇamyainām aham āgamane tvare // Rām, Su, 65, 31.2 (Ind. Pr. 1. sg. √tvar 1. P.)
tvarase - athavā tvarase martuṃ gaccha dakṣiṇasāgaram / Rām, Utt, 34, 9.1 (Ind. Pr. 2. sg. √tvar 1. P.)
tvarate - gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // Rām, Ār, 71, 9.2 (Ind. Pr. 3. sg. √tvar 1. P.)
tvarāmahe - tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam / Rām, Ār, 7, 6.1 (Ind. Pr. 1. pl. √tvar 1. P.)
tvarante - draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam // MBh, 1, 198, 21.2 (Ind. Pr. 3. pl. √tvar 1. P.)
tvareta - tvareta jetuṃ taṃ vidvān vikāraṃ śīghrakāriṇam // Ca, Sū., 17, 40.2 (Opt. Pr. 3. sg. √tvar 1. P.)
tvarasva - tasyottareṇa yaḥ panthās tena gaccha tvarasva ca / MBh, 3, 281, 107.2 (Imper. Pr. 2. sg. √tvar 1. P.)
tvaradhvam - [..] hi sarve tapasā dhriyante tasmāt tvaradhvaṃtapasaḥ kṣayāya / MBh, 3, 99, 20.1 (Imper. Pr. 2. pl. √tvar 1. P.)
atvarat - athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya // MBh, 6, 81, 7.2 (Impf. 3. sg. √tvar 1. P.)
atvaran - prāg atvarañ jighāṃsantastathaiva vijayaḥ parān // MBh, 7, 79, 1.3 (Impf. 3. pl. √tvar 1. P.)
tatvare - [..] apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare // KumS, 8, 10.2 (Perf. 3. sg. √tvar 1. P.)
tvariṣṭa - bhavataḥ sumukho rājā mā tvariṣṭa bhavān iti // Bṛhat, 23, 18.2 (Proh. 3. sg. √tvar 1. P.)

tvaramāṇa - evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā / Rām, Bā, 29, 3.1 (Ind. Pr. √tvar 1. P.)
tvarita - [..] vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu [..] SpKāNi, 1, 22.2, 3.0 (PPP. √tvar 1. P.)
tvaraṇīya - tvaritaṃ tvaraṇīyeṣu dhanaṃjayahitaiṣiṇam // MBh, 7, 116, 1.3 (Ger. √tvar 1. P.)
tvaryamāṇa - rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ / Rām, Ay, 66, 10.1 (Ind. Pass. √tvar 1. P.)


√tvaray 10. Ā.
to cause to hasten, to quicken, to urge forward
tvarayati - tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām / Rām, Ay, 4, 22.1 (Ind. Pr. 3. sg. √tvaray 10. Ā.)
tvarayanti - [..] kālātyayo na syād dūtā hi tvarayantimām // Rām, Bā, 68, 5.2 (Ind. Pr. 3. pl. √tvaray 10. Ā.)
tvarayeḥ - tadanu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ / KumS, 4, 36.1 (Opt. Pr. 2. sg. √tvaray 10. Ā.)
tvarayet - [..] vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet / KāSū, 3, 4, 41.3 (Opt. Pr. 3. sg. √tvaray 10. Ā.)
tvarayasva - rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // Rām, Ay, 76, 25.2 (Imper. Pr. 2. sg. √tvaray 10. Ā.)
tvarayāmāsa - prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam // Rām, Ay, 16, 38.2 (periphr. Perf. 3. sg. √tvaray 10. Ā.)

tvarayant - grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva // MBh, 1, 123, 70.2 (Ind. Pr. √tvaray 10. Ā.)
tvarayitum - ye tu tvarayituṃ yātā vānarāḥ sarvavānarān / Rām, Ki, 36, 27.1 (Inf. √tvaray 10. Ā.)


√daṃś 1. P.
to bite, to show
daśati - vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati [..] Haṃ, 1, 34.1 (Ind. Pr. 3. sg. √daṃś 1. P.)
daśanti - anye te bhujagā vipra ye daśantīha mānavān / MBh, 1, 10, 3.2 (Ind. Pr. 3. pl. √daṃś 1. P.)
daśet - daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate / MaPu, 30, 25.2 (Opt. Pr. 3. sg. √daṃś 1. P.)
daśa - [..] chrūyate vākyaṃ śuka pādam arer daśa // Rām, Ay, 47, 22.2 (Imper. Pr. 2. sg. √daṃś 1. P.)
daśatu - [..] astu sa muniḥ kṛmiko māṃ daśatvayam / MBh, 1, 39, 31.1 (Imper. Pr. 3. sg. √daṃś 1. P.)
daśāma - daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati / MBh, 1, 33, 27.2 (Imper. Pr. 1. pl. √daṃś 1. P.)
daśantu - janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati // MBh, 1, 33, 23.2 (Imper. Pr. 3. pl. √daṃś 1. P.)
adaśat - sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ // BhāgP, 1, 6, 9.2 (Impf. 3. sg. √daṃś 1. P.)
adaśan - apare daśanair oṣṭhān adaśan krodhamūrchitāḥ // MBh, 7, 161, 26.2 (Impf. 3. pl. √daṃś 1. P.)
daśiṣyāmaḥ - tāṃśca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati // MBh, 1, 33, 18.2 (Fut. 1. pl. √daṃś 1. P.)
dadaṃśa - nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam // Rām, Yu, 55, 67.2 (Perf. 3. sg. √daṃś 1. P.)
dadaṃśuḥ - vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ // Rām, Su, 1, 17.2 (Perf. 3. pl. √daṃś 1. P.)
daśyate - [..] mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva [..] Su, Sū., 17, 5.3 (Ind. Pass. 3. sg. √daṃś 1. P.)
adaṃśi - [..] śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi / DKCar, Pūrvapīṭhikā, 1, 77.4 (Aor. Pass. 3. sg. √daṃś 1. P.)

daśant - sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam // BhāgP, 3, 30, 26.2 (Ind. Pr. √daṃś 1. P.)
daṣṭa - yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ [..] UḍḍT, 2, 58.2 (PPP. √daṃś 1. P.)
daṣṭavya - sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi [..] Su, Ka., 5, 6.2 (Ger. √daṃś 1. P.)
daṣṭvā - triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam / MBh, 1, 151, 13.20 (Abs. √daṃś 1. P.)
daśyamāna - tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam / MBh, 1, 119, 34.8 (Ind. Pass. √daṃś 1. P.)


√daṃśay 10. P.
to adorn, to be prepared, to cause to be bitten, to cause to bite, to crowd, to group closely
daṃśayet - na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ // GherS, 3, 29.2 (Opt. Pr. 3. sg. √daṃśay 10. P.)
daṃśaya - [..] śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya [..] GarPu, 1, 38, 7.2 (Imper. Pr. 2. sg. √daṃśay 10. P.)
adaṃśayat - āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat / MBh, 3, 13, 76.1 (Impf. 3. sg. √daṃśay 10. P.)
adaṃśayan - tasyāpare tu gātreṣu daśanairapyadaṃśayan / MaPu, 150, 36.1 (Impf. 3. pl. √daṃśay 10. P.)
daṃśayāmāsa - kupitair daṃśayāmāsa sarveṣvevāṅgamarmasu // MBh, 1, 119, 36.2 (periphr. Perf. 3. sg. √daṃśay 10. P.)

daṃśita - anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena // BhāgP, 1, 7, 17.2 (PPP. √daṃśay 10. P.)
daṃśayitvā - [..] madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā [..] Su, Cik., 14, 8.1 (Abs. √daṃśay 10. P.)


√dakṣiṇīkṛ 8. P.
dakṣiṇīkṛta - [..] yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam // KumS, 8, 17.2 (PPP. √dakṣiṇīkṛ 8. P.)
dakṣiṇīkṛtya - dakṣiṇīkṛtya taṃ prīto vanam eva jagāma ha // BhāgP, 3, 24, 41.3 (Abs. √dakṣiṇīkṛ 8. P.)


√dadhīkṛ 8. Ā.
?
dadhīkṛtya - tad dadhīkṛtya vidhivanmanthayettata uddharet // ĀK, 1, 15, 414.2 (Abs. √dadhīkṛ 8. Ā.)


√dam 4. P.
to be tamed or tranquillised, to conquer, to subdue, to tame
damyate - kālāntaravaśādyogāddamyate paramādarāt / LiPu, 1, 8, 54.1 (Ind. Pass. 3. sg. √dam 4. P.)
damyante - tenoktaṃ yuddhavelāyāṃ damyante turagā iti / Bṛhat, 11, 67.1 (Ind. Pass. 3. pl. √dam 4. P.)
damyatām - hastikīṭo 'yam uddāmo durdānto damyatām iti // Bṛhat, 3, 13.2 (Imper. Pass. 3. sg. √dam 4. P.)

dānta - k±ptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ / MaS, 4, 35.1 (PPP. √dam 4. P.)
damya - damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet / MBh, 12, 89, 7.1 (Ger. √dam 4. P.)
damitvā - kakudmino 'viddhanaso damitvā svayaṃvare nāgnajitīm uvāha / BhāgP, 3, 3, 4.1 (Abs. √dam 4. P.)
damyamāna - gṛhīto damyamānastu yathāsvasthastu jāyate / LiPu, 1, 8, 52.1 (Ind. Pass. √dam 4. P.)


√damay 10. P.
to overpower, to subdue
damayati - śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī / RājNi, Āmr, 107.1 (Ind. Pr. 3. sg. √damay 10. P.)
damayanti - kṛṣanti bahavo bhārān badhnanti damayanti ca // MBh, 12, 15, 51.2 (Ind. Pr. 3. pl. √damay 10. P.)
damayet - daṇḍo damanād ityāhus tenādāntān damayet // GauDh, 2, 2, 28.1 (Opt. Pr. 3. sg. √damay 10. P.)

damayant - ārohan damayaṃścaiva krīḍaṃśca paridhāvati / MBh, 1, 68, 6.2 (Ind. Pr. √damay 10. P.)
damita - damitastu kathaṃ lebhe gāṇapatyaṃ maheśvarāt // LiPu, 1, 93, 1.3 (PPP. √damay 10. P.)
damayitvā - [..] tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvāsravati // AmŚā, 1, 69.1 (Abs. √damay 10. P.)


√daray 10. P.
darayant - khuraiḥ kṣuraprair darayaṃs tad āpa utpārapāraṃ triparū rasāyām / BhāgP, 3, 13, 30.1 (Ind. Pr. √daray 10. P.)


√darpay 10. P.
to blind, to delude, to make mad or proud or arrogant
darpayati - kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ / H, 3, 119.6 (Ind. Pr. 3. sg. √darpay 10. P.)

darpita - kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām // SātT, 2, 59.2 (PPP. √darpay 10. P.)


√darśay 10. Ā.
to demonstrate, to produce, to prove, to show
darśayāmi - [..] mayi teja indriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhriyād iti [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Ind. Pr. 1. sg. √darśay 10. Ā.)
darśayasi - jīvantaṃ darśayasyadya parityakṣyāmi jīvitam // MBh, 14, 79, 16.2 (Ind. Pr. 2. sg. √darśay 10. Ā.)
darśayati - vibhūtiyogam etasya darśayaty atha yoginaḥ // ŚiSūV, 1, 16.1, 9.0 (Ind. Pr. 3. sg. √darśay 10. Ā.)
darśayataḥ - [..] bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥyacca tat kāraṇāntaraṃ tanmanaḥ // ĀyDī, Śār., 1, 19.2, 4.0 (Ind. Pr. 3. du. √darśay 10. Ā.)
darśayāmaḥ - tatra nijatantradṛśā taṃ kalpitaṃ darśayāmaḥ // TantS, 8, 14.0 (Ind. Pr. 1. pl. √darśay 10. Ā.)
darśayanti - darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api / Rām, Ay, 108, 14.1 (Ind. Pr. 3. pl. √darśay 10. Ā.)
darśayeyam - tamadyaiva darśayeyam // DKCar, 2, 3, 70.1 (Opt. Pr. 1. sg. √darśay 10. Ā.)
darśayet - [..] 'pi deveśi putrebhyo 'pi na darśayet // MBhT, 7, 43.2 (Opt. Pr. 3. sg. √darśay 10. Ā.)
darśayeyuḥ - te darśayeyuḥ svāṃ śikṣāṃ rājann asgplate tava // MBh, 1, 124, 3.2 (Opt. Pr. 3. pl. √darśay 10. Ā.)
darśaya - pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṃ vibhoḥ // BhāgP, 1, 5, 16.2 (Imper. Pr. 2. sg. √darśay 10. Ā.)
darśayatu - [..] jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu / H, 1, 200.3 (Imper. Pr. 3. sg. √darśay 10. Ā.)
darśayata - viśvarūpaṃ vaiṣṇavaṃ yattaddarśayata māciram // SkPu (Rkh), Revākhaṇḍa, 194, 11.2 (Imper. Pr. 2. pl. √darśay 10. Ā.)
darśayantu - daivatāni prasannāni darśayantu niśāṃ mama // MBh, 5, 184, 5.2 (Imper. Pr. 3. pl. √darśay 10. Ā.)
adarśayam - [..] daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam / DKCar, Pūrvapīṭhikā, 4, 8.1 (Impf. 1. sg. √darśay 10. Ā.)
adarśayat - sraṣṭā tasya jagannātho 'darśayatsvatanau jagat // SkPu, 4, 3.3 (Impf. 3. sg. √darśay 10. Ā.)
adarśayatām - dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā // Rām, Yu, 95, 7.2 (Impf. 3. du. √darśay 10. Ā.)
adarśayan - adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam // MaS, 8, 158.2 (Impf. 3. pl. √darśay 10. Ā.)
darśayiṣyāmi - rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata // Rām, Bā, 65, 26.2 (Fut. 1. sg. √darśay 10. Ā.)
darśayiṣyasi - [..] dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi // DKCar, 2, 2, 188.1 (Fut. 2. sg. √darśay 10. Ā.)
darśayiṣyati - imaṃ ca sthānasambandhaṃ svayameva darśayiṣyati // ĀyDī, Vim., 1, 2, 3.0 (Fut. 3. sg. √darśay 10. Ā.)
darśayiṣyāmaḥ - [..] prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ // ĀyDī, Sū., 26, 36.2, 6.0 (Fut. 1. pl. √darśay 10. Ā.)
darśayiṣyanti - darśayiṣyanty anukrośād girayo rāmam āgatam // Rām, Ay, 42, 11.3 (Fut. 3. pl. √darśay 10. Ā.)
darśayitāsi - vidarbhān yadi yātvādya sūryaṃ darśayitāsi me // MBh, 3, 70, 18.2 (periphr. Fut. 2. sg. √darśay 10. Ā.)
darśayitā - na ced darśayitā mārgaṃ dhakṣyāmyenam ahaṃ tataḥ / MBh, 3, 267, 31.1 (periphr. Fut. 3. sg. √darśay 10. Ā.)
darśayāmāsa - svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ / MṛgT, Vidyāpāda, 1, 18.1 (periphr. Perf. 3. sg. √darśay 10. Ā.)
darśayāmāsatuḥ - sarvam etad yathāvedya darśayāmāsatur mayam // MBh, 2, 1, 14.2 (periphr. Perf. 3. du. √darśay 10. Ā.)
darśayāmāsuḥ - tatrainaṃ lokapālās te darśayāmāsur arjunam / MBh, 3, 46, 24.1 (periphr. Perf. 3. pl. √darśay 10. Ā.)
darśyate - tatra eṣāṃ tattvānāṃ kāryakāraṇabhāvo darśyate sa ca dvividhaḥ // TantS, 8, 3.0 (Ind. Pass. 3. sg. √darśay 10. Ā.)
darśyante - [..] dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante // MṛgṬī, Vidyāpāda, 2, 10.2, 2.0 (Ind. Pass. 3. pl. √darśay 10. Ā.)
darśyatām - atra vā tāmraliptyāṃ vā dārako darśyatām iti // Bṛhat, 22, 58.2 (Imper. Pass. 3. sg. √darśay 10. Ā.)

darśayant - [..] bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena [..] SpKāNi, 1, 1.2, 4.0 (Ind. Pr. √darśay 10. Ā.)
darśayiṣyant - karṇastu yuddham ākāṅkṣan darśayiṣyan balaṃ balī // MBh, 7, 104, 10.2 (Fut. √darśay 10. Ā.)
darśita - anvarthaṃ cātra darśitaṃ tantrāloke ślokavārttike ca // TantS, 9, 49.0 (PPP. √darśay 10. Ā.)
darśitavant - tataḥ sā tatputraṃ kusūlād bahiṣkṛtya darśitavatī / H, 2, 119.11 (PPA. √darśay 10. Ā.)
darśayitavya - gurudārebhyaḥ tilako na darśayitavyaḥ / UḍḍT, 8, 13.5 (Ger. √darśay 10. Ā.)
darśayitum - [..] hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitumāha // MṛgṬī, Vidyāpāda, 1, 1.2, 54.0 (Inf. √darśay 10. Ā.)
darśayitvā - [..] api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya [..] UḍḍT, 15, 4.0 (Abs. √darśay 10. Ā.)


√dal 1. Ā.
to crack, to fly open, to open, to split
dalati - [..] gatāṃstāṃśca divasān na jāne ko heturdalatiśatadhā yan na hṛdayam // AmŚ, 1, 38.2 (Ind. Pr. 3. sg. √dal 1. Ā.)
dalanti - unmīlanti ca kandalyo dalanti kakubhāni ca // KāvĀ, Dvitīyaḥ paricchedaḥ, 117.2 (Ind. Pr. 3. pl. √dal 1. Ā.)
adalat - [..] bhagavān baladevanāmā yasmād balān atibalān adalatsurārīn / SātT, 2, 47.1 (Impf. 3. sg. √dal 1. Ā.)

dalant - raktaṃ dalaccarmadalaṃ kākaṇaṃ tīvradāharuk // AHS, Nidānasthāna, 14, 29.2 (Ind. Pr. √dal 1. Ā.)
dalita - ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ // RRĀ, Ras.kh., 6, 82.2 (PPP. √dal 1. Ā.)


√dalay 10. P.
to cause to burst, to expel
dalayati - [..] pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayatiiti abhyudayahetuḥ // TantS, 4, 2.0 (Ind. Pr. 3. sg. √dalay 10. P.)
dalayet - yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti [..] RājNi, 13, 177.2 (Opt. Pr. 3. sg. √dalay 10. P.)

dalita - punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena [..] Mugh, 1, 2.2, 8.0 (PPP. √dalay 10. P.)


√davay 10. P.

davayati - [..] hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati // Haṃ, 1, 78.2 (Ind. Pr. 3. sg. √davay 10. P.)


√das 4. P.
to become exhausted, to suffer want
dasta - dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ // Aṣṭ, 7, 2, 27.0 (PPP. √das 4. P.)


√dasyusādbhū 1. Ā.
to be a dasyu, to be appropriate for a dasyu
dasyusādbhavet - antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet / MBh, 12, 68, 20.1 (Opt. Pr. 3. sg. √dasyusādbhū 1. Ā.)

dasyusādbhūta - sarvasmin dasyusādbhūte pṛthivyām upajīvane // MBh, 12, 130, 1.3 (PPP. √dasyusādbhū 1. Ā.)


√dah 1. Ā.
to be in flames, to burn, to cauterise, to destroy completely, to distress, to grieve, to roast, to torment
dahāmi - dahāmyaham asaṃbhrānto yugāntāgnir iva prajāḥ // Rām, Su, 56, 135.2 (Ind. Pr. 1. sg. √dah 1. Ā.)
dahasi - divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha / MBh, 1, 20, 13.1 (Ind. Pr. 2. sg. √dah 1. Ā.)
dahati - pāparāśiṃ dahaty āśu yathā tūlaṃ vibhāvasuḥ / SātT, 7, 13.1 (Ind. Pr. 3. sg. √dah 1. Ā.)
dahataḥ - udīrṇau dahataḥ śatrūn vanānīvāgnimārutau // MBh, 3, 27, 10.2 (Ind. Pr. 3. du. √dah 1. Ā.)
dahanti - devyā āyatane ye tu citāṃ dahanti mānavāḥ / Maṇi, 1, 10.1 (Ind. Pr. 3. pl. √dah 1. Ā.)
daheyam - uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam / SkPu, 18, 15.1 (Opt. Pr. 1. sg. √dah 1. Ā.)
daheḥ - tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ // Rām, Ki, 11, 2.2 (Opt. Pr. 2. sg. √dah 1. Ā.)
dahet - [..] uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato [..] TantS, Trayodaśam āhnikam, 25.0 (Opt. Pr. 3. sg. √dah 1. Ā.)
dahetām - dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ / MaPu, 25, 53.2 (Opt. Pr. 3. du. √dah 1. Ā.)
daheyuḥ - brāhmaṇā hyagnisadṛśā daheyuḥ pṛthivīm api // MBh, 3, 197, 22.3 (Opt. Pr. 3. pl. √dah 1. Ā.)
daha - [..] vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa [..] UḍḍT, 1, 29.1 (Imper. Pr. 2. sg. √dah 1. Ā.)
dahatu - kāmaṃ dahatu māṃ nātha mā me garbho [..] BhāgP, 1, 8, 10.2 (Imper. Pr. 3. sg. √dah 1. Ā.)
dahantu - brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai // MaPu, 67, 17.2 (Imper. Pr. 3. pl. √dah 1. Ā.)
adahyam - tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca / MBh, 1, 192, 22.11 (Impf. 1. sg. √dah 1. Ā.)
adahat - [..] sā samudraṃ prāviśat sā samudram adahat tasmāt samudro durgir api vaiśvānareṇa [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Impf. 3. sg. √dah 1. Ā.)
adahāva - [..] tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva // DKCar, 2, 3, 18.1 (Impf. 1. du. √dah 1. Ā.)
dahyāma - śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge // MaPu, 176, 10.2 (Impf. 1. pl. √dah 1. Ā.)
adahan - devasainyānyadahan veṣṭamānāni bhūtale // MBh, 3, 216, 9.3 (Impf. 3. pl. √dah 1. Ā.)
dhakṣyāmi - imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā // Rām, Ār, 64, 28.2 (Fut. 1. sg. √dah 1. Ā.)
dhakṣyasi - tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśair api / MBh, 1, 215, 11.142 (Fut. 2. sg. √dah 1. Ā.)
dhakṣyati - ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ / BoCA, 4, 25.1 (Fut. 3. sg. √dah 1. Ā.)
dhakṣyanti - upādāne 'rciṣo yāste sarvaṃ dhakṣyanti tāḥ śikhin / MBh, 1, 7, 20.2 (Fut. 3. pl. √dah 1. Ā.)
adhakṣyam - adhakṣyaṃ tān ahaṃ sarvāṃstadā krūrānmahārathān // MBh, 7, 50, 60.2 (Cond. 1. sg. √dah 1. Ā.)
dagdhā - evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya // MBh, 5, 47, 13.2 (periphr. Fut. 3. sg. √dah 1. Ā.)
adhākṣīḥ - yenaiva śatrūn samare adhākṣīr arimardana / MBh, 4, 5, 21.15 (athem. s-Aor. 2. sg. √dah 1. Ā.)
dadāha - nāgnir dadāha romāpi satyena jagataḥ spaśaḥ // MaS, 8, 116.2 (Perf. 3. sg. √dah 1. Ā.)
dadahatuḥ - daityān dadahatuḥ sarvān mayatārapurogamān // SkPu (Rkh), Revākhaṇḍa, 22, 25.2 (Perf. 3. du. √dah 1. Ā.)
dadahuḥ - dadahur vai jagatsarvamādityā rudrasambhavāḥ // SkPu (Rkh), Revākhaṇḍa, 17, 18.2 (Perf. 3. pl. √dah 1. Ā.)
dahye - ekākī tena dahye 'haṃ gatās te phalabhoginaḥ // GarUp, 1, 6.2 (Ind. Pass. 1. sg. √dah 1. Ā.)
dahyase - vihitākaraṇodbhūtaiḥ pāpaistvamapi dahyase // GarPu, 1, 88, 22.2 (Ind. Pass. 2. sg. √dah 1. Ā.)
dahyate - mriyate na viṣeṇāpi dahyate naiva vahninā / RAdhy, 1, 205.1 (Ind. Pass. 3. sg. √dah 1. Ā.)
dahyete - dahyete cakṣuṣī tṛṣṇā bhramaḥ svedaśca jāyate // Ca, Sū., 17, 23.2 (Ind. Pass. 3. du. √dah 1. Ā.)
dahyante - tathendriyakṛtā doṣā dahyante prāṇanigrahāt // GherS, 4, 11.2 (Ind. Pass. 3. pl. √dah 1. Ā.)
dahyatām - hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare / Rām, Su, 46, 54.1 (Imper. Pass. 3. sg. √dah 1. Ā.)
dahyantām - dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiśca sarvaśaḥ // MBh, 4, 23, 7.2 (Imper. Pass. 3. pl. √dah 1. Ā.)
adahyata - bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane / MBh, 1, 151, 25.64 (Impf. Pass.3. sg. √dah 1. Ā.)
adahyanta - gātrāṇyasurasainyānāmadahyanta samantataḥ / MaPu, 150, 138.1 (Impf. Pass.3. pl. √dah 1. Ā.)

dahant - dahann ūrdhvaśikho viṣvag vardhate vāyuneritaḥ // BhāgP, 11, 3, 10.2 (Ind. Pr. √dah 1. Ā.)
dhakṣyant - abhyutpataṃl lokagurur babhāse bhūtāni dhakṣyann iva kālavahniḥ // MBh, 6, 55, 92.2 (Fut. √dah 1. Ā.)
dagdha - tathā dagdhāhatabhraṣṭayonikarṇaśiroruji // AHS, Sū., 16, 11.2 (PPP. √dah 1. Ā.)
dagdhavant - sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ / MaPu, 133, 40.1 (PPA. √dah 1. Ā.)
dagdhavya - viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā // MaS, 8, 377.2 (Ger. √dah 1. Ā.)
dagdhum - taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ [..] Mugh, 1, 11.2, 8.0 (Inf. √dah 1. Ā.)
dagdhvā - dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam / SātT, 9, 57.2 (Abs. √dah 1. Ā.)
dahyamāna - tvam eko dahyamānānām apavargo 'si saṃsṛteḥ // BhāgP, 1, 7, 22.3 (Ind. Pass. √dah 1. Ā.)


√dā 1. P.
to cut, to divide, to mow, to reap
dāta - adāp iti kim dāp lavane dātaṃ barhiḥ / KāśVṛ, 1, 1, 20.1, 1.8 (PPP. √dā 1. P.)


√dā 1. Ā.
to answer, to give, to give in marriage, to give up, to offer to, to pay, to sell, to yield
dadāmi - calitāgrakaraṃ kasmai kiṃ dadāmīti vādinam / AHS, Utt., 4, 23.1 (Ind. Pr. 1. sg. √dā 1. Ā.)
dadāsi - dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ // SkPu, 13, 129.3 (Ind. Pr. 2. sg. √dā 1. Ā.)
dadāti - dadāti vipulān bhogān jñānamārgaṃ sudurlabham // Maṇi, 1, 28.2 (Ind. Pr. 3. sg. √dā 1. Ā.)
dadmaḥ - ekaṃ tvanugrahaṃ tubhyaṃ dadmo vai nṛpasattama // MBh, 12, 324, 22.2 (Ind. Pr. 1. pl. √dā 1. Ā.)
dadati - [..] svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca [..] H, 1, 57.4 (Ind. Pr. 3. pl. √dā 1. Ā.)
dadyām - dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ mahat // SūrSi, 1, 5.2 (Opt. Pr. 1. sg. √dā 1. Ā.)
dadyāḥ - māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye // MBh, 3, 285, 10.2 (Opt. Pr. 2. sg. √dā 1. Ā.)
dadyāt - alaktakayutaṃ vāpi dadyān malayajaṃ śive / MBhT, 5, 7.1 (Opt. Pr. 3. sg. √dā 1. Ā.)
dadyātām - mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi / MaS, 9, 166.1 (Opt. Pr. 3. du. √dā 1. Ā.)
dadyuḥ - rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ / MaS, 7, 97.1 (Opt. Pr. 3. pl. √dā 1. Ā.)
dadāni - sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt // MaS, 9, 46.2 (Imper. Pr. 1. sg. √dā 1. Ā.)
dehi - [..] bhagavate rudrāya śivāya jyotiṣāṃ pataye dehijyotīṃṣi mativīryakaraṇāya svāhā / UḍḍT, 2, 62.2 (Imper. Pr. 2. sg. √dā 1. Ā.)
dadātu - mā bhaiṣī rākṣasāt tasmān māṃ dadātu baliṃ bhavān / MBh, 1, 151, 1.10 (Imper. Pr. 3. sg. √dā 1. Ā.)
dadāva - dadāvātmasamānatvaṃ mṛtyuvañcanameva ca // KūPu, 2, 41, 17.2 (Imper. Pr. 1. du. √dā 1. Ā.)
datta - mama dharmyaṃ baliṃ datta kiṃvā māṃ pratipatsyatha / MBh, 12, 96, 3.1 (Imper. Pr. 2. pl. √dā 1. Ā.)
dadatu - [..] āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatuvidhātā tvā dadhātu brahmavarcasā bhava / Ca, Śār., 8, 8.2 (Imper. Pr. 3. pl. √dā 1. Ā.)
adadām - tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ // Rām, Ki, 45, 9.2 (Impf. 1. sg. √dā 1. Ā.)
adadāḥ - [..] dadāmi punas tubhyaṃ yathā tvam adadāmama // Rām, Yu, 116, 2.2 (Impf. 2. sg. √dā 1. Ā.)
adadāt - trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ // BhāgP, 3, 14, 14.2 (Impf. 3. sg. √dā 1. Ā.)
dadadhvam - yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ / MBh, 1, 88, 11.2 (Impf. 2. pl. √dā 1. Ā.)
adadan - tasmai varān adadaṃstatra devā dṛṣṭvā bhīmaṃ karma raṇe [..] MBh, 5, 47, 80.1 (Impf. 3. pl. √dā 1. Ā.)
dāsyāmi - yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā / BoCA, 8, 125.1 (Fut. 1. sg. √dā 1. Ā.)
dāsyasi - dāsyasi svayam āhṛtya tan me 'mṛtarasopamam // Rām, Ay, 27, 14.2 (Fut. 2. sg. √dā 1. Ā.)
dāsyati - kiṃ vā dāsyati // PABh, 1, 40, 31.0 (Fut. 3. sg. √dā 1. Ā.)
dāsyataḥ - dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // ĀK, 2, 1, 242.2 (Fut. 3. du. √dā 1. Ā.)
dāsyāmaḥ - dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati / MaPu, 158, 43.2 (Fut. 1. pl. √dā 1. Ā.)
dāsyanti - yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ / SkPu, 7, 10.1 (Fut. 3. pl. √dā 1. Ā.)
adāsyam - yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati / MBh, 7, 127, 9.1 (Cond. 1. sg. √dā 1. Ā.)
adāsyat - nādāsyacced varaṃ mahyaṃ bhavān pāṇḍavanigrahe / MBh, 7, 69, 15.1 (Cond. 3. sg. √dā 1. Ā.)
dāsyāma - cāturvidhyaṃ tu sarveṣāṃ dānaṃ dāsyāma gṛhṇata / SkPu (Rkh), Revākhaṇḍa, 133, 21.1 (Cond. 1. pl. √dā 1. Ā.)
dātāsmi - tadā dātāsmi te tāta divyānyastrāṇi sarvaśaḥ // MBh, 3, 38, 43.2 (periphr. Fut. 1. sg. √dā 1. Ā.)
dātā - dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye // SātT, 2, 58.2 (periphr. Fut. 3. sg. √dā 1. Ā.)
adām - adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām / MaPu, 42, 24.1 (root Aor. 1. sg. √dā 1. Ā.)
adāḥ - asūyakāya māṃ mādās tathā syāṃ vīryavattamā // MaS, 2, 114.2 (root Aor. 2. sg. √dā 1. Ā.)
adāt - tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham // SātT, 2, 8.2 (root Aor. 3. sg. √dā 1. Ā.)
adāma - pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he // BhāgP, 3, 20, 51.2 (root Aor. 1. pl. √dā 1. Ā.)
adadam - yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra // MBh, 1, 87, 11.3 (redupl. Aor. 1. sg. √dā 1. Ā.)
adadaḥ - yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa // MBh, 12, 216, 21.2 (redupl. Aor. 2. sg. √dā 1. Ā.)
adadat - niveśāṃśca dvijātibhyaḥ so 'dadat kurusattamaḥ // MBh, 1, 207, 3.2 (redupl. Aor. 3. sg. √dā 1. Ā.)
dadau - muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala // Rām, Su, 65, 30.2 (Perf. 1. sg. √dā 1. Ā.)
dadau - dadāv umāpatir mahyaṃ sahasrair bhavasaṃmitaiḥ // MṛgT, Vidyāpāda, 1, 28.2 (Perf. 3. sg. √dā 1. Ā.)
dadatuḥ - tasmā u ha na dadatuḥ // ChāUp, 4, 3, 5.2 (Perf. 3. du. √dā 1. Ā.)
dada - abhipretaṃ varaṃ deva teṣāṃ tvaṃ dada bhocyuta // SkPu (Rkh), Revākhaṇḍa, 34, 15.2 (Perf. 2. pl. √dā 1. Ā.)
daduḥ - tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ // BhāgP, 3, 3, 26.2 (Perf. 3. pl. √dā 1. Ā.)
dīyate - śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam / MBhT, 3, 12.1 (Ind. Pass. 3. sg. √dā 1. Ā.)
dīyante - [..] iti tasmād ātreyāya prathamadakṣiṇā yajñe dīyantaiti brāhmaṇam // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 17.4 (Ind. Pass. 3. pl. √dā 1. Ā.)
dīyatām - [..] mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām // AmŚā (Komm.) zu AmarŚās, 10.1, 6.0 (Imper. Pass. 3. sg. √dā 1. Ā.)
dīyantām - grāmamukhyāśca viprebhyo dīyantāṃ sahadakṣiṇāḥ / MBh, 1, 199, 25.16 (Imper. Pass. 3. pl. √dā 1. Ā.)
dīyeta - yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito [..] RRS, 8, 2.2 (Opt. P. Pass. 3. sg. √dā 1. Ā.)
dadaḥ - [..] mātaraṃ caiva vṛddhau śokāya mā dadaḥ // MBh, 5, 123, 8.2 (Proh. 2. sg. √dā 1. Ā.)

dadant - [..] anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatītadavasthātrayānugrāhakatvāt tribhedā // TantS, 9, 47.0 (Ind. Pr. √dā 1. Ā.)
dāta - tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho / SkPu, 5, 53.1 (PPP. √dā 1. Ā.)
dattavant - śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā // Ca, Sū., 1, 30.2 (PPA. √dā 1. Ā.)
dātavya - yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana // MBhT, 7, 42.2 (Ger. √dā 1. Ā.)
dātum - [..] yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva [..] TantS, 11, 20.0 (Inf. √dā 1. Ā.)
dattvā - tasyai dattvā svayaṃ pītvā paṭhec caṇḍīṃ sureśvari // MBhT, 6, 47.2 (Abs. √dā 1. Ā.)
dīyamāna - naicchad gadāṃ dīyamānāṃ hariṇā vigataprabhaḥ // BhāgP, 3, 19, 12.2 (Ind. Pass. √dā 1. Ā.)


√dāpay 10. Ā.
to cause to advance, to cause to give, to cause to perform, to fine, to make restore, to oblige to pay
dāpayāmi - [..] aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmite // KālPu, 55, 19.2 (Ind. Pr. 1. sg. √dāpay 10. Ā.)
dāpayeḥ - mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ / MBh, 1, 132, 10.2 (Opt. Pr. 2. sg. √dāpay 10. Ā.)
dāpayet - grīvāyāṃ dāpayet svarṇaṃ catuṣkoṇaṃ manoramam // MBhT, 9, 3.2 (Opt. Pr. 3. sg. √dāpay 10. Ā.)
dāpaya - godantī haritālāyās tāvat patrāṇi dāpaya / RAdhy, 1, 375.1 (Imper. Pr. 2. sg. √dāpay 10. Ā.)
adāpayat - sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat / MBh, 1, 70, 26.1 (Impf. 3. sg. √dāpay 10. Ā.)
dāpayiṣye - ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye // TAkh, 1, 458.1 (Fut. 1. sg. √dāpay 10. Ā.)
dāpayāmāsa - bhojanaṃ bhojanārthibhyo dāpayāmāsa nityadā / MBh, 14, 90, 23.1 (periphr. Perf. 3. sg. √dāpay 10. Ā.)
dāpyate - [..] taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate // KātSm, 1, 559.2 (Ind. Pass. 3. sg. √dāpay 10. Ā.)
dāpyatām - bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti // Bṛhat, 4, 25.2 (Imper. Pass. 3. sg. √dāpay 10. Ā.)

dāpayant - [..] madhuparkaṃ ca pādyam arghyaṃ ca dāpayan / Rām, Utt, 33, 9.1 (Ind. Pr. √dāpay 10. Ā.)
dāpita - pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam / YāSmṛ, 2, 56.1 (PPP. √dāpay 10. Ā.)
dāpayitavya - rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam // NāS, 2, 1, 113.2 (Ger. √dāpay 10. Ā.)
dāpayitum - [..] mām aviyojyopacchandanair eva svaṃ te dāpayituṃprayatiṣyate tannaḥ pathyam iti // DKCar, 2, 2, 309.1 (Inf. √dāpay 10. Ā.)
dāpayitvā - tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca // AHS, Cikitsitasthāna, 7, 83.2 (Abs. √dāpay 10. Ā.)
dāpyamāna - tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ / KātSm, 1, 818.1 (Ind. Pass. √dāpay 10. Ā.)


√dāyay 10. Ā.

dāyayate - evaṃ dāyayate tasmāttadbhaikṣyamiti saṃsmṛtam // LiPu, 1, 89, 20.2 (Ind. Pr. 3. sg. √dāyay 10. Ā.)


√dāray 10. Ā.
to disperse, to tear asunder
dārayāmi - tatte dārayāmi viprendra yaccānyad api durlabham // SkPu (Rkh), Revākhaṇḍa, 27, 2.2 (Ind. Pr. 1. sg. √dāray 10. Ā.)
dārayati - vraṇaghnī gandhabahalā dārayaty āsyajān gadān // RājNi, Kar., 83.2 (Ind. Pr. 3. sg. √dāray 10. Ā.)
dārayanti - [..] saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti [..] Su, Nid., 4, 9.1 (Ind. Pr. 3. pl. √dāray 10. Ā.)
dārayeyam - dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān // MBh, 7, 168, 17.2 (Opt. Pr. 1. sg. √dāray 10. Ā.)
dārayet - yathārtham ūṣmaṇā yukto vāyuḥ srotāṃsi dārayet // Su, Śār., 4, 28.2 (Opt. Pr. 3. sg. √dāray 10. Ā.)
dārayetām - dārayetāṃ susaṃkruddhāvanyonyam aparājitau // MBh, 6, 43, 76.2 (Opt. Pr. 3. du. √dāray 10. Ā.)
dārayeyuḥ - dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam / Rām, Bā, 16, 15.1 (Opt. Pr. 3. pl. √dāray 10. Ā.)
dāraya - gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya / MaPu, 138, 13.1 (Imper. Pr. 2. sg. √dāray 10. Ā.)
adārayat - nipapātātivegenādārayatpṛthivīṃ tataḥ // MaPu, 153, 95.2 (Impf. 3. sg. √dāray 10. Ā.)
adārayan - bahudhādārayan kruddhā viṣāṇair itaretaram / MBh, 6, 44, 7.1 (Impf. 3. pl. √dāray 10. Ā.)
dārayiṣyāmi - vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn / Rām, Ki, 44, 12.1 (Fut. 1. sg. √dāray 10. Ā.)
dārayāmāsa - sā kujambhasya hṛdayaṃ dārayāmāsa dāruṇam / MaPu, 150, 81.1 (periphr. Perf. 3. sg. √dāray 10. Ā.)
dārayāmāsuḥ - rākṣasān dārayāmāsur vajrā iva mahāgirīn // Rām, Yu, 77, 3.2 (periphr. Perf. 3. pl. √dāray 10. Ā.)
dāryate - hṛdayaṃ pratataṃ cātra krakaceneva dāryate // AHS, Nidānasthāna, 5, 44.2 (Ind. Pass. 3. sg. √dāray 10. Ā.)

dārayant - pracālya caraṇotkarṣair dārayann iva medinīm // Rām, Ār, 54, 26.2 (Ind. Pr. √dāray 10. Ā.)
dārita - ittham upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ / Bhai, 1, 5.1 (PPP. √dāray 10. Ā.)
dāritavant - śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ / MaPu, 129, 3.2 (PPA. √dāray 10. Ā.)
dārayitvā - pūrvaṃ śiraḥkapālāni dārayitvā viśodhayet // AHS, Śār., 2, 31.2 (Abs. √dāray 10. Ā.)
dāryamāṇa - tatra karapattradāryamāṇaikastambhasya kiyad dūrasphāṭitasya kāṣṭhakhaṇḍadvayamadhye kīlakaḥ sūtradhāreṇa [..] H, 2, 31.4 (Ind. Pass. √dāray 10. Ā.)


√dāruṇībhū 1. Ā.
dāruṇībhūta - tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham [..] Ca, Vim., 8, 127.1 (PPP. √dāruṇībhū 1. Ā.)


√dālay 10. P.

dālayet - dālayecca rase nāgaṃ sinduvāraharidrayoḥ / RPSu, 4, 96.1 (Opt. Pr. 3. sg. √dālay 10. P.)
dālyate - [..] bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś [..] Su, Nid., 3, 8.1 (Ind. Pass. 3. sg. √dālay 10. P.)
dālyete - dālyete paripāṭyete hyoṣṭhau mārutakopataḥ // Su, Nid., 16, 5.2 (Ind. Pass. 3. du. √dālay 10. P.)
dālyante - dālyante bahudhā dantā yasmiṃstīvraruganvitāḥ / Su, Nid., 16, 28.1 (Ind. Pass. 3. pl. √dālay 10. P.)


√dās 1. P.
to work hard
dāsati - [..] sa divodāsas tam anye tu dāsati karmāṇi yatnena karotīti dāsaḥ divaḥ [..] NiSaṃ, Sū., 1, 3.1, 9.0 (Ind. Pr. 3. sg. √dās 1. P.)


√dāsīkṛ 8. P.
to make someone a slave
dāsīkṛta - [..] na ca te prājñāḥ kathaṃ dāsīkṛto'smitaiḥ // BoCA, 4, 28.2 (PPP. √dāsīkṛ 8. P.)


√dāhay 10. P.
to be burned, to burn, to cause to be cooked
dāhayāmi - gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham // SkPu (Rkh), Revākhaṇḍa, 53, 34.3 (Ind. Pr. 1. sg. √dāhay 10. P.)
dāhayet - dāhayed agnihotreṇa yajñapātraiś ca dharmavit // MaS, 5, 167.2 (Opt. Pr. 3. sg. √dāhay 10. P.)
dāhaya - [..] amukīṃ tava maṇḍalaṃ samāvartaya drāvaya dāhayasaṃtāpaya hauṃ // UḍḍT, 10, 9.5 (Imper. Pr. 2. sg. √dāhay 10. P.)
adāhayam - dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam / MBh, 1, 137, 16.76 (Impf. 1. sg. √dāhay 10. P.)
adāhayaḥ - adāhayo yadā pārthān sa tvagnau jatuveśmani / MBh, 1, 195, 14.2 (Impf. 2. sg. √dāhay 10. P.)
adāhayat - adāhayacca viśrabdhān pāvakena punastadā // MBh, 1, 55, 17.2 (Impf. 3. sg. √dāhay 10. P.)
dāhayāmāsa - rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ // MBh, 1, 2, 193.2 (periphr. Perf. 3. sg. √dāhay 10. P.)
dāhayāmāsatuḥ - nirviśaṅkaṃ punar dāvaṃ dāhayāmāsatustadā // MBh, 1, 219, 22.2 (periphr. Perf. 3. du. √dāhay 10. P.)
dāhyatām - sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti // Bṛhat, 19, 72.2 (Imper. Pass. 3. sg. √dāhay 10. P.)

dāhayant - yat khāṇḍavaṃ dāhayatā kṛtaṃ hi kṛṣṇadvitīyena dhanaṃjayena / MBh, 5, 61, 8.1 (Ind. Pr. √dāhay 10. P.)
dāhita - gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat / MBh, 1, 136, 11.3 (PPP. √dāhay 10. P.)
dāhitavant - [..] anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī // Haṃ, 1, 77.2 (PPA. √dāhay 10. P.)
dāhya - yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt [..] MṛgṬī, Vidyāpāda, 3, 14.2, 3.0 (Ger. √dāhay 10. P.)
dāhayitvā - ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet // SkPu (Rkh), Revākhaṇḍa, 43, 15.2 (Abs. √dāhay 10. P.)


√dinīkṛ 8. P.
dinīkṛtya - labdhādhimāsakair yuktā dinīkṛtya dinānvitāḥ // SūrSi, 1, 49.2 (Abs. √dinīkṛ 8. P.)


√diś 6. Ā.
to accomplish, to bestow upon, to bring forward, to command, to exhibit, to manifest, to pay, to point out, to produce, to promote, to show
diśase - tapasārādhito deva yadi no diśase varam / Rām, Utt, 5, 13.1 (Ind. Pr. 2. sg. √diś 6. Ā.)
diśati - adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ / MaS, 8, 53.1 (Ind. Pr. 3. sg. √diś 6. Ā.)
diśanti - [..] ced doṣāṃś ca yān api diśantirasādayo 'mī / RājNi, 13, 218.1 (Ind. Pr. 3. pl. √diś 6. Ā.)
diśet - abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet // MaS, 8, 52.2 (Opt. Pr. 3. sg. √diś 6. Ā.)
diśa - sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ / MaS, 8, 57.1 (Imper. Pr. 2. sg. √diś 6. Ā.)
diśatu - jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni // ṚtuS, Dvitīyaḥ sargaḥ, 29.2 (Imper. Pr. 3. sg. √diś 6. Ā.)
diśantu - diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge // SkPu, 25, 52.2 (Imper. Pr. 3. pl. √diś 6. Ā.)
adiśat - [..] vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśaddayāluḥ // SātT, 2, 19.2 (Impf. 3. sg. √diś 6. Ā.)
dideśa - dideśa rājā ruciraṃ rāmāya paramāsanam // Rām, Ay, 3, 18.2 (Perf. 3. sg. √diś 6. Ā.)

diśant - bhaktānukampine nityaṃ diśate yanmanogatam // MaPu, 132, 28.2 (Ind. Pr. √diś 6. Ā.)
diṣṭa - sarpistailaṃ vasā majjā sneho diṣṭaścaturvidhaḥ // Ca, Sū., 1, 86.2 (PPP. √diś 6. Ā.)
diṣṭavant - bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param / RCūM, 15, 54.1 (PPA. √diś 6. Ā.)
deśya - kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti [..] Su, Ka., 4, 36.2 (Ger. √diś 6. Ā.)
deṣṭum - mārkaṇḍanāmamunaye bhuvanāni deṣṭuṃ māyālaye tanutare jaṭhare mukundaḥ / SātT, 2, 42.1 (Inf. √diś 6. Ā.)


√dih 2. Ā.
to accumulate, to anoint, to increase, to plaster, to smear
dihyāt - dihyād abahalān sekān suśītāṃścāvacārayet // Su, Cik., 1, 50.2 (Opt. Pr. 3. sg. √dih 2. Ā.)

digdha - na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ // MaS, 3, 132.2 (PPP. √dih 2. Ā.)
digdhvā - [..] khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ [..] RasṬ, 263.2, 1.0 (Abs. √dih 2. Ā.)


√dīkṣ 1. Ā.
to consecrate or dedicate one's self, to dedicate one's self to a monastic order
dīkṣate - [..] saṃvatsarāya dīkṣante teṣāṃ gṛhapatiḥ prathamo dīkṣate 'yaṃ vai loko gṛhapatirasminvā idaṃ [..] GopBr, Pūrvabhāga, Caturthaḥ prapāṭhakaḥ, 1.0 (Ind. Pr. 3. sg. √dīkṣ 1. Ā.)
dīkṣante - [..] sattriṇaḥ pratiṣṭhitāḥ pratiṣṭhāyā evainaṃ tatpratiṣṭhityai dīkṣante // GopBr, Pūrvabhāga, Caturthaḥ prapāṭhakaḥ, 1.0 (Ind. Pr. 3. pl. √dīkṣ 1. Ā.)
dīkṣeta - [..] dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam [..] TantS, 18, 2.0 (Opt. Pr. 3. sg. √dīkṣ 1. Ā.)
dīkṣasva - yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // Rām, Ay, 100, 15.2 (Imper. Pr. 2. sg. √dīkṣ 1. Ā.)

dīkṣiṣyamāṇa - [..] saiṣānupūrvaṃ dīkṣā tadya evaṃ dīkṣante dīkṣiṣyamāṇā eva te sattriṇāṃ prāyaścittaṃ na [..] GopBr, Pūrvabhāga, Caturthaḥ prapāṭhakaḥ, 6.0 (Fut. √dīkṣ 1. Ā.)
dīkṣita - [..] sattarka udeti yo 'sau devībhiḥ dīkṣitaiti ucyate // TantS, 4, 9.0 (PPP. √dīkṣ 1. Ā.)
dīkṣitvā - atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor [..] ChāUp, 5, 2, 4.1 (Abs. √dīkṣ 1. Ā.)


√dīkṣay 10. Ā.
to consecrate as a king, to initiate, to make ready, to prepare
dīkṣayati - atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmaṃ [..] GopBr, Pūrvabhāga, Caturthaḥ prapāṭhakaḥ, 5.0 (Ind. Pr. 3. sg. √dīkṣay 10. Ā.)
dīkṣayet - evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ / RRS, 6, 36.1 (Opt. Pr. 3. sg. √dīkṣay 10. Ā.)
dīkṣayasva - dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ / MBh, 14, 70, 21.1 (Imper. Pr. 2. sg. √dīkṣay 10. Ā.)
dīkṣayāmāsuḥ - rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā // MBh, 1, 47, 12.2 (periphr. Perf. 3. pl. √dīkṣay 10. Ā.)

dīkṣita - [..] nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham [..] TantS, 4, 43.0 (PPP. √dīkṣay 10. Ā.)
dīkṣya - [..] nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ [..] TantS, 15, 7.0 (Ger. √dīkṣay 10. Ā.)
dīkṣayitvā - maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase // MBh, 5, 160, 6.2 (Abs. √dīkṣay 10. Ā.)


√dīp 4. P.
to be luminous or illustrious, to blaze, to burn, to flare, to glow, to shine
dīpyase - kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase // MBh, 12, 291, 5.2 (Ind. Pr. 2. sg. √dīp 4. P.)
dīpyate - kṛtrimaṃ yāti vaivarṇyam sahajaṃ cātidīpyate // AgRa, 1, 22.3 (Ind. Pr. 3. sg. √dīp 4. P.)
dīpyante - tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate / Rām, Ki, 13, 22.1 (Ind. Pr. 3. pl. √dīp 4. P.)
dīpyet - nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ // MBh, 3, 203, 36.2 (Opt. Pr. 3. sg. √dīp 4. P.)
dīpyatām - tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu // Rām, Su, 51, 3.2 (Imper. Pr. 3. sg. √dīp 4. P.)
adīpyata - adīpyatārjuno yena himavān iva vahninā // MBh, 7, 80, 29.2 (Impf. 3. sg. √dīp 4. P.)
dīpyate - [..] arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā [..] MṛgṬī, Vidyāpāda, 1, 12.2, 1.0 (Ind. Pass. 3. sg. √dīp 4. P.)

dīpyamāna - dadarśa balahantāraṃ dīpyamānamivānalam // Ca, Sū., 1, 20.2 (Ind. Pr. √dīp 4. P.)
dīpta - havir āropamātreṇa vahnir dīpto yathā bhavet / MBhT, 3, 42.1 (PPP. √dīp 4. P.)
dīpyamāna - upatasthe ca deveśaṃ dīpyamānā yathā taḍit // SkPu, 9, 19.2 (Ind. Pass. √dīp 4. P.)


√dīpay 10. Ā.
to excite, to illuminate, to inflame, to kindle, to make illustrious, to rouse, to set on fire, perform dīpana
dīpayati - [..] surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ [..] Ca, Sū., 27, 4.2 (Ind. Pr. 3. sg. √dīpay 10. Ā.)
dīpayanti - dīpayantīva me kāmaṃ vividhā muditā dvijāḥ / Rām, Ki, 1, 45.1 (Ind. Pr. 3. pl. √dīpay 10. Ā.)
dīpayet - dīpayenmṛnmaye pātre rasena saha saṃyutam / RArṇ, 15, 85.1 (Opt. Pr. 3. sg. √dīpay 10. Ā.)
adīpayat - vṛndāvanāntaram adīpayat aṃśujālair diksundarīvadanacandanabinduḥ induḥ // GīG, 7, 1.2 (Impf. 3. sg. √dīpay 10. Ā.)
adīpayan - jvalato'dīpayandīpāṃścandrodaya iva grahāḥ // MaPu, 139, 20.3 (Impf. 3. pl. √dīpay 10. Ā.)
dīpayāmāsa - tato jatugṛhadvāraṃ dīpayāmāsa pāṇḍavaḥ / MBh, 1, 136, 9.3 (periphr. Perf. 3. sg. √dīpay 10. Ā.)
dīpyate - anekaśabdopādānāt kriyaikaivātra dīpyate / KāvĀ, Dvitīyaḥ paricchedaḥ, 112.1 (Ind. Pass. 3. sg. √dīpay 10. Ā.)

dīpayant - dīpayantī yathā sarvaṃ prabhā bhāsgplivāmalā // PABh, 4, 3, 8.3 (Ind. Pr. √dīpay 10. Ā.)
dīpita - grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ / BhāgP, 3, 17, 14.1 (PPP. √dīpay 10. Ā.)
dīpayitvā - bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate / UḍḍT, 15, 5.1 (Abs. √dīpay 10. Ā.)


√dīpībhū 1. Ā.
dīpībhūta - yo hyetā vidhivadvetti dīpībhūtāstu buddhimān / Su, Utt., 65, 43.1 (PPP. √dīpībhū 1. Ā.)


√dīrghīkṛ 8. Ā.
to make longer
dīrghīkurvant - dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ / Megh, 1, 33.1 (Ind. Pr. √dīrghīkṛ 8. Ā.)
dīrghīkṛta - nāsāpaścimamārgavāhapavanāt prāṇe 'tidīrghīkṛte candrāmbu pratisāraṇāṃ sukṛtinaḥ prāgghaṇṭikāyāḥ pathaḥ // AmŚā (Komm.) zu AmarŚās, 6.1, 1.0 (PPP. √dīrghīkṛ 8. Ā.)


√dīv 4. Ā.
to bet with, to cast, to increase, to joke, to lay a wager, to play, to shine
dīvyati - [..] prakṛtyā punaḥ sampanno sahate na dīvyatiparaṃ vaiśvānare jāgrati / SDS, Rāseśvaradarśana, 51.2 (Ind. Pr. 3. sg. √dīv 4. Ā.)
dīvyet - nākṣair dīvyet kadācit tu svayaṃ nopānahau haret / MaS, 4, 74.1 (Opt. Pr. 3. sg. √dīv 4. Ā.)
dīvya - gatvā puṣkaram āhedam ehi dīvya nalena vai // MBh, 3, 56, 4.2 (Imper. Pr. 2. sg. √dīv 4. Ā.)
dīvyatu - [..] vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatuvaidyaḥ // RājNi, 12, 155.2 (Imper. Pr. 3. sg. √dīv 4. Ā.)
dīvyāva - dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ // MBh, 3, 56, 7.2 (Imper. Pr. 1. du. √dīv 4. Ā.)
adīvyata - nimirnāma saha strībhiḥ purā dyūtamadīvyata / MaPu, 61, 32.1 (Impf. 2. pl. √dīv 4. Ā.)
deviṣyāmi - deviṣyāmi yathākāmaṃ sa vihāro bhaviṣyati / MBh, 4, 1, 22.8 (Fut. 1. sg. √dīv 4. Ā.)
adeviṣyat - sāyaṃprātar adeviṣyad api saṃvatsarān bahūn // MBh, 4, 17, 12.2 (Cond. 3. sg. √dīv 4. Ā.)
dideva - kṛtvā saṃdhāṃ śakuninā didevetyarthabādhinī // KāvAl, 5, 42.2 (Perf. 3. sg. √dīv 4. Ā.)

dīvyant - devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat / BhāgP, 3, 20, 22.1 (Ind. Pr. √dīv 4. Ā.)
devitavya - na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam // MBh, 4, 63, 30.2 (Ger. √dīv 4. Ā.)
devitum - [..] tvām adya mudā yuktam ahaṃ devitumutsahe / MBh, 4, 63, 31.1 (Inf. √dīv 4. Ā.)
dīvya - ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini // MBh, 1, 18, 4.3 (Abs. √dīv 4. Ā.)


√du 4. P.
to afflict, to be burnt, to be consumed with internal heat, to burn, to consume with fire, to pain
dunomi - dehi sundari darśanam mama manmathena dunomi // GīG, 3, 15.2 (Ind. Pr. 1. sg. √du 4. P.)
dunoti - dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ / BhāgP, 3, 2, 17.1 (Ind. Pr. 3. sg. √du 4. P.)
dunotu - kāmam aṅgāni me sīte dunotu makaradhvajaḥ / MBh, 3, 265, 27.1 (Imper. Pr. 3. sg. √du 4. P.)
dūye - bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā / MBh, 3, 35, 17.1 (Ind. Pass. 1. sg. √du 4. P.)
dūyase - [..] yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim [..] GīG, 7, 54.1 (Ind. Pass. 2. sg. √du 4. P.)
dūyate - nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate // Su, Utt., 3, 29.2 (Ind. Pass. 3. sg. √du 4. P.)
dūyante - dūyante vāpi dahyante bhiṣak tān parivarjayet // Su, Sū., 28, 14.2 (Ind. Pass. 3. pl. √du 4. P.)

dūna - katham atha vañcayase janam anugatam asamaśarajvaradūnam // GīG, 8, 12.2 (PPP. √du 4. P.)
dūyamāna - kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi / SkPu, 20, 53.2 (Ind. Pass. √du 4. P.)


√durjanīkṛ 8. Ā.
to defame, to disgrace
durjanīkuryāt - tābhir ekatvenādhikāṃ cikīrṣitāṃ svayam avivadamānā durjanīkuryāt // KāSū, 4, 2, 11.1 (Opt. Pr. 3. sg. √durjanīkṛ 8. Ā.)


√durbhagīkṛ 8. P.
durbhagīkṛta - tan me bhagavatā dhairyāt saubhāgyaṃ durbhagīkṛtam // Bṛhat, 18, 552.2 (PPP. √durbhagīkṛ 8. P.)


√duṣ 4. Ā.
to be defiled or impure, to be ruined, to be wrong, to become bad or corrupted, to commit a fault, to perish, to sin
duṣyati - nāttā duṣyaty adann ādyān prāṇino 'hany ahany [..] MaS, 5, 30.1 (Ind. Pr. 3. sg. √duṣ 4. Ā.)
duṣyataḥ - [..] caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ // ViSmṛ, 22, 84.2 (Ind. Pr. 3. du. √duṣ 4. Ā.)
duṣyanti - varṣāsu doṣair duṣyanti te 'mbulambāmbude 'mbare // AHS, Sū., 3, 42.2 (Ind. Pr. 3. pl. √duṣ 4. Ā.)
duṣyet - upavāsena duṣyettu dantadhāvanamañjanam // GarPu, 1, 128, 6.2 (Opt. Pr. 3. sg. √duṣ 4. Ā.)
duṣyeyuḥ - duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ / MaS, 7, 24.1 (Opt. Pr. 3. pl. √duṣ 4. Ā.)

duṣyant - tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī / MBh, 12, 159, 40.1 (Ind. Pr. √duṣ 4. Ā.)
duṣṭa - [..] gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamanodhāvan dhanur dhārayan / SātT, 2, 35.1 (PPP. √duṣ 4. Ā.)


√duḥkhākṛ 8. Ā.
to make unhappy
duḥkhākaroti - saiva strī sapatnīr duḥkhākaroti / STKau, 13.2, 1.22 (Ind. Pr. 3. sg. √duḥkhākṛ 8. Ā.)


√duṣṭībhū 1. Ā.
to become corrupted or bad
duṣṭībhavet - duṣṭībhavecciraṃ cātra na tiṣṭhet snehabheṣajam / AHS, Sū., 29, 67.1 (Opt. Pr. 3. sg. √duṣṭībhū 1. Ā.)


√duh 6. P.
to enjoy, to milk, to squeeze out, to yield any desired object
dogdhi - kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān // BhāgP, 3, 32, 1.3 (Ind. Pr. 3. sg. √duh 6. P.)
duhanti - puṃsām upāsitās tāta yathākāmaṃ duhanti hi // BhāgP, 11, 19, 35.2 (Ind. Pr. 3. pl. √duh 6. P.)
duhyāt - gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām / MaS, 8, 231.1 (Opt. Pr. 3. sg. √duh 6. P.)
adhok - [..] sa ātmānam āpyāyayet taṃ payo 'dhok tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Impf. 3. sg. √duh 6. P.)
adūduhat - [..] eva tu vedebhyaḥ pādaṃ pādam adūduhat / MaS, 2, 77.1 (redupl. Aor. 3. sg. √duh 6. P.)
dudoha - lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai // SātT, 2, 15.2 (Perf. 3. sg. √duh 6. P.)
duduhuḥ - bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm // KumS, 1, 2.2 (Perf. 3. pl. √duh 6. P.)
duhyate - na brahmacāryadhīyīta kalyāṇī gaur na duhyate / MBh, 12, 15, 37.1 (Ind. Pass. 3. sg. √duh 6. P.)
duhyante - svayam usrāśca duhyante manaḥsaṃkalpasiddhibhiḥ // MBh, 12, 255, 30.2 (Ind. Pass. 3. pl. √duh 6. P.)

duhant - ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi / BhāgP, 1, 6, 9.1 (Ind. Pr. √duh 6. P.)
dugdha - abhittvā śūraṇo sgplo dugdhā iva dhenavaḥ / ŚirUp, 1, 35.14 (PPP. √duh 6. P.)
dogdhavya - vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇabuddhinā / MBh, 12, 88, 18.1 (Ger. √duh 6. P.)
dogdhum - na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati / MBh, 3, 32, 5.1 (Inf. √duh 6. P.)
dugdhvā - dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanam ucyate // Su, Cik., 31, 42.2 (Abs. √duh 6. P.)
duhyamāna - stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ [..] Ca, Śār., 8, 54.0 (Ind. Pass. √duh 6. P.)


√dūrīkṛ 8. P.
to put away, to remove
dūrīkaroti - punaścitrako'gniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ // Mugh, 2, 6.2, 17.0 (Ind. Pr. 3. sg. √dūrīkṛ 8. P.)

dūrīkṛta - dūrīkṛtaṃ punar bhasma nagare vasate punaḥ / UḍḍT, 2, 27.1 (PPP. √dūrīkṛ 8. P.)
dūrīkṛtya - nirodhayati cāpena dūrīkṛtya dhanurdharān // MBh, 1, 17, 3.4 (Abs. √dūrīkṛ 8. P.)


√dūrībhū 1. P.
to be far away
dūrībhavant - tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api / Bṛhat, 19, 37.1 (Ind. Pr. √dūrībhū 1. P.)
dūrībhūta - nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ / BhāgP, 3, 27, 10.1 (PPP. √dūrībhū 1. P.)


√dūṣay 10. Ā.
to cause evil or misfortune, to accuse, to adulterate, to blame, to contaminate, to corrupt, to dishonour or violate, to disprove, to falsify, to find fault with, to hurt, to injure, to object, to offend, to refute, to retract or break, to spoil, to vitiate
dūṣayāmi - na dūṣayāmi te rājan yacca hanyād adūṣakam / MBh, 4, 64, 9.1 (Ind. Pr. 1. sg. √dūṣay 10. Ā.)
dūṣayasi - aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā // MBh, 5, 17, 13.2 (Ind. Pr. 2. sg. √dūṣay 10. Ā.)
dūṣayati - [..] vākyaṃ tadanyathāsiddham iti paramatam anusaṃdhāya dūṣayati // MṛgṬī, Vidyāpāda, 1, 12.2, 4.0 (Ind. Pr. 3. sg. √dūṣay 10. Ā.)
dūṣayataḥ - pradūṣayata iti śoṣaṇena dūṣayataḥ // ĀyDī, Cik., 22, 7.2, 4.0 (Ind. Pr. 3. du. √dūṣay 10. Ā.)
dūṣayanti - dūṣayantīti doṣāḥ // PABh, 5, 34, 112.0 (Ind. Pr. 3. pl. √dūṣay 10. Ā.)
dūṣayet - dūṣayec cāsya satataṃ yavasānnodakendhanam // MaS, 7, 195.2 (Opt. Pr. 3. sg. √dūṣay 10. Ā.)
dūṣayeta - dūṣayeta kulaṃ kvāpi kathaṃ rakṣyā hi bālikā / SkPu (Rkh), Revākhaṇḍa, 56, 22.1 (Opt. Pr. 2. pl. √dūṣay 10. Ā.)
dūṣayeyuḥ - dūṣayeyur durātmānaḥ pathi mūlaphalodakam / Rām, Yu, 4, 9.1 (Opt. Pr. 3. pl. √dūṣay 10. Ā.)
dūṣayantu - athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ / MBh, 1, 33, 24.1 (Imper. Pr. 3. pl. √dūṣay 10. Ā.)
adūṣayat - [..] ca durbuddhir mām adūṣyaṃ hy adūṣayat / Rām, Bā, 58, 21.1 (Impf. 3. sg. √dūṣay 10. Ā.)
adūṣayan - vamanārthaṃ prayuñjīta bhiṣagdehamadūṣayan // Ca, Sū., 2, 8.2 (Impf. 3. pl. √dūṣay 10. Ā.)
dūṣayiṣyāmi - na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava // MBh, 12, 192, 55.2 (Fut. 1. sg. √dūṣay 10. Ā.)
dūṣayiṣyati - [..] abhikāmā sā mām anicchantaṃ doṣavikhyāpanena dūṣayiṣyati // KāSū, 1, 5, 12.4 (Fut. 3. sg. √dūṣay 10. Ā.)
dūṣayāmāsa - na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha [..] MBh, 3, 291, 28.2 (periphr. Perf. 3. sg. √dūṣay 10. Ā.)
dūṣyate - tat pittaśleṣmalaiḥ prāyo dūṣyate kurute tataḥ // AHS, Sū., 27, 2.2 (Ind. Pass. 3. sg. √dūṣay 10. Ā.)

dūṣayant - [..] pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ [..] TantS, Viṃśam āhnikam, 54.0 (Ind. Pr. √dūṣay 10. Ā.)
dūṣayiṣyant - [..] purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyantaiti nāsmābhiḥ pṛthak prayatnena darśyante // MṛgṬī, Vidyāpāda, 2, 10.2, 2.0 (Fut. √dūṣay 10. Ā.)
dūṣita - yadā prāpyāpi vijñānaṃ dūṣitaṃ parameśaśāsanaṃ tadā prāyaścittī // TantS, Viṃśam āhnikam, 47.0 (PPP. √dūṣay 10. Ā.)
dūṣya - dūṣyā // ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 25.0 (Ger. √dūṣay 10. Ā.)
dūṣayitum - tad etal leśato dūṣayitum āha // MṛgṬī, Vidyāpāda, 2, 17.1, 32.0 (Inf. √dūṣay 10. Ā.)
dūṣayitvā - dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṃ gatāḥ / Su, Utt., 43, 4.1 (Abs. √dūṣay 10. Ā.)


√dṛ 4. P.
to be afraid, to be scattered, to break asunder, to burst, to decay, to fall asunder, to split open
dīryati - tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me // MBh, 3, 7, 4.2 (Ind. Pr. 3. sg. √dṛ 4. P.)
dadāra - dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra // SātT, 2, 29.2 (Perf. 3. sg. √dṛ 4. P.)
dīryate - [..] hṛdayaṃ manye mamedaṃ yan na dīryate / Rām, Ay, 17, 28.1 (Ind. Pass. 3. sg. √dṛ 4. P.)
dīryante - dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim / MBh, 3, 143, 11.1 (Ind. Pass. 3. pl. √dṛ 4. P.)
dīryatām - adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām / MBh, 1, 141, 8.1 (Imper. Pass. 3. sg. √dṛ 4. P.)
dīdaraḥ - dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ // MBh, 5, 134, 5.3 (Proh. 2. sg. √dṛ 4. P.)

dīryant - bhūmikampaś ca sumahān parvatasyeva dīryataḥ // Rām, Bā, 66, 18.2 (Ind. Pr. √dṛ 4. P.)
dīrṇa - [..] kasmādime śrotre 'ntataḥ same iva dīrṇe yas tad darśapūrṇamāsayo rūpaṃ vidyāt [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 7.0 (PPP. √dṛ 4. P.)
dīryamāṇa - nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm // MBh, 3, 236, 11.2 (Ind. Pass. √dṛ 4. P.)


√dṛḍhatarīkṛ 8. P.
to make harder
dṛḍhatarīkartum - bhūyo 'pi mayā dṛḍhatarīkartum upanyastam asti ko'pi rājasūnurnigūḍhaṃ caran // DKCar, 2, 3, 64.1 (Inf. √dṛḍhatarīkṛ 8. P.)


√dṛḍhīkṛ 8. P.
fest machen
dṛḍhīkaroti - [..] kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt [..] Ca, Vim., 1, 25.2 (Ind. Pr. 3. sg. √dṛḍhīkṛ 8. P.)

dṛḍhīkartum - uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu // ŚiSūV, 3, 43.1, 6.0 (Inf. √dṛḍhīkṛ 8. P.)


√dṛḍhībhū 1. P.

dṛḍhībhavanti - poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ // AHS, Utt., 39, 158.2 (Ind. Pr. 3. pl. √dṛḍhībhū 1. P.)
dṛḍhībhava - duḥkhenaiva ca niḥsāraś cetas tasmād dṛḍhībhava // BoCA, 6, 12.2 (Imper. Pr. 2. sg. √dṛḍhībhū 1. P.)

dṛḍhībhūta - tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ // HYP, Dvitīya upadeśaḥ, 14.2 (PPP. √dṛḍhībhū 1. P.)


√dṛp 4. P.
to be arrogant or proud, to be extravagant or wild, to be mad or foolish, to be wildly delighted, to inflame, to kindle, to light, to rave
dṛpta - yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam / BhāgP, 11, 6, 30.1 (PPP. √dṛp 4. P.)


√dṛbh 6. P.
to string or tie together, to tie in a bunch
dṛbdha - kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite // SpKāNi, 1, 4.2, 4.0 (PPP. √dṛbh 6. P.)


√dṛś 4. Ā.
to appear, to appear as, to be seen, to be shown or manifested, to become visible, to behold, to care for, to compose, to consider, to contrive, to quoteine, to learn, to look at, to look into, to notice, to prove, to regard, to see, to see by divine intuition, to see with the mind, to think or find out, to try, to understand, to visit, to wait on
paśyāmi - maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet / MBhT, 5, 41.1 (Ind. Pr. 1. sg. √dṛś 4. Ā.)
paśyasi - mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // BoCA, 6, 15.2 (Ind. Pr. 2. sg. √dṛś 4. Ā.)
paśyati - [..] idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā [..] TantS, 4, 31.0 (Ind. Pr. 3. sg. √dṛś 4. Ā.)
paśyāvaḥ - [..] sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam [..] ChāUp, 8, 8, 1.4 (Ind. Pr. 1. du. √dṛś 4. Ā.)
paśyataḥ - tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha / MaS, 12, 19.1 (Ind. Pr. 3. du. √dṛś 4. Ā.)
paśyāmaḥ - paśyāmo muditās tāvac cirād enaṃ khalīkṛtam / BoCA, 8, 150.1 (Ind. Pr. 1. pl. √dṛś 4. Ā.)
paśyatha - na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām / MBh, 12, 149, 18.1 (Ind. Pr. 2. pl. √dṛś 4. Ā.)
paśyanti - [..] upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir [..] TantS, 4, 43.0 (Ind. Pr. 3. pl. √dṛś 4. Ā.)
dṛśyeta - yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ / MaS, 8, 108.1 (Opt. Pr. 3. sg. √dṛś 4. Ā.)
dṛśyeran - duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ // MaS, 9, 285.2 (Opt. Pr. 3. pl. √dṛś 4. Ā.)
dṛśyatām - bahunā vā kimuktena dṛśyatāmidamantaram / BoCA, 8, 130.1 (Imper. Pr. 3. sg. √dṛś 4. Ā.)
dṛśyantām - tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti // Bṛhat, 9, 30.2 (Imper. Pr. 3. pl. √dṛś 4. Ā.)
adṛśyaḥ - adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha // MBh, 5, 13, 20.2 (Impf. 2. sg. √dṛś 4. Ā.)
adṛśyata - ādityamaṇḍalākāramadṛśyata ca maṇḍalam / SkPu, 5, 37.2 (Impf. 3. sg. √dṛś 4. Ā.)
adṛśyetām - adṛśyetāṃ mahārāja tad adbhutam ivābhavat // MBh, 12, 320, 10.3 (Impf. 3. du. √dṛś 4. Ā.)
adṛśyanta - prayāge tāny adṛśyanta bharadvājasya śāsanāt // Rām, Ay, 85, 45.2 (Impf. 3. pl. √dṛś 4. Ā.)
drakṣyāmi - drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet / SkPu, 20, 58.1 (Fut. 1. sg. √dṛś 4. Ā.)
drakṣyasi - tābhyām antarhṛdi brahman lokān drakṣyasy apāvṛtān // BhāgP, 3, 9, 30.2 (Fut. 2. sg. √dṛś 4. Ā.)
drakṣyati - paraloke mahārājo nūnaṃ drakṣyati me pitā // Rām, Ār, 59, 6.2 (Fut. 3. sg. √dṛś 4. Ā.)
drakṣyāvaḥ - jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha // MBh, 1, 18, 5.3 (Fut. 1. du. √dṛś 4. Ā.)
drakṣyataḥ - drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau // MBh, 7, 117, 5.2 (Fut. 3. du. √dṛś 4. Ā.)
drakṣyāmaḥ - na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // Rām, Ay, 51, 11.2 (Fut. 1. pl. √dṛś 4. Ā.)
drakṣyatha - yogaṃ prāpya mahadyuktāstato drakṣyatha śaṃkaram // SkPu, 8, 4.2 (Fut. 2. pl. √dṛś 4. Ā.)
drakṣyanti - drakṣyanty aghakṣatadṛśo hy ahimanyavas tān gṛdhrā ruṣā mama kuṣanty adhidaṇḍanetuḥ // BhāgP, 3, 16, 10.2 (Fut. 3. pl. √dṛś 4. Ā.)
adrakṣyam - yadi jīvantam adrakṣyaṃ likhitvā maṇḍalaṃ tataḥ / Bṛhat, 20, 72.1 (Cond. 1. sg. √dṛś 4. Ā.)
drakṣyadhvam - mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ / Rām, Ki, 66, 18.1 (Cond. 2. pl. √dṛś 4. Ā.)
draṣṭāsmi - na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha / Rām, Ay, 27, 7.1 (periphr. Fut. 1. sg. √dṛś 4. Ā.)
draṣṭāsi - draṣṭāsyadya vadato dvārapāla manīṣibhiḥ saha vāde vivṛddhe / MBh, 3, 133, 14.1 (periphr. Fut. 2. sg. √dṛś 4. Ā.)
draṣṭā - damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam // MBh, 3, 75, 23.2 (periphr. Fut. 3. sg. √dṛś 4. Ā.)
draṣṭārau - yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro [..] MBh, 5, 47, 31.2 (periphr. Fut. 3. du. √dṛś 4. Ā.)
draṣṭāstha - nṛtyantīṃ nṛpatir draṣṭā tatra draṣṭāstha tām iti // Bṛhat, 10, 273.2 (periphr. Fut. 2. pl. √dṛś 4. Ā.)
draṣṭāraḥ - draṣṭāro na hi bībhatsur bhāram udyamya sīdati // MBh, 3, 84, 15.2 (periphr. Fut. 3. pl. √dṛś 4. Ā.)
adṛṣṭa - [..] nītā karuṇānyavocan nānyaṃ kṣattur nātham adṛṣṭakaṃcit // MBh, 5, 29, 33.2 (root Aor. 3. sg. √dṛś 4. Ā.)
adarśam - adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte [..] DKCar, 2, 2, 70.1 (them. Aor. 1. sg. √dṛś 4. Ā.)
adrākṣam - eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat / BhāgP, 1, 6, 14.1 (athem. s-Aor. 1. sg. √dṛś 4. Ā.)
adrākṣīt - adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati [..] Saṅgh, 1, 117.1 (athem. s-Aor. 3. sg. √dṛś 4. Ā.)
adrākṣva - śliṣṭapaṭṭām athādrākṣva tarantīṃ rudatīṃ striyam // Bṛhat, 18, 673.2 (athem. s-Aor. 1. du. √dṛś 4. Ā.)
adrākṣma - prasaktān patato 'drākṣma bhāradvājasya sāyakān / MBh, 7, 66, 26.1 (athem. s-Aor. 1. pl. √dṛś 4. Ā.)
adrākṣuḥ - adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam [..] Saṅgh, 1, 30.1 (athem. s-Aor. 3. pl. √dṛś 4. Ā.)
adṛkṣata - aṇḍaṃ bibheda vinatā tatra putram adṛkṣata // MBh, 1, 14, 15.2 (sa-Aor. 3. sg. √dṛś 4. Ā.)
dadarśa - dadarśa tatrābhijitaṃ dharādharaṃ pronnīyamānāvanim agradaṃṣṭrayā / BhāgP, 3, 18, 2.1 (Perf. 1. sg. √dṛś 4. Ā.)
dadarśa - dadarśa balahantāraṃ dīpyamānamivānalam // Ca, Sū., 1, 20.2 (Perf. 3. sg. √dṛś 4. Ā.)
dadṛśatuḥ - vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam // Rām, Ār, 41, 3.2 (Perf. 3. du. √dṛś 4. Ā.)
dadṛśuḥ - atha te śaraṇaṃ śakraṃ dadṛśurdhyānacakṣuṣā // Ca, Sū., 1, 17.2 (Perf. 3. pl. √dṛś 4. Ā.)
dṛśyase - dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha / MBh, 3, 60, 8.1 (Ind. Pass. 2. sg. √dṛś 4. Ā.)
dṛśyate - [..] śvetarekhaś ca maṇiḥ svacchaś ca dṛśyate / Maṇi, 1, 33.2 (Ind. Pass. 3. sg. √dṛś 4. Ā.)
dṛśyete - nityāv api na dṛśyete ātmano 'gner yathārciṣām // BhāgP, 11, 7, 49.2 (Ind. Pass. 3. du. √dṛś 4. Ā.)
dṛśyante - [..] ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ [..] TantS, 3, 33.0 (Ind. Pass. 3. pl. √dṛś 4. Ā.)
dṛśyatām - yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam / Bṛhat, 18, 82.1 (Imper. Pass. 3. sg. √dṛś 4. Ā.)
dṛśyantām - ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti // Bṛhat, 22, 77.2 (Imper. Pass. 3. pl. √dṛś 4. Ā.)
adṛśyata - rāmaprasaktyai yāntīnāṃ puro'dṛśyata nāradaḥ // KāvAl, 3, 10.2 (Impf. Pass.3. sg. √dṛś 4. Ā.)
adṛśyanta - adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me // MBh, 3, 21, 23.2 (Impf. Pass.3. pl. √dṛś 4. Ā.)
adarśi - dṛṣṭirodhitayā tulyaṃ bhinnam anyair adarśi tat // KāvĀ, Dvitīyaḥ paricchedaḥ, 198.2 (Aor. Pass. 3. sg. √dṛś 4. Ā.)

paśyant - [..] śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ [..] TantS, 3, 1.0 (Ind. Pr. √dṛś 4. Ā.)
drakṣyant - adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ / Rām, Ay, 20, 14.1 (Fut. √dṛś 4. Ā.)
dṛṣṭa - na cedaṃ dṛṣṭam // SaAHS, Sū., 16, 3.1, 4.0 (PPP. √dṛś 4. Ā.)
dṛṣṭavant - dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ // MBh, 3, 50, 28.2 (PPA. √dṛś 4. Ā.)
draṣṭavya - atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt // SaAHS, Sū., 16, 11.1, 4.0 (Ger. √dṛś 4. Ā.)
draṣṭum - [..] ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃśaknoti // MṛgṬī, Vidyāpāda, 2, 15.1, 9.0 (Inf. √dṛś 4. Ā.)
dṛṣṭvā - nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ // MBhT, 1, 13.2 (Abs. √dṛś 4. Ā.)
dṛśyamāna - sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir [..] MṛgṬī, Vidyāpāda, 2, 14.2, 2.1 (Ind. Pass. √dṛś 4. Ā.)


√dṛṣṭāntīkṛ 8. P.
dṛṣṭāntīkṛta - yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ [..] MṛgṬī, Vidyāpāda, 1, 9.1, 18.0 (PPP. √dṛṣṭāntīkṛ 8. P.)


√dṛh 1. P.
to be firm or strong, to grow, to strengthen
dṛṃhati - [..] asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ [..] ŚpBr, 1, 1, 2, 22.2 (Ind. Pr. 3. sg. √dṛh 1. P.)


√devay 10. Ā.
to beg, to cause to lament, to pain
devayant - te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ // BhāgP, 3, 20, 22.2 (Ind. Pr. √devay 10. Ā.)


√deśay 10. Ā.
to command, to confess, to order, to show, to teach, to tell
deśayāmi - tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // BoCA, 2, 29.2 (Ind. Pr. 1. sg. √deśay 10. Ā.)
deśesi - tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān // LAS, 2, 115.2 (Ind. Pr. 2. sg. √deśay 10. Ā.)
deśayati - [..] svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati / LAS, 2, 132.10 (Ind. Pr. 3. sg. √deśay 10. Ā.)
deśayanti - taṃ deśayanti / LAS, 1, 44.56 (Ind. Pr. 3. pl. √deśay 10. Ā.)
deśayeyam - [..] atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam / LAS, 1, 1.5 (Opt. Pr. 1. sg. √deśay 10. Ā.)
deśayet - pratyakṣaṃ deśayet sākṣyaṃ parokṣaṃ na kathaṃcana // KātSm, 1, 388.2 (Opt. Pr. 3. sg. √deśay 10. Ā.)
deśehi - pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha // LAS, 1, 1.11 (Imper. Pr. 2. sg. √deśay 10. Ā.)
deśayatu - [..] dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu / LAS, 1, 44.57 (Imper. Pr. 3. sg. √deśay 10. Ā.)
deśayiṣyāmi - kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām / BoCA, 9, 168.1 (Fut. 1. sg. √deśay 10. Ā.)
deśayiṣyanti - deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ // LAS, 1, 12.3 (Fut. 3. pl. √deśay 10. Ā.)
deśayāmāsa - deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam // AcTa, 1, 51.2 (periphr. Perf. 3. sg. √deśay 10. Ā.)
deśyate - deśanāpi tathā citrā deśyate 'vyabhicāriṇī / LAS, 2, 122.2 (Ind. Pass. 3. sg. √deśay 10. Ā.)

deśayant - iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti [..] Mugh, 1, 1.2, 5.0 (Ind. Pr. √deśay 10. Ā.)
deśita - lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ / BoCA, 9, 7.1 (PPP. √deśay 10. Ā.)
deśayitvā - evaṃ punarabhiprāyavaśena deśayitvā ko guṇaḥ // TriVṛ, 1, 9.3, 5.0 (Abs. √deśay 10. Ā.)
deśyamāna - [..] punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāneromāñcitatanurbhavati / LAS, 2, 132.63 (Ind. Pass. √deśay 10. Ā.)


√dohay 10. P.
to cause to milk or be milked, to extract, to milk out
dohayet - mārjayen navanītena dohayec ca punaḥ punaḥ / GherS, 1, 32.1 (Opt. Pr. 3. sg. √dohay 10. P.)


√dyut 1. P.
to be bright or brilliant, to shine
dyotate - [..] na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau [..] SDS, Rāseśvaradarśana, 51.3 (Ind. Pr. 3. sg. √dyut 1. P.)
dyotante - svayaiva prabhayā tatra dyotante puṇyalabdhayā // MBh, 3, 43, 29.2 (Ind. Pr. 3. pl. √dyut 1. P.)

dyotamāna - taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ // Rām, Ār, 42, 4.2 (Ind. Pr. √dyut 1. P.)


√dyotay 10. P.
to cause to appear, to express, to illuminate, to irradiate, to make bright, to make clear or manifest, to mean
dyotayati - [..] uccāryamāṇa eva vyakte mahati tamasi dyotayatitasmād ucyate vaidyutam / ŚirUp, 1, 35.8 (Ind. Pr. 3. sg. √dyotay 10. P.)
dyotayanti - cakārās tulyayogitāparā anusaṃdhānaṃ dyotayanti // SpKāNi, 1, 4.2, 3.0 (Ind. Pr. 3. pl. √dyotay 10. P.)
dyotayāmāsa - sa dyotayāmāsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya [..] BCar, 7, 8.2 (periphr. Perf. 3. sg. √dyotay 10. P.)
dyotyate - dyotyate nakulasyeva yasya dṛṅnicitā malaiḥ // AHS, Utt., 12, 23.2 (Ind. Pass. 3. sg. √dyotay 10. P.)

dyotayant - dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ // Rām, Ār, 41, 13.2 (Ind. Pr. √dyotay 10. P.)
dyotita - pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ / Rām, Bā, 17, 35.1 (PPP. √dyotay 10. P.)
dyotayitum - [..] tu kasmiṃścid dharme svasya aśaktiṃ dyotayitum // ParāṬī, Ācārakāṇḍa, 2, 2.1, 26.0 (Inf. √dyotay 10. P.)


√dravīkṛ 8. P.
fl�ssig machen, to melt
dravīkuryāt - [..] viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya [..] RRSBoṬ zu RRS, 5, 178.2, 1.0 (Opt. Pr. 3. sg. √dravīkṛ 8. P.)
dravīkuryuḥ - pākād dravā dravīkuryuḥ saṃdhisrotomukhānyapi / AHS, Nidānasthāna, 12, 41.1 (Opt. Pr. 3. pl. √dravīkṛ 8. P.)

dravīkṛta - taruṇapalāśakṣāradravīkṛtaṃ sthāpayed bhāṇḍe // AHS, Utt., 39, 24.2 (PPP. √dravīkṛ 8. P.)
dravīkṛtya - doṣāḥ svedais te dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante // AHS, Sū., 17, 29.2 (Abs. √dravīkṛ 8. P.)


√dravībhū 1. P.
to become fluid,
dravībhavet - same garbhe tu saṃsthāpyo hyanenaiva dravībhavet / Mugh, 5, 7.2, 3.3 (Opt. Pr. 3. sg. √dravībhū 1. P.)

dravībhūta - dravībhūte ca tāmre ca guñjāmānaṃ kṣiped yadi / MBhT, 5, 38.1 (PPP. √dravībhū 1. P.)
dravībhavitum - [..] agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam [..] RRSBoṬ zu RRS, 10, 22.2, 2.0 (Inf. √dravībhū 1. P.)
dravībhūya - vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ / RKDh, 1, 1, 66.1 (Abs. √dravībhū 1. P.)


√drāvay 10. Ā.
to cause to run, to make fluid, to put to flight,
drāvayati - [..] ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa [..] Mugh, 4, 15.2, 5.0 (Ind. Pr. 3. sg. √drāvay 10. Ā.)
drāvayet - pravālaṃ jārayetsā tu gaganaṃ drāvayet tu sā / RAK, 1, 129.1 (Opt. Pr. 3. sg. √drāvay 10. Ā.)
drāvaya - [..] mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ [..] UḍḍT, 10, 2.1 (Imper. Pr. 2. sg. √drāvay 10. Ā.)
drāvayiṣyāmi - enam eva samārujya drāvayiṣyāmi śātravān // MBh, 4, 32, 16.2 (Fut. 1. sg. √drāvay 10. Ā.)
drāvayāmāsa - dhūmrākṣaḥ kapisainyaṃ tad drāvayāmāsa pattribhiḥ // MBh, 3, 270, 10.2 (periphr. Perf. 3. sg. √drāvay 10. Ā.)
drāvayāmāsuḥ - drāvayāmāsur ājau te tridaśā dānavān iva // MBh, 6, 53, 28.2 (periphr. Perf. 3. pl. √drāvay 10. Ā.)
drāvyate - drāvyate tadvad āpannā pāṇḍavaistava vāhinī // MBh, 7, 70, 25.2 (Ind. Pass. 3. sg. √drāvay 10. Ā.)

drāvayant - jagrasustimayo daityāndrāvayanto jalecarān // MaPu, 138, 19.2 (Ind. Pr. √drāvay 10. Ā.)
drāvita - jārayed drāvitāny eva pratyekaṃ triguṇaṃ śanaiḥ // RRĀ, Ras.kh., 3, 148.2 (PPP. √drāvay 10. Ā.)
drāvya - drāvyadravyanibhā jvālā dṛśyate dhamane yadā / RRS, 8, 59.1 (Ger. √drāvay 10. Ā.)
drāvayitum - pātreṣu kṛṣṇāyasanirmiteṣu vidhānavad drāvayituṃ pacettu // ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.3 (Inf. √drāvay 10. Ā.)
drāvayitvā - drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam / RRĀ, Ras.kh., 3, 146.1 (Abs. √drāvay 10. Ā.)
drāvyamāṇa - dravamāṇān apaśyāma drāvyamāṇāṃśca saṃyuge // MBh, 6, 99, 29.2 (Ind. Pass. √drāvay 10. Ā.)


√dru 1. Ā.
to attack, to dissolve, to flee, to hasten, to melt, to run, schmelzen
dravase - kimarthaṃ dravase yuddhe yauvarājyam avāpya hi // MBh, 7, 98, 3.2 (Ind. Pr. 2. sg. √dru 1. Ā.)
dravati - gaganaṃ cāpi viṃśatī dravati / RAK, 1, 369.1 (Ind. Pr. 3. sg. √dru 1. Ā.)
dravāmaḥ - ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ // MBh, 1, 136, 4.2 (Ind. Pr. 1. pl. √dru 1. Ā.)
dravanti - vajrāṇyekaviṃśativārāṇi tataś cūrṇena dolāsvedanena vajrāṇi dravanti // RAK, 1, 368.2 (Ind. Pr. 3. pl. √dru 1. Ā.)
dravet - taddravet pakṣamātreṇa śilāsaindhavayojitam // RArṇ, 6, 27.3 (Opt. Pr. 3. sg. √dru 1. Ā.)
dravata - taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ // Rām, Ki, 19, 8.2 (Imper. Pr. 2. pl. √dru 1. Ā.)
adravat - [..] nimnaṃ sthalaṃ caiva sa mṛgo 'dravadāśugaḥ / MBh, 12, 125, 11.1 (Impf. 3. sg. √dru 1. Ā.)
adravan - devāścāpyadravan sarve tato bhītā diśo daśa // MBh, 12, 274, 40.2 (Impf. 3. pl. √dru 1. Ā.)
draviṣyati - nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati // Rām, Yu, 45, 8.2 (Fut. 3. sg. √dru 1. Ā.)
draviṣyanti - āsādya mām amogheṣuṃ draviṣyanti diśo daśa // MBh, 5, 158, 36.2 (Fut. 3. pl. √dru 1. Ā.)
dudrāva - dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram // MaPu, 138, 45.2 (Perf. 3. sg. √dru 1. Ā.)
dudruvatuḥ - kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe // MBh, 6, 110, 22.2 (Perf. 3. du. √dru 1. Ā.)
dudruvuḥ - arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // Rām, Ay, 90, 2.2 (Perf. 3. pl. √dru 1. Ā.)

dravant - kathaṃ vinā romaharṣaṃ dravatā cetasā vinā / BhāgP, 11, 14, 23.1 (Ind. Pr. √dru 1. Ā.)
draviṣyant - yudhyatāṃ nighnatāṃ śatrūnbhītānāṃ ca draviṣyatām / MaPu, 137, 21.1 (Fut. √dru 1. Ā.)
druta - evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ / BhāgP, 11, 2, 40.1 (PPP. √dru 1. Ā.)
drutvā - grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // RHT, 5, 6.2 (Abs. √dru 1. Ā.)


√drutīkṛ 8. Ā.
to liquefy
drutīkṛtya - bahireva drutīkṛtya ghanasattvādikaṃ khalu / RCūM, 4, 99.1 (Abs. √drutīkṛ 8. Ā.)


√druh 6. P.
to be a foe or rival, to be hostile to, to bear malice or hatred, to hurt, to seek to harm
druhyasi - kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa // Rām, Yu, 74, 11.2 (Ind. Pr. 2. sg. √druh 6. P.)
druhyati - [..] saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati / H, 2, 137.2 (Ind. Pr. 3. sg. √druh 6. P.)
druhyanti - paśūn druhyanti viśrabdhāḥ pretya khādanti te ca [..] BhāgP, 11, 5, 14.2 (Ind. Pr. 3. pl. √druh 6. P.)
druhyet - [..] sa pitā jñeyas taṃ na druhyetkadācana // MaS, 2, 144.2 (Opt. Pr. 3. sg. √druh 6. P.)
druhya - ādhūnvasva vidhūnvasva druhya kupya ca yācaki // MBh, 1, 73, 10.3 (Imper. Pr. 2. sg. √druh 6. P.)
druhyatām - tatas tu druhyatāṃ pāpaṃ yasyāryo 'sgplate gataḥ // Rām, Ay, 69, 17.2 (Imper. Pr. 3. du. √druh 6. P.)
druhyantu - mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka // Rām, Ay, 22, 7.2 (Imper. Pr. 3. pl. √druh 6. P.)
drogdhāsmi - drogdhāsmi brāhmaṇān vipra caraṇāveva te spṛśe // MBh, 12, 147, 22.3 (periphr. Fut. 1. sg. √druh 6. P.)
druhaḥ - druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ / MBh, 3, 11, 20.1 (Proh. 2. sg. √druh 6. P.)

drugdha - [..] vartate 'sau na dharmyam adrugdheṣu drugdhavattanna sādhu / MBh, 5, 24, 3.1 (PPP. √druh 6. P.)
drogdhavya - drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit / MBh, 3, 154, 13.1 (Ger. √druh 6. P.)
drugdhvā - na ca teṣvāśvased drugdhvā jāgratīha nirākṛtāḥ // MBh, 12, 104, 30.2 (Abs. √druh 6. P.)
druhyamāṇa - aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir druhyamāṇaḥ kenāpi sādhunāvacchannaḥ // TAkh, 2, 368.1 (Ind. Pass. √druh 6. P.)


√dvaṃdvīkṛ 8. Ā.
dvaṃdvīkṛta - idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane [..] Mugh, 12, 3.2, 2.0 (PPP. √dvaṃdvīkṛ 8. Ā.)


√dvaṃdvībhū 1. P.
to become joined in couples, to engage in single combat, to hesitate or be doubtful
dvandvībhūta - mokṣabhāve sthitaścāpi dvandvībhūtaḥ parigrahe // MBh, 1, 42, 19.2 (PPP. √dvaṃdvībhū 1. P.)


√dviguṇībhū 1. Ā.
to double
dviguṇībhavanti - darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti / Su, Ka., 3, 39.1 (Ind. Pr. 3. pl. √dviguṇībhū 1. Ā.)

dviguṇībhūta - yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu / YāSmṛ, 2, 64.1 (PPP. √dviguṇībhū 1. Ā.)


√dvidhākṛ 8. P.
to bring in a dilemma, to divide, to separate
dvidhākṛtya - upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam // DKCar, 2, 3, 196.1 (Abs. √dvidhākṛ 8. P.)


√dvividhīkṛ 8. Ā.
dvividhīkṛta - [..] kanyām adhikena putraṃ śukreṇa tena dvividhīkṛtena / Ca, Śār., 2, 12.1 (PPP. √dvividhīkṛ 8. Ā.)


√dviṣ 6. Ā.
to be a rival or a match for, to be hostile or unfriendly, to hate, to show hatred against
dveṣmi - sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye // MBh, 12, 217, 13.2 (Ind. Pr. 1. sg. √dviṣ 6. Ā.)
dviṣasi - yasmād dviṣasi govindaṃ pāṇḍavaṃ ca dhanaṃjayam / MBh, 6, 62, 31.2 (Ind. Pr. 2. sg. √dviṣ 6. Ā.)
dveṣṭi - taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam / MaS, 7, 12.1 (Ind. Pr. 3. sg. √dviṣ 6. Ā.)
dviṣanti - asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti // MaPu, 25, 47.3 (Ind. Pr. 3. pl. √dviṣ 6. Ā.)
dviṣyāt - upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ // MBh, 12, 218, 29.3 (Opt. Pr. 3. sg. √dviṣ 6. Ā.)
dviṣetām - dviṣetāṃ samabhikruddhāvetad ekaṃ samarthaya // MBh, 14, 7, 20.2 (Opt. Pr. 3. du. √dviṣ 6. Ā.)
adveṣam - tuṅgaparyaṅkam adveṣaṃ gaṅgadattāniveśanam // Bṛhat, 18, 533.2 (Impf. 1. sg. √dviṣ 6. Ā.)

dviṣant - śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ / SātT, 2, 41.1 (Ind. Pr. √dviṣ 6. Ā.)
dviṣṭa - tyajed ārtaṃ bhiṣagbhūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam / AHS, Sū., 1, 34.1 (PPP. √dviṣ 6. Ā.)
dveṣya - na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām // BhāgP, 1, 8, 29.2 (Ger. √dviṣ 6. Ā.)


√dvaidhīkṛ 8. Ā.
to separate
dvaidhīkṛta - tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān / MBh, 7, 161, 3.1 (PPP. √dvaidhīkṛ 8. Ā.)
dvaidhīkṛtya - haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm // MBh, 7, 160, 22.2 (Abs. √dvaidhīkṛ 8. Ā.)


√dvaidhībhū 1. Ā.
to be torn, to duplicate
dvaidhībhavati - dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya / MBh, 7, 38, 1.2 (Ind. Pr. 3. sg. √dvaidhībhū 1. Ā.)

dvaidhībhūta - tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya [..] MBh, 12, 329, 28.1 (PPP. √dvaidhībhū 1. Ā.)


√dhanv 1. P.
to cause to run or flow, to run or flow
dhanvant - namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāya punarvasave namaḥ // GauDh, 3, 8, 12.1 (Ind. Pr. √dhanv 1. P.)


√dham 1. Ā.
to blow, to blow into, to blow or cast away, to breathe out, to exhale, to kindle a fire by blowing, to melt or manufacture by blowing
dhamati - saṃ bāhubhyāṃ dhamati saṃ patatrair dyāvābhūmī janayan deva [..] ŚveUp, 3, 3.2 (Ind. Pr. 3. sg. √dham 1. Ā.)
dhamanti - dhamanti kauravāḥ śaṅkhān yasya vīryam upāśritāḥ // MBh, 7, 167, 25.3 (Ind. Pr. 3. pl. √dham 1. Ā.)
dhamet - [..] ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhameddṛḍham / RRĀ, Ras.kh., 2, 62.1 (Opt. Pr. 3. sg. √dham 1. Ā.)
dhama - [..] mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya [..] UḍḍT, 2, 26.1 (Imper. Pr. 2. sg. √dham 1. Ā.)
adhamat - athāsāv adhamat tasya tad vacanam avamanyaiva // TAkh, 1, 505.1 (Impf. 3. sg. √dham 1. Ā.)
dhmāsyāmi - dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmyahaṃ punaḥ // MBh, 4, 41, 17.3 (Fut. 1. sg. √dham 1. Ā.)
dadhmau - siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān // MBh, 6, 23, 12.2 (Perf. 3. sg. √dham 1. Ā.)
dadhmatuḥ - dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau // MBh, 6, 1, 17.2 (Perf. 3. du. √dham 1. Ā.)
dadhmuḥ - dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān // Rām, Ay, 75, 2.2 (Perf. 3. pl. √dham 1. Ā.)
dhmāyate - tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati [..] RasṬ, 166.2, 13.0 (Ind. Pass. 3. sg. √dham 1. Ā.)

dhamant - tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman // RRĀ, Ras.kh., 3, 16.2 (Ind. Pr. √dham 1. Ā.)
dhamita - dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // RArṇ, 7, 87.3 (PPP. √dham 1. Ā.)
dhāmya - tatsarvaṃ cāndhitaṃ dhāmyaṃ tatkhoṭaṃ mṛtapāradam / RRĀ, Ras.kh., 2, 82.1 (Ger. √dham 1. Ā.)
dhmāya - dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya [..] RPSu, 7, 29.1 (Abs. √dham 1. Ā.)
dhmāyamāna - dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ / MaS, 6, 71.1 (Ind. Pass. √dham 1. Ā.)


√dhamay 10. P.

dhamayet - abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // RArṇ, 7, 13.3 (Opt. Pr. 3. sg. √dhamay 10. P.)

dhamayitvā - vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // RArṇ, 6, 130.2 (Abs. √dhamay 10. P.)


√dharmīkṛ 8. Ā.
dharmīkṛta - vividhāspadadharmeṇa dharmīkṛtaviśeṣaṇaḥ / KāvAl, 5, 12.1 (PPP. √dharmīkṛ 8. Ā.)


√dharṣay 10. P.
to attack, to overpower, to rape, to treat badly
dharṣayati - na dharṣayati mārjāra tena me svasti sāṃpratam // MBh, 12, 136, 52.2 (Ind. Pr. 3. sg. √dharṣay 10. P.)
dharṣayanti - yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate // BhāgP, 3, 20, 41.3 (Ind. Pr. 3. pl. √dharṣay 10. P.)
dharṣayet - dharṣayed vā śaped vāpi mā kaścid iti bhārata // MBh, 3, 147, 40.3 (Opt. Pr. 3. sg. √dharṣay 10. P.)
dharṣayeyuḥ - [..] kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ / MBh, 1, 180, 22.3 (Opt. Pr. 3. pl. √dharṣay 10. P.)
adharṣayam - [..] evaṃ buddhim āsthāya raṇe śakram adharṣayam // Rām, Ār, 67, 9.2 (Impf. 1. sg. √dharṣay 10. P.)
adharṣayat - yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat // MBh, 1, 2, 112.2 (Impf. 3. sg. √dharṣay 10. P.)
adharṣayan - yudhiṣṭhiraṃ śūnyam adharṣayan taṃ tadā nāśaṃse vijayāya saṃjaya // MBh, 1, 1, 148.2 (Impf. 3. pl. √dharṣay 10. P.)
dharṣayiṣyasi - [..] mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi / Rām, Ār, 36, 28.1 (Fut. 2. sg. √dharṣay 10. P.)
dharṣayiṣyati - tasmājjarā tvām acirāddharṣayiṣyati durjayā // MaPu, 32, 31.3 (Fut. 3. sg. √dharṣay 10. P.)
dharṣayiṣyanti - na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ // Rām, Bā, 21, 11.2 (Fut. 3. pl. √dharṣay 10. P.)
dharṣayāmāsa - dharṣayāmāsa durmedhā huṃkṛtaś ca mahātmanā // Rām, Bā, 22, 11.3 (periphr. Perf. 3. sg. √dharṣay 10. P.)

dharṣayant - amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya [..] MBh, 1, 1, 152.2 (Ind. Pr. √dharṣay 10. P.)
dharṣita - sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ [..] BhāgP, 3, 23, 11.2 (PPP. √dharṣay 10. P.)
dharṣayitum - neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ // Rām, Ār, 53, 19.2 (Inf. √dharṣay 10. P.)
dharṣayitvā - na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ // Rām, Ār, 46, 23.2 (Abs. √dharṣay 10. P.)


√dhā 4. P.
to absorb, to appropriate, to drink, to suck, to suck or drink in, to take to one's self
dhayati - dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate / LiPu, 1, 70, 235.1 (Ind. Pr. 3. sg. √dhā 4. P.)
dhayanti - [..] grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti / SūrŚ, 1, 14.1 (Ind. Pr. 3. pl. √dhā 4. P.)
dhāsyati - mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā / MBh, 3, 126, 28.1 (Fut. 3. sg. √dhā 4. P.)

dhayant - na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit / MaS, 4, 59.1 (Ind. Pr. √dhā 4. P.)


√dhā 1. P.
to accept, to conceive, to hold, to place, to put, to put on, to take
dadhāmi - mama yonirmahad brahma tatra garbhaṃ dadhāmyaham / KūPu, 2, 8, 3.1 (Ind. Pr. 1. sg. √dhā 1. P.)
dhatse - tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi / AmŚ, 1, 23.1 (Ind. Pr. 2. sg. √dhā 1. P.)
dadhāti - [..] cetyātmānaṃ janayati na jityātmānam apitve dadhāti taṃ devā abruvan varaṃ vṛṇīṣveti [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 19.0 (Ind. Pr. 3. sg. √dhā 1. P.)
dhattaḥ - sūryacandramasau dhattaḥ kālaṃ rātriṃdivātmakam / HYP, Caturthopadeśaḥ, 17.1 (Ind. Pr. 3. du. √dhā 1. P.)
dadhyām - yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama // MBh, 5, 81, 43.2 (Opt. Pr. 1. sg. √dhā 1. P.)
dadhīthāḥ - tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau / Haṃ, 1, 27.1 (Opt. Pr. 2. sg. √dhā 1. P.)
dadhyāt - dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ // MaS, 12, 23.2 (Opt. Pr. 3. sg. √dhā 1. P.)
dhehi - dṛṣṭiṃ dṛṣṭisukhāṃ dhehi candraścandramukhoditaḥ // KāvAl, 2, 8.2 (Imper. Pr. 2. sg. √dhā 1. P.)
dadhātu - [..] ca yamunā caiva parvataś ca dadhātute // MBh, 3, 140, 13.2 (Imper. Pr. 3. sg. √dhā 1. P.)
dhattām - [..] savitā ca punar me jaṭhare dhattām / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.3 (Imper. Pr. 3. du. √dhā 1. P.)
dhatta - vīrānnaḥ pitaro dhatta ityannam // ViSmṛ, 73, 21.1 (Imper. Pr. 2. pl. √dhā 1. P.)
dadhatu - [..] bhānor yānti prāhṇe navatvaṃ daśa dadhatuśivaṃ dīdhitīnāṃ śatāni // SūrŚ, 1, 13.2 (Imper. Pr. 3. pl. √dhā 1. P.)
adadhāḥ - [..] me duḥkham akaror vraṇe kṣāram ivādadhāḥ / Rām, Ay, 67, 3.1 (Impf. 2. sg. √dhā 1. P.)
adadhāt - yad yasya so 'dadhāt sarge tat tasya svayam āviśat // MaS, 1, 29.2 (Impf. 3. sg. √dhā 1. P.)
adhattām - tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām // DKCar, 2, 3, 6.1 (Impf. 3. du. √dhā 1. P.)
adhatta - [..] tata ucchiṣṭam aśnāt so garbham adhatta tata ādityā ajāyanta ya eṣa [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Impf. 2. pl. √dhā 1. P.)
dhāsyāmi - tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param // MBh, 3, 63, 10.2 (Fut. 1. sg. √dhā 1. P.)
dhāsyasi - sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān // MBh, 12, 67, 25.2 (Fut. 2. sg. √dhā 1. P.)
dhāsyati - yudhiṣṭhirastvāṃ pāñcāli sukhe dhāsyatyanuttame // MBh, 12, 14, 30.2 (Fut. 3. sg. √dhā 1. P.)
dhāsyanti - te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam // MBh, 5, 133, 32.2 (Fut. 3. pl. √dhā 1. P.)
adhāḥ - [..] tvayā yasyāṃ svatejo 'gnim ivāraṇāv adhāḥ // BhāgP, 3, 13, 43.2 (root Aor. 2. sg. √dhā 1. P.)
adhāt - ādāyāntar adhād yas tu svabimbaṃ lokalocanam // BhāgP, 3, 2, 11.2 (root Aor. 3. sg. √dhā 1. P.)
dhīmahi - oṃ namo bhagavate tubhyaṃ vāsudevāya dhīmahi / BhāgP, 1, 5, 37.1 (root Aor. 1. pl. √dhā 1. P.)
dadhe - dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur [..] SātT, 9, 22.1 (Perf. 1. sg. √dhā 1. P.)
dadhau - prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tadā / MBh, 1, 61, 88.24 (Perf. 3. sg. √dhā 1. P.)
dadhatuḥ - evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ // MBh, 12, 193, 16.2 (Perf. 3. du. √dhā 1. P.)
dadhuḥ - [..] ca śīghraṃ tu gamanāya matiṃ dadhuḥ // Rām, Bā, 9, 18.2 (Perf. 3. pl. √dhā 1. P.)
dhīyate - dhīyate līyate vāpi tasmād dhyānamiti smṛtam // PABh, 5, 24, 10.3 (Ind. Pass. 3. sg. √dhā 1. P.)
dhīyante - [..] ha vā ete brahmacāriṇy agnayo dhīyante dvau pṛthagghastayor mukhe hṛdaya upastha [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.1 (Ind. Pass. 3. pl. √dhā 1. P.)
dhīyatām - [..] kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām // ĀyDī, Sū., 1, 1, 6.2 (Imper. Pass. 3. sg. √dhā 1. P.)

dadhant - [..] nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃnitāntagahano vargaḥ kṣupāṇām ayam // RājNi, Śat., 203.2 (Ind. Pr. √dhā 1. P.)
hita - [..] apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya [..] GaṇKṬ, 6.1, 107.0 (PPP. √dhā 1. P.)
dheya - śīlaraśmisamāyuktair dheyātmā mānase rathe // PABh, 1, 9, 304.3 (Ger. √dhā 1. P.)
dhātum - sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam / MBh, 3, 156, 8.1 (Inf. √dhā 1. P.)
dhitvā - agastyam anvayād dhitvā kāmān sarvān amānuṣān // MBh, 4, 20, 11.2 (Abs. √dhā 1. P.)


√dhāpay 10. P.
to make someone place or put
dhāpayant - gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na [..] Su, Cik., 24, 92.5 (Ind. Pr. √dhāpay 10. P.)


√dhāmay 10. P.
to fan a fire, to heat,
dhāmayet - rasoparasalohāni sarvāṇyekatra dhāmayet / RArṇ, 8, 40.1 (Opt. Pr. 3. sg. √dhāmay 10. P.)
dhāmyatām - tāmraṃ bhāgatrayaṃ dattvā dhāmyatām andhamūṣayā / RRSṬīkā zu RRS, 8, 52.2, 12.1 (Imper. Pass. 3. sg. √dhāmay 10. P.)

dhāmita - mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / RArṇ, 7, 17.1 (PPP. √dhāmay 10. P.)
dhāmayitvā - naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // RArṇ, 16, 96.2 (Abs. √dhāmay 10. P.)
dhāmyamāna - bhastrāphutkārayukte ca dhāmyamāne rasasya tu / RAK, 1, 126.1 (Ind. Pass. √dhāmay 10. P.)


√dhāray 10. Ā.
to hold, to keep, to possess
dhārayāmi - gāmāviśya ca bhūtāni dhārayāmy aham ojasā / MṛgṬī, Vidyāpāda, 3, 1.2, 33.1 (Ind. Pr. 1. sg. √dhāray 10. Ā.)
dhārayasi - tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ / MBh, 1, 7, 18.2 (Ind. Pr. 2. sg. √dhāray 10. Ā.)
dhārayati - [..] oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayatica / RājNi, Śālm., 158.1 (Ind. Pr. 3. sg. √dhāray 10. Ā.)
dhārayataḥ - ukte samāhite garbhāvetau dhārayatastadā / MBh, 1, 14, 9.3 (Ind. Pr. 3. du. √dhāray 10. Ā.)
dhārayanti - dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā / JanM, 1, 64.1 (Ind. Pr. 3. pl. √dhāray 10. Ā.)
dhārayeyam - kiṃ kṛtvā dhārayeyaṃ vai prāṇān ityabhyacintayat // MBh, 12, 165, 29.2 (Opt. Pr. 1. sg. √dhāray 10. Ā.)
dhārayeḥ - dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat // ĀK, 1, 12, 106.2 (Opt. Pr. 2. sg. √dhāray 10. Ā.)
dhārayet - bhūrje vilikhya guṭikāṃ svarṇasthāṃ dhārayed yadi / MBhT, 7, 39.1 (Opt. Pr. 3. sg. √dhāray 10. Ā.)
dhārayeyuḥ - prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api // Rām, Bā, 7, 7.2 (Opt. Pr. 3. pl. √dhāray 10. Ā.)
dhāraya - trailokyahitakāmārthaṃ tejas tejasi dhāraya / Rām, Bā, 35, 11.1 (Imper. Pr. 2. sg. √dhāray 10. Ā.)
dhārayatu - mā khalu kaścid vanaṃ dhārayatu // TAkh, 1, 492.1 (Imper. Pr. 3. sg. √dhāray 10. Ā.)
dhārayata - tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ // MBh, 1, 42, 2.2 (Imper. Pr. 2. pl. √dhāray 10. Ā.)
adhārayam - [..] etad iti jñātvā yuddhe matim adhārayam // MBh, 3, 23, 26.2 (Impf. 1. sg. √dhāray 10. Ā.)
adhārayat - [..] mūrdhany evāmṛtasya dhārām adhārayad brāhmāṇy aṣṭācatvāriṃśataṃ varṣasahasrāṇi salilasya pṛṣṭhe śivo 'bhyatapat [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 8.1 (Impf. 3. sg. √dhāray 10. Ā.)
adhārayan - samprekṣyānyonyam āsīnā hṛdayaistām adhārayan // MBh, 1, 182, 11.5 (Impf. 3. pl. √dhāray 10. Ā.)
dhārayiṣyāmi - [..] ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃcābhir vā aham [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 2.2 (Fut. 1. sg. √dhāray 10. Ā.)
dhārayiṣyasi - matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi // Rām, Bā, 47, 31.2 (Fut. 2. sg. √dhāray 10. Ā.)
dhārayiṣyati - ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati // SkPu, 20, 50.3 (Fut. 3. sg. √dhāray 10. Ā.)
dhārayiṣyataḥ - daivataiḥ saha saṃsṛṣṭānsarvānvo dhārayiṣyataḥ // MaPu, 47, 223.2 (Fut. 3. du. √dhāray 10. Ā.)
dhārayiṣyāmaḥ - [..] yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥiti // Saṅgh, 1, 8.1 (Fut. 1. pl. √dhāray 10. Ā.)
dhārayiṣyatha - tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha // MBh, 3, 298, 19.2 (Fut. 2. pl. √dhāray 10. Ā.)
dhārayiṣyanti - na lokā dhārayiṣyanti tava tejaḥ surottama / Rām, Bā, 35, 10.1 (Fut. 3. pl. √dhāray 10. Ā.)
dhārayitāsmi - tathā mahīṃ dhārayitāsmi niścalāṃ prayaccha tāṃ me śirasi [..] MBh, 1, 32, 20.3 (periphr. Fut. 1. sg. √dhāray 10. Ā.)
dhārayitā - eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ / MBh, 2, 17, 17.1 (periphr. Fut. 3. sg. √dhāray 10. Ā.)
dhārayāmāsa - lokānsarvānsamāviśya dhārayāmāsa sarvadā // SkPu, 4, 20.2 (periphr. Perf. 3. sg. √dhāray 10. Ā.)
dhārayāmāsatuḥ - rātriśeṣaṃ tad atyugraṃ dhārayāmāsatur hṛdā // MBh, 4, 21, 6.3 (periphr. Perf. 3. du. √dhāray 10. Ā.)
dhārayāmāsuḥ - na vegaṃ dhārayāmāsur gadāvegasya vegitāḥ // MBh, 3, 157, 59.2 (periphr. Perf. 3. pl. √dhāray 10. Ā.)
dhāryate - dhāraṇā paramātmatvaṃ dhāryate yena sarvadā // ŚiSūV, 3, 6.1, 15.0 (Ind. Pass. 3. sg. √dhāray 10. Ā.)
dhāryante - gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī // MaS, 3, 78.2 (Ind. Pass. 3. pl. √dhāray 10. Ā.)
dhāryatām - [..] sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃyat pravakṣyāmi bhūyaḥ // MBh, 3, 6, 18.2 (Imper. Pass. 3. sg. √dhāray 10. Ā.)
dhāryeta - prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ / MBh, 12, 208, 13.1 (Opt. P. Pass. 3. sg. √dhāray 10. Ā.)

dhārayant - [..] giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan / SātT, 2, 35.1 (Ind. Pr. √dhāray 10. Ā.)
dhārita - [..] dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya [..] ŚirUp, 1, 40.6 (PPP. √dhāray 10. Ā.)
dhāritavant - tiryagyonigataṃ rūpaṃ kathaṃ dhāritavān hariḥ / MBh, 12, 202, 3.1 (PPA. √dhāray 10. Ā.)
dhārayitavya - [..] sa tatra sthāpayitavyaḥ sa evārtho dhārayitavyaḥ // PABh, 5, 25, 4.0 (Ger. √dhāray 10. Ā.)
dhārayitum - yady anīśo dhārayituṃ mano brahmaṇi niścalam / BhāgP, 11, 11, 21.1 (Inf. √dhāray 10. Ā.)
dhārayitvā - dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet // GorŚ, 1, 95.2 (Abs. √dhāray 10. Ā.)
dhāryamāṇa - dhāryamāṇaṃ mano yarhi bhrāmyad āśv anavasthitam / BhāgP, 11, 20, 19.1 (Ind. Pass. √dhāray 10. Ā.)


√dhāv 1. Ā.
to cleanse, to make bright, to polish, to purify, to rinse, to wash
dhāvate - [..] amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās [..] Mugh, 3, 9.2, 26.0 (Ind. Pr. 3. sg. √dhāv 1. Ā.)
dhāvante - [..] yad gāyano bhavaty abhīkṣṇaśa ākrandān dhāvante yan nartano bhavaty abhīkṣṇaśaḥ pretān [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.1 (Ind. Pr. 3. pl. √dhāv 1. Ā.)
dhāvet - dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam // Su, Cik., 16, 41.2 (Opt. Pr. 3. sg. √dhāv 1. Ā.)
adhāvata - tāsāṃ pratyekam ekaikā teṣāṃ pādān adhāvata // Bṛhat, 17, 69.2 (Impf. 3. sg. √dhāv 1. Ā.)

dhāvant - nagnaṃ dhāvantam uttrastadṛṣṭiṃ tṛṇavibhūṣaṇam / AHS, Utt., 4, 37.1 (Ind. Pr. √dhāv 1. Ā.)
dhauta - sudhautaḥ 'tyaktoṣmā caudano laghuḥ // AHS, Sū., 6, 30.2 (PPP. √dhāv 1. Ā.)
dhāvanīya - [..] sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ // RasṬ, 46.2, 6.0 (Ger. √dhāv 1. Ā.)


√dhāv 1. Ā.
to flow, to glide, to move, to run, to run after, to run towards, to stream, to swim
dhāvasi - [..] kartum evaṃ hi yaj javenaiva dhāvasi / Rām, Ār, 51, 9.1 (Ind. Pr. 2. sg. √dhāv 1. Ā.)
dhāvati - [..] jīvo hy adhaś cordhvaṃ ca dhāvati / GorŚ, 1, 38.1 (Ind. Pr. 3. sg. √dhāv 1. Ā.)
dhāvataḥ - kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ // MBh, 3, 282, 5.2 (Ind. Pr. 3. du. √dhāv 1. Ā.)
dhāvanti - dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ // Rām, Ār, 50, 4.2 (Ind. Pr. 3. pl. √dhāv 1. Ā.)
dhāvet - na dhāved apsu majjeta trikālaṃ sthaṇḍileśayaḥ // BhāgP, 11, 18, 3.2 (Opt. Pr. 3. sg. √dhāv 1. Ā.)
dhāva - samudrasena godatta dhāva dhāva sakhe drutam // Bṛhat, 17, 38.2 (Imper. Pr. 2. sg. √dhāv 1. Ā.)
dhāvata - yodhā dhāvata gṛhīta yojayadhvaṃ varūthinīm // MaPu, 160, 3.3 (Imper. Pr. 2. pl. √dhāv 1. Ā.)
adhāvat - adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe / MaPu, 153, 39.1 (Impf. 3. sg. √dhāv 1. Ā.)
adhāvatām - sāvitrīsahito 'bhyeti satyavān ityadhāvatām // MBh, 3, 282, 4.2 (Impf. 3. du. √dhāv 1. Ā.)
adhāvan - āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ // MaPu, 136, 46.2 (Impf. 3. pl. √dhāv 1. Ā.)
adhāvīt - [..] vai gautamasya putra ūrdhvaṃ vṛto 'dhāvīt // GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (athem. is-Aor. 3. sg. √dhāv 1. Ā.)
dhāvyatām - kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām / Bṛhat, 16, 41.1 (Imper. Pass. 3. sg. √dhāv 1. Ā.)

dhāvant - dhāvanvā yatpadaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ // SpaKā, 1, 22.2 (Ind. Pr. √dhāv 1. Ā.)
dhāvita - [..] śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā // AmŚā (Komm.) zu AmarŚās, 10.1, 3.0 (PPP. √dhāv 1. Ā.)
dhāvitum - na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ / Rām, Yu, 57, 68.1 (Inf. √dhāv 1. Ā.)
dhāvitvā - dhāvitvā ca triyāmārdham aharardhaṃ ca raṃhasā / Bṛhat, 18, 392.1 (Abs. √dhāv 1. Ā.)


√dhāvay 10. Ā.
to wash
dhāvaye - pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ // MBh, 3, 243, 15.2 (Ind. Pr. 1. sg. √dhāvay 10. Ā.)
dhāvayet - na pādau dhāvayet kāṃsye kadācid api bhājane / MaS, 4, 65.1 (Opt. Pr. 3. sg. √dhāvay 10. Ā.)
dhāvayāṃcakāra - [..] ha vā āruṇir udīcyān vṛto dhāvayāṃcakāra tasya ha niṣka upāhito babhūva [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (periphr. Perf. 3. sg. √dhāvay 10. Ā.)

dhāvita - vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam // MaPu, 154, 470.2 (PPP. √dhāvay 10. Ā.)


√dhi 5. P.
to delight, to nourish, to please, to satiate, to satisfy
dhinoti - [..] śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ [..] ĀyDī, Sū., 1, 1, 24.0 (Ind. Pr. 3. sg. √dhi 5. P.)


√dhikkṛ 8. P.
schelten, schlecht machen, verspotten
dhikkṛtvā - brāhmaṃ balaṃ balaṃ matvā dhikkṛtvā kṣatriyaṃ balam // GokP, 7, 67.2 (Abs. √dhikkṛ 8. P.)


√dhū 4. P.
to cause to tremble, to destroy, to hurt, to kindle, to liberate one's self, to resist, to shake, to shake off, to treat roughly
dhunoti - vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ // BhāgP, 11, 5, 42.2 (Ind. Pr. 3. sg. √dhū 4. P.)
dhunvanti - dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // RājNi, Śat., 204.2 (Ind. Pr. 3. pl. √dhū 4. P.)
dhunuyāt - dhunuyācca muhurnārīṃ pīḍayedvāṃsapiṇḍikām / Su, Cik., 15, 18.1 (Opt. Pr. 3. sg. √dhū 4. P.)
adhunāḥ - tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati / ViSmṛ, 1, 46.1 (Impf. 2. sg. √dhū 4. P.)
dudhāva - rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam // MBh, 2, 2, 15.2 (Perf. 3. sg. √dhū 4. P.)
dudhuvuḥ - siṃhanādāṃstadā nedur lāṅgūlaṃ dudhuvuśca te // Rām, Yu, 40, 60.2 (Perf. 3. pl. √dhū 4. P.)
dhūyante - prātaḥ snānena pāpāni dhūyante nātra saṃśayaḥ // GarPu, 1, 50, 6.2 (Ind. Pass. 3. pl. √dhū 4. P.)

dhunvant - rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram / AmŚ, 1, 58.1 (Ind. Pr. √dhū 4. P.)
dhūta - dhūtapāpāḥ punas tena toyenātha subhāsvatā / Rām, Bā, 42, 19.1 (PPP. √dhū 4. P.)
dhūtvā - karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ [..] AmŚ, 1, 96.1 (Abs. √dhū 4. P.)
dhūyamāna - gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani // Rām, Ār, 4, 9.2 (Ind. Pass. √dhū 4. P.)


√dhūnay 10. Ā.
to shake
dhūnayasva - putra tvaṃ śikharaṃ gatvā dhūnayasva balena ca // SkPu (Rkh), Revākhaṇḍa, 48, 30.2 (Imper. Pr. 2. sg. √dhūnay 10. Ā.)
dhūnayatu - [..] rājati yasya maulau vighnaṃ sa dhūnayatuvighnapatiḥ sadā vaḥ // MPāNi, Abhayādivarga, 2.2 (Imper. Pr. 3. sg. √dhūnay 10. Ā.)
dhūnayāmāsa - dhūnayāmāsa vegena vāyuś caṇḍa iva drumam // MBh, 3, 12, 59.2 (periphr. Perf. 3. sg. √dhūnay 10. Ā.)

dhūnita - dhūnite tatra śikhare kampitaṃ bhuvanatrayam / SkPu (Rkh), Revākhaṇḍa, 48, 33.1 (PPP. √dhūnay 10. Ā.)


√dhṛ 1. Ā.
to be pregnant, to bear, to bear in mind, to bear on the head, to carry, to conceive, to employ, to fulfil a duty, to have, to hold, to hold in a balance, to hold to an agreement, to honour highly, to inflict punishment on, to keep, to let the hair or beard grow, to maintain, to measure, to observe or keep a vow, to perform penance, to possess, to practise, to practise self-control, to preserve, to recollect, to remember, to undergo, to use, to weigh
dharāmi - īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmyaham // Rām, Yu, 20, 8.2 (Ind. Pr. 1. sg. √dhṛ 1. Ā.)
dharati - buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ [..] ĀyDī, Śār., 1, 35.2, 3.0 (Ind. Pr. 3. sg. √dhṛ 1. Ā.)
dharanti - vicitravīryasya tu kaccid adya kurupravīrasya dharanti putrāḥ / MBh, 1, 184, 18.1 (Ind. Pr. 3. pl. √dhṛ 1. Ā.)
dharet - yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / RHT, 6, 11.1 (Opt. Pr. 3. sg. √dhṛ 1. Ā.)
dhara - tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara // GarPu, 1, 43, 41.2 (Imper. Pr. 2. sg. √dhṛ 1. Ā.)
dhariṣyāmi - yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ // Rām, Bā, 19, 5.2 (Fut. 1. sg. √dhṛ 1. Ā.)
dhariṣyasi - rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi // Rām, Utt, 98, 22.2 (Fut. 2. sg. √dhṛ 1. Ā.)
dhariṣyati - etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati // SkPu, 11, 29.2 (Fut. 3. sg. √dhṛ 1. Ā.)
dhariṣyete - āśayā tau dhariṣyete vānarāśca manasvinaḥ // Rām, Su, 11, 39.2 (Fut. 3. du. √dhṛ 1. Ā.)
dhariṣyanti - yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ / Rām, Bā, 59, 28.1 (Fut. 3. pl. √dhṛ 1. Ā.)
dhartā - [..] sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā // SātT, 2, 51.2 (periphr. Fut. 3. sg. √dhṛ 1. Ā.)
adīdharat - bhīmastathā droṇamuktaṃ śaravarṣam adīdharat // MBh, 6, 92, 31.2 (redupl. Aor. 3. sg. √dhṛ 1. Ā.)
adīdharan - brāhmaṇā mānavāsteṣāṃ sāṅgaṃ vedam adīdharan // MBh, 1, 70, 12.2 (redupl. Aor. 3. pl. √dhṛ 1. Ā.)
dadhara - tāmrācale 'patat kasmād gaurīrūpaṃ dadhara sā / GokP, 4, 10.2 (Perf. 1. sg. √dhṛ 1. Ā.)
dadhāra - ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva / SātT, 2, 4.1 (Perf. 3. sg. √dhṛ 1. Ā.)
dadhrire - kāścin mālyāni cinvanti kāścin mālyāni dadhrire // MBh, 1, 214, 24.3 (Perf. 3. pl. √dhṛ 1. Ā.)
dhriyase - diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa // MBh, 3, 77, 12.3 (Ind. Pass. 2. sg. √dhṛ 1. Ā.)
dhriyate - kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam [..] AmŚā (Komm.) zu AmarŚās, 10.1, 10.0 (Ind. Pass. 3. sg. √dhṛ 1. Ā.)
dhriyante - lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya / MBh, 3, 99, 20.1 (Ind. Pass. 3. pl. √dhṛ 1. Ā.)
dhriyatām - asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam [..] BhāgP, 3, 16, 25.2 (Imper. Pass. 3. sg. √dhṛ 1. Ā.)
dhriyetām - tena satyena tāvadya dhriyetāṃ śvaśurau mama // MBh, 3, 281, 97.2 (Imper. Pass. 3. du. √dhṛ 1. Ā.)

dharamāṇa - asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ / Rām, Ki, 18, 19.1 (Ind. Pr. √dhṛ 1. Ā.)
dhṛta - [..] bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam / GherS, 2, 18.1 (PPP. √dhṛ 1. Ā.)
dhṛtavant - pralayapayodhijale dhṛtavān asi vedam vihitavahitracaritram akhedam / GīG, 1, 5.1 (PPA. √dhṛ 1. Ā.)
dhārya - māhendro yaṃ maṇir dhāryo dhanadhānyasamṛddhidaḥ / AgRa, 1, 24.1 (Ger. √dhṛ 1. Ā.)
dharitum - dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ // Rām, Ār, 51, 20.2 (Inf. √dhṛ 1. Ā.)
dhṛtvā - pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ // GherS, 2, 9.2 (Abs. √dhṛ 1. Ā.)
dhriyamāṇa - dhriyamāṇe tu pitari pūrveṣām eva nirvapet / MaS, 3, 220.1 (Ind. Pass. √dhṛ 1. Ā.)


√dhṛṣ 1. Ā.
to be bold or courageous or confident or proud, to dare or venture, to dare to attack, to offend, to overcome, to overpower, to surpass, to treat with indignity, to venture on attacking, to violate
dhṛṣṇumaḥ - na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam [..] MBh, 1, 83, 10.1 (Ind. Pr. 1. pl. √dhṛṣ 1. Ā.)

dharṣamāṇa - dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame / MaPu, 49, 21.1 (Ind. Pr. √dhṛṣ 1. Ā.)
dhṛṣṭa - dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ / Rām, Ay, 108, 12.1 (PPP. √dhṛṣ 1. Ā.)
dhṛṣṭavant - dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam // MBh, 5, 134, 20.2 (PPA. √dhṛṣ 1. Ā.)
dharṣaṇīya - dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ // MBh, 12, 58, 16.2 (Ger. √dhṛṣ 1. Ā.)
dharṣitum - iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ / MBh, 1, 159, 3.4 (Inf. √dhṛṣ 1. Ā.)


√dhmāpay 10. Ā.
to cause to blow or melt, to consume by fire, to reduce to cinder
dhmāpayet - tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // RAdhy, 1, 300.2 (Opt. Pr. 3. sg. √dhmāpay 10. Ā.)

dhmāpita - piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / RRS, 2, 68.1 (PPP. √dhmāpay 10. Ā.)
dhmāpayitvā - dhmāpayitvā samāvṛttaṃ tatastacca niṣecayet / AHS, Utt., 13, 21.1 (Abs. √dhmāpay 10. Ā.)


√dhyā 2. P.
to be thoughtful or meditative, to brood mischief against, to call to mind, to contemplate, to imagine, to let the head hang down, to meditate on, to recollect, to think of
dhyāyāmi - ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram // GarPu, 1, 2, 12.3 (Ind. Pr. 1. sg. √dhyā 2. P.)
dhyāyasi - dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā // MaPu, 27, 17.2 (Ind. Pr. 2. sg. √dhyā 2. P.)
dhyāyati - yad dhyāyati yat kurute ratiṃ badhnāti yatra [..] MaS, 5, 47.1 (Ind. Pr. 3. sg. √dhyā 2. P.)
dhyāyataḥ - bhrātarau saṃyatātmānau dhyāyataḥ paramaṃ padam // SkPu (Rkh), Revākhaṇḍa, 172, 36.2 (Ind. Pr. 3. du. √dhyā 2. P.)
dhyāyanti - yaṃ yogino yogasamādhinā raho dhyāyanti liṅgād asato mumukṣayā / BhāgP, 3, 19, 28.1 (Ind. Pr. 3. pl. √dhyā 2. P.)
dhyāyet - dhyāyec ca sundarīṃ devīṃ trividhāṃ bījarūpiṇīm / MBhT, 7, 49.2 (Opt. Pr. 3. sg. √dhyā 2. P.)
dhyāyemahi - dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ // PABh, 4, 23, 4.0 (Opt. Pr. 1. pl. √dhyā 2. P.)
dhyāyeyuḥ - kathaṃ te jātu śoceyur dhyāyeyur vāpyaśobhanam // MBh, 12, 173, 42.2 (Opt. Pr. 3. pl. √dhyā 2. P.)
dhyāyasva - tadeva manasā paśya tad dhyāyasva japasva ca / KūPu, 1, 11, 262.1 (Imper. Pr. 2. sg. √dhyā 2. P.)
dhyātu - lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet / GarPu, 1, 42, 18.1 (Imper. Pr. 3. sg. √dhyā 2. P.)
dhyāta - viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam // HBh, 1, 120.3 (Imper. Pr. 2. pl. √dhyā 2. P.)
dhyāyantu - karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // BoCA, 10, 43.2 (Imper. Pr. 3. pl. √dhyā 2. P.)
adhyāyam - athāto 'dhyayanasaṃpradānīyam adhyāyaṃ vyākhyāsyāmaḥ // Su, Sū., 3, 1.1 (Impf. 1. sg. √dhyā 2. P.)
adhyāyaḥ - iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyām aṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ // SaAHS, Sū., 9, 29, 34.0 (Impf. 2. sg. √dhyā 2. P.)
dhyāsyāmi - [..] yad vā ahaṃ kiṃcana manasā dhyāsyāmi tathaiva tad bhaviṣyati taddha sma [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 9.1 (Fut. 1. sg. √dhyā 2. P.)
dhyāsyati - na pāpakaṃ dhyāsyati dharmaputro dhanaṃjayaś cāpyanuvartate tam / MBh, 3, 225, 18.1 (Fut. 3. sg. √dhyā 2. P.)
dadhyau - sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk // BhāgP, 1, 4, 18.2 (Perf. 3. sg. √dhyā 2. P.)
dadhyuḥ - dadhyuścaiva mahārāja na yuddhe dadhire manaḥ / MBh, 6, 114, 104.1 (Perf. 3. pl. √dhyā 2. P.)
dhyāye - yadi yonyāḥ pramuñcāmi dhyāye brahma sanātanam // GarUp, 1, 10.2 (Ind. Pass. 1. sg. √dhyā 2. P.)
dhyāyate - tad rūpaṃ dhyāyate nityaṃ sthūladhyānam idaṃ viduḥ // GherS, 6, 8.2 (Ind. Pass. 3. sg. √dhyā 2. P.)

dhyāyant - sūryacandramasor anena vidhinā bimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsatrayād [..] GorŚ, 1, 99.2 (Ind. Pr. √dhyā 2. P.)
dhyāta - tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam [..] TantS, Viṃśam āhnikam, 9.0 (PPP. √dhyā 2. P.)
dhyātavant - tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm // Bṛhat, 18, 628.2 (PPA. √dhyā 2. P.)
dhyātavya - dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate // ŚiSūV, 3, 4.1, 5.0 (Ger. √dhyā 2. P.)
dhyātum - dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam // SkPu (Rkh), Revākhaṇḍa, 8, 2.2 (Inf. √dhyā 2. P.)
dhyātvā - dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ // MBhT, 6, 56.1 (Abs. √dhyā 2. P.)
dhyāyamāna - [..] vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste [..] TantS, 15, 7.0 (Ind. Pass. √dhyā 2. P.)


√dhyānībhū 1. P.
to be absorbed in dhyāna
dhyānībhūta - [..] tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaśca bhavati // PABh, 1, 16, 10.0 (PPP. √dhyānībhū 1. P.)


√dhvaṃs 1. Ā.
to be gone, to be ruined, to cover, to decay, to fall to pieces or to dust, to perish, to scatter, to vanish
dhvaṃsante - [..] cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya [..] STKau, 9.2, 2.40 (Ind. Pr. 3. pl. √dhvaṃs 1. Ā.)
dhvaṃsa - dūto devānām abravīd ugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa // MBh, 1, 84, 18.2 (Imper. Pr. 2. sg. √dhvaṃs 1. Ā.)
dadhvaṃsire - etacchrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā / MBh, 5, 166, 38.2 (Perf. 3. pl. √dhvaṃs 1. Ā.)

dhvaṃsamāna - [..] kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā [..] TantS, 9, 35.0 (Ind. Pr. √dhvaṃs 1. Ā.)
dhvasta - vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt // RājNi, Pipp., 260.2 (PPP. √dhvaṃs 1. Ā.)


√dhvaṃsay 10. P.
to destroy, to disperse, to disturb, to scatter, to violate
dhvaṃsayati - [..] vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayatyantavṛddhim // RājNi, Pānīyādivarga, 132.2 (Ind. Pr. 3. sg. √dhvaṃsay 10. P.)
dhvaṃsayantu - [..] sahasratviṣaḥ sahasraraśmerusrā gabhastayo'nabhimataṃ duḥkhaṃ visraṃsayantu dhvaṃsayantu // SūrŚṬī, 1, 17.2, 1.0 (Imper. Pr. 3. pl. √dhvaṃsay 10. P.)
adhvaṃsayāva - adhvaṃsayāva cāmunaivārthapatibhavanam // DKCar, 2, 2, 155.1 (Impf. 1. du. √dhvaṃsay 10. P.)
dhvaṃsayiṣyati - dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ // MBh, 5, 63, 7.2 (Fut. 3. sg. √dhvaṃsay 10. P.)
dhvaṃsayāmāsa - dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ // MBh, 6, 100, 30.2 (periphr. Perf. 3. sg. √dhvaṃsay 10. P.)

dhvaṃsita - kaccid ārya śaraistīkṣṇair na prāṇā dhvaṃsitāstava // Rām, Yu, 61, 15.2 (PPP. √dhvaṃsay 10. P.)
dhvaṃsayitvā - padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te [..] SūrŚ, 1, 17.2 (Abs. √dhvaṃsay 10. P.)


√dhvajīkṛ 8. Ā.
dhvajīkṛtya - upakāraṃ dhvajīkṛtya sarvam eva vilumpati // H, 2, 99.2 (Abs. √dhvajīkṛ 8. Ā.)


√dhvan 1. Ā.
to echo, to imply, to make a noise, to mean, to reverberate, to roar, to sound
dhvanati - chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham // Haṃ, 1, 52.2 (Ind. Pr. 3. sg. √dhvan 1. Ā.)
dhvananti - vidyutvantas tamālāsitavapuṣa ime vārivāhā dhvananti / KāvAl, 4, 25.1 (Ind. Pr. 3. pl. √dhvan 1. Ā.)

dhvanant - abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi / ṚtuS, Dvitīyaḥ sargaḥ, 10.1 (Ind. Pr. √dhvan 1. Ā.)
dhvanita - [..] anena yad asya asāmānyatvam api dhvanitaṃtat prathayati yasyety ardhena // SpKāNi, 1, 1.2, 3.0 (PPP. √dhvan 1. Ā.)


√dhvanay 10. P.
to make resound
dhvanayati - [..] prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati // SpKāNi, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 (Ind. Pr. 3. sg. √dhvanay 10. P.)


√naṭ 1. Ā.
to dance, to hurt or injure
naṭante - sūtāśca māgadhāścaiva naṭante naṭanartakaiḥ / MBh, 1, 57, 21.8 (Ind. Pr. 3. pl. √naṭ 1. Ā.)

naṭant - tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti [..] PABh, 3, 2, 6.0 (Ind. Pr. √naṭ 1. Ā.)
naṭanīya - śrījayadevabhaṇitam idam adhikam yadi manasā naṭanīyam / GīG, 4, 16.1 (Ger. √naṭ 1. Ā.)


√nad 1. Ā.
to cry, to howl, to roar, to sound, to thunder
nadati - yathā nadati sugrīvo balavān eṣa vānaraḥ / MBh, 3, 264, 17.1 (Ind. Pr. 3. sg. √nad 1. Ā.)
nadataḥ - yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau / MBh, 3, 254, 6.1 (Ind. Pr. 3. du. √nad 1. Ā.)
nadanti - vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti / Rām, Ki, 27, 24.1 (Ind. Pr. 3. pl. √nad 1. Ā.)
nadata - siṃhavannadata prītāḥ śokakāla upasthite // MBh, 7, 50, 57.2 (Imper. Pr. 2. pl. √nad 1. Ā.)
anadat - na prāvyathad ameyātmā śaktim udyamya cānadat // MBh, 3, 214, 33.2 (Impf. 3. sg. √nad 1. Ā.)
anadan - anadan sumahānādaṃ nādayanto diśo daśa / SkPu, 7, 15.2 (Impf. 3. pl. √nad 1. Ā.)
nanāda - bhidyamānā vasumatī nanāda raghunandana / Rām, Bā, 38, 19.1 (Perf. 3. sg. √nad 1. Ā.)
nedatuḥ - jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ / Rām, Yu, 85, 20.1 (Perf. 3. du. √nad 1. Ā.)
neduḥ - kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // Rām, Ār, 22, 9.2 (Perf. 3. pl. √nad 1. Ā.)

nadant - pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ // BhāgP, 3, 19, 15.2 (Ind. Pr. √nad 1. Ā.)
nedivas - haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī / MBh, 12, 39, 20.1 (Perf. √nad 1. Ā.)
naditvā - tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam / MBh, 1, 152, 1.2 (Abs. √nad 1. Ā.)


√nand 1. Ā.
to be glad of, to be pleased or satisfied with, to delight, to rejoice
nandāmi - śaptaśca tvaṃ mayā vipra na nandāmi kadācana / MBh, 1, 11, 3.3 (Ind. Pr. 1. sg. √nand 1. Ā.)
nandasi - tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā // Haṃ, 1, 24.2 (Ind. Pr. 2. sg. √nand 1. Ā.)
nandati - sukhinī kaccid āryā ca devī nandati kaikayī // Rām, Ay, 94, 6.2 (Ind. Pr. 3. sg. √nand 1. Ā.)
nandanti - [..] ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandantikenārditāḥ // RājNi, Gr., 11.2 (Ind. Pr. 3. pl. √nand 1. Ā.)
nandantu - antaḥpuragatā nāryo nandantu susamāhitāḥ // Rām, Ay, 98, 12.2 (Imper. Pr. 3. pl. √nand 1. Ā.)
anandat - [..] lalāṭe sneho yad ārdryam ājāyata tenānandat tam abravīt mahad vai yakṣaṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 1.1 (Impf. 3. sg. √nand 1. Ā.)
nandiṣyati - nandiṣyati purī hṛṣṭā samudra iva parvaṇi // Rām, Ay, 38, 11.2 (Fut. 3. sg. √nand 1. Ā.)
nananda - [..] sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nanandapaśyan // BhāgP, 3, 3, 13.2 (Perf. 3. sg. √nand 1. Ā.)
nanandatuḥ - nanandatur daśaratho romapādaś ca vīryavān // Rām, Bā, 10, 22.2 (Perf. 3. du. √nand 1. Ā.)
nananduḥ - nanandur nanṛtuścātra dhūnvanto vyajanāni ca / MBh, 1, 179, 18.2 (Perf. 3. pl. √nand 1. Ā.)

nandamāna - ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram / MBh, 5, 49, 7.1 (Ind. Pr. √nand 1. Ā.)
nandita - nānāprasūnasubhagaśākhinīnālanandite // ĀK, 1, 19, 91.2 (PPP. √nand 1. Ā.)


√nanday 10. Ā.
to gladden, to make glad
nandayati - ati mā nandayatyeṣa saubhadro vicaran raṇe / MBh, 7, 47, 22.1 (Ind. Pr. 3. sg. √nanday 10. Ā.)
nandayāmaḥ - karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān / MBh, 3, 34, 9.1 (Ind. Pr. 1. pl. √nanday 10. Ā.)
nandayanti - vicitrābharaṇāścaiva nandayantīva me manaḥ // MBh, 3, 170, 35.2 (Ind. Pr. 3. pl. √nanday 10. Ā.)
nandaya - [..] tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // Rām, Ay, 4, 39.2 (Imper. Pr. 2. sg. √nanday 10. Ā.)
anandayat - bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat // MBh, 1, 30, 22.2 (Impf. 3. sg. √nanday 10. Ā.)
anandayan - āyuḥkīrtiyaśodābhistam āśirbhir anandayan // MBh, 4, 62, 6.3 (Impf. 3. pl. √nanday 10. Ā.)
nandayiṣyāmi - suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam // MBh, 7, 53, 46.2 (Fut. 1. sg. √nanday 10. Ā.)
nandayiṣyati - nandayiṣyatyamitrāṇi phalgunena nipātitaḥ // MBh, 7, 103, 44.2 (Fut. 3. sg. √nanday 10. Ā.)
nandayiṣyathaḥ - dhṛtiṃ gṛhṇīta mā śatrūñśocantau nandayiṣyathaḥ // MBh, 3, 238, 35.3 (Fut. 2. du. √nanday 10. Ā.)
nandayāmāsa - nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan // BhāgP, 3, 3, 16.2 (periphr. Perf. 3. sg. √nanday 10. Ā.)
nandayāmāsatuḥ - etau hi karmaṇā lokān nandayāmāsatur dhruvau / MBh, 5, 48, 9.1 (periphr. Perf. 3. du. √nanday 10. Ā.)

nandayant - abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni // ṚtuS, Pañcamaḥ sargaḥ, 15.2 (Ind. Pr. √nanday 10. Ā.)
nandayiṣyant - tapasogreṇa mahatā nandayiṣyan pitāmahān // MBh, 1, 170, 12.2 (Fut. √nanday 10. Ā.)
nandayitvā - prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam / Rām, Yu, 107, 5.1 (Abs. √nanday 10. Ā.)


√nam 1. Ā.
to change a dental letter into a cerebral, to aim at with, to bend or bow, to keep aside, to keep quiet or be silent, to subject or submit, to turn away, to turn towards, to yield or give way, to yield or submit to
namāmi - hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ [..] UḍḍT, 12, 1.2 (Ind. Pr. 1. sg. √nam 1. Ā.)
namati - janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye [..] Haṃ, 1, 82.1 (Ind. Pr. 3. sg. √nam 1. Ā.)
namāmaḥ - namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam // KūPu, 2, 5, 27.2 (Ind. Pr. 1. pl. √nam 1. Ā.)
namanti - namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ / BhāgP, 1, 4, 11.1 (Ind. Pr. 3. pl. √nam 1. Ā.)
nameyam - dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit / Rām, Yu, 27, 11.1 (Opt. Pr. 1. sg. √nam 1. Ā.)
namet - japaṃ samarpayitvā tu named añjalinā priye // MBhT, 7, 11.2 (Opt. Pr. 3. sg. √nam 1. Ā.)
nameyuḥ - [..] ā ca gaccheyur upa ca nameyuḥ // ChāUp, 2, 1, 4.1 (Opt. Pr. 3. pl. √nam 1. Ā.)
nama - sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai // MaPu, 70, 40.2 (Imper. Pr. 2. sg. √nam 1. Ā.)
namāma - namāma te deva padāravindaṃ prapannatāpopaśamātapatram / BhāgP, 3, 5, 38.2 (Imper. Pr. 1. pl. √nam 1. Ā.)
namata - pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam // GīG, 5, 27.2 (Imper. Pr. 2. pl. √nam 1. Ā.)
nanāma - [..] kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāmaca // BhāgP, 1, 7, 42.2 (Perf. 3. sg. √nam 1. Ā.)
nemuḥ - [..] bhavasya bhavatāṃ ca bhajantam aṅgaṃ nemurnirīkṣya na vitṛptadṛśo mudā kaiḥ // BhāgP, 3, 15, 42.2 (Perf. 3. pl. √nam 1. Ā.)
namyante - taruṇāsthīni namyante bhajyante nalakāni tu // Su, Nid., 15, 16.2 (Ind. Pass. 3. pl. √nam 1. Ā.)
namyatām - kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ // MBh, 3, 77, 10.2 (Imper. Pass. 3. sg. √nam 1. Ā.)

namant - tāṃs tathāvādinaḥ sarvānnamato bhaktavatsalaḥ / SkPu, 23, 6.1 (Ind. Pr. √nam 1. Ā.)
nata - [..] ṛgbhir yajurbhiś ca sāmabhiś cāstuvan natāḥ / MṛgT, Vidyāpāda, 1, 19.1 (PPP. √nam 1. Ā.)
namya - namo narāya namyāya namo nārāyaṇāya ca // SkPu (Rkh), Revākhaṇḍa, 192, 57.2 (Ger. √nam 1. Ā.)
natvā - oṃ ity ādeśam ādāya natvā taṃ suravandinaḥ / BhāgP, 11, 4, 15.1 (Abs. √nam 1. Ā.)


√namay 10. P.
to bow
namayati - paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi [..] AmŚ, 1, 37.1 (Ind. Pr. 3. sg. √namay 10. P.)
namayanti - namayanti yathānyāyaṃ kiṃ punarjīvato narān // Ca, Sū., 14, 5.2 (Ind. Pr. 3. pl. √namay 10. P.)
namayet - śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ // Su, Nid., 1, 64.2 (Opt. Pr. 3. sg. √namay 10. P.)

namayant - namayan sāragurubhiḥ pādanyāsair vasundharām // KumS, 6, 50.2 (Ind. Pr. √namay 10. P.)
namita - udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam // SātT, 2, 38.2 (PPP. √namay 10. P.)
namayitum - tan na śaktā namayituṃ svapneṣv api narādhipāḥ // Rām, Ay, 110, 39.2 (Inf. √namay 10. P.)
namayitvā - kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ // ĀK, 1, 20, 84.2 (Abs. √namay 10. P.)


√namaskṛ 8. Ā.
huldigen, to salute, to worship, verehren
namaskaromi - teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam / BoCA, 1, 36.1 (Ind. Pr. 1. sg. √namaskṛ 8. Ā.)
namaskurvanti - namaskurvanti ca sadā vasavo vāsavaṃ yathā // MBh, 5, 144, 12.2 (Ind. Pr. 3. pl. √namaskṛ 8. Ā.)
namaskuryāt - ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat // MaS, 3, 217.2 (Opt. Pr. 3. sg. √namaskṛ 8. Ā.)
namaskuryuḥ - yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam / MBh, 12, 98, 17.1 (Opt. Pr. 3. pl. √namaskṛ 8. Ā.)
namaskuru - mātaraṃ pitaraṃ cobhau namaskuru mahāmate // LiPu, 1, 64, 96.2 (Imper. Pr. 2. sg. √namaskṛ 8. Ā.)
namaskariṣye - taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti // KūPu, 1, 31, 40.2 (Fut. 1. sg. √namaskṛ 8. Ā.)
namaścakāra - hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ // LiPu, 1, 98, 166.2 (Perf. 3. sg. √namaskṛ 8. Ā.)
namaścakruḥ - draupadyā kṛṣṇayā sārdhaṃ namaścakrur janārdanam // MBh, 3, 188, 1.3 (Perf. 3. pl. √namaskṛ 8. Ā.)

namaskṛta - darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam / BhāgP, 1, 3, 14.1 (PPP. √namaskṛ 8. Ā.)
namaskṛtya - sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ [..] DKCar, 2, 4, 38.0 (Ger. √namaskṛ 8. Ā.)
namaskartum - rājann udayanaputraṃ na namaskartum arhasi // Bṛhat, 5, 159.2 (Inf. √namaskṛ 8. Ā.)
namaskṛtya - sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām / AṣṭNi, 1, 1.1 (Abs. √namaskṛ 8. Ā.)


√nartay 10. Ā.
to dance, to make dance, to teach someone how to dance
nartayante - gāyantyaḥ kuṭṭitatalā nartayante tilottamām // Bṛhat, 5, 37.2 (Ind. Pr. 3. pl. √nartay 10. Ā.)
nartayethāḥ - [..] taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ // Megh, 1, 48.2 (Opt. Pr. 2. sg. √nartay 10. Ā.)
nartaya - [..] varaṃ bṛhannaḍe sutāṃ ca me nartayayāśca tādṛśīḥ / MBh, 4, 10, 10.2 (Imper. Pr. 2. sg. √nartay 10. Ā.)
nartayatu - yasya yā kuśalā śiṣyā sa nartayatu tām iti // Bṛhat, 10, 272.2 (Imper. Pr. 3. sg. √nartay 10. Ā.)

nartayant - tvayā nartayatā kāntā kim iyaṃ sukham āsitā // Bṛhat, 11, 38.2 (Ind. Pr. √nartay 10. Ā.)
nartita - nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam // KāvĀ, Dvitīyaḥ paricchedaḥ, 80.2 (PPP. √nartay 10. Ā.)


√nard 1. Ā.
to bellow, to go, to move, to roar, to shriek, to sound
nardati - nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe // Rām, Ki, 9, 5.2 (Ind. Pr. 3. sg. √nard 1. Ā.)
nardanti - bāhuśabdena cogreṇa nardantīva girer guhāḥ // MBh, 3, 146, 56.2 (Ind. Pr. 3. pl. √nard 1. Ā.)
nardantu - tavānuyāne kākutstha mattā nardantu kuñjarāḥ / Rām, Ay, 98, 12.1 (Imper. Pr. 3. pl. √nard 1. Ā.)
nanarda - nanarda nādāttasmācca saridanyā tato 'bhavat // SkPu, 22, 23.2 (Perf. 3. sg. √nard 1. Ā.)
nanarduḥ - harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ // MaPu, 140, 83.2 (Perf. 3. pl. √nard 1. Ā.)

nardant - vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // Rām, Ay, 2, 13.2 (Ind. Pr. √nard 1. Ā.)
nardita - prasuptas tu mama bhrātā narditaṃ bhairavasvanam / Rām, Ki, 9, 6.1 (PPP. √nard 1. Ā.)


√narday 10. P.

nardayati - [..] mano me 'dya śoko māṃ nardayatyayam // MBh, 12, 26, 2.2 (Ind. Pr. 3. sg. √narday 10. P.)

nardayant - nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam // MaPu, 137, 28.2 (Ind. Pr. √narday 10. P.)


√navīkṛ 8. Ā.
navīkṛta - navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi / Rām, Ay, 110, 9.1 (PPP. √navīkṛ 8. Ā.)


√naś 1. P.
to be frustrated or unsuccessful, to be gone, to be lost, to come to nothing, to disappear, to perish, to run away,
naśyasi - loṣṭrādeḥ ko viśeṣo'sya hāhaṃkāraṃ na naśyasi // BoCA, 8, 179.2 (Ind. Pr. 2. sg. √naś 1. P.)
naśyati - [..] tava harer yathā bhaktir na naśyati // SātT, 4, 87.2 (Ind. Pr. 3. sg. √naś 1. P.)
naśyanti - tāni sarvāṇi naśyanti yonimudrānibandhanāt / GherS, 3, 44.2 (Ind. Pr. 3. pl. √naś 1. P.)
naśyeyam - icchanmuhūrtānnaśyeyam īśo 'haṃ jagato guruḥ // MBh, 12, 326, 42.3 (Opt. Pr. 1. sg. √naś 1. P.)
naśyet - tatprakṣālitavāripānavidhinā naśyed viṣaṃ dāruṇaṃ / Maṇi, 1, 35.3 (Opt. Pr. 3. sg. √naś 1. P.)
naśyetām - hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā / RMañj, 10, 16.1 (Opt. Pr. 3. du. √naś 1. P.)
naśyeyuḥ - [..] aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥśleṣmayuktā viśeṣāt // AHS, Cikitsitasthāna, 21, 64.2 (Opt. Pr. 3. pl. √naś 1. P.)
naśyatu - naśyatvanyac ca kuśalaṃ mā tu cittaṃ kadācana // BoCA, 5, 22.2 (Imper. Pr. 3. sg. √naś 1. P.)
naśyadhvam - apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ / Rām, Su, 25, 26.1 (Imper. Pr. 2. pl. √naś 1. P.)
naśyantu - lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam / BoCA, 5, 22.1 (Imper. Pr. 3. pl. √naś 1. P.)
anaśyata - sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata // MBh, 7, 131, 70.2 (Impf. 3. sg. √naś 1. P.)
naśiṣyasi - kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // Rām, Ār, 36, 19.2 (Fut. 2. sg. √naś 1. P.)
naśiṣyati - [..] me buddhir na cel lobhān naśiṣyati // MBh, 3, 30, 47.2 (Fut. 3. sg. √naś 1. P.)
naśiṣyanti - asmān balavato jñātvā naśiṣyantyabalīyasaḥ // MBh, 1, 193, 14.2 (Fut. 3. pl. √naś 1. P.)
anīnaśat - pratipattivimohācca dharmasteṣām anīnaśat // MBh, 12, 59, 16.2 (redupl. Aor. 3. sg. √naś 1. P.)
nanāśa - nanāśa muhūrtena same ca skhalitā hayāḥ // Rām, Yu, 45, 38.2 (Perf. 3. sg. √naś 1. P.)
neśuḥ - neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata // MBh, 3, 274, 31.2 (Perf. 3. pl. √naś 1. P.)
naśyase - kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ // Rām, Ār, 48, 24.2 (Ind. Pass. 2. sg. √naś 1. P.)
naśyate - saptarātrau deveśi samūlaṃ naśyate gṛham // UḍḍT, 1, 43.2 (Ind. Pass. 3. sg. √naś 1. P.)
naśyante - niśānte sṛjate lokān naśyante niśi jantavaḥ / LiPu, 1, 4, 37.1 (Ind. Pass. 3. pl. √naś 1. P.)
naśīḥ - mā parasvam abhidrogdhā mā dharmān sakalānnaśīḥ // MBh, 3, 114, 8.2 (Proh. 2. sg. √naś 1. P.)

naśyant - naśyato vinipāte tāv anipāte tv anāśinau // MaS, 8, 185.2 (Ind. Pr. √naś 1. P.)
naṣṭa - [..] prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye // RājNi, Guḍ, 9.2 (PPP. √naś 1. P.)
naṣṭavant - parikṣitastasya rājño viddho yan naṣṭavān mṛgaḥ // MBh, 1, 36, 13.3 (PPA. √naś 1. P.)


√naś 1. P.
to attain, to find, to reach
naśan - [..] yeṣu mā ca no bharatā naśan // MBh, 5, 70, 16.2 (Proh. 3. pl. √naś 1. P.)


√naṣṭapiṣṭīkṛ 8. Ā.
to make mercury naṣṭapiṣṭa
naṣṭapiṣṭīkṛta - naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet / RArṇ, 12, 228.3 (PPP. √naṣṭapiṣṭīkṛ 8. Ā.)


√nah 1. P.
to arm one's self, to bind, to bind on or round or together, to fasten, to put on, to tie
naddha - puṣpanaddhāṃ vasantānte mattabhramaraśālinīm / Rām, Ay, 106, 12.1 (PPP. √nah 1. P.)


√nāṭay 10. P.
to act, to fall, to imitate, to perform, to represent anything dramatically, to shine
nāṭayitavya - tathā nāṭayitavyeyam ujjvalā jāyate yathā / Bṛhat, 15, 33.1 (Ger. √nāṭay 10. P.)


√nāday 10. Ā.
to fill wish noises or cries, to make resonant
nādayati - tāḍyamāne padā tatra nādayaty avanītalam / GokP, 9, 34.1 (Ind. Pr. 3. sg. √nāday 10. Ā.)
nādayeyuḥ - bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān // MBh, 12, 101, 47.2 (Opt. Pr. 3. pl. √nāday 10. Ā.)
anādayat - gṛhītā balavat kubjā sā tadgṛham anādayat // Rām, Ay, 72, 11.2 (Impf. 3. sg. √nāday 10. Ā.)
anādayan - sainyasugrīvayuktena rathenānādayan diśaḥ / MBh, 3, 21, 12.1 (Impf. 3. pl. √nāday 10. Ā.)
nādayāmāsa - vārijaṃ nādayāmāsa toyadaṃ surarāḍ iva // Rām, Utt, 7, 22.2 (periphr. Perf. 3. sg. √nāday 10. Ā.)
nādayāmāsuḥ - nādayāmāsur asurās te cāpi nihatā mayā // MBh, 3, 23, 8.2 (periphr. Perf. 3. pl. √nāday 10. Ā.)

nādayant - anadan sumahānādaṃ nādayanto diśo daśa / SkPu, 7, 15.2 (Ind. Pr. √nāday 10. Ā.)
nādita - himavatkuñjamāsādya nānāvihaganāditam / SkPu, 5, 38.2 (PPP. √nāday 10. Ā.)
nādyamāna - śrutvā bahuvidhaiḥ śabdairnādyamānā girer guhāḥ / MBh, 3, 158, 1.2 (Ind. Pass. √nāday 10. Ā.)


√nāmay 10. P.
to change a dental letter into a cerebral, to aim at, to bend a bow, to cause to bow or sink, to incline, to turn away or ward off
nāmayati - [..] eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayatica tasmād ucyate praṇavaḥ / ŚirUp, 1, 35.2 (Ind. Pr. 3. sg. √nāmay 10. P.)
nāmayet - sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // BoCA, 5, 101.2 (Opt. Pr. 3. sg. √nāmay 10. P.)
anāmayat - yat tadānāmayajjiṣṇur bharatānām apāyinām / MBh, 7, 27, 15.1 (Impf. 3. sg. √nāmay 10. P.)
nāmyate - uraścotkṣipyate tatra skandho vā nāmyate tadā / GarPu, 1, 166, 24.1 (Ind. Pass. 3. sg. √nāmay 10. P.)
nāmyante - bhedāccaiva pramādācca nāmyante ripubhir gaṇāḥ / MBh, 12, 108, 31.1 (Ind. Pass. 3. pl. √nāmay 10. P.)

nāmayant - [..] uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva [..] KāSū, 2, 8, 3.1 (Ind. Pr. √nāmay 10. P.)
nāmita - svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam // H, 2, 137.5 (PPP. √nāmay 10. P.)
nāmayitvā - aṅguṣṭhena kaniṣṭhāntaṃ nāmayitvāṅgulitrayam / GarPu, 1, 11, 31.1 (Abs. √nāmay 10. P.)
nāmyamāna - nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet // AHS, Sū., 8, 16.2 (Ind. Pass. √nāmay 10. P.)


√nāyay 10. P.
to make someone transport sth.
nāyayet - [..] vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet / MaS, 5, 104.1 (Opt. Pr. 3. sg. √nāyay 10. P.)

nāyita - bāla eva hi mātulyaṃ bharato nāyitas tvayā / Rām, Ay, 8, 19.1 (PPP. √nāyay 10. P.)
nāyayitvā - deśāntaraṃ nāyayitvā lokāntaram athāpi vā // Rām, Ay, 8, 18.2 (Abs. √nāyay 10. P.)


√nāśay 10. Ā.
to cause to be lost, to destroy, to extinguish, to hinder, to lose, to remove, to violate
nāśayāmi - śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan / BoCA, 1, 21.1 (Ind. Pr. 1. sg. √nāśay 10. Ā.)
nāśayasi - putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi / MBh, 12, 329, 19.2 (Ind. Pr. 2. sg. √nāśay 10. Ā.)
nāśayati - bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ // Maṇi, 1, 36.4 (Ind. Pr. 3. sg. √nāśay 10. Ā.)
nāśayanti - dattāni havyakavyāni nāśayanti pradāyinām // MaS, 3, 175.2 (Ind. Pr. 3. pl. √nāśay 10. Ā.)
nāśayet - mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param // RājNi, Śat., 125.2 (Opt. Pr. 3. sg. √nāśay 10. Ā.)
nāśayetām - nāśayetāṃ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ // MBh, 6, 54, 10.2 (Opt. Pr. 3. du. √nāśay 10. Ā.)
nāśayeyuḥ - gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ // Su, Utt., 42, 51.2 (Opt. Pr. 3. pl. √nāśay 10. Ā.)
nāśaya - [..] hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 [..] UḍḍT, 10, 9.3 (Imper. Pr. 2. sg. √nāśay 10. Ā.)
nāśayatu - sa nāśayatu duṣṭātmā yasyāryo 'sgplate gataḥ // Rām, Ay, 69, 21.2 (Imper. Pr. 3. sg. √nāśay 10. Ā.)
nāśayata - śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // BoCA, 2, 54.2 (Imper. Pr. 2. pl. √nāśay 10. Ā.)
anāśayat - himakāla ivāsādhuḥ kālaḥ padmam anāśayat // Bṛhat, 25, 42.2 (Impf. 3. sg. √nāśay 10. Ā.)
nāśayiṣyāmi - yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān // Rām, Ki, 6, 21.2 (Fut. 1. sg. √nāśay 10. Ā.)
nāśayiṣyasi - nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā // MBh, 5, 145, 40.2 (Fut. 2. sg. √nāśay 10. Ā.)
nāśayiṣyati - kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada // MBh, 3, 60, 24.2 (Fut. 3. sg. √nāśay 10. Ā.)
nāśayiṣyanti - ārāmāṃścaiva vṛkṣāṃśca nāśayiṣyanti nirvyathāḥ / MBh, 3, 188, 56.1 (Fut. 3. pl. √nāśay 10. Ā.)
nāśayitāsmi - tasya yuddhārthino darpaṃ yuddhe nāśayitāsmyaham / MBh, 3, 15, 9.1 (periphr. Fut. 1. sg. √nāśay 10. Ā.)
nāśayāmāsa - himasthāneṣu himavānnāśayāmāsa pādapān / SkPu, 13, 95.1 (periphr. Perf. 3. sg. √nāśay 10. Ā.)
nāśayāmāsuḥ - kṣaṇāt te nāśayāmāsur viśvāmitrasya vāhinīm // GokP, 7, 64.2 (periphr. Perf. 3. pl. √nāśay 10. Ā.)
nāśyate - sadarpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam // H, 4, 100.3 (Ind. Pass. 3. sg. √nāśay 10. Ā.)

nāśayant - patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī / BoCA, 10, 12.1 (Ind. Pr. √nāśay 10. Ā.)
nāśita - anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ // BoCA, 8, 169.2 (PPP. √nāśay 10. Ā.)
nāśitavant - [..] ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavantaiti // TAkh, 1, 257.1 (PPA. √nāśay 10. Ā.)
nāśayitum - ekapatnīvratam idaṃ ko nāśayitum icchati // Rām, Ki, 65, 16.2 (Inf. √nāśay 10. Ā.)
nāśayitvā - sa nāśayitvā kleṣṭāraṃ paraloke ca nandati // MBh, 3, 30, 12.2 (Abs. √nāśay 10. Ā.)


√nāhay 10. P.
to cause to bind together
nāhayet - sairaṇḍapatrayā śophaṃ nāhayeduṣṇayā tayā // Su, Cik., 1, 26.2 (Opt. Pr. 3. sg. √nāhay 10. P.)


√niḥkṣip 6. P.
to scatter, to strew
niḥkṣipanti - makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn / Su, Cik., 1, 119.1 (Ind. Pr. 3. pl. √niḥkṣip 6. P.)
niḥkṣipet - [..] cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet // UḍḍT, 2, 15.2 (Opt. Pr. 3. sg. √niḥkṣip 6. P.)

niḥkṣipya - kṛṣṇasarpaśiro grāhyaṃ mukhe niḥkṣipya sarṣapān // UḍḍT, 2, 13.3 (Abs. √niḥkṣip 6. P.)


√niḥśī 2. Ā.
to start up from sleep
niḥśayāna - ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ / BhāgP, 3, 9, 10.1 (Ind. Pr. √niḥśī 2. Ā.)


√niḥśeṣay 10. P.
niḥśeṣita - taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām / MaPu, 148, 19.2 (PPP. √niḥśeṣay 10. P.)


√niḥśvas 2. Ā.
to breathe, to exhale, to hiss, to sigh, to snort
niḥśvasiti - cintayantī niḥśvasiti vijṛmbhate ca / KāSū, 5, 4, 4.6 (Ind. Pr. 3. sg. √niḥśvas 2. Ā.)
niḥśvasanti - narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // Rām, Ay, 53, 8.2 (Ind. Pr. 3. pl. √niḥśvas 2. Ā.)
niḥśaśvasuḥ - māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca // BCar, 13, 30.2 (Perf. 3. pl. √niḥśvas 2. Ā.)

niḥśvasant - niḥśvasantaṃ mahārājaṃ vyathitākulacetasam // Rām, Ay, 16, 5.2 (Ind. Pr. √niḥśvas 2. Ā.)
niḥśvasya - vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā // AmŚ, 1, 17.2 (Abs. √niḥśvas 2. Ā.)


√niḥṣṭhā 1. P.
to bring to an end, to finish, to grow forth, to make ready, to prepare, to rise
nistiṣṭhati - yadā vai nistiṣṭhaty atha śraddadhāti / ChāUp, 7, 20, 1.1 (Ind. Pr. 3. sg. √niḥṣṭhā 1. P.)

nistiṣṭhant - nistiṣṭhann eva śraddadhāti / ChāUp, 7, 20, 1.3 (Ind. Pr. √niḥṣṭhā 1. P.)


√niḥṣṭhīv 1. P.
to draw lines with spittle, to spit
niḥṣṭhīvati - iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti / KāvĀ, 1, 97.1 (Ind. Pr. 3. sg. √niḥṣṭhīv 1. P.)
niraṣṭhīvam - [..] pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhittau cakravākamithunaṃ niraṣṭhīvam // DKCar, 2, 2, 346.1 (Impf. 1. sg. √niḥṣṭhīv 1. P.)

niḥṣṭhyūta - niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam / KāvĀ, 1, 95.1 (PPP. √niḥṣṭhīv 1. P.)


√niḥsarpay 10. P.
niḥsarpita - [..] vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā [..] Su, Cik., 34, 13.1 (PPP. √niḥsarpay 10. P.)


√niḥsāray 10. P.
to cause to go out, to conclude, to expel, to finish
niḥsārayet - [..] dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet [..] ŚGDī, 2, 11, 93.2, 9.0 (Opt. Pr. 3. sg. √niḥsāray 10. P.)
niḥsāryate - niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // JanM, 1, 72.2 (Ind. Pass. 3. sg. √niḥsāray 10. P.)

niḥsārita - apahṛtam apacitaṃ niḥsāritamityarthaḥ // RRSBoṬ zu RRS, 8, 49.2, 2.0 (PPP. √niḥsāray 10. P.)
niḥsārya - jitvā niḥsārya cābdhisthaṃ cakāra balasaṃstutaḥ / AgniP, 12, 19.1 (Abs. √niḥsāray 10. P.)


√niḥsṛ 1. Ā.
to come forth, to depart, to go out, to withdraw
niḥsarāmi - kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ / BoCA, 2, 32.1 (Ind. Pr. 1. sg. √niḥsṛ 1. Ā.)
niḥsarati - [..] mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsaratibahiḥ sravati tan mūtram // PABh, 1, 12, 1.2 (Ind. Pr. 3. sg. √niḥsṛ 1. Ā.)
niḥsaranti - niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / RAdhy, 1, 378.1 (Ind. Pr. 3. pl. √niḥsṛ 1. Ā.)
niḥsareyam - aśubhān niyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // BoCA, 2, 63.2 (Opt. Pr. 1. sg. √niḥsṛ 1. Ā.)
niḥsaret - bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret // GherS, 5, 65.3 (Opt. Pr. 3. sg. √niḥsṛ 1. Ā.)
niḥsariṣyāmi - abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham / BoCA, 2, 60.1 (Fut. 1. sg. √niḥsṛ 1. Ā.)

niḥsarant - vyomabhir niḥsarad bāhye dhyāyet sṛṣṭyādibhāvakam // TantS, 5, 10.2 (Ind. Pr. √niḥsṛ 1. Ā.)
niḥsṛta - [..] tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena [..] TantS, 5, 4.0 (PPP. √niḥsṛ 1. Ā.)
niḥsṛtya - grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ // MaS, 6, 4.2 (Abs. √niḥsṛ 1. Ā.)


√niḥsṛj 6. P.
to destroy, to let loose, to pour out, to remove, to separate, to set free, to shed forth
niḥsṛṣṭa - cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam / MaPu, 150, 135.1 (PPP. √niḥsṛj 6. P.)


√niḥsṛp 1. P.
to set out on a journey, to sneak or steal away, to start
niḥsasarpa - niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ // Rām, Yu, 4, 35.2 (Perf. 3. sg. √niḥsṛp 1. P.)


√niḥsnehīkṛ 8. P.
niḥsnehīkṛta - niḥsnehīkṛtacetaskāv abhāṣāvahi tām iti // Bṛhat, 18, 681.2 (PPP. √niḥsnehīkṛ 8. P.)


√niḥsrāvay 10. P.
to cause to disappear from or be lost to or from, to cause to flow out
niḥsrāvayāmāsuḥ - niḥsrāvayāmāsur atho nimneṣu vividhair mukhaiḥ // MBh, 12, 135, 4.2 (periphr. Perf. 3. pl. √niḥsrāvay 10. P.)

niḥsrāvya - niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet // Ca, Cik., 2, 1, 48.0 (Abs. √niḥsrāvay 10. P.)


√niḥsru 1. P.
to disappear or be lost to or from, to flow out or off
niḥsravet - bhinne 'sthni niḥsravet pūyam etadasthigataṃ viduḥ / Su, Nid., 9, 38.1 (Opt. Pr. 3. sg. √niḥsru 1. P.)

niḥsruta - [..] yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvātsa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit / Ca, Śār., 8, 26.1 (PPP. √niḥsru 1. P.)


√niḥsvan 1. P.
niḥsvanant - niḥsvananto'mbusamaye jalagarbhā ivāmbudāḥ // MaPu, 135, 40.2 (Ind. Pr. √niḥsvan 1. P.)


√niḥsvībhū 1. Ā.
niḥsvībhūta - tvaṃ ca niḥsvībhūtā // DKCar, 2, 2, 251.1 (PPP. √niḥsvībhū 1. Ā.)


√nikartay 10. P.
nikartya - tau ca prītau pratijñāya nikartya nakhamūrdhajān / Bṛhat, 23, 91.1 (Abs. √nikartay 10. P.)


√nikal 1. P.

nikala - [..] uḍḍāmareśvarāya sara prasara prasara nikala nikalanikālaya nikālaya svāhā ṭhaḥ ṭhaḥ // RRĀ, Ras.kh., 7, 70.0 (Imper. Pr. 2. sg. √nikal 1. P.)


√nikaṣ 1. P.
to rub, to scratch
nikaṣant - nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati // AHS, Śār., 5, 53.2 (Ind. Pr. √nikaṣ 1. P.)
nikaṣya - tadā prajñāyate brahma nikaṣyaṃ nikaṣe yathā // MBh, 12, 198, 4.2 (Ger. √nikaṣ 1. P.)


√nikālay 10. Ā.

nikālaya - [..] prasara prasara nikala nikala nikālaya nikālayasvāhā ṭhaḥ ṭhaḥ // RRĀ, Ras.kh., 7, 70.0 (Imper. Pr. 2. sg. √nikālay 10. Ā.)


√nikuñc 6. P.
nikuñcita - idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām / BCar, 4, 14.1 (PPP. √nikuñc 6. P.)
nikuñcya - nikuñcya karṇau hasgplān utpatiṣyanmahābalaḥ / Rām, Su, 1, 35.2 (Abs. √nikuñc 6. P.)


√nikuñcay 10. P.
to contract, to draw in
nikuñcayet - ūrdhvaśaktinipātena adhaḥ śaktiṃ nikuñcayet // GarPu, 1, 20, 20.2 (Opt. Pr. 3. sg. √nikuñcay 10. P.)


√nikūj 1. P.
to groan, to moan, to warble
nikūjanti - valgusvarā nikūjanti pampāsalilagocarāḥ // Rām, Ār, 69, 7.2 (Ind. Pr. 3. pl. √nikūj 1. P.)

nikūjita - haṃsapārāvatavrātais tatra tatra nikūjitam / BhāgP, 3, 23, 20.1 (PPP. √nikūj 1. P.)


√nikṛ 8. P.
to bring down, to humiliate, to overcome, to subdue
nikṛta - viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt / Rām, Bā, 55, 22.1 (PPP. √nikṛ 8. P.)
nikartavya - avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ // MBh, 3, 36, 29.2 (Ger. √nikṛ 8. P.)


√nikṛt 6. Ā.
to cut away, to cut one's self, to cut or chop off, to cut or hew down, to cut through or or to pieces, to massacre
nikṛntati - cakratulyaṃ bhramatyetadāyudhāni nikṛntati // RArṇ, 12, 204.2 (Ind. Pr. 3. sg. √nikṛt 6. Ā.)
nikṛnta - nikṛnta chinddhi bhinddhīti paramarmāvakartanam // MBh, 14, 37, 4.2 (Imper. Pr. 2. sg. √nikṛt 6. Ā.)
nikṛntata - gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam / MBh, 3, 152, 14.1 (Imper. Pr. 2. pl. √nikṛt 6. Ā.)
nyakṛntam - [..] pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam // DKCar, 2, 2, 336.1 (Impf. 1. sg. √nikṛt 6. Ā.)
nyakṛntat - pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe // MaPu, 150, 91.2 (Impf. 3. sg. √nikṛt 6. Ā.)
nyakṛntan - nyakṛntann uttamāṅgāni kāyebhyo hayasādinām // MBh, 6, 101, 18.2 (Impf. 3. pl. √nikṛt 6. Ā.)
nicakarta - khaḍgena rākṣasendrasya nicakarta ca vāhanam // MaPu, 153, 193.2 (Perf. 3. sg. √nikṛt 6. Ā.)
nicakartatuḥ - tān iṣūn patato bhallair anekair nicakartatuḥ // Rām, Yu, 67, 30.2 (Perf. 3. du. √nikṛt 6. Ā.)
nikṛtyate - vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate // Rām, Yu, 49, 24.2 (Ind. Pass. 3. sg. √nikṛt 6. Ā.)

nikṛntant - tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam / MBh, 3, 294, 36.1 (Ind. Pr. √nikṛt 6. Ā.)
nikṛtta - nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca / Rām, Ār, 17, 22.1 (PPP. √nikṛt 6. Ā.)
nikṛtya - nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ // Rām, Yu, 67, 29.2 (Abs. √nikṛt 6. Ā.)


√nikṛntay 10. P.
to cause to cut down
nikṛntayet - sadyo nikṛntayedvṛṣṭiṃ citrāmadhyagato bhṛguḥ / KṛṣiP, 1, 77.1 (Opt. Pr. 3. sg. √nikṛntay 10. P.)

nikṛntayant - [..] ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan // SātT, 9, 18.2 (Ind. Pr. √nikṛntay 10. P.)
nikṛntita - diśo'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam / MaPu, 150, 51.1 (PPP. √nikṛntay 10. P.)


√nikṛṣ 1. P.
to draw or drag down, to plough in
nikṛṣyate - [..] puruṣo dahyate vā nikhanyate vāpi nikṛṣyatevā / MaPu, 39, 17.2 (Ind. Pass. 3. sg. √nikṛṣ 1. P.)

nikṛṣṭa - nikṛṣṭabhūtā rājāno vatsā anaḍuho yathā // MBh, 3, 134, 5.2 (PPP. √nikṛṣ 1. P.)
nikṛṣya - nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ // MaPu, 135, 29.2 (Abs. √nikṛṣ 1. P.)


√nikṣip 6. Ā.
to abandon, to appoint to, to cast off, to cipher, to count, to deliver anything to, to deposit, to give or hand over, to give up, to instal, to intrust, to lay aside, to leave, to pour in, to put down figures, to repel, to throw etc. in or upon, to throw or cast or put or lay down
nikṣipāmi - nikṣipāmyaham agnitvaṃ tvam agniḥ prathamo bhava / MBh, 3, 207, 15.1 (Ind. Pr. 1. sg. √nikṣip 6. Ā.)
nikṣipati - dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ // MṛgṬī, Vidyāpāda, 3, 13.1, 1.0 (Ind. Pr. 3. sg. √nikṣip 6. Ā.)
nikṣipanti - [..] asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti / RCint, 1, 7.1 (Ind. Pr. 3. pl. √nikṣip 6. Ā.)
nikṣipeyam - yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam / MBh, 1, 30, 10.1 (Opt. Pr. 1. sg. √nikṣip 6. Ā.)
nikṣipethāḥ - tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ // MBh, 1, 132, 11.2 (Opt. Pr. 2. sg. √nikṣip 6. Ā.)
nikṣipet - [..] arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet // TantS, Dvāviṃśam āhnikam, 13.0 (Opt. Pr. 3. sg. √nikṣip 6. Ā.)
nikṣipa - nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim // MBh, 3, 38, 34.2 (Imper. Pr. 2. sg. √nikṣip 6. Ā.)
nikṣipatām - skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha // MBh, 5, 124, 13.2 (Imper. Pr. 3. sg. √nikṣip 6. Ā.)
nikṣepsyāmi - idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ / MBh, 1, 30, 16.1 (Fut. 1. sg. √nikṣip 6. Ā.)
nikṣepsyanti - nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye / MBh, 7, 170, 41.1 (Fut. 3. pl. √nikṣip 6. Ā.)
nicikṣepa - narmadāyāṃ nicikṣepa kiṃciddhīnādibhūmiṣu // GarPu, 1, 78, 1.3 (Perf. 3. sg. √nikṣip 6. Ā.)
nikṣipyate - nikṣipyate paragṛhe tad aupanidhikaṃ smṛtam // NāS, 2, 2, 2.2 (Ind. Pass. 3. sg. √nikṣip 6. Ā.)
nikṣipyatām - tatra nikṣipyatāṃ vāri sarvarogavināśanam / SkPu (Rkh), Revākhaṇḍa, 176, 20.1 (Imper. Pass. 3. sg. √nikṣip 6. Ā.)

nikṣipant - [..] atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // RCint, 2, 23.0 (Ind. Pr. √nikṣip 6. Ā.)
nikṣipta - [..] kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptātu aṣṭau pūrvaphalāni janayati / UḍḍT, 15, 12.0 (PPP. √nikṣip 6. Ā.)
nikṣiptavant - sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi // Rām, Bā, 74, 7.2 (PPA. √nikṣip 6. Ā.)
nikṣeptavya - [..] svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavyaityalam // SpKāNi, 1, 13.2, 13.0 (Ger. √nikṣip 6. Ā.)
nikṣeptum - nikṣeptum udyato duṣṭaḥ śivas tasmād adhāvata / GokP, 8, 4.1 (Inf. √nikṣip 6. Ā.)
nikṣipya - [..] cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet [..] TantS, 15, 7.0 (Abs. √nikṣip 6. Ā.)
nikṣipyamāṇa - [..] saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya [..] DKCar, Pūrvapīṭhikā, 2, 9.1 (Ind. Pass. √nikṣip 6. Ā.)


√nikṣepay 10. P.

nikṣepayāmāsa - mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu // SkPu (Rkh), Revākhaṇḍa, 19, 46.2 (periphr. Perf. 3. sg. √nikṣepay 10. P.)

nikṣepya - nikṣepyo 'yomayaḥ śaṅkur jvalann āsye daśāṅgulaḥ // MaS, 8, 271.2 (Ger. √nikṣepay 10. P.)


√nikhan 2. P.
to bury, to dig into, to dig or root up, to erect, to fix, to implant, to infix, to pierce
nikhanet - nikhaned yasya ca dvāre tam uccāṭayate haṭhāt // UḍḍT, 1, 41.2 (Opt. Pr. 3. sg. √nikhan 2. P.)
nicakhāna - yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ / H, 1, 150.2 (Perf. 3. sg. √nikhan 2. P.)
nikhanyate - [..] vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyatetasya sadyo dehanipātanaṃ bhavati // UḍḍT, 14, 24.2 (Ind. Pass. 3. sg. √nikhan 2. P.)
nikhanyante - tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ / MBh, 1, 145, 24.4 (Ind. Pass. 3. pl. √nikhan 2. P.)

nikhāta - śatror dvāre nikhātena tūrṇam uccāṭayed ripūn / UḍḍT, 1, 43.1 (PPP. √nikhan 2. P.)
nikheya - nikheyo 'yomayaḥ śaṅkuḥ śūdrasyāṣṭādaśāṅgulaḥ // NāS, 2, 15/16, 23.2 (Ger. √nikhan 2. P.)
nikhanya - bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // RRS, 10, 30.3 (Abs. √nikhan 2. P.)
nikhanyamāna - bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / RPSu, 10, 28.1 (Ind. Pass. √nikhan 2. P.)


√nikhātay 10. P.
to bury, to dig
nikhātayet - gṛdhrāsthi śatruviṣṭhāṃ ca dvāramadhye nikhātayet / UḍḍT, 1, 49.1 (Opt. Pr. 3. sg. √nikhātay 10. P.)


√nikhānay 10. P.

nikhānayet - kumbhīṃ vātaharakvāthapūrṇāṃ bhūmau nikhānayet / Ca, Sū., 14, 56.1 (Opt. Pr. 3. sg. √nikhānay 10. P.)

nikhānita - śūlaṃ nikhānitamivāsukhaṃ yena tu vettyasau / Su, Utt., 42, 67.1 (PPP. √nikhānay 10. P.)
nikhānya - śūlāny apsu nikhānyāśu sthalājjalam apātayat / MBh, 1, 119, 43.59 (Abs. √nikhānay 10. P.)


√nigad 1. P.
to address, to announce, to call, to cite, to declare, to esgplerate, to proclaim, to quote, to recite, to say anything to, to speak, to speak to, to tell
nigadāmi - nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam / MBh, 1, 5, 6.2 (Ind. Pr. 1. sg. √nigad 1. P.)
nigadati - pratipadam idam api nigadati mādhava tava caraṇe patitā aham / GīG, 4, 12.1 (Ind. Pr. 3. sg. √nigad 1. P.)
nigadanti - bhramarāḥ kokilās tatra guñjanti nigadanti ca / GherS, 6, 6.1 (Ind. Pr. 3. pl. √nigad 1. P.)
nigada - etadveditum icchāmas tato nigada sattama // MaPu, 125, 3.2 (Imper. Pr. 2. sg. √nigad 1. P.)
nijagāda - daśottaraṃ sahasre dve nijagādātrinandanaḥ / AHS, Śār., 3, 17.1 (Perf. 3. sg. √nigad 1. P.)
nigadyate - kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat // GherS, 2, 18.2 (Ind. Pass. 3. sg. √nigad 1. P.)
nigadyante - divyauṣadhyo nigadyante tāsu tā guṇavattarāḥ / ĀK, 2, 9, 18.1 (Ind. Pass. 3. pl. √nigad 1. P.)
nigadyatām - evam uktābravīd evam evaṃ nāma nigadyatām / Bṛhat, 10, 179.1 (Imper. Pass. 3. sg. √nigad 1. P.)

nigadant - [..] yan mayā pūrvaṃ tan me nigadataḥśṛṇu / Maṇi, 1, 26.1 (Ind. Pr. √nigad 1. P.)
nigadita - [..] āmrādir anyas tasyāgre candanādis tadanu nigaditaḥkomalaḥ kāñcanādiḥ // RājNi, Gr., 16.2 (PPP. √nigad 1. P.)
nigādya - sarvathā padamapyekaṃ na nigādyam avadyavat / KāvAl, 1, 11.1 (Ger. √nigad 1. P.)
nigadya - [..] me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadyapudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati / LAS, 2, 132.66 (Abs. √nigad 1. P.)


√nigam 1. P.
inire feminam, to acquire knowledge, to be inserted, to become, to enter, to enter, to incur, to resort to, to settle down upon or near, to undergo
nigacchati - [..] tu tāny eva tataḥ siddhiṃ nigacchati // MaS, 2, 93.2 (Ind. Pr. 3. sg. √nigam 1. P.)
nigacchanti - dāsyam eke nigacchanti pareṣām arthahetunā // MBh, 5, 70, 26.2 (Ind. Pr. 3. pl. √nigam 1. P.)
nigacchet - avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham // Rām, Su, 46, 33.2 (Opt. Pr. 3. sg. √nigam 1. P.)

nigata - niyogatvān nigataṃ niyatatvān nigama ity arthaḥ // PABh, 1, 2, 23.0 (PPP. √nigam 1. P.)
nigantave - te nigantava eva santo nigamanānnighaṇṭava ucyanta ityaupamanyavaḥ // Nir, 1, 7.0 (Inf. √nigam 1. P.)


√nigamay 10. P.
to cause to enter, to conclude, to insert, to sum up
nigamayati - etat pratipādayan ādyasūtroktamarthaṃ nigamayati // SpKāNi, Tṛtīyo niḥṣyandaḥ, 18.2, 6.0 (Ind. Pr. 3. sg. √nigamay 10. P.)


√nigā 4. P.
to accompany with song, to chant, to sing
nijaguḥ - bhogakriyāvidhau jantor nijaguḥ kartṛkārakam // MṛgT, Vidyāpāda, 10, 7.2 (Perf. 3. pl. √nigā 4. P.)

nigīta - tathā ca śrutayo bahvyo nigītā nigameṣv api / MaS, 9, 19.1 (PPP. √nigā 4. P.)


√nigālay 10. P.

nigālayet - kṛtvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet / AHS, Sū., 24, 9.1 (Opt. Pr. 3. sg. √nigālay 10. P.)


√nigup 1. P.
to conceal
nigupta - [..] pidhāya śuklena vastrapaṭṭenāvacchādya sūtreṇa subaddhaṃ suniguptaṃnidhāpayet / Ca, Vim., 7, 26.4 (PPP. √nigup 1. P.)


√niguh 1. Ā.
to conceal, to cover
nigūhati - [..] pūjito nityaṃ na hi śaktiṃ nigūhati // MBh, 12, 84, 3.2 (Ind. Pr. 3. sg. √niguh 1. Ā.)

nigūḍha - sajjayanti hi te nārīr nigūḍhāś cārayanti ca // MaS, 8, 362.2 (PPP. √niguh 1. Ā.)


√nigūhay 10. P.
to submerge
nigūhayet - liptapādāṃśasūtāni tasmin kalke nigūhayet // RCūM, 14, 74.3 (Opt. Pr. 3. sg. √nigūhay 10. P.)

nigūhayant - nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā / MBh, 1, 61, 88.28 (Ind. Pr. √nigūhay 10. P.)


√nigṛ 9. P.
to devour, to ingurgitate, to swallow, to swallow i.e. totally appropriate
nigirati - bhūmir etau nigirati sarpo bilaśayān iva / MBh, 12, 23, 15.1 (Ind. Pr. 3. sg. √nigṛ 9. P.)
nigīryate - [..] pūrvaṃ śiro grastaṃ puccham asya nigīryate / MBh, 1, 218, 7.1 (Ind. Pass. 3. sg. √nigṛ 9. P.)

nigirant - cyuteṣvāsrāvavad vidyān nigirann eva tacchuciḥ // GauDh, 1, 1, 45.0 (Ind. Pr. √nigṛ 9. P.)
nigīrṇa - amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata [..] JanM, 1, 185.3 (PPP. √nigṛ 9. P.)
nigīrya - mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā // MBh, 1, 218, 6.2 (Abs. √nigṛ 9. P.)


√nigrah 9. Ā.
to attract, to catch, to close, to contract, to curb, to depress, to draw near, to hold, to hold down, to hold fast, to keep or hold back, to lower, to punish, to restrain, to seize, to stop, to suppress, to tame
nigṛhṇāmi - tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca / SkPu (Rkh), Revākhaṇḍa, 34, 8.1 (Ind. Pr. 1. sg. √nigrah 9. Ā.)
nigṛhṇīṣe - yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ / MBh, 6, 99, 45.1 (Ind. Pr. 2. sg. √nigrah 9. Ā.)
nigṛhṇāti - [..] hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya [..] Ca, Sū., 26, 43.7 (Ind. Pr. 3. sg. √nigrah 9. Ā.)
nigṛhṇīmaḥ - bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi // Rām, Ki, 18, 11.2 (Ind. Pr. 1. pl. √nigrah 9. Ā.)
nigṛhṇanti - ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ // Rām, Ār, 39, 6.2 (Ind. Pr. 3. pl. √nigrah 9. Ā.)
nigṛhṇīyām - pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam // MBh, 3, 14, 12.2 (Opt. Pr. 1. sg. √nigrah 9. Ā.)
nigṛhṇīyāt - adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ / MaS, 8, 310.1 (Opt. Pr. 3. sg. √nigrah 9. Ā.)
nigṛhṇīma - vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva / MBh, 5, 128, 5.1 (Opt. Pr. 1. pl. √nigrah 9. Ā.)
nigṛhṇīyuḥ - rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā / MBh, 5, 128, 24.1 (Opt. Pr. 3. pl. √nigrah 9. Ā.)
nigṛhāṇa - [..] bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ [..] Saṅgh, 1, 127.0 (Imper. Pr. 2. sg. √nigrah 9. Ā.)
nyagṛhṇam - nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha // MBh, 3, 170, 26.2 (Impf. 1. sg. √nigrah 9. Ā.)
nyagṛhṇan - nyagṛhṇan dānavā ghorā rathacakre ca bhārata // MBh, 3, 169, 8.2 (Impf. 3. pl. √nigrah 9. Ā.)
nigrahīṣyāmi - tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ // BoCA, 8, 168.2 (Fut. 1. sg. √nigrah 9. Ā.)
nigrahīṣyati - [..] adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyatipragṛhītavyāṃś ca pragrahīṣyati // Saṅgh, 1, 125.0 (Fut. 3. sg. √nigrah 9. Ā.)
nigrahīṣyete - [..] ca tau prorṇutau śvo niyataṃ nigrahīṣyete // DKCar, 2, 2, 282.1 (Fut. 3. du. √nigrah 9. Ā.)
nijagrāha - [..] sa babhūva vipras tathāyuktaṃ yo nijagrāhabandim / MBh, 3, 132, 5.2 (Perf. 3. sg. √nigrah 9. Ā.)
nigṛhyase - nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // Rām, Ār, 39, 7.2 (Ind. Pass. 2. sg. √nigrah 9. Ā.)
nigṛhyate - [..] raktā tathā pītā kṛṣṇā caiva nigṛhyate // ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.2 (Ind. Pass. 3. sg. √nigrah 9. Ā.)
nigṛhyante - nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ // MBh, 3, 238, 40.2 (Ind. Pass. 3. pl. √nigrah 9. Ā.)
nigṛhyatām - calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham / MBh, 1, 20, 14.13 (Imper. Pass. 3. sg. √nigrah 9. Ā.)

nigṛhṇant - bhaktān pujayatā nityaṃ dviṣataśca nigṛhṇatā // MBh, 12, 87, 22.2 (Ind. Pr. √nigrah 9. Ā.)
nigṛhīta - nigṛhītavisṛṣṭāni svargāya narakāya ca // PABh, 1, 9, 103.2 (PPP. √nigrah 9. Ā.)
nigrāhya - evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame // BoCA, 8, 167.2 (Ger. √nigrah 9. Ā.)
nigrahītum - vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt / MaS, 8, 130.1 (Inf. √nigrah 9. Ā.)
nigṛhya - śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit / GherS, 4, 8.1 (Abs. √nigrah 9. Ā.)
nigṛhyamāṇa - dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ / BhāgP, 3, 12, 7.1 (Ind. Pass. √nigrah 9. Ā.)


√nigrāhay 10. P.
to cause to be apprehended or seized
nigrāhya - nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ // MaPu, 150, 32.2 (Abs. √nigrāhay 10. P.)


√nigharṣay 10. P.

nigharṣayet - pācayellohaje pātre lohadarvyā nigharṣayet / RRĀ, V.kh., 19, 46.2 (Opt. Pr. 3. sg. √nigharṣay 10. P.)


√nighṛṣ 1. Ā.
to quoteine, to grind, to rub down, to rub into, to try, to wear away
nighṛṣyate - [..] puruṣo dahyate vā nikhanyate vāpi nighṛṣyatevā / MBh, 1, 85, 17.2 (Ind. Pass. 3. sg. √nighṛṣ 1. Ā.)

nighṛṣṭa - pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva [..] RājNi, 13, 202.2 (PPP. √nighṛṣ 1. Ā.)
nighṛṣya - [..] bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣyasnānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti // GaṇKṬ, 7.2, 33.0 (Abs. √nighṛṣ 1. Ā.)


√nicayīkṛ 8. Ā.
nicayīkṛtya - nivāte nicayīkṛtya pṛthak tāni śilātale // AHS, Sū., 30, 11.2 (Abs. √nicayīkṛ 8. Ā.)


√nici 5. Ā.
to collect, to heap up, to pile up
nicita - nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // RRS, 5, 79.2 (PPP. √nici 5. Ā.)
niceya - nicayaśca niceyānāṃ sevā buddhimatām api // MBh, 12, 58, 7.2 (Ger. √nici 5. Ā.)


√nicchāday 10. P.
nicchādya - [..] chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādyapūrvaṃ chāṇakapūrṇagartāyāṃ pacet // RasṬ, 287.2, 1.7 (Abs. √nicchāday 10. P.)


√nij 2. P.
to cleanse, to nourish, to purify, to wash
nijyant - sa eva śabdastadrūpo vāsasāṃ nijyatām iva // MBh, 7, 162, 13.2 (Ind. Pass. √nij 2. P.)


√nitap 1. P.
to consume by fire, to emit heat downwards
nitapati - [..] vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapativarṣiṣyati vā iti / ChāUp, 7, 11, 1.2 (Ind. Pr. 3. sg. √nitap 1. P.)


√nidarśay 10. Ā.
to advise, to announce, to cause to see, to impart knowledge, to indicate, to instruct, to introduce, to point out, to proclaim, to show, to show as an quoteple, to show one's self i.e. to appear to, to teach
nidarśaye - ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye / MBh, 3, 284, 22.2 (Ind. Pr. 1. sg. √nidarśay 10. Ā.)
nidarśayet - [..] prāpya samprayuktā modante sma tāścāsyā nidarśayet / KāSū, 3, 5, 2.5 (Opt. Pr. 3. sg. √nidarśay 10. Ā.)
nidarśaya - saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // BoCA, 9, 96.2 (Imper. Pr. 2. sg. √nidarśay 10. Ā.)
nyadarśayam - tam ahaṃ hetubhir vākyair vividhaiśca nyadarśayam / Rām, Yu, 11, 12.1 (Impf. 1. sg. √nidarśay 10. Ā.)
nyadarśayata - sākārair madhurair vākyair nyadarśayata rāvaṇaḥ // Rām, Su, 18, 1.2 (Impf. 3. sg. √nidarśay 10. Ā.)
nidarśyate - [..] nāma sā tasyāḥ prapañco 'yaṃ nidarśyate // KāvĀ, Dvitīyaḥ paricchedaḥ, 14.2 (Ind. Pass. 3. sg. √nidarśay 10. Ā.)

nidarśayant - jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // Rām, Ār, 63, 25.2 (Ind. Pr. √nidarśay 10. Ā.)
nidarśita - śodhanārthāśca ṣaḍ vṛkṣāḥ punarvasunidarśitāḥ / Ca, Sū., 1, 76.1 (PPP. √nidarśay 10. Ā.)
nidarśayitvā - nidarśayitvā rāmāya sītāyāḥ pratipādane / Rām, Ār, 69, 1.1 (Abs. √nidarśay 10. Ā.)


√nidiś 6. P.
to direct, to order
nidiśyete - iti deśau nidiśyete yayā sā digiti smṛtā // RājNi, Sattvādivarga, 92.2 (Ind. Pass. 3. du. √nidiś 6. P.)

nidiṣṭa - śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ // RājNi, Siṃhādivarga, 38.2 (PPP. √nidiś 6. P.)


√nidih 6. P.
nidigdha - kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne // MBh, 1, 184, 15.2 (PPP. √nidih 6. P.)


√nidhā 3. Ā.
to appoint a person to a work, to be contained or situated or absorbed in, to bear in mind, to bury, to close, to commit, to deposit, to determine to, to end, to esteem highly, to fix in, to fix or direct the thoughts upon or towards i.e. resolve, to fix the eyes upon, to give one's heart to, to intrust, to intrust one's self to, to keep down, to keep in mind, to lay to heart, to lay up, to present to, to preserve, to put into, to put or lay before a person, to put or lay down, to remember, to rest in, to restrain, to take pains with
nidadhāmi - sapraṇāmaṃ tam ādāya hṛdaye nidadhāmi ca / Bṛhat, 5, 59.1 (Ind. Pr. 1. sg. √nidhā 3. Ā.)
nidadhāti - [..] pratidhīyate svarge loke pitṝn nidadhāti tāntavaṃ na vasīta yas tāntavaṃ vaste [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Ind. Pr. 3. sg. √nidhā 3. Ā.)
nidadhati - tasmāt tān nidadhati / ChāUp, 2, 9, 8.3 (Ind. Pr. 3. pl. √nidhā 3. Ā.)
nidadhyāt - tataḥ khajena mathitaṃ nidadhyād ghṛtabhājane // AHS, Utt., 39, 20.2 (Opt. Pr. 3. sg. √nidhā 3. Ā.)
nidadhyuḥ - ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ / MaS, 5, 68.1 (Opt. Pr. 3. pl. √nidhā 3. Ā.)
nidhehi - pravartitaṃ divārātraṃ manastatra nidhehi ca // ĀK, 1, 3, 106.2 (Imper. Pr. 2. sg. √nidhā 3. Ā.)
nidadhātu - tasmād iyam api sneham aṅgeṣu nidadhātv iti // Bṛhat, 18, 122.2 (Imper. Pr. 3. sg. √nidhā 3. Ā.)
nidhattam - strīṣu rūpam aśvinau taṃ nidhattaṃ pauṃsyenemaṃ saṃsṛjataṃ vīryeṇa / KāṭhGṛ, 31, 2.3 (Imper. Pr. 2. du. √nidhā 3. Ā.)
nyadadhuḥ - te tasyāvasathe loptraṃ nyadadhuḥ kurunandana // SkPu (Rkh), Revākhaṇḍa, 198, 9.2 (Impf. 3. pl. √nidhā 3. Ā.)
nidhāsyāmi - ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam / MBh, 12, 218, 20.2 (Fut. 1. sg. √nidhā 3. Ā.)
nyadhāt - tāvad balād balātailaṃ nyadhāt kumudikā mayi // Bṛhat, 28, 73.2 (root Aor. 3. sg. √nidhā 3. Ā.)
nidadhau - [..] tasmā uptyāya svayam eva viṣṭaraṃ nidadhau tam upasaṃgṛhya papracchādhīhi bho kiṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 5.1 (Perf. 3. sg. √nidhā 3. Ā.)
nidadhuḥ - arthe dharme ca kāme ca nidadhuste matīḥ svayam // MaPu, 131, 10.2 (Perf. 3. pl. √nidhā 3. Ā.)
nidhīyante - avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ // Rām, Ār, 3, 24.2 (Ind. Pass. 3. pl. √nidhā 3. Ā.)
nidhīyatām - bhūmer anyatra sarvatra satpātrādau nidhīyatām // Bṛhat, 18, 590.2 (Imper. Pass. 3. sg. √nidhā 3. Ā.)

nidadhant - yo 'smānnidadhato draṣṭā bhavecchastrāṇi pārthiva / MBh, 4, 5, 13.2 (Ind. Pr. √nidhā 3. Ā.)
nidhāsyant - nidhāsyantī kaṇṭhe tava nijabhujāvallarimasau dharaṇyām unmīlajjaḍimanibiḍāṅgī viluṭhati // Haṃ, 1, 84.2 (Fut. √nidhā 3. Ā.)
nihita - [..] prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇaasurasya śirodvayaṃ cicheda // MṛgṬī, Vidyāpāda, 1, 1.2, 25.0 (PPP. √nidhā 3. Ā.)
nidhātavya - tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ // MaS, 7, 83.2 (Ger. √nidhā 3. Ā.)
nidhātum - abravīd āyudhānīha nidhātuṃ bharatarṣabha // MBh, 4, 5, 15.9 (Inf. √nidhā 3. Ā.)
nidhāya - tata utthāya tad dravyaṃ svarṇapātre nidhāya ca // MBhT, 5, 34.2 (Abs. √nidhā 3. Ā.)


√nidhāpay 10. P.
to appoint, to cause to be deposited or preserved, to cause to be put or laid down, to fill into, to lay up, to preserve, to settle down
nidhāpayati - nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ // ĀK, 1, 22, 52.2 (Ind. Pr. 3. sg. √nidhāpay 10. P.)
nidhāpayet - praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet / MaS, 8, 30.1 (Opt. Pr. 3. sg. √nidhāpay 10. P.)
nidhāpaya - bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya // Rām, Utt, 66, 2.2 (Imper. Pr. 2. sg. √nidhāpay 10. P.)

nidhāpita - taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / RRS, 5, 132.1 (PPP. √nidhāpay 10. P.)
nidhāpya - dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / RHT, 16, 20.1 (Abs. √nidhāpay 10. P.)


√nidhāray 10. P.
to appoint, to bring to, to establish, to keep, to place down in, to preserve, to render
nidhārayet - taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / RRĀ, V.kh., 3, 71.1 (Opt. Pr. 3. sg. √nidhāray 10. P.)
nidhāraya - tiṣṭhan niṣaṇṇaṃ parameṣṭhidhiṣṇye nyabodhayad deva nidhārayeti // BhāgP, 3, 2, 22.2 (Imper. Pr. 2. sg. √nidhāray 10. P.)


√nidhāv 1. Ā.
to cling to, to press one's self on, to rub into one's person
nidhāvamāna - tasya nidhāvamānasya saṃrabdhasya yuyutsayā / Rām, Yu, 43, 6.1 (Ind. Pr. √nidhāv 1. Ā.)


√nidhū 5. P.
to agitate, to deliver over, to shake to and fro, to throw down
nidhūta - nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata // MaPu, 46, 24.2 (PPP. √nidhū 5. P.)


√nidhṛ 1. P.
to bend or yield to
nidhṛta - pīḍitasya kim advāram utpatho nidhṛtasya vā / MBh, 12, 128, 22.1 (PPP. √nidhṛ 1. P.)


√nidhyā 4. P.
to meditate, to observe, to perceive, to remember, to think of
nidhyāyanti - nidhyāyantīva satataṃ kāryā dṛṣṭir adhogatā // BoCA, 5, 35.2 (Ind. Pr. 3. pl. √nidhyā 4. P.)

nidhyātum - samīpam upasaṃkrāntaṃ nidhyātum upacakrame // Rām, Su, 16, 21.2 (Inf. √nidhyā 4. P.)
nidhyāya - śāpāntam arthitenāham iti nidhyāya dhīritā // Bṛhat, 19, 82.2 (Abs. √nidhyā 4. P.)


√ninad 1. P.
to cry out, to resound, to sound
ninadanti - nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ // Rām, Yu, 56, 10.2 (Ind. Pr. 3. pl. √ninad 1. P.)
ninadat - ninadat sumahānādaṃ nirghātam iva rākṣasaḥ / MBh, 6, 87, 6.1 (Impf. 3. sg. √ninad 1. P.)
ninadiṣyati - tava viṣphāraghoṣeṇa meghavanninadiṣyati / MBh, 2, 4, 1.3 (Fut. 3. sg. √ninad 1. P.)
ninanāda - [..] krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda // TAkh, 1, 256.1 (Perf. 3. sg. √ninad 1. P.)
nineduḥ - ninedurvādayantaśca nānāvādyānyanekaśaḥ // MaPu, 138, 5.2 (Perf. 3. pl. √ninad 1. P.)

ninadant - [..] 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃśca jāyate // PABh, 5, 39, 31.0 (Ind. Pr. √ninad 1. P.)


√nināday 10. P.
to cause to sound or resound, to fill with noise or cries
ninādayet - ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye / ĀK, 1, 12, 11.1 (Opt. Pr. 3. sg. √nināday 10. P.)

ninādayant - sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan // MBh, 3, 40, 9.2 (Ind. Pr. √nināday 10. P.)
ninādita - patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām / Rām, Bā, 76, 6.1 (PPP. √nināday 10. P.)


√ninī 1. Ā.
to accomplish, to bend, to bring or cause to, to carry or bring towards, to carry out, to cause to enter, to incline, to lead to, to offer as a sacrifice, to perform, to pour down, to pour out or in, to spend
ninayet - udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ / MaS, 3, 218.1 (Opt. Pr. 3. sg. √ninī 1. Ā.)
ninayeran - dāṣīkumbhaṃ bahirgrāmān ninayeran svabāndhavāḥ / YāSmṛ, 3, 295.1 (Opt. Pr. 3. pl. √ninī 1. Ā.)

ninīya - te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ / BhāgP, 1, 8, 2.1 (Abs. √ninī 1. Ā.)


√nind 1. Ā.
to blame, to censure, to despise, to revile, to ridicule
nindāmi - nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām // MBh, 6, 92, 9.2 (Ind. Pr. 1. sg. √nind 1. Ā.)
nindasi - nindasi yajñavidheḥ ahaha śrutijātam sadayahṛdaya darśitapaśughātam // GīG, 1, 17.1 (Ind. Pr. 2. sg. √nind 1. Ā.)
nindati - [..] ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca [..] TantS, 11, 24.1 (Ind. Pr. 3. sg. √nind 1. Ā.)
nindanti - nindanti tāmasaṃ tat tad rājasaṃ tadupekṣitam // BhāgP, 11, 13, 5.2 (Ind. Pr. 3. pl. √nind 1. Ā.)
nindet - [..] mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam [..] TantS, 11, 24.1 (Opt. Pr. 3. sg. √nind 1. Ā.)
nindeyuḥ - ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ / MBh, 12, 90, 17.2 (Opt. Pr. 3. pl. √nind 1. Ā.)
ninda - mā sarvāndoṣadānena nindānyānguṇino janān / MaPu, 155, 21.2 (Imper. Pr. 2. sg. √nind 1. Ā.)
nindantu - ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ // BoCA, 3, 12.2 (Imper. Pr. 3. pl. √nind 1. Ā.)
anindata - anindata tadā devo brahmātmānam ajo vibhuḥ // LiPu, 1, 41, 41.2 (Impf. 3. sg. √nind 1. Ā.)
nininda - nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā // KumS, 5, 1.2 (Perf. 3. sg. √nind 1. Ā.)
nininduḥ - [..] jahruḥ salilaṃ na netrajaṃ mano nininduścaphalotthamātmanaḥ // BCar, 8, 11.2 (Perf. 3. pl. √nind 1. Ā.)
nindyate - eno gacchati kartāraṃ nindārho yatra nindyate // MaS, 8, 19.2 (Ind. Pass. 3. sg. √nind 1. Ā.)
nindyeta - [..] ātmānaṃ manyeta na ca samānair nindyetatasyāṃ pravṛttir iti ghoṭakamukhaḥ // KāSū, 3, 1, 3.1 (Opt. P. Pass. 3. sg. √nind 1. Ā.)
nindat - śrutvedam itareṇoktaṃ mā sma nindad bhavān imam / Bṛhat, 17, 97.1 (Proh. 3. sg. √nind 1. Ā.)

nindant - sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam / Rām, Ki, 54, 18.1 (Ind. Pr. √nind 1. Ā.)
nindita - balapuṣṭikarī hṛdyā gurur vāteṣu ninditā // RājNi, Mūl., 196.2 (PPP. √nind 1. Ā.)
nindya - samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ // AHS, Sū., 1, 10.2 (Ger. √nind 1. Ā.)
ninditum - [..] sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ [..] ĀyDī, Sū., 1, 2, 18.0 (Inf. √nind 1. Ā.)
nindya - taccāpi vākyaṃ parinindya tasya samādade vākyam idaṃ samanyuḥ // MBh, 5, 2, 13.3 (Abs. √nind 1. Ā.)
nindyamāna - [..] sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati [..] TantS, 11, 24.1 (Ind. Pass. √nind 1. Ā.)


√ninday 10. Ā.
to blamish, to censure
anindayat - sarpāṃstānagrajāndṛṣṭvā brahmātmānam anindayat // LiPu, 1, 22, 20.2 (Impf. 3. sg. √ninday 10. Ā.)
nindayāmāsa - dṛṣṭvā saśokāṃ kaikeyīṃ nindayāmāsa duḥkhitaḥ / AgniP, 6, 44.1 (periphr. Perf. 3. sg. √ninday 10. Ā.)

nindayant - nindayanneva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ // LiPu, 1, 108, 3.3 (Ind. Pr. √ninday 10. Ā.)


√nipat 1. Ā.
to alight, to assail, to attack, to be inserted, to be lost, to be miscarried, to befall, to descend on, to enter, to fall down, to fall into ruin or decay, to fall to the share of, to fall upon or into, to fly down, to get a place, to happen, to occur, to rush upon, to settle down, to take place
nipatāmi - kim agnau nipatāmyadya āhosvid vaḍavāmukhe / Rām, Su, 53, 9.1 (Ind. Pr. 1. sg. √nipat 1. Ā.)
nipatati - sakṛd aṃśo nipatati sakṛt kanyā pradīyate / MaS, 9, 46.1 (Ind. Pr. 3. sg. √nipat 1. Ā.)
nipatanti - karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ // AmŚ, 1, 48.2 (Ind. Pr. 3. pl. √nipat 1. Ā.)
nipateyam - tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu // MaPu, 38, 21.2 (Opt. Pr. 1. sg. √nipat 1. Ā.)
nipatet - taṃ dṛṣṭvā daṇḍavadbhūmau nipatenmantramuccaret / RRĀ, Ras.kh., 8, 84.1 (Opt. Pr. 3. sg. √nipat 1. Ā.)
nipateyuḥ - nipateyuḥ sapatneṣu vikramatsvapi bhārata // MBh, 7, 166, 53.2 (Opt. Pr. 3. pl. √nipat 1. Ā.)
nipatatu - [..] vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatukānaneṣu / MBh, 14, 10, 13.1 (Imper. Pr. 3. sg. √nipat 1. Ā.)
nipatantu - nipatantu hatāścaite dharaṇyām alpajīvitāḥ // Rām, Yu, 11, 7.2 (Imper. Pr. 3. pl. √nipat 1. Ā.)
nyapatat - ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ // BhāgP, 1, 6, 29.2 (Impf. 3. sg. √nipat 1. Ā.)
nyapatan - yasmin bhagavato netrān nyapatann aśrubindavaḥ / BhāgP, 3, 21, 38.1 (Impf. 3. pl. √nipat 1. Ā.)
nipatiṣyāmi - rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // Rām, Ay, 93, 16.2 (Fut. 1. sg. √nipat 1. Ā.)
nipatiṣyati - tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati // Rām, Utt, 30, 31.2 (Fut. 3. sg. √nipat 1. Ā.)
nipatiṣyāmaḥ - narake nipatiṣyāmo hyadhaḥśirasa eva ca // MBh, 12, 33, 11.2 (Fut. 1. pl. √nipat 1. Ā.)
nipatiṣyanti - vidārya nipatiṣyanti valmīkam iva pannagāḥ // Rām, Ār, 28, 11.2 (Fut. 3. pl. √nipat 1. Ā.)
nipapāta - brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ // Rām, Yu, 49, 23.3 (Perf. 1. sg. √nipat 1. Ā.)
nipapāta - preritaṃ devadevena nipapāta havirbhuji // SkPu, 4, 14.2 (Perf. 3. sg. √nipat 1. Ā.)
nipetatuḥ - nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // Rām, Ay, 58, 25.2 (Perf. 3. du. √nipat 1. Ā.)
nipetuḥ - nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ // Ca, Sū., 1, 38.2 (Perf. 3. pl. √nipat 1. Ā.)

nipatant - [..] nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ [..] TantS, 6, 2.1 (Ind. Pr. √nipat 1. Ā.)
nipatita - kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ / Ca, Sū., 1, 128.1 (PPP. √nipat 1. Ā.)
nipatya - lāṅgūlacālanam adhaś caraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca / H, 2, 42.3 (Abs. √nipat 1. Ā.)


√nipad 4. Ā.
to fell, to lie down, to lie down with, to rest, to throw down
nipadye - anujñāto rathavegāvadhūtaḥ śrānto nipadye śayanaṃ nṛsiṃha / MBh, 5, 32, 30.1 (Ind. Pr. 1. sg. √nipad 4. Ā.)


√nipā 1. P.
to absorb, to drink or suck in, to drink up, to dry up, to kiss
nyapāt - vivṛddhavijñānabalo nyapād vāyuṃ sahāmbhasā // BhāgP, 3, 10, 6.2 (root Aor. 3. sg. √nipā 1. P.)

nipīta - śaśvat svarūpamahasaiva nipītabhedamohāya bodhadhiṣaṇāya namaḥ parasmai / BhāgP, 3, 9, 14.1 (PPP. √nipā 1. P.)


√nipātay 10. Ā.
to put down as a special or irregular form, to cause to fall down, to consider as anomalous or irregular, to destroy, to direct towards, to emboss, to fell, to fix in, to impute to, to inlay, to kill, to raise from, to spit out, to throw down
nipātayati - [..] kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati // UḍḍT, 14, 19.2 (Ind. Pr. 3. sg. √nipātay 10. Ā.)
nipātayanti - sukhācca lokācca nipātayanti tānyugrakarmāṇi munīn vaneṣu // MBh, 3, 113, 2.2 (Ind. Pr. 3. pl. √nipātay 10. Ā.)
nipātayeḥ - [..] ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ // MBh, 12, 112, 38.2 (Opt. Pr. 2. sg. √nipātay 10. Ā.)
nipātayet - parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet / MaS, 4, 164.1 (Opt. Pr. 3. sg. √nipātay 10. Ā.)
nipātayata - nipātayata gṛhṇīta vidhyatātha ca karṣata / MBh, 6, 114, 79.1 (Imper. Pr. 2. pl. √nipātay 10. Ā.)
nyapātayam - vīṇādattakavīṇāyāṃ tato dṛṣṭiṃ nyapātayam // Bṛhat, 17, 33.2 (Impf. 1. sg. √nipātay 10. Ā.)
nyapātayat - aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat / Rām, Ār, 26, 15.1 (Impf. 3. sg. √nipātay 10. Ā.)
nyapātayan - [..] 'sya yugam achindan dhvajam anye nyapātayan / MBh, 3, 230, 29.1 (Impf. 3. pl. √nipātay 10. Ā.)
nipātayiṣyāmi - śatrūnnipātayiṣyāmi mahāvāta iva drumān // MBh, 7, 166, 40.2 (Fut. 1. sg. √nipātay 10. Ā.)
nipātayāmāsa - nipātayāmāsa tadā mahātmā narāntakasyorasi vāliputraḥ // Rām, Yu, 57, 87.2 (periphr. Perf. 3. sg. √nipātay 10. Ā.)
nipātyate - kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / RHT, 2, 8.1 (Ind. Pass. 3. sg. √nipātay 10. Ā.)
nipātyante - vidyutāṃ yatra saṃpātā nipātyante nagottame / MaPu, 163, 78.1 (Ind. Pass. 3. pl. √nipātay 10. Ā.)
nipātyatām - [..] māṃ nātha mā me garbho nipātyatām // BhāgP, 1, 8, 10.2 (Imper. Pass. 3. sg. √nipātay 10. Ā.)

nipātayant - nipātayantyaḥ paritastaṭadrumānpravṛddhavegaiḥ salilair anirmalaiḥ / ṚtuS, Dvitīyaḥ sargaḥ, 7.1 (Ind. Pr. √nipātay 10. Ā.)
nipātita - [..] tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam / Rām, Bā, 2, 12.1 (PPP. √nipātay 10. Ā.)
nipātya - tiryakpātanavidhinā nipātyaḥ sūtarājastu // RHT, 2, 13.2 (Ger. √nipātay 10. Ā.)
nipātya - jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā // SātT, 2, 56.2 (Abs. √nipātay 10. Ā.)
nipātyamāna - kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ // MaPu, 140, 43.2 (Ind. Pass. √nipātay 10. Ā.)


√nipīḍay 10. P.
to eclipse, to afflict, to impress, to oppress, to plague, to press close to or against, to press together, to trouble
nipīḍayet - muṣṭibhyāṃ vastragarbhābhyāṃ manye gāḍhaṃ nipīḍayet // AHS, Sū., 27, 20.2 (Opt. Pr. 3. sg. √nipīḍay 10. P.)
nyapīḍayat - gāḍhaṃ niṣpīḍayantī ca ciram aṅgaṃ nyapīḍayat // Bṛhat, 28, 114.2 (Impf. 3. sg. √nipīḍay 10. P.)
nipīḍyate - tato nipīḍyate devi raso bhavati cottamaḥ // ĀK, 1, 23, 245.2 (Ind. Pass. 3. sg. √nipīḍay 10. P.)

nipīḍayant - pittaśleṣmakṣaye vāyurmarmāṇyatinipīḍayan / Ca, Sū., 17, 61.1 (Ind. Pr. √nipīḍay 10. P.)
nipīḍita - krūranipīḍitam utpātadūṣitaṃ cāśubhaṃ sarvam // Ṭika, 1, 10.2 (PPP. √nipīḍay 10. P.)
nipīḍya - tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro [..] AmŚā (Komm.) zu AmarŚās, 10.1, 2.0 (Abs. √nipīḍay 10. P.)
nipīḍyamāna - himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā / Rām, Su, 14, 30.1 (Ind. Pass. √nipīḍay 10. P.)


√nibandh 9. Ā.
to acquire, to begin, to bind on, to catch, to check, to close, to compose, to contract, to draw up, to enchain, to exhibit, to fasten to, to fetter, to fix, to hold fast, to join, to locate, to obstruct, to place, to put or fix upon, to restrain, to show, to tie, to undertake, to unite, to win, to write down,
nibadhnāti - sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // RHT, 15, 1.2 (Ind. Pr. 3. sg. √nibandh 9. Ā.)
nibadhnīmaḥ - saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam / MBh, 4, 29, 12.1 (Ind. Pr. 1. pl. √nibandh 9. Ā.)
nibadhnanti - etāstu kevalamāroṭameva militā nibadhnanti / RCint, 3, 157.2 (Ind. Pr. 3. pl. √nibandh 9. Ā.)
nibadhnīyāt - nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ // MaS, 8, 255.2 (Opt. Pr. 3. sg. √nibandh 9. Ā.)
nibadhnīhi - upasthitasya me śṛṅge nibadhnīhi mahāhinā // AgniP, 2, 13.2 (Imper. Pr. 2. sg. √nibandh 9. Ā.)
nibabandha - sa nirṇayavidhiṃ kalpaṃ nibabandha śivāmṛte // KālPu, 52, 5.2 (Perf. 3. sg. √nibandh 9. Ā.)
nibabandhuḥ - vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim // KāvĀ, 1, 9.2 (Perf. 3. pl. √nibandh 9. Ā.)
nibadhyate - samyagdarśanasampannaḥ karmabhir na nibadhyate / MaS, 6, 74.1 (Ind. Pass. 3. sg. √nibandh 9. Ā.)
nibadhyante - kaiḥ pāśaiste nibadhyante vimucyante ca te katham / LiPu, 2, 9, 10.1 (Ind. Pass. 3. pl. √nibandh 9. Ā.)
nibadhyatām - nibadhyatāṃ me kavacaṃ vicitraṃ haimaṃ śubhraṃ maṇiratnāvabhāsi / MBh, 7, 2, 23.1 (Imper. Pass. 3. sg. √nibandh 9. Ā.)

nibaddha - sphurattāsāraspandaśaktimayaśaṃkarātmakasvasvabhāvapratipādanāyaiva cedaṃ śāstraṃ samucitaspandābhidhānaṃ mahāgurubhir nibaddham // SpKāNi, 1, 1.2, 6.0 (PPP. √nibandh 9. Ā.)
nibaddhavant - ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // RAdhy, 1, 9.2 (PPA. √nibandh 9. Ā.)
nibadhya - sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / RRS, 3, 25.1 (Abs. √nibandh 9. Ā.)


√nibandhay 10. P.
to bind in, to envelop
nibandhayet - uttame sthānam āpnoti tato vāyuṃ nibandhayet // HYP, Dvitīya upadeśaḥ, 12.2 (Opt. Pr. 3. sg. √nibandhay 10. P.)


√nibarhay 10. P.
to destroy, to remove
nibarhayet - [..] eva tu sato rakṣed asataśca nibarhayet / MBh, 12, 73, 1.2 (Opt. Pr. 3. sg. √nibarhay 10. P.)
nibarhaya - tavaivāsgplate vīra taṃ vikramya nibarhaya // MBh, 7, 152, 11.2 (Imper. Pr. 2. sg. √nibarhay 10. P.)

nibarhayant - nibarhayantaścānyonyaṃ te rākṣasavanaukasaḥ / Rām, Yu, 78, 3.1 (Ind. Pr. √nibarhay 10. P.)
nibarhita - anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // Rām, Ay, 109, 11.2 (PPP. √nibarhay 10. P.)


√nibudh 4. P.
to attend or listen to, to know, to learn or hear anything from any one, to understand
nibodhase - sādhu sādhu mahāprajña mahāmate nibodhase / LAS, 2, 61.1 (Ind. Pr. 2. sg. √nibudh 4. P.)
nibodhataḥ - manojavastathaivendro devānapi nibodhataḥ // KūPu, 1, 49, 20.2 (Ind. Pr. 3. du. √nibudh 4. P.)
nibodha - uktāni lavaṇānyūrdhvaṃ mūtrāṇyaṣṭau nibodha me // Ca, Sū., 1, 92.2 (Imper. Pr. 2. sg. √nibudh 4. P.)
nibodhatam - [..] annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam / MBh, 1, 215, 5.1 (Imper. Pr. 2. du. √nibudh 4. P.)
nibodhata - ekaikaśo yugānāṃ tu kramaśas tan nibodhata // MaS, 1, 68.2 (Imper. Pr. 2. pl. √nibudh 4. P.)
nibodhantu - abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata // KūPu, 1, 4, 65.2 (Imper. Pr. 3. pl. √nibudh 4. P.)

niboddhavya - puruṣāste niboddhavyā rekhābinduvivarjitāḥ // RArṇ, 6, 69.2 (Ger. √nibudh 4. P.)


√nibodhay 10. P.
to consider as, to know, to understand
nyabodhayat - tiṣṭhan niṣaṇṇaṃ parameṣṭhidhiṣṇye nyabodhayad deva nidhārayeti // BhāgP, 3, 2, 22.2 (Impf. 3. sg. √nibodhay 10. P.)
nibodhyatām - [..] tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām // Bṛhat, 7, 56.2 (Imper. Pass. 3. sg. √nibodhay 10. P.)

nibodhita - dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ // MaPu, 154, 361.2 (PPP. √nibodhay 10. P.)


√nibhid 7. P.
to open
nyabhidyetām - tasmāt sūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ // BhāgP, 3, 26, 55.2 (Impf. Pass.3. du. √nibhid 7. P.)


√nimajj 1. Ā.
to bathe in, to cause to sink or perish, to disappear, to dive, to immerse or submerge in water, to perish, to sink down, to sink in its cavity, to sink or plunge or penetrate into
nimajjati - kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ / RājNi, Āmr, 227.1 (Ind. Pr. 3. sg. √nimajj 1. Ā.)
nimajjataḥ - tathā nimajjato 'dhastād ajñau dātṛpratīcchakau // MaS, 4, 194.2 (Ind. Pr. 3. du. √nimajj 1. Ā.)
nimajjanti - [..] vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante [..] Su, Sū., 32, 4.1 (Ind. Pr. 3. pl. √nimajj 1. Ā.)
nimajjeyam - ambhasyasyā nimajjeyam iti duḥkhasamanvitaḥ // MBh, 1, 167, 3.2 (Opt. Pr. 1. sg. √nimajj 1. Ā.)
nimajjet - tasmātkarmāvasāne'pi nimajjettatra karmaṇi / BoCA, 7, 65.1 (Opt. Pr. 3. sg. √nimajj 1. Ā.)
nimajjeyuḥ - akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham / MaS, 5, 73.1 (Opt. Pr. 3. pl. √nimajj 1. Ā.)
nimajjata - [..] vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata // MaPu, 154, 572.0 (Imper. Pr. 2. pl. √nimajj 1. Ā.)
nyamajjata - [..] yamunām eva so 'pi tasyāṃ nyamajjata // MBh, 2, 13, 42.2 (Impf. 3. sg. √nimajj 1. Ā.)
nyamajjan - sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi / Rām, Su, 1, 46.1 (Impf. 3. pl. √nimajj 1. Ā.)
nimamajja - tasyā jale mahānadyā nimamajja suduḥkhitaḥ // MBh, 1, 167, 4.2 (Perf. 3. sg. √nimajj 1. Ā.)
nimajjīḥ - dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān / MBh, 1, 97, 11.2 (Proh. 2. sg. √nimajj 1. Ā.)

nimajjant - nimajjataś ca matsyādān saunaṃ vallūram eva ca // MaS, 5, 13.2 (Ind. Pr. √nimajj 1. Ā.)
nimagna - tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ // BhāgP, 3, 2, 4.2 (PPP. √nimajj 1. Ā.)
nimajya - nimajyāsmin hrade bhīru vimānam idam āruha / BhāgP, 3, 23, 23.1 (Abs. √nimajj 1. Ā.)


√nimajjay 10. P.
to cause to dive under water, to cause to penetrate into a battle, to lead into the thick of a fight
nimajjayati - [..] enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā [..] TantS, 11, 24.1 (Ind. Pr. 3. sg. √nimajjay 10. P.)
nimajjayet - agniṃ vāhārayed enam apsu cainaṃ nimajjayet / MaS, 8, 114.1 (Opt. Pr. 3. sg. √nimajjay 10. P.)
nimajjaya - [..] ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam // MBh, 3, 134, 22.3 (Imper. Pr. 2. sg. √nimajjay 10. P.)
nyamajjayat - tena dandahyamāno'gnirgaṅgāyāṃ tannyamajjayat / ĀK, 1, 1, 13.1 (Impf. 3. sg. √nimajjay 10. P.)

nimajjayant - [..] 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty [..] SpKāNi, 1, 4.2, 11.0 (Ind. Pr. √nimajjay 10. P.)
nimajjita - kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / RRS, 2, 147.1 (PPP. √nimajjay 10. P.)
nimajjya - mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir [..] ViSmṛ, 64, 18.1 (Abs. √nimajjay 10. P.)


√nimā 3. Ā.
to adjust, to measure
nimita - [..] satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitenapradīpena san tamasāvasthitapadārthapravivecanaprāyam // MṛgṬī, Vidyāpāda, 2, 13.2, 1.1 (PPP. √nimā 3. Ā.)
nimātavya - rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ / MaS, 10, 94.1 (Ger. √nimā 3. Ā.)
nimāya - [..] sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya // MBh, 7, 154, 53.2 (Abs. √nimā 3. Ā.)


√nimittīkṛ 8. P.
to adduce as a cause
nimittīkṛtya - tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata // DKCar, 2, 2, 78.1 (Abs. √nimittīkṛ 8. P.)


√nimittībhū 1. Ā.
to be the cause
nimittībhūta - yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva // YSBh, 4, 9.1, 4.1 (PPP. √nimittībhū 1. Ā.)


√nimiṣ 6. P.
to be shut, to fall asleep, to shut the eyelids, to wink
nimiṣati - kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati / MBh, 3, 133, 25.2 (Ind. Pr. 3. sg. √nimiṣ 6. P.)

nimiṣant - svayaṃ vinuddhaḥ satatamunmiṣannimiṣaṃstathā / SkPu (Rkh), Revākhaṇḍa, 149, 13.1 (Ind. Pr. √nimiṣ 6. P.)
nimiṣita - [..] 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike [..] Ca, Indr., 3, 6.6 (PPP. √nimiṣ 6. P.)


√nimīl 1. P.
to close, to die, to disappear, to fall asleep, to shut the eyes
nimīlati - yadā svapiti śāntātmā tadā sarvaṃ nimīlati // MaS, 1, 52.2 (Ind. Pr. 3. sg. √nimīl 1. P.)
nimīlanti - kumudāni nimīlanti kamalāny unmiṣanti ca / KāvĀ, 1, 94.1 (Ind. Pr. 3. pl. √nimīl 1. P.)
nimimīla - pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre // ŚivaP, Dharmasaṃhitā, 4, 5.2 (Perf. 3. sg. √nimīl 1. P.)
nimīlyate - [..] nimeṣo 'sau vartma yat tu nimīlyate // AHS, Utt., 8, 5.2 (Ind. Pass. 3. sg. √nimīl 1. P.)

nimīlant - nareśe jīvaloko 'yaṃ nimīlati nimīlati / H, 3, 147.2 (Ind. Pr. √nimīl 1. P.)
nimīlita - pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ / Rām, Ār, 25, 2.1 (PPP. √nimīl 1. P.)
nimīlya - dhāvan nimīlya vā netre na skhalen na [..] BhāgP, 11, 2, 35.2 (Abs. √nimīl 1. P.)


√nimīlay 10. Ā.
to close
nimīlayāmi - [..] tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāminayane yāvan na śūnyā diśaḥ / AmŚ, 1, 25.1 (Ind. Pr. 1. sg. √nimīlay 10. Ā.)
nimīlayati - netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa [..] ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.1 (Ind. Pr. 3. sg. √nimīlay 10. Ā.)
nimīlayata - nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ / Rām, Ki, 52, 8.1 (Imper. Pr. 2. pl. √nimīlay 10. Ā.)
nyamīlayat - [..] viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat / BhāgP, 3, 8, 10.1 (Impf. 3. sg. √nimīlay 10. Ā.)
nyamīlayan - gandharvāṇāṃ bhayatrastāḥ kecid dṛṣṭīr nyamīlayan // MBh, 4, 23, 13.2 (Impf. 3. pl. √nimīlay 10. Ā.)

nimīlita - nimīlitadṛśo nityaṃ munayo yasya sānuṣu / RRS, 1, 17.1 (PPP. √nimīlay 10. Ā.)
nimīlya - kuryāttaddhṛdayāsannaṃ nimīlya nayanadvayam / KālPu, 53, 13.1 (Abs. √nimīlay 10. Ā.)


√nimṛj 2. P.
to appropriate, to cleanse one's self, to lead or bring or attach to, to rub in or upon, to take to one's self, to wipe off
nimṛjyāt - nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām / KūPu, 2, 22, 52.1 (Opt. Pr. 3. sg. √nimṛj 2. P.)


√nimruc 1. P.
to disappear, to set
nimlocati - [..] ha vā asmā udeti na nimlocati / ChāUp, 3, 11, 3.1 (Ind. Pr. 3. sg. √nimruc 1. P.)
nimlocet - nimloced vāpy avijñānājjapann upavased dinam // MaS, 2, 220.2 (Opt. Pr. 3. sg. √nimruc 1. P.)
nimloca - na vai tatra na nimloca / ChāUp, 3, 11, 2.1 (Imper. Pr. 2. sg. √nimruc 1. P.)

nimrocant - nimrocati ravāv āsīd veṇūnām iva mardanam // BhāgP, 3, 4, 2.2 (Ind. Pr. √nimruc 1. P.)


√nimreḍ 1. Ā.

nimreḍeran - [..] ca gaccheyur upa ca nimreḍeran nimreḍeran // ChāUp, 3, 19, 4.2 (Opt. Pr. 3. pl. √nimreḍ 1. Ā.)


√niyam 1. Ā.
to lower, to annihilate, to be wanting, to bestow, to bind up, to bring near, to control, to destroy, to detain with, to determine, to establish, to extend, to fail, to fasten, to fix upon, to govern, to grant, to hold back, to hold downwards, to hold in, to hold over, to keep back, to keep down, to offer, to present, to procure, to pronounce low i.e. with the Anudātta, to refuse, to regulate, to remain, to restrain, to restrict, to settle, to stay, to stop, to stop, to suppress or conceal, to tie to
niyacchāmi - saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ // MBh, 12, 217, 43.2 (Ind. Pr. 1. sg. √niyam 1. Ā.)
niyacchasi - yathemam ātmano doṣaṃ na niyacchasyupekṣase // MBh, 1, 75, 5.2 (Ind. Pr. 2. sg. √niyam 1. Ā.)
niyacchati - varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati / AṣṭNi, 1, 91.1 (Ind. Pr. 3. sg. √niyam 1. Ā.)
niyacchanti - ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ / MaPu, 27, 30.1 (Ind. Pr. 3. pl. √niyam 1. Ā.)
niyaccheyam - asamucchidya caivenān niyaccheyam upāyataḥ // MBh, 12, 104, 4.2 (Opt. Pr. 1. sg. √niyam 1. Ā.)
niyaccheta - akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam / MBh, 12, 295, 39.1 (Opt. Pr. 3. sg. √niyam 1. Ā.)
niyaccha - niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm / MBh, 3, 240, 4.1 (Imper. Pr. 2. sg. √niyam 1. Ā.)
nyayacchat - evam ukto nalo rājā nyayacchat kopam ātmanaḥ / MBh, 3, 70, 34.1 (Impf. 3. sg. √niyam 1. Ā.)
niyacchata - prasahya mandam aiśvarye na niyacchata yannṛpam // MBh, 5, 126, 33.2 (Impf. 2. pl. √niyam 1. Ā.)
niyaṃsyāmi - parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam // MBh, 5, 86, 13.2 (Fut. 1. sg. √niyam 1. Ā.)
niyaṃsyati - niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ // MBh, 12, 192, 102.3 (Fut. 3. sg. √niyam 1. Ā.)
niyamyate - na caiṣāṃ kramo niyamyate // GaṇKṬ, 7.2, 60.0 (Ind. Pass. 3. sg. √niyam 1. Ā.)
niyamyante - tatra tatra niyamyante sarve te tāmasā guṇāḥ / MBh, 14, 36, 17.1 (Ind. Pass. 3. pl. √niyam 1. Ā.)
niyamyeta - [..] sattvaṃ pravartayed yadi tamasā guruṇā niyamyeta / STKau, 12.2, 1.17 (Opt. P. Pass. 3. sg. √niyam 1. Ā.)

niyacchant - niyacchan bhoktṛtām eti tataś cakreśvaro bhavet // SpaKā, Tṛtīyo niḥṣyandaḥ, 19.2 (Ind. Pr. √niyam 1. Ā.)
niyata - [..] nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty [..] TantS, 8, 6.0 (PPP. √niyam 1. Ā.)
niyamya - tatas tato niyamyaitad ātmany eva vaśaṃ nayet // GherS, 4, 2.2 (Ger. √niyam 1. Ā.)
niyantum - niyantumahitādarthāddhṛtirhi niyamātmikā // Ca, Śār., 1, 100.2 (Inf. √niyam 1. Ā.)
niyamya - manas tasmān niyamyaitad ātmanyeva vaśaṃ nayet // GherS, 4, 4.2 (Abs. √niyam 1. Ā.)


√niyamay 10. P.
to check, to control, to fasten
niyamayati - [..] manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayatiityāhureke // ĀyDī, Śār., 1, 21.2, 12.0 (Ind. Pr. 3. sg. √niyamay 10. P.)

niyamita - [..] hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ [..] TantS, 4, 5.0 (PPP. √niyamay 10. P.)


√niyā 2. P.
to come down to, to fall into, to incur, to pass over
niyānti - himādrer api niyānti saritaḥ kṣāravārayaḥ // Bṛhat, 25, 40.2 (Ind. Pr. 3. pl. √niyā 2. P.)


√niyāmay 10. P.
niyāmita - niyāmitasya nirodhakatvam // RasṬ, 12.2, 10.0 (PPP. √niyāmay 10. P.)


√niyuj 7. Ā.
to place in front i.e. employ in the hardest work, to appoint, to attach to i.e. make dependent on, to bind on, to coerce, to command, to confer or intrust anything upon or to, to direct or commission or authorize to, to direct towards, to employ, to enjoin, to fix, to harness, to impel, to instal, to join, to order, to place at, to put in the way, to put together, to tie or fasten to, to tie to the pole of a carriage i.e. yoke, to trust or charge with, to use
niyunakṣi - aniyojye niyoge māṃ niyunakṣi śubhavrate / MaPu, 26, 12.2 (Ind. Pr. 2. sg. √niyuj 7. Ā.)
niyuṅkte - bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve // MBh, 12, 161, 45.2 (Ind. Pr. 3. sg. √niyuj 7. Ā.)
niyuñjīta - teṣām arthe niyuñjīta śūrān dakṣān kulodgatān / MaS, 7, 62.1 (Opt. Pr. 3. sg. √niyuj 7. Ā.)
niyuṅkṣva - niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām / Rām, Bā, 53, 16.1 (Imper. Pr. 2. sg. √niyuj 7. Ā.)
nyayuṅkta - yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ / MaS, 1, 28.1 (Impf. 3. sg. √niyuj 7. Ā.)
niyokṣyāmi - atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām / MBh, 1, 96, 53.24 (Fut. 1. sg. √niyuj 7. Ā.)
niyokṣyati - [..] loke 'smin sve sve dharme niyokṣyati // Rām, Bā, 1, 75.2 (Fut. 3. sg. √niyuj 7. Ā.)
niyokṣyāmahe - tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā // Rām, Bā, 14, 17.2 (Fut. 1. pl. √niyuj 7. Ā.)
niyuyuje - yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā // MBh, 12, 337, 23.2 (Perf. 3. sg. √niyuj 7. Ā.)
niyujyate - yato nivāryate yatra yadeva ca niyujyate / BoCA, 5, 107.1 (Ind. Pass. 3. sg. √niyuj 7. Ā.)
niyujyante - ṣaṭ śatāni niyujyante paśūnām madhyame 'hani / SKBh, 2.2, 1.7 (Ind. Pass. 3. pl. √niyuj 7. Ā.)
niyujyatām - [..] vai dhārayituṃ rājan haras tatra niyujyatām // Rām, Bā, 41, 22.2 (Imper. Pass. 3. sg. √niyuj 7. Ā.)
niyujyantām - [..] nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām / H, 3, 110.1 (Imper. Pass. 3. pl. √niyuj 7. Ā.)
nyayujyata - [..] vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata // DKCar, 2, 3, 34.1 (Impf. Pass.3. sg. √niyuj 7. Ā.)

niyuñjāna - anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam // MaS, 9, 63.2 (Ind. Pr. √niyuj 7. Ā.)
niyukta - sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu / MBhT, 3, 36.1 (PPP. √niyuj 7. Ā.)
niyuktavant - [..] pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī / DKCar, Pūrvapīṭhikā, 5, 19.7 (PPA. √niyuj 7. Ā.)
niyojanīya - dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // RRS, 11, 84.2 (Ger. √niyuj 7. Ā.)
niyoktum - nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam / MBh, 1, 96, 53.22 (Inf. √niyuj 7. Ā.)
niyujya - gurukāryāṇi sarvāṇi niyujya kuśikātmaje / Rām, Bā, 21, 19.1 (Abs. √niyuj 7. Ā.)
niyujyamāna - niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ / Rām, Bā, 1, 29.2 (Ind. Pass. √niyuj 7. Ā.)


√niyudh 4. P.
to fight
niyotsyanti - ye ca kecinniyotsyanti samājeṣu niyodhakāḥ / MBh, 4, 2, 5.1 (Fut. 3. pl. √niyudh 4. P.)

niyudhyamāna - niyudhyamāno vijayet saṃgatyā draviṇaṃ mahat / MBh, 1, 157, 16.44 (Ind. Pr. √niyudh 4. P.)


√niyojay 10. Ā.
to accomplish, to appoint or instal as, to appoint to, to cause to partake of, to coerce, to commit or intrust anything to, to confer or bestow upon, to direct or compel or request or command to, to employ, to endow or furnish with, to enjoin, to impel, to perform, to put in any place or state, to put or tie to, to set or lay, to urge, to use
niyojayasi - śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // Rām, Ay, 94, 21.2 (Ind. Pr. 2. sg. √niyojay 10. Ā.)
niyojayati - [..] pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi [..] MṛgṬī, Vidyāpāda, 3, 6.1, 13.0 (Ind. Pr. 3. sg. √niyojay 10. Ā.)
niyojayanti - [..] dravyamavāpya loke mitreṣu dharme ca niyojayanti / BCar, 11, 5.1 (Ind. Pr. 3. pl. √niyojay 10. Ā.)
niyojayet - alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet / MBhT, 6, 28.1 (Opt. Pr. 3. sg. √niyojay 10. Ā.)
niyojaya - sukhāc ca cyāvayātmānaṃ paraduḥkhe niyojaya / BoCA, 8, 161.1 (Imper. Pr. 2. sg. √niyojay 10. Ā.)
nyayojayam - ānayitvā tataścaināṃ duhitṛtve nyayojayam // MBh, 1, 66, 12.9 (Impf. 1. sg. √niyojay 10. Ā.)
nyayojayaḥ - sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ / Rām, Su, 65, 12.1 (Impf. 2. sg. √niyojay 10. Ā.)
nyayojayat - vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat // MBh, 1, 20, 2.5 (Impf. 3. sg. √niyojay 10. Ā.)
nyayojayan - jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam / MBh, 5, 47, 76.1 (Impf. 3. pl. √niyojay 10. Ā.)
niyojayiṣyati - upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati // KumS, 4, 42.2 (Fut. 3. sg. √niyojay 10. Ā.)
niyojayāmāsa - bhṛguṃ niyojayāmāsa yājanārthe mahādyutim // MBh, 3, 83, 47.2 (periphr. Perf. 3. sg. √niyojay 10. Ā.)
niyojayāmāsuḥ - agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ // Rām, Bā, 36, 10.2 (periphr. Perf. 3. pl. √niyojay 10. Ā.)
niyojyante - sthāna eva niyojyante bhṛtyāś cābharaṇāni ca / H, 2, 71.2 (Ind. Pass. 3. pl. √niyojay 10. Ā.)
niyojyantām - tad ete 'pi niyojyantām adhikāreṣu keṣucit / Bṛhat, 6, 32.1 (Imper. Pass. 3. pl. √niyojay 10. Ā.)

niyojayant - etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme / MBh, 5, 29, 25.1 (Ind. Pr. √niyojay 10. Ā.)
niyojita - bharadvājo'bravīt tasmādṛṣibhiḥ sa niyojitaḥ // Ca, Sū., 1, 19.2 (PPP. √niyojay 10. Ā.)
niyojitavya - [..] pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyamityarthaḥ // Mugh, 17, 6.2, 2.0 (Ger. √niyojay 10. Ā.)
niyojya - sarvajñatvādiyoge'pi niyojyatvaṃ malāṃśataḥ / MṛgT, Vidyāpāda, 4, 5.1 (Abs. √niyojay 10. Ā.)
niyojyamāna - śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam / MaPu, 20, 7.1 (Ind. Pass. √niyojay 10. Ā.)


√niyodhay 10. Ā.
to fight against
nyayodhayat - [..] putrāṃste 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat // MBh, 6, 92, 32.2 (Impf. 3. sg. √niyodhay 10. Ā.)


√niram 1. P.
to cease, to come to rest, to engage in, to rest, to take pleasure in
niramanti - [..] uśanti mānasā na yatra haṃsā niramantyuśikkṣayāḥ // BhāgP, 1, 5, 10.2 (Ind. Pr. 3. pl. √niram 1. P.)

nirata - tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ // VNSūV, 9.1, 2.0 (PPP. √niram 1. P.)


√niramay 10. P.
niramayant - rāmāṃ niramayan reme varṣapūgān muhūrtavat // BhāgP, 3, 23, 44.2 (Ind. Pr. √niramay 10. P.)


√niravasṛj 6. Ā.
to shoot, to throw
niravāsṛjat - samādāya śaraśreṣṭhaṃ kārmukān niravāsṛjat // MBh, 12, 125, 17.2 (Impf. 3. sg. √niravasṛj 6. Ā.)


√niras 4. P.
to annihilate, to banish from, to cast out, to decline, to destroy, to expel, to keep away, to refuse, to reject, to remove, to stretch out, to strip off, to throw or drive away, to ward off
nirasyati - [..] apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati // MṛgṬī, Vidyāpāda, 2, 1.2, 18.0 (Ind. Pr. 3. sg. √niras 4. P.)
nirasyanti - yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān / RājNi, Pānīyādivarga, 158.1 (Ind. Pr. 3. pl. √niras 4. P.)
nirasyet - [..] harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃvyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam / ĀK, 1, 16, 31.1 (Opt. Pr. 3. sg. √niras 4. P.)
nirasya - [..] ca sattvena no varadayā tanuvā nirasya // BhāgP, 3, 16, 22.2 (Imper. Pr. 2. sg. √niras 4. P.)
nirāsuḥ - taṃ te pravarayāmāsur nirāsuś ca parāvasum // MBh, 3, 139, 16.2 (Perf. 3. pl. √niras 4. P.)
nirasyate - [..] satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto [..] ĀyDī, Vim., 1, 8, 4.0 (Ind. Pass. 3. sg. √niras 4. P.)
nirasyantām - sthānāni ca nirasyantāṃ nandigrāmād itaḥ param // Rām, Yu, 115, 5.2 (Imper. Pass. 3. pl. √niras 4. P.)
nirasyeta - evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā // KātSm, 1, 42.2 (Opt. P. Pass. 3. sg. √niras 4. P.)

nirasyant - [..] tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyannāha na tu kevalam ityādi // ĀyDī, Sū., 26, 13, 1.0 (Ind. Pr. √niras 4. P.)
nirasta - [..] tataś ca kartṛtvanirāsāt jñatvam api nirastaṃsaṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt // MṛgṬī, Vidyāpāda, 2, 15.2, 4.0 (PPP. √niras 4. P.)
nirastavant - vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān // Bṛhat, 16, 71.2 (PPA. √niras 4. P.)
nirasitum - asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak / MBh, 1, 58, 46.1 (Inf. √niras 4. P.)
nirasya - [..] snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya / SātT, 2, 58.1 (Abs. √niras 4. P.)
nirasyamāna - manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ // AmŚ, 1, 91.2 (Ind. Pass. √niras 4. P.)


√nirākṛ 8. Ā.
to contradict, to drive away, to omit, to oppose, to refuse, to reject, to remove, to repudiate, to separate or divide off, to spurn, to turn or keep off
nirākaroti - [..] iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti // ĀyDī, 2, Cik., 1, 4.1, 4.0 (Ind. Pr. 3. sg. √nirākṛ 8. Ā.)
nirākarot - balabhadramatikramya tato yuddhe nirākarot / SkPu (Rkh), Revākhaṇḍa, 142, 38.1 (Impf. 3. sg. √nirākṛ 8. Ā.)

nirākurvant - asya karmapuruṣasyānādhārāṃ sthitiṃ nirākurvannāha puruṣa iti puri bhautike śarīre [..] NiSaṃ, Śār., 3, 4.1, 26.0 (Ind. Pr. √nirākṛ 8. Ā.)
nirākariṣyamāṇa - [..] vaiśeṣikair iṣṭaḥ tathāvidhāyā moharūpāyā mukter nirākariṣyamāṇatvāt // MṛgṬī, Vidyāpāda, 2, 6.2, 3.0 (Fut. √nirākṛ 8. Ā.)
nirākṛta - athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati // MṛgṬī, Vidyāpāda, 2, 14.2, 21.0 (PPP. √nirākṛ 8. Ā.)
nirākartum - etad api nirākartum āha // MṛgṬī, Vidyāpāda, 2, 14.2, 26.0 (Inf. √nirākṛ 8. Ā.)
nirākṛtya - tadiyatā vidyāvaidharmyaṃ nirākṛtya atha dvitīyacodyasya nirāsaḥ // MṛgṬī, Vidyāpāda, 11, 15.1, 3.0 (Abs. √nirākṛ 8. Ā.)


√nirākram 1. P.
to come forth, to go out of
nirākrāmat - ityuktvā sa nirākrāmad bhagavān ṛṣisattamaḥ // MBh, 1, 100, 18.2 (Impf. 3. sg. √nirākram 1. P.)

nirākrānta - nirmaryādā nirākrāntā niḥsnehā nirapatrapāḥ / LiPu, 1, 40, 67.1 (PPP. √nirākram 1. P.)


√nirācakṣ 2. Ā.
to refute, to reject
nirācaṣṭe - kecit tanmatam avadhāraṇenaiva nirācaṣṭe // GaṇKṬ, 5.1, 16.0 (Ind. Pr. 3. sg. √nirācakṣ 2. Ā.)


√nirācam 1. Ā.
to sip water
nirācānta - evam eva nirācānto yaścāgnīn apavidhyati // MBh, 12, 159, 56.3 (PPP. √nirācam 1. Ā.)


√nirādā 4. Ā.
to take away
nirādāya - asādhubhyo nirādāya sādhubhyo yaḥ prayacchati / MBh, 12, 130, 4.1 (Abs. √nirādā 4. Ā.)


√nirādiś 6. P.
nirādiṣṭa - nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ / MaS, 8, 162.1 (PPP. √nirādiś 6. P.)


√nirālambanīkṛ 8. P.
nirālambanīkṛta - [..] mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva [..] SpKāNi, 1, 22.2, 3.0 (PPP. √nirālambanīkṛ 8. P.)


√nirāśaṅk 1. Ā.
nirāśaṅkya - tadayamartho bhavya eva bhavatā nirāśaṅkyaḥ iti // DKCar, 2, 3, 102.1 (Ger. √nirāśaṅk 1. Ā.)


√niri 2. P.
to come forth, to depart, to go off, to go out
nireti - [..] pāṇicaraṇeṣu sirā narāṇāṃ saṃkocam īyurasṛgalpamato nireti / Su, Śār., 6, 31.1 (Ind. Pr. 3. sg. √niri 2. P.)

niryant - udīritaḥ svatoniryatturyaprasarasambhavaḥ // ŚiSūV, 3, 20.1, 10.0 (Ind. Pr. √niri 2. P.)


√nirīkṣ 1. P.
to behold, to look at or towards, to observe, to perceive, to regard
nirīkṣe - yāvad etānnirīkṣe 'haṃ yoddhukāmān avasthitān / MBh, 6, 23, 22.1 (Ind. Pr. 1. sg. √nirīkṣ 1. P.)
nirīkṣase - purā hiraṇmayānnagānnirīkṣase 'drimūrdhani // MBh, 12, 309, 43.2 (Ind. Pr. 2. sg. √nirīkṣ 1. P.)
nirīkṣate - tarūpari samāruhya diśo daśa nirīkṣate / RAK, 1, 418.1 (Ind. Pr. 3. sg. √nirīkṣ 1. P.)
nirīkṣete - vindhyaparvatam āsādya nirīkṣete parasparam // Rām, Bā, 38, 4.2 (Ind. Pr. 3. du. √nirīkṣ 1. P.)
nirīkṣante - [..] taṃ ha snātaṃ kumārīm iva nirīkṣante 'thaid brahmacāriṇaḥ puṇyo gandho ya [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.2 (Ind. Pr. 3. pl. √nirīkṣ 1. P.)
nirīkṣeyam - rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe // Rām, Utt, 62, 14.2 (Opt. Pr. 1. sg. √nirīkṣ 1. P.)
nirīkṣeta - vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ / HYP, Prathama upadeśaḥ, 55.1 (Opt. Pr. 3. sg. √nirīkṣ 1. P.)
nirīkṣasva - āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa // MBh, 3, 296, 5.3 (Imper. Pr. 2. sg. √nirīkṣ 1. P.)
nirīkṣadhvam - asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate // MBh, 1, 122, 16.2 (Imper. Pr. 2. pl. √nirīkṣ 1. P.)
nirīkṣantu - śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave / MBh, 7, 56, 26.1 (Imper. Pr. 3. pl. √nirīkṣ 1. P.)
niraikṣata - suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ niraikṣata // MaPu, 167, 31.2 (Impf. 3. sg. √nirīkṣ 1. P.)
niraikṣanta - dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ // Bṛhat, 10, 82.2 (Impf. 3. pl. √nirīkṣ 1. P.)
nirīkṣyate - [..] capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate // MaPu, 154, 455.2 (Ind. Pass. 3. sg. √nirīkṣ 1. P.)

nirīkṣamāṇa - vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ / Rām, Ay, 87, 27.1 (Ind. Pr. √nirīkṣ 1. P.)
nirīkṣita - nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ // SkPu, 13, 80.2 (PPP. √nirīkṣ 1. P.)
nirīkṣya - nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ // ṚtuS, Pañcamaḥ sargaḥ, 6.2 (Ger. √nirīkṣ 1. P.)
nirīkṣitum - rūpam apratimaṃ vīra tad icchāmi nirīkṣitum // MBh, 3, 148, 3.3 (Inf. √nirīkṣ 1. P.)
nirīkṣya - nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca // BhāgP, 1, 7, 42.2 (Abs. √nirīkṣ 1. P.)
nirīkṣyamāṇa - kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.2 (Ind. Pass. √nirīkṣ 1. P.)


√nirīkṣay 10. P.
to look at
nirīkṣayet - nimeṣonmeṣakaṃ tyaktvā sūkṣmalakṣyaṃ nirīkṣayet / GherS, 1, 54.1 (Opt. Pr. 3. sg. √nirīkṣay 10. P.)
nirīkṣayāmāsa - nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ // ŚGDī, 2, 11, 23.1, 1.3 (periphr. Perf. 3. sg. √nirīkṣay 10. P.)

nirīkṣita - sasādhvasair bhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam // ṚtuS, Dvitīyaḥ sargaḥ, 13.2 (PPP. √nirīkṣay 10. P.)
nirīkṣya - vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ // ṚtuS, Prathamaḥ sargaḥ, 11.2 (Abs. √nirīkṣay 10. P.)


√niruttarīkṛ 8. P.
niruttarīkṛtya - cirān niruttarīkṛtya mām anicchum apāyayat // Bṛhat, 13, 7.2 (Abs. √niruttarīkṛ 8. P.)


√nirutsic 6. Ā.
nirutsikta - nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam // MaPu, 47, 79.2 (PPP. √nirutsic 6. Ā.)


√nirudvāsay 10. P.
nirudvāsya - anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet // MaPu, 16, 57.2 (Abs. √nirudvāsay 10. P.)


√nirudh 7. Ā.
to block, to catch or overtake, to check, to close, to confine, to destroy, to hinder, to hold back, to keep away, to obstruct, to remove, to restrain, to shut up, to stop, to suppress, to surround or invest, to ward off
niruṇaddhi - kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca / RājNi, Rogādivarga, 86.1 (Ind. Pr. 3. sg. √nirudh 7. Ā.)
nirundhanti - nirundhanti mahātmāno dīptam agnim ivāmbhasā // Rām, Su, 53, 3.2 (Ind. Pr. 3. pl. √nirudh 7. Ā.)
nirundhyāt - tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt // BhāgP, 11, 2, 38.2 (Opt. Pr. 3. sg. √nirudh 7. Ā.)
nirotsyāmi - etāṃścāpi nirotsyāmi veleva makarālayam // MBh, 5, 56, 50.2 (Fut. 1. sg. √nirudh 7. Ā.)
nirotsyate - [..] kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann [..] SpKāNi, 1, 2.2, 52.0 (Fut. 3. sg. √nirudh 7. Ā.)
nirotsyante - [..] mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyantesvacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ / LAS, 2, 101.29 (Fut. 3. pl. √nirudh 7. Ā.)
nirudhyate - [..] svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti [..] SpKāNi, 1, 2.2, 52.0 (Ind. Pass. 3. sg. √nirudh 7. Ā.)
nirudhyante - [..] evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyantenirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ / LAS, 2, 101.29 (Ind. Pass. 3. pl. √nirudh 7. Ā.)
nyarudhyata - mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata // Rām, Ay, 32, 9.2 (Impf. Pass.3. sg. √nirudh 7. Ā.)

nirundhant - nirundhantam ivākāśaṃ cakāra matimānmatim // Rām, Su, 1, 185.2 (Ind. Pr. √nirudh 7. Ā.)
niruddha - sad apy abhāsamānatvāt tan niruddhaṃ pratīyate / MṛgT, Vidyāpāda, 2, 6.1 (PPP. √nirudh 7. Ā.)
niroddhavya - tāvad eva niroddhavyaṃ yāvaddhṛdi gataṃ kṣayam / BraUp, 1, 5.1 (Ger. √nirudh 7. Ā.)
niroddhum - viṣayavyāpṛtatvāc ca niroddhumapi nehate // BoCA, 6, 28.2 (Inf. √nirudh 7. Ā.)
nirudhya - dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam // RRĀ, Ras.kh., 2, 83.2 (Abs. √nirudh 7. Ā.)
nirudhyamāna - svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt / LAS, 2, 101.13 (Ind. Pass. √nirudh 7. Ā.)


√nirundhay 10. P.
to close,
nirundhayet - yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / RRS, 9, 57.1 (Opt. Pr. 3. sg. √nirundhay 10. P.)

nirundhita - vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / RRĀ, V.kh., 17, 66.1 (PPP. √nirundhay 10. P.)
nirundhya - sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / RPSu, 4, 39.1 (Abs. √nirundhay 10. P.)


√niruh 1. P.
nirūḍha - nirūḍhamūlahṛdaya ātmānaṃ bahu manyate // BhāgP, 3, 30, 6.2 (PPP. √niruh 1. P.)


√nirūh 1. P.
to push or draw out, to put aside or apart, to remove, [medic.] -> nirūha
nirūḍha - [..] 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ // Su, Nid., 7, 21.2 (PPP. √nirūh 1. P.)
nirūhya - tasmānnirūḍho 'nuvāsyo nirūhyaścānuvāsitaḥ / Su, Cik., 37, 78.1 (Ger. √nirūh 1. P.)
nirūhya - nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam // Su, Utt., 45, 40.2 (Abs. √nirūh 1. P.)


√nirūhay 10. P.

nirūhayet - nirūhayennirūḍhaṃ ca bhuktavantaṃ rasaudanam / Su, Cik., 19, 7.1 (Opt. Pr. 3. sg. √nirūhay 10. P.)


√nirodhay 10. P.
to cause to be shut, to shut,
nirodhayati - nirodhayati cāpena dūrīkṛtya dhanurdharān // MBh, 1, 17, 3.4 (Ind. Pr. 3. sg. √nirodhay 10. P.)
nirodhayet - etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet // RRĀ, Ras.kh., 2, 29.2 (Opt. Pr. 3. sg. √nirodhay 10. P.)

nirodhita - nirodhitasya ca vakraprasāraṇam // RasṬ, 12.2, 11.0 (PPP. √nirodhay 10. P.)
nirodhya - yoginā caivaṃ bhavati nirodhya vijñānāni samāpatsyāmahe iti / LAS, 2, 101.48 (Abs. √nirodhay 10. P.)


√nirgam 6. P.
to come forth, to come out or appear, to depart from, to disappear, to enter into any state, to fall asleep, to go away, to go out, to set out, to start, to undergo
nirgacchāmi - nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ // Bṛhat, 19, 30.2 (Ind. Pr. 1. sg. √nirgam 6. P.)
nirgacchati - tato nirgacchati siddhiḥ sūryatejasamaprabham // RAK, 1, 432.2 (Ind. Pr. 3. sg. √nirgam 6. P.)
nirgacchanti - nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai // RRĀ, Ras.kh., 8, 30.2 (Ind. Pr. 3. pl. √nirgam 6. P.)
nirgaccheyam - tato 'haṃ nirgamiṣyāmi na nirgaccheyam anyathā // MBh, 1, 25, 3.10 (Opt. Pr. 1. sg. √nirgam 6. P.)
nirgacchet - adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt / MaS, 9, 82.1 (Opt. Pr. 3. sg. √nirgam 6. P.)
nirgacchasva - uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune // SkPu (Rkh), Revākhaṇḍa, 42, 57.2 (Imper. Pr. 2. sg. √nirgam 6. P.)
nirgacchatu - niṣādī mama bhāryeyaṃ nirgacchatu mayā saha / MBh, 1, 25, 3.9 (Imper. Pr. 3. sg. √nirgam 6. P.)
nirgacchata - sarvāṇi sainyāni tataḥ prahṛṣṭo nirgacchatetyāha nṛpāṃśca sarvān / MBh, 6, 76, 13.1 (Imper. Pr. 2. pl. √nirgam 6. P.)
niragaccham - bhāryāyāṃ gurugarbhāyāṃ niragaccham ahaṃ gṛhāt / Bṛhat, 22, 10.1 (Impf. 1. sg. √nirgam 6. P.)
nirgamiṣyāmi - tato 'haṃ nirgamiṣyāmi na nirgaccheyam anyathā // MBh, 1, 25, 3.10 (Fut. 1. sg. √nirgam 6. P.)
nirgamiṣyati - evaṃ prakriyayā tasmād utkṛṣṭalauhaṃ nirgamiṣyatīti // RRSBoṬ zu RRS, 8, 13.2, 6.0 (Fut. 3. sg. √nirgam 6. P.)
niragamat - gṛhān niragamad gaurī prakīrṇatanucandrikā // Bṛhat, 20, 245.2 (them. Aor. 3. sg. √nirgam 6. P.)
nirjagāma - tena nādena mahatā nirjagāma harīśvaraḥ // Rām, Bā, 1, 54.2 (Perf. 3. sg. √nirgam 6. P.)
nirjagmuḥ - tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā // Rām, Bā, 66, 3.2 (Perf. 3. pl. √nirgam 6. P.)
nirgamyatām - svaptum icchāmy ahaṃ sakhyas tāvan nirgamyatām iti // Bṛhat, 10, 202.2 (Imper. Pass. 3. sg. √nirgam 6. P.)

nirgacchant - nirgacchantī praviśatī niśīthaṃ samapadyata // BhāgP, 11, 8, 26.2 (Ind. Pr. √nirgam 6. P.)
nirgata - tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam [..] TantS, Trayodaśam āhnikam, 34.0 (PPP. √nirgam 6. P.)
nirgamya - alakṣyāgatanirgamyaṃ sarvapāpakṣayaṃkaram // SkPu (Rkh), Revākhaṇḍa, 38, 11.2 (Ger. √nirgam 6. P.)
nirgantum - manye cāśrayavān prāpto na tvaṃ nirgantum arhasi // MBh, 3, 264, 17.2 (Inf. √nirgam 6. P.)
nirgamya - tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau / MBh, 3, 197, 44.2 (Abs. √nirgam 6. P.)


√nirgamay 10. P.
to cause or order to set out
nirgamayet - mukhān nirgamayet paścāt procyate netikarmakam // GherS, 1, 51.2 (Opt. Pr. 3. sg. √nirgamay 10. P.)


√nirgā 3. P.
to come forth, to go out
niragām - [..] viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām / DKCar, Pūrvapīṭhikā, 3, 13.2 (root Aor. 1. sg. √nirgā 3. P.)
niragāt - varāhatoko niragād aṅguṣṭhaparimāṇakaḥ // BhāgP, 3, 13, 18.2 (root Aor. 3. sg. √nirgā 3. P.)


√nirguṇīkṛ 8. P.
nirguṇīkṛta - sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā // PABh, 4, 12, 10.0 (PPP. √nirguṇīkṛ 8. P.)


√nirguh 1. P.
to conceal, to hide
nirgūḍha - sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ / MaS, 7, 67.1 (PPP. √nirguh 1. P.)


√nirgrah 9. Ā.
nirgrāhya - [..] bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhyaiti // DKCar, 2, 4, 89.0 (Ger. √nirgrah 9. Ā.)


√nirghātay 10. P.
to cause to be destroyed or killed, to draw or force out
nirghātayet - uttuṇḍitaṃ chittvā nirghātayecchedanīyamukham // Su, Sū., 27, 8.1 (Opt. Pr. 3. sg. √nirghātay 10. P.)

nirghātya - śalyaṃ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam // AHS, Sū., 28, 20.2 (Ger. √nirghātay 10. P.)
nirghātya - mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret // AHS, Sū., 28, 32.2 (Abs. √nirghātay 10. P.)


√nirghṛṣ 1. Ā.
to rub against or on
nirghṛṣṭa - svedatāpananirghṛṣṭo mahauṣadhirasena tu // RAK, 1, 98.2 (PPP. √nirghṛṣ 1. Ā.)


√nirjan 4. Ā.
nirjāta - kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś [..] Saṅgh, 1, 3.1 (PPP. √nirjan 4. Ā.)


√nirji 1. P.
to acquire, to be due, to conquer, to subdue, to surpass, to vanquish, to win
nirjayet - yāṃ yaḥ svayaṃvare kanyāṃ nirjayecchauryasaṃpadā / MBh, 1, 96, 53.40 (Opt. Pr. 3. sg. √nirji 1. P.)
nirjigāya - sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ / MaPu, 42, 23.1 (Perf. 3. sg. √nirji 1. P.)

nirjita - sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet // MaS, 8, 154.2 (PPP. √nirji 1. P.)
nirjitavant - duryodhanārthe śakunir dyūte nirjitavān purā / MBh, 5, 21, 10.1 (PPA. √nirji 1. P.)
nirjetum - saṃgrāme yadi nirjetuṃ karṇa kāmayase 'rjunam // MBh, 3, 285, 17.2 (Inf. √nirji 1. P.)
nirjitya - smaran nirjitya rudreṇa paścād uddīpitaḥ smaraḥ / SmaDī, 1, 3.1 (Abs. √nirji 1. P.)


√nirjṛ 4. Ā.
nirjīrṇa - taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate // MṛgṬī, Vidyāpāda, 2, 17.1, 15.0 (PPP. √nirjṛ 4. Ā.)


√nirjñā 9. P.
nirjñāta - iti svadharmanirṇiktasattvo nirjñātamadgatiḥ / BhāgP, 11, 18, 46.1 (PPP. √nirjñā 9. P.)


√nirjval 1. Ā.
nirjvālanīya - [..] śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ // RasṬ, 275.2, 1.0 (Ger. √nirjval 1. Ā.)


√nirṇam 1. Ā.
nirṇata - abravīt kupitākārā karālā nirṇatodarī // Rām, Su, 22, 15.2 (PPP. √nirṇam 1. Ā.)


√nirṇāśay 10. Ā.
to destroy, to remove
nirṇāśayantu - pāpaṃ vyapohantu mama bhayaṃ nirṇāśayantu me / LiPu, 1, 82, 45.1 (Imper. Pr. 3. pl. √nirṇāśay 10. Ā.)


√nirṇij 2. P.
to cleanse, to dye, to wash off, to wash or dress or adorn one's self
nirṇikta - adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // MaS, 5, 127.2 (PPP. √nirṇij 2. P.)
nirṇijya - nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati / ChāUp, 5, 2, 7.6 (Abs. √nirṇij 2. P.)


√nirṇī 1. Ā.
to ascertain, to carry off, to decide, to find out, to fix on, to investigate, to lead or take away, to settle
nirṇayet - nirṇayecca nirātaṅke deśe ca nirupaplave // ĀK, 1, 2, 22.2 (Opt. Pr. 3. sg. √nirṇī 1. Ā.)
nirṇeṣyate - [..] ceha heyatayaiva tan nirṇīyāpi punarapi nirṇeṣyate / SpKāNi, 1, 13.2, 27.1 (Fut. 3. sg. √nirṇī 1. Ā.)
nirṇeṣyāmaḥ - [..] prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ // SpKāNi, 1, 17.2, 8.0 (Fut. 1. pl. √nirṇī 1. Ā.)
nirṇīyate - ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā [..] VNSūV, 7.1, 1.0 (Ind. Pass. 3. sg. √nirṇī 1. Ā.)

nirṇīta - tad etac ca nirṇītam anantara eva āhnike // TantS, 5, 2.0 (PPP. √nirṇī 1. Ā.)
nirṇītavant - atulyagotre bhagavān yathāvan nirṇītavān jñānavivardhanārtham // Ca, Śār., 2, 48.3 (PPA. √nirṇī 1. Ā.)
nirṇetum - [..] viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetumāha // SpKāNi, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 (Inf. √nirṇī 1. Ā.)
nirṇīya - tathā ceha heyatayaiva tan nirṇīyāpi punarapi nirṇeṣyate / SpKāNi, 1, 13.2, 27.1 (Abs. √nirṇī 1. Ā.)


√nirṇud 6. P.
to drive away, to push out, to reject, to repudiate
nirṇudati - [..] dviḥ pariśumbhaty āyur avaruhya pāpmānaṃ nirṇudaty upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Ind. Pr. 3. sg. √nirṇud 6. P.)
nirṇudanti - tat sarvaṃ nirṇudanty āśu tapasaiva tapodhanāḥ // GaṇKṬ, 6.1, 96.3 (Ind. Pr. 3. pl. √nirṇud 6. P.)
nirṇudet - [..] payo māṃsaṃ śākaṃ caiva na nirṇudet // MaS, 4, 250.2 (Opt. Pr. 3. sg. √nirṇud 6. P.)

nirṇudant - yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ // Rām, Bā, 13, 30.2 (Ind. Pr. √nirṇud 6. P.)


√nirdaṃś 1. P.
to bite, to bite through, to gnash or grind the teeth
nirdaśant - nirdaśaṃścādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā / MBh, 12, 170, 15.1 (Ind. Pr. √nirdaṃś 1. P.)
nirdaśya - nirdaśya daśanaiścāpi krodhāt svadaśanacchadān / MBh, 6, 44, 41.1 (Abs. √nirdaṃś 1. P.)


√nirdayībhū 1. Ā.
nirdayībhūta - tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā dharmasthānaṃ [..] TAkh, 1, 626.1 (PPP. √nirdayībhū 1. Ā.)


√nirdah 1. P.
to burn out, to burn up, to consume by fire, to destroy completely
nirdahati - yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena / BoCA, 1, 14.1 (Ind. Pr. 3. sg. √nirdah 1. P.)
nirdahanti - tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ // MaS, 11, 242.2 (Ind. Pr. 3. pl. √nirdah 1. P.)
nirdaheyam - nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ // MBh, 5, 70, 87.2 (Opt. Pr. 1. sg. √nirdah 1. P.)
nirdahet - etat trayaṃ hi puruṣaṃ nirdahed avamānitam / MaS, 4, 136.1 (Opt. Pr. 3. sg. √nirdah 1. P.)
nirdahetām - no cet kurūn saṃjaya nirdahetām indrāviṣṇū daityasenāṃ yathaiva / MBh, 5, 22, 31.2 (Opt. Pr. 3. du. √nirdah 1. P.)
nirdaheyuḥ - putradārabhṛtāś caiva nirdaheyur apūjitāḥ // MBh, 3, 2, 55.2 (Opt. Pr. 3. pl. √nirdah 1. P.)
nirdaha - nirdahemān mahāghorān nārmadeya mahāsurān // SkPu (Rkh), Revākhaṇḍa, 22, 24.2 (Imper. Pr. 2. sg. √nirdah 1. P.)
nirdahatu - athavā nirdahatv eṣa dīptaśāpahutāśanaḥ / Bṛhat, 20, 391.1 (Imper. Pr. 3. sg. √nirdah 1. P.)
nirdahat - yathā ca vṛtrahā sarvān sapatnān nirdahat purā / MBh, 3, 83, 111.1 (Impf. 3. sg. √nirdah 1. P.)
nirdahiṣyāmi - tadetannirdahiṣyāmi śareṇaikena vāsava // MaPu, 135, 12.2 (Fut. 1. sg. √nirdah 1. P.)
nirdadāha - huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ // Rām, Bā, 54, 6.2 (Perf. 3. sg. √nirdah 1. P.)

nirdahant - nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva // SkPu, 10, 16.2 (Ind. Pr. √nirdah 1. P.)
nirdagdha - tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ [..] MṛgṬī, Vidyāpāda, 1, 28.2, 1.0 (PPP. √nirdah 1. P.)
nirdagdhum - nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham // MaPu, 44, 6.3 (Inf. √nirdah 1. P.)
nirdahyamāna - nirdahyamānaḥ sahasā nipapāta mahītale // Rām, Yu, 47, 86.2 (Ind. Pass. √nirdah 1. P.)


√nirdāray 10. P.

nirdārayati - kampayitvā śiraḥ krodhān nirdārayati locane // Bṛhat, 7, 39.2 (Ind. Pr. 3. sg. √nirdāray 10. P.)

nirdārita - śūlanirdāritoraskā gadācūrṇitamastakāḥ / MaPu, 140, 39.1 (PPP. √nirdāray 10. P.)


√nirdiś 6. Ā.
to advise, to announce, to assign anything to, to define, to destine for, to foretell, to indicate, to name, to point to, to proclaim, to prophesy, to recommend, to regard as, to show, to specify, to state, to suggest, to take for
nirdiśati - visargadharmaṃ nirdiśati visarge punarityādi // ĀyDī, Sū., 6, 5.2, 1.0 (Ind. Pr. 3. sg. √nirdiś 6. Ā.)
nirdiśanti - [..] hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ [..] LAS, 2, 141.15 (Ind. Pr. 3. pl. √nirdiś 6. Ā.)
nirdiśet - [..] yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśetiti // SaAHS, Sū., 16, 14.1, 5.0 (Opt. Pr. 3. sg. √nirdiś 6. Ā.)
nirdiśasva - nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe / MBh, 4, 38, 35.1 (Imper. Pr. 2. sg. √nirdiś 6. Ā.)
nirdekṣyati - [..] dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti [..] ĀyDī, Sū., 27, 4.2, 2.0 (Fut. 3. sg. √nirdiś 6. Ā.)
nirdekṣyanti - [..] hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti / LAS, 2, 101.32 (Fut. 3. pl. √nirdiś 6. Ā.)
niradikṣat - [..] taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat // DKCar, 2, 2, 332.1 (sa-Aor. 3. sg. √nirdiś 6. Ā.)
nirdiśyate - nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // RHT, 3, 27.2 (Ind. Pass. 3. sg. √nirdiś 6. Ā.)
nirdiśyante - sārūpyādye ta eveti nirdiśyante navā navāḥ // Ca, Śār., 1, 46.2 (Ind. Pass. 3. pl. √nirdiś 6. Ā.)

nirdiśant - rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi // ĀyDī, Cik., 2, 3.4, 7.0 (Ind. Pr. √nirdiś 6. Ā.)
nirdiṣṭa - tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā [..] SaAHS, Sū., 16, 3.2, 4.0 (PPP. √nirdiś 6. Ā.)
nirdiṣṭavant - [..] ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavantomāmapi nigaḍitacaraṇayugalamakārṣuḥ / DKCar, Pūrvapīṭhikā, 3, 6.1 (PPA. √nirdiś 6. Ā.)
nirdeśya - teṣāṃ rasopadeśena nirdeśyo guṇasaṃgrahaḥ / Ca, Sū., 26, 46.1 (Ger. √nirdiś 6. Ā.)
nirdeṣṭum - babhāṣa etad bhagavān bhaktān nirdeṣṭum arhasi // SātT, 4, 6.2 (Inf. √nirdiś 6. Ā.)
nirdiśya - adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ / MaS, 8, 53.1 (Abs. √nirdiś 6. Ā.)
nirdiśyamāna - asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā [..] LAS, 2, 132.73 (Ind. Pass. √nirdiś 6. Ā.)


√nirdih 6. P.
nirdigdha - idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat / MBh, 1, 197, 23.1 (PPP. √nirdih 6. P.)


√nirduh 4. P.
to extract, to milk out
nirduhīta - [..] dhātryāḥ stanau satatam eva ca nirduhīta // Su, Cik., 17, 47.2 (Opt. Pr. 3. sg. √nirduh 4. P.)
niraduhat - vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // MaS, 2, 76.2 (them. Aor. 3. sg. √nirduh 4. P.)


√nirdhanīkṛ 8. Ā.
nirdhanīkṛtya - yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa [..] DKCar, 2, 2, 276.1 (Abs. √nirdhanīkṛ 8. Ā.)


√nirdham 1. P.
to blow away, to blow out of
nirdhamet - āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet / Su, Sū., 27, 5.5 (Opt. Pr. 3. sg. √nirdham 1. P.)

nirdhmāta - krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // RHT, 18, 63.2 (PPP. √nirdham 1. P.)


√nirdhāray 10. P.
to hold back, to particularize, to take or pick out
nirdhāryate - caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ / BoCA, 8, 35.1 (Ind. Pass. 3. sg. √nirdhāray 10. P.)

nirdhārita - āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // RājNi, 13, 10.2 (PPP. √nirdhāray 10. P.)
nirdhārya - iti nirdhārya tasyāṃ ca mayā dṛṣṭir nipātitā / Bṛhat, 13, 43.1 (Abs. √nirdhāray 10. P.)


√nirdhāv 1. P.
to stream forth or spring or run or escape from
nirdhāvanti - nirdhāvantīṣavastūrṇaṃ śataśo 'tha sahasraśaḥ // Rām, Utt, 7, 18.2 (Ind. Pr. 3. pl. √nirdhāv 1. P.)

nirdhāvant - nirdhāvantastu te daityāḥ pramathādhipayūthapaiḥ / MaPu, 135, 27.1 (Ind. Pr. √nirdhāv 1. P.)


√nirdhū 5. P.
to agitate, to destroy, to expel, to reject, to remove, to scatter, to shake, to shake out or off
nirdhunuyāt - [..] pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt / Ca, Śār., 8, 41.2 (Opt. Pr. 3. sg. √nirdhū 5. P.)
nirdhunuyuḥ - bhavatyantaḥpraveśastu yathā nirdhunuyus tathā // Su, Cik., 2, 59.2 (Opt. Pr. 3. pl. √nirdhū 5. P.)
nirdhūyate - yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā [..] YSBh, 2, 11.1, 2.1 (Ind. Pass. 3. sg. √nirdhū 5. P.)

nirdhūta - nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ / SkPu, 13, 100.1 (PPP. √nirdhū 5. P.)
nirdhūya - nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana / Rām, Bā, 53, 6.1 (Abs. √nirdhū 5. P.)


√nirdhyā 4. P.
to reflect upon, to think of
nirdhyāyati - nirnimittam idaṃ kiṃ tu nirdhyāyati viceṣṭate // AṣṭGī, 18, 31.2 (Ind. Pr. 3. sg. √nirdhyā 4. P.)

nirdhyātum - nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravartate / AṣṭGī, 18, 31.1 (Inf. √nirdhyā 4. P.)


√nirnāday 10. P.
nirnādya - [..] sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare [..] LAS, 1, 44.47 (Abs. √nirnāday 10. P.)


√nirbandh 9. P.
to attach one's self to, to fix or fasten upon, to insist upon, to persist in, to urge
nirbadhnāti - na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ // MBh, 4, 4, 33.2 (Ind. Pr. 3. sg. √nirbandh 9. P.)
nirbadhnīyāt - tatra apyavadantīṃ nirbadhnīyāt // KāSū, 3, 2, 12.5 (Opt. Pr. 3. sg. √nirbandh 9. P.)

nirbaddha - yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te // BhāgP, 3, 9, 35.2 (PPP. √nirbandh 9. P.)
nirbandhanīya - vāritāyāṃ ca nāham atra nirbandhanīyeti tadvacaso nivartanam // KāSū, 4, 1, 25.2 (Ger. √nirbandh 9. P.)
nirbadhya - nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ // MaPu, 154, 257.2 (Abs. √nirbandh 9. P.)
nirbadhyamāna - evaṃ nirbadhyamānastu śaśāpainaṃ vibhāvasuḥ / MBh, 1, 25, 15.3 (Ind. Pass. √nirbandh 9. P.)


√nirbhaj 1. P.
to content or satisfy with, to exclude from participation or coparceny with
nirbhajet - kūṭākṣadevinaḥ pāpān nirbhajed dyūtamaṇḍalāt / NāS, 2, 17, 6.1 (Opt. Pr. 3. sg. √nirbhaj 1. P.)

nirbhagna - asāv atyantanirbhagnas tava putro bhaviṣyati / Rām, Ay, 8, 16.1 (PPP. √nirbhaj 1. P.)
nirbhājya - sa nirbhājyaḥ svakād aṃśāt kiṃcid dattvopajīvanam // MaS, 9, 203.2 (Ger. √nirbhaj 1. P.)


√nirbhartsay 10. P.
to outstrip, to blame, to deride, to menace, to mock, to rebuke, to threaten
nirbhartsayet - na bālakān nirbhartsayet // ViSmṛ, 68, 25.1 (Opt. Pr. 3. sg. √nirbhartsay 10. P.)
nirabhartsayat - [..] varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya [..] DKCar, Pūrvapīṭhikā, 3, 9.3 (Impf. 3. sg. √nirbhartsay 10. P.)
nirabhartsayan - te roṣāruṇanayanā māṃ bahudhā nirabhartsayan / DKCar, Pūrvapīṭhikā, 2, 7.1 (Impf. 3. pl. √nirbhartsay 10. P.)
nirbhartsayāmāsa - kharo nirbhartsayāmāsa roṣāt kharatarasvanaḥ // Rām, Ār, 29, 13.2 (periphr. Perf. 3. sg. √nirbhartsay 10. P.)
nirbhartsayāmāsuḥ - sītāṃ nirbhartsayāmāsur vākyaiḥ krūraiḥ sudāruṇaiḥ // Rām, Su, 56, 70.2 (periphr. Perf. 3. pl. √nirbhartsay 10. P.)

nirbhartsayant - [..] sa vipro 'bravīt kruddho vācā nirbhartsayanniva / MBh, 12, 2, 23.1 (Ind. Pr. √nirbhartsay 10. P.)
nirbhartsita - mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ // Rām, Utt, 11, 31.2 (PPP. √nirbhartsay 10. P.)
nirbhartsya - [..] evaṃ bruvāṇaṃ māṃ sa tu nirbhartsyavānaraḥ / Rām, Ki, 10, 7.1 (Abs. √nirbhartsay 10. P.)
nirbhartsyamāna - tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake nipatyāvasthitaḥ // TAkh, 2, 292.1 (Ind. Pass. √nirbhartsay 10. P.)


√nirbhā 2. P.
to appear, to arise, to look like, to seem to be, to shine forth
nirbhāti - arjunorasi nirbhāti gadolkeva mahāgirau // Rām, Utt, 32, 56.2 (Ind. Pr. 3. sg. √nirbhā 2. P.)
nirbabhau - [..] sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau // MaS, 2, 10.2 (Perf. 3. sg. √nirbhā 2. P.)

nirbhāta - karṇābharaṇanirbhātakapolaśrīmukhāmbujām // BhāgP, 8, 6, 5.2 (PPP. √nirbhā 2. P.)


√nirbhājay 10. P.
to exclude from sharing in, to disinherit
nirbhājayet - nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā // KātSm, 1, 844.2 (Opt. Pr. 3. sg. √nirbhājay 10. P.)


√nirbhāsay 10. P.
to illuminate
nirbhāsayant - [..] karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo [..] SpKāNi, 1, 7.2, 6.0 (Ind. Pr. √nirbhāsay 10. P.)


√nirbhid 6. P.
to cleave or split asunder, to destroy, to discover, to divide, to excavate, to form an aperture, to hurt, to investigate, to loose, to open, to penetrate i.e. find out, to pierce, to put out, to untie, to wound
nirbhidyet - nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet / LAS, 2, 18.1 (Opt. Pr. 3. sg. √nirbhid 6. P.)
nirabhidat - tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ // BhāgP, 11, 9, 8.2 (them. Aor. 3. sg. √nirbhid 6. P.)
nirbibheda - tam āviśya mahādevo bahudhā nirbibheda kham // BhāgP, 3, 26, 53.2 (Perf. 3. sg. √nirbhid 6. P.)
nirbibhiduḥ - suptaghno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ // Rām, Yu, 33, 26.2 (Perf. 3. pl. √nirbhid 6. P.)
nirbhidyante - [..] medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyantetadā pramehāñjanayanti // Su, Nid., 6, 4.1 (Ind. Pass. 3. pl. √nirbhid 6. P.)
nirabhidyata - nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat / BhāgP, 3, 26, 54.1 (Impf. Pass.3. sg. √nirbhid 6. P.)
nirabhidyetām - hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ / BhāgP, 3, 26, 58.1 (Impf. Pass.3. du. √nirbhid 6. P.)
nirabhidyanta - nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu // BhāgP, 3, 6, 11.2 (Impf. Pass.3. pl. √nirbhid 6. P.)

nirbhindant - mahāvegaṃ mahānādaṃ nirbhindann iva medinīm // Rām, Yu, 87, 12.2 (Ind. Pr. √nirbhid 6. P.)
nirbhinna - premātibharanirbhinnaḥ pulakāṅgo 'tinirvṛtaḥ / BhāgP, 1, 6, 18.1 (PPP. √nirbhid 6. P.)
nirbhettum - tarasā vegitātmānau nirbhettum api mandiram / MBh, 1, 137, 16.20 (Inf. √nirbhid 6. P.)
nirbhidya - bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam / Rām, Bā, 39, 10.1 (Abs. √nirbhid 6. P.)
nirbhidyamāna - nirbhidyamānaḥ sahasā sahamānaśca tāñ śarān / Rām, Yu, 63, 35.1 (Ind. Pass. √nirbhid 6. P.)


√nirbhuj 6. P.
to bend awry, to distort
nirbhujati - vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api // YāSmṛ, 2, 14.2 (Ind. Pr. 3. sg. √nirbhuj 6. P.)
nirbhujet - na coṣṭhau nirbhujejjātu na ca vākyaṃ samākṣipet / MBh, 4, 4, 28.1 (Opt. Pr. 3. sg. √nirbhuj 6. P.)
nirbhujyate - prāyo nirbhujyate śārṅgamāyasaṃ ceti niścayaḥ // Su, Sū., 26, 18.2 (Ind. Pass. 3. sg. √nirbhuj 6. P.)

nirbhugna - aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma yatnataḥ / Su, Utt., 13, 5.1 (PPP. √nirbhuj 6. P.)
nirbhujya - svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulisthitam // Su, Utt., 13, 4.2 (Abs. √nirbhuj 6. P.)


√nirmajj 1. P.
to deluge, to inundate, to sink into, to sink under
nirmagna - ānandarasanirmagnaṃ paramaṃ vyoma bhāvayan // ŚiSūV, 1, 10.1, 3.0 (PPP. √nirmajj 1. P.)


√nirmath 9. Ā.
to agitate, to crush, to destroy, to extract, to grind out of, to grind down, to produce by rubbing, to rub or churn anything out of anything, to shake, to stir or churn, to tear or draw or shake out of
nirmathadhvam - kṣīrābdhiṃ matsahāyena nirmathadhvam atandritāḥ // AgniP, 3, 5.2 (Imper. Pr. 2. pl. √nirmath 9. Ā.)
nirmathiṣyāmi - saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam / Rām, Ār, 64, 27.1 (Fut. 1. sg. √nirmath 9. Ā.)
nirmathiṣyasi - vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam // Rām, Yu, 28, 23.2 (Fut. 2. sg. √nirmath 9. Ā.)
nirmathiṣyāmahe - tam ūcur amṛtārthāya nirmathiṣyāmahe jalam // MBh, 1, 16, 8.2 (Fut. 1. pl. √nirmath 9. Ā.)
nirmathyate - utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā / Su, Utt., 6, 11.1 (Ind. Pass. 3. sg. √nirmath 9. Ā.)

nirmathita - sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ / Rām, Su, 45, 36.1 (PPP. √nirmath 9. Ā.)
nirmathya - nirmathyaḥ pavamāno 'gnirvaidyutaḥ pāvakātmajaḥ // MaPu, 51, 3.2 (Ger. √nirmath 9. Ā.)
nirmathitum - tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ / BhāgP, 8, 7, 9.1 (Inf. √nirmath 9. Ā.)
nirmathya - ayojālāni nirmathya bhittvā ratnagṛhaṃ varam / Rām, Ār, 33, 34.1 (Abs. √nirmath 9. Ā.)
nirmathyamāna - makhe nirmathyamānād vā śamīgarbhāddhutāśanaḥ // MBh, 1, 213, 61.2 (Ind. Pass. √nirmath 9. Ā.)


√nirmalīkṛ 8. Ā.
to purify
nirmalīkurute - nirmalīkurute buddhyā so 'mutrānantyam aśnute // MBh, 12, 271, 10.2 (Ind. Pr. 3. sg. √nirmalīkṛ 8. Ā.)

nirmalīkṛta - tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā [..] GaṇKṬ, 7.2, 71.0 (PPP. √nirmalīkṛ 8. Ā.)
nirmalīkartum - yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ [..] GaṇKṬ, 7.2, 80.0 (Inf. √nirmalīkṛ 8. Ā.)
nirmalīkṛtya - jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ / MBh, 12, 199, 25.1 (Abs. √nirmalīkṛ 8. Ā.)


√nirmalībhū 1. P.
to become pure
nirmalībhavati - yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ // RasṬ, 33.2, 2.0 (Ind. Pr. 3. sg. √nirmalībhū 1. P.)

nirmalībhūta - mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // RAdhy, 1, 33.2 (PPP. √nirmalībhū 1. P.)


√nirmā 2. P.
to betray, to build, to compose or write, to create, to fabricate, to form, to make out of, to measure, to mete out, to paint, to produce, to show, to utter
nirmimīte - ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān // SpKāNi, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 (Ind. Pr. 3. sg. √nirmā 2. P.)
nirmātu - bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ [..] GīG, 3, 21.1 (Imper. Pr. 3. sg. √nirmā 2. P.)
niramimata - [..] taptebhyaḥ saṃtaptebhyaḥ daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśān [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 5.2 (Impf. 3. sg. √nirmā 2. P.)
nirmame - [..] mad eva manmātraṃ dvitīyaṃ devaṃ nirmama iti tad abhyaśrāmyad abhyatapat samatapat [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 1.1 (Perf. 1. sg. √nirmā 2. P.)
nirmame - kiṃ ca cetasi saṃsthāpya nirmame bhagavān idam // MṛgT, Vidyāpāda, 1, 22.2 (Perf. 3. sg. √nirmā 2. P.)
nirmamire - jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya // BCar, 3, 26.2 (Perf. 3. pl. √nirmā 2. P.)

nirmita - vālukānirmite liṅge gomaye vātha pūjayet / MBhT, 7, 60.1 (PPP. √nirmā 2. P.)
nirmitavant - kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam // MaPu, 164, 9.2 (PPA. √nirmā 2. P.)
nirmeya - yathābhilāṣanirmeyanirmātṛtvaṃ sphuṭaṃ bhavet // ŚiSūV, 3, 36.1, 6.0 (Ger. √nirmā 2. P.)
nirmātum - svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / RRS, 9, 2.1 (Inf. √nirmā 2. P.)
nirmāya - tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret // MBhT, 8, 31.2 (Abs. √nirmā 2. P.)


√nirmāpay 10. P.
to cause to be made or built
nirmāpayet - nirmāpayedekatalaṃ dvitalaṃ vāpi maṇḍapam / RArṇ, 2, 47.1 (Opt. Pr. 3. sg. √nirmāpay 10. P.)

nirmāpita - rathādyavayavā nānātakṣanirmāpitā api / MṛgṬī, Vidyāpāda, 3, 1.2, 48.1 (PPP. √nirmāpay 10. P.)


√nirmārjay 10. Ā.
to wipe off
nirmārjya - ityuktvā sa muniḥ śrīmān nirmārjya nayane tadā // LiPu, 2, 6, 74.3 (Abs. √nirmārjay 10. Ā.)


√nirmi 5. P.
to make by miracle
nirmiṇoti - [..] kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam [..] TantS, 4, 37.0 (Ind. Pr. 3. sg. √nirmi 5. P.)

nirmita - yayā suvarṇakārasya taravo hemanirmitāḥ / MaPu, 92, 30.2 (PPP. √nirmi 5. P.)


√nirmuc 6. P.
to free from, to liberate, to loosen
nirmukta - valīpalitanirmukto divyakāyo mahābalaḥ / RRĀ, Ras.kh., 2, 9.1 (PPP. √nirmuc 6. P.)
nirmocya - sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // RRS, 2, 11.2 (Ger. √nirmuc 6. P.)
nirmucya - tato nirmucya bāhubhyāṃ valayāni sa vīryavān / MBh, 4, 40, 23.2 (Abs. √nirmuc 6. P.)
nirmucyamāna - nirmucyamānayormadhye tayormaṇḍalayostu vai / MaPu, 141, 47.1 (Ind. Pass. √nirmuc 6. P.)


√nirmūlay 10. P.
to unroot
nirmūlayati - tadā sarvāṇi karmāṇi nirmūlayati yogavit // HYP, Caturthopadeśaḥ, 12.2 (Ind. Pr. 3. sg. √nirmūlay 10. P.)


√nirmṛj 2. P.
to clean, to rub off, to sweep out
nirmṛjyāt - teṣu darbheṣu taṃ hastaṃ nirmṛjyāllepabhāginām // MaS, 3, 216.2 (Opt. Pr. 3. sg. √nirmṛj 2. P.)

nirmṛṣṭa - śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / RājNi, 13, 205.1 (PPP. √nirmṛj 2. P.)
nirmārjanīya - nirmārjanīyastu bhavet kuśa ityasya nāmataḥ // Rām, Utt, 58, 5.2 (Ger. √nirmṛj 2. P.)


√nirmohay 10. P.
to bewilder, to confuse
nirmohya - [..] prāṇān prāṇinām antakāle kāmakrodhau prāpya nirmohyahanti // MBh, 12, 250, 36.2 (Abs. √nirmohay 10. P.)


√niryā 2. P.
to come forth, to depart from life, to die, to go from to or into, to go hunting, to go out, to pass away, to set out for, to weed
niryāmi - hanta niryāmi cetyuktvā ṛtusnātā tu menakā / MBh, 1, 66, 7.13 (Ind. Pr. 1. sg. √niryā 2. P.)
niryāsi - [..] tvaṃ tu gṛhād eva na niryāsipativratā // Bṛhat, 1, 21.2 (Ind. Pr. 2. sg. √niryā 2. P.)
niryāti - chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ // RRĀ, Ras.kh., 2, 136.2 (Ind. Pr. 3. sg. √niryā 2. P.)
niryānti - niryānti kṛmayastasya mukhanāsākṣikarṇataḥ / RRĀ, Ras.kh., 4, 93.1 (Ind. Pr. 3. pl. √niryā 2. P.)
niryāyāt - api nāmaiṣa niryāyād bahir vāsagṛhād iti // Bṛhat, 22, 155.2 (Opt. Pr. 3. sg. √niryā 2. P.)
niryāhi - tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // Rām, Ay, 62, 7.2 (Imper. Pr. 2. sg. √niryā 2. P.)
niryātu - niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt / Rām, Bā, 12, 32.1 (Imper. Pr. 3. sg. √niryā 2. P.)
niryāta - niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān // Rām, Ār, 21, 18.2 (Imper. Pr. 2. pl. √niryā 2. P.)
niryāntu - śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ / Rām, Yu, 43, 2.1 (Imper. Pr. 3. pl. √niryā 2. P.)
nirayām - daridravāṭakād ghorān nirayāṃ nirayād iva // Bṛhat, 18, 175.2 (Impf. 1. sg. √niryā 2. P.)
niryāsyati - niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ / Rām, Yu, 79, 7.2 (Fut. 3. sg. √niryā 2. P.)
niryāt - tayoḥ senām atikramya kṛcchrānniryād dhanaṃjayaḥ / MBh, 7, 74, 32.1 (root Aor. 3. sg. √niryā 2. P.)
niryayau - niketān niryayau śrīmān mahābhrād iva candramāḥ // Rām, Ay, 14, 21.2 (Perf. 3. sg. √niryā 2. P.)
niryayatuḥ - kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt // MBh, 3, 270, 29.2 (Perf. 3. du. √niryā 2. P.)
niryayuḥ - nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // Rām, Ay, 70, 19.2 (Perf. 3. pl. √niryā 2. P.)

niryānt - yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // Rām, Ay, 15, 7.2 (Ind. Pr. √niryā 2. P.)
niryāsyant - kṛtavarmā mayā vīro niryāsyann eva vāritaḥ / MBh, 3, 19, 25.1 (Fut. √niryā 2. P.)
niryāta - śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ // AmŚ, 1, 23.2 (PPP. √niryā 2. P.)
niryātum - agre niryātum icchāmi paulastyānāṃ mahātmanām / Rām, Ār, 21, 12.1 (Inf. √niryā 2. P.)
niryāya - niryāya mārgitavyā ca sā ca bhogavatī purī // Rām, Ki, 40, 37.2 (Abs. √niryā 2. P.)


√niryātay 10. P.
to carry off, to forgive, to get, to give as a present, to give back, to make restitution, to pardon, to procure, to restore, to return or show enmity, to set free, to snatch away, to take or fetch out of, to take revenge
niryātayāmi - ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ / BoCA, 2, 6.1 (Ind. Pr. 1. sg. √niryātay 10. P.)
niryātayati - yamo vaivasvatastasya niryātayati duṣkṛtam / MBh, 1, 68, 30.1 (Ind. Pr. 3. sg. √niryātay 10. P.)
niryātayatu - niryātayatu me kanyāṃ bhavāṃstiṣṭhantu vājinaḥ / MBh, 5, 115, 17.1 (Imper. Pr. 3. sg. √niryātay 10. P.)
niryātayiṣyāmi - tasmai niryātayiṣyāmi dṛṣṭāyety atha gomukhaḥ // Bṛhat, 9, 56.2 (Fut. 1. sg. √niryātay 10. P.)
niryātayāmāsa - nyāsaṃ niryātayāmāsa yuktaḥ paramayā mudā // MBh, 3, 275, 64.2 (periphr. Perf. 3. sg. √niryātay 10. P.)
niryātyate - etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi / Su, Sū., 27, 25.1 (Ind. Pass. 3. sg. √niryātay 10. P.)
niryātyatām - sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ // Rām, Yu, 11, 12.2 (Imper. Pass. 3. sg. √niryātay 10. P.)

niryātita - hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā // Rām, Ay, 69, 11.2 (PPP. √niryātay 10. P.)
niryātayitum - niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ / Rām, Ār, 52, 23.1 (Inf. √niryātay 10. P.)
niryātya - niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya // MBh, 3, 173, 10.2 (Abs. √niryātay 10. P.)
niryātyamāna - samuhyamānāni niśamya loke niryātyamānāni ca sāttvikāni / MBh, 12, 342, 6.1 (Ind. Pass. √niryātay 10. P.)


√niryāpay 10. P.
to cause to go out, to drive away, to expel from
niryāpayet - mṛdaṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodhanaiḥ puraḥ / AHS, Cikitsitasthāna, 16, 35.1 (Opt. Pr. 3. sg. √niryāpay 10. P.)
nirayāpayat - tejasā maṇinā hīnaṃ śibirān nirayāpayat // BhāgP, 1, 7, 56.2 (Impf. 3. sg. √niryāpay 10. P.)
niryāpayāmāsa - niryāpayāmāsa girer mūrdhni nirjanabhīkare // GokP, 3, 54.2 (periphr. Perf. 3. sg. √niryāpay 10. P.)

niryāpita - niryāpito yena suhṛt svapuryā ahaṃ svaputrān samanuvratena // BhāgP, 3, 1, 41.2 (PPP. √niryāpay 10. P.)
niryāpya - tathā tāṃstu samājñāpya niryāpya ca mahad balam / Rām, Utt, 56, 15.1 (Abs. √niryāpay 10. P.)


√nirlajjay 10. P.
nirlajjayitum - atha jānanty api tvaṃ māṃ nirlajjayitum icchasi / Bṛhat, 10, 220.1 (Inf. √nirlajjay 10. P.)


√nirlikh 6. P.
to scarify, to scratch, to scratch or scrape off
nirlikhet - vartmanāṃ tu pramāṇena samaṃ śastreṇa nirlikhet // Su, Cik., 1, 39.2 (Opt. Pr. 3. sg. √nirlikh 6. P.)

nirlikhya - karṇapālīm apālestu kuryānnirlikhya śāstravit // Su, Sū., 16, 14.2 (Abs. √nirlikh 6. P.)


√nirlip 6. P.
nirlipta - bhojanecchā bhavet tasmān nirlipto jīvasaṃjñakaḥ / MBhT, 3, 5.1 (PPP. √nirlip 6. P.)


√nirvac 3. P.
to declare, to derive from, to drive away, to explain, to express clearly or distinctly, to interpret, to order off, to speak out, to tell any one to go away from, to warn off
nirucyate - saṃsārakṣayakṛttrāṇadharmatā ca nirucyate // ŚiSūV, 2, 1.1, 6.0 (Ind. Pass. 3. sg. √nirvac 3. P.)
nirucyante - yādavā yaduvaṃśena nirucyante tu haihayāḥ // LiPu, 1, 68, 15.3 (Ind. Pass. 3. pl. √nirvac 3. P.)
nirucyatām - [..] atra hetuṃ jānīṣe tasmāt satyaṃ nirucyatām / MBh, 3, 282, 35.1 (Imper. Pass. 3. sg. √nirvac 3. P.)

nirukta - [..] parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ // TantS, 3, 31.0 (PPP. √nirvac 3. P.)
nirvaktum - na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakhadyutīnāṃ lāvaṇyaṃ bhavati caturāsyo 'pi [..] Haṃ, 1, 53.1 (Inf. √nirvac 3. P.)
nirucyamāna - nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet // MaS, 8, 55.2 (Ind. Pass. √nirvac 3. P.)


√nirvad 1. Ā.
to abuse, to deny, to expel or drive away, to order off, to revile, to speak out, to utter, to warn off
nirvadati - na ca nirvadatīti // KāSū, 5, 4, 4.14 (Ind. Pr. 3. sg. √nirvad 1. Ā.)
nirvadet - nāyakāpacāreṣu kiṃcit kaluṣitā nātyarthaṃ nirvadet // KāSū, 4, 1, 19.1 (Opt. Pr. 3. sg. √nirvad 1. Ā.)
nirudyate - manasā gamyate yacca yacca vācā nirudyate / MBh, 14, 25, 12.1 (Ind. Pass. 3. sg. √nirvad 1. Ā.)


√nirvap 1. P.
to choose or select, to choose or select for, to distribute, to offer, to perform, to pour out, to practise or exercise agriculture, to present, to scatter, to sprinkle
nirvapāmi - pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset // MaPu, 16, 23.2 (Ind. Pr. 1. sg. √nirvap 1. P.)
nirvapati - na nirvapati pañcānām ucchvasan na sa jīvati // MaS, 3, 72.2 (Ind. Pr. 3. sg. √nirvap 1. P.)
nirvapanti - tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati [..] ArthŚ, 1, 13, 9.1 (Ind. Pr. 3. pl. √nirvap 1. P.)
nirvapet - vayasānāṃ kṛmīṇāṃ ca śanakair nirvaped bhuvi // MaS, 3, 92.2 (Opt. Pr. 3. sg. √nirvap 1. P.)
nirvapeyuḥ - tasmād ṛtumatyāṃ mahiṣyām ṛtvijaścarum aindrābārhaspatyaṃ nirvapeyuḥ // ArthŚ, 1, 17, 24.1 (Opt. Pr. 3. pl. √nirvap 1. P.)
nirvapiṣyati - agram uddhṛtya rāmāya bhūtale nirvapiṣyati // Rām, Ki, 61, 9.2 (Fut. 3. sg. √nirvap 1. P.)
nirupyate - tathaivānnaṃ hyaharahaḥ sāyaṃ prātar nirupyate / MBh, 12, 260, 20.1 (Ind. Pass. 3. sg. √nirvap 1. P.)

nirvapant - pitṛdaivataviprebhyo nirvapanto yathāvidhi // MBh, 3, 37, 41.2 (Ind. Pr. √nirvap 1. P.)
nirupta - niruptaṃ pavitrābhyāṃ prokṣatyamuṣmai tvā juṣṭamiti yathādevatam / KDār, 2, 5.1 (PPP. √nirvap 1. P.)
nirupya - prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām / MaS, 6, 38.1 (Abs. √nirvap 1. P.)


√nirvam 2. P.
to eject, to spit out, to vomit
nirvamanti - yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā // ArthŚ, 2, 9, 35.2 (Ind. Pr. 3. pl. √nirvam 2. P.)

nirvānta - sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ / Rām, Yu, 58, 24.1 (PPP. √nirvam 2. P.)


√nirvartay 10. P.
to bring about, to bring out, to cause to come forth, to complete, to create, to do away with, to finish, to gladden, to make, to perform, to produce, to remove, to satisfy, to turn out
nirvartayati - yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā // GaṇKṬ, 5.2, 3.0 (Ind. Pr. 3. sg. √nirvartay 10. P.)
nirvartayanti - nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate // Su, Utt., 3, 29.2 (Ind. Pr. 3. pl. √nirvartay 10. P.)
nirvartayet - [..] abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayedviṣṇuryoniṃ kalpayatu ityanayarcā / Ca, Śār., 8, 11.2 (Opt. Pr. 3. sg. √nirvartay 10. P.)
nirvartayeyuḥ - [..] puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ // KāSū, 5, 6, 2.1 (Opt. Pr. 3. pl. √nirvartay 10. P.)
nirvartaya - muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ / Rām, Ay, 41, 25.1 (Imper. Pr. 2. sg. √nirvartay 10. P.)
niravartayat - brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // MaS, 1, 31.2 (Impf. 3. sg. √nirvartay 10. P.)
nirvartayāmāsa - yajñaṃ nirvartayāmāsa yathākalpaṃ yathāvidhi // Rām, Bā, 40, 24.2 (periphr. Perf. 3. sg. √nirvartay 10. P.)
nirvartyate - kiṃtu tatsadṛśaḥ samūhaviśeṣo nirvartyate // NŚVi, 6, 32.2, 125.0 (Ind. Pass. 3. sg. √nirvartay 10. P.)
nirvartyante - guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā [..] Nāṭ, 6, 32.7 (Ind. Pass. 3. pl. √nirvartay 10. P.)

nirvartayant - sarvam etad yathāśakti vipro nirvartayañ śuciḥ / MBh, 14, 45, 25.1 (Ind. Pr. √nirvartay 10. P.)
nirvartita - tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ [..] YSBh, 2, 12.1, 3.1 (PPP. √nirvartay 10. P.)
nirvartitavant - [..] dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavānaham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet // GaṇKṬ, 7.2, 47.0 (PPA. √nirvartay 10. P.)
nirvartayitum - [..] ca na māyādibhiḥ karmabhir vā nirvartayituṃśakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt // MṛgṬī, Vidyāpāda, 2, 4.2, 6.1 (Inf. √nirvartay 10. P.)
nirvartya - śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ // AHS, Sū., 2, 1.4 (Abs. √nirvartay 10. P.)
nirvartyamāna - [..] kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānādhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ // TantS, 4, 13.0 (Ind. Pass. √nirvartay 10. P.)


√nirvas 1. P.
to dwell, to dwell abroad, to finish dwelling
niruṣya - ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi // MBh, 3, 24, 13.2 (Abs. √nirvas 1. P.)


√nirvah 1. P.
to accomplish, to attain one's object, to be brought about, to be fit or meet, to be successful, to bring about, to carry off, to flow out of, to lead out of, to live on or by, to overcome obstacles, to remove, to save from, to subsist, to succeed,
nirvahati - [..] saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati // SpKāNi, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 (Ind. Pr. 3. sg. √nirvah 1. P.)
nirvahanti - anyonyaṃ sahasā dṛptā nirvahanti kṣipanti ca / Rām, Yu, 4, 25.1 (Ind. Pr. 3. pl. √nirvah 1. P.)
nirvahet - tenaiva ghātayedvaṅgaṃ tāreṇa nirvahet param / RAK, 1, 82.1 (Opt. Pr. 3. sg. √nirvah 1. P.)

nirūḍha - snigdhaṃ vāntaṃ viriktaṃ ca nirūḍham anuvāsitam // Su, Śār., 2, 10.2 (PPP. √nirvah 1. P.)


√nirvā 2. P.
to be allayed or refreshed or exhilarated, to be blown out or extinguished, to blow, to cease to blow
nirvāsi - na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam / LAS, 2, 7.1 (Ind. Pr. 2. sg. √nirvā 2. P.)
nirvāti - iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃcana / MBh, 9, 4, 20.1 (Ind. Pr. 3. sg. √nirvā 2. P.)
nirvānti - nirvānti tatra caivaṃ yo 'ṣṭavidho nādabhairavaḥ paramaḥ // TantS, Dvāviṃśam āhnikam, 41.2 (Ind. Pr. 3. pl. √nirvā 2. P.)
nirvāyāt - bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt // LAS, 2, 149.3 (Opt. Pr. 3. sg. √nirvā 2. P.)
nirvāsyati - na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān // MūlaK, 10, 5.2 (Fut. 3. sg. √nirvā 2. P.)
nirvāyate - [..] sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate / LAS, 2, 136.2 (Ind. Pass. 3. sg. √nirvā 2. P.)

nirvāṇa - kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // RRS, 7, 16.0 (PPP. √nirvā 2. P.)
nirvāyamāṇa - nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ // BCar, 8, 7.2 (Ind. Pass. √nirvā 2. P.)


√nirvācay 10. P.
to call, to declare
nirvācitavya - [..] ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni / UḍḍT, 6, 4.15 (Ger. √nirvācay 10. P.)


√nirvāpay 10. P.
to extinguish, to quench, perform nirvāpa: throwing a heated metal into a liquid, perform nirvāpaṇa: throwing one molten metal into another one
nirvāpayati - vairāgyavacanāmbhobhir nirvāpayati sa kṣamaḥ // Bṛhat, 18, 25.2 (Ind. Pr. 3. sg. √nirvāpay 10. P.)
nirvāpayet - sādhayed iti nirvāpayet // ĀyDī, 1, Cik., 3, 23.2, 3.0 (Opt. Pr. 3. sg. √nirvāpay 10. P.)
niravāpayat - krodhānalam avicchinnaiḥ sthūlaiś ca niravāpayat // Bṛhat, 15, 86.2 (Impf. 3. sg. √nirvāpay 10. P.)
nirvāpayiṣyāmaḥ - varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ // MBh, 1, 33, 21.2 (Fut. 1. pl. √nirvāpay 10. P.)
nirvāpayāmāsa - bhūyo nirvāpayāmāsa yugāntena ca karmaṇā // MaPu, 166, 13.4 (periphr. Perf. 3. sg. √nirvāpay 10. P.)

nirvāpayant - nirvāpayanto jvalanaṃ te janā dadṛśustataḥ / MBh, 1, 137, 2.1 (Ind. Pr. √nirvāpay 10. P.)
nirvāpita - sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / RRS, 5, 104.1 (PPP. √nirvāpay 10. P.)
nirvāpya - tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // RRĀ, V.kh., 4, 155.2 (Ger. √nirvāpay 10. P.)
nirvāpayitum - āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ // BCar, 13, 63.2 (Inf. √nirvāpay 10. P.)
nirvāpya - nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // RRS, 2, 45.2 (Abs. √nirvāpay 10. P.)


√nirvāsay 10. P.
to banish, to expel, to spend
nirvāsayet - vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt // MaS, 9, 221.2 (Opt. Pr. 3. sg. √nirvāsay 10. P.)
niravāsayat - saṃghaḥ saṃhatya tāṃ svasmān nivāsān niravāsayat // Bṛhat, 25, 94.2 (Impf. 3. sg. √nirvāsay 10. P.)
nirvāsayāmāsa - tadā nirvāsayāmāsa vālī vigatasādhvasaḥ // Rām, Ki, 10, 21.2 (periphr. Perf. 3. sg. √nirvāsay 10. P.)
nirvāsyate - icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu // BhāgP, 3, 31, 17.2 (Ind. Pass. 3. sg. √nirvāsay 10. P.)
nirvāsyatām - tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ // BhāgP, 3, 1, 15.2 (Imper. Pass. 3. sg. √nirvāsay 10. P.)
niravāsyata - paṭaccaracchedaśeṣo 'rthapatir arthamattaḥ sarvapaurajanasamakṣaṃ niravāsyata // DKCar, 2, 2, 268.1 (Impf. Pass.3. sg. √nirvāsay 10. P.)

nirvāsita - nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt / BoCA, 4, 45.1 (PPP. √nirvāsay 10. P.)
nirvāsya - kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet // MaS, 8, 281.2 (Ger. √nirvāsay 10. P.)
nirvāsayitum - sātha mānarthakaṃ jñātvā nirvāsayitum aihata // Bṛhat, 18, 297.2 (Inf. √nirvāsay 10. P.)


√nirvāhay 10. P.
to accomplish, to pass, to perform, to spend,
nirvāhayati - yadā tu nirvāhayati sma me priyaṃ tadā hi [..] BCar, 8, 40.2 (Ind. Pr. 3. sg. √nirvāhay 10. P.)
nirvāhayet - mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // RArṇ, 8, 65.2 (Opt. Pr. 3. sg. √nirvāhay 10. P.)
nirvāhaya - [..] gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya / H, 3, 138.2 (Imper. Pr. 2. sg. √nirvāhay 10. P.)
nirvāhyate - nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam // RRSṬīkā zu RRS, 8, 32.2, 2.0 (Ind. Pass. 3. sg. √nirvāhay 10. P.)

nirvāhita - [..] kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve [..] Mugh, 4, 23.2, 4.0 (PPP. √nirvāhay 10. P.)
nirvāhya - kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / RRS, 8, 26.1 (Ger. √nirvāhay 10. P.)
nirvāhya - saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // RHT, 4, 24.2 (Abs. √nirvāhay 10. P.)


√nirvikram 1. P.
to step out
nirvicakrāma - guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ / MaPu, 25, 57.2 (Perf. 3. sg. √nirvikram 1. P.)


√nirvid 6. P.
to do away with, to find out
nirvidyase - asakṛccāsi nikṛto na ca nirvidyase tano // MBh, 12, 171, 18.2 (Ind. Pass. 2. sg. √nirvid 6. P.)
nirvidyate - [..] śrayate madaḥ sa ca madālasyena nirvidyate / H, 2, 128.2 (Ind. Pass. 3. sg. √nirvid 6. P.)
niravidyata - niravidyata dharmātmā jīvitena vṛkodaraḥ // MBh, 7, 107, 16.2 (Impf. Pass.3. sg. √nirvid 6. P.)
nirvidyeta - [..] stambham iva nāyakaṃ paśyantī kanyā nirvidyetaparibhavecca tṛtīyām iva prakṛtim / KāSū, 3, 2, 3.1 (Opt. P. Pass. 3. sg. √nirvid 6. P.)

nirviṇṇa - nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati // H, 2, 128.3 (PPP. √nirvid 6. P.)
nirvidya - vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet // BhāgP, 11, 13, 29.2 (Abs. √nirvid 6. P.)
nirvidyamāna - nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam / MBh, 12, 147, 7.1 (Ind. Pass. √nirvid 6. P.)


√nirvibhāsay 10. P.
to enlighten, to illumine
nirvibhāsayant - sa lokāṃstejasā sarvān svabhāsā nirvibhāsayan / MBh, 12, 350, 10.1 (Ind. Pr. √nirvibhāsay 10. P.)


√nirvibhuj 6. P.
to break, to separate
nirvibhujya - nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā / KumS, 8, 49.1 (Abs. √nirvibhuj 6. P.)


√nirvivas 1. Ā.
to live in banishment
nirvyuṣita - yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam / MBh, 5, 70, 9.1 (PPP. √nirvivas 1. Ā.)


√nirvivah 1. P.
to carry out, to expel, to export,
nirvyūḍha - tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // RHT, 4, 23.2 (PPP. √nirvivah 1. P.)


√nirviś 6. Ā.
to become a householder, to delight in, to embellish, to enjoy, to enter into, to go out or forth, to marry, to offer, to pay, to render, to reward, to settle in a home
nirviśe - bharturbhūtapateraṅgamekato nirviśe'ṅgavat // MaPu, 157, 11.2 (Ind. Pr. 1. sg. √nirviś 6. Ā.)
nirviśati - reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye // KumS, 1, 29.2 (Ind. Pr. 3. sg. √nirviś 6. Ā.)
nirviśanti - vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti // Megh, 2, 10.2 (Ind. Pr. 3. pl. √nirviś 6. Ā.)
nirviśeḥ - [..] kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśestaṃ nagendram // Megh, 1, 66.2 (Opt. Pr. 2. sg. √nirviś 6. Ā.)
nirviśa - [..] bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśaiti / DKCar, Pūrvapīṭhikā, 4, 19.2 (Imper. Pr. 2. sg. √nirviś 6. Ā.)
nirvekṣyāvaḥ - [..] āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥpariṇataśaraccandrikāsu kṣapāsu // Megh, 2, 51.2 (Fut. 1. du. √nirviś 6. Ā.)
nirviviśe - [..] viditvā gatim aṅga nāradād rasātalaṃ nirviviśetvarānvitaḥ // BhāgP, 3, 18, 1.3 (Perf. 3. sg. √nirviś 6. Ā.)
nirviviśuḥ - [..] yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde [..] KādSv, 9.1, 2.0 (Perf. 3. pl. √nirviś 6. Ā.)
niraveśi - adhvaśramakhinnena mayā tatra niraveśi nidrāsukham / DKCar, Pūrvapīṭhikā, 3, 5.3 (Aor. Pass. 3. sg. √nirviś 6. Ā.)

nirviśant - tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ // JanM, 1, 190.2 (Ind. Pr. √nirviś 6. Ā.)
nirviṣṭa - svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān // BhāgP, 1, 2, 33.2 (PPP. √nirviś 6. Ā.)
nirveṣṭavya - nirveṣṭavyaṃ mayā tatra prāṇān aparirakṣatā // MBh, 5, 144, 15.2 (Ger. √nirviś 6. Ā.)
nirveṣṭum - bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām // Rām, Yu, 85, 5.2 (Inf. √nirviś 6. Ā.)
nirviśya - barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat / BhāgP, 3, 22, 32.1 (Abs. √nirviś 6. Ā.)


√nirviṣayīkṛ 8. Ā.
to banish, to dispel
nirviṣayīkṛta - [..] prāk kevalaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ // Rām, Ay, 96, 4.2 (PPP. √nirviṣayīkṛ 8. Ā.)


√nirviṣībhū 1. Ā.

nirviṣībhavati - [..] svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati // RasṬ, 383.2, 6.0 (Ind. Pr. 3. sg. √nirviṣībhū 1. Ā.)
nirviṣībhavet - śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / RAdhy, 1, 382.1 (Opt. Pr. 3. sg. √nirviṣībhū 1. Ā.)


√nirvṛ 9. Ā.
to choose, to select
nirvṛta - ko vikārī cyavate prasāraṇam vikāryāvādita oṃkāro vikriyate dvitīyo makāra eva dvivarṇa ekākṣara oṃ ity oṃkāro nirvṛtaḥ // GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 26.4 (PPP. √nirvṛ 9. Ā.)


√nirvṛt 1. Ā.
to be accomplished or effected or finished, to become, to cause to roll out or cast, to come forth, to come off, to develop, to happen, to originate, to take place
nirvartate - [..] san nāsan na sadasan dharmo nirvartateyadā / MūlaK, 1, 7.1 (Ind. Pr. 3. sg. √nirvṛt 1. Ā.)
nirvartante - nirvartante'dhikāstatra pāko madhura ucyate // ĀyDī, Sū., 26, 63.2, 7.0 (Ind. Pr. 3. pl. √nirvṛt 1. Ā.)
nirvarteta - nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ / MaS, 7, 61.1 (Opt. Pr. 3. sg. √nirvṛt 1. Ā.)
nirvartatu - sa nirvartatu me 'dyaiva kāṅkṣito hyasi me [..] MBh, 3, 279, 14.2 (Imper. Pr. 3. sg. √nirvṛt 1. Ā.)
niravartata - tad āṇḍaṃ niravartata / ChāUp, 3, 19, 1.6 (Impf. 3. sg. √nirvṛt 1. Ā.)
nirvartsyāmi - kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān / MBh, 4, 1, 22.2 (Fut. 1. sg. √nirvṛt 1. Ā.)
nirvartiṣyati - yathā sa yajño nṛpater nirvartiṣyati sattama // MBh, 1, 49, 20.3 (Fut. 3. sg. √nirvṛt 1. Ā.)

nirvṛtta - vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet / MaS, 3, 108.1 (PPP. √nirvṛt 1. Ā.)
nirvartanīya - tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā [..] STKau, 1.2, 2.21 (Ger. √nirvṛt 1. Ā.)


√nirveday 10. Ā.
nirvedayitvā - nirvedayitvā tu paraṃ hatvā vā kurunandana / MBh, 12, 69, 61.1 (Abs. √nirveday 10. Ā.)


√nirveśay 10. Ā.
nirveśita - kāmasūtram idaṃ yatnāt saṃkṣepeṇa nirveśitam // KāSū, 7, 2, 50.2 (PPP. √nirveśay 10. Ā.)


√nirvyadh 4. P.
to beat, to hit, to kill, to pierce through or into, to wound
niravidhyat - tam ambaṣṭho 'sthibhedinyā niravidhyacchalākayā / MBh, 7, 24, 48.1 (Impf. 3. sg. √nirvyadh 4. P.)

nirviddha - tena marmaṇi nirviddhaḥ śareṇānupamena hi / Rām, Ār, 42, 15.1 (PPP. √nirvyadh 4. P.)


√nirvyādhīkṛ 8. Ā.
to heal
nirvyādhīkurvant - ullāghayan nirvyādhīkurvan // SūrŚṬī, 1, 6.2, 20.0 (Ind. Pr. √nirvyādhīkṛ 8. Ā.)


√nirhan 4. Ā.
to destroy, to expel, to hew down, to kill, to remove, to strike off, to strike or knock out
nirhaniṣyāmi - rājaniyogāccāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi // KāSū, 1, 5, 16.1 (Fut. 1. sg. √nirhan 4. Ā.)
nirjaghne - kāṃścid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ / MBh, 1, 63, 18.1 (Perf. 3. sg. √nirhan 4. Ā.)
nirjaghnuḥ - nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ // Rām, Yu, 81, 13.2 (Perf. 3. pl. √nirhan 4. Ā.)

nirhantum - yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam / MBh, 12, 92, 2.1 (Inf. √nirhan 4. Ā.)


√nirhāray 10. P.
to cause to be carried out
nirhārayet - mṛtaṃ dvijaṃ na śūdreṇa nirhārayet // ViSmṛ, 19, 1.1 (Opt. Pr. 3. sg. √nirhāray 10. P.)


√nirhṛ 1. Ā.
to carry out, to change or interchange, to destroy, to draw or pull out, to exclude or deliver from, to expel, to export, to extract from, to fix, to get, to get rid of, to let, to purge, to receive, to remove, to shake off, to take out or off
nirharati - yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ / Ca, Sū., 26, 85.1 (Ind. Pr. 3. sg. √nirhṛ 1. Ā.)
nirharanti - [..] vamanavirecanadravyāṇi nirākaroti tāni hi doṣānāsrāvya nirharanti // ĀyDī, Sū., 26, 85.2, 4.0 (Ind. Pr. 3. pl. √nirhṛ 1. Ā.)
nirharet - dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet / MaS, 5, 92.1 (Opt. Pr. 3. sg. √nirhṛ 1. Ā.)
nirhareyuḥ - abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ // MaS, 10, 55.2 (Opt. Pr. 3. pl. √nirhṛ 1. Ā.)
niraharat - [..] nimittam itaretarataḥ sametān hatvā nṛpān niraharatkṣitibhāram īśaḥ // BhāgP, 11, 1, 2.2 (Impf. 3. sg. √nirhṛ 1. Ā.)
nirhariṣyanti - samarthā balinaś caiva nirhariṣyanti vālinam // Rām, Ki, 24, 18.2 (Fut. 3. pl. √nirhṛ 1. Ā.)
nirhriyate - rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam / Su, Ka., 5, 15.1 (Ind. Pass. 3. sg. √nirhṛ 1. Ā.)
nirhriyante - [..] dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante // AHS, Sū., 17, 29.2 (Ind. Pass. 3. pl. √nirhṛ 1. Ā.)

nirharant - tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ // MaS, 8, 399.2 (Ind. Pr. √nirhṛ 1. Ā.)
nirhṛta - nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ / MBh, 1, 118, 7.2 (PPP. √nirhṛ 1. Ā.)
nirhartavya - [..] kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥsamāḥ paripālyā iti siddhāntaḥ // Su, Cik., 33, 3.1 (Ger. √nirhṛ 1. Ā.)
nirhartum - vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai // Su, Cik., 7, 32.2 (Inf. √nirhṛ 1. Ā.)
nirhṛtya - nirhṛtya tu vratī pretān na vratena viyujyate // MaS, 5, 91.2 (Abs. √nirhṛ 1. Ā.)
nirhriyamāṇa - rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam / Su, Ka., 5, 15.1 (Ind. Pass. √nirhṛ 1. Ā.)


√nilī 4. P.
to alight, to become settled or fixed, to conceal one's self from, to descend, to disappear, to hide one's self, to perish, to settle down
nilīyate - nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam // Su, Cik., 33, 40.2 (Ind. Pr. 3. sg. √nilī 4. P.)
nilīyante - dhvajeṣu ca nilīyante vāyasāstanna śobhanam / MBh, 4, 41, 21.2 (Ind. Pr. 3. pl. √nilī 4. P.)
nilīyeta - nilīyeta daśeccaiva tatra tatra maderitā // KāSū, 2, 5, 39.2 (Opt. Pr. 3. sg. √nilī 4. P.)
nililye - śaraṇārthī tadā rājan nililye bhayapīḍitaḥ // MBh, 3, 130, 20.2 (Perf. 3. sg. √nilī 4. P.)
nililyāte - dharmarājaś ca dhaumyaś ca nililyāte mahāvane / MBh, 3, 143, 14.1 (Perf. 3. du. √nilī 4. P.)
nililyire - bhītā nililyire devās tārkṣyatrastā ivāhayaḥ // BhāgP, 3, 17, 22.2 (Perf. 3. pl. √nilī 4. P.)

nilīyamāna - jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ // Rām, Ki, 27, 27.2 (Ind. Pr. √nilī 4. P.)
nilīna - ṛtoḥ svabhāvācca madodbhavācca phullāsu śākhāsu nilīnapakṣāḥ / SkPu, 13, 104.1 (PPP. √nilī 4. P.)
nilīya - nibhṛtanikuñjagṛham gatayā niśi rahasi nilīya vasantam / GīG, 2, 19.1 (Abs. √nilī 4. P.)


√nivadh 1. P.
to fix in, to hurl down upon, to kill, to strike down
nyavadhīt - bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim / MBh, 1, 96, 38.2 (athem. is-Aor. 3. sg. √nivadh 1. P.)


√nivap 1. P.
to fill up, to offer, to overthrow, to scatter, to sow, to throw down, to throw down
nivapeḥ - nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā // KumS, 4, 38.2 (Opt. Pr. 2. sg. √nivap 1. P.)
nivapet - kiṃcij jalaṃ ca nivapettaṃ śarāveṇa rodhayet // ĀK, 1, 4, 55.2 (Opt. Pr. 3. sg. √nivap 1. P.)

nyupta - avajighrecca tān piṇḍān yathānyuptān samāhitaḥ // KūPu, 2, 22, 53.2 (PPP. √nivap 1. P.)
nyupya - nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam / MaS, 3, 216.1 (Abs. √nivap 1. P.)


√nivartay 10. Ā.
to abandon, to accomplish, to annul, to avert or keep back from, to bestow, to bring to an end i.e. perform, to deny, to desist from, to destroy, to give up, to lead or bring back, to let sink, to procure, to reconduct, to refuse, to remove, to return, to suppress, to turn away, to turn back i.e. shorten, to turn downwards, to withhold
nivartayāmi - nivartayāmi dharmajña tava suvyāhṛtena vai // Rām, Utt, 74, 18.2 (Ind. Pr. 1. sg. √nivartay 10. Ā.)
nivartayati - svaiḥ svair auṣadhavargaiḥ svān svān rogānnivartayati // AHS, Kalpasiddhisthāna, 4, 70.2 (Ind. Pr. 3. sg. √nivartay 10. Ā.)
nivartayethāḥ - nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet // MBh, 7, 62, 4.2 (Opt. Pr. 2. sg. √nivartay 10. Ā.)
nivartayet - hriyamāṇāni viṣayair indriyāṇi nivartayet // MaS, 6, 59.2 (Opt. Pr. 3. sg. √nivartay 10. Ā.)
nivartayetām - nivartayetāṃ tau śāpam anyonyena tadā munī // MBh, 12, 30, 37.2 (Opt. Pr. 3. du. √nivartay 10. Ā.)
nivartayema - nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam // MBh, 12, 268, 2.2 (Opt. Pr. 1. pl. √nivartay 10. Ā.)
nivartaya - nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api / Rām, Ay, 54, 3.1 (Imper. Pr. 2. sg. √nivartay 10. Ā.)
nivartayatu - yad yad yāpi mamaivājñā nivartayatu rāghavam / Rām, Ay, 53, 19.1 (Imper. Pr. 3. sg. √nivartay 10. Ā.)
nivartayadhvam - nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ // MBh, 1, 213, 10.2 (Imper. Pr. 2. pl. √nivartay 10. Ā.)
nyavartayat - iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat / MBh, 1, 46, 37.2 (Impf. 3. sg. √nivartay 10. Ā.)
nyavartayan - dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan // MBh, 5, 188, 1.3 (Impf. 3. pl. √nivartay 10. Ā.)
nivartayiṣyāmi - nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // Rām, Ay, 67, 14.3 (Fut. 1. sg. √nivartay 10. Ā.)
nivartayiṣyati - [..] ca te bhartur mahāntam anarthaṃ nivartayiṣyatītipratipannāṃ dvistrir iti praveśayet / KāSū, 5, 5, 14.12 (Fut. 3. sg. √nivartay 10. Ā.)
nivartayāmāsa - nivartayāmāsa tato bharataṃ bharatāgrajaḥ // Rām, Bā, 1, 30.2 (periphr. Perf. 3. sg. √nivartay 10. Ā.)
nivartyate - ity ayaṃ saṃśayākṣepaḥ saṃśayo yan nivartyate / KāvĀ, Dvitīyaḥ paricchedaḥ, 164.1 (Ind. Pass. 3. sg. √nivartay 10. Ā.)
nivartyatām - tasmānnivartyatām etat tejaḥ svenaiva tejasā // MBh, 12, 249, 9.2 (Imper. Pass. 3. sg. √nivartay 10. Ā.)
nivartyeta - svayam eva pravṛttas tair nivartyeta kathaṃ tataḥ // Bṛhat, 18, 240.2 (Opt. P. Pass. 3. sg. √nivartay 10. Ā.)

nivartayant - sādhūnām ācaran kṣemaṃ dasyūn pāpānnivartayan // MBh, 12, 133, 24.2 (Ind. Pr. √nivartay 10. Ā.)
nivartayiṣyant - śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt // MBh, 12, 1, 2.2 (Fut. √nivartay 10. Ā.)
nivartita - nivartite 'pi ca balāt suhṛdvarge ca rājani / Rām, Ay, 40, 2.1 (PPP. √nivartay 10. Ā.)
nivartya - bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau // VaiSūVṛ, 5, 2, 22.1, 2.0 (Ger. √nivartay 10. Ā.)
nivartayitum - daivaṃ puruṣakāreṇa nivartayitum arhasi // Rām, Bā, 57, 23.2 (Inf. √nivartay 10. Ā.)
nivartya - tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam / Rām, Ār, 26, 20.1 (Abs. √nivartay 10. Ā.)
nivartyamāna - nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ / Rām, Ay, 46, 29.1 (Ind. Pass. √nivartay 10. Ā.)


√nivas 1. Ā.
to approach sexually, to cohabit, to dwell or live or be in, to incur or undergo, to inhabit, to keep one's ground, to pass or spend time, to sojourn, to withstand
nivasāmi - atrāraṇye bandhuhīno mṛtavat ekākī nivasāmi / H, 1, 56.9 (Ind. Pr. 1. sg. √nivas 1. Ā.)
nivasasi - samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ [..] Haṃ, 1, 87.1 (Ind. Pr. 2. sg. √nivas 1. Ā.)
nivasati - nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ // Rām, Ār, 68, 12.2 (Ind. Pr. 3. sg. √nivas 1. Ā.)
nivasāvaḥ - sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani // MBh, 12, 31, 5.2 (Ind. Pr. 1. du. √nivas 1. Ā.)
nivasataḥ - tasyāṃ cirāt mahatā snehena mṛgakākau nivasataḥ / H, 1, 56.4 (Ind. Pr. 3. du. √nivas 1. Ā.)
nivasāmaḥ - tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ // MBh, 2, 13, 51.2 (Ind. Pr. 1. pl. √nivas 1. Ā.)
nivasanti - ilvalāstacchirodeśe tārakā nivasanti yāḥ // AmK, 1, 111.2 (Ind. Pr. 3. pl. √nivas 1. Ā.)
nivaset - kāraṇe nivased devi mahākālī parā kalā / MBhT, 4, 8.1 (Opt. Pr. 3. sg. √nivas 1. Ā.)
nivasema - kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi / Rām, Ay, 42, 20.1 (Opt. Pr. 1. pl. √nivas 1. Ā.)
nivaseyuḥ - tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ // KātSm, 1, 14.2 (Opt. Pr. 3. pl. √nivas 1. Ā.)
nivasa - kaṃcit kālam atraiva nivasa // DKCar, 2, 2, 92.1 (Imper. Pr. 2. sg. √nivas 1. Ā.)
nivasāma - nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ // MBh, 3, 13, 104.2 (Imper. Pr. 1. pl. √nivas 1. Ā.)
nivasadhvam - nivasadhvaṃ ca tatraiva saṃrakṣaṇaparāyaṇāḥ / MBh, 1, 131, 10.3 (Imper. Pr. 2. pl. √nivas 1. Ā.)
nivasantu - uccaiḥśravāśca turago mandire nivasantu te // Su, Cik., 15, 6.2 (Imper. Pr. 3. pl. √nivas 1. Ā.)
nyavasam - devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam / MaPu, 38, 17.1 (Impf. 1. sg. √nivas 1. Ā.)
nyavasaḥ - vairājabhavane cāpi brahmaṇā nyavasaḥ saha // MBh, 3, 13, 36.2 (Impf. 2. sg. √nivas 1. Ā.)
nyavasat - evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ / Rām, Bā, 9, 32.1 (Impf. 3. sg. √nivas 1. Ā.)
nyavasāma - tasmai salilam anyasya amadāma nyavasāma ca // Bṛhat, 18, 449.2 (Impf. 1. pl. √nivas 1. Ā.)
nyavasan - devagandharvasaṃkāśās tatra te nyavasan sukham // Rām, Bā, 1, 27.2 (Impf. 3. pl. √nivas 1. Ā.)
nivatsyāmi - sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ / Rām, Ay, 24, 9.1 (Fut. 1. sg. √nivas 1. Ā.)
nivatsyasi - [..] ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi // Rām, Bā, 2, 36.2 (Fut. 2. sg. √nivas 1. Ā.)
nivatsyati - [..] tatra mṛtaḥ so 'pi brahmaloke nivatsyati // SkPu, 9, 27.3 (Fut. 3. sg. √nivas 1. Ā.)
nivatsyāmaḥ - atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama / MBh, 3, 129, 11.1 (Fut. 1. pl. √nivas 1. Ā.)
nivatsyatha - madbhaktāstapasā yuktā ihaiva ca nivatsyatha // SkPu, 9, 22.2 (Fut. 2. pl. √nivas 1. Ā.)
nivasiṣyanti - ā mṛtyor nivasiṣyanti te gatāḥ pitṛmandire // SkPu (Rkh), Revākhaṇḍa, Adhyāya 4, 38.2 (Fut. 3. pl. √nivas 1. Ā.)

nivasant - tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm / SātT, 2, 39.1 (Ind. Pr. √nivas 1. Ā.)
nivatsyant - viṣṇunāśvaśiraḥ prāpya tathādityāṃ nivatsyatā / MBh, 3, 299, 12.1 (Fut. √nivas 1. Ā.)
nivastavya - vañcayadbhir nivastavyaṃ channavāsaṃ kvacit kvacit // MBh, 1, 134, 25.2 (Ger. √nivas 1. Ā.)


√nivas 2. Ā.
to change one's clothes, to clothe or dress one's self, to gird round, to put on over another garment
nivasyatām - paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām / BoCA, 9, 137.1 (Imper. Pass. 3. sg. √nivas 2. Ā.)

nivasya - darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ / MBh, 3, 39, 21.1 (Abs. √nivas 2. Ā.)


√nivah 1. P.
to carry, to flow, to lead down, to lead or bring to, to support
nivahant - vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim [..] GīG, 1, 21.1 (Ind. Pr. √nivah 1. P.)


√nivāpay 10. P.

nivāpayet - ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet / RArṇ, 17, 157.1 (Opt. Pr. 3. sg. √nivāpay 10. P.)

nivāpita - tāpyena vā mṛtaṃ hema triguṇena nivāpitam / RArṇ, 8, 47.1 (PPP. √nivāpay 10. P.)


√nivāray 10. Ā.
to destroy, to exclude or banish from, to forbid, to hinder, to hold back from, to prevent, to prohibit, to put off, to remove, to restrain, to stop, to suppress, to ward off, to withhold
nivārayasi - nivārayasi kiṃ vipra śāpaṃ nṛpajighāṃsanam // SkPu (Rkh), Revākhaṇḍa, 171, 12.2 (Ind. Pr. 2. sg. √nivāray 10. Ā.)
nivārayati - dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca [..] RājNi, Pānīyādivarga, 113.1 (Ind. Pr. 3. sg. √nivāray 10. Ā.)
nivārayanti - te tvāṃ nivārayantyadya prasvāpaṃ mā prayojaya // MBh, 5, 186, 3.2 (Ind. Pr. 3. pl. √nivāray 10. Ā.)
nivārayeyam - nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane // MBh, 1, 215, 18.2 (Opt. Pr. 1. sg. √nivāray 10. Ā.)
nivārayet - śanaiḥ śanair mārjayitvā kaphadoṣaṃ nivārayet // GherS, 1, 31.3 (Opt. Pr. 3. sg. √nivāray 10. Ā.)
nivāraya - vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka // SkPu, 18, 33.2 (Imper. Pr. 2. sg. √nivāray 10. Ā.)
nyavārayam - nyavārayam ahaṃ taṃ ca śarajālena bhārata // MBh, 5, 185, 3.2 (Impf. 1. sg. √nivāray 10. Ā.)
nyavārayat - [..] dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat // MBh, 3, 117, 10.2 (Impf. 3. sg. √nivāray 10. Ā.)
nyavārayatām - tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau / MBh, 7, 165, 22.1 (Impf. 3. du. √nivāray 10. Ā.)
nyavārayan - vyagāhata mahātejās te taṃ sarve nyavārayan // MBh, 3, 152, 13.2 (Impf. 3. pl. √nivāray 10. Ā.)
nivārayiṣyāmi - nivārayiṣyāmi raṇe sādhayasva pitāmaham // MBh, 6, 104, 58.2 (Fut. 1. sg. √nivāray 10. Ā.)
nivārayāmāsa - indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ / MaPu, 7, 58.1 (periphr. Perf. 3. sg. √nivāray 10. Ā.)
nivārayāmāsuḥ - nivārayāmāsur upāyatas taṃ na ca sma teṣāṃ vacanaṃ cakāra // MBh, 3, 102, 6.2 (periphr. Perf. 3. pl. √nivāray 10. Ā.)
nivāryase - śrūyatām abhidhāsyāmi yannimittaṃ nivāryase // Rām, Ki, 15, 8.2 (Ind. Pass. 2. sg. √nivāray 10. Ā.)
nivāryate - pracchardane nirūhe ca madhūṣṇaṃ na nivāryate / AHS, Sū., 5, 54.1 (Ind. Pass. 3. sg. √nivāray 10. Ā.)
nivāryante - duḥkheneha nivāryante labdhasvādurasā mṛgāḥ // KātSm, 1, 666.2 (Ind. Pass. 3. pl. √nivāray 10. Ā.)
nivāryatām - [..] baddhatayāvasthiter ity alam anayā dhiyā nivāryatāmīdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ // MṛgṬī, Vidyāpāda, 7, 4.2, 1.0 (Imper. Pass. 3. sg. √nivāray 10. Ā.)
nivāryantām - sa cāvocat pratīhārī nivāryantām amī mama / Bṛhat, 1, 56.1 (Imper. Pass. 3. pl. √nivāray 10. Ā.)
nivāryeta - vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam / GarPu, 1, 157, 12.1 (Opt. P. Pass. 3. sg. √nivāray 10. Ā.)

nivārayant - apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // BoCA, 8, 185.2 (Ind. Pr. √nivāray 10. Ā.)
nivārita - striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ // BhāgP, 1, 8, 45.2 (PPP. √nivāray 10. Ā.)
nivāritavant - prajānāṃ hitakāmo 'haṃ na nivāritavāṃstadā // MBh, 1, 34, 9.3 (PPA. √nivāray 10. Ā.)
nivārya - duḥkhaṃ kasmān nivāryaṃ cet sarveṣāmavivādataḥ / BoCA, 8, 103.1 (Ger. √nivāray 10. Ā.)
nivārayitum - rājānaṃ draṣṭum āgacchan nivārayitum āturam // MBh, 3, 56, 11.2 (Inf. √nivāray 10. Ā.)
nivārya - kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya [..] SātT, 2, 32.2 (Abs. √nivāray 10. Ā.)
nivāryamāṇa - tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā / Rām, Ay, 54, 20.1 (Ind. Pass. √nivāray 10. Ā.)


√nivāsay 10. P.
to banish, to dispel
nivāsayeḥ - [..] tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ // MBh, 3, 63, 22.2 (Opt. Pr. 2. sg. √nivāsay 10. P.)
nivāsayet - pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet // MaPu, 18, 17.2 (Opt. Pr. 3. sg. √nivāsay 10. P.)
nyavāsayat - tato rājā susaṃkruddhaḥ svadeśāttānnyavāsayat / LiPu, 2, 1, 34.1 (Impf. 3. sg. √nivāsay 10. P.)

nivāsita - vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam // MaPu, 154, 388.2 (PPP. √nivāsay 10. P.)


√nivid 2. P.
to communicate, to tell
nirvidyeyuḥ - paratra sukham icchanto nirvidyeyuśca laukikāt // MBh, 12, 105, 41.2 (Opt. Pr. 3. pl. √nivid 2. P.)

nivedya - ihasthaśca kuruśreṣṭha na nivedyo 'smi kasyacit // MBh, 3, 150, 4.2 (Ger. √nivid 2. P.)
niveditum - tathety uktvāgniśaraṇaṃ praviveśa niveditum // Rām, Ār, 11, 5.2 (Inf. √nivid 2. P.)


√niviś 6. Ā.
to alight, to be fixed or intent on, to be founded, to cease, to come to rest, to descend, to disappear, to encamp, to enter or penetrate into, to resort to, to settle, to settle down or in a home, to sink down, to sit down upon, to take a wife, to vanish
niviśate - [..] antarikṣaṃ tenāpyāyayati tasmin vāyur na niviśatekatamac ca nāha iti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.5 (Ind. Pr. 3. sg. √niviś 6. Ā.)
niviśatha - [..] nanu puruṣā vīryaparuṣāḥ nimittena kena niviśathakārāvāsaduḥkhaṃ dustaram / DKCar, Pūrvapīṭhikā, 3, 6.2 (Ind. Pr. 2. pl. √niviś 6. Ā.)
niviśanti - guṇā guṇeṣu jāyante tatraiva niviśanti ca / MBh, 12, 293, 34.1 (Ind. Pr. 3. pl. √niviś 6. Ā.)
niviśeta - śrutiprāmāṇyato vidvān svadharme niviśeta vai // MaS, 2, 8.2 (Opt. Pr. 3. sg. √niviś 6. Ā.)
niviśasva - niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā // MBh, 1, 42, 12.2 (Imper. Pr. 2. sg. √niviś 6. Ā.)
niviśantu - mātāmahagṛhaṃ yāntu bālā me niviśantv iti // Bṛhat, 21, 135.2 (Imper. Pr. 3. pl. √niviś 6. Ā.)
nyaviśat - pārśve nyaviśad āvṛtya gajavājirathākulā // Rām, Ay, 91, 16.2 (Impf. 3. sg. √niviś 6. Ā.)
nyaviśetām - te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate / MBh, 7, 16, 1.2 (Impf. 3. du. √niviś 6. Ā.)
nyaviśan - śiśumārapuraṃ prāpya nyaviśaṃste ca pārthivāḥ // MBh, 1, 176, 15.2 (Impf. 3. pl. √niviś 6. Ā.)
nivekṣye - kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ / MBh, 1, 42, 6.1 (Fut. 1. sg. √niviś 6. Ā.)
nivekṣyate - ko hi jānāti kasyādya mṛtyusenā nivekṣyate // MBh, 12, 169, 14.3 (Fut. 3. sg. √niviś 6. Ā.)
niviviśe - tīre niviviśe rājñā bahumūlaphalodake // Rām, Yu, 15, 31.2 (Perf. 3. sg. √niviś 6. Ā.)
niviviśuḥ - dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭavajrakapāṭikā [..] BhāgP, 3, 15, 29.1 (Perf. 3. pl. √niviś 6. Ā.)

niviśant - niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam // Rām, Yu, 16, 12.2 (Ind. Pr. √niviś 6. Ā.)
niviṣṭa - [..] pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭābhavati hutavahe bhasmasād eva sadyaḥ / RājNi, 12, 55.1 (PPP. √niviś 6. Ā.)
niveśitum - tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum // LiPu, 2, 6, 56.2 (Inf. √niviś 6. Ā.)
niviśya - niviśyāthākarotpūjāmīṣaddharme'dhikāṃ punaḥ // MaPu, 24, 17.2 (Abs. √niviś 6. Ā.)


√nivṛ 5. P.
to restrain, to surround, to ward off
nivṛta - kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare // ĀK, 1, 15, 539.2 (PPP. √nivṛ 5. P.)


√nivṛt 1. Ā.
to abstain or desist from, to be born again, to be ineffective or useless, to be omitted, to be wanting, to be withheld from, to cease, to disappear, to end, to escape, to fall back, to flee, to get rid of, to leave off, to not belong to, to not to occur, to pass over to, to rebound, to retreat, to return from to, to return into life, to revive, to stop, to turn away, to turn back, to vanish
nivartase - [..] nāma raṇe śatrum ajitvā na nivartase // MBh, 7, 66, 32.2 (Ind. Pr. 2. sg. √nivṛt 1. Ā.)
nivartate - tad yathā pṛthivyāṃ nivṛttiḥ nivartate yatas tattvasarga iti // TantS, 10, 3.0 (Ind. Pr. 3. sg. √nivṛt 1. Ā.)
nivartatha - aśvahartāram āsādya kṛtārthāś ca nivartatha // Rām, Bā, 39, 10.2 (Ind. Pr. 2. pl. √nivṛt 1. Ā.)
nivartante - tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma [..] JanM, 1, 30.0 (Ind. Pr. 3. pl. √nivṛt 1. Ā.)
nivarteya - āhūto na nivarteya dyūtāyeti yudhiṣṭhiraḥ / KāvAl, 5, 42.1 (Opt. Pr. 1. sg. √nivṛt 1. Ā.)
nivartethāḥ - etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ // MBh, 4, 50, 10.2 (Opt. Pr. 2. sg. √nivṛt 1. Ā.)
nivarteta - tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake [..] TantS, 1, 6.0 (Opt. Pr. 3. sg. √nivṛt 1. Ā.)
nivartema - yadyahatvā vayaṃ yuddhe nivartema dhanaṃjayam / MBh, 7, 16, 35.1 (Opt. Pr. 1. pl. √nivṛt 1. Ā.)
nivarteran - vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ / MaS, 10, 78.1 (Opt. Pr. 3. pl. √nivṛt 1. Ā.)
nivarta - sa nivarta rathenāśu punar dārukanandana / MBh, 3, 19, 30.1 (Imper. Pr. 2. sg. √nivṛt 1. Ā.)
nivartatu - gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ // MBh, 3, 255, 40.2 (Imper. Pr. 3. sg. √nivṛt 1. Ā.)
nivartata - astaṃ parvatam āsādya pūrṇe māse nivartata // Rām, Ki, 41, 46.2 (Imper. Pr. 2. pl. √nivṛt 1. Ā.)
nivartantu - ataḥ puraḥsarāścāpi nivartantu dhanaṃjaya // MBh, 12, 53, 15.2 (Imper. Pr. 3. pl. √nivṛt 1. Ā.)
nyavartata - bahvāścaryaṃ mahāyogī svāśramāya nyavartata // BhāgP, 3, 23, 43.2 (Impf. 3. sg. √nivṛt 1. Ā.)
nyavartata - [..] anvavadat mātariśvan mātariśvann iti sa nyavartata sa pratīcīṃ diśam ejatataṃ vāg [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 4.1 (Impf. 2. pl. √nivṛt 1. Ā.)
nyavartanta - yato 'prāpya nyavartanta vācaś ca manasā saha / BhāgP, 3, 6, 40.1 (Impf. 3. pl. √nivṛt 1. Ā.)
nivartiṣyāmi - asminmuhūrte hatvaiko nivartiṣyāmi vānarān / Rām, Yu, 8, 8.1 (Fut. 1. sg. √nivṛt 1. Ā.)
nivartiṣyati - nāhatvā samare śatrūnnivartiṣyati rāvaṇaḥ // Rām, Yu, 93, 25.2 (Fut. 3. sg. √nivṛt 1. Ā.)
nivartsyatha - sahāsmābhir mahātmāno mātrā saha nivartsyatha / MBh, 1, 157, 16.40 (Fut. 2. pl. √nivṛt 1. Ā.)
nivartiṣyante - [..] vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyantevāsanā iti // YSBh, 4, 11.1, 10.1 (Fut. 3. pl. √nivṛt 1. Ā.)
nivartiṣyāva - atra viśramya bhuktvā ca nivartiṣyāva gālava // MBh, 5, 110, 22.2 (Cond. 1. du. √nivṛt 1. Ā.)
nyavartiṣṭa - [..] mayā nibhayana nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa // DKCar, 2, 4, 12.0 (athem. is-Aor. 3. sg. √nivṛt 1. Ā.)
nivavṛte - vṛṣaparvā nivavṛte panthānam upadiśya ca // MBh, 3, 155, 25.3 (Perf. 3. sg. √nivṛt 1. Ā.)

nivartant - [..] upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ [..] SpKāNi, 1, 3.2, 4.0 (Ind. Pr. √nivṛt 1. Ā.)
nivṛtta - [..] bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi [..] TantS, 21, 4.0 (PPP. √nivṛt 1. Ā.)
nivṛttavant - mahākālamataprepsur asau naiva nivṛttavān // Bṛhat, 22, 234.2 (PPA. √nivṛt 1. Ā.)
nivartya - nivartya tapasastau ca brahmalokaṃ jagāma ha // MBh, 1, 201, 25.3 (Ger. √nivṛt 1. Ā.)
nivartitum - jīvatā duṣkaraṃ manye praviṣṭena nivartitum // Rām, Ki, 52, 6.2 (Inf. √nivṛt 1. Ā.)
nivṛtya - bhīṣmastataḥ śāṃtanavo nivṛtya hiraṇyakakṣyāṃstvarayaṃsturaṃgān / MBh, 4, 61, 4.1 (Abs. √nivṛt 1. Ā.)


√niveday 10. Ā.
to give, to introduce one's self, to offer, to present, to signify, 58), to teach
nivedayāmi - bhaujyaiśca svādyairvividhaiśca peyaistebhyo nividyaṃ ca nivedayāmi // BoCA, 2, 16.2 (Ind. Pr. 1. sg. √niveday 10. Ā.)
nivedayase - yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ / Rām, Yu, 4, 2.1 (Ind. Pr. 2. sg. √niveday 10. Ā.)
nivedayati - na ca kālam atītaṃ te nivedayati kālavit / Rām, Ki, 28, 15.1 (Ind. Pr. 3. sg. √niveday 10. Ā.)
nivedayāmaḥ - nivedayāmas te sarve svake dāśakule vasa // Rām, Ay, 78, 15.2 (Ind. Pr. 1. pl. √niveday 10. Ā.)
nivedayanti - sarvaṃ nivedayanti sma yajñe yad upakalpitam // Rām, Bā, 12, 27.2 (Ind. Pr. 3. pl. √niveday 10. Ā.)
nivedayethāḥ - nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ // Rām, Yu, 25, 11.2 (Opt. Pr. 2. sg. √niveday 10. Ā.)
nivedayet - puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet // MBhT, 5, 5.2 (Opt. Pr. 3. sg. √niveday 10. Ā.)
nivedayeyuḥ - [..] cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyurdevībhiḥ prahitam iti / KāSū, 4, 2, 56.1 (Opt. Pr. 3. pl. √niveday 10. Ā.)
nivedaya - tapobalabhṛtān brahman rāghavāya nivedaya // Rām, Bā, 25, 18.2 (Imper. Pr. 2. sg. √niveday 10. Ā.)
nivedayata - nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam // Rām, Yu, 11, 15.2 (Imper. Pr. 2. pl. √niveday 10. Ā.)
nyavedayam - tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam / MBh, 3, 164, 3.1 (Impf. 1. sg. √niveday 10. Ā.)
nyavedayat - nyavedayat taṃ priyāyai śocantyā ātmajān hatān // BhāgP, 1, 7, 41.2 (Impf. 3. sg. √niveday 10. Ā.)
nyavedayetām - nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam // MBh, 1, 124, 33.2 (Impf. 3. du. √niveday 10. Ā.)
nyavedayan - nyavedayan viśvasṛje dhvāntavyatikaraṃ diśām // BhāgP, 3, 15, 2.2 (Impf. 3. pl. √niveday 10. Ā.)
nivedayiṣye - nivedayiṣye tām adya prāṇadāyā mahātmane // MBh, 1, 158, 38.2 (Fut. 1. sg. √niveday 10. Ā.)
nivedayiṣyasi - śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi // DKCar, 2, 3, 150.1 (Fut. 2. sg. √niveday 10. Ā.)
nivedayiṣyati - nivedayiṣyati prīto niṣādādhipatir guhaḥ // Rām, Yu, 113, 6.2 (Fut. 3. sg. √niveday 10. Ā.)
nivedayāmāsa - nivedayāmāsa pituryamaḥ śāpādamarṣitaḥ / MaPu, 11, 13.1 (periphr. Perf. 3. sg. √niveday 10. Ā.)
nivedayāṃcakruḥ - bhaikṣaṃ caritvā tu yudhiṣṭhirāya nivedayāṃcakrur adīnasattvāḥ // MBh, 1, 184, 3.2 (periphr. Perf. 3. pl. √niveday 10. Ā.)
nivedyate - upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ // PABh, 1, 8, 20.0 (Ind. Pass. 3. sg. √niveday 10. Ā.)
nivedyatām - draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām // Rām, Ār, 11, 4.2 (Imper. Pass. 3. sg. √niveday 10. Ā.)

nivedayant - nivedayantī gurave śayyāṃ copaskarānvitām / MaPu, 100, 19.1 (Ind. Pr. √niveday 10. Ā.)
nivedayiṣyant - kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ / Kir, Prathamaḥ sargaḥ, 2.1 (Fut. √niveday 10. Ā.)
nivedita - [..] utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato [..] PABh, 1, 9, 222.0 (PPP. √niveday 10. Ā.)
niveditavant - niveditavato dautyaṃ nāsgplene vibhīṣaṇaḥ // Rām, Su, 50, 2.2 (PPA. √niveday 10. Ā.)
nivedya - balirnivedyo gotīrthe revatyai prayatātmanā / Su, Utt., 31, 9.1 (Ger. √niveday 10. Ā.)
nivedayitum - [..] punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitumatrāgato 'smi / H, 2, 124.5 (Inf. √niveday 10. Ā.)
nivedya - [..] tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya [..] TantS, Viṃśam āhnikam, 64.0 (Abs. √niveday 10. Ā.)
nivedyamāna - nivedyamāne doṣaḥ syād doṣaḥ syād anivedane / Rām, Su, 11, 18.1 (Ind. Pass. √niveday 10. Ā.)


√niveśay 10. Ā.
to appoint to, to bestow on, to build, to call to mind, to cause to marry, to cause to sit or lie or settle down on, to draw up or encamp, to erect, to fasten to, to fix in, to found, to impress, to inscribe, to introduce, to lead or bring or put or transfer, to paint, to populate, to put on, to shoot at, to throw or hurl upon, to turn or direct towards, to write down
niveśayati - kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ / MBh, 14, 19, 40.2 (Ind. Pr. 3. sg. √niveśay 10. Ā.)
niveśayanti - staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ // ṚtuS, Prathamaḥ sargaḥ, 7.2 (Ind. Pr. 3. pl. √niveśay 10. Ā.)
niveśayet - pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet / GherS, 2, 16.1 (Opt. Pr. 3. sg. √niveśay 10. Ā.)
niveśaya - sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // RPSu, 3, 29.2 (Imper. Pr. 2. sg. √niveśay 10. Ā.)
niveśayata - niveśayata me sainyam abhiprāyeṇa sarvaśaḥ / Rām, Ay, 77, 20.1 (Imper. Pr. 2. pl. √niveśay 10. Ā.)
nyaveśayam - prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam // Bṛhat, 10, 106.2 (Impf. 1. sg. √niveśay 10. Ā.)
nyaveśayat - praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // MaPu, 31, 1.3 (Impf. 3. sg. √niveśay 10. Ā.)
nyaveśayan - nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak // Rām, Ay, 77, 22.2 (Impf. 3. pl. √niveśay 10. Ā.)
niveśayāmāsa - sītāṃ niveśayāmāsa bhavane nandanopame / MBh, 3, 264, 41.2 (periphr. Perf. 3. sg. √niveśay 10. Ā.)
niveśayāmāsuḥ - dṛṣṭiṃ niveśayāmāsuḥ pāñcālyāṃ pāṇḍunandanāḥ / MBh, 1, 182, 11.3 (periphr. Perf. 3. pl. √niveśay 10. Ā.)
niveśyatām - matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // Rām, Ay, 40, 6.2 (Imper. Pass. 3. sg. √niveśay 10. Ā.)

niveśayant - niveśayantaḥ śastrāṇi cakruste sumahad bhayam // Rām, Yu, 73, 10.2 (Ind. Pr. √niveśay 10. Ā.)
niveśita - nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat / RājNi, Gr., 8.1 (PPP. √niveśay 10. Ā.)
niveśya - niveśyau sarvaśaileṣu viśeṣāccharkarācale // MaPu, 92, 6.2 (Ger. √niveśay 10. Ā.)
niveśayitum - brāhmaṇānāṃ tataḥ paṅktiṃ niveśayitum udyatā // SkPu (Rkh), Revākhaṇḍa, 194, 58.2 (Inf. √niveśay 10. Ā.)
niveśya - niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam / HYP, Prathama upadeśaḥ, 26.1 (Abs. √niveśay 10. Ā.)


√niveṣṭay 10. P.
to cover, to grasp, to wind round
niveṣṭya - bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // RPSu, 7, 60.2 (Abs. √niveṣṭay 10. P.)


√niśam 4. P.
to be extinguished
niśamyate - [..] khalv adya gambhīro mūrchito na niśamyate / Rām, Ay, 106, 20.1 (Ind. Pass. 3. sg. √niśam 4. P.)
niśamyatām - yathā saṃsidhyate vipra sa mārgastu niśamyatām // MBh, 5, 111, 21.2 (Imper. Pass. 3. sg. √niśam 4. P.)

niśānta - viralevāruṇālokaṃ niśāntaśaśicandrikā // Bṛhat, 25, 92.2 (PPP. √niśam 4. P.)
niśamya - gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ // SātT, 2, 34.2 (Abs. √niśam 4. P.)


√niśamay 10. Ā.

niśamayati - iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ // Haṃ, 1, 76.2 (Ind. Pr. 3. sg. √niśamay 10. Ā.)

niśamayant - svaṃ yaśaḥ kathakacāraṇasaṃghairuddhataṃ niśamayann atilokam // AHS, Cikitsitasthāna, 7, 76.2 (Ind. Pr. √niśamay 10. Ā.)


√niśā 3. P.
to excite, to prepare or present for strengthening, to sharpen, to strengthen, to whet
niśita - samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ // HYP, Caturthopadeśaḥ, 91.2 (PPP. √niśā 3. P.)


√niśāmay 10. Ā.
to notice, to perceive
niśāmayet - punar vṛddhikṣayāt kiṃcid abhivṛttaṃ niśāmayet // MBh, 12, 138, 35.2 (Opt. Pr. 3. sg. √niśāmay 10. Ā.)
niśāmaya - akardamam idaṃ tīrthaṃ bharadvāja niśāmaya / Rām, Bā, 2, 5.1 (Imper. Pr. 2. sg. √niśāmay 10. Ā.)
niśāmayata - sahitau bhrātarāvetau niśāmayata rākṣasāḥ // Rām, Yu, 36, 19.2 (Imper. Pr. 2. pl. √niśāmay 10. Ā.)
nyaśāmayam - nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam // DKCar, 2, 2, 3.1 (Impf. 1. sg. √niśāmay 10. Ā.)
niśāmyate - [..] dharmaśca satyaṃ ca karma cātra niśāmyate / MBh, 5, 107, 6.1 (Ind. Pass. 3. sg. √niśāmay 10. Ā.)
niśāmyatām - [..] yadi vāso me samādhir me niśāmyatām / MBh, 12, 112, 13.1 (Imper. Pass. 3. sg. √niśāmay 10. Ā.)

niśāmayant - satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan / Rām, Ay, 51, 19.1 (Ind. Pr. √niśāmay 10. Ā.)
niśāmita - tat te vilapitaṃ sarvaṃ mayā rājanniśāmitam / MBh, 7, 62, 10.1 (PPP. √niśāmay 10. Ā.)
niśāmya - prasuptalokatantrāṇāṃ niśāmya gatim īśvaraḥ // BhāgP, 3, 6, 1.3 (Abs. √niśāmay 10. Ā.)


√niśuc 1. P.
to be burning hot
niśocati - [..] etad vāyum āgṛhyākāśam abhitapati tadāhur niśocatinitapati varṣiṣyati vā iti / ChāUp, 7, 11, 1.2 (Ind. Pr. 3. sg. √niśuc 1. P.)


√niścar 1. Ā.
to appear, to come forth, to go out, to issue out, to proceed, to rise
niścarati - yato yato niścarati manaś cañcalam asthiram / GherS, 4, 2.1 (Ind. Pr. 3. sg. √niścar 1. Ā.)
niścaranti - tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ [..] STKau, 15.2, 1.5 (Ind. Pr. 3. pl. √niścar 1. Ā.)
niścaret - saśabdo niścared vāyur viḍ baddhā mūtram alpakam // AHS, Nidānasthāna, 12, 11.2 (Opt. Pr. 3. sg. √niścar 1. Ā.)
niśceruḥ - niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ // MBh, 3, 261, 50.2 (Perf. 3. pl. √niścar 1. Ā.)

niścarant - vāto 'pi niścaraṃstatra praveśe vinivāryate // MBh, 1, 38, 30.4 (Ind. Pr. √niścar 1. Ā.)
niścarita - tataḥ sūryānniścaritāṃ karṇaḥ śuśrāva bhāratīm / MBh, 5, 144, 1.2 (PPP. √niścar 1. Ā.)
niścaritum - [..] ca sma kiṃcic chaknoti bhūtaṃ niścarituṃtataḥ / MBh, 1, 218, 3.1 (Inf. √niścar 1. Ā.)


√niścal 1. P.
niścalita - antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate / GorŚ, 1, 2.1 (PPP. √niścal 1. P.)


√niścalīkṛ 8. Ā.
to fix, to fixate
niścalīkaroti - [..] lakṣaṇamātreṇa dagdhvā dhyeyatattve cittaṃ stambhanikṣiptāyaḥkīlakavan niścalīkaroti // GaṇKṬ, 7.2, 72.0 (Ind. Pr. 3. sg. √niścalīkṛ 8. Ā.)


√niścāray 10. P.
to cause to issue or come forth, to divulge
niścārayati - [..] mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā [..] LAS, 1, 44.31 (Ind. Pr. 3. sg. √niścāray 10. P.)

niścārayitavya - [..] āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā [..] Ca, Vim., 8, 13.1 (Ger. √niścāray 10. P.)
niścārya - [..] smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya [..] LAS, 1, 44.31 (Abs. √niścāray 10. P.)
niścāryamāṇa - ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena [..] LAS, 1, 44.30 (Ind. Pass. √niścāray 10. P.)


√niści 5. Ā.
to ascertain, to decide, to determine, to fix upon, to investigate, to resolve, to settle
niścinoti - api tu yogyapratyakṣanivṛtter ayam abhāvaṃ niścinoti / STKau, 8.2, 1.16 (Ind. Pr. 3. sg. √niści 5. Ā.)
niścinuyāt - [..] asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyātvidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt // MṛgṬī, Vidyāpāda, 2, 17.2, 3.0 (Opt. Pr. 3. sg. √niści 5. Ā.)
niścinotu - [..] vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu // RājNi, Gr., 17.2 (Imper. Pr. 3. sg. √niści 5. Ā.)
niścinuta - [..] aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ [..] SpKāNi, 1, 16.2, 17.0 (Imper. Pr. 2. pl. √niści 5. Ā.)
niścīyate - tasyotpādo rakṣaṇādiliṅgād api niścīyate // GaṇKṬ, 6.1, 147.0 (Ind. Pass. 3. sg. √niści 5. Ā.)
niścīyante - [..] rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyantaiti vākyārthaḥ // ĀyDī, Sū., 26, 66.2, 6.0 (Ind. Pass. 3. pl. √niści 5. Ā.)
niścīyatām - [..] punar yas te sa nau niścīyatāmiti // Bṛhat, 18, 682.2 (Imper. Pass. 3. sg. √niści 5. Ā.)

niścinvant - [..] svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥsadya eva bhairavībhāvaḥ // TantS, 5, 7.0 (Ind. Pr. √niści 5. Ā.)
niścita - prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ // GaṇaK, 1, 7.2 (PPP. √niści 5. Ā.)
niścitavant - parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā // Bṛhat, 20, 84.2 (PPA. √niści 5. Ā.)
niśceya - [..] pratyakṣameva pramāṇaṃ nāsgplānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā // MṛgṬī, Vidyāpāda, 6, 6.2, 7.0 (Ger. √niści 5. Ā.)
niścetum - [..] mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃkarmavyaktitrayaṃ mṛgyate anviṣyate // MṛgṬī, Vidyāpāda, 5, 7.1, 5.0 (Inf. √niści 5. Ā.)
niścitya - [..] ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścityapūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti // KādSv, 1.1, 5.0 (Abs. √niści 5. Ā.)


√niścotay 10. P.
to cause to ooze or drop
niścotya - niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // RAdhy, 1, 429.2 (Abs. √niścotay 10. P.)


√niścyutay 10. P.
to distill, to drop down
niścyutita - dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta [..] Su, Cik., 6, 18.1 (PPP. √niścyutay 10. P.)


√niśchidrīkṛ 8. Ā.
niśchidrīkṛtya - [..] ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 [..] RasṬ, 426.2, 1.0 (Abs. √niśchidrīkṛ 8. Ā.)


√niśri 1. P.
to lay or cast down, to lean on or against
niśrayet - pravāṇacūrṇaṃ viṣacūrṇaṃ ca niśrayet // ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 13.0 (Opt. Pr. 3. sg. √niśri 1. P.)

niśrita - kalpanā kalpitaṃ ceti dvayam anyonyaniśritam / BoCA, 9, 109.1 (PPP. √niśri 1. P.)


√niśvas 2. Ā.
to draw in the breath, to hiss, to inspire, to snort
niśvasiti - sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca / Su, Sū., 12, 31.1 (Ind. Pr. 3. sg. √niśvas 2. Ā.)
nyaśvasat - parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan // MBh, 7, 2, 8.3 (Impf. 3. sg. √niśvas 2. Ā.)
niśaśvāsa - niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // Rām, Ay, 20, 2.2 (Perf. 3. sg. √niśvas 2. Ā.)

niśvasant - niśvasantaḥ surāḥ sarve kathametaditi bruvan // MaPu, 133, 50.2 (Ind. Pr. √niśvas 2. Ā.)
niśvasita - niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam [..] KumS, 5, 46.1 (PPP. √niśvas 2. Ā.)
niśvasya - daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet // HYP, Tṛtīya upadeshaḥ, 68.2 (Abs. √niśvas 2. Ā.)


√niṣaṅgībhū 1. Ā.
to become a quiver
niṣaṅgībhūta - aviṣahyaṃ hi yoṣitām anaṅgaśaraniṣaṅgībhūtacetasām aniṣṭajanasaṃvāsayantraṇāduḥkham // DKCar, 2, 3, 83.1 (PPP. √niṣaṅgībhū 1. Ā.)


√niṣañj 1. P.
to hang or put on
niṣakta - kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ / ṚtuS, Pañcamaḥ sargaḥ, 13.1 (PPP. √niṣañj 1. P.)


√niṣad 1. Ā.
to appoint, to be afflicted, to establish, to found, to perform or celebrate by sitting, to set, to sink or go down, to sit or lie down or rest upon, to suffer pain
niṣīdati - sahaiva mṛtyur vrajati saha mṛtyur niṣīdati / Rām, Ay, 98, 21.1 (Ind. Pr. 3. sg. √niṣad 1. Ā.)
niṣīdanti - yasmin deśe niṣīdanti viprā vedavidas trayaḥ / MaS, 8, 11.1 (Ind. Pr. 3. pl. √niṣad 1. Ā.)
niṣīdet - svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset // BCar, 4, 59.2 (Opt. Pr. 3. sg. √niṣad 1. Ā.)
niṣīda - pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt / Rām, Ki, 37, 19.1 (Imper. Pr. 2. sg. √niṣad 1. Ā.)
niṣīdantu - niṣīdantu svaśobhābhir maṇḍayantu mahītalam // BoCA, 10, 36.2 (Imper. Pr. 3. pl. √niṣad 1. Ā.)
nyaṣīdat - śanair jitaśvāsanivṛttacitto nyaṣīdad ārūḍhasamādhiyogaḥ // BhāgP, 3, 8, 21.2 (Impf. 3. sg. √niṣad 1. Ā.)
nyasīdatām - paricaṅkramaṇaśrāntau tasminn eva nyasīdatām // Bṛhat, 21, 30.2 (Impf. 3. du. √niṣad 1. Ā.)
niṣasāda - tābhyāmanujñātaścaiva niṣasāda varāsane / SkPu, 20, 42.1 (Perf. 3. sg. √niṣad 1. Ā.)
niṣedatuḥ - tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // Rām, Ay, 85, 37.2 (Perf. 3. du. √niṣad 1. Ā.)
niṣeduḥ - viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ // Rām, Bā, 17, 31.2 (Perf. 3. pl. √niṣad 1. Ā.)

niṣīdant - [..] nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam [..] DKCar, 2, 1, 66.1 (Ind. Pr. √niṣad 1. Ā.)
niṣedivas - aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale // KumS, 5, 12.2 (Perf. √niṣad 1. Ā.)
niṣaṇṇa - tiṣṭhan niṣaṇṇaṃ parameṣṭhidhiṣṇye nyabodhayad deva nidhārayeti // BhāgP, 3, 2, 22.2 (PPP. √niṣad 1. Ā.)
niṣadya - niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ / LAS, 1, 44.48 (Abs. √niṣad 1. Ā.)


√niṣic 6. Ā.
to dip into, to infuse, to instil, to irrigate, to pour upon or into, to sprinkle down
niṣiñcati - kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati / Rām, Ay, 57, 6.1 (Ind. Pr. 3. sg. √niṣic 6. Ā.)
niṣiñcet - taṃ saṃtaptaṃ niṣiñced vā vajryāṃ kanakasaprabham // RAK, 1, 182.2 (Opt. Pr. 3. sg. √niṣic 6. Ā.)
niṣicyate - bhāgato'rdhaphalaṃ kṛtvā tato garbho niṣicyate // LiPu, 1, 88, 54.2 (Ind. Pass. 3. sg. √niṣic 6. Ā.)

niṣiñcant - viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni / Megh, 1, 28.1 (Ind. Pr. √niṣic 6. Ā.)
niṣikta - yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ / BoCA, 7, 45.1 (PPP. √niṣic 6. Ā.)
niṣecya - kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ / Su, Utt., 18, 38.1 (Ger. √niṣic 6. Ā.)
niṣicya - karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / RRS, 11, 107.1 (Abs. √niṣic 6. Ā.)


√niṣiñcay 10. P.

niṣiñcayet - piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // RRĀ, V.kh., 8, 90.2 (Opt. Pr. 3. sg. √niṣiñcay 10. P.)


√niṣidh 1. P.
to drive away, to forbid, to keep back, to keep down, to object to, to outdo, to prevent from, to prohibit, to suppress, to surpass, to ward off
niṣedhasi - yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi / MaPu, 48, 41.1 (Ind. Pr. 2. sg. √niṣidh 1. P.)
niṣedhati - ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi [..] ĀyDī, 2, Cik., 1, 4.1, 8.0 (Ind. Pr. 3. sg. √niṣidh 1. P.)
niṣidhyate - [..] nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate // MṛgṬī, Vidyāpāda, 5, 7.1, 1.0 (Ind. Pass. 3. sg. √niṣidh 1. P.)

niṣiddha - [..] tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na [..] TantS, 11, 24.1 (PPP. √niṣidh 1. P.)
niṣeddhavya - tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ // RRS, 11, 131.2 (Ger. √niṣidh 1. P.)
niṣeddhum - [..] durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhumāha ādāvante cetyādi // ĀyDī, Sū., 6, 8.3, 1.0 (Inf. √niṣidh 1. P.)
niṣidhya - tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt // DKCar, 2, 2, 228.1 (Abs. √niṣidh 1. P.)
niṣidhyamāna - tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ svarhattamā hy api hareḥ pratihārapābhyām / BhāgP, 3, 15, 31.1 (Ind. Pass. √niṣidh 1. P.)


√niṣūday 10. P.
to kill, to slay
niṣūdaya - taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam // MBh, 3, 193, 26.2 (Imper. Pr. 2. sg. √niṣūday 10. P.)

niṣūdayant - niṣūdayan bahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā // MBh, 1, 24, 14.2 (Ind. Pr. √niṣūday 10. P.)
niṣūdita - anindraṃ lokam icchantī kāvyamātā niṣūditā // Rām, Bā, 24, 18.2 (PPP. √niṣūday 10. P.)


√niṣecay 10. P.

niṣecayet - [..] vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet / RRĀ, Ras.kh., 3, 74.1 (Opt. Pr. 3. sg. √niṣecay 10. P.)
nyaṣecayam - [..] 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam / Rām, Ay, 57, 7.1 (Impf. 1. sg. √niṣecay 10. P.)

niṣecita - tadeva śataśo raktagaṇaiḥ snehairniṣecitam / RArṇ, 8, 54.1 (PPP. √niṣecay 10. P.)
niṣecya - [..] tadavaro vanam etya rāmaṃ sītāṃ niṣecyabahukaṣṭa āsīt / SātT, 2, 40.1 (Abs. √niṣecay 10. P.)


√niṣedhay 10. P.
to hold back, to turn back
niṣedhayati - karapracitānāmitipadaṃ svayaṃpatitagrahaṇaṃ niṣedhayati // ĀyDī, 1, Cik., 3, 6.2, 1.0 (Ind. Pr. 3. sg. √niṣedhay 10. P.)
nyaṣedhayat - nyaṣedhayad ameyātmā kālarūpadharo haraḥ // KūPu, 1, 15, 126.2 (Impf. 3. sg. √niṣedhay 10. P.)
nyaṣedhayan - tatrāpi dvārapālāstam ugravāco nyaṣedhayan / MBh, 12, 312, 27.1 (Impf. 3. pl. √niṣedhay 10. P.)

niṣedhayant - niṣedhayantī hyu meti mātṛsnehena duḥkhitā // SkPu, 11, 27.3 (Ind. Pr. √niṣedhay 10. P.)
niṣedhita - yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ / RRS, 11, 131.1 (PPP. √niṣedhay 10. P.)


√niṣev 1. Ā.
to frequent, to abide or have intercourse with, to approach, to attend, to cultivate, to employ, to enjoy, to follow, to honour, to incur, to inhabit, to perform, to practise, to pursue, to serve, to stay in, to use, to visit, to worship
niṣevase - [..] api yāṃ gātrair māṃ vihāya niṣevase // Rām, Ki, 20, 6.2 (Ind. Pr. 2. sg. √niṣev 1. Ā.)
niṣevate - patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate / MaS, 5, 163.1 (Ind. Pr. 3. sg. √niṣev 1. Ā.)
niṣevante - yathā yathā niṣevante viṣayān viṣayātmakāḥ / MaS, 12, 73.1 (Ind. Pr. 3. pl. √niṣev 1. Ā.)
niṣeveta - dharmamūlaṃ niṣeveta sadācāram atandritaḥ // MaS, 4, 155.2 (Opt. Pr. 3. sg. √niṣev 1. Ā.)
niṣeveyuḥ - te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ // MBh, 12, 84, 6.2 (Opt. Pr. 3. pl. √niṣev 1. Ā.)
niṣevasva - pratyamitraṃ niṣevasva praṇipatya kṛtāñjaliḥ // MBh, 12, 106, 5.3 (Imper. Pr. 2. sg. √niṣev 1. Ā.)
niṣevatām - kurvadbhiḥ śāntikarmāṇi mahākālaṃ niṣevatām // Bṛhat, 2, 67.2 (Imper. Pr. 3. sg. √niṣev 1. Ā.)
niṣevadhvam - amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // RCūM, 15, 2.2 (Imper. Pr. 2. pl. √niṣev 1. Ā.)
nyaṣevan - āsurāṇyeva karmāṇi nyaṣevan bhīmavikramāḥ // MBh, 12, 283, 21.2 (Impf. 3. pl. √niṣev 1. Ā.)
niṣevyate - niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī // HYP, Tṛtīya upadeshaḥ, 96.2 (Ind. Pass. 3. sg. √niṣev 1. Ā.)
niṣevyatām - niṣevyatām iyaṃ saṃvit sthīyatām ca mamāntike // MahT, 7, 25.2 (Imper. Pass. 3. sg. √niṣev 1. Ā.)

niṣevamāṇa - niṣevamāṇasya bhaven narasya tāruṇyalāvaṇyam avipraṇaṣṭam // AHS, Utt., 39, 149.2 (Ind. Pr. √niṣev 1. Ā.)
niṣevita - [..] ca vīryaṃ ca karoti nityaṃ niṣevitaṃvātakaraṃ ca kiṃcit // RājNi, Śālm., 83.2 (PPP. √niṣev 1. Ā.)
niṣevya - ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ // AHS, Sū., 2, 11.2 (Ger. √niṣev 1. Ā.)
niṣevitum - eṣa nārthavihīnena śakyo rājan niṣevitum / MBh, 3, 34, 46.1 (Inf. √niṣev 1. Ā.)
niṣevya - niṣevya punar āyānti guṇavyatikare sati // BhāgP, 3, 32, 15.2 (Abs. √niṣev 1. Ā.)
niṣevyamāṇa - pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī // RājNi, Pānīyādivarga, 102.2 (Ind. Pass. √niṣev 1. Ā.)


√niṣevay 10. P.
to fall into
niṣevayet - māritaṃ tāmravattvabhrapāradābhyāṃ niṣevayet // YRā, Dh., 400.2 (Opt. Pr. 3. sg. √niṣevay 10. P.)


√niṣkaluṣībhū 1. Ā.
to become free from sin
niṣkaluṣībhūta - tato niṣkaluṣībhūtāḥ kule mahati yoginaḥ // GarPu, 1, 104, 8.2 (PPP. √niṣkaluṣībhū 1. Ā.)


√niṣkalmaṣībhū 1. Ā.
niṣkalmaṣībhūta - tato niṣkalmaṣībhūtāḥ kule mahati bhoginaḥ / YāSmṛ, 3, 218.1 (PPP. √niṣkalmaṣībhū 1. Ā.)


√niṣkāsay 10. P.
to drive away, to expel, to pour out, to take out, to turn out,
niṣkāsayati - yo dhvāntasantatigabhīrapayodhimadhyānniṣkāsayatyaśaraṇam bhuvanaṃ nimajjat / MPāNi, Abhayādivarga, 3.1 (Ind. Pr. 3. sg. √niṣkāsay 10. P.)
niṣkāsayet - taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet / RKDh, 1, 1, 141.1 (Opt. Pr. 3. sg. √niṣkāsay 10. P.)

niṣkāsita - dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / RPSu, 1, 29.1 (PPP. √niṣkāsay 10. P.)
niṣkāsya - antrādi sarvaṃ niṣkāsya khañjarīṭodaraṃ kulaiḥ / UḍḍT, 9, 18.2 (Abs. √niṣkāsay 10. P.)
niṣkāsyamāna - niṣkāsyamānā tu na kiṃcid dadyāt // KāSū, 4, 2, 39.2 (Ind. Pass. √niṣkāsay 10. P.)


√niṣkulīkṛ 8. Ā.
niṣkulīkṛta - kāśmaryāṇāṃ niṣkulīkṛtānām eṣa eva kalpaḥ pāṃśuśayyābhojanavarjam / Su, Cik., 27, 9.1 (PPP. √niṣkulīkṛ 8. Ā.)


√niṣkuṣ 9. P.
to extract, to husk, to injure or hurt by tearing, to pull out, to shell
niṣkuṣita - kubjasya kīṭakhātasya dāvaniṣkuṣitatvacaḥ / TAkh, 2, 177.2 (PPP. √niṣkuṣ 9. P.)


√niṣkūj 1. P.
niṣkūjant - adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // Rām, Ay, 89, 11.2 (Ind. Pr. √niṣkūj 1. P.)


√niṣkṛt 6. Ā.
to cut off or out, to divide, to massacre
nirakṛntata - saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata // MBh, 3, 255, 21.2 (Impf. 3. sg. √niṣkṛt 6. Ā.)

niṣkṛtya - bodho 'haṃ jñānakhaḍgena tan niṣkṛtya sukhī bhava // AṣṭGī, 1, 14.2 (Abs. √niṣkṛt 6. Ā.)


√niṣkṛṣ 1. P.
to draw out, to extract
niṣkarṣet - dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena tu / AgniP, 250, 8.1 (Opt. Pr. 3. sg. √niṣkṛṣ 1. P.)
niścakarṣa - aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt // MBh, 3, 281, 16.2 (Perf. 3. sg. √niṣkṛṣ 1. P.)
niṣkṛṣyete - vadhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī / Ca, Sū., 17, 20.1 (Ind. Pass. 3. du. √niṣkṛṣ 1. P.)

niṣkarṣant - tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā / Rām, Yu, 88, 42.1 (Ind. Pr. √niṣkṛṣ 1. P.)
niṣkṛṣṭa - niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tānyathātape // AHS, Kalpasiddhisthāna, 1, 4.2 (PPP. √niṣkṛṣ 1. P.)
niṣkṛṣṭavant - [..] anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavānavibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ // MṛgṬī, Vidyāpāda, 12, 1.2, 1.0 (PPA. √niṣkṛṣ 1. P.)
niṣkraṣṭum - aśaknuvaṃśca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide // MBh, 1, 101, 20.2 (Inf. √niṣkṛṣ 1. P.)
niṣkṛṣya - bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ / RājNi, Māṃsādivarga, 17.1 (Abs. √niṣkṛṣ 1. P.)
niṣkṛṣyamāṇa - tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ / Rām, Ki, 23, 18.1 (Ind. Pass. √niṣkṛṣ 1. P.)


√niṣkṝ 6. Ā.
niṣkīrṇa - niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām / MBh, 5, 50, 24.1 (PPP. √niṣkṝ 6. Ā.)


√niṣkram 1. Ā.
to make an exit, to come forth, to depart, to go or come from, to go out, to leave
niṣkrāmati - eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ / Rām, Ār, 11, 20.1 (Ind. Pr. 3. sg. √niṣkram 1. Ā.)
niṣkrāmanti - tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ [..] Su, Cik., 29, 12.4 (Ind. Pr. 3. pl. √niṣkram 1. Ā.)
niṣkrāmet - śaktiviṣaye ca pratidinaṃ niṣkrāmet // KāSū, 5, 6, 8.2 (Opt. Pr. 3. sg. √niṣkram 1. Ā.)
niṣkrāma - kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha / Rām, Ki, 35, 19.1 (Imper. Pr. 2. sg. √niṣkram 1. Ā.)
nirakrāmat - raṅgān nirakrāmad acintyakarmā patnyā tayā cāpyanugamyamānaḥ // MBh, 1, 179, 23.2 (Impf. 3. sg. √niṣkram 1. Ā.)
nirakrāman - kanyās tasmān nirakrāman dyutidyotitakānanāḥ / Bṛhat, 18, 537.1 (Impf. 3. pl. √niṣkram 1. Ā.)
nirakrāmiṣam - [..] labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam // DKCar, 2, 2, 348.1 (athem. is-Aor. 1. sg. √niṣkram 1. Ā.)
niścakrāma - evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ / Rām, Bā, 47, 22.1 (Perf. 3. sg. √niṣkram 1. Ā.)
niścakramuḥ - niścakramuste pitaro bhāsayanto diśā daśa // GarPu, 1, 89, 61.3 (Perf. 3. pl. √niṣkram 1. Ā.)

niṣkrāmant - tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau / Rām, Ay, 36, 1.1 (Ind. Pr. √niṣkram 1. Ā.)
niṣkrānta - [..] pūrṇāhutiṃ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥparamaśivābhinno bhavati // TantS, 15, 3.1 (PPP. √niṣkram 1. Ā.)
niṣkramitum - kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ / Rām, Ār, 10, 62.1 (Inf. √niṣkram 1. Ā.)
niṣkramya - [..] prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra [..] PABh, 3, 12, 1.0 (Abs. √niṣkram 1. Ā.)


√niṣkramay 10. P.
to lead out
niṣkramita - devyāḥ niṣkramitaḥ svasmād aham antaḥpurād iti // Bṛhat, 15, 25.2 (PPP. √niṣkramay 10. P.)
niṣkramayya - jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam [..] DKCar, 2, 2, 356.1 (Abs. √niṣkramay 10. P.)


√niṣkrāmay 10. P.

niṣkrāmayeyuḥ - [..] praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ // KāSū, 5, 5, 12.1 (Opt. Pr. 3. pl. √niṣkrāmay 10. P.)

niṣkrāmita - niṣkrāmitā mayā pūrvaṃ mā sma śoke manaḥ kṛthāḥ / MBh, 1, 137, 16.74 (PPP. √niṣkrāmay 10. P.)
niṣkrāmayya - [..] ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayyasvaṃ rājyaṃ pratyapādayan // DKCar, 2, 3, 210.1 (Abs. √niṣkrāmay 10. P.)


√niṣkrī 9. P.
to buy off, to redeem or ransom from
niṣkretum - tataḥ śataguṇenāpi kretur niṣkretum arhasi // Bṛhat, 18, 602.2 (Inf. √niṣkrī 9. P.)


√niṣkvāthay 10. P.
to boil down, to thicken by boiling
niṣkvāthya - samagirijam aṣṭaguṇite niṣkvāthyaṃ bhāvanauṣadhaṃ toye / AHS, Utt., 39, 134.1 (Ger. √niṣkvāthay 10. P.)
niṣkvāthya - cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ [..] Su, Cik., 27, 12.1 (Abs. √niṣkvāthay 10. P.)


√niṣṭan 1. P.

niṣṭanati - yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī / BCar, 12, 117.1 (Ind. Pr. 3. sg. √niṣṭan 1. P.)
niṣṭananti - niṣṭananti ca mātaṅgā muñcantyaśrūṇi vājinaḥ / MBh, 5, 141, 11.1 (Ind. Pr. 3. pl. √niṣṭan 1. P.)

niṣṭanant - pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha // Rām, Ay, 71, 8.2 (Ind. Pr. √niṣṭan 1. P.)
niṣṭanita - gadāniṣṭanito raudro duryodhanakṛtodyamaḥ // MBh, 7, 9, 17.2 (PPP. √niṣṭan 1. P.)
niṣṭanitvā - hitvā so 'sūn suptavan niṣṭanitvā purodhāya sukṛtaṃ duṣkṛtaṃ ca / MBh, 1, 85, 18.2 (Abs. √niṣṭan 1. P.)


√niṣṭap 1. P.
to free from impurities, to fry, to heat thoroughly, to melt, to purify by heat, to roast, to scorch, to singe
niṣṭapant - taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam / MBh, 7, 66, 21.1 (Ind. Pr. √niṣṭap 1. P.)
nistapta - saṃsāratāpanistapto martyas tattāpabheṣajam // BhāgP, 11, 3, 2.2 (PPP. √niṣṭap 1. P.)


√niṣṭhā 1. P.
to ascertain, to stand
niṣṭhita - yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam // SātT, 4, 59.2 (PPP. √niṣṭhā 1. P.)


√niṣṭhīv 1. P.
to eject from the mouth, to spit, to spit out
niṣṭhīvati - [..] yan niṣṭhīvati madhya eva tadātmano niṣṭhīvati sa cen niṣṭhīved divo nu [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.1 (Ind. Pr. 3. sg. √niṣṭhīv 1. P.)
niṣṭhīvet - [..] eva tadātmano niṣṭhīvati sa cen niṣṭhīved divo nu māṃ yad atrāpi [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.1 (Opt. Pr. 3. sg. √niṣṭhīv 1. P.)
nyaṣṭhīvat - nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani // MBh, 3, 158, 54.3 (Impf. 3. sg. √niṣṭhīv 1. P.)

niṣṭhyūta - yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // RājNi, 13, 205.2 (PPP. √niṣṭhīv 1. P.)
niṣṭhevya - niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'thavā // AHS, Utt., 22, 74.2 (Ger. √niṣṭhīv 1. P.)
niṣṭhīvya - suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca / MaS, 5, 145.1 (Abs. √niṣṭhīv 1. P.)


√niṣṇā 2. P.
to be absorbed in
niṣṇāyāt - śabdabrahmaṇi niṣṇāto na niṣṇāyāt pare yadi / BhāgP, 11, 11, 17.1 (Opt. Pr. 3. sg. √niṣṇā 2. P.)


√niṣpat 1. P.
to depart, to fall out, to fly out of, to hasten away, to issue, to jump out, to rush out
niṣpatati - bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ // MBh, 14, 60, 28.2 (Ind. Pr. 3. sg. √niṣpat 1. P.)
niṣpatanti - asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ / MaS, 12, 15.1 (Ind. Pr. 3. pl. √niṣpat 1. P.)
niṣpatet - [..] praśnaṃ ca necched yaś cāpi niṣpatet // MaS, 8, 55.2 (Opt. Pr. 3. sg. √niṣpat 1. P.)
niṣpata - etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata / MBh, 1, 25, 4.2 (Imper. Pr. 2. sg. √niṣpat 1. P.)
niṣpatiṣyati - niṣpatiṣyaty asaṅgena vālī sa priyasaṃyugaḥ // Rām, Ki, 14, 16.2 (Fut. 3. sg. √niṣpat 1. P.)
niṣpapāta - śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ / Rām, Ki, 15, 5.1 (Perf. 1. sg. √niṣpat 1. P.)
niṣpapāta - niṣpapāta tataḥ śakro mātur vacanagauravāt // Rām, Bā, 45, 20.2 (Perf. 3. sg. √niṣpat 1. P.)
niṣpetuḥ - marīcya iva niṣpetur agner dhūmākulārciṣaḥ / Rām, Bā, 55, 18.1 (Perf. 3. pl. √niṣpat 1. P.)

niṣpatant - niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ / MaPu, 138, 8.1 (Ind. Pr. √niṣpat 1. P.)
niṣpatiṣyant - utplutyātha yamastasmānmahiṣānniṣpatiṣyataḥ / MaPu, 150, 9.1 (Fut. √niṣpat 1. P.)
niṣpatita - taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ / Rām, Ār, 24, 4.1 (PPP. √niṣpat 1. P.)
niṣpatya - niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha // Rām, Ki, 12, 4.2 (Abs. √niṣpat 1. P.)


√niṣpad 4. Ā.
to arise, to be brought about or effected, to become ripe, to come forth, to fall out, to issue, to ripen
niṣpadyate - [..] dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ [..] KādSv, 16.1, 2.0 (Ind. Pr. 3. sg. √niṣpad 4. Ā.)
niṣpadyante - niṣpadyante ca sasyāni yathoptāni viśāṃ pṛthak / MaS, 9, 243.1 (Ind. Pr. 3. pl. √niṣpad 4. Ā.)

niṣpadyamāna - [..] samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃtadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ // ĀyDī, Sū., 30, 12.1, 7.0 (Ind. Pr. √niṣpad 4. Ā.)
niṣpatsyamāna - tathāhi niṣpatsyamāne kārye // VaiSūVṛ, 10, 5, 3.0 (Fut. √niṣpad 4. Ā.)
niṣpanna - tvanmateśvaravijñānaniṣpannā api muktayaḥ // MṛgṬī, Vidyāpāda, 2, 14.2, 7.2 (PPP. √niṣpad 4. Ā.)


√niṣpā 1. P.
to drink from, to drink out or up
niṣpibant - salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ // Rām, Ār, 18, 5.2 (Ind. Pr. √niṣpā 1. P.)
niṣpīta - niṣpītaśubhadantauṣṭhī nakhair dantaiśca vikṣatā // Rām, Su, 12, 18.2 (PPP. √niṣpā 1. P.)


√niṣpāday 10. P.
to bring about, to cause to ripen, to perform
niṣpādayati - [..] kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayatipratiniyataśaktipariṣvaktatvāt sarvabhāvānām // SaAHS, Sū., 9, 14.1, 4.0 (Ind. Pr. 3. sg. √niṣpāday 10. P.)
niṣpādayanti - [..] adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayantitat phalam iti // Su, Sū., 41, 5.2 (Ind. Pr. 3. pl. √niṣpāday 10. P.)
niṣpādayet - luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ / MBh, 5, 28, 4.1 (Opt. Pr. 3. sg. √niṣpāday 10. P.)
niṣpādyate - [..] svabhāvena yā kriyā kriyate yatkarma niṣpādyatetadvīryam // SaAHS, Sū., 9, 14.1, 1.0 (Ind. Pass. 3. sg. √niṣpāday 10. P.)
niṣpādyante - [..] sparśavatāṃ viśeṣaguṇā ekaikendriyagrāhyāste kāraṇaguṇaiḥ kārye niṣpādyante // VaiSūVṛ, 2, 1, 24, 1.0 (Ind. Pass. 3. pl. √niṣpāday 10. P.)
niṣpādyatām - paktvā niṣpādyatāṃ devi rasapiṣṭisamaṃ bhavet / RKDh, 1, 5, 18.1 (Imper. Pass. 3. sg. √niṣpāday 10. P.)

niṣpādita - mayā niṣpāditaṃ hy atra devakāryam aśeṣataḥ / BhāgP, 11, 7, 2.1 (PPP. √niṣpāday 10. P.)
niṣpādya - tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ [..] GaṇKṬ, 5.2, 24.0 (Ger. √niṣpāday 10. P.)
niṣpādya - sa bāhyābhyantaraṃ śaucaṃ niṣpādyākaṇṭhanābhitaḥ / GherS, 4, 17.1 (Abs. √niṣpāday 10. P.)
niṣpādyamāna - niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ / KātSm, 1, 744.1 (Ind. Pass. √niṣpāday 10. P.)


√niṣpiṣ 6. P.
to crush, to grind, to pound, to rub, to stamp or beat
niṣpipeṣa - samutkṣipya balād bhīmo niṣpipeṣa mahītale // MBh, 3, 154, 58.2 (Perf. 3. sg. √niṣpiṣ 6. P.)

niṣpiṃṣant - ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret / MBh, 12, 104, 36.1 (Ind. Pr. √niṣpiṣ 6. P.)
niṣpiṣṭa - khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me / Rām, Ay, 20, 28.1 (PPP. √niṣpiṣ 6. P.)
niṣpeṣṭum - jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum / MaPu, 152, 33.1 (Inf. √niṣpiṣ 6. P.)
niṣpiṣya - śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat // Rām, Bā, 1, 60.2 (Abs. √niṣpiṣ 6. P.)


√niṣpīḍay 10. P.
to contract, to press or squeeze out, to press together or against
niṣpīḍayet - sūkṣmaṃ niṣpīḍayet paścāc chāyāśuṣkaṃ tu sarvadā / RAK, 1, 59.1 (Opt. Pr. 3. sg. √niṣpīḍay 10. P.)
niṣpīḍyate - pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram // AHS, Nidānasthāna, 2, 12.2 (Ind. Pass. 3. sg. √niṣpīḍay 10. P.)

niṣpīḍayant - gāḍhaṃ niṣpīḍayantī ca ciram aṅgaṃ nyapīḍayat // Bṛhat, 28, 114.2 (Ind. Pr. √niṣpīḍay 10. P.)
niṣpīḍita - svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ tat praśasyate / Ca, Sū., 27, 104.1 (PPP. √niṣpīḍay 10. P.)
niṣpīḍya - niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet // HYP, Tṛtīya upadeshaḥ, 20.2 (Ger. √niṣpīḍay 10. P.)
niṣpīḍya - puṣṭāṃ kumārīṃ bahulārasaṃ ca niṣpīḍya teṣāṃ rasamūlakena / RAK, 1, 64.1 (Abs. √niṣpīḍay 10. P.)
niṣpīḍyamāna - tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā // SkPu (Rkh), Revākhaṇḍa, 21, 73.2 (Ind. Pass. √niṣpīḍay 10. P.)


√niṣpū 9. P.
to fan, to purify, to winnow
niṣpūta - [..] brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe [..] Ca, Vim., 7, 25.1 (PPP. √niṣpū 9. P.)
niṣpūya - [..] śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya [..] Ca, Vim., 7, 25.1 (Abs. √niṣpū 9. P.)


√niṣpṛc 7. P.
niṣpṛkta - phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ // MBh, 3, 178, 15.2 (PPP. √niṣpṛc 7. P.)


√niṣprekṣ 1. Ā.
niṣprekṣya - vidhyet sujātaṃ niṣprekṣyaṃ liṅganāśaṃ kaphodbhavam / AHS, Utt., 14, 1.3 (Ger. √niṣprekṣ 1. Ā.)


√nisṛ 3. P.
to issue
nisṛta - bhūte vṛttamatītaṃ ca hyastanaṃ nisṛtaṃ gatam / RājNi, Sattvādivarga, 28.1 (PPP. √nisṛ 3. P.)


√nisṛj 6. P.
to abandon, to cause, to leave behind, to make, to throw
nisṛṣṭa - na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate / MaS, 8, 414.1 (PPP. √nisṛj 6. P.)
nisṛṣṭavant - yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān // MBh, 3, 129, 3.2 (PPA. √nisṛj 6. P.)


√nistambh 9. P.
to fix, to paralyze,
nistabdha - viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam / ĀK, 2, 1, 158.1 (PPP. √nistambh 9. P.)


√nistāray 10. P.
to deliver from, to overcome, to overpower, to rescue, to save
nistārayati - nistārayati durgāc ca mahataś caiva kilbiṣāt // MaS, 3, 98.2 (Ind. Pr. 3. sg. √nistāray 10. P.)

nistārita - punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ / MBh, 1, 116, 22.68 (PPP. √nistāray 10. P.)


√nistālay 10. P.
to roast
nistālyante - matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ [..] ĀyDī, Sū., 26, 84.19, 17.0 (Ind. Pass. 3. pl. √nistālay 10. P.)

nistālita - madhuraṃ laghu sakṣaudraṃ śuṣkanistālitāni ca / ĀK, 1, 19, 158.1 (PPP. √nistālay 10. P.)


√nistud 6. P.
to pierce, to prick, to sting
nistudyate - [..] sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata [..] Su, Sū., 17, 5.3 (Ind. Pass. 3. sg. √nistud 6. P.)
nistudyete - nistudyete bhṛśaṃ śaṅkhau ghāṭā saṃbhidyate tathā / Ca, Sū., 17, 19.1 (Ind. Pass. 3. du. √nistud 6. P.)


√nistuṣīkṛ 8. Ā.
to husk
nistuṣīkṛta - nātiśuṣkaṃ phalaṃ grāhyaṃ śaṅkhinyā nistuṣīkṛtam / AHS, Kalpasiddhisthāna, 2, 49.1 (PPP. √nistuṣīkṛ 8. Ā.)
nistuṣīkṛtya - nistuṣīkṛtya vākucyā bījānāṃ palaviṃśatim / RSK, 4, 47.1 (Abs. √nistuṣīkṛ 8. Ā.)


√nistṛ 1. P.
to accomplish, to clear one's self from an accusation, to come forth from, to cross, to expiate, to fulfil, to get out of, to overcome or master, to pass or spend, to pass over or through, to perform, to suffer for,
nistarati - sa nistarati durgāṇi gopī jāradvayaṃ yathā // H, 2, 114.2 (Ind. Pr. 3. sg. √nistṛ 1. P.)
nistaranti - etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ / MBh, 12, 227, 17.1 (Ind. Pr. 3. pl. √nistṛ 1. P.)
nistareyam - [..] kiṃcit prajātā yenāham etām āpadaṃ nistareyam // MBh, 3, 132, 12.2 (Opt. Pr. 1. sg. √nistṛ 1. P.)
nistaret - bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā / MBh, 1, 116, 30.28 (Opt. Pr. 3. sg. √nistṛ 1. P.)
nistara - [..] prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃniścinotu // RājNi, Gr., 17.2 (Imper. Pr. 2. sg. √nistṛ 1. P.)

nistīrṇa - tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate // PABh, 5, 38, 2.0 (PPP. √nistṛ 1. P.)
nistaraṇīya - sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat // DKCar, 2, 1, 46.1 (Ger. √nistṛ 1. P.)
nistartum - ardhena vāpi nistartum āpadaṃ brūta māciram // MBh, 1, 41, 10.2 (Inf. √nistṛ 1. P.)
nistīrya - mayi saṃrambhayogena nistīrya brahmahelanam / BhāgP, 3, 16, 31.1 (Abs. √nistṛ 1. P.)


√nisrāvay 10. Ā.
to make flow out
nisrāvayet - jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet // MBh, 12, 69, 37.2 (Opt. Pr. 3. sg. √nisrāvay 10. Ā.)


√nisru 1. Ā.
to flow down or forth, to spring or arise from
nisravate - syamantako maṇir yasya rukmaṃ nisravate bahu / MBh, 2, 13, 58.7 (Ind. Pr. 3. sg. √nisru 1. Ā.)
nisravante - niśākarānnisravante jīmūtānpratyapaḥ kramāt / LiPu, 1, 54, 32.1 (Ind. Pr. 3. pl. √nisru 1. Ā.)
nisravet - sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam / Su, Ka., 5, 57.1 (Opt. Pr. 3. sg. √nisru 1. Ā.)

nisruta - atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk / Su, Utt., 45, 28.2 (PPP. √nisru 1. Ā.)


√nisvan 1. P.
to make a noise in eating
nisvaneyuḥ - madhuraṃ nisvaneyus tāṃ vidyāṃ ghoṣavatīm iti // Bṛhat, 5, 141.2 (Opt. Pr. 3. pl. √nisvan 1. P.)

nisvanant - prāviśaṃ nisvanadvīṇaṃ vinītāṇḍajavānaram // Bṛhat, 16, 18.2 (Ind. Pr. √nisvan 1. P.)


√nihan 2. Ā.
to multiply, to afflict, to assail, to attach to, to attack, to be fixed upon, to beat, to destroy, to drop, to hit, to hurl in or upon or against, to kill, to let sink, to lower, to make an attempt upon, to overwhelm, to punish, to speak with the unaccented tone i.e. with the Anudātta, to strike or fix in, to strike or hew down, to touch, to visit
nihanmi - kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te / BoCA, 8, 169.1 (Ind. Pr. 1. sg. √nihan 2. Ā.)
nihaṃsi - yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati / MBh, 3, 215, 14.1 (Ind. Pr. 2. sg. √nihan 2. Ā.)
nihanti - nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām // AṣṭNi, 1, 63.2 (Ind. Pr. 3. sg. √nihan 2. Ā.)
nihanmahe - samaye paripūrṇe tu dhārtarāṣṭrānnihanmahe / MBh, 4, 5, 24.35 (Ind. Pr. 1. pl. √nihan 2. Ā.)
nihanyatha - āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha // SkPu, 7, 19.2 (Ind. Pr. 2. pl. √nihan 2. Ā.)
nighnanti - nighnanti kecid ātmānam apuṇyācaraṇena ca // BoCA, 6, 36.2 (Ind. Pr. 3. pl. √nihan 2. Ā.)
nihanyām - yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam // Rām, Bā, 15, 2.2 (Opt. Pr. 1. sg. √nihan 2. Ā.)
nihanyāḥ - nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva // MBh, 5, 194, 16.2 (Opt. Pr. 2. sg. √nihan 2. Ā.)
nihanyāt - aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma / HYP, Dvitīya upadeśaḥ, 29.1 (Opt. Pr. 3. sg. √nihan 2. Ā.)
nihanyuḥ - viṣair nihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ / Su, Ka., 1, 5.1 (Opt. Pr. 3. pl. √nihan 2. Ā.)
nihantu - tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ / Bṛhat, 18, 474.1 (Imper. Pr. 3. sg. √nihan 2. Ā.)
nihanma - nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate / MBh, 1, 180, 3.1 (Imper. Pr. 1. pl. √nihan 2. Ā.)
nihata - bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān // MBh, 6, 82, 15.2 (Imper. Pr. 2. pl. √nihan 2. Ā.)
nyahanam - nyahanaṃ dānavān sarvān muhūrtenaiva bhārata // MBh, 3, 170, 49.3 (Impf. 1. sg. √nihan 2. Ā.)
nighnatām - adṛśyau ca śaraughaistau nighnatām itaretaram // MBh, 7, 120, 69.3 (Impf. 3. du. √nihan 2. Ā.)
nihaniṣyāmi - tānyahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān // Rām, Su, 58, 6.3 (Fut. 1. sg. √nihan 2. Ā.)
nihaniṣyati - purāṇyekaprahāreṇa śatāni nihaniṣyati / MaPu, 129, 33.1 (Fut. 3. sg. √nihan 2. Ā.)
nihaniṣyanti - prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ // MBh, 3, 240, 22.3 (Fut. 3. pl. √nihan 2. Ā.)
nyahaniṣyat - [..] yajñakṛto 'tadarhān śūdrān kalau kṣitibhujo nyahaniṣyadante // BhāgP, 11, 4, 22.2 (Cond. 3. sg. √nihan 2. Ā.)
nihantāsmi - bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ // Rām, Yu, 81, 5.2 (periphr. Fut. 1. sg. √nihan 2. Ā.)
nihantā - eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva // MBh, 3, 134, 7.3 (periphr. Fut. 3. sg. √nihan 2. Ā.)
nyahanat - āsādya tarasā daityo gadayā nyahanaddharim // BhāgP, 3, 18, 14.2 (them. Aor. 3. sg. √nihan 2. Ā.)
nyahanan - nyahanaṃstat tadā sainyaṃ rathair garuḍanisvanaiḥ // MBh, 3, 230, 17.3 (them. Aor. 3. pl. √nihan 2. Ā.)
nijaghāna - nijaghāna raṇe rāmas teṣāṃ caiva padānugān / Rām, Bā, 1, 38.1 (Perf. 3. sg. √nihan 2. Ā.)
nijaghnatuḥ - ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ // MBh, 3, 264, 31.2 (Perf. 3. du. √nihan 2. Ā.)
nijaghnuḥ - rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ // Rām, Ār, 24, 7.2 (Perf. 3. pl. √nihan 2. Ā.)
nihanyate - kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate // MaS, 7, 27.2 (Ind. Pass. 3. sg. √nihan 2. Ā.)
nihanyatām - karomi tava sāhāyyaṃ śīghram eva nihanyatām // MBh, 1, 142, 26.3 (Imper. Pass. 3. sg. √nihan 2. Ā.)

nighnant - tāvanmama sthitir bhūyāj jagadduḥkhāni nighnataḥ // BoCA, 10, 55.2 (Ind. Pr. √nihan 2. Ā.)
nijaghnivas - sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān // MaPu, 144, 53.2 (Perf. √nihan 2. Ā.)
nihata - [..] kṣipāmi yāvan na śatrava ime nihatāḥsamakṣam / BoCA, 4, 36.1 (PPP. √nihan 2. Ā.)
nihatavant - daityānnihatavānvedadharmādīnabhyapālayat // GarPu, 1, 142, 7.2 (PPA. √nihan 2. Ā.)
nihantavya - ghnanto 'pi na nihantavyā na na kuryur vaco mama // Rām, Ār, 20, 3.2 (Ger. √nihan 2. Ā.)
nihantum - prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi praśamaṃ nihantumugrāḥ / BoCA, 4, 37.1 (Inf. √nihan 2. Ā.)
nihatya - [..] ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya // SātT, 2, 53.2 (Abs. √nihan 2. Ā.)
nihanyamāna - evaṃ nihanyamānaḥ san rākṣasena balīyasā / MBh, 1, 151, 18.26 (Ind. Pass. √nihan 2. Ā.)


√nihā 3. P.
to be deficient or wanting or lost, to be deprived of
nihīna - lokasya samavajñātaṃ nihīnāśanavāsasam // MBh, 5, 131, 24.2 (PPP. √nihā 3. P.)


√nihnu 2. P.
to beg pardon for, to conceal, to deny, to disown, to dissimulate, to evade, to make reparation or amends to for
nihnute - nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ / YāSmṛ, 2, 20.1 (Ind. Pr. 3. sg. √nihnu 2. P.)
nihnuvanti - nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye // MBh, 12, 222, 8.2 (Ind. Pr. 3. pl. √nihnu 2. P.)
nihnuvīta - yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet / MaS, 8, 59.1 (Opt. Pr. 3. sg. √nihnu 2. P.)

nihnuta - vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā // H, 4, 7.10 (PPP. √nihnu 2. P.)


√nī 1. Ā.
to ascertain, to bring into any state or condition, to carry off for one's self, to conduct, to conduct a ceremony, to decide, to direct, to exclude from, to find out, to govern, to guide, to lead, to lead etc. towards or to, to lead home i.e. marry, to lead or keep away, to preside over a religious act, to settle, to trace, to track
nayāmi - eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā / Rām, Bā, 59, 13.1 (Ind. Pr. 1. sg. √nī 1. Ā.)
nayase - prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā / MBh, 3, 281, 33.2 (Ind. Pr. 2. sg. √nī 1. Ā.)
nayati - tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam / UḍḍT, 9, 5.1 (Ind. Pr. 3. sg. √nī 1. Ā.)
nayāvaḥ - [..] ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ // TAkh, 1, 398.1 (Ind. Pr. 1. du. √nī 1. Ā.)
nayataḥ - nayato dīrgham adhvānaṃ daṇḍyaṃ rājabhaṭā yathā // BhāgP, 3, 30, 20.2 (Ind. Pr. 3. du. √nī 1. Ā.)
nayāmahe - kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe / MBh, 1, 117, 4.3 (Ind. Pr. 1. pl. √nī 1. Ā.)
nayanti - kulāny eva nayanty āśu sasaṃtānāni śūdratām // MaS, 3, 15.2 (Ind. Pr. 3. pl. √nī 1. Ā.)
nayeyam - [..] cāham abravam ehi sādhvi tvāṃ nayeyaṃtvatpriyāvasatham iti tricaturāṇi padānyudacalam // DKCar, 2, 2, 116.1 (Opt. Pr. 1. sg. √nī 1. Ā.)
nayethāḥ - harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu // Megh, 1, 36.2 (Opt. Pr. 2. sg. √nī 1. Ā.)
nayet - [..] tato niyamyaitad ātmany eva vaśaṃ nayet // GherS, 4, 2.2 (Opt. Pr. 3. sg. √nī 1. Ā.)
nayetām - anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim // MBh, 12, 289, 8.2 (Opt. Pr. 3. du. √nī 1. Ā.)
nayeyuḥ - sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam // MaS, 8, 256.2 (Opt. Pr. 3. pl. √nī 1. Ā.)
naya - [..] ca me dehi pāpaṃ me nayadūrataḥ / UḍḍT, 7, 6.1 (Imper. Pr. 2. sg. √nī 1. Ā.)
nayatu - yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ / MaPu, 49, 64.1 (Imper. Pr. 3. sg. √nī 1. Ā.)
nayāva - avaśyaṃ nayāvāvāṃ bhavantam // TAkh, 1, 395.1 (Imper. Pr. 1. du. √nī 1. Ā.)
nayatam - acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām // Bṛhat, 14, 43.2 (Imper. Pr. 2. du. √nī 1. Ā.)
nayata - niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum [..] Rām, Ār, 4, 18.2 (Imper. Pr. 2. pl. √nī 1. Ā.)
nayantu - kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām / Rām, Ay, 37, 23.1 (Imper. Pr. 3. pl. √nī 1. Ā.)
anayam - [..] krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam // DKCar, Pūrvapīṭhikā, 4, 9.3 (Impf. 1. sg. √nī 1. Ā.)
anayat - udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam // SātT, 2, 38.2 (Impf. 3. sg. √nī 1. Ā.)
anayan - iti bruvantaṃ rājānam anayan dvāradarśinaḥ // Rām, Ay, 37, 23.2 (Impf. 3. pl. √nī 1. Ā.)
neṣyāmi - tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam // MBh, 3, 40, 10.2 (Fut. 1. sg. √nī 1. Ā.)
neṣyasi - yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca [..] MBh, 3, 281, 28.3 (Fut. 2. sg. √nī 1. Ā.)
neṣyati - varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // Rām, Ay, 30, 9.2 (Fut. 3. sg. √nī 1. Ā.)
neṣyāmaḥ - pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān / MBh, 1, 116, 30.19 (Fut. 1. pl. √nī 1. Ā.)
neṣyatha - tato neṣyatha vā putram ihasthā vā bhaviṣyatha // MBh, 12, 149, 49.2 (Fut. 2. pl. √nī 1. Ā.)
neṣyanti - tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam / Megh, 1, 65.1 (Fut. 3. pl. √nī 1. Ā.)
netā - netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam // MBh, 3, 83, 99.2 (periphr. Fut. 3. sg. √nī 1. Ā.)
anīnayat - avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam // DKCar, 2, 1, 30.1 (redupl. Aor. 3. sg. √nī 1. Ā.)
anaiṣam - [..] sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam // DKCar, 2, 2, 129.1 (athem. s-Aor. 1. sg. √nī 1. Ā.)
anaiṣīt - gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa / MBh, 1, 96, 53.57 (athem. s-Aor. 3. sg. √nī 1. Ā.)
aneṣmahi - nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām // Bṛhat, 18, 438.2 (athem. s-Aor. 1. pl. √nī 1. Ā.)
aneṣata - nidhilābhād iva prītās tāmraliptīm aneṣata // Bṛhat, 18, 419.2 (athem. s-Aor. 3. pl. √nī 1. Ā.)
ninīṣe - saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti // Bṛhat, 21, 105.2 (Perf. 2. sg. √nī 1. Ā.)
nināya - nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ // MBh, 1, 65, 34.7 (Perf. 3. sg. √nī 1. Ā.)
ninyatuḥ - saṃlīnān api durgeṣu ninyatur yamasādanam // MBh, 1, 202, 20.2 (Perf. 3. du. √nī 1. Ā.)
ninyuḥ - samantānninyuravyagrā gaṇapā devasaṃmatāḥ // SkPu, 23, 27.2 (Perf. 3. pl. √nī 1. Ā.)
nīye - jānann api ca nīye 'haṃ tāneva narakānpunaḥ // BoCA, 4, 26.2 (Ind. Pass. 1. sg. √nī 1. Ā.)
nīyase - kṣamādhanā vayaṃ krūrair balāt tvaṃ nīyase śubhe / GokP, 7, 63.2 (Ind. Pass. 2. sg. √nī 1. Ā.)
nīyate - [..] prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle [..] JanM, 1, 122.0 (Ind. Pass. 3. sg. √nī 1. Ā.)
nīyante - [..] subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante grahān me 'grahīt prācārīn me [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (Ind. Pass. 3. pl. √nī 1. Ā.)
nīyatām - aśokavanikāmadhye maithilī nīyatām iti / Rām, Ār, 54, 27.1 (Imper. Pass. 3. sg. √nī 1. Ā.)
nīyantām - matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān / BoCA, 5, 11.1 (Imper. Pass. 3. pl. √nī 1. Ā.)
anīyata - [..] tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata / DKCar, Pūrvapīṭhikā, 4, 22.1 (Impf. Pass.3. sg. √nī 1. Ā.)
anāyi - tadanujñātena tena saṃyamī nṛpasamīpam anāyi // DKCar, Pūrvapīṭhikā, 1, 22.1 (Aor. Pass. 3. sg. √nī 1. Ā.)
nīyeta - balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti [..] KāSū, 6, 2, 5.15 (Opt. P. Pass. 3. sg. √nī 1. Ā.)
naiṣīt - patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti // Bṛhat, 19, 197.2 (Proh. 3. sg. √nī 1. Ā.)

nayant - yathoktena nayantas te pūyante satyasākṣiṇaḥ / MaS, 8, 257.1 (Ind. Pr. √nī 1. Ā.)
neṣyant - tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ / KumS, 8, 79.1 (Fut. √nī 1. Ā.)
nīta - [..] kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇāc churitā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam [..] VNSūV, 2.1, 1.0 (PPP. √nī 1. Ā.)
nītavant - [..] gṛhītvā tad rakṣo dūram anyatra nītavān / MBh, 1, 141, 21.3 (PPA. √nī 1. Ā.)
neya - yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate // ŚiSūV, 3, 40.1, 2.0 (Ger. √nī 1. Ā.)
netum - pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam // MaS, 2, 214.2 (Inf. √nī 1. Ā.)
nītvā - evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate / AHS, Sū., 2, 48.1 (Abs. √nī 1. Ā.)
nīyamāna - āhārair nīyamānāya kramād duḥkhena ramyatām / JanM, 1, 100.1 (Ind. Pass. √nī 1. Ā.)


√nī 2. P.
to come or fall into, to enter, to go into, to incur, to under go the nature of i.e. to be changed into
nyeti - [..] yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti yajamānasya bhreṣam anv ṛtvijo bhreṣaṃ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 2.0 (Ind. Pr. 3. sg. √nī 2. P.)
niyanti - [..] ṛtvijāṃ bhreṣam anu dakṣiṇā bhreṣaṃ niyanti dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 2.0 (Ind. Pr. 3. pl. √nī 2. P.)


√nīcīkṛ 8. P.
to lower, to place in a lower position
nīcīkṛtya - nīcīkṛtya jaghanam upariṣṭād ghaṭṭayed iti hulaḥ / KāSū, 2, 8, 12.4 (Abs. √nīcīkṛ 8. P.)


√nud 2. P.
to impel, to move, to push, to remove, to thrust
nudāmi - asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te // MaPu, 30, 34.3 (Ind. Pr. 1. sg. √nud 2. P.)
nudati - vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān // MBh, 3, 27, 11.2 (Ind. Pr. 3. sg. √nud 2. P.)
nudanti - ete pramattaṃ puruṣam apramattā nudanti hi / MBh, 12, 157, 4.1 (Ind. Pr. 3. pl. √nud 2. P.)
nudet - aśakyaṃ mukhanāsābhyām āhartuṃ parato nudet // AHS, Sū., 28, 38.2 (Opt. Pr. 3. sg. √nud 2. P.)
nuda - kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ // Rām, Utt, 4, 7.2 (Imper. Pr. 2. sg. √nud 2. P.)
nudyate - nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve [..] VaiSūVṛ, 5, 1, 8, 1.0 (Ind. Pass. 3. sg. √nud 2. P.)

nudant - ākrośannāhvayann anyān ādhāvanmaṇḍalair nudan / KāvAl, 2, 94.1 (Ind. Pr. √nud 2. P.)
nunna - ity anīśavacovārivelānunno 'bdhineva saḥ / MṛgT, Vidyāpāda, 1, 10.1 (PPP. √nud 2. P.)
nudyamāna - [..] karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃpaṅkākhyāyāṃ pṛthivyāṃ karma jāyate // VaiSūVṛ, 5, 2, 1, 1.0 (Ind. Pass. √nud 2. P.)


√nū 2. P.
to commend, to exult, to praise, to shout, to sound
naumi - mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam // ŚiSūV, 3, 27.1, 1.0 (Ind. Pr. 1. sg. √nū 2. P.)

nuta - dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam / BhāgP, 11, 5, 33.1 (PPP. √nū 2. P.)
nutvā - tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api [..] MṛgṬī, Vidyāpāda, 1, 1.2, 22.0 (Abs. √nū 2. P.)


√nṛt 4. Ā.
to act on the stage, to dance, to dance about, to represent
nṛtyāmi - gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo [..] MBh, 4, 10, 8.2 (Ind. Pr. 1. sg. √nṛt 4. Ā.)
nṛtyati - nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha / Bhai, 1, 9.1 (Ind. Pr. 3. sg. √nṛt 4. Ā.)
nṛtyāmaḥ - mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām // Rām, Su, 22, 41.2 (Ind. Pr. 1. pl. √nṛt 4. Ā.)
nṛtyanti - nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ // BhāgP, 11, 3, 32.2 (Ind. Pr. 3. pl. √nṛt 4. Ā.)
nṛtyet - na nṛtyed atha vā gāyen na vāditrāṇi [..] MaS, 4, 64.1 (Opt. Pr. 3. sg. √nṛt 4. Ā.)
nṛtyeran - yeṣu nṛtyerann apsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ // MBh, 14, 10, 26.2 (Opt. Pr. 3. pl. √nṛt 4. Ā.)
nṛtya - skandamāliṅgya cāghrāya nṛtya putretyuvāca ha / LiPu, 1, 71, 130.1 (Imper. Pr. 2. sg. √nṛt 4. Ā.)
nṛtyatām - [..] ca yām āha sā pūrvaṃ nṛtyatāmiti // Bṛhat, 11, 5.2 (Imper. Pr. 3. sg. √nṛt 4. Ā.)
nṛtyāva - nṛtyāva sahitāvāvāṃ dattatālāvanekaśaḥ / MBh, 1, 139, 10.4 (Imper. Pr. 1. du. √nṛt 4. Ā.)
nṛtyata - menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat // MaPu, 24, 28.2 (Imper. Pr. 2. pl. √nṛt 4. Ā.)
anṛtyat - [..] devā brahmāṇam upādhāvan sa naivāgāyan nānṛtyat saiṣāglaiṣā kāruvidā nāma taṃ vā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Impf. 3. sg. √nṛt 4. Ā.)
anṛtyetām - varūthinyām anṛtyetāṃ pariṣvajya parasparam // MBh, 7, 165, 63.2 (Impf. 3. du. √nṛt 4. Ā.)
anṛtyanta - anṛtyanta mahābhāgā nṛttaṃ suramanoharam // SkPu, 25, 11.3 (Impf. 3. pl. √nṛt 4. Ā.)
nanarta - nanarta salayaṃ tatra lakṣmīrūpeṇa corvaśī / MaPu, 24, 29.1 (Perf. 3. sg. √nṛt 4. Ā.)
nanṛtuḥ - nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam / Rām, Bā, 72, 25.1 (Perf. 3. pl. √nṛt 4. Ā.)

nṛtyant - nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi // AmŚā (Komm.) zu AmarŚās, 3.1, 1.0 (Ind. Pr. √nṛt 4. Ā.)
nṛtta - mattakekikulakrīḍānṛttavistīrṇapiñchakā // ĀK, 1, 19, 31.2 (PPP. √nṛt 4. Ā.)


√noday 10. P.
to incite, to push on, to urge
nodita - kālakarmasvabhāvasthaḥ prakṛtiṃ prati noditaḥ / SātT, 1, 17.1 (PPP. √noday 10. P.)


√nyakkṛ 8. Ā.
to humiliate
nyakkurvant - kokilālāpasaṃlāpair nyakkurvantīṃ trilokagām / MBh, 1, 92, 27.9 (Ind. Pr. √nyakkṛ 8. Ā.)
nyakkṛta - [..] pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena [..] DKCar, Pūrvapīṭhikā, 1, 13.1 (PPP. √nyakkṛ 8. Ā.)


√nyañc 1. P.
to bend or hang down, to fade, to pass away, to perish, to sink
nyañcant - udañcaccitpramātṛtvanyañcatpuryaṣṭakasthiteḥ // ŚiSūV, 3, 33.1, 10.0 (Ind. Pr. √nyañc 1. P.)


√nyas 2. P.
to arrange, to intrust, to plant, to resign, to take off, to throw or cast or lay or put down, to throw upon, to turn or direct to
nyasyāmi - nyasyāmyahaṃ vāyusamīpataśca / MBh, 4, 5, 24.27 (Ind. Pr. 1. sg. √nyas 2. P.)
nyasyati - śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe // Bṛhat, 18, 109.2 (Ind. Pr. 3. sg. √nyas 2. P.)
nyaseyam - yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām / Bṛhat, 15, 80.1 (Opt. Pr. 1. sg. √nyas 2. P.)
nyasethāḥ - tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kvacit / MBh, 14, 6, 23.1 (Opt. Pr. 2. sg. √nyas 2. P.)
nyasyet - grāhayitvā gṛhe nyasyedvidhinauṣadhasaṃgraham // Su, Sū., 38, 81.2 (Opt. Pr. 3. sg. √nyas 2. P.)
nyasyeyuḥ - athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām / Rām, Su, 35, 58.1 (Opt. Pr. 3. pl. √nyas 2. P.)
nyasya - nyasyāyudhāni viśveśa jagato hitakāmyayā // MBh, 12, 330, 56.3 (Imper. Pr. 2. sg. √nyas 2. P.)
nyasyata - śīghraṃ nyasyata śastrāṇi vāhebhyaścāvarohata / MBh, 7, 170, 38.1 (Imper. Pr. 2. pl. √nyas 2. P.)
nyāsam - nyāsaṃ mahādevasamīpato vai / MBh, 4, 5, 24.26 (them. Aor. 1. sg. √nyas 2. P.)
nyasat - [..] ca hariṃ caiva videheṣu pitā nyasat // LiPu, 1, 68, 33.2 (them. Aor. 3. sg. √nyas 2. P.)
nyasyate - nyasyate yattadutpattirviparītaṃ tu saṃhṛtiḥ / LiPu, 1, 85, 62.1 (Ind. Pass. 3. sg. √nyas 2. P.)
nyasyatām - nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama / Rām, Bā, 2, 6.1 (Imper. Pass. 3. sg. √nyas 2. P.)

nyasta - yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā [..] RājNi, 12, 52.2 (PPP. √nyas 2. P.)
nyastavant - nābhimagnajale pāyuṃ nyastavān utkaṭāsanam / GherS, 1, 47.1 (PPA. √nyas 2. P.)
nyastavya - guḍasya kālarātris tu nyastavyā vīravandite // RArṇ, 3, 25.2 (Ger. √nyas 2. P.)
nyasya - evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi [..] TantS, Trayodaśam āhnikam, 12.0 (Abs. √nyas 2. P.)


√nyāsay 10. Ā.
to make someone lay something down
nyāsaya - asgplānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata // MBh, 6, 93, 12.2 (Imper. Pr. 2. sg. √nyāsay 10. Ā.)
nyāsayāṃcakrire - nyāsayāṃcakrire śastraṃ pitaro bhṛgunandanam // MBh, 5, 186, 30.2 (periphr. Perf. 3. pl. √nyāsay 10. Ā.)

nyāsita - yadāpakṛṣṭaḥ sa rathānnyāsitaścāyudhaṃ bhuvi / MBh, 7, 171, 19.1 (PPP. √nyāsay 10. Ā.)


√nyāsīkṛ 8. P.
nyāsīkṛta - nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya // KumS, 3, 55.2 (PPP. √nyāsīkṛ 8. P.)


√nyubjīkṛ 8. Ā.
to bend
nyubjīkṛta - vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad [..] RRSBoṬ zu RRS, 9, 50.2, 2.0 (PPP. √nyubjīkṛ 8. Ā.)


√pakvīkṛ 8. Ā.
pakvīkṛta - cūrṇīkṛtya ca tanmūlaṃ pakvīkṛtaguḍe samam // ĀK, 1, 15, 213.2 (PPP. √pakvīkṛ 8. Ā.)


√pakṣīkṛ 8. Ā.
pakṣīkṛta - dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nāsgplānaṃ [..] MṛgṬī, Vidyāpāda, 6, 6.2, 6.0 (PPP. √pakṣīkṛ 8. Ā.)
pakṣīkṛtya - athavā vyaktāvyakte pakṣīkṛtyānvayābhāvenāvīta eva hetus traiguṇyād iti vaktavyaḥ / STKau, 14.2, 1.8 (Abs. √pakṣīkṛ 8. Ā.)


√pakṣībhū 1. P.
pakṣībhūta - [..] vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt // MṛgṬī, Vidyāpāda, 3, 1.2, 20.0 (PPP. √pakṣībhū 1. P.)


√pac 1. Ā.
to bake, to become ripe, to boil, to change into, to cook, to digest, to ripen, to roast
pacāmi - prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham // MBh, 6, 37, 14.2 (Ind. Pr. 1. sg. √pac 1. Ā.)
pacasi - [..] lokāṃstrīn imān havyavāha prāpte kāle pacasipunaḥ samiddhaḥ / MBh, 1, 223, 14.1 (Ind. Pr. 2. sg. √pac 1. Ā.)
pacati - aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt / MaS, 3, 118.1 (Ind. Pr. 3. sg. √pac 1. Ā.)
pacete - pacete iti / KāśVṛ, 1, 1, 11.1, 1.5 (Ind. Pr. 3. du. √pac 1. Ā.)
pacanti - pañcāhāraguṇān svān svān pārthivādīn pacanty anu // AHS, Śār., 3, 59.2 (Ind. Pr. 3. pl. √pac 1. Ā.)
pacet - dolāyāṃ gomayakvāthe paced ativiṣāṃ tataḥ / RājNi, Pipp., 137.1 (Opt. Pr. 3. sg. √pac 1. Ā.)
paceta - [..] rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ pacetasalilena daśaiva vārān / AHS, Sū., 20, 39.1 (Opt. Pr. 2. pl. √pac 1. Ā.)
paca - [..] saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya [..] UḍḍT, 1, 29.1 (Imper. Pr. 2. sg. √pac 1. Ā.)
pacāma - gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam / MBh, 3, 152, 14.1 (Imper. Pr. 1. pl. √pac 1. Ā.)
pacata - [..] u ha smāhāpi barkurvārṣṇo māsānme pacata na vā etesāṃ havirgṛhṇantīti tad [..] ŚpBr, 1, 1, 1, 10.2 (Imper. Pr. 2. pl. √pac 1. Ā.)
apacat - aditir vai prajākāmaudanam apacat tata ucchiṣṭam aśnāt so garbham [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Impf. 3. sg. √pac 1. Ā.)
apacan - na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // Rām, Ay, 42, 3.2 (Impf. 3. pl. √pac 1. Ā.)
pakṣyate - [..] gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam [..] KāSū, 6, 5, 32.1 (Fut. 3. sg. √pac 1. Ā.)
pakṣyanti - yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // BoCA, 6, 89.2 (Fut. 3. pl. √pac 1. Ā.)
apakṣyan - śūle matsyān ivāpakṣyan durbalān balavattarāḥ // MaS, 7, 20.2 (Cond. 3. pl. √pac 1. Ā.)
pecuḥ - tato yamājñayā dūtāḥ pecus tau narakāgniṣu // GokP, 12, 76.2 (Perf. 3. pl. √pac 1. Ā.)
pacyase - tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija // MBh, 3, 128, 10.2 (Ind. Pass. 2. sg. √pac 1. Ā.)
pacyate - [..] ca śrutiḥ sasyam iva martyaḥ pacyatesasyam iva jāyate punaḥ / JanM, 1, 139.1 (Ind. Pass. 3. sg. √pac 1. Ā.)
pacyante - [..] tadādhāraṃ dravyamucyate yato na rasāḥ pacyantekiṃtu dravyam eva // ĀyDī, Sū., 26, 58.2, 3.0 (Ind. Pass. 3. pl. √pac 1. Ā.)
pacyatām - [..] jagato duḥkhaṃ tat sarvaṃ mayi pacyatām / BoCA, 10, 56.1 (Imper. Pass. 3. sg. √pac 1. Ā.)

pacant - kṣāraḥ pacantamagniṃ pācayati tena pācayatīti hetau ṇic // ĀyDī, Sū., 27, 4.2, 9.0 (Ind. Pr. √pac 1. Ā.)
paktavya - dolāsvedena paktavyaṃ yāvad bhavati golakam // RRĀ, V.kh., 9, 57.2 (Ger. √pac 1. Ā.)
paktum - pākārhamapi tat paktuṃ neśātmānamātmanā / MṛgT, Vidyāpāda, 5, 12.1 (Inf. √pac 1. Ā.)
paktvā - karīṣāgnau divārātraṃ puṭe paktvā samuddharet // RRĀ, Ras.kh., 3, 5.2 (Abs. √pac 1. Ā.)
pacyamāna - vibhītakasya taile tu pacyamāne ca dāpayet // UḍḍT, 2, 4.2 (Ind. Pass. √pac 1. Ā.)


√paṭh 1. Ā.
to cite, to declare, to express, to invoke, to learn from, to mention, to peruse, to quote, to read or repeat aloud, to read or repeat or recite to one's self, to recite, to rehearse, to repeat or pronounce the name of a god, to study, to teach
paṭhati - suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ [..] AHSra, Sū., 9, 13.1, 5.0 (Ind. Pr. 3. sg. √paṭh 1. Ā.)
paṭhanti - anye tu medhādikāṅkṣiṇāṃ iti paṭhanti // SaAHS, Sū., 16, 8.2, 2.0 (Ind. Pr. 3. pl. √paṭh 1. Ā.)
paṭhet - athavā parameśāni paṭhec caṇḍīṃ sanātanīm // MBhT, 6, 35.2 (Opt. Pr. 3. sg. √paṭh 1. Ā.)
paṭheyuḥ - arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām // SkPu (Rkh), Revākhaṇḍa, 51, 11.2 (Opt. Pr. 3. pl. √paṭh 1. Ā.)
paṭha - paṭha pañcānanaṃ śāstraṃ mantraṃ pañcākṣaraṃ japa / SkPu (Rkh), Revākhaṇḍa, 11, 55.1 (Imper. Pr. 2. sg. √paṭh 1. Ā.)
paṭhatu - paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ // AHS, Utt., 40, 85.2 (Imper. Pr. 3. sg. √paṭh 1. Ā.)
paṭhadhvam - paṭhadhvamiti tānbrūyādācāryastvabhipūjayet // MaPu, 58, 27.2 (Imper. Pr. 2. pl. √paṭh 1. Ā.)
apaṭhat - tathā ca tatra rūkṣo laghuḥ ityācāryo'paṭhad vāyvādilakṣaṇe // SaAHS, Sū., 9, 15.2, 17.0 (Impf. 3. sg. √paṭh 1. Ā.)
paṭhiṣyāmi - kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet / BoCA, 5, 109.1 (Fut. 1. sg. √paṭh 1. Ā.)
paṭhiṣyasi - paṭhiṣyasi sadā bhadraṃ prārthitena mayā punaḥ // SātT, 9, 7.2 (Fut. 2. sg. √paṭh 1. Ā.)
paṭhiṣyati - paṭhiṣyati dvijāgryāṇāṃ bhuñjatāṃ purataḥ sthitaḥ // GarPu, 1, 89, 72.2 (Fut. 3. sg. √paṭh 1. Ā.)
paṭhiṣyāmaḥ - [..] līnā vilīnā nu kim iti paṭhiṣyāmaḥ // Rsaṃ, 36.2, 12.0 (Fut. 1. pl. √paṭh 1. Ā.)
paṭhiṣyanti - tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ / SkPu (Rkh), Revākhaṇḍa, 103, 209.1 (Fut. 3. pl. √paṭh 1. Ā.)
papāṭha - rājakumāraḥ pattrikāṃ tāmādāya papāṭha // DKCar, Pūrvapīṭhikā, 5, 19.8 (Perf. 3. sg. √paṭh 1. Ā.)
paṭhyase - viśvavedamayo yasmādvedavādīti paṭhyase / MaPu, 77, 5.1 (Ind. Pass. 2. sg. √paṭh 1. Ā.)
paṭhyate - tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca // BoCA, 9, 39.2 (Ind. Pass. 3. sg. √paṭh 1. Ā.)
paṭhyante - [..] yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante / UḍḍT, 6, 4.4 (Ind. Pass. 3. pl. √paṭh 1. Ā.)

paṭhant - etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām // SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.2 (Ind. Pr. √paṭh 1. Ā.)
paṭhita - [..] guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitaupippalīmūlakādiḥ / RājNi, Gr., 16.1 (PPP. √paṭh 1. Ā.)
paṭhitavya - taireva paṭhitavyaṃ ca śrotavyaṃ ca śivātmabhiḥ / LiPu, 1, 96, 124.1 (Ger. √paṭh 1. Ā.)
paṭhitum - yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham / SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 (Inf. √paṭh 1. Ā.)
paṭhitvā - itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ / RājNi, Ānūpādivarga, 38.1 (Abs. √paṭh 1. Ā.)
paṭhyamāna - duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ / MaPu, 92, 35.1 (Ind. Pass. √paṭh 1. Ā.)


√paṇ 1. P.
to bargain, to barter, to bet, to buy, to honour, to lay a wager, to negotiate, to play for, to praise, to purchase, to risk or hazard, to stake
paṇāvahe - ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe // MBh, 3, 77, 6.2 (Ind. Pr. 1. du. √paṇ 1. P.)

paṇitavya - avadyapaṇyavaryā garhyapaṇitavyānirodheṣu // Aṣṭ, 3, 1, 101.0 (Ger. √paṇ 1. P.)


√paṇay 10. P.
to bargain, to negotiate
paṇita - saratnakośanicayaḥ prāṇena paṇito 'pi ca // MBh, 3, 77, 18.3 (PPP. √paṇay 10. P.)


√pat 1. Ā.
to descend, to fall down, to fly, to rush on, to soar
patasi - patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ // MaPu, 37, 7.3 (Ind. Pr. 2. sg. √pat 1. Ā.)
patati - [..] praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit [..] Ca, Nid., 7, 15.3 (Ind. Pr. 3. sg. √pat 1. Ā.)
patāmaḥ - saṃtānaprakṣayād brahman patāmo niraye 'śucau / MBh, 1, 41, 13.2 (Ind. Pr. 1. pl. √pat 1. Ā.)
patanti - evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha [..] AmŚā (Komm.) zu AmarŚās, 4.1, 2.0 (Ind. Pr. 3. pl. √pat 1. Ā.)
pateyam - ahaṃ hi vacanād rājñaḥ pateyam api pāvake / Rām, Ay, 16, 18.1 (Opt. Pr. 1. sg. √pat 1. Ā.)
patethāḥ - karmaṇā tena pāpena patethā niraye dhruvam // MBh, 14, 82, 10.2 (Opt. Pr. 2. sg. √pat 1. Ā.)
patet - [..] cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patettarhi sā bhogapradāt kiṃ bibhiyāt // TantS, 11, 3.0 (Opt. Pr. 3. sg. √pat 1. Ā.)
pateyuḥ - satraṃ te viramatvetan na pateyur ihoragāḥ // MBh, 1, 51, 17.2 (Opt. Pr. 3. pl. √pat 1. Ā.)
pata - guruśāpahato mūḍha pata bhūmim avākśirāḥ // Rām, Bā, 59, 17.2 (Imper. Pr. 2. sg. √pat 1. Ā.)
patatu - galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me / BoCA, 4, 44.1 (Imper. Pr. 3. sg. √pat 1. Ā.)
patantu - nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama / SpKāNi, 1, 7.2, 11.2 (Imper. Pr. 3. pl. √pat 1. Ā.)
apatam - maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi // MBh, 12, 3, 20.2 (Impf. 1. sg. √pat 1. Ā.)
apatat - [..] kṛpaṇaḥ śikṣu paśyann apy abudho 'patat // BhāgP, 11, 7, 71.2 (Impf. 3. sg. √pat 1. Ā.)
apatatām - [..] harer anucarāv uru bibhyatas tatpādagrahāv apatatāmatikātareṇa // BhāgP, 3, 15, 35.2 (Impf. 3. du. √pat 1. Ā.)
apatan - jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ / BhāgP, 3, 21, 12.1 (Impf. 3. pl. √pat 1. Ā.)
patiṣyāmi - patiṣyāmyavaśo 'dyāhaṃ tasmin dīpte vibhāvasau // MBh, 1, 48, 22.2 (Fut. 1. sg. √pat 1. Ā.)
patiṣyasi - yadāsajjanagoṣṭhīṣu patiṣyasi patiṣyasi // H, 1, 192.12 (Fut. 2. sg. √pat 1. Ā.)
patiṣyati - patiṣyati mahāghore niraye jananī mama // Rām, Ay, 97, 7.2 (Fut. 3. sg. √pat 1. Ā.)
patiṣyanti - patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // Rām, Ay, 20, 29.2 (Fut. 3. pl. √pat 1. Ā.)
patitāsi - tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan // MBh, 1, 83, 3.3 (periphr. Fut. 2. sg. √pat 1. Ā.)
patitā - sā vepamānā patitā pravāte kadalī yathā / Rām, Su, 23, 8.1 (periphr. Fut. 3. sg. √pat 1. Ā.)
papāta - vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ // Rām, Yu, 58, 28.2 (Perf. 1. sg. √pat 1. Ā.)
papāta - papāta jvalane tasmindviguṇaṃ tasya tejasā // SkPu, 4, 13.2 (Perf. 3. sg. √pat 1. Ā.)
petatuḥ - petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt // Rām, Bā, 47, 27.2 (Perf. 3. du. √pat 1. Ā.)
petuḥ - solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ // BhāgP, 3, 17, 4.2 (Perf. 3. pl. √pat 1. Ā.)

patant - [..] bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ [..] TantS, Viṃśam āhnikam, 36.0 (Ind. Pr. √pat 1. Ā.)
patiṣyant - nākarotsevituṃ merurupahāraṃ patiṣyataḥ // MaPu, 154, 580.2 (Fut. √pat 1. Ā.)
patita - ye stenapatitaklībā ye ca nāstikavṛttayaḥ / MaS, 3, 150.1 (PPP. √pat 1. Ā.)
patitavya - akīrtiḥ śāśvatī caiva patitavyam anantaram // MBh, 12, 100, 5.2 (Ger. √pat 1. Ā.)
patitum - icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja // MaPu, 37, 4.3 (Inf. √pat 1. Ā.)
patitvā - śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena / AmŚ, 1, 55.1 (Abs. √pat 1. Ā.)


√pattalīkṛ 8. Ā.

pattalīkṛta - pattalīkṛtapatrāṇi hemno vahnau pratāpayet / BhPr, 7, 3, 3.1 (PPP. √pattalīkṛ 8. Ā.)


√pattalībhū 1. Ā.

pattalībhūta - ayaskāntamayīṃ vāpi pattalībhūtavigrahām / RKDh, 1, 1, 106.1 (PPP. √pattalībhū 1. Ā.)


√pattrīkṛ 8. Ā.
zu einem Blatt h�mmern
pattrīkṛta - ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / RAdhy, 1, 121.1 (PPP. √pattrīkṛ 8. Ā.)


√pattrībhū 1. Ā.
pattrībhūta - niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā [..] RRSBoṬ zu RRS, 5, 154.2, 1.0 (PPP. √pattrībhū 1. Ā.)


√pathīkṛ 8. Ā.
pathīkṛta - kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // RAdhy, 1, 294.2 (PPP. √pathīkṛ 8. Ā.)


√pad 4. P.
to fall, to fall down or out, to go, to keep, to observe, to participate in, to perish, to resort or apply to
padyate - [..] vidyāt kasmādidaṃ śiśnamuccaśa eti nīcī padyatekasmāt sakṛd apānam // GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 7.0 (Ind. Pr. 3. sg. √pad 4. P.)
padyante - [..] saṃpadaṃ veda saṃ hāsmai kāmāḥ padyantedaivāś ca mānuṣāś ca / ChāUp, 5, 1, 4.1 (Ind. Pr. 3. pl. √pad 4. P.)
apadyata - tatastenaiva vidhinā maharṣistām apadyata / MBh, 1, 100, 15.1 (Impf. 3. sg. √pad 4. P.)

panna - [..] tasmāt sakṛd apāniti net sakṛcchūnaṃ syātsakṛtpannaṃveti // GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (PPP. √pad 4. P.)


√paratantrīkṛ 8. P.
paratantrīkṛta - anyas tu śakticakreṇa paratantrīkṛtatvataḥ // ŚiSūV, 3, 29.1, 6.0 (PPP. √paratantrīkṛ 8. P.)


√parameśvarīkṛ 8. P.
parameśvarīkṛta - evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi [..] TantS, Trayodaśam āhnikam, 11.0 (PPP. √parameśvarīkṛ 8. P.)


√parameśvarībhū 1. P.
to become Parameśvara
parameśvarībhavati - [..] śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavatitad uktaṃ śrīsāttvatāyām / JanM, 1, 145.1 (Ind. Pr. 3. sg. √parameśvarībhū 1. P.)

parameśvarībhūta - evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair [..] TantS, Trayodaśam āhnikam, 32.0 (PPP. √parameśvarībhū 1. P.)


√parākṛ 8. P.
to disregard, to reject, to set aside
parākaroti - [..] kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti // MṛgṬī, Vidyāpāda, 9, 17.2, 5.0 (Ind. Pr. 3. sg. √parākṛ 8. P.)
parākurvanti - itarau vātakaphau pittāpekṣayā tau ghnanti parākurvantītītaraghnāḥ // SaAHS, Sū., 16, 3.2, 13.0 (Ind. Pr. 3. pl. √parākṛ 8. P.)
parākuryāt - sukhāyuṣī parākuryāt kālarātrir ivāparā / AHS, Sū., 7, 55.1 (Opt. Pr. 3. sg. √parākṛ 8. P.)

parākṛta - [..] śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamahovyarthaṃ bhavenniścitam // RRĀ, Ras.kh., 8, 185.5 (PPP. √parākṛ 8. P.)


√parākṛ 6. P.
to forfeit, to lose, to throw away
parākīrya - rājyam akṣaiḥ parākīrya na śrūyante kadācana // MBh, 4, 39, 3.2 (Abs. √parākṛ 6. P.)


√parākṛṣ 1. P.
to draw away or down
parākarṣasi - [..] bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha [..] Saṅgh, 1, 123.1 (Ind. Pr. 2. sg. √parākṛṣ 1. P.)
parākarṣati - sa tam ākarṣati parākarṣati yāvat parṣanmadhye 'py avatārayati ayaṃ [..] Saṅgh, 1, 120.1 (Ind. Pr. 3. sg. √parākṛṣ 1. P.)

parākṛṣṭa - [..] anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭoyāvat parṣanmadhye api avadhyāyitaḥ // Saṅgh, 1, 122.1 (PPP. √parākṛṣ 1. P.)


√parākram 6. P.
to advance, to distinguish one's self, to excel, to march forward, to show courage or zeal, to turn back
parākramet - bakavaccintayed arthān siṃhavacca parākramet / MBh, 12, 138, 25.1 (Opt. Pr. 3. sg. √parākram 6. P.)
parākrama - parikleśaṃ ca kṛṣṇāyā hṛdi kṛtvā parākrama // MBh, 7, 77, 14.2 (Imper. Pr. 2. sg. √parākram 6. P.)

parākrānta - śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam / Rām, Ki, 19, 23.1 (PPP. √parākram 6. P.)
parākramya - āneṣyati parākramya vaivasvatahṛtām api // Rām, Ār, 47, 35.2 (Abs. √parākram 6. P.)


√parāgam 1. P.
to depart, to die, to go away
parāgamat - mūṣikām avakarṇyaiva gaṅgārodhaḥ parāgamat // Bṛhat, 20, 378.2 (them. Aor. 3. sg. √parāgam 1. P.)

parāgata - kadācit pratibuddheṣu dūteṣu sa parāgataḥ / Bṛhat, 5, 250.1 (PPP. √parāgam 1. P.)


√parāṅmukhīkṛ 8. P.
to turn away
parāṅmukhīkṛtya - parāṅmukhīkṛtya tadā śaravarṣair mahārathān / MBh, 6, 112, 124.1 (Abs. √parāṅmukhīkṛ 8. P.)


√parāṅmukhībhū 1. P.
to turn away
parāṅmukhībhūya - tataḥ parāṅmukhībhūya svaśātakam apāṭayam / Bṛhat, 18, 272.1 (Abs. √parāṅmukhībhū 1. P.)


√parāji 2. P.
to be conquered, to be deprived of, to be overcome by, to conquer, to defeat in a lawsuit, to overthrow, to submit to, to succumb, to suffer the loss of, to vanquish, to win
parājayāmi - [..] yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi // TAkh, 1, 592.1 (Ind. Pr. 1. sg. √parāji 2. P.)
parājayase - tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā // YāSmṛ, 2, 75.2 (Ind. Pr. 2. sg. √parāji 2. P.)
parājayeḥ - tvaṃ ced rājannahuṣaṃ parājayes tad vai vayaṃ bhāgam arhāma [..] MBh, 5, 16, 30.2 (Opt. Pr. 2. sg. √parāji 2. P.)
parājayet - [..] vā jāyamāno vā saṃyuge yaḥ parājayet // Rām, Ār, 57, 13.3 (Opt. Pr. 3. sg. √parāji 2. P.)
parājayata - parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ // Bṛhat, 24, 42.2 (Impf. 3. sg. √parāji 2. P.)
parājeṣyāmi - parājeṣyāmyathodyuktau devalokanamaskṛtau // MBh, 12, 326, 86.2 (Fut. 1. sg. √parāji 2. P.)
parājaiṣṭhāḥ - kākair imāṃścitrabarhānmayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ / MBh, 5, 37, 19.1 (athem. s-Aor. 2. sg. √parāji 2. P.)
parājaiṣīt - āhūya kuntīsutam akṣavatyāṃ parājaiṣīt satyasaṃdhaṃ sutas te // MBh, 3, 5, 5.2 (athem. s-Aor. 3. sg. √parāji 2. P.)
parājīyeta - parājīyeta badhyeta kākādyair vābhibhūyate // Su, Sū., 29, 62.2 (Opt. P. Pass. 3. sg. √parāji 2. P.)

parājita - [..] cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ // MaS, 8, 58.2 (PPP. √parāji 2. P.)
parājetum - kuta eva parājetum abalā bālikā priyā // Bṛhat, 11, 9.2 (Inf. √parāji 2. P.)
parājitya - purīṃ bhogavatīṃ gatvā parājitya ca vāsukim / Rām, Ār, 30, 13.1 (Abs. √parāji 2. P.)


√parāṇud 6. Ā.
to banish, to push or drive away, to remove
parāṇude - tāṃ cāpi yuṣmaccaraṇasevayāhaṃ parāṇude // BhāgP, 3, 7, 18.2 (Ind. Pr. 1. sg. √parāṇud 6. Ā.)
parāṇuda - tan naḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat // BhāgP, 3, 7, 7.2 (Imper. Pr. 2. sg. √parāṇud 6. Ā.)


√parādru 1. P.
to escape, to flee, to run away
parādravat - parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ // BhāgP, 1, 7, 18.2 (Impf. 3. sg. √parādru 1. P.)


√parāpat 1. P.
to approach, to be missing, to depart, to fail, to fly along, to fly away
parāpatat - anvīyamānas tarasā kruddho bhītaḥ parāpatat // BhāgP, 3, 20, 24.2 (Impf. 3. sg. √parāpat 1. P.)


√parābhāvay 10. Ā.
to destroy, to overthrow, to perish, to sustain a loss, to vanish
parābhāvayanta - [..] asurān parābhāvayanta tad yat parābhāvayanta tasmādoṃkāraḥ pūrva ucyate / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 23.2 (Impf. 3. pl. √parābhāvay 10. Ā.)
parābhāvyate - na parābhāvyate yāvad apareṇa pareṇa saḥ // Bṛhat, 18, 460.2 (Ind. Pass. 3. sg. √parābhāvay 10. Ā.)

parābhāvya - ṛṣayo yaiḥ parābhāvya yajñaghnān yajñam ījire // BhāgP, 3, 22, 30.2 (Abs. √parābhāvay 10. Ā.)


√parābhū 1. P.
to be lost, to conquer, to disappear, to harm, to hurt, to injure, to overcome, to perish, to succumb, to yield
parābhavati - ekāntena hyanīho 'yaṃ parābhavati pūruṣaḥ // MBh, 3, 33, 37.2 (Ind. Pr. 3. sg. √parābhū 1. P.)
parābhavanti - narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavya ṛtvijaḥ parābhavanti yajamāno rajasāpadhyasyati śrutiś cāpadhyastā tiṣṭhatīty [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.3 (Ind. Pr. 3. pl. √parābhū 1. P.)
parābhavet - [..] yajño na bhaved yathā vāpi parābhavet / MBh, 1, 33, 9.1 (Opt. Pr. 3. sg. √parābhū 1. P.)
parābhavaḥ - labdhayuṣmatprasādānāṃ na kutaścit parābhavaḥ // BhāgP, 3, 15, 7.2 (Impf. 2. sg. √parābhū 1. P.)
parābhavan - pramādād vai asurāḥ parābhavann apramādād brahmabhūtā bhavanti / MBh, 5, 42, 5.1 (Impf. 3. pl. √parābhū 1. P.)
parābhaviṣyati - [..] praśādhvam ity evaṃ pratāpo na parābhaviṣyatīti tathāha tathāha bhagavann iti pratipedira [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.3 (Fut. 3. sg. √parābhū 1. P.)
parābhaviṣyanti - parābhaviṣyantyasurā daiteyā dānavaiḥ saha / MBh, 5, 126, 42.1 (Fut. 3. pl. √parābhū 1. P.)
parābhūt - astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam // MBh, 12, 147, 5.2 (root Aor. 3. sg. √parābhū 1. P.)
parābhūyāt - so 'padhyānād brāhmaṇasya parābhūyād asaṃśayam // MBh, 12, 314, 47.2 (Prec. 3. sg. √parābhū 1. P.)
parābhūyate - [..] itarat karma dṛṣṭaṃ puruṣakārākhyam upahanyate parābhūyate // ĀyDī, Vim., 3, 35.2, 9.0 (Ind. Pass. 3. sg. √parābhū 1. P.)

parābhavant - yadā sa senāpatir aprameyaḥ parābhavann iṣubhir dhārtarāṣṭrān / MBh, 5, 47, 38.1 (Ind. Pr. √parābhū 1. P.)
parābhaviṣyant - raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām // MaPu, 139, 45.2 (Fut. √parābhū 1. P.)
parābhūta - te pratīcīṃ parābhūtāḥ prapannā bhāratā diśam // MBh, 1, 89, 34.3 (PPP. √parābhū 1. P.)
parābhūya - yat tat sarve parābhūya paryavārayatārjunim / MBh, 7, 126, 20.1 (Abs. √parābhū 1. P.)


√parāmṛj 2. P.
parāmṛjya - tatas tasya parāmṛjya pāṇinā vikasanmukham / Bṛhat, 12, 66.1 (Abs. √parāmṛj 2. P.)


√parāmṛś 6. P.
to clutch, to consider, to deliberate, to feel, to handle, to handle roughly, to point or refer to, to seize or lay hold of, to stroke, to touch, to violate
parāmṛśati - [..] upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye [..] JanM, 1, 142.0 (Ind. Pr. 3. sg. √parāmṛś 6. P.)
parāmṛśet - turyāvaṣṭambharasatas turyātītaṃ parāmṛśet // ŚiSūV, 3, 23.1, 6.0 (Opt. Pr. 3. sg. √parāmṛś 6. P.)
parāmṛśaḥ - durātmann ātmanāśāya keśapakṣe parāmṛśaḥ / Rām, Yu, 68, 17.1 (Impf. 2. sg. √parāmṛś 6. P.)
parāmṛśat - rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat // MBh, 3, 157, 28.2 (Impf. 3. sg. √parāmṛś 6. P.)
parāmṛśye - [..] vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye // DKCar, 2, 3, 94.1 (Ind. Pass. 1. sg. √parāmṛś 6. P.)
parāmṛśyate - [..] ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati [..] ĀyDī, Sū., 1, 2, 12.2 (Ind. Pass. 3. sg. √parāmṛś 6. P.)

parāmṛśant - [..] svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatk±ptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi [..] SpKāNi, 1, 1.2, 1.0 (Ind. Pr. √parāmṛś 6. P.)
parāmṛṣṭa - [..] parāmṛṣṭaṃ manasā vāg abhipannā grasitā parāmṛṣṭā vācā vedā abhipannā grasitāḥ parāmṛṣṭā [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 37.0 (PPP. √parāmṛś 6. P.)
parāmṛśya - saṃcitaṃ nihitaṃ dravyaṃ parāmṛśyaṃ muhurmuhuḥ / GarPu, 1, 109, 23.1 (Ger. √parāmṛś 6. P.)
parāmṛśya - etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm / MBh, 3, 154, 18.1 (Abs. √parāmṛś 6. P.)


√parāmṛṣ 6. Ā.

parāmṛṣeyuḥ - [..] etad bhuvi pannagāstu ratnaṃ samāsādya parāmṛṣeyuḥ / MBh, 14, 56, 23.1 (Opt. Pr. 3. pl. √parāmṛṣ 6. Ā.)
parāmṛṣata - saindhavaṃ yena rājānaṃ parāmṛṣata cānagha / MBh, 4, 5, 21.1 (Impf. 3. sg. √parāmṛṣ 6. Ā.)


√parāyat 1. Ā.
parāyatta - parāyattāprasādatvād aprasādiṣu te kṣamā / BoCA, 6, 63.1 (PPP. √parāyat 1. Ā.)


√parāvartay 10. P.
to cause to return, to turn round
parāvartaya - satyaṃ te pratijānāmi parāvartaya vāhinīm // MBh, 7, 170, 7.2 (Imper. Pr. 2. sg. √parāvartay 10. P.)

parāvartayitvā - [..] gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvāśīghram āgaccha // TAkh, 2, 78.1 (Abs. √parāvartay 10. P.)


√parāvas 1. Ā.

parāvaset - hīnaśca balavīryābhyāṃ karśayaṃstaṃ parāvaset // MBh, 12, 69, 21.2 (Opt. Pr. 3. sg. √parāvas 1. Ā.)


√parāvṛt 1. Ā.
to desist from, to return, to turn back or round
parāvartante - ṛtūnāṃ saṃvatsarātmakatvaṃ punaḥ punasta evartavaḥ parāvartanta iti jñānārthamavaśyaṃ pratipādanīyam // ĀyDī, Sū., 6, 4.2, 4.0 (Ind. Pr. 3. pl. √parāvṛt 1. Ā.)
parāvartiṣyante - parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ // Haṃ, 1, 26.2 (Fut. 3. pl. √parāvṛt 1. Ā.)

parāvṛtta - na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran // MaS, 7, 93.2 (PPP. √parāvṛt 1. Ā.)
parāvṛtya - ācamyodak parāvṛtya trir āyamya śanair asūn / MaS, 3, 217.1 (Abs. √parāvṛt 1. Ā.)


√parāśvas 2. P.
to confide in
parāśvasta - etau raṇe samāsādya parāśvastaḥ suyodhanaḥ // MBh, 7, 158, 45.2 (PPP. √parāśvas 2. P.)
parāśvasya - tvayi vatse parāśvasya brāhmaṇasyābhirādhanam / MBh, 3, 287, 14.1 (Abs. √parāśvas 2. P.)


√parās 4. P.
to abandon, to cast aside, to expose, to leave, to reject, to throw away or down
parāsta - etena mātulasutāvivāhaviṣaye vivādo'pi parāstaḥ // ParāṬī, Ācārakāṇḍa, 2, 15.2, 593.0 (PPP. √parās 4. P.)


√parāsic 6. P.
to cast aside, to pour or throw away, to remove
parāsikta - parāsiktān dhārtarāṣṭrāṃstu viddhi pradahyamānān karmaṇā svena mandān // MBh, 5, 29, 43.2 (PPP. √parāsic 6. P.)


√parāhan 2. P.
to feel, to grope, to hurl down, to overthrow, to strike down or away, to touch
parāghnan - parāvṛtya parān eva parāghnan paramārgaṇāḥ // Bṛhat, 20, 423.2 (Impf. 3. pl. √parāhan 2. P.)

parāhata - saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ // MBh, 3, 186, 75.2 (PPP. √parāhan 2. P.)


√parāhṛ 1. P.

parāharati - [..] tena gṛhamedhināṃ taiś cet striyaṃ parāharatyanagnir iva śiṣyate / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.2 (Ind. Pr. 3. sg. √parāhṛ 1. P.)

parāhṛta - [..] vai hy asadvṛttibhir akṣibhir ye parāhṛtāntarmanasaḥpareśa / BhāgP, 3, 5, 44.1 (PPP. √parāhṛ 1. P.)


√parikathay 10. P.
to call, to mention, to name
parikathyate - ata eva maheśāni caikatvaṃ parikathyate // MBhT, 10, 4.2 (Ind. Pass. 3. sg. √parikathay 10. P.)

parikathita - teṣām eva nivāsaḥ parikathitaḥ peyavarga iti kṛtibhiḥ // RājNi, Kṣīrādivarga, 130.2 (PPP. √parikathay 10. P.)


√parikartay 10. P.

parikartayet - pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet / MaPu, 93, 153.1 (Opt. Pr. 3. sg. √parikartay 10. P.)

parikartayant - tathādagdhagadābhāsaṃ picchilaṃ parikartayan // GarPu, 1, 157, 7.2 (Ind. Pr. √parikartay 10. P.)


√parikarṣay 10. P.
to drag to and fro, to harass, to trouble
parikarṣayant - [..] 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam / SātT, 2, 22.1 (Ind. Pr. √parikarṣay 10. P.)


√parikalay 10. P.
to consider as, to devour, to observe, to seize, to swallow, to take hold of
parikalaya - [..] kila viracito yasya tarasā rasādākhyātavyaṃ parikalayatannāṭakam idam / Haṃ, 1, 73.1 (Imper. Pr. 2. sg. √parikalay 10. P.)

parikalita - [..] sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃca jaritam / RCūM, 16, 40.1 (PPP. √parikalay 10. P.)


√parikalpay 10. Ā.
to accomplish, to admit or invite to, to arrange, to choose, to contrive, to destine for, to determine, to distribute, to divide, to execute, to fix, to make, to perform, to presuppose, to settle, to suppose
parikalpayase - sahabhāvaṃ kimartham tu parikalpayase tayoḥ // MūlaK, 6, 7.2 (Ind. Pr. 2. sg. √parikalpay 10. Ā.)
parikalpayet - [..] pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittenamantritakalaśe parikalpayet / UḍḍT, 8, 7.2 (Opt. Pr. 3. sg. √parikalpay 10. Ā.)
parikalpayiṣyanti - [..] paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyantisarvabhāvotpattau / LAS, 2, 153.21 (Fut. 3. pl. √parikalpay 10. Ā.)
parikalpyate - ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate / Rām, Ay, 69, 25.1 (Ind. Pass. 3. sg. √parikalpay 10. Ā.)

parikalpayant - vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati / LAS, 2, 132.13 (Ind. Pr. √parikalpay 10. Ā.)
parikalpita - [..] ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na [..] MṛgṬī, Vidyāpāda, 2, 15.1, 4.0 (PPP. √parikalpay 10. Ā.)
parikalpya - parikalpyāsya vṛttiḥ syāt sadārasya narādhipa // MBh, 12, 90, 3.2 (Ger. √parikalpay 10. Ā.)
parikalpya - [..] saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām [..] KādSv, 5.1, 5.0 (Abs. √parikalpay 10. Ā.)


√parikālay 10. Ā.

parikālayate - parikālayate vālī malayaṃ prati parvatam // Rām, Ki, 45, 3.2 (Ind. Pr. 3. sg. √parikālay 10. Ā.)
paryakālayat - adṛṣṭarūpastau cāpi sarvataḥ paryakālayat // MBh, 1, 29, 8.2 (Impf. 3. sg. √parikālay 10. Ā.)
paryakālayan - gavayarkṣavarāhāṃś ca samantāt paryakālayan // MBh, 3, 229, 10.2 (Impf. 3. pl. √parikālay 10. Ā.)

parikālya - parikālya kurūn sarvāñ śaravarṣair avākiran // MBh, 6, 114, 78.2 (Abs. √parikālay 10. Ā.)


√parikīrtay 10. P.
to announce, to call, to celebrate, to declare, to name, to praise, to proclaim on all sides, to relate
parikīrtayet - asau nāmāham asmīti svaṃ nāma parikīrtayet // MaS, 2, 122.2 (Opt. Pr. 3. sg. √parikīrtay 10. P.)
parikīrtyate - brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate / MaPu, 53, 13.1 (Ind. Pass. 3. sg. √parikīrtay 10. P.)
parikīrtyante - paśavaḥ parikīrtyante saṃsāravaśavartinaḥ / LiPu, 2, 9, 12.1 (Ind. Pass. 3. pl. √parikīrtay 10. P.)

parikīrtayant - saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan // MaS, 11, 123.2 (Ind. Pr. √parikīrtay 10. P.)
parikīrtita - yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam // MBhT, 5, 32.2 (PPP. √parikīrtay 10. P.)
parikīrtyamāna - teṣāṃ kathāstāḥ parikīrtyamānāḥ pāñcālarājasya sutastadānīm / MBh, 1, 184, 12.1 (Ind. Pass. √parikīrtay 10. P.)


√parikuṭ 4. P.
parikuṭya - kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // RKDh, 1, 1, 175.2 (Abs. √parikuṭ 4. P.)


√parikup 4. P.
to be in a rage, to be very angry, to become greatly moved or excited
parikupita - viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca // MBh, 1, 17, 28.2 (PPP. √parikup 4. P.)


√parikṛ 6. P.
to deliver over to, to impose, to scatter or strew about, to throw upon
parikīrṇa - parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ // Rām, Ki, 37, 14.2 (PPP. √parikṛ 6. P.)


√parikṛ 8. Ā.
to surround, to uphold
parikurvate - [..] kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / RājNi, 13, 221.1 (Ind. Pr. 3. pl. √parikṛ 8. Ā.)

parikṛta - [..] atha daivavaśād upetaṃ vāso yathā parikṛtaṃmadirāmadāndhaḥ // BhāgP, 11, 13, 36.2 (PPP. √parikṛ 8. Ā.)


√parikṛt 6. P.
to clip, to cut off, to cut round, to exclude from
parikṛntati - gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati // MaS, 4, 219.2 (Ind. Pr. 3. sg. √parikṛt 6. P.)

parikṛntant - saraktaḥ parikṛntaṃśca kṛcchrād ākuñcati śvasan / GarPu, 1, 156, 18.1 (Ind. Pr. √parikṛt 6. P.)


√parikṛṣ 6. P.
to afflict, to be master of, to carry, to draw a circle, to draw or drag about, to draw or make furrows, to govern, to harass, to lead, to plough, to ponder, to reflect constantly upon, to rule
parikarṣati - itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // Rām, Ay, 98, 15.2 (Ind. Pr. 3. sg. √parikṛṣ 6. P.)
parikarṣantu - śvāpadāḥ parikarṣantu narāṃś ca nihatān mayā // Rām, Ay, 90, 24.2 (Imper. Pr. 3. pl. √parikṛṣ 6. P.)
paryakarṣatām - muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām // MBh, 1, 181, 23.7 (Impf. 3. du. √parikṛṣ 6. P.)
paryakarṣanta - yugāni paryakarṣanta tatra tatra sma bhārata // MBh, 6, 67, 32.2 (Impf. 3. pl. √parikṛṣ 6. P.)
parikṛṣyate - rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate / MBh, 3, 2, 33.1 (Ind. Pass. 3. sg. √parikṛṣ 6. P.)
parikṛṣyante - vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ // MBh, 12, 318, 31.2 (Ind. Pass. 3. pl. √parikṛṣ 6. P.)

parikarṣant - draupadīṃ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān // MBh, 3, 46, 27.2 (Ind. Pr. √parikṛṣ 6. P.)
parikṛṣṭa - sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā // MBh, 3, 13, 68.2 (PPP. √parikṛṣ 6. P.)
parikṛṣya - muhūrtam iva rājendra parikṛṣya parasparam / MBh, 7, 117, 36.1 (Abs. √parikṛṣ 6. P.)
parikṛṣyamāṇa - yad yājñasenīṃ parikṛṣyamāṇāṃ saṃdṛśya tat kṣāntam iti sma [..] MBh, 3, 35, 17.2 (Ind. Pass. √parikṛṣ 6. P.)


√parikopay 10. Ā.
to make angry, [med.] to stimulate a doṣa
parikopita - atyarthaṃ balavān ūṣmā śarīre parikopitaḥ / MBh, 14, 17, 16.1 (PPP. √parikopay 10. Ā.)


√parikram 6. P.
to circumambulate, to escape, to overtake, to visit, to walk round or about
parikrāmati - parikrāmati saṃsāre cakravad bahuvedanaḥ // MBh, 3, 200, 37.3 (Ind. Pr. 3. sg. √parikram 6. P.)
parikrāmanti - yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ // Rām, Bā, 13, 3.2 (Ind. Pr. 3. pl. √parikram 6. P.)
parikrāmet - [..] yadīdam ṛtukāmyety abhimantrya japaṃt samprokṣya parikrāmet samayāyopari vrajet yadīdam ṛtukāmyāghaṃ ripram [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.6 (Opt. Pr. 3. sg. √parikram 6. P.)
parikrāmam - pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ // Rām, Su, 56, 86.2 (Impf. 1. sg. √parikram 6. P.)
paryakrāmat - paryakrāmad dahyamāna itaścetaśca tejasā // MBh, 12, 278, 31.2 (Impf. 3. sg. √parikram 6. P.)
paryakrāman - paryakrāmaṃśca vidhivat sve sve karmaṇi yājakāḥ // MBh, 1, 47, 17.2 (Impf. 3. pl. √parikram 6. P.)
paricakrāma - akṣauhiṇīparivṛtaḥ paricakrāma medinīm // Rām, Bā, 50, 21.2 (Perf. 3. sg. √parikram 6. P.)
paricakramuḥ - khananto nṛpaśārdūla sarvataḥ paricakramuḥ / Rām, Bā, 38, 22.1 (Perf. 3. pl. √parikram 6. P.)

parikramant - sūryenduvāyvagnyagamaṃ tridhāmabhiḥ parikramatprādhanikair durāsadam // BhāgP, 3, 8, 31.2 (Ind. Pr. √parikram 6. P.)
parikrānta - parikrāntā mahī sarvā sattvavantaś ca sūditāḥ / Rām, Bā, 39, 7.1 (PPP. √parikram 6. P.)
parikrāntavant - triḥ parikrāntavān etat suparṇo dharmam uttamam / MBh, 12, 336, 19.1 (PPA. √parikram 6. P.)
parikramya - spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ saṃdadhe // BhāgP, 1, 7, 29.3 (Abs. √parikram 6. P.)


√parikrī 9. P.
to acquire, to barter, to buy, to engage for stipulated wages, to gain, to reward
parikrīta - pāṇḍor arthe parikrītā dhanena mahatā tadā / MBh, 1, 105, 5.2 (PPP. √parikrī 9. P.)
parikrīya - parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca / MBh, 1, 192, 7.54 (Abs. √parikrī 9. P.)


√parikrīḍ 1. Ā.
to play about
parikrīḍate - parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī / MaPu, 154, 577.2 (Ind. Pr. 3. sg. √parikrīḍ 1. Ā.)


√parikruś 1. P.
to go about crying, to lament, to wail
parikrośanti - kasya kāryaṃ kim iti vai parikrośanti gālava // MBh, 5, 109, 23.2 (Ind. Pr. 3. pl. √parikruś 1. P.)
paricukruśuḥ - parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ // Rām, Ki, 20, 21.2 (Perf. 3. pl. √parikruś 1. P.)

parikrośant - jagāma nagarāyaiva parikrośaṃstadārtavat // MBh, 4, 33, 7.2 (Ind. Pr. √parikruś 1. P.)
parikruṣṭa - āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca / Rām, Ār, 57, 7.1 (PPP. √parikruś 1. P.)
parikruśya - hā nātheti parikruśya petatur dharaṇītale // Rām, Ay, 59, 10.2 (Abs. √parikruś 1. P.)


√pariklam 4. P.
to be tired out or exhausted
pariklānta - madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī [..] Rsaṃ, 36.2, 2.0 (PPP. √pariklam 4. P.)


√pariklid 4. Ā.
to make wet
pariklinna - tīrthodakapariklinnaṃ dīpyamānam ivānalam // Rām, Bā, 47, 23.3 (PPP. √pariklid 4. Ā.)


√parikliś 9. P.
to feel pain, to harass, to pain, to suffer, to torment, to vex
parikliśyant - vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham // MBh, 3, 13, 105.2 (Ind. Pr. √parikliś 9. P.)
parikliṣṭa - sa bhavān duhitṛsnehaparikliṣṭātmano mama / BhāgP, 3, 22, 8.1 (PPP. √parikliś 9. P.)
parikliśya - tat kim evaṃ parikliśya lokaṃ mohanirākṛtam / Rām, Utt, 20, 10.1 (Abs. √parikliś 9. P.)


√parikleday 10. P.
parikledya - pratīnāhe parikledya snehasvedair viśodhayet / AHS, Utt., 18, 32.1 (Abs. √parikleday 10. P.)


√parikṣan 8. P.
to hurt, to injure
parikṣata - [..] ca srute gātrāt śastreṇa ca parikṣate // MaS, 4, 122.2 (PPP. √parikṣan 8. P.)


√parikṣar 1. P.
to bestow by pouring forth in a stream, to cause to flow round
parikṣarati - asti tatra vinā yena parikṣarati vāṅmadhu // KāVṛ, 1, Dvitīya adhyāyaḥ, 11, 5.2 (Ind. Pr. 3. sg. √parikṣar 1. P.)


√parikṣi 5. P.
to destroy, to waste away
parikṣiṇoti - yo dehabhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ // BhāgP, 3, 8, 20.2 (Ind. Pr. 3. sg. √parikṣi 5. P.)
parikṣīyate - parikṣīyata evāsau dhanī vaiśravaṇopamaḥ // H, 2, 95.3 (Ind. Pass. 3. sg. √parikṣi 5. P.)

parikṣīṇa - yadā tu syāt parikṣīṇo vāhanena balena ca / MaS, 7, 172.1 (PPP. √parikṣi 5. P.)


√parikṣip 6. P.
to embrace, to encircle, to put or lay or wind round, to squander, to surround, to throw about, to throw away, to throw or put or fix in, to throw over or beyond
parikṣipasi - parikṣipasi daṇḍena yāvat tāvad avāpsyasi // Rām, Ay, 29, 24.3 (Ind. Pr. 2. sg. √parikṣip 6. P.)
parikṣipet - sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet // RAdhy, 1, 378.2 (Opt. Pr. 3. sg. √parikṣip 6. P.)
paricikṣepa - praṇayāc cābhimānāc ca paricikṣepa rāghavam // Rām, Ay, 27, 2.2 (Perf. 3. sg. √parikṣip 6. P.)

parikṣipant - parikṣipanto muditāstrāsayāmāsurojasā // MaPu, 162, 16.2 (Ind. Pr. √parikṣip 6. P.)
parikṣipta - jvālāmālāparikṣiptam arcibhirupaśobhitam // SkPu, 8, 31.2 (PPP. √parikṣip 6. P.)
parikṣipya - svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / RRS, 9, 76.2 (Abs. √parikṣip 6. P.)


√parikṣu 2. P.
to sneeze upon
parikṣuta - bhītasya ruditasyānnam avakruṣṭaṃ parikṣutam // KūPu, 2, 17, 10.3 (PPP. √parikṣu 2. P.)


√parikṣepay 10. P.
parikṣepya - sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma // BCar, 7, 34.2 (Abs. √parikṣepay 10. P.)


√parikhan 1. P.
to dig round, to dig up
parikhāta - parito bhāvayenmantrī parikhāto manoharam / ToḍT, Caturthaḥ paṭalaḥ, 17.1 (PPP. √parikhan 1. P.)


√parikhid 4. P.
to be depressed or afflicted, to feel uneasy
parikhidyant - lokasaṃsthānavijñāna ātmanaḥ parikhidyataḥ / BhāgP, 3, 9, 28.1 (Ind. Pr. √parikhid 4. P.)
parikhinna - mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te // SkPu, 17, 13.2 (PPP. √parikhid 4. P.)
parikhidyamāna - mahābhiṣaṅ nārhati vighnameṣa jñānauṣadhārthaṃ parikhidyamānaḥ // BCar, 13, 61.2 (Ind. Pass. √parikhid 4. P.)


√parikheday 10. P.
to afflict, to ruin
parikhedita - kāntāviyogaparikheditacittavṛttir dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān // ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.2 (PPP. √parikheday 10. P.)


√parikhyā 2. P.
to consider, to disregard, to look at, to look round, to observe, to overlook, to perceive, to regard
parikhyāyate - atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa [..] ChāUp, 8, 7, 4.3 (Ind. Pass. 3. sg. √parikhyā 2. P.)

parikhyāta - cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ // MBh, 1, 5, 10.3 (PPP. √parikhyā 2. P.)


√parigaṇay 10. P.
to ascertain by calculation, to calculate, to consider, to count over, to reckon, to reckon up completely, to reflect
parigaṇayant - iti parigaṇayanto diteḥ sutā hyavatasthurlavaṇārṇavopariṣṭāt / MaPu, 137, 34.1 (Ind. Pr. √parigaṇay 10. P.)
parigaṇita - tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau // RRSṬīkā zu RRS, 8, 62.2, 5.0 (PPP. √parigaṇay 10. P.)
parigaṇya - dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu / Su, Śār., 4, 75.1 (Abs. √parigaṇay 10. P.)
parigaṇyamāna - [..] bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ / BCar, 11, 36.1 (Ind. Pass. √parigaṇay 10. P.)


√parigad 1. P.
to describe, to tell
parigadyate - evamādityasaṃjñā ca tatraiva parigadyate // MaPu, 53, 63.3 (Ind. Pass. 3. sg. √parigad 1. P.)


√parigam 1. P.
to attain, to circumambulate, to come to any state or condition, to get, to go round or about or through, to inclose, to surround
parigacchati - jyotiṣāṃ cakramādāya satataṃ parigacchati / MaPu, 124, 27.1 (Ind. Pr. 3. sg. √parigam 1. P.)
paryagacchat - iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim // Rām, Ay, 49, 13.2 (Impf. 3. sg. √parigam 1. P.)
paryagacchan - paryagacchañ śanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā // MBh, 7, 159, 45.2 (Impf. 3. pl. √parigam 1. P.)
parijagmatuḥ - tāṃstān deśān vicinvantau dampatī parijagmatuḥ // MBh, 3, 282, 3.2 (Perf. 3. du. √parigam 1. P.)
parigamyate - yathā hi merur bhavatā nityaśaḥ parigamyate / MBh, 3, 102, 3.2 (Ind. Pass. 3. sg. √parigam 1. P.)
parigamyatām - draṣṭuṃ tvadvirahamlānāṃ mātaraṃ parigamyatām // Bṛhat, 18, 236.2 (Imper. Pass. 3. sg. √parigam 1. P.)

parigata - [..] gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ [..] ĀyDī, Sū., 26, 41, 4.0 (PPP. √parigam 1. P.)
parigantum - meruṃ girim asaṅgena parigantuṃ sahasraśaḥ // Rām, Ki, 66, 8.2 (Inf. √parigam 1. P.)
parigamya - bhagnānāṃ vo na paśyāmi parigamya mahīm imām / Rām, Yu, 54, 17.1 (Abs. √parigam 1. P.)


√parigamay 10. P.
to cause to go round, to pass or spend
parigamya - evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha / MBh, 3, 61, 103.1 (Abs. √parigamay 10. P.)


√parigarh 1. P.
to abuse, to blame greatly, to censure, to despise
parigarhase - bibhrataṃ gārdabhaṃ rūpam ādiśya parigarhase // MBh, 12, 217, 23.2 (Ind. Pr. 2. sg. √parigarh 1. P.)
parigarhante - mām eva parigarhante nānyaṃ kaṃcana pārthivam // MBh, 5, 125, 4.2 (Ind. Pr. 3. pl. √parigarh 1. P.)
parigarheyam - tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // Rām, Ay, 98, 49.2 (Opt. Pr. 1. sg. √parigarh 1. P.)

parigarhita - ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ / MBh, 5, 39, 11.1 (PPP. √parigarh 1. P.)


√parigarhay 10. Ā.
parigarhayant - dharmādharmau ca rājendra prākṛtaṃ parigarhayan // MBh, 12, 306, 95.2 (Ind. Pr. √parigarhay 10. Ā.)


√parigal 1. P.
to filter
parigalita - yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / RHT, 6, 7.1 (PPP. √parigal 1. P.)


√parigā 3. P.
to afflict, to approach, to avoid, to circumambulate, to come near, to disregard, to enter, to fail, to go out of the way, to go round or through, to miss, to neglect, to permeate, to reach, to shun, to visit
paryaguḥ - [..] ca māṃ tāta palitāni ca paryaguḥ / MaPu, 33, 2.2 (root Aor. 3. pl. √parigā 3. P.)


√parigā 4. P.
to go about singing, to proclaim aloud, to sing or celebrate everywhere
parigīyate - yathā māndhātṛśabdo vai lokeṣu parigīyate // MBh, 3, 126, 4.3 (Ind. Pass. 3. sg. √parigā 4. P.)

parigīta - tasya karmāṇyudārāṇi parigītāni sūribhiḥ / BhāgP, 1, 1, 17.1 (PPP. √parigā 4. P.)


√parigālay 10. P.
to filter
parigālayet - śākavṛkṣasya niryāsaṃ yatnena parigālayet / RAK, 1, 199.1 (Opt. Pr. 3. sg. √parigālay 10. P.)

parigālita - sthagayetkūpikāmadhye vastreṇa parigālitam // RRS, 22, 26.2 (PPP. √parigālay 10. P.)
parigālya - sarvamekatra saṃcūrṇya paṭena parigālya ca / RRS, 2, 100.1 (Abs. √parigālay 10. P.)


√parigrah 9. Ā.
to enclose between a word twice repeated, to accept, to adopt, to assist, to catch, to clutch, to conform to, to conquer, to embrace, to enfold, to envelop, to excel, to fence round, to follow, to grasp, to hedge round, to marry, to master, to occupy on both sides, to overpower, to put on, to receive, to seize, to surpass, to surround, to take, to take, to take, to take, to take by the hand, to take hold of on both sides, to take or carry along with one, to take possession of, to take prisoner, to wear
parigṛhṇāti - [..] iti vāsī ity āyatanaṃ ca parigṛhṇāti // PABh, 1, 7, 5.1 (Ind. Pr. 3. sg. √parigrah 9. Ā.)
parigṛhṇanti - anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // RRS, 7, 23.2 (Ind. Pr. 3. pl. √parigrah 9. Ā.)
parigṛhṇīyāt - bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ / MaS, 8, 73.1 (Opt. Pr. 3. sg. √parigrah 9. Ā.)
parigṛhṇantu - sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ / BoCA, 9, 155.1 (Imper. Pr. 3. pl. √parigrah 9. Ā.)
paryagṛhṇāt - saparyayā paryagṛhṇāt pratinandyānurūpayā // BhāgP, 3, 21, 48.2 (Impf. 3. sg. √parigrah 9. Ā.)
paryagṛhṇītām - bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau // MBh, 7, 153, 29.2 (Impf. 3. du. √parigrah 9. Ā.)
paryagṛhṇan - paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ // MBh, 7, 7, 3.2 (Impf. 3. pl. √parigrah 9. Ā.)
parijagrabhat - [..] ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat / ŚveUp, 4, 19.1 (redupl. Aor. 3. sg. √parigrah 9. Ā.)
parijagrāha - parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // Rām, Ay, 95, 33.2 (Perf. 3. sg. √parigrah 9. Ā.)
parigṛhyate - rasopaniṣadāṭopād āptaḥ sa parigṛhyate // MṛgṬī, Vidyāpāda, 1, 1.2, 43.3 (Ind. Pass. 3. sg. √parigrah 9. Ā.)
parigṛhyatām - jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām / MaPu, 172, 45.1 (Imper. Pass. 3. sg. √parigrah 9. Ā.)

parigṛhṇant - [..] me tava mārjāra svam arthaṃ parigṛhṇataḥ / MBh, 12, 136, 101.1 (Ind. Pr. √parigrah 9. Ā.)
parigṛhīta - ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam / PABh, 1, 1, 43.7 (PPP. √parigrah 9. Ā.)
parigrāhya - tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ / MBh, 1, 150, 27.2 (Ger. √parigrah 9. Ā.)
parigṛhya - [..] tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhyatīkṣṇam / SātT, 2, 32.1 (Abs. √parigrah 9. Ā.)


√pariglā 4. Ā.
to be exhausted, to be languid
pariglāna - śrāntasya te kṣudhārtasya pariglānasya naiṣadha / MBh, 3, 60, 24.1 (PPP. √pariglā 4. Ā.)


√parighaṭ 1. Ā.
parighaṭita - evam upapattiparighaṭitatattvapratyabhijñānāya sābhijñānam upāyaṃ nirūpayati // SpKāNi, 1, 5.2, 24.0 (PPP. √parighaṭ 1. Ā.)


√parighaṭṭay 10. P.
to affect, to excite, to press or rub on all sides, to stir
parighaṭṭayet - vālośīraiśca vījyeta na cainaṃ parighaṭṭayet // AHS, Sū., 29, 41.2 (Opt. Pr. 3. sg. √parighaṭṭay 10. P.)

parighaṭṭita - tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ parighaṭṭitam / Su, Utt., 15, 4.1 (PPP. √parighaṭṭay 10. P.)


√parighūrṇ 1. Ā.
to flutter, to tremble, to whirl about
parighūrṇāmi - āstīka parighūrṇāmi hṛdayaṃ me vidīryate / MBh, 1, 49, 22.2 (Ind. Pr. 1. sg. √parighūrṇ 1. Ā.)


√parighṛṣ 1. Ā.
to rub or pound to pieces
parighṛṣyante - dantāśca parighṛṣyante rasaścāpi na labhyate // MBh, 12, 138, 56.3 (Ind. Pass. 3. pl. √parighṛṣ 1. Ā.)

parighṛṣṭa - sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // RCint, 2, 27.2 (PPP. √parighṛṣ 1. Ā.)


√paricakṣ 2. Ā.
to acknowledge, to address, to answer, to call, to condemn, to declare guilty, to despise, to forbid, to mention, to name, to overlook, to own, to pass over, to reject, to relate
paricakṣate - tathā sa bhagavān kṛṣṇo nāneva paricakṣate // SātT, 3, 50.2 (Ind. Pr. 3. pl. √paricakṣ 2. Ā.)
paricakṣyate - [..] padmā sā rasā devī pṛthivī paricakṣyate / MaPu, 169, 4.1 (Ind. Pass. 3. sg. √paricakṣ 2. Ā.)


√paricar 1. Ā.
to attend upon or to, to circumambulate, to go round, to honour, to move or walk about, to serve
paricarāmi - āśīviṣān iva kruddhān patīn paricarāmyaham // MBh, 3, 222, 34.2 (Ind. Pr. 1. sg. √paricar 1. Ā.)
paricarati - tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā [..] Haṃ, 1, 82.2 (Ind. Pr. 3. sg. √paricar 1. Ā.)
paricaret - nirmatsaraḥ paricaret tatprasādena śudhyati / SātT, 7, 53.1 (Opt. Pr. 3. sg. √paricar 1. Ā.)
paricareyuḥ - [..] aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti // Su, Śār., 10, 8.1 (Opt. Pr. 3. pl. √paricar 1. Ā.)
paricarasva - ārādhayitum īhasva samyak paricarasva tam / MBh, 1, 96, 53.120 (Imper. Pr. 2. sg. √paricar 1. Ā.)
paryacaram - tāni sarvāṇyahaṃ tatra paśyan paryacaraṃ tadā // MBh, 3, 186, 106.3 (Impf. 1. sg. √paricar 1. Ā.)
paryacarat - nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum // BhāgP, 3, 23, 1.3 (Impf. 3. sg. √paricar 1. Ā.)
paryacaran - brahmakṣatrānulomāśca śūdrāḥ paryacaran viśaḥ / MBh, 1, 92, 24.20 (Impf. 3. pl. √paricar 1. Ā.)
paricariṣyāmi - pādau paricariṣyāmi tathāryādyasgplanyatām / MBh, 1, 116, 30.42 (Fut. 1. sg. √paricar 1. Ā.)
paricariṣyasi - bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // Rām, Ay, 35, 22.2 (Fut. 2. sg. √paricar 1. Ā.)
paricariṣyati - ekaiva mama kanyaiṣā yuvāṃ paricariṣyati / MBh, 12, 30, 12.1 (Fut. 3. sg. √paricar 1. Ā.)
paricariṣyāmaḥ - vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam / Rām, Ay, 42, 15.1 (Fut. 1. pl. √paricar 1. Ā.)
paricariṣyanti - pādau paricariṣyanti yathaiva tvaṃ sadā mama // Rām, Ay, 9, 39.2 (Fut. 3. pl. √paricar 1. Ā.)
paryacāriṣam - [..] te divam ārūḍhā yān ahaṃ paryacāriṣam // Rām, Ār, 70, 10.2 (athem. is-Aor. 1. sg. √paricar 1. Ā.)
paryacārīt - tapto brahmacārī kuśalaṃ naḥ paryacārīt / ChāUp, 4, 10, 4.2 (athem. is-Aor. 3. sg. √paricar 1. Ā.)
paricacāra - śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha // Rām, Bā, 45, 11.2 (Perf. 3. sg. √paricar 1. Ā.)
paricaryāmahe - paricaryāmahe rājyāt pūrvajenāvaropitam // Rām, Su, 33, 24.2 (Ind. Pass. 1. pl. √paricar 1. Ā.)

paricarant - yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // Rām, Ay, 42, 7.2 (Ind. Pr. √paricar 1. Ā.)
paricīrṇa - bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ / MBh, 3, 204, 27.2 (PPP. √paricar 1. Ā.)
paricarya - pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ / MBh, 5, 33, 62.1 (Ger. √paricar 1. Ā.)
paricarya - kausalyā taṃ hayaṃ tatra paricarya samantataḥ / Rām, Bā, 13, 26.1 (Abs. √paricar 1. Ā.)


√paricarv 1. Ā.
to grind, to pulverise
paricūrṇa - [..] rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ [..] RasṬ, 166.2, 5.0 (PPP. √paricarv 1. Ā.)


√paricāray 10. P.
to attend to, to be served or waited upon, to cohabit, to surround, to wait on, = cāray
paryacārayan - garbhakarmavidaś cānye nityaṃ tāṃ paryacārayan // Bṛhat, 5, 85.2 (Impf. 3. pl. √paricāray 10. P.)

paricārya - bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / RCūM, 16, 30.1 (Ger. √paricāray 10. P.)
paricārya - sa mocayitvā tān aśvān paricārya ca śāstrataḥ / MBh, 3, 71, 29.1 (Abs. √paricāray 10. P.)


√paricālay 10. P.
to cause to move round, to turn round
paricālita - upekṣāyāṃ ca sarveṣāṃ svasthānāṃ paricālitāḥ / GarPu, 1, 161, 41.1 (PPP. √paricālay 10. P.)
paricālanīya - prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā // HYP, Tṛtīya upadeshaḥ, 112.2 (Ger. √paricālay 10. P.)


√parici 5. Ā.
to accumulate, to augment, to heap up, to increase, to pile up, to surround or enclose with
paricīyate - dṛśyamāno bhujaṃgo 'pi kālena paricīyate // Bṛhat, 10, 156.2 (Ind. Pass. 3. sg. √parici 5. Ā.)

paricita - ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye [..] RājNi, Gr., 17.2 (PPP. √parici 5. Ā.)


√parici 3. P.
to become acquainted with, to quoteine, to exercise, to find out, to investigate, to know, to learn, to practise, to search
paricita - jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā / BoCA, 2, 62.1 (PPP. √parici 3. P.)


√paricintay 10. P.
to call to mind, to consider, to devise, to invent, to meditate on, to reflect, to remember, to think about
paricintayet - samastadevatārūpaṃ ghaṭaṃ tu paricintayet / MBhT, 12, 8.2 (Opt. Pr. 3. sg. √paricintay 10. P.)
paricintaya - teṣām api mahābāho karmāṇi paricintaya / MBh, 12, 34, 8.1 (Imper. Pr. 2. sg. √paricintay 10. P.)
paryacintayam - tato 'ham ekāgramanāstāḥ prajāḥ paryacintayam // Rām, Utt, 30, 18.2 (Impf. 1. sg. √paricintay 10. P.)
paryacintayat - evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat / MBh, 3, 69, 32.1 (Impf. 3. sg. √paricintay 10. P.)
paricintyate - yaugandharāyaṇenoktaṃ kim atra paricintyate / Bṛhat, 5, 195.1 (Ind. Pass. 3. sg. √paricintay 10. P.)
paricintyatām - mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām // MaPu, 154, 579.2 (Imper. Pass. 3. sg. √paricintay 10. P.)

paricintayant - aniṣṭadarśanān ghorān utpātān paricintayan // MBh, 3, 176, 40.2 (Ind. Pr. √paricintay 10. P.)
paricintita - tāṃ tu dṛṣṭvā tatastābhyāmidaṃ ca paricintitam / MaPu, 100, 20.1 (PPP. √paricintay 10. P.)
paricintya - paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān / MaPu, 34, 9.1 (Abs. √paricintay 10. P.)


√paricumb 1. Ā.
to cover with kisses, to kiss heartily or passionately, to touch closely
paryacumbat - ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam // MaPu, 154, 555.0 (Impf. 3. sg. √paricumb 1. Ā.)

paricumbya - viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā [..] AmŚ, 1, 78.2 (Abs. √paricumb 1. Ā.)


√paricoday 10. P.
to exhort, to impel, to set in motion, to urge
paricodayet - annādyenāsakṛccaitān guṇaiś ca paricodayet // MaS, 3, 233.2 (Opt. Pr. 3. sg. √paricoday 10. P.)

paricodayant - ṣaḍagniveśapramukhānuktavān paricodayan // Ca, Sū., 22, 3.2 (Ind. Pr. √paricoday 10. P.)
paricodita - tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ / MBh, 1, 16, 6.3 (PPP. √paricoday 10. P.)


√paricchad 1. P.
to cover, to envelop
paricchanna - nṛtyaty antaḥparicchannasvasvarūpāvalambanāḥ // ŚiSūV, 3, 9.1, 1.0 (PPP. √paricchad 1. P.)


√paricchid 7. P.
to avert, to clip round, to cut on both sides, to cut through or off or to pieces, to decide, to define or fix accurately, to determine, to discriminate, to divide, to limit on all sides, to mow or reap, to mutilate, to obviate, to part, to separate
paricchinatti - kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 13.2, 25.0 (Ind. Pr. 3. sg. √paricchid 7. P.)
paricchindyāt - teṣu yadātmani lakṣayet tadādita eva paricchindyāt // KāSū, 5, 1, 12.1 (Opt. Pr. 3. sg. √paricchid 7. P.)

paricchindant - pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na [..] MṛgṬī, Vidyāpāda, 2, 13.2, 3.1 (Ind. Pr. √paricchid 7. P.)
paricchinna - sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ [..] TantS, 4, 3.0 (PPP. √paricchid 7. P.)
paricchettum - parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ / H, 2, 150.10 (Inf. √paricchid 7. P.)
paricchidya - vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam // MBh, 3, 62, 32.2 (Abs. √paricchid 7. P.)


√paricyu 1. Ā.
to fall from, to get rid of
paricyuta - yayātim iva puṇyānte devalokāt paricyutam // Rām, Ay, 11, 1.2 (PPP. √paricyu 1. Ā.)


√parijan 4. Ā.

parijāyate - śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ // YRā, Dh., 368.2 (Ind. Pr. 3. sg. √parijan 4. Ā.)


√parijap 1. P.
parijapya - anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ / UḍḍT, 9, 30.2 (Abs. √parijap 1. P.)


√parijalp 1. P.
to chatter, to speak of, to talk about
parijalpyate - śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate / MaPu, 164, 27.1 (Ind. Pass. 3. sg. √parijalp 1. P.)


√parijāray 10. P.
= jāray
parijārayet - abhrakaṃ truṭimātraṃ yo rasasya parijārayet / RRS, 1, 28.1 (Opt. Pr. 3. sg. √parijāray 10. P.)

parijārita - piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / RRS, 11, 78.1 (PPP. √parijāray 10. P.)


√pariji 1. P.
to conquer, to overpower
parijetum - sarvātmanā parijetuṃ vayaṃ cenna śaksgplo dhṛtarāṣṭrasya putram // MBh, 5, 23, 27.2 (Inf. √pariji 1. P.)


√parijṛ 4. Ā.
to be digested, to become worn out or old or withered, = jṛ
parijīryati - ahorātrād asaṃduṣṭā yā mātrā parijīryati // Su, Cik., 31, 29.2 (Ind. Pr. 3. sg. √parijṛ 4. Ā.)
parijīryet - yā mātrā parijīryettu tathā pariṇate 'hani // Su, Cik., 31, 28.2 (Opt. Pr. 3. sg. √parijṛ 4. Ā.)
parijīryate - śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // RPSu, 3, 26.2 (Ind. Pass. 3. sg. √parijṛ 4. Ā.)

parijīryant - sauhṛdānyapi jīryante kālena parijīryatām / MBh, 1, 122, 4.1 (Ind. Pr. √parijṛ 4. Ā.)
parijīrṇa - jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / RRS, 11, 76.1 (PPP. √parijṛ 4. Ā.)


√parijñā 9. P.
to ascertain, to comprehend, to know or recognise as, to learn, to notice, to observe, to perceive, to understand
parijñāsyanti - kecid eva mahāprājñāḥ parijñāsyanti kāryatām / MBh, 12, 147, 20.1 (Fut. 3. pl. √parijñā 9. P.)

parijñāta - āyuṣi ca parijñāte śubham aśubhaṃ vā phalaṃ vācyam // Ṭika, 1, 4.2 (PPP. √parijñā 9. P.)
parijñeya - tataḥ parva parijñeyam ānuśāsanikaṃ param / MBh, 1, 2, 65.1 (Ger. √parijñā 9. P.)
parijñātum - devair api na śakyas tvaṃ parijñātuṃ kuto mayā / MBh, 3, 81, 110.1 (Inf. √parijñā 9. P.)
parijñāya - anubandhaṃ parijñāya deśakālau ca tattvataḥ / MaS, 8, 126.1 (Abs. √parijñā 9. P.)


√parijval 1. P.
to blaze, to burn brightly, to glare
parijvalant - parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam / MaPu, 154, 467.1 (Ind. Pr. √parijval 1. P.)


√pariḍhakkay 10. P.
to close
pariḍhakkayet - mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet // RMañj, 6, 97.2 (Opt. Pr. 3. sg. √pariḍhakkay 10. P.)


√pariṇam 1. Ā.
to be digested, to be fulfilled, to become old, to become ripe or mature, to bend down, to bend or turn aside, to change or be transformed into, to develop, to stoop
pariṇamati - [..] kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo [..] ĀyDī, Sū., 28, 4.7, 16.0 (Ind. Pr. 3. sg. √pariṇam 1. Ā.)
pariṇamanti - nanu yadi pariṇamanti rasādayo raktādibhāvena tarhi sarveṣām utsādaḥ [..] NiSaṃ, Sū., 14, 10.2, 5.0 (Ind. Pr. 3. pl. √pariṇam 1. Ā.)
pariṇamet - [..] datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet // RRSBoṬ zu RRS, 8, 95.2, 4.0 (Opt. Pr. 3. sg. √pariṇam 1. Ā.)

pariṇamant - pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram // Ca, Śār., 6, 16.0 (Ind. Pr. √pariṇam 1. Ā.)
pariṇata - prāṇe pariṇatā saṃvit prāg iti proktayā diśā // ŚiSūV, 3, 43.1, 1.0 (PPP. √pariṇam 1. Ā.)
pariṇamya - yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse [..] SKBh, 57.2, 1.1 (Abs. √pariṇam 1. Ā.)


√pariṇamay 10. P.

pariṇamayati - [..] saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni [..] Ca, Nid., 4, 8.1 (Ind. Pr. 3. sg. √pariṇamay 10. P.)


√pariṇah 4. Ā.
to bind round, to embrace, to gird, to surround
pariṇahet - na tāṃ vadhraḥ pariṇahecchatacarmā mahān aṇuḥ / MBh, 1, 26, 19.1 (Opt. Pr. 3. sg. √pariṇah 4. Ā.)

pariṇaddha - śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ // ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.2 (PPP. √pariṇah 4. Ā.)


√pariṇāmay 10. P.
to bend aside or down, to bring to an end, to make ripe, to mature, to pass, to ripen, to stoop
pariṇāmayati - pariṇāmayaty etāśca rodhāntaṃ kārkacittviṣā / MṛgT, Vidyāpāda, 7, 12.1 (Ind. Pr. 3. sg. √pariṇāmay 10. P.)
pariṇāmayet - [..] pacati viśvayoniḥ pācyāṃś ca sarvān pariṇāmayedyaḥ / ŚveUp, 5, 5.1 (Opt. Pr. 3. sg. √pariṇāmay 10. P.)
paryaṇāmayat - sukhaṃ sa viharan bhīmastatkālaṃ paryaṇāmayat / MBh, 1, 143, 28.5 (Impf. 3. sg. √pariṇāmay 10. P.)
pariṇāmyate - tena sainyasahāyena niśeha pariṇāmyate // Rām, Utt, 26, 35.2 (Ind. Pass. 3. sg. √pariṇāmay 10. P.)

pariṇāmayant - [..] bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ [..] MṛgṬī, Vidyāpāda, 4, 15.2, 1.0 (Ind. Pr. √pariṇāmay 10. P.)
pariṇāmita - [..] tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādestādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati // MṛgṬī, Vidyāpāda, 7, 21.2, 2.0 (PPP. √pariṇāmay 10. P.)
pariṇāmya - pariṇāmya niśāṃ tatra prabhāte pratyabudhyata // Rām, Ār, 7, 1.2 (Abs. √pariṇāmay 10. P.)


√pariṇāyay 10. P.
to make someone marry
pariṇāyita - tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ / Bṛhat, 22, 310.1 (PPP. √pariṇāyay 10. P.)


√pariṇihan 2. P.
to encompass around, to strike
pariṇighnant - rakṣāṃsi pariṇighnantaḥ puryām asyāṃ samantataḥ / Rām, Su, 19, 22.1 (Ind. Pr. √pariṇihan 2. P.)


√pariṇī 1. P.
to lead a bride and bridegroom round the sacrificial fire, to lead forward to, to lead or bear or carry about or round, to marry, to put or place anywhere
pariṇayet - teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ // MaS, 7, 122.2 (Opt. Pr. 3. sg. √pariṇī 1. P.)
pariṇayatu - tad enāṃ gāndharvavivāhena pariṇayatu bhavān / H, 2, 111.18 (Imper. Pr. 3. sg. √pariṇī 1. P.)
paryaṇayam - [..] yac ca te pāṇim agniṃ paryaṇayaṃca yat / Rām, Ay, 37, 8.1 (Impf. 1. sg. √pariṇī 1. P.)
pariṇeṣyasi - [..] jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi / Bṛhat, 21, 82.1 (Fut. 2. sg. √pariṇī 1. P.)
pariṇeṣyati - [..] eva pitur agocaro 'pi māṃ pariṇeṣyatītimanasaḥ saṅkalpaḥ / H, 2, 111.17 (Fut. 3. sg. √pariṇī 1. P.)
pariṇetā - yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti // Bṛhat, 16, 85.2 (periphr. Fut. 3. sg. √pariṇī 1. P.)
pariṇīyate - lāṅgūlena pradīptena sa eṣa pariṇīyate // Rām, Su, 51, 21.2 (Ind. Pass. 3. sg. √pariṇī 1. P.)
pariṇīyatām - lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām // Rām, Su, 51, 5.2 (Imper. Pass. 3. sg. √pariṇī 1. P.)
pariṇīyantām - kumāryaḥ pariṇīyantāṃ prasūyantāṃ kulastriyaḥ // Bṛhat, 17, 163.2 (Imper. Pass. 3. pl. √pariṇī 1. P.)

pariṇīta - mṛtyostu duhitā tena pariṇītā sudurmukhā // MaPu, 10, 3.3 (PPP. √pariṇī 1. P.)
pariṇītavant - pitrā dattaṃ ca vidhivan muditaḥ pariṇītavān // Bṛhat, 4, 119.2 (PPA. √pariṇī 1. P.)
pariṇetavya - mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ / Bṛhat, 16, 86.1 (Ger. √pariṇī 1. P.)
pariṇetum - [..] duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya [..] ParāṬī, Ācārakāṇḍa, 2, 15.2, 635.0 (Inf. √pariṇī 1. P.)
pariṇīya - jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām / SātT, 2, 34.1 (Abs. √pariṇī 1. P.)


√pariṇud 6. P.
to hurt, to pierce, to wound
pariṇudati - [..] bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau [..] Su, Śār., 10, 51.1 (Ind. Pr. 3. sg. √pariṇud 6. P.)


√pariṇū 2. P.
pariṇūta - pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ / BhāgP, 1, 8, 44.2 (PPP. √pariṇū 2. P.)


√paritakṣ 2. Ā.
to cut into pieces
paritakṣyamāṇa - [..] vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapidarśayitvā puṇyabuddhimupadiśya māmamuñcat / DKCar, Pūrvapīṭhikā, 2, 9.1 (Ind. Pass. √paritakṣ 2. Ā.)


√paritap 4. Ā.
to be purified, to burn all round, to feel or suffer pain, to kindle, to practise austerities, to set on fire, to undergo penance
paritapyāmi - alābhena tathāśvasya paritapyāmi putraka // MBh, 3, 106, 18.3 (Ind. Pr. 1. sg. √paritap 4. Ā.)
paryatapyat - avadhyaṃ samare matvā paryatapyad yudhiṣṭhiraḥ // MBh, 3, 293, 20.2 (Impf. 3. sg. √paritap 4. Ā.)
paritapsyāmi - teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata / MBh, 1, 129, 12.2 (Fut. 1. sg. √paritap 4. Ā.)
paritapsyati - sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā // Rām, Ay, 60, 7.2 (Fut. 3. sg. √paritap 4. Ā.)
paritaptāsi - [..] na cet tvaṃ kartāsi rājan paritaptāsipaścāt // MBh, 3, 5, 11.3 (periphr. Fut. 2. sg. √paritap 4. Ā.)
paritapye - yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // Rām, Ay, 68, 23.2 (Ind. Pass. 1. sg. √paritap 4. Ā.)
paritapyase - bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase / Rām, Ay, 8, 10.2 (Ind. Pass. 2. sg. √paritap 4. Ā.)
paritapyate - yasyā madabhiṣekārthaṃ mānasaṃ paritapyate / Rām, Ay, 19, 4.1 (Ind. Pass. 3. sg. √paritap 4. Ā.)
paritapyante - marmāṇi paritapyante bhrāntaṃ cetastathaiva ca // MBh, 12, 52, 8.2 (Ind. Pass. 3. pl. √paritap 4. Ā.)
paryatapyata - putro rājādhirājasya subhṛśaṃ paryatapyata // Rām, Ay, 63, 2.2 (Impf. Pass.3. sg. √paritap 4. Ā.)
paritapyeta - yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ / Rām, Ay, 98, 43.1 (Opt. P. Pass. 3. sg. √paritap 4. Ā.)
paritapyeran - adhvagāḥ paritapyeraṃstṛṣṇārtā duḥkhabhāginaḥ // MBh, 14, 39, 13.2 (Opt. P. Pass. 3. pl. √paritap 4. Ā.)

paritapta - tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // RPSu, 5, 14.2 (PPP. √paritap 4. Ā.)
paritapya - ekaikasmiṃśchale suṣṭhu paritapya vicintayet / BoCA, 7, 72.1 (Abs. √paritap 4. Ā.)
paritapyamāna - [..] śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā / BhāgP, 1, 7, 15.1 (Ind. Pass. √paritap 4. Ā.)


√paritam 4. P.
to be oppressed, to gasp for breath
paritāmyati - saṃtaptavakṣāḥ so 'tyarthaṃ dūyanāt paritāmyati // Su, Utt., 41, 25.2 (Ind. Pr. 3. sg. √paritam 4. P.)


√paritarjay 10. P.
to menace, to threaten
paryatarjayat - kāmamanyuparītātmā jānakīṃ paryatarjayat // Rām, Su, 20, 36.2 (Impf. 3. sg. √paritarjay 10. P.)

paritarjayant - vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre / GarPu, 1, 111, 10.1 (Ind. Pr. √paritarjay 10. P.)


√paritarpay 10. P.
to satiate or satisfy completely
paritarpayant - amṛtena surānsarvānsaṃtataṃ paritarpayan // MaPu, 128, 23.2 (Ind. Pr. √paritarpay 10. P.)
paritarpita - kathaṃ nu devā haviṣā gayena paritarpitāḥ / MBh, 3, 93, 26.1 (PPP. √paritarpay 10. P.)


√paritāpay 10. P.
to scorch, to torment
paritāpayanti - kaṃ strīkṛtā na viṣayāḥ paritāpayanti // H, 3, 119.7 (Ind. Pr. 3. pl. √paritāpay 10. P.)
paritāpayet - tavādarśanajaḥ śoko bhūyo māṃ paritāpayet / Rām, Su, 37, 22.1 (Opt. Pr. 3. sg. √paritāpay 10. P.)

paritāpayant - vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan // SkPu, 18, 6.2 (Ind. Pr. √paritāpay 10. P.)
paritāpita - vṛtrasya ghoravapuṣā paritāpitānāṃ saṃrakṣaṇāya bhagavān yudhi nirjarāṇām / SātT, 2, 43.1 (PPP. √paritāpay 10. P.)


√parituṇḍay 10. P.

paryatuṇḍayat - tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat / Rām, Su, 36, 16.1 (Impf. 3. sg. √parituṇḍay 10. P.)


√paritud 6. P.
to crush, to pound, to trample down
paritudant - [..] ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta [..] Ca, Vim., 7, 13.1 (Ind. Pr. √paritud 6. P.)


√parituṣ 4. P.
to be much pleased or very glad, to be quite satisfied with
parituṣyāmi - na hi te parituṣyāmi tyaktvā yad yāsi maithilīm / Rām, Ār, 57, 21.1 (Ind. Pr. 1. sg. √parituṣ 4. P.)
parituṣyati - janasyāśayam ālakṣya yo yathā parituṣyati // AHS, Sū., 2, 28.2 (Ind. Pr. 3. sg. √parituṣ 4. P.)
parituṣyanti - na vṛttyā parituṣyanti rājadeyaṃ haranti ca / MBh, 12, 56, 59.1 (Ind. Pr. 3. pl. √parituṣ 4. P.)
parituṣyet - tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ // Rām, Utt, 57, 23.2 (Opt. Pr. 3. sg. √parituṣ 4. P.)
parituṣyate - [..] sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyateme / BhāgP, 1, 5, 5.2 (Ind. Pass. 3. sg. √parituṣ 4. P.)

parituṣṭa - parituṣṭena bhāvena pātram āsādya śaktitaḥ // MaS, 4, 227.2 (PPP. √parituṣ 4. P.)


√paritṛp 4. P.
to be satisfied
paritṛpta - brahmagrahaṇasyodāharaṇārthatvād aśeṣapativiṣayaprabhutvam adhipatitvaṃ bṛṃhaṇabṛhattvaṃ brahmatvaṃ paripūrṇaparitṛptatvaṃ śivatvam iti // GaṇKṬ, 6.1, 59.1 (PPP. √paritṛp 4. P.)


√paritoṣay 10. P.
to delight, to flatter, to satisfy completely
paritoṣaya - gokarṇaṃ kṣetram āsādya paritoṣaya keśavam / GokP, 6, 18.1 (Imper. Pr. 2. sg. √paritoṣay 10. P.)
paryatoṣayam - suhṛdgaṇam anujyeṣṭham udāraiḥ paryatoṣayam // Bṛhat, 18, 596.2 (Impf. 1. sg. √paritoṣay 10. P.)
paryatoṣayat - rahaścaivopacāreṇa bhartāraṃ paryatoṣayat // MBh, 3, 279, 21.2 (Impf. 3. sg. √paritoṣay 10. P.)
paritoṣayiṣyati - [..] yasya vai kathaṃ janas taṃ paritoṣayiṣyati // H, 2, 159.4 (Fut. 3. sg. √paritoṣay 10. P.)

paritoṣayant - nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati // GaṇKṬ, 7.2, 8.0 (Ind. Pr. √paritoṣay 10. P.)
paritoṣita - dīnārāṇāṃ sahasraikaṃ pratyahaṃ paritoṣitā // UḍḍT, 9, 77.2 (PPP. √paritoṣay 10. P.)
paritoṣya - rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam / Rām, Ki, 7, 4.1 (Abs. √paritoṣay 10. P.)


√parityaj 1. Ā.
to abandon, to disembark, to disregard, to forsake the body i.e. die, to give up, to give up the ghost, to leave, to not heed, to quit, to reject, to resign the breath
parityajāmi - parityajāmyahaṃ rājyaṃ maithunaṃ cāpi sarvaśaḥ / MBh, 1, 94, 88.6 (Ind. Pr. 1. sg. √parityaj 1. Ā.)
parityajati - yastu japyeśvare prāṇānparityajati dustyajān / SkPu, 22, 32.1 (Ind. Pr. 3. sg. √parityaj 1. Ā.)
parityajanti - [..] etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajantitat // PABh, 5, 29, 18.0 (Ind. Pr. 3. pl. √parityaj 1. Ā.)
parityajeyam - parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ / MBh, 1, 97, 15.1 (Opt. Pr. 1. sg. √parityaj 1. Ā.)
parityajeḥ - [..] me buddhir na tu dharmaṃ parityajeḥ // MBh, 3, 31, 6.2 (Opt. Pr. 2. sg. √parityaj 1. Ā.)
parityajet - varaṃ janamukhān nindā varaṃ prāṇān parityajet / MBhT, 14, 29.1 (Opt. Pr. 3. sg. √parityaj 1. Ā.)
parityajeyuḥ - [..] 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadāteṣāmaihikam āmuṣmikaṃ ca hīyeta // ParāṬī, Ācārakāṇḍa, 2, 15.1, 4.0 (Opt. Pr. 3. pl. √parityaj 1. Ā.)
parityaja - dīnānāthaviśiṣṭebhyo dhanaṃ sarvaṃ parityaja / SkPu (Rkh), Revākhaṇḍa, 11, 49.1 (Imper. Pr. 2. sg. √parityaj 1. Ā.)
parityajadhvam - parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram / MBh, 1, 193, 7.1 (Imper. Pr. 2. pl. √parityaj 1. Ā.)
paryatyajata - paryatyajata kauravya karuṇaṃ paridevatīm // MBh, 5, 172, 21.2 (Impf. 3. sg. √parityaj 1. Ā.)
parityakṣyāmi - agratas te parityaktā parityakṣyāmi jīvitam // Rām, Ay, 12, 7.2 (Fut. 1. sg. √parityaj 1. Ā.)
parityakṣyati - yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ / SkPu, 7, 30.1 (Fut. 3. sg. √parityaj 1. Ā.)
parityajyate - nirviṇṇaḥ śucam eti śokanihito buddhyā parityajyate / H, 1, 129.3 (Ind. Pass. 3. sg. √parityaj 1. Ā.)
parityākṣīḥ - mā sma dharmaṃ parityākṣīstvaṃ hi dharmavid uttamaḥ // MBh, 12, 139, 56.2 (Proh. 2. sg. √parityaj 1. Ā.)

parityajant - tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham / JanM, 1, 159.2 (Ind. Pr. √parityaj 1. Ā.)
parityakta - sarvarogaparityakto jāyate madanopamaḥ / MBhT, 5, 39.2 (PPP. √parityaj 1. Ā.)
parityajya - doṣāḥ pañca parityajyā nānāduḥkhaphalapradāḥ // AgRa, 1, 10.2 (Ger. √parityaj 1. Ā.)
parityaktum - parityaktuṃ na śaknoti yadi bhadrasarid bhavet // SātT, 8, 33.2 (Inf. √parityaj 1. Ā.)
parityajya - tasya saṅgaṃ parityajya katham ātmaniyojanam // MBhT, 14, 33.3 (Abs. √parityaj 1. Ā.)


√paritras 4. P.
to be frightened, to tremble
paritrasyanti - yena doṣeṇa saṃsārāt paritrasyanti mokṣavaḥ / Bṛhat, 20, 153.1 (Ind. Pr. 3. pl. √paritras 4. P.)

paritrasta - paritrastā punas tatra vyasṛjad bhairavaṃ ravam // Rām, Ār, 19, 23.2 (PPP. √paritras 4. P.)


√paritrā 2. P.
to defend, to protect, to rescue, to save
paritrāti - kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ // Rām, Su, 36, 39.2 (Ind. Pr. 3. sg. √paritrā 2. P.)
paritrāyasva - paritrāyasva deveśa sarvalokapitāmaha / SkPu (Rkh), Revākhaṇḍa, 37, 8.1 (Imper. Pr. 2. sg. √paritrā 2. P.)
paritrāyadhvam - paritrāyadhvam paritrāyadhvam // TAkh, 1, 93.1 (Imper. Pr. 2. pl. √paritrā 2. P.)
paritrāsye - tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ // MBh, 1, 147, 6.2 (Fut. 1. sg. √paritrā 2. P.)
paritrāsyete - tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete // DKCar, 2, 2, 283.1 (Fut. 3. du. √paritrā 2. P.)

paritrāta - tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ / MBh, 3, 91, 7.1 (PPP. √paritrā 2. P.)
paritrātum - na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ // Rām, Su, 22, 26.2 (Inf. √paritrā 2. P.)
paritrāya - svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ // MBh, 12, 226, 16.2 (Abs. √paritrā 2. P.)


√paridaṃś 1. P.
paridaṣṭa - kṣitau śayānaṃ tam akuṇṭhavarcasaṃ karāladaṃṣṭraṃ paridaṣṭadacchadam / BhāgP, 3, 19, 27.1 (PPP. √paridaṃś 1. P.)


√paridah 1. P.
to be burnt through or wholly consumed, to burn, to burn round or through or entirely, to consume by fire, to dry up
paridahati - [..] āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √paridah 1. P.)
paridahyase - satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // BoCA, 6, 81.2 (Ind. Pass. 2. sg. √paridah 1. P.)
paridahyate - pittena pītā paridahyate ca citā saraktair api kaṇṭakaiśca / Su, Nid., 16, 37.2 (Ind. Pass. 3. sg. √paridah 1. P.)

paridagdha - taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena // ṚtuS, Prathamaḥ sargaḥ, 24.2 (PPP. √paridah 1. P.)
paridahyamāna - bahiḥ kṣiptastayā so 'pi paridahyamānayā // RRS, 1, 65.2 (Ind. Pass. √paridah 1. P.)


√paridā 3. Ā.
to bestow, to give, to grant, to intrust to or deposit with, to surrender
paridadāti - [..] rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyaica pṛthivyai tasmādāhāgne havyaṃ rakṣeti // ŚpBr, 1, 1, 2, 23.2 (Ind. Pr. 3. sg. √paridā 3. Ā.)
paridadati - prītāśca devatā nityam indre paridadatyuta / MBh, 12, 121, 37.1 (Ind. Pr. 3. pl. √paridā 3. Ā.)
paridadyāḥ - paridadyā hi dharmajñe bharate mama mātaram // Rām, Ay, 47, 18.2 (Opt. Pr. 2. sg. √paridā 3. Ā.)
paridadāni - [..] anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti / ChāUp, 2, 22, 5.2 (Imper. Pr. 1. sg. √paridā 3. Ā.)
paridehi - tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām // BhāgP, 3, 5, 50.2 (Imper. Pr. 2. sg. √paridā 3. Ā.)
paryadāt - dampatyoḥ paryadāt prītyā bhūṣāvāsaḥ paricchadān // BhāgP, 3, 22, 23.2 (root Aor. 3. sg. √paridā 3. Ā.)
paridadau - pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ // MBh, 3, 288, 12.3 (Perf. 3. sg. √paridā 3. Ā.)
paridīyatām - upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / RPSu, 3, 30.1 (Imper. Pass. 3. sg. √paridā 3. Ā.)

paridadant - putrān paridadad bhīto lokapālaṃ mahaujasam // MBh, 1, 220, 21.4 (Ind. Pr. √paridā 3. Ā.)
parideya - śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ // YRā, Dh., 368.2 (Ger. √paridā 3. Ā.)
paridātum - ehi gaccha prahito jātavedo bṛhaspatiṃ paridātuṃ marutte / MBh, 14, 9, 8.2 (Inf. √paridā 3. Ā.)
paridāya - sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā / Rām, Ār, 13, 36.1 (Abs. √paridā 3. Ā.)


√paridāhay 10. P.
paridāhita - daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam // Su, Ka., 7, 50.2 (PPP. √paridāhay 10. P.)


√paridīp 4. P.
to flare up
paridīpyanti - krudhyanti paridīpyanti bhūmim adhyāsate 'sya ca / MBh, 12, 56, 51.1 (Ind. Pr. 3. pl. √paridīp 4. P.)


√paridīpay 10. Ā.
to fuel, to ignite
paridīpayati - sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati // YSBh, 2, 20.1, 7.1 (Ind. Pr. 3. sg. √paridīpay 10. Ā.)

paridīpya - paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // RKDh, 1, 1, 149.2 (Abs. √paridīpay 10. Ā.)


√paridīv 1. Ā.
to bemoan, to cry, to lament, to wail, to weep for
paridevati - paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ / MBh, 3, 227, 3.1 (Ind. Pr. 3. sg. √paridīv 1. Ā.)
paridevante - [..] sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante // Saṅgh, 1, 39.1 (Ind. Pr. 3. pl. √paridīv 1. Ā.)
paryadevan - na paryadevan vidhavā na ca vyālakṛtaṃ bhayam / Rām, Yu, 116, 84.1 (Impf. 3. pl. √paridīv 1. Ā.)

paridevant - vismayācca praharṣācca snehācca paridevatā / Rām, Yu, 102, 35.1 (Ind. Pr. √paridīv 1. Ā.)
paridyūna - śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ / Rām, Ay, 41, 30.1 (PPP. √paridīv 1. Ā.)


√paridu 5. P.
to be consumed by pain or grief, to burn
paridūyate - atīva moham āyāti manaś ca paridūyate / MBh, 3, 31, 19.1 (Ind. Pass. 3. sg. √paridu 5. P.)
paridūyante - marmāṇi paridūyante vadanaṃ mama śuṣyati // MBh, 6, 116, 17.2 (Ind. Pass. 3. pl. √paridu 5. P.)


√paridṛbh 6. P.
paridṛbdha - avalepena mahatā paridṛbdhā vicetasaḥ // MBh, 12, 168, 28.2 (PPP. √paridṛbh 6. P.)


√paridṛś 4. P.
to behold, to consider, to find out, to know, to look at, to regard, to see
paripaśyāmi - etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam / MBh, 3, 5, 6.1 (Ind. Pr. 1. sg. √paridṛś 4. P.)
paripaśyati - paripaśyaty udāsīnaṃ prakṛtiṃ ca hataujasam // BhāgP, 3, 25, 18.2 (Ind. Pr. 3. sg. √paridṛś 4. P.)
paripaśyāmaḥ - kathaṃcit paripaśyāmaste vayaṃ varuṇālayam / Rām, Yu, 2, 21.1 (Ind. Pr. 1. pl. √paridṛś 4. P.)
paripaśyanti - karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ // MBh, 12, 245, 1.3 (Ind. Pr. 3. pl. √paridṛś 4. P.)
paripaśyet - [..] tatra mṛtyur yathā matsyam udake paripaśyedevaṃ paryapaśyad ṛci sāmni yajuṣi / ChāUp, 1, 4, 3.1 (Opt. Pr. 3. sg. √paridṛś 4. P.)
paryapaśyat - [..] yathā matsyam udake paripaśyed evaṃ paryapaśyadṛci sāmni yajuṣi / ChāUp, 1, 4, 3.1 (Impf. 3. sg. √paridṛś 4. P.)
paridṛśyate - uttarasmin ghasre asaṃbheditam iva varāṅgaṃ paridṛśyate // KādSvīS, 1, 12.1 (Ind. Pass. 3. sg. √paridṛś 4. P.)
paridṛśyatām - kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām / MBh, 3, 110, 23.1 (Imper. Pass. 3. sg. √paridṛś 4. P.)

paripaśyant - tasya dharmād apetasya pāpāni paripaśyataḥ / MBh, 1, 119, 25.1 (Ind. Pr. √paridṛś 4. P.)
paridṛṣṭa - [..] praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvātparatvam // MṛgṬī, Vidyāpāda, 2, 11.2, 8.1 (PPP. √paridṛś 4. P.)
paridraṣṭum - kastam icchet paridraṣṭuṃ dātum icchati cenmahīm // MBh, 12, 170, 15.2 (Inf. √paridṛś 4. P.)
paridṛśyamāna - yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ [..] MṛgṬī, Vidyāpāda, 1, 15.2, 1.1 (Ind. Pass. √paridṛś 4. P.)


√paridevay 10. Ā.
to lament
paridevaye - [..] iti kṛtvā hi tvayy ahaṃ paridevaye // Rām, Ki, 8, 25.2 (Ind. Pr. 1. sg. √paridevay 10. Ā.)
paridevayate - paridevayate mandaḥ sakāśe savyasācinaḥ // MBh, 4, 36, 14.3 (Ind. Pr. 3. sg. √paridevay 10. Ā.)
paryadevayat - tārā tarum ivonmūlaṃ paryadevayad āturā // Rām, Ki, 20, 3.2 (Impf. 3. sg. √paridevay 10. Ā.)
paryadevayan - antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // Rām, Ay, 35, 28.2 (Impf. 3. pl. √paridevay 10. Ā.)
paridevayāṃcakrire - [..] ṛgyajuḥsāmāny apakrāntatejāṃsy āsaṃs tatra maharṣayaḥ paridevayāṃcakrire mahac chokabhayaṃ prāptāsmo na caitat [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.1 (periphr. Perf. 3. pl. √paridevay 10. Ā.)

paridevayant - rorūyamāṇāṃstān sarvān paridevayataśca sā / MBh, 1, 145, 10.1 (Ind. Pr. √paridevay 10. Ā.)
paridevita - na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ [..] JanM, 1, 165.0 (PPP. √paridevay 10. Ā.)
paridevayitum - paridevayituṃ dīnaṃ rāmaḥ samupacakrame // Rām, Ki, 6, 17.2 (Inf. √paridevay 10. Ā.)
paridevya - vayam evācalāgraṃ tad āruhya paridevya ca / Bṛhat, 18, 438.1 (Abs. √paridevay 10. Ā.)


√paridrāvay 10. Ā.

paridrāvya - saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / RRS, 2, 82.1 (Abs. √paridrāvay 10. Ā.)


√paridviṣ 6. Ā.
to dislike, to hate
paridviṣant - akāmān kāmayati yaḥ kāmayānān paridviṣan / MBh, 5, 33, 32.1 (Ind. Pr. √paridviṣ 6. Ā.)


√paridham 4. P.
to blow or fan a fire, to heat
paridhmāta - tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // RRS, 2, 128.2 (PPP. √paridham 4. P.)


√paridharṣay 10. P.
to attack, to rush upon
paridharṣayeyuḥ - yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ // MBh, 14, 56, 23.2 (Opt. Pr. 3. pl. √paridharṣay 10. P.)


√paridhā 3. Ā.
to cast round, to conclude or close, to dress, to enclose, to envelop, to lay or put or place or set round, to put on, to surround, to turn upon, to wear
paridadhāti - kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // ṚtuS, Caturthaḥ sargaḥ, 17.2 (Ind. Pr. 3. sg. √paridhā 3. Ā.)
paridadhati - [..] etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati / ChāUp, 5, 2, 2.3 (Ind. Pr. 3. pl. √paridhā 3. Ā.)
paridhatsva - uvāca paridhatsveti janaughe nirapatrapā // Rām, Ay, 33, 6.2 (Imper. Pr. 2. sg. √paridhā 3. Ā.)
paryadadhāt - [..] sāvitryā brāhmaṇaṃ sṛṣṭvā tat sāvitrīṃ paryadadhāt tat savitur vareṇyam iti sāvitryāḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 34.0 (Impf. 3. sg. √paridhā 3. Ā.)
paridadhe - gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ // Rām, Ki, 16, 14.2 (Perf. 3. sg. √paridhā 3. Ā.)
paridadhuḥ - [..] ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurnasutasya citram / BhāgP, 1, 4, 5.1 (Perf. 3. pl. √paridhā 3. Ā.)
paridhīyantām - tathā ca paridhīyantāṃ muktvā vighnakṛtaṃ ghṛṇām / Bṛhat, 18, 488.1 (Imper. Pass. 3. pl. √paridhā 3. Ā.)

parihita - gāḍhaṃ parihito vegān nādair bhindann ivāmbaram // Rām, Ki, 12, 15.2 (PPP. √paridhā 3. Ā.)
paridhānīya - tadeva paridhānīyaṃ śuklamacchidramuttamam // KūPu, 2, 12, 8.2 (Ger. √paridhā 3. Ā.)
paridhāya - paridhāya śubhe vastre devateva cariṣyasi / Rām, Ay, 9, 38.1 (Abs. √paridhā 3. Ā.)


√paridhāpay 10. P.
to cause a person to wrap round or put on, to clothe with
paridhāpayet - sapatnīkaṃ guruṃ raktavāsasī paridhāpayet / SkPu (Rkh), Revākhaṇḍa, 198, 108.1 (Opt. Pr. 3. sg. √paridhāpay 10. P.)

paridhāpya - kṛtvārjunāni vastrāṇi paridhāpya mahāmunim / MBh, 1, 57, 68.62 (Abs. √paridhāpay 10. P.)


√paridhāmay 10. P.
paridhāmita - śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam / RArṇ, 7, 125.1 (PPP. √paridhāmay 10. P.)


√paridhāv 1. Ā.
to flow or stream round or through, to run or drive about, to run or move round anything, to run through or towards or after
paridhāvasi - abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi // Rām, Ki, 17, 24.2 (Ind. Pr. 2. sg. √paridhāv 1. Ā.)
paridhāvati - yad arpitaṃ tad vikalpe indriyaiḥ paridhāvati / BhāgP, 11, 19, 26.1 (Ind. Pr. 3. sg. √paridhāv 1. Ā.)
paridhāvanti - niśāyāṃ paridhāvanti mattā bhujabalāśrayāt / MBh, 3, 100, 6.2 (Ind. Pr. 3. pl. √paridhāv 1. Ā.)
paridhāvemahi - yācamānāḥ parād annaṃ paridhāvemahi śvavat // MBh, 1, 147, 17.2 (Opt. Pr. 1. pl. √paridhāv 1. Ā.)
paridhāvatām - āruhya yānaṃ paridhāvatāṃ bhavān sutaiḥ samo me bhava [..] MBh, 4, 10, 6.2 (Imper. Pr. 3. sg. √paridhāv 1. Ā.)
paridhāvata - āgacchata praharata balavat paridhāvata / MBh, 7, 100, 13.1 (Imper. Pr. 2. pl. √paridhāv 1. Ā.)
paryadhāvat - taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ / MBh, 3, 12, 52.1 (Impf. 3. sg. √paridhāv 1. Ā.)
paryadhāvatām - palāyantastatra tatra tau vīrau paryadhāvatām // MBh, 1, 217, 2.2 (Impf. 3. du. √paridhāv 1. Ā.)
paryadhāvan - khārkārarabhasā mattāḥ paryadhāvan varūthaśaḥ // BhāgP, 3, 17, 11.2 (Impf. 3. pl. √paridhāv 1. Ā.)

paridhāvant - rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ / Rām, Ār, 56, 3.1 (Ind. Pr. √paridhāv 1. Ā.)
paridhāvita - tatra tatra viparyastaṃ samantāt paridhāvitam // Rām, Utt, 28, 16.2 (PPP. √paridhāv 1. Ā.)


√paridhiṣṭhā 1. Ā.
to be located, to stay
paridhiṣṭhita - aṅgabhājām aśeṣāṇām aṅgeṣu paridhiṣṭhitaḥ // LiPu, 2, 14, 14.2 (PPP. √paridhiṣṭhā 1. Ā.)


√paridhū 5. P.
to shake off
paridhunvant - [..] 'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvatenamaḥ / BhāgP, 3, 13, 35.2 (Ind. Pr. √paridhū 5. P.)


√paridhṛ 1. P.
paridhṛta - āśīviṣa ivāṅkena bāle paridhṛtas tvayā // Rām, Ay, 7, 23.2 (PPP. √paridhṛ 1. P.)


√paridhvaṃs 1. P.
paridhvasta - bhasmapāṃsuparidhvastaṃ tad eva ca samākṣikam / AHS, Sū., 7, 45.1 (PPP. √paridhvaṃs 1. P.)


√parinand 1. P.
to give great pleasure to, to rejoice greatly
parinandita - evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā / MBh, 1, 212, 1.380 (PPP. √parinand 1. P.)
pariṇandya - tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam / MBh, 7, 18, 4.1 (Abs. √parinand 1. P.)


√parinipīḍay 10. P.
parinipīḍita - hiṅgulā parinipīḍitā dṛḍhā kanyakaikādaśasaṃyutā tadā / RAK, 1, 65.1 (PPP. √parinipīḍay 10. P.)


√pariniyam 1. P.
pariniyamya - yadi tat kāryam uddiśya kālaṃ pariniyamya vā / KātSm, 1, 606.1 (Abs. √pariniyam 1. P.)


√parinirṇij 2. P.
to cleanse, to wash
parinirṇijya - pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau / MBh, 5, 38, 2.1 (Abs. √parinirṇij 2. P.)


√parinirmā 3. Ā.
to create, to measure
parinirmita - vitastyā saṃmitāṃ kāntalohena parinirmitām / RCūM, 5, 34.1 (PPP. √parinirmā 3. Ā.)


√parinirvā 2. P.
to attain absolute rest, to be completely extinguished or emancipated
parinirvāmi - śāmyāmi parinirvāmi sukham āse ca kevalam // MBh, 12, 171, 50.2 (Ind. Pr. 1. sg. √parinirvā 2. P.)
parinirvāti - [..] bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti / LAS, 2, 136.3 (Ind. Pr. 3. sg. √parinirvā 2. P.)
parinirvāsyāmi - [..] bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmītitato na parinirvāti / LAS, 2, 136.3 (Fut. 1. sg. √parinirvā 2. P.)


√parinirvṛ 5. Ā.
parinirvṛta - [..] na parinirvāti bhagavānāha bodhisattvecchantiko'tra mahāmate ādiparinirvṛtānsarvadharmān viditvā atyantato na parinirvāti / LAS, 2, 136.5 (PPP. √parinirvṛ 5. Ā.)


√pariniści 5. P.
to fix, to think about
pariniścita - pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā // Su, Śār., 4, 75.2 (PPP. √pariniści 5. P.)
pariniścitya - evaṃ sā pariniścitya jagāma nagarād bahiḥ / MBh, 5, 173, 9.1 (Abs. √pariniści 5. P.)


√pariniścintay 10. P.
pariniścintya - vacas tat pariniścintya evamevetyamanyata // SkPu, 16, 13.2 (Abs. √pariniścintay 10. P.)


√pariniṣecay 10. Ā.

pariniṣecya - sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // RPSu, 7, 32.2 (Abs. √pariniṣecay 10. Ā.)


√pariniṣev 1. Ā.
to honour, to worship
pariniṣevita - vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ / SātT, 2, 33.1 (PPP. √pariniṣev 1. Ā.)


√pariniṣṭhā 1. P.
to accomplish, to rest in
pariniṣṭhita - [..] bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya [..] TantS, 7, 1.0 (PPP. √pariniṣṭhā 1. P.)


√pariniṣpad 4. Ā.
to change or turn into
pariniṣpanna - [..] nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥsa sadyaḥ paripacyate puṇyakarmāśaya iti // YSBh, 2, 12.1, 3.1 (PPP. √pariniṣpad 4. Ā.)


√parinṛt 4. P.
to dance about or round
parinṛtyanti - sundaryaḥ parinṛtyanti śataśo'psarasāṃ gaṇāḥ // MaPu, 174, 8.2 (Ind. Pr. 3. pl. √parinṛt 4. P.)


√paripac 4. Ā.
have results or consequences, to approach one's end or issue, to be burnt, to become ripe, to bring to maturity
paripacyate - paśulomasamaṃ varṣaṃ narake paripacyate // SātT, 8, 10.2 (Ind. Pass. 3. sg. √paripac 4. Ā.)

paripacyant - sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām // MBh, 12, 220, 93.2 (Ind. Pr. √paripac 4. Ā.)


√paripaṭh 1. P.
to detail, to discourse, to esgplerate completely, to mention, to name
paripaṭhati - ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ / MaPu, 69, 64.1 (Ind. Pr. 3. sg. √paripaṭh 1. P.)
paripaṭhyate - rathaṃtaraś ca tapasaḥ putro 'gniḥ paripaṭhyate / MBh, 3, 210, 19.1 (Ind. Pass. 3. sg. √paripaṭh 1. P.)

paripaṭhita - vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca [..] Su, Cik., 14, 11.1 (PPP. √paripaṭh 1. P.)


√paripat 1. P.
to attack, to fly or run about, to leap down from, to move hither and thither, to rush to and fro, to throw one's self upon, to wheel or whirl round
paripatanti - mattāḥ paripatanti sma dardurāś caiva darpitāḥ // MBh, 3, 179, 8.2 (Ind. Pr. 3. pl. √paripat 1. P.)
paryapatam - bhītāham udagragrāvṇi skhalantī paryapatam / DKCar, Pūrvapīṭhikā, 1, 56.4 (Impf. 1. sg. √paripat 1. P.)
paryapatat - śanaiḥ paryapatat pakṣī parvatān praviśātayan // MBh, 1, 26, 3.7 (Impf. 3. sg. √paripat 1. P.)
paryapatan - atha paryapatan bhūmau jānubhis te hayottamāḥ // MBh, 3, 69, 18.2 (Impf. 3. pl. √paripat 1. P.)
paripetuḥ - paripetur bile tasmin kaṃcit kālam atandritāḥ // Rām, Ki, 49, 17.2 (Perf. 3. pl. √paripat 1. P.)

paripatant - mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ / AmŚ, 1, 48.1 (Ind. Pr. √paripat 1. P.)
paripatita - paripatitā urasi ratiraṇadhīrā // GīG, 7, 33.2 (PPP. √paripat 1. P.)
paripatya - paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ / MBh, 1, 68, 52.1 (Abs. √paripat 1. P.)


√paripaś 4. Ā.
to behold, to fix the mind or thoughts upon, to know, to learn, to look over, to observe, to perceive, to recognise as, to see, to survey
paripaśyate - [..] imaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyatesaḥ // MBh, 1, 185, 16.2 (Ind. Pr. 3. sg. √paripaś 4. Ā.)


√paripā 1. P.
to drink before or after, to drink or suck out, to rob, to take away
paripīyate - [..] upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ [..] RājNi, Gr., 6.2 (Ind. Pass. 3. sg. √paripā 1. P.)

paripīta - tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ [..] Ca, Cik., 1, 58.2 (PPP. √paripā 1. P.)


√paripā 2. P.
to guard, to maintain, to protect or defend on every side
paripāsi - tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ // KūPu, 1, 15, 191.2 (Ind. Pr. 2. sg. √paripā 2. P.)
paripāti - api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum / BhāgP, 3, 1, 36.1 (Ind. Pr. 3. sg. √paripā 2. P.)
paripāhi - mayaivobhayam āmnātaṃ paripāhy anuśāsanam // BhāgP, 1, 7, 53.3 (Imper. Pr. 2. sg. √paripā 2. P.)

paripātum - sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā / SātT, 2, 1.2 (Inf. √paripā 2. P.)


√paripācay 10. P.
to bring to maturity or perfection, to burn, to cause to ripen, to cook, to roast
paripācita - kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / RRS, 10, 27.1 (PPP. √paripācay 10. P.)
paripācya - drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ [..] RRĀ, V.kh., 18, 1.1 (Ger. √paripācay 10. P.)
paripācya - [..] yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācyaākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati / LAS, 2, 132.8 (Abs. √paripācay 10. P.)


√paripāṭay 10. P.

paripāṭyete - dālyete paripāṭyete hyoṣṭhau mārutakopataḥ // Su, Nid., 16, 5.2 (Ind. Pass. 3. du. √paripāṭay 10. P.)


√paripāṭhay 10. P.

paripāṭhayet - ariṣṭavargasahitānyabhitaḥ paripāṭhayet // MaPu, 69, 44.3 (Opt. Pr. 3. sg. √paripāṭhay 10. P.)


√paripātay 10. P.
to cause to fall down, to destroy, to throw into
paripātyamāna - paripātyamānā vitrastāḥ śūlahastena rakṣasā / MBh, 1, 201, 13.1 (Ind. Pass. √paripātay 10. P.)


√paripālay 10. Ā.
to guard, to protect, to rule
paripālayanti - [..] ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayantite // Rām, Ay, 54, 19.2 (Ind. Pr. 3. pl. √paripālay 10. Ā.)
paripālayet - deśān alabdhān lipseta labdhāṃś ca paripālayet // MaS, 9, 247.2 (Opt. Pr. 3. sg. √paripālay 10. Ā.)
paripālaya - devi devasya pādau ca devavat paripālaya // Rām, Ay, 52, 14.2 (Imper. Pr. 2. sg. √paripālay 10. Ā.)
paripālayadhvam - [..] pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam // MBh, 6, 55, 79.2 (Imper. Pr. 2. pl. √paripālay 10. Ā.)
paripālayantu - [..] sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantuvasudhāṃ śaśvat svadharme sthitāḥ / H, 1, 201.8 (Imper. Pr. 3. pl. √paripālay 10. Ā.)
paryapālayaḥ - vadhārham api kākutstha kṛpayā paryapālayaḥ / Rām, Su, 36, 29.2 (Impf. 2. sg. √paripālay 10. Ā.)
paryapālayat - [..] āsīt tadā rājño yan mahīṃ paryapālayat / MBh, 3, 222, 49.1 (Impf. 3. sg. √paripālay 10. Ā.)
paryapālayan - ṛṣayastvapare cainaṃ putravat paryapālayan // MBh, 1, 111, 3.2 (Impf. 3. pl. √paripālay 10. Ā.)
paripālayāṃbabhūva - atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃbabhūva / KumS, 4, 46.1 (periphr. Perf. 3. sg. √paripālay 10. Ā.)
paripālyate - evaṃ tviha sa sarvatra prāṇena paripālyate / MBh, 3, 203, 17.1 (Ind. Pass. 3. sg. √paripālay 10. Ā.)
paripālyatām - yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti / BCar, 11, 60.1 (Imper. Pass. 3. sg. √paripālay 10. Ā.)

paripālayant - iti tasya vacaḥ pādmo bhagavān paripālayan / BhāgP, 3, 12, 9.1 (Ind. Pr. √paripālay 10. Ā.)
paripālita - so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam / Rām, Ay, 2, 3.1 (PPP. √paripālay 10. Ā.)
paripālya - samayaḥ paripālyo no yāvad varṣaṃ trayodaśam // MBh, 3, 242, 12.2 (Ger. √paripālay 10. Ā.)
paripālya - aṃbarīṣaśca rājāsau paripālya ca medinīm / LiPu, 2, 5, 153.1 (Abs. √paripālay 10. Ā.)


√paripiṣ 7. P.
to crush, to pound, to strike
paripiṣya - ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya [..] RRĀ, R.kh., 5, 13.1 (Abs. √paripiṣ 7. P.)


√paripīḍay 10. P.
to cover, to cover up, to harass, to press all round, to press together, to squeeze, to torment, to vex
paripīḍayet - yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet // Su, Cik., 1, 46.2 (Opt. Pr. 3. sg. √paripīḍay 10. P.)
paryapīḍayan - nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan // MBh, 3, 170, 36.2 (Impf. 3. pl. √paripīḍay 10. P.)
paripīḍyate - dantamāṃsāni pacyante mukhaṃ ca paripīḍyate // Su, Nid., 16, 19.2 (Ind. Pass. 3. sg. √paripīḍay 10. P.)

paripīḍayant - samāsādyopajagrāha pādayoḥ paripīḍayan // MBh, 12, 146, 7.2 (Ind. Pr. √paripīḍay 10. P.)
paripīḍita - anyonyavāyuparipīḍitaśukradvaidhyād dvidhā tanū syād yugmāḥ prajāyante / GarUp, 1, 4.3 (PPP. √paripīḍay 10. P.)
paripīḍayitum - paripīḍayituṃ bhūyo bhartāram upacakrame // Rām, Ay, 10, 13.2 (Inf. √paripīḍay 10. P.)
paripīḍya - [..] śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya [..] Su, Sū., 5, 17.1 (Abs. √paripīḍay 10. P.)
paripīḍyamāna - evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ // BCar, 3, 44.2 (Ind. Pass. √paripīḍay 10. P.)


√paripū 9. P.
to flow off clearly, to purify completely, to strain
paripūna - paripūnābhiradbhiśca nityaṃ kuryāt prayojanam // PABh, 1, 9, 76.2 (PPP. √paripū 9. P.)
paripūya - tatastamavatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicya pidhānena [..] Ca, Vim., 7, 26.4 (Abs. √paripū 9. P.)


√paripūjay 10. P.
to adore, to honour greatly, to worship
paripūjayet - suprabhāṃ vijayāṃ sarvasiddhidāṃ paripūjayet / MBhT, 6, 41.1 (Opt. Pr. 3. sg. √paripūjay 10. P.)
paripūjyate - matimapi ca dadāti so'pi śaurerbhavanagataḥ paripūjyate'maraughaiḥ // MaPu, 57, 28.2 (Ind. Pass. 3. sg. √paripūjay 10. P.)

paripūjita - tāraṇaścaraṇo dhātā paridhā paripūjitaḥ / LiPu, 1, 65, 141.1 (PPP. √paripūjay 10. P.)
paripūjanīya - cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam / MaPu, 55, 10.1 (Ger. √paripūjay 10. P.)
paripūjya - tasya tīrthe naraḥ snātvā talliṅgaṃ paripūjya ca / GokP, 7, 75.1 (Abs. √paripūjay 10. P.)


√paripūray 10. Ā.
to accomplish, to cover or occupy completely, to fill, to fulfil, to go through, to make full
paripūrayati - [..] bhāryā bhavati tadā sarvam aiśvaryaṃ paripūrayati / UḍḍT, 9, 33.10 (Ind. Pr. 3. sg. √paripūray 10. Ā.)
paripūrayanti - vājīkarāḥ saṃnihitāśca yogāḥ kāmasya kāmaṃ paripūrayanti // AHS, Utt., 40, 47.2 (Ind. Pr. 3. pl. √paripūray 10. Ā.)
paripūrayeta - [..] svabodhe tadanu prameye viśramya meyaṃ paripūrayeta / TantS, 5, 27.1 (Opt. Pr. 3. sg. √paripūray 10. Ā.)
paripūrayema - [..] parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema / LAS, 2, 152.2 (Opt. Pr. 1. pl. √paripūray 10. Ā.)
paripūryatām - kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // RCūM, 5, 11.2 (Imper. Pass. 3. sg. √paripūray 10. Ā.)

paripūrita - [..] anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā [..] KādSv, 19.1, 4.0 (PPP. √paripūray 10. Ā.)
paripūrya - [..] parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi [..] RKDh, 1, 1, 82.2 (Abs. √paripūray 10. Ā.)


√paripṛ 9. P.
to become completely full, to fill
paripūrita - mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite // RAdhy, 1, 354.2 (PPP. √paripṛ 9. P.)
paripūrya - nikṣipya kūpikāmadhye paripūrya prayatnataḥ // RRS, 2, 100.2 (Abs. √paripṛ 9. P.)


√paripeṣay 10. P.

paripeṣayet - bhāvayejjālinībījacūrṇais tat paripeṣayet // ĀK, 1, 13, 22.2 (Opt. Pr. 3. sg. √paripeṣay 10. P.)

paripeṣita - ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / RArṇ, 6, 90.2 (PPP. √paripeṣay 10. P.)


√paripoṣay 10. P.
to foster, to nourish
paripoṣita - he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ [..] MṛgṬī, Vidyāpāda, 1, 1.2, 1.0 (PPP. √paripoṣay 10. P.)


√paripracch 6. Ā.
to inquire about, to interrogate or ask a person about anything
paripṛcchāmi - atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave / SkPu (Rkh), Revākhaṇḍa, 1, 9.1 (Ind. Pr. 1. sg. √paripracch 6. Ā.)
paripṛcchasi - [..] cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi / MBhT, 6, 4.2 (Ind. Pr. 2. sg. √paripracch 6. Ā.)
paripṛcchati - praṇamya vinayād bhaktyā gheraṇḍaṃ paripṛcchati // GherS, 1, 2.2 (Ind. Pr. 3. sg. √paripracch 6. Ā.)
paripṛcchāmaḥ - upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ [..] Saṅgh, 1, 8.1 (Ind. Pr. 1. pl. √paripracch 6. Ā.)
paripṛccheḥ - [..] māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccheḥsamagrān // MBh, 5, 30, 25.2 (Opt. Pr. 2. sg. √paripracch 6. Ā.)
paripṛcchet - samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ // MBh, 3, 113, 12.2 (Opt. Pr. 3. sg. √paripracch 6. Ā.)
paripṛccha - paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam // MBh, 14, 16, 42.2 (Imper. Pr. 2. sg. √paripracch 6. Ā.)
paryapṛcchat - kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam // Rām, Bā, 17, 29.2 (Impf. 3. sg. √paripracch 6. Ā.)
paryapṛcchāmahe - te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim / MBh, 12, 350, 15.1 (Impf. 1. pl. √paripracch 6. Ā.)
paryapṛcchan - abhisaṃbhāvya viśrambhāt paryapṛcchan kumedhasaḥ // BhāgP, 3, 20, 33.2 (Impf. 3. pl. √paripracch 6. Ā.)
pariprakṣyāmi - bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya // MBh, 7, 8, 39.2 (Fut. 1. sg. √paripracch 6. Ā.)
pariprakṣyati - pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā // Rām, Yu, 23, 25.2 (Fut. 3. sg. √paripracch 6. Ā.)
paripapraccha - nāradaḥ paripapraccha sarvabhūtahite rataḥ // SātT, 1, 2.2 (Perf. 3. sg. √paripracch 6. Ā.)
paripapracchuḥ - athainaṃ paripapracchuḥ ko bhavān kasya vetyuta / MBh, 1, 123, 23.2 (Perf. 3. pl. √paripracch 6. Ā.)
paripṛcchyate - uvāca śaṃkaro devi yat tvayā paripṛcchyate / Maṇi, 1, 6.1 (Ind. Pass. 3. sg. √paripracch 6. Ā.)

paripṛcchant - atha tasyāprameyasya tad vanaṃ paripṛcchataḥ / Rām, Bā, 28, 1.1 (Ind. Pr. √paripracch 6. Ā.)
paripṛṣṭa - purā rathaṃtare kalpe paripṛṣṭo mahātmanā / MaPu, 69, 1.2 (PPP. √paripracch 6. Ā.)
paripṛṣṭavant - tac chrutvā romapādākhyam āhūya paripṛṣṭavān / GokP, 11, 56.1 (PPA. √paripracch 6. Ā.)
paripraṣṭum - nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata // MBh, 12, 87, 2.3 (Inf. √paripracch 6. Ā.)
paripṛcchya - paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca / MBh, 1, 152, 15.1 (Abs. √paripracch 6. Ā.)


√paripravac 3. P.
to tell anything earlier than another person
paripravocan - mā tvā agnayaḥ paripravocan / ChāUp, 4, 10, 2.2 (them. Aor. 3. pl. √paripravac 3. P.)


√pariprāp 5. Ā.
to get, to reach
pariprāpta - cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ [..] RRSBoṬ zu RRS, 8, 53.2, 2.0 (PPP. √pariprāp 5. Ā.)


√pariplāvay 10. Ā.
to soak
pariplāvita - ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / RHT, 15, 3.1 (PPP. √pariplāvay 10. Ā.)
pariplāvya - āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ // MBh, 4, 62, 9.2 (Abs. √pariplāvay 10. Ā.)


√pariplu 1. Ā.
to go astray, to hasten forward or near, to move in a circle, to move restlessly, to revolve, to swim or float or hover about or through, �bergie�en
paripluta - vilokya cāmarṣapariplutendriyo ruṣā svadantacchadam ādaśac chvasan // BhāgP, 3, 19, 7.2 (PPP. √pariplu 1. Ā.)
pariplutya - gadām ādāya tarasā pariplutya mahābalaḥ / MBh, 6, 50, 73.2 (Abs. √pariplu 1. Ā.)


√paribandh 9. Ā.
to bind on, to encircle, to put on, to surround, to tie to
paryabandhata - tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata // MBh, 4, 5, 26.2 (them. Aor. 3. sg. √paribandh 9. Ā.)

paribaddha - khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // ŚdhS, 2, 12, 293.2 (PPP. √paribandh 9. Ā.)
paribaddhvā - paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // RCūM, 14, 201.2 (Abs. √paribandh 9. Ā.)


√paribādh 1. Ā.
to annoy, to exclude from, to molest, to protect or defend against, to vex, to ward or keep off
paribādhate - [..] vyādhir na te kaccic charīraṃ paribādhate / Rām, Ay, 81, 8.1 (Ind. Pr. 3. sg. √paribādh 1. Ā.)


√paribṛṃhay 10. P.
to augment, to endow with, to furnish with, to increase, to make strong
paribṛṃhayet - samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet // Su, Sū., 46, 527.2 (Opt. Pr. 3. sg. √paribṛṃhay 10. P.)

paribṛṃhita - kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam // BhāgP, 1, 5, 3.2 (PPP. √paribṛṃhay 10. P.)


√paribhakṣay 10. P.
to consume, to devour, to drink or eat up
paribhakṣita - vīraṇastambake lagnāḥ sarvataḥ paribhakṣite / MBh, 1, 13, 13.1 (PPP. √paribhakṣay 10. P.)
paribhakṣyamāṇa - tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃśca vidhvaṃsitapatrapuṣpān / Rām, Su, 59, 18.1 (Ind. Pass. √paribhakṣay 10. P.)


√paribhañj 7. Ā.
to break, to interrupt, to stop
paribhagna - tadā nirvidyate so 'rthāt paribhagnakramo naraḥ // MBh, 12, 105, 40.2 (PPP. √paribhañj 7. Ā.)


√paribharjay 10. P.
paribharjya - paribharjyāvayor māṃsaṃ bhakṣayitvā yatheṣṭataḥ / SkPu (Rkh), Revākhaṇḍa, 83, 59.1 (Abs. √paribharjay 10. P.)


√paribharts 1. P.
paribhartsant - ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ / MBh, 3, 264, 48.1 (Ind. Pr. √paribharts 1. P.)
paribhartsyamāna - yatrāham evaṃ paribhartsyamānā jīvāmi kiṃcit kṣaṇam apyapuṇyā // Rām, Su, 26, 3.2 (Ind. Pass. √paribharts 1. P.)


√paribhartsay 10. P.
to chide, to menace, to scold, to threaten
paribhartsayant - tam uvācātha sakrodho rāvaṇaḥ paribhartsayan / MBh, 3, 262, 8.1 (Ind. Pr. √paribhartsay 10. P.)
paribhartsita - sa mayā vṛddhabhāvācca kopācca paribhartsitaḥ / Rām, Ki, 58, 11.1 (PPP. √paribhartsay 10. P.)
paribhartsya - sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ / Rām, Su, 20, 41.1 (Abs. √paribhartsay 10. P.)


√paribhā 2. P.

paribhāti - śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate [..] SātT, 2, 6.2 (Ind. Pr. 3. sg. √paribhā 2. P.)


√paribhāvay 10. P.
to conceive, to consider, to contain, to divulge, to exceed, to include, to know, to make known, to recognise as, to saturate, to soak, to spread around, to sprinkle, to surpass, to think
paribhāvayet - rājakośātakītoyaiḥ pittaiśca paribhāvayet // RArṇ, 7, 82.2 (Opt. Pr. 3. sg. √paribhāvay 10. P.)
paribhāvaya - kūṭasthaṃ bodham advaitam ātmānaṃ paribhāvaya / AṣṭGī, 1, 13.1 (Imper. Pr. 2. sg. √paribhāvay 10. P.)

paribhāvita - tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām / BhāgP, 3, 9, 11.1 (PPP. √paribhāvay 10. P.)
paribhāvanīya - sampūrṇatāṃśakalayā paribhāvanīyā jñānakriyābalasamādibhir abhivyaktāḥ // SātT, 2, 73.3 (Ger. √paribhāvay 10. P.)
paribhāvya - hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī [..] Su, Cik., 5, 28.1 (Abs. √paribhāvay 10. P.)


√paribhāṣ 1. P.
to abuse, to address, to admonish, to declare, to define, to encourage, to exhort, to explain, to persuade, to speak to, to teach
paribhāṣante - ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // RCint, 8, 149.2 (Ind. Pr. 3. pl. √paribhāṣ 1. P.)
paribhāṣyate - [..] lakucadrāve nikṣepo'trādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate // RRSṬīkā zu RRS, 8, 43, 2.0 (Ind. Pass. 3. sg. √paribhāṣ 1. P.)

paribhāṣant - evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ // Rām, Ki, 3, 17.1 (Ind. Pr. √paribhāṣ 1. P.)
paribhāṣita - tatra tāvat jīvapadārthas tattantrarītyā jīvāstikāyasaṃjñayā paribhāṣitaḥ // MṛgṬī, Vidyāpāda, 2, 17.1, 1.0 (PPP. √paribhāṣ 1. P.)
paribhāṣitum - pariśrānto na śaknomi vacanaṃ paribhāṣitum // Rām, Ki, 60, 2.2 (Inf. √paribhāṣ 1. P.)
paribhāṣya - punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ / MBh, 1, 100, 14.1 (Abs. √paribhāṣ 1. P.)


√paribhid 7. P.
to break
paribhinna - dārūṇi paribhinnāni vanajair upajīvibhiḥ / Rām, Ay, 48, 7.1 (PPP. √paribhid 7. P.)


√paribhuj 6. P.
to embrace, to encompass, to span
paribhujant - ārujya vṛkṣānnirmūlān gajaḥ paribhujann iva / MBh, 5, 73, 8.1 (Ind. Pr. √paribhuj 6. P.)


√paribhuj 7. Ā.
to consume, to eat, to eat before another, to enjoy, to feed upon, to neglect to feed
paribhuṅkte - [..] yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte // Saṅgh, 1, 29.1 (Ind. Pr. 3. sg. √paribhuj 7. Ā.)
paribhokṣye - saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // BoCA, 8, 152.2 (Fut. 1. sg. √paribhuj 7. Ā.)

paribhukta - nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ / ṚtuS, Caturthaḥ sargaḥ, 16.1 (PPP. √paribhuj 7. Ā.)
paribhuktavant - [..] yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavāniti // Saṅgh, 1, 30.1 (PPA. √paribhuj 7. Ā.)
paribhojanīya - darbhebhyaḥ paribhojanīyebhyaḥ apādāya darbhān pradakṣiṇamagnervedyāmeva vediryajñasya iti [..] KDār, 2, 18.2 (Ger. √paribhuj 7. Ā.)
paribhoktum - [..] dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati // BCar, 8, 61.2 (Inf. √paribhuj 7. Ā.)


√paribhū 1. P.
to accompany, to attend to, to be lost, to be round anything, to be superior, to conquer, to contain, to despise, to disappear, to disgrace, to enclose, to excel, to go or fly round, to govern, to guide, to insult, to not heed, to pass round or over, to slight, to subdue, to surpass, to surround, to take care of
paribhavāmi - [..] te veda karmāṇi na tvāṃ paribhavāmyaham // MBh, 5, 75, 2.2 (Ind. Pr. 1. sg. √paribhū 1. P.)
paribhavanti - [..] vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavantica // PABh, 3, 12, 4.1 (Ind. Pr. 3. pl. √paribhū 1. P.)
paribhavet - kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ / MBh, 12, 56, 39.1 (Opt. Pr. 3. sg. √paribhū 1. P.)
paryabhavan - taṃ vai viprāḥ paryabhavaṃś ca śiṣyās taṃ ca jñātvā [..] MBh, 3, 132, 7.1 (Impf. 3. pl. √paribhū 1. P.)
paribhaviṣyati - kaiva hi mānuṣī māṃ paribhaviṣyati // DKCar, 2, 3, 185.1 (Fut. 3. sg. √paribhū 1. P.)
paribhaviṣyanti - na mā paribhaviṣyanti janā jātu hi karhicit // MBh, 4, 3, 2.6 (Fut. 3. pl. √paribhū 1. P.)
paribhūyāt - eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva // SūrŚṬī, 1, 16.2, 18.0 (Prec. 3. sg. √paribhū 1. P.)
paribhūyate - [..] taṃ ca gṛhṇāti na vighnaiḥ paribhūyate // UḍḍT, 9, 52.2 (Ind. Pass. 3. sg. √paribhū 1. P.)
paribhūyete - svair eva paribhūyete dvāv apy etāv asaṃśayam // H, 4, 42.2 (Ind. Pass. 3. du. √paribhū 1. P.)
paribhūyeta - lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ // Bṛhat, 5, 252.2 (Opt. P. Pass. 3. sg. √paribhū 1. P.)
paribhūt - mā mā bhadramukhaṃ kaścit paribhūn marubhūtikam / Bṛhat, 9, 15.1 (Proh. 3. sg. √paribhū 1. P.)

paribhavant - arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi [..] Haṃ, 1, 22.2 (Ind. Pr. √paribhū 1. P.)
paribhūta - sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ / BoCA, 7, 58.1 (PPP. √paribhū 1. P.)
paribhūtavant - paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva // Bṛhat, 17, 103.2 (PPA. √paribhū 1. P.)
paribhūya - ekā kathaṃcin muktāhaṃ paribhūya mahātmanā / Rām, Ār, 32, 11.1 (Abs. √paribhū 1. P.)
paribhūyamāna - paribhūyamānaścaret // PāśSū, 3, 5.1 (Ind. Pass. √paribhū 1. P.)


√paribhūṣ 1. P.
to attend, to be superior, to circumambulate, to decorate, to fit out, to follow, to honour, to obey, to run round, to serve, to surpass in, to wait upon
paribhūṣita - yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ // ĀK, 1, 2, 99.2 (PPP. √paribhūṣ 1. P.)


√paribhṛjj 6. P.
paribhṛṣṭa - [..] vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃbalākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti // Su, Sū., 20, 14.1 (PPP. √paribhṛjj 6. P.)


√paribhraṃś 4. Ā.

paribhraśyati - nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā [..] TAkh, 2, 182.2 (Ind. Pr. 3. sg. √paribhraṃś 4. Ā.)
paribhraśyet - lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt // MBh, 5, 111, 13.2 (Opt. Pr. 3. sg. √paribhraṃś 4. Ā.)
paribhraśyate - dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate / H, 1, 129.2 (Ind. Pass. 3. sg. √paribhraṃś 4. Ā.)

paribhṛṣṭa - [..] vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭāsadyo vyāpādayati / Ca, Sū., 26, 84.13 (PPP. √paribhraṃś 4. Ā.)


√paribhram 4. Ā.
to describe a circle round, to move in a circle, to ramble, to revolve, to rotate, to rove, to turn or whirl round, to wander about or through
paribhramati - paribhramati rājaśrīr naur ivākarṇikā jale // Rām, Ay, 75, 6.2 (Ind. Pr. 3. sg. √paribhram 4. Ā.)
paribhramanti - paribhramanti tadbaddhāścandrasūryagrahā divi / MaPu, 127, 14.1 (Ind. Pr. 3. pl. √paribhram 4. Ā.)
paryabhramanta - paryabhramanta vai rājann asurāḥ kālacoditāḥ // MBh, 3, 170, 28.2 (Impf. 3. pl. √paribhram 4. Ā.)
paribabhrāma - [..] kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma // DKCar, Pūrvapīṭhikā, 5, 22.3 (Perf. 3. sg. √paribhram 4. Ā.)
paribabhramuḥ - aham aham iti yuddhakauśalāste rajanicarāḥ paribabhramur nadantaḥ // Rām, Yu, 65, 21.2 (Perf. 3. pl. √paribhram 4. Ā.)

paribhramant - sa āhato viśvajitā hy avajñayā paribhramadgātra udastalocanaḥ / BhāgP, 3, 19, 26.1 (Ind. Pr. √paribhram 4. Ā.)
paribhrānta - vyākulāś ca paribhrāntāstyaktvā dārān gṛhāṇi ca // LiPu, 1, 40, 65.2 (PPP. √paribhram 4. Ā.)
paribhramya - pārāvataḥ paribhramya riraṃsuś cumbati priyām // KāvĀ, Dvitīyaḥ paricchedaḥ, 10.2 (Abs. √paribhram 4. Ā.)


√paribhramay 10. P.
paribhramita - tathā vilapatas tasya paribhramitacetasaḥ / Rām, Ay, 11, 7.1 (PPP. √paribhramay 10. P.)


√paribhrāj 1. P.
to shed brilliance all around
paribabhrāja - adhikaṃ paribabhrāja girir dīpta ivāgninā // Rām, Ār, 50, 14.2 (Perf. 3. sg. √paribhrāj 1. P.)


√parimarday 10. P.

parimardayet - phalatrayakaṣāyena khalle tu parimardayet // RArṇ, 6, 61.2 (Opt. Pr. 3. sg. √parimarday 10. P.)

parimardita - dhānyābhraṃ kāsamardasya rasena parimarditam / RRS, 2, 22.1 (PPP. √parimarday 10. P.)
parimardya - sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ [..] RRS, 12, 68.1 (Abs. √parimarday 10. P.)


√parimarśay 10. P.

parimarśayet - [..] prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayedvānyena / Ca, Indr., 3, 4.1 (Opt. Pr. 3. sg. √parimarśay 10. P.)


√parimā 3. Ā.
to determine, to embrace, to estimate, to fulfil, to measure, to measure round or about, to mete out
parimīyate - jaḍād vilakṣaṇo bodho yato na parimīyate // JanM, 1, 12.2 (Ind. Pass. 3. sg. √parimā 3. Ā.)

parimita - [..] svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ [..] TantS, 5, 3.0 (PPP. √parimā 3. Ā.)
parimeya - apāraparimeyāya tasmai cintyātmane namaḥ // MBh, 12, 47, 50.2 (Ger. √parimā 3. Ā.)


√parimāray 10. P.

parimārita - ekaikaṃ niṣkamānena saṃśuddhaṃ parimāritam // RRS, 22, 5.2 (PPP. √parimāray 10. P.)


√parimārjay 10. Ā.
to clean, to polish
parimārjayet - tadodbhūtaiḥ śramajalaiḥ svāṅgāni parimārjayet // ĀK, 1, 20, 80.2 (Opt. Pr. 3. sg. √parimārjay 10. Ā.)

parimārjita - vasante puṣpaśabalā māleva parimārjitā // Rām, Su, 8, 42.2 (PPP. √parimārjay 10. Ā.)


√parimuc 6. Ā.
to be liberated or emancipated, to deliver from, to discharge, to emit, to get rid of, to give up, to let go, to liberate, to loosen or free one's self, to part with, to set free, to unloose
parimuñcati - yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati / AHS, Śār., 5, 128.1 (Ind. Pr. 3. sg. √parimuc 6. Ā.)
parimokṣyate - tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ / MaPu, 154, 398.1 (Fut. 3. sg. √parimuc 6. Ā.)
parimucyate - pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate // MBh, 3, 81, 139.2 (Ind. Pass. 3. sg. √parimuc 6. Ā.)
parimucyatām - kaluṣeṇādya mahatā medinī parimucyatām // Rām, Ay, 90, 21.2 (Imper. Pass. 3. sg. √parimuc 6. Ā.)
paryamucyanta - śoṇāśca paryamucyanta rathabandhād viśāṃ pate // MBh, 7, 164, 143.2 (Impf. Pass.3. pl. √parimuc 6. Ā.)
parimucyeta - tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ // KūPu, 2, 9, 13.2 (Opt. P. Pass. 3. sg. √parimuc 6. Ā.)

parimucyant - aho samyak śukenoktaṃ sarvataḥ parimucyatā / MBh, 12, 171, 15.1 (Ind. Pr. √parimuc 6. Ā.)
parimukta - amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / RHT, 2, 7.1 (PPP. √parimuc 6. Ā.)
parimoktum - na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // Rām, Ay, 40, 17.2 (Inf. √parimuc 6. Ā.)
parimucya - tad rakṣo bhasmasādbhūtaṃ papāta parimucya tām // MBh, 1, 6, 3.2 (Abs. √parimuc 6. Ā.)


√parimuṣ 4. P.
to plunder, to rob a persons of, to steal
parimuṣṇanti - parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ / MBh, 12, 140, 11.1 (Ind. Pr. 3. pl. √parimuṣ 4. P.)
parimuṣṇīyāt - [..] avṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti tad yathā gaur vāśvo [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Opt. Pr. 3. sg. √parimuṣ 4. P.)

parimuṣṇant - anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ / MBh, 3, 188, 22.1 (Ind. Pr. √parimuṣ 4. P.)


√parimuh 4. P.
to be bewildered or perplexed, to fail, to go astray
parimuhyāmi - idaṃ tu cintayann eva parimuhyāmi kevalam / MBh, 4, 40, 9.1 (Ind. Pr. 1. sg. √parimuh 4. P.)
parimuhyasi - parimuhyasi bhūyastvam ajñānād iva bhārata // MBh, 14, 2, 20.2 (Ind. Pr. 2. sg. √parimuh 4. P.)

parimuhyamāna - [..] eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ / ŚveUp, 6, 1.1 (Ind. Pass. √parimuh 4. P.)


√parimūrchay 10. P.
parimūrchita - tena paṭṭiśaghātena dhaneśaḥ parimūrchitaḥ / MaPu, 150, 85.1 (PPP. √parimūrchay 10. P.)


√parimṛj 6. Ā.
to cleanse, to cleanse or rinse the mouth, to efface, to get rid of, to purify, to remove, to stroke, to touch lightly, to wash, to wipe all round, to wipe off or away, to wipe tears from the eyes
parimārṣṭi - kaphavātakṛtāṃścānyān parimārṣṭi gadān bahūn // AHS, Kalpasiddhisthāna, 2, 16.2 (Ind. Pr. 3. sg. √parimṛj 6. Ā.)
parimṛjanti - parimṛjanti parimārjanti / KāśVṛ, 1, 1, 5.1, 1.16 (Ind. Pr. 3. pl. √parimṛj 6. Ā.)
parimṛjyāt - na kuśeṣu parimṛjyāt // ViSmṛ, 71, 38.1 (Opt. Pr. 3. sg. √parimṛj 6. Ā.)
parimārjatu - upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu // MBh, 5, 124, 14.2 (Imper. Pr. 3. sg. √parimṛj 6. Ā.)
parimṛjantu - parimṛjantu parimārjantu / KāśVṛ, 1, 1, 5.1, 1.17 (Imper. Pr. 3. pl. √parimṛj 6. Ā.)
paryamṛkṣaḥ - [..] ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ / MBh, 3, 35, 15.1 (sa-Aor. 2. sg. √parimṛj 6. Ā.)
parimṛjyate - yathā yathātmā parimṛjyate 'sau matpuṇyagāthāśravaṇābhidhānaiḥ / BhāgP, 11, 14, 26.1 (Ind. Pass. 3. sg. √parimṛj 6. Ā.)

parimārjant - sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī / SkPu, 22, 21.1 (Ind. Pr. √parimṛj 6. Ā.)
parimṛṣṭa - darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān / Rām, Ay, 85, 70.1 (PPP. √parimṛj 6. Ā.)
parimṛṣṭavant - vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān // Rām, Utt, 36, 3.2 (PPA. √parimṛj 6. Ā.)
parimṛjya - agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca / Rām, Ay, 85, 10.1 (Abs. √parimṛj 6. Ā.)


√parimṛd 1. Ā.
to crush, to excel, to grind, to rub, to rub off, to stroke, to surpass, to tread or trample down, to wear out, to wipe away
parimardāvaḥ - dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati // MBh, 1, 119, 15.2 (Ind. Pr. 1. du. √parimṛd 1. Ā.)
paryamardata - paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā // MBh, 3, 13, 87.2 (Impf. 3. sg. √parimṛd 1. Ā.)

parimṛdnant - aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau / Rām, Ay, 71, 25.1 (Ind. Pr. √parimṛd 1. Ā.)


√parimṛś 6. P.
to be touched i.e. fanned by the wind, to consider, to discover, to quoteine, to grasp, to inquire into, to observe, to seize, to touch
parimṛśet - athāsyā bālaveṇyā kaṇṭhatālu parimṛśet / Ca, Śār., 8, 41.5 (Opt. Pr. 3. sg. √parimṛś 6. P.)
parimamarśa - mahāgaja ivāraṇye snehāt parimamarśa tām // Rām, Ay, 10, 4.2 (Perf. 3. sg. √parimṛś 6. P.)

parimṛśant - itthaṃ parimṛśan mukto gṛheṣv atithivad vasan / BhāgP, 11, 17, 54.1 (Ind. Pr. √parimṛś 6. P.)
parimṛśya - parimṛśya dvir āsyaṃ tu sakṛd oṣṭhau parispṛśet // Vṛd, 1, 21.2 (Abs. √parimṛś 6. P.)
parimṛśyamāna - tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ [..] Ca, Indr., 3, 5.1 (Ind. Pass. √parimṛś 6. P.)


√parimelay 10. P.

parimelayet - nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet // ĀK, 1, 15, 368.2 (Opt. Pr. 3. sg. √parimelay 10. P.)


√parimokṣay 10. Ā.
parimokṣita - sāhaṃ tava sutasyāsya tejasā parimokṣitā / MBh, 1, 6, 12.1 (PPP. √parimokṣay 10. Ā.)


√parimocay 10. Ā.
to let loose, to release
parimocita - madhupairākulamukhī kāntena parimocitā // MaPu, 120, 5.2 (PPP. √parimocay 10. Ā.)


√parimoday 10. P.
parimodayant - gurvagnidvijasiddhānāṃ cetāṃsi parimodayan / ĀK, 1, 15, 572.1 (Ind. Pr. √parimoday 10. P.)


√parimoṣay 10. P.
parimoṣita - yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ // MaPu, 143, 14.2 (PPP. √parimoṣay 10. P.)


√parimohay 10. P.
to allure, to bewilder, to disturb, to entice, to perplex, to trouble
parimohita - evam uktā tu vaidehī parimohitacetanā / Rām, Ār, 57, 14.1 (PPP. √parimohay 10. P.)


√parimlā 4. P.
to fade or wither away, to wane
parimlāna - tac copanīya sadasi parimlānamukhaśriyaḥ / BhāgP, 11, 1, 19.1 (PPP. √parimlā 4. P.)


√pariyā 2. P.
to avoid, to flow off, to go or travel about, to go round or through, to guard, to protect, to run through i.e. assume successively, to shun, to surround
pariyāti - ajasraṃ pariyātyeṣa satyenāvatapan prajāḥ // MBh, 12, 218, 35.2 (Ind. Pr. 3. sg. √pariyā 2. P.)
pariyānti - pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi / MaPu, 127, 27.1 (Ind. Pr. 3. pl. √pariyā 2. P.)
pariyayau - purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum // Rām, Yu, 45, 2.2 (Perf. 3. sg. √pariyā 2. P.)
pariyayuḥ - codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ // Rām, Yu, 83, 22.2 (Perf. 3. pl. √pariyā 2. P.)


√pariyojay 10. P.
to bind around
pariyojayet - catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ pariyojayet // MBhT, 11, 14.2 (Opt. Pr. 3. sg. √pariyojay 10. P.)


√parirakṣ 1. Ā.
to avoid, to conceal, to defend from, to get out of a person's way, to govern, to guard well or completely, to keep, to keep secret, to protect, to rescue, to rule, to save, to shun
parirakṣasi - kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // Rām, Ay, 94, 36.2 (Ind. Pr. 2. sg. √parirakṣ 1. Ā.)
parirakṣati - āvasanvaruṇo rājā bhūtāni parirakṣati // MBh, 3, 160, 11.2 (Ind. Pr. 3. sg. √parirakṣ 1. Ā.)
parirakṣatha - sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha / Rām, Yu, 54, 5.1 (Ind. Pr. 2. pl. √parirakṣ 1. Ā.)
parirakṣanti - yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api // MBh, 3, 13, 60.2 (Ind. Pr. 3. pl. √parirakṣ 1. Ā.)
parirakṣethāḥ - rākṣasāḥ parirakṣethāstebhyastvaṃ nityam udyataḥ // Rām, Yu, 4, 9.2 (Opt. Pr. 2. sg. √parirakṣ 1. Ā.)
parirakṣet - yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ // MaS, 7, 142.2 (Opt. Pr. 3. sg. √parirakṣ 1. Ā.)
parirakṣa - āhitaṃ hyātmanātmānaṃ parirakṣa imaṃ sutam / MBh, 1, 69, 29.6 (Imper. Pr. 2. sg. √parirakṣ 1. Ā.)
parirakṣatu - [..] me mukhaṃ pātu hrīṃ jaṅghāṃ parirakṣatu / MBhT, 7, 28.1 (Imper. Pr. 3. sg. √parirakṣ 1. Ā.)
parirakṣāma - parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi / MBh, 3, 219, 21.2 (Imper. Pr. 1. pl. √parirakṣ 1. Ā.)
parirakṣata - parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ // MBh, 3, 219, 20.3 (Imper. Pr. 2. pl. √parirakṣ 1. Ā.)
paryarakṣata - pariṣvajya mahāsenaṃ putravat paryarakṣata // MBh, 3, 215, 22.2 (Impf. 3. sg. √parirakṣ 1. Ā.)
paryarakṣanta - paryarakṣanta tāṃ tatra śakuntā menakātmajām // MBh, 1, 66, 11.2 (Impf. 3. pl. √parirakṣ 1. Ā.)
parirakṣiṣye - śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute // MaPu, 154, 285.2 (Fut. 1. sg. √parirakṣ 1. Ā.)
paryarakṣyata - gṛhe pannagarājasya prayatnāt paryarakṣyata // MBh, 1, 44, 21.2 (Impf. Pass.3. sg. √parirakṣ 1. Ā.)

parirakṣant - pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ // MBh, 3, 16, 12.2 (Ind. Pr. √parirakṣ 1. Ā.)
parirakṣita - paracakṣurnipātebhyo 'py āsīd yatparirakṣitam / BoCA, 8, 46.1 (PPP. √parirakṣ 1. Ā.)
parirakṣya - rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet // MBh, 12, 128, 31.2 (Ger. √parirakṣ 1. Ā.)
parirakṣitum - na kaścid yoṣitaḥ śaktaḥ prasahya parirakṣitum / MaS, 9, 10.1 (Inf. √parirakṣ 1. Ā.)
parirakṣyamāṇa - tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham // MBh, 3, 252, 9.2 (Ind. Pass. √parirakṣ 1. Ā.)


√parirabh 1. Ā.
to clasp, to embrace
parirebhe - [..] ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe // DKCar, 2, 1, 78.1 (Perf. 3. sg. √parirabh 1. Ā.)
parirabhyeta - [..] vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta // KāSū, 2, 10, 23.8 (Opt. P. Pass. 3. sg. √parirabh 1. Ā.)

parirabdha - uvāca vācā rājānaṃ sabāṣpaparirabdhayā // Rām, Ay, 52, 10.2 (PPP. √parirabh 1. Ā.)
parirabdhum - parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha // Rām, Ki, 23, 14.2 (Inf. √parirabh 1. Ā.)
parirabhya - nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ / Rām, Ār, 63, 26.1 (Abs. √parirabh 1. Ā.)


√parirudh 7. P.
to enclose, to hinder, to keep back, to obstruct
pariruddha - bāṣpapariruddhākṣī rākṣasī vākyam abravīt / Rām, Utt, 24, 20.1 (PPP. √parirudh 7. P.)


√parilamb 1. P.
to be slow, to remain behind, to stay out
parilambyate - mayāpi ca yathāśakti tatra kiṃ parilambyate // BoCA, 4, 3.2 (Ind. Pass. 3. sg. √parilamb 1. P.)

parilambant - sakṛt kṛtāparādhasya tatraiva parilambataḥ / MBh, 12, 137, 21.2 (Ind. Pr. √parilamb 1. P.)


√parilikh 6. P.
to copy, to cut, to draw a line or a circle or a furrow round, to scrape or smooth round about, to write down
parilikhita - athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā / Ca, Śār., 8, 43.1 (PPP. √parilikh 6. P.)
parilikhya - parilikhya ca yo dadyāddhemaśūlasamanvitam / MaPu, 53, 44.1 (Abs. √parilikh 6. P.)


√parilip 6. P.
to smear or anoint all round
parilipyate - mṛnmayaṃ śaraṇaṃ yadvanmṛdaiva parilipyate / MBh, 12, 205, 11.1 (Ind. Pass. 3. sg. √parilip 6. P.)

parilipta - yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām [..] RCint, 2, 7.0 (PPP. √parilip 6. P.)
parilipya - bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā / Su, Sū., 44, 15.1 (Abs. √parilip 6. P.)


√parilih 6. P.
to lick, to lick all round, to lick over
parileḍhi - deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca / YāSmṛ, 2, 13.1 (Ind. Pr. 3. sg. √parilih 6. P.)

parilihant - kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt // Rām, Yu, 8, 14.2 (Ind. Pr. √parilih 6. P.)


√parilī 4. Ā.

parilīyate - dārayan sa ca māṃ kākastatraiva parilīyate / Rām, Su, 36, 17.1 (Ind. Pr. 3. sg. √parilī 4. Ā.)


√pariluṇṭh 1. P.
pariluṇṭhita - pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ / MaPu, 154, 36.1 (PPP. √pariluṇṭh 1. P.)


√parilup 6. P.
to destroy, to remove, to take away
parilupta - haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ / KumS, 3, 67.1 (PPP. √parilup 6. P.)
parilupyamāna - āpatacca dīpikālokaparilupyamānatimirabhāraṃ yaṣṭikṛpāṇapāṇi nāgarikabalam analpam // DKCar, 2, 2, 117.1 (Ind. Pass. √parilup 6. P.)


√parilul 1. P.
parilulita - [..] sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitairgavyadugdhaiśca bhūyaḥ // RCint, 8, 246.2 (PPP. √parilul 1. P.)


√parilekhay 10. Ā.
to scratch
parilekhayet - apraṇaśyati sandehe śāṇe tu parilekhayet / GarPu, 1, 70, 26.1 (Opt. Pr. 3. sg. √parilekhay 10. Ā.)


√parilepay 10. P.

parilepayet - tena kalkena vaṅgasya patrāṇi parilepayet / RRĀ, V.kh., 8, 28.1 (Opt. Pr. 3. sg. √parilepay 10. P.)

parilepita - snuhyarkakṣīralavaṇakṣārāmlaparilepitam / RArṇ, 7, 106.1 (PPP. √parilepay 10. P.)


√pariloḍay 10. P.
to disturb, to stir up
pariloḍayet - ātmatoyena dhuttūrarasena pariloḍayet // ĀK, 1, 21, 106.2 (Opt. Pr. 3. sg. √pariloḍay 10. P.)


√parivañcay 10. Ā.
to deceive
parivañcita - sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ / H, 4, 110.9 (PPP. √parivañcay 10. Ā.)


√parivad 1. Ā.
to accuse, to revile, to slander, to speak ill of, to speak of or about, to speak out
parivade - nāpi parivade śvaśrūṃ sarvadā pariyantritā // MBh, 3, 222, 36.2 (Ind. Pr. 1. sg. √parivad 1. Ā.)
parivadate - [..] yaśca bījaṃ striyaṃ ca yaḥ parivadate'tivelam // MBh, 5, 37, 5.2 (Ind. Pr. 3. sg. √parivad 1. Ā.)
parivadet - na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet // Ca, Sū., 8, 23.1 (Opt. Pr. 3. sg. √parivad 1. Ā.)

parivadant - anyān parivadan sādhur yathā hi paritapyate / MBh, 1, 69, 11.1 (Ind. Pr. √parivad 1. Ā.)


√parivarjay 10. Ā.
to abandon, to avoid, to disregard, to keep off, to not heed, to quit, to remove, to shun
parivarjaye - asti svid dasyumaryādā yām ahaṃ parivarjaye // MBh, 12, 140, 1.3 (Ind. Pr. 1. sg. √parivarjay 10. Ā.)
parivarjayati - tataḥ parivarjayati ityevaṃ laukikaparīkṣakāṇāṃ sammohanārtham uktam unmattavad [..] PABh, 4, 6, 8.0 (Ind. Pr. 3. sg. √parivarjay 10. Ā.)
parivarjayanti - [..] jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena [..] Su, Cik., 34, 19.1 (Ind. Pr. 3. pl. √parivarjay 10. Ā.)
parivarjayet - anupānam uṣṇatoyaṃ matsyādīn parivarjayet // MBhT, 9, 28.2 (Opt. Pr. 3. sg. √parivarjay 10. Ā.)
parivarjaya - akrodhanān satyaparān dūrataḥ parivarjaya // KūPu, 1, 2, 12.2 (Imper. Pr. 2. sg. √parivarjay 10. Ā.)
parivarjyatām - arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam // RRS, 15, 59.2 (Imper. Pass. 3. sg. √parivarjay 10. Ā.)

parivarjayant - [..] dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato'yamabahumatatvaṃ prāpnoti // PABh, 3, 3, 2.0 (Ind. Pr. √parivarjay 10. Ā.)
parivarjita - tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ // VNSūV, 11.1, 3.0 (PPP. √parivarjay 10. Ā.)
parivarjanīya - pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam // Su, Śār., 6, 30.2 (Ger. √parivarjay 10. Ā.)
parivarjya - [..] prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjyadhīmān / Su, Cik., 18, 25.1 (Abs. √parivarjay 10. Ā.)


√parivartay 10. Ā.
to annihilate, to barter, to cause one's self to be turned round, to cause to turn or move round or back or to and fro, to change, to contract, to destroy, to exchange, to invert, to overthrow, to put in a reverse order, to renew, to roll or bring near, to straiten, to turn topsyturvy i.e. search thoroughly, to understand or explain wrongly, to upset,
parivartayāmi - sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham // Rām, Ār, 60, 52.2 (Ind. Pr. 1. sg. √parivartay 10. Ā.)
parivartayate - ātmayogena bhagavān parivartayate 'niśam // MBh, 5, 66, 12.2 (Ind. Pr. 3. sg. √parivartay 10. Ā.)
parivartayet - kṛtvā devīṃ sahasraṃ ca trisaṃdhyaṃ parivartayet / UḍḍT, 9, 76.1 (Opt. Pr. 3. sg. √parivartay 10. Ā.)
paryavartayat - tacchrutvā tava putrastu vāhinīṃ paryavartayat / MBh, 7, 170, 8.1 (Impf. 3. sg. √parivartay 10. Ā.)
parivartyate - naukeva pratikūlāśu kuśalaiḥ parivartyate // Bṛhat, 20, 211.2 (Ind. Pass. 3. sg. √parivartay 10. Ā.)
parivartyatām - kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām // MBh, 1, 16, 31.3 (Imper. Pass. 3. sg. √parivartay 10. Ā.)

parivartayant - tuṣāgninā śanaiḥ svedyam ūrdhvādhaḥ parivartayan / RRĀ, Ras.kh., 3, 143.1 (Ind. Pr. √parivartay 10. Ā.)
parivartita - pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt / HYP, Prathama upadeśaḥ, 29.1 (PPP. √parivartay 10. Ā.)
parivartitavant - evaṃ nāmeti coktvā saḥ parivartitavān ratham / Bṛhat, 10, 59.1 (PPA. √parivartay 10. Ā.)
parivartayitum - parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam // Rām, Ki, 26, 13.2 (Inf. √parivartay 10. Ā.)
parivartya - aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet / Ca, Śār., 8, 65.4 (Abs. √parivartay 10. Ā.)


√parivardhay 10. Ā.
to augment, to bring up, to delight, to rear, to rejoice
paryavardhayata - yā sā bālyāt prabhṛtyasmān paryavardhayatābalā / MBh, 5, 81, 37.1 (Impf. 3. sg. √parivardhay 10. Ā.)

parivardhita - rāghavasya kule jātair udadhiḥ parivardhitaḥ / Rām, Su, 1, 99.1 (PPP. √parivardhay 10. Ā.)


√parivas 1. P.
to abide, to associate with, to remain with, to stay
paryuṣṭa - paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ / BhāgP, 11, 6, 12.1 (PPP. √parivas 1. P.)


√parivah 1. P.
to carry about or round, to drag about, to flow around, to lead home the nuptial train or the bride, to marry, to take to wife
paryuhyante - paryuhyante vimānaiśca brahmann evaṃvidhāś ca te // MBh, 3, 247, 15.2 (Ind. Pass. 3. pl. √parivah 1. P.)

parivahant - nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ / Rām, Ār, 8, 18.1 (Ind. Pr. √parivah 1. P.)


√parivāday 10. Ā.

paryavādayan - daśarākṣasasāhasraṃ yugapat paryavādayan // Rām, Yu, 48, 35.3 (Impf. 3. pl. √parivāday 10. Ā.)


√parivāpay 10. P.

parivāpita - madhutailavasājyeṣu drāvitaṃ parivāpitam / RRS, 2, 36.1 (PPP. √parivāpay 10. P.)


√parivāray 10. P.
to drive back, to hold back, to surround
parivārayet - [..] rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet / Ca, Śār., 8, 47.1 (Opt. Pr. 3. sg. √parivāray 10. P.)
parivārayeyuḥ - [..] viprakāraṃ ca niśamya rājñaḥ suhṛjjanāstān parivārayeyuḥ / MBh, 5, 1, 21.1 (Opt. Pr. 3. pl. √parivāray 10. P.)
paryavārayat - mahatā śarajālena samantāt paryavārayat // MBh, 3, 234, 11.2 (Impf. 3. sg. √parivāray 10. P.)
paryavārayata - yat tat sarve parābhūya paryavārayatārjunim / MBh, 7, 126, 20.1 (Impf. 2. pl. √parivāray 10. P.)
paryavārayan - ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan // Rām, Bā, 5, 2.2 (Impf. 3. pl. √parivāray 10. P.)
parivāryate - gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate / Ca, Indr., 5, 29.1 (Ind. Pass. 3. sg. √parivāray 10. P.)
paryavāryata - paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave // MBh, 14, 60, 19.2 (Impf. Pass.3. sg. √parivāray 10. P.)

parivārita - parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā / AHS, Utt., 39, 73.1 (PPP. √parivāray 10. P.)
parivārya - viśvāmitraṃ mahātmānaṃ parivārya samantataḥ // Rām, Bā, 34, 9.2 (Abs. √parivāray 10. P.)


√parivāsay 10. Ā.
to make to live
parivāsayet - balavāṃścāpi saṃrakṣet jale 'ntaḥ parivāsayet / Su, Utt., 62, 19.2 (Opt. Pr. 3. sg. √parivāsay 10. Ā.)

parivāsita - elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca [..] RājNi, Pānīyādivarga, 54.2 (PPP. √parivāsay 10. Ā.)


√parivāhay 10. P.
to massage
paryavāhayat - tadbhāraparikhinnāni gātrāṇi paryavāhayat // Bṛhat, 22, 182.2 (Impf. 3. sg. √parivāhay 10. P.)


√parivikṣan 8. P.
to hurt
parivikṣata - tasmāt tvam api durbuddhe macchāpaparivikṣataḥ / MBh, 1, 173, 19.1 (PPP. √parivikṣan 8. P.)


√parivid 6. P.
to ascertain, to find out, to marry before an elder brother, to twine, to twist round
parividyate - parivittiḥ parivettā yayā ca parividyate / MaS, 3, 172.1 (Ind. Pass. 3. sg. √parivid 6. P.)

parivitta - parivettā prayaccheta parivittāya tāṃ snuṣām / MBh, 12, 159, 65.1 (PPP. √parivid 6. P.)


√parivid 2. P.
to know thoroughly, to understand fully
parividyām - aniviṣṭaśca taṃ nāhaṃ parividyāṃ kathaṃcana // MBh, 1, 139, 26.4 (Opt. Pr. 1. sg. √parivid 2. P.)


√parivibhāvay 10. Ā.
to soak
parivibhāvita - saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // RCūM, 16, 31.2 (PPP. √parivibhāvay 10. Ā.)


√pariviśram 4. Ā.
to be exhausted
pariviśrānta - ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ / MBh, 1, 38, 16.2 (PPP. √pariviśram 4. Ā.)


√pariviśvas 2. Ā.
to trust
pariviśvasta - tatas tān pariviśvastān vasatas tatra pāṇḍavān / MBh, 3, 154, 1.2 (PPP. √pariviśvas 2. Ā.)


√pariviśvāsay 10. P.
to comfort, to console
pariviśvāsayant - uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā // Rām, Ay, 27, 24.2 (Ind. Pr. √pariviśvāsay 10. P.)


√pariviṣ 4. P.
to be served, to have a halo, to offer or dress food, to serve, to wait on
pariviṣyant - dvitīyasyeva sūryasya yugānte pariviṣyataḥ // MBh, 3, 23, 32.2 (Ind. Pr. √pariviṣ 4. P.)
pariviṣṭa - śatror aṣṭamarāśau vā pariviṣṭe divākare / LiPu, 2, 50, 44.1 (PPP. √pariviṣ 4. P.)
pariviṣya - tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta // MBh, 1, 185, 9.2 (Abs. √pariviṣ 4. P.)
pariviṣyamāṇa - [..] ca kāpeyam abhipratāriṇaṃ ca kākṣaseniṃ pariviṣyamāṇaubrahmacārī bibhikṣe / ChāUp, 4, 3, 5.1 (Ind. Pass. √pariviṣ 4. P.)


√parivistṛ 9. P.
parivistṛta - tasmād adhaḥ kamaṭha āsa viśālarūpī brahmāṇḍabhāṇḍaparivistṛtādivyakāyaḥ / SātT, 2, 6.1 (PPP. √parivistṛ 9. P.)


√parivījay 10. P.
to fan
parivījayet - [..] kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ [..] Su, Śār., 10, 23.1 (Opt. Pr. 3. sg. √parivījay 10. P.)


√parivṛ 9. Ā.
to choose
parivavre - dṛgambhogambhīrīkṛtamihiraputrīlaharibhir vilīnā dhūlināmupari parivavre parijanaiḥ // Haṃ, 1, 4.2 (Perf. 3. sg. √parivṛ 9. Ā.)


√parivṛ 5. Ā.
to conceal, to cover, to hem in, to keep back, to surround
parivavre - rathair anekasāhasraiḥ parivavre samantataḥ / MBh, 6, 109, 48.1 (Perf. 3. sg. √parivṛ 5. Ā.)
parivavruḥ - bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram / MBh, 3, 25, 15.1 (Perf. 3. pl. √parivṛ 5. Ā.)

parivṛta - [..] nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃdurmadaṃ mahāsuraṃ tridaśapatir apaśyat // MṛgṬī, Vidyāpāda, 1, 1.2, 24.0 (PPP. √parivṛ 5. Ā.)
parivṛtya - gacchatyasāvanudinaṃ parivṛtya raśmīndevānpitṝṃśca manujāṃśca sutarpayanvai / MaPu, 126, 36.1 (Abs. √parivṛ 5. Ā.)


√parivṛj 7. P.
to avoid, to cast out, to enclose, to expel, to pass over, to shun, to spare, to surround, to turn out of the way of
parivavarja - [..] te cakāra yad vā kṣuraḥ parivavarjavapaṃs te / KāṭhGṛ, 31, 2.2 (Perf. 3. sg. √parivṛj 7. P.)


√parivṛt 1. Ā.
to abide, to act, to be reborn in, to behave, to change, to circumambulate, to go or come back to, to move in a circle or to and fro, to proceed, to remain, to return, to revolve, to roll or wheel or wander about, to run in a person's mind, to stay, to turn out different, to turn round
parivartase - tad āśvasihi viśvastā svagṛhe parivartase / Rām, Yu, 101, 11.1 (Ind. Pr. 2. sg. √parivṛt 1. Ā.)
parivartate - rajastamobhyām āviṣṭaścakravat parivartate // Ca, Śār., 1, 68.2 (Ind. Pr. 3. sg. √parivṛt 1. Ā.)
parivartante - cakravat parivartante duḥkhāni ca sukhāni ca // H, 1, 166.4 (Ind. Pr. 3. pl. √parivṛt 1. Ā.)
parivarteta - sa cenno parivarteta kṛtavṛttiḥ paraṃtapa / MBh, 12, 77, 14.1 (Opt. Pr. 3. sg. √parivṛt 1. Ā.)
parivartatām - [..] tu kālo vyatikrānto bile ca parivartatām // Rām, Ki, 52, 2.3 (Imper. Pr. 3. sg. √parivṛt 1. Ā.)
paryavartata - paryavartata gandharvair daśabhir daśabhiḥ saha // MBh, 3, 230, 23.2 (Impf. 3. sg. √parivṛt 1. Ā.)
paryavartanta - yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata // MBh, 3, 170, 30.2 (Impf. 3. pl. √parivṛt 1. Ā.)

parivartant - tatastvṛtuvaśātkāle parivartandivākaraḥ // MaPu, 125, 32.2 (Ind. Pr. √parivṛt 1. Ā.)
parivṛtta - parivṛtte yuge tasmiṃstataḥ sā vai praṇaśyati // MaPu, 144, 2.2 (PPP. √parivṛt 1. Ā.)
parivartitum - na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum // MBh, 3, 234, 5.2 (Inf. √parivṛt 1. Ā.)
parivṛtya - praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā // BhāgP, 3, 4, 20.2 (Abs. √parivṛt 1. Ā.)


√parivṛdh 1. Ā.
to grow, to grow up, to increase
parivardhate - vasudhājalajātābhyāṃ balāsaḥ parivardhate // Su, Sū., 41, 9.2 (Ind. Pr. 3. sg. √parivṛdh 1. Ā.)

parivardhamāna - dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā / KumS, 1, 25.1 (Ind. Pr. √parivṛdh 1. Ā.)
parivṛddha - ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ / Su, Sū., 42, 3.1 (PPP. √parivṛdh 1. Ā.)


√parivṛṣ 1. P.
to cover with as with rain
parivṛṣṭa - tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena [..] PABh, 1, 3, 11.0 (PPP. √parivṛṣ 1. P.)


√pariveṣay 10. Ā.

pariveṣayet - ubhābhyāmapi hastābhyāmāhṛtya pariveṣayet // MaPu, 17, 28.2 (Opt. Pr. 3. sg. √pariveṣay 10. Ā.)
paryaveṣayat - purohitena saha sā brāhmaṇān paryaveṣayat / MBh, 1, 116, 2.5 (Impf. 3. sg. √pariveṣay 10. Ā.)
paryaveṣayan - svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan / Rām, Bā, 13, 13.1 (Impf. 3. pl. √pariveṣay 10. Ā.)


√pariveṣṭay 10. P.
to cause to shrink up, to clothe, to contract, to cover, to embrace, to surround, to wrap up
pariveṣṭayanti - [..] ca yaḥ pārśvato vasati taṃ pariveṣṭayanti // H, 2, 58.3 (Ind. Pr. 3. pl. √pariveṣṭay 10. P.)
pariveṣṭayet - tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet // GherS, 5, 5.2 (Opt. Pr. 3. sg. √pariveṣṭay 10. P.)
paryaveṣṭayat - bhogena mahatā sarpaḥ samantāt paryaveṣṭayat // MBh, 3, 176, 8.2 (Impf. 3. sg. √pariveṣṭay 10. P.)

pariveṣṭayant - āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan // MBh, 12, 246, 4.2 (Ind. Pr. √pariveṣṭay 10. P.)
pariveṣṭita - pañcaratnasamopetaṃ vāsobhiḥ pariveṣṭitam / RArṇ, 2, 79.1 (PPP. √pariveṣṭay 10. P.)
pariveṣṭya - sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām / Rām, Ay, 29, 25.1 (Abs. √pariveṣṭay 10. P.)


√parivye 4. P.
to wrap or tie round
parivīta - śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ / BhāgP, 3, 30, 17.1 (PPP. √parivye 4. P.)
parivīya - parivīya girau tasmin netramabdhiṃ mudānvitāḥ // BhāgP, 8, 7, 1.3 (Abs. √parivye 4. P.)


√parivraj 1. P.
to become a recluse, to circumambulate, to go or wander about, to walk round, to wander about as a religious mendicant
parivrajāmi - tannāratirme na parāpacāro vanādito yena parivrajāmi / BCar, 7, 49.1 (Ind. Pr. 1. sg. √parivraj 1. P.)
parivrajasi - sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ // MBh, 12, 18, 10.2 (Ind. Pr. 2. sg. √parivraj 1. P.)
parivrajati - anena kramayogena parivrajati yo dvijaḥ / MaS, 6, 85.1 (Ind. Pr. 3. sg. √parivraj 1. P.)
parivrajanti - parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ / MBh, 12, 18, 31.1 (Ind. Pr. 3. pl. √parivraj 1. P.)
parivrajet - caturtham āyuṣo bhāgaṃ tyaktvā saṅgān parivrajet // MaS, 6, 33.2 (Opt. Pr. 3. sg. √parivraj 1. P.)

parivrajant - parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ // BhāgP, 3, 24, 34.2 (Ind. Pr. √parivraj 1. P.)
parivrajita - atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ / H, 2, 111.24 (PPP. √parivraj 1. P.)
parivrajya - ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet // YāSmṛ, 3, 58.2 (Abs. √parivraj 1. P.)


√pariśaṅk 1. P.
to believe, to distrust, to doubt, to fancy to be, to suspect
pariśaṅkase - pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase / Rām, Yu, 104, 7.1 (Ind. Pr. 2. sg. √pariśaṅk 1. P.)
pariśaṅkate - visṛjatyātmanātmānaṃ na cainaṃ pariśaṅkate / Su, Sū., 25, 44.1 (Ind. Pr. 3. sg. √pariśaṅk 1. P.)
paryaśaṅkata - ityuktvā sā prarudatī paryaśaṅkata devaram / MBh, 3, 262, 25.1 (Impf. 3. sg. √pariśaṅk 1. P.)

pariśaṅkamāna - [..] bhīmasya samīkṣya kṛṣṇaḥ kuntīsutau tau pariśaṅkamānaḥ / MBh, 1, 181, 32.1 (Ind. Pr. √pariśaṅk 1. P.)
pariśaṅkita - cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ // Rām, Ār, 55, 3.2 (PPP. √pariśaṅk 1. P.)
pariśaṅkanīya - [..] gatavigrahe vāṃ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ // BhāgP, 3, 15, 32.3 (Ger. √pariśaṅk 1. P.)
pariśaṅkitum - na mām arhasi kalyāṇa pāpena pariśaṅkitum / MBh, 3, 75, 1.2 (Inf. √pariśaṅk 1. P.)


√pariśamay 10. P.
pariśamita - kalikaluṣam janayatu pariśamitam // GīG, 7, 35.2 (PPP. √pariśamay 10. P.)


√pariśiṣ 7. P.
to be left as a remainder, to leave as a remainder, to leave over, to remain behind
pariśiṣyate - śiṣyate pariśiṣyata iti śeṣaḥ / STKau, 5.2, 3.2 (Ind. Pass. 3. sg. √pariśiṣ 7. P.)

pariśiṣṭa - [..] taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃkṛtvā pūritam iti darśayati // ĀyDī, Si., 12, 41.1, 14.0 (PPP. √pariśiṣ 7. P.)


√pariśuc 2. P.
to lament, to mourn, to wail
pariśocasi - tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ / MBh, 1, 94, 55.3 (Ind. Pr. 2. sg. √pariśuc 2. P.)
paryaśocata - kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ // MBh, 3, 197, 5.3 (Impf. 3. sg. √pariśuc 2. P.)

pariśocant - śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ / BhāgP, 3, 30, 17.1 (Ind. Pr. √pariśuc 2. P.)
pariśocitum - dṛṣṭā kathaṃcid bhavatī na kālaḥ pariśocitum / Rām, Su, 38, 14.1 (Inf. √pariśuc 2. P.)


√pariśudh 4. P.
to be washed off, to become clean or purified, to prove one's innocence, to purify or justify one's self
pariśudhyati - kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / RRS, 2, 64.1 (Ind. Pr. 3. sg. √pariśudh 4. P.)

pariśuddha - dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu [..] SātT, 2, 58.2 (PPP. √pariśudh 4. P.)


√pariśubh 6. P.
to be bright or beautiful, to prepare, to shine
pariśumbhati - [..] sa yadācāmati trir ācāmati dviḥ pariśumbhaty āyur avaruhya pāpmānaṃ nirṇudaty upasādya [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Ind. Pr. 3. sg. √pariśubh 6. P.)


√pariśuṣ 4. P.
to be thoroughly dried up, to pine, to shrivel, to waste away, to wither
pariśuṣyasi - [..] te manaḥ putri yad evaṃ pariśuṣyasi // MBh, 5, 174, 21.2 (Ind. Pr. 2. sg. √pariśuṣ 4. P.)
pariśuṣyati - ayam ambhonidhiḥ kaṣṭaṃ kālena pariśuṣyati // KāvĀ, Dvitīyaḥ paricchedaḥ, 212.2 (Ind. Pr. 3. sg. √pariśuṣ 4. P.)

pariśuṣyant - kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // Rām, Ay, 16, 1.2 (Ind. Pr. √pariśuṣ 4. P.)


√pariśeṣay 10. P.
to leave over, to quit or leave, to spare, to suffer to remain, to supply
pariśeṣita - tridroṇe 'pāṃ pacedyāvat ṣaṭprasthaṃ pariśeṣitam / Su, Cik., 9, 36.1 (PPP. √pariśeṣay 10. P.)
pariśeṣya - tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva [..] AHS, Sū., 20, 39.1 (Abs. √pariśeṣay 10. P.)


√pariśodhay 10. P.
to clean, to clear off, to clear up, to quoteine, to explain, to restore, to solve, to try
pariśodhayet - kṣārāmlair lepayed vajraṃ gharme ca pariśodhayet / AgRa, 1, 22.2 (Opt. Pr. 3. sg. √pariśodhay 10. P.)
pariśodhaya - tathopamā hyamātyāste rājaṃstān pariśodhaya // MBh, 12, 83, 48.2 (Imper. Pr. 2. sg. √pariśodhay 10. P.)
pariśodhayantu - tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ // GīG, 12, 37.2 (Imper. Pr. 3. pl. √pariśodhay 10. P.)

pariśodhita - nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // RCint, 3, 183.2 (PPP. √pariśodhay 10. P.)
pariśodhanīya - vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // BhPr, 6, 8, 97.3 (Ger. √pariśodhay 10. P.)
pariśodhya - sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam / Su, Cik., 17, 17.1 (Abs. √pariśodhay 10. P.)


√pariśobhay 10. Ā.
pariśobhita - jalapūrṇaghaṭaiścaiva sarvataḥ pariśobhitam / MBh, 1, 57, 68.59 (PPP. √pariśobhay 10. Ā.)


√pariśoṣay 10. Ā.
to dry up, to emaciate
pariśoṣaye - adya yuddhena mahatā samudraṃ pariśoṣaye // Rām, Yu, 14, 10.2 (Ind. Pr. 1. sg. √pariśoṣay 10. Ā.)
pariśoṣayati - [..] udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā [..] Ca, Vim., 3, 40.3 (Ind. Pr. 3. sg. √pariśoṣay 10. Ā.)
pariśoṣayet - yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet / AHS, Nidānasthāna, 9, 6.1 (Opt. Pr. 3. sg. √pariśoṣay 10. Ā.)

pariśoṣayant - yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan // GarPu, 1, 158, 6.2 (Ind. Pr. √pariśoṣay 10. Ā.)
pariśoṣita - tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena [..] Su, Cik., 31, 8.1 (PPP. √pariśoṣay 10. Ā.)
pariśoṣya - tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // RRS, 3, 87.2 (Abs. √pariśoṣay 10. Ā.)


√pariśram 4. P.
to exert one's self, to fatigue one's self
pariśrānta - na niśānte pariśrānto brahmādhītya punaḥ svapet // MaS, 4, 99.2 (PPP. √pariśram 4. P.)
pariśrāmya - tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe / Rām, Utt, 23, 44.1 (Abs. √pariśram 4. P.)


√pariśri 1. P.
to encircle, to enclose, to fence, to surround
pariśrita - jagāma bindusarasaḥ sarasvatyā pariśritāt // BhāgP, 3, 21, 33.3 (PPP. √pariśri 1. P.)


√pariśrī 9. P.
pariśṛta - kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān // Su, Utt., 58, 47.2 (PPP. √pariśrī 9. P.)


√pariśru 5. P.
to hear, to learn, to understand
pariśuśrāva - atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe / BCar, 5, 25.1 (Perf. 3. sg. √pariśru 5. P.)

pariśruta - anuvaṃśe purāṇajñā gāyantīti pariśrutam / MaPu, 44, 57.1 (PPP. √pariśru 5. P.)


√pariṣañj 1. Ā.
to be attached or devoted to, to have one's mind fixed on
pariṣajjase - viharan sarvatomukto na kvacit pariṣajjase // MBh, 12, 220, 106.2 (Ind. Pr. 2. sg. √pariṣañj 1. Ā.)


√pariṣad 1. P.
to be impaired, to beset, to besiege, to sit round, to suffer damage
pariṣīdati - [..] buddhir adhyāste na so 'rthaḥ pariṣīdati / MBh, 12, 246, 13.1 (Ind. Pr. 3. sg. √pariṣad 1. P.)


√pariṣic 6. P.
to diffuse, to pour or scatter about, to pour out or in, to sprinkle
pariṣiñcasi - tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi / LiPu, 1, 32, 14.1 (Ind. Pr. 2. sg. √pariṣic 6. P.)
pariṣiñcati - bhasmanā vīryamāsthāya bhūtāni pariṣiñcati // LiPu, 1, 34, 3.2 (Ind. Pr. 3. sg. √pariṣic 6. P.)
pariṣiñcanti - yathā prajvalitaṃ veśma pariṣiñcanti vāriṇā / Ca, Nid., 1, 38.2 (Ind. Pr. 3. pl. √pariṣic 6. P.)
pariṣiñcet - paryāpte caināṃ śītodakena pariṣiñcet / Ca, Śār., 8, 6.3 (Opt. Pr. 3. sg. √pariṣic 6. P.)
pariṣiñcata - śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata // MBh, 1, 107, 18.3 (Imper. Pr. 2. pl. √pariṣic 6. P.)
paryaṣiñcat - paryaṣiñcajjalenāśu śātakumbhamayair ghaṭaiḥ // MBh, 1, 118, 19.3 (Impf. 3. sg. √pariṣic 6. P.)

pariṣikta - tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya [..] Su, Cik., 29, 12.8 (PPP. √pariṣic 6. P.)
pariṣicya - tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet / Su, Cik., 29, 12.7 (Abs. √pariṣic 6. P.)


√pariṣū 2. Ā.
to bunch together, to grasp
pariṣūta - atha haitad devānāṃ pariṣūtaṃ yad brahmacārī / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.8 (PPP. √pariṣū 2. Ā.)


√pariṣecay 10. P.
to macerate, to soak, to sprinkle
pariṣecayet - śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayet // Su, Sū., 14, 45.2 (Opt. Pr. 3. sg. √pariṣecay 10. P.)

pariṣecita - vamanasyātiyoge tu śītāmbupariṣecitaḥ / AHS, Kalpasiddhisthāna, 3, 27.1 (PPP. √pariṣecay 10. P.)


√pariṣev 1. Ā.
to enjoy, to frequent, to honour, to practise, to pursue
parisevita - [..] idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ // SātT, 2, 5.2 (PPP. √pariṣev 1. Ā.)
parisevyamāna - yac chrīniketam alibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam / BhāgP, 3, 28, 30.1 (Ind. Pass. √pariṣev 1. Ā.)


√pariṣkand 1. P.
to leap or spring about
pariskanna - idaṃ vṛthā pariskannaṃ reto vai na bhaved iti / MBh, 1, 57, 40.2 (PPP. √pariṣkand 1. P.)


√pariṣkṛ 8. Ā.
to adorn, to embellish
pariṣkṛta - homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam // MBhT, 3, 23.2 (PPP. √pariṣkṛ 8. Ā.)


√pariskhal 1. P.
to reel, to stagger
pariskhalanti - evamavayavena jñānasya kṛtsne jñeye jñānamabhimanyamānāḥ pariskhalanti / Ca, Vim., 7, 4.5 (Ind. Pr. 3. pl. √pariskhal 1. P.)

pariskhalita - abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ // TAkh, 1, 50.1 (PPP. √pariskhal 1. P.)


√pariṣṭhā 1. Ā.
to crowd from all sides, to obstruct, to remain, to stand round
paritiṣṭhati - liṅgasya mastake devi yad annaṃ paritiṣṭhati // MBhT, 12, 31.2 (Ind. Pr. 3. sg. √pariṣṭhā 1. Ā.)
paryatiṣṭhata - paryatiṣṭhata tejasvī svabāhubalam āśritaḥ // MBh, 7, 134, 9.4 (Impf. 3. sg. √pariṣṭhā 1. Ā.)


√parispand 1. P.
to quiver, to throb, to tremble
parispandate - [..] prārthayamānaḥ kāyena vācā manasā ca parispandatetataḥ param anugṛhṇāty upahanti ceti // YSBh, 2, 15.1, 19.1 (Ind. Pr. 3. sg. √parispand 1. P.)
parispandet - jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ // MBh, 12, 120, 10.2 (Opt. Pr. 3. sg. √parispand 1. P.)

parispandamāna - [..] tena manasā vācā kāyena vā parispandamānaḥparam anugṛhṇāty upahanti vā // YSBh, 4, 11.1, 1.1 (Ind. Pr. √parispand 1. P.)


√parispṛś 6. P.
to practise, to pursue, to stroke, to touch
parispṛśet - [..] dvir āsyaṃ tu sakṛd oṣṭhau parispṛśet // Vṛd, 1, 21.2 (Opt. Pr. 3. sg. √parispṛś 6. P.)

parispṛṣṭa - yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ / MBh, 12, 3, 10.1 (PPP. √parispṛś 6. P.)
parispṛśya - nidrāndhā vā parispṛśyorubhyāṃ bāhubhyām api tiṣṭhati / KāSū, 5, 3, 13.8 (Abs. √parispṛś 6. P.)


√parisphuṭ 6. P.
to burst open
parisphuṭati - tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu [..] Su, Nid., 12, 11.1 (Ind. Pr. 3. sg. √parisphuṭ 6. P.)


√parisphur 6. P.
to appear, to burst forth, to gleam, to glitter, to quiver, to throb, to vibrate
parisphurant - mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena / BhāgP, 3, 8, 27.1 (Ind. Pr. √parisphur 6. P.)


√pariṣvaj 1. P.
to clasp, to embrace, to occupy
pariṣvajante - kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram // ṚtuS, Dvitīyaḥ sargaḥ, 11.2 (Ind. Pr. 3. pl. √pariṣvaj 1. P.)
pariṣvajet - striyo mūlamanarthānāṃ naināṃ prājñaḥ pariṣvajet // PABh, 1, 9, 107.2 (Opt. Pr. 3. sg. √pariṣvaj 1. P.)
pariṣvajeran - pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā / Su, Sū., 29, 58.1 (Opt. Pr. 3. pl. √pariṣvaj 1. P.)
pariṣvajasva - vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet / KāSū, 3, 2, 17.4 (Imper. Pr. 2. sg. √pariṣvaj 1. P.)
pariṣvajatu - pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ // MBh, 5, 136, 14.2 (Imper. Pr. 3. sg. √pariṣvaj 1. P.)
paryaṣvajata - paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // Rām, Ay, 95, 45.2 (Impf. 3. sg. √pariṣvaj 1. P.)
paryaṣvajetām - paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // Rām, Ay, 69, 5.2 (Impf. 3. du. √pariṣvaj 1. P.)
pariṣvajiṣye - pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ // MBh, 7, 87, 72.2 (Fut. 1. sg. √pariṣvaj 1. P.)
pariṣasvaje - tataḥ sa vāyuvacanānnandinaṃ pariṣasvaje / SkPu, 20, 34.2 (Perf. 3. sg. √pariṣvaj 1. P.)
pariṣasvajāte - sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / ŚveUp, 4, 6.1 (Perf. 3. du. √pariṣvaj 1. P.)
pariṣasvajire - anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā // MBh, 12, 315, 1.3 (Perf. 3. pl. √pariṣvaj 1. P.)

pariṣvajamāna - pṛṣṭhaṃ pariṣvajamānāyāḥ parāṅmukheṇa parāvṛttakam ābhyāsikam // KāSū, 2, 6, 31.1 (Ind. Pr. √pariṣvaj 1. P.)
pariṣvakta - [..] karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvātsarvabhāvānām // SaAHS, Sū., 9, 14.1, 4.0 (PPP. √pariṣvaj 1. P.)
pariṣvajitum - pariṣvajitum icchāmi tvāmahaṃ putra supriya / SkPu (Rkh), Revākhaṇḍa, 54, 15.1 (Inf. √pariṣvaj 1. P.)
pariṣvajya - yānyeva ca pariṣvajya babhūvottamanirvṛtāḥ // BoCA, 8, 42.2 (Abs. √pariṣvaj 1. P.)


√parisaṃlih 2. P.
to lick, to lick all round, to lick over
parisaṃlihant - evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan / MBh, 3, 154, 40.1 (Ind. Pr. √parisaṃlih 2. P.)


√parisaṃvah 1. P.
parisamuhya - athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād [..] ViSmṛ, 67, 1.1 (Abs. √parisaṃvah 1. P.)


√parisaṃvāray 10. P.
to conceal, to cover
parisaṃvārya - parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge / MBh, 6, 65, 16.1 (Abs. √parisaṃvāray 10. P.)


√parisaṃśudh 4. P.
parisaṃśuddha - maddharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ / BhāgP, 3, 29, 19.1 (PPP. √parisaṃśudh 4. P.)


√parisaṃstu 2. P.
to celebrate, to praise
parisaṃstūyamāna - vimānam āruhya mahānubhāvaḥ sarvair devaiḥ parisaṃstūyamānaḥ / MBh, 1, 51, 9.1 (Ind. Pass. √parisaṃstu 2. P.)


√parisaṃstṛ 9. P.
to spread i.e. kindle a fire at different places
parisaṃstīrṇa - marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiśca pāvakaiḥ // MBh, 12, 160, 34.2 (PPP. √parisaṃstṛ 9. P.)
parisaṃstīrya - adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca / MBh, 5, 40, 24.1 (Abs. √parisaṃstṛ 9. P.)


√parisaṃsthā 1. Ā.
to remain, to stand together on each side, to stop
parisaṃsthita - viśvedevāstathā sādhyāstatrāsan parisaṃsthitāḥ // MBh, 1, 114, 59.6 (PPP. √parisaṃsthā 1. Ā.)


√parisaṃsthāpay 10. Ā.
parisaṃsthāpayant - parisaṃsthāpayantau tām atarāva mahodadhim // Bṛhat, 18, 693.2 (Ind. Pr. √parisaṃsthāpay 10. Ā.)
parisaṃsthāpita - krandatparijanā kṛcchrāt parisaṃsthāpitā mayā // Bṛhat, 18, 108.2 (PPP. √parisaṃsthāpay 10. Ā.)
parisaṃsthāpya - iti te tam upālabhya parisaṃsthāpya cetaram / Bṛhat, 20, 406.1 (Abs. √parisaṃsthāpay 10. Ā.)


√parisaṃspṛś 6. P.
to stroke, to touch at different places
parisaṃspṛśant - sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan // MBh, 3, 38, 2.2 (Ind. Pr. √parisaṃspṛś 6. P.)


√parisaṃhṛṣ 6. P.
to rejoice
parisaṃhṛṣṭa - uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ // Rām, Ki, 66, 26.2 (PPP. √parisaṃhṛṣ 6. P.)


√parisaṃkhyā 2. P.
to add together, to calculate, to count, to esgplerate, to limit to a certain sgplber, to make good, to reckon up, to restore
parisaṃkhyāta - yad etat parisaṃkhyātam ādāv eva caturyugam / MaS, 1, 71.1 (PPP. √parisaṃkhyā 2. P.)
parisaṃkhyeya - [..] vyādhayo'parisaṃkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṃkhyeyā bhavanti anatibahutvāt tasmādyathācitraṃ vikārānudāharaṇārtham anavaśeṣeṇa [..] Ca, Vim., 6, 5.1 (Ger. √parisaṃkhyā 2. P.)
parisaṃkhyātum - aśakyā parisaṃkhyātuṃ śraddheyā ca bubhūṣatā // MaPu, 114, 86.3 (Inf. √parisaṃkhyā 2. P.)
parisaṃkhyāya - sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe / Rām, Ki, 29, 36.1 (Abs. √parisaṃkhyā 2. P.)
parisaṃkhyāyamāna - ṣaṭpañcāśat pratyaṅgāni ṣaṭsvaṅgeṣūpanibaddhāni yānyaparisaṃkhyātāni pūrvamaṅgeṣu parisaṃkhyāyamāneṣu tānyanyaiḥ paryāyairiha prakāśyāni bhavanti / Ca, Śār., 7, 11.1 (Ind. Pass. √parisaṃkhyā 2. P.)


√parisaṃtap 1. P.
to be tormented or afflicted, to heat
parisaṃtapta - kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / RRS, 2, 147.1 (PPP. √parisaṃtap 1. P.)


√parisamādā 3. Ā.
parisamādāya - pautrān parisamādāya kṛpayārādhayat tadā // MBh, 1, 120, 20.6 (Abs. √parisamādā 3. Ā.)


√parisamāp 5. Ā.
to arrive at completion, to be contained in, to be fully completed, to relate or belong to
parisamāpyate - catasṛṣu caivaṃvidhāsu sarvo 'pi vyavahāraḥ parisamāpyata iti // MṛgṬī, Vidyāpāda, 2, 13.2, 8.2 (Ind. Pass. 3. sg. √parisamāp 5. Ā.)

parisamāpta - ity atrāyaṃ padārthopanyāsaḥ parisamāpta iti // PABh, 1, 1, 57.0 (PPP. √parisamāp 5. Ā.)
parisamāpya - tatrādau gītaṃ parisamāpya paścānnṛtyaṃ samāpayet // GaṇKṬ, 7.2, 42.0 (Abs. √parisamāp 5. Ā.)


√parisaṃpat 1. Ā.
parisaṃpatant - meghābhikāmā parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ / Rām, Ki, 27, 21.1 (Ind. Pr. √parisaṃpat 1. Ā.)


√parisarpay 10. P.
parisarpita - [..] kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca [..] Ca, Sū., 26, 43.3 (PPP. √parisarpay 10. P.)


√parisādhay 10. P.
to arrange, to overpower, to prepare, to settle, to subject
parisādhayet - vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet // MaS, 8, 187.2 (Opt. Pr. 3. sg. √parisādhay 10. P.)

parisādhita - jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / RRS, 5, 217.1 (PPP. √parisādhay 10. P.)


√parisu 5. P.
parisuta - paridīyeti sarve annāt parisutam / GarPu, 1, 101, 8.1 (PPP. √parisu 5. P.)


√parisṛ 3. P.
to circumambulate, to flow or go round, to flow or walk about or to and fro
parisasruḥ - parisasrur mahāśabdāḥ prakarṣantyo mahīruhān // MBh, 3, 143, 19.2 (Perf. 3. pl. √parisṛ 3. P.)

parisṛta - sarve parisṛtā deśā yajñiyaṃ na labhe paśum / Rām, Bā, 60, 14.1 (PPP. √parisṛ 3. P.)
parisṛtya - parisṛtya ca dharmajño rāghavaḥ saha sītayā / Rām, Ār, 10, 26.1 (Abs. √parisṛ 3. P.)


√parisṛp 1. P.
to approach, to be near, to creep or crawl upon, to go to, to hover, to move round about or to and fro
parisarpati - kanakābhā jalānteṣu sarvataḥ parisarpati // Su, Cik., 30, 20.2 (Ind. Pr. 3. sg. √parisṛp 1. P.)

parisarpant - sa tu saṃniveśas tathā anyathāsya parisarpataḥ svabhāvata evopapadyate // MṛgṬī, Vidyāpāda, 3, 1.2, 17.0 (Ind. Pr. √parisṛp 1. P.)
parisṛpta - [..] hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām / BCar, 3, 31.1 (PPP. √parisṛp 1. P.)


√parisevay 10. P.

parisevayet - śvāsakāsakarikesarīraso vallayasya parisevayed budhaḥ // RRS, 13, 63.0 (Opt. Pr. 3. sg. √parisevay 10. P.)


√paristṛ 5. P.
to cover, to enclose, to envelop, to extend, to spread, to strew or lay round
paristṛṇāti - atha tṛṇaiḥ paristṛṇāti / ŚpBr, 1, 1, 1, 22.1 (Ind. Pr. 3. sg. √paristṛ 5. P.)
paristaret - dvātriṃśadaṅgulāyāmaistriṃśaddarbhaiḥ paristaret // LiPu, 2, 25, 46.2 (Opt. Pr. 3. sg. √paristṛ 5. P.)

paristīrṇa - tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasam / Rām, Ki, 25, 27.1 (PPP. √paristṛ 5. P.)
paristīrya - paristīrya juhāvāgnim ājyena vidhinā tadā // MBh, 1, 176, 31.2 (Abs. √paristṛ 5. P.)


√parisraṃs 1. Ā.

parisraṃsata - vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃcit parisraṃsata cārugātryāḥ // Rām, Su, 27, 5.2 (Impf. 3. sg. √parisraṃs 1. Ā.)

parisrasta - śvayathur yasya pādasthaḥ parisraste ca piṇḍike / AHS, Śār., 5, 95.1 (PPP. √parisraṃs 1. Ā.)


√parisrāvay 10. P.
abflie�en lassen
parisrāvayet - taṃ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro 'nyatra // Su, Sū., 11, 10.1 (Opt. Pr. 3. sg. √parisrāvay 10. P.)

parisrāvita - kṣāra iti parisrāvitakṣārodake // ĀyDī, 1, Cik., 3, 23.2, 1.0 (PPP. √parisrāvay 10. P.)
parisrāvya - [..] sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ [..] Su, Cik., 30, 5.3 (Ger. √parisrāvay 10. P.)
parisrāvya - [..] palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvyasakṛdevopayuñjīta / Su, Cik., 30, 5.3 (Abs. √parisrāvay 10. P.)


√parisru 1. P.
to cause to flow, to flow round or off, to glide or pass away, to stream, to swim or float about, to trickle
parisravati - āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit // GarPu, 1, 111, 10.2 (Ind. Pr. 3. sg. √parisru 1. P.)
parisravataḥ - [..] daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet [..] Su, Cik., 34, 17.1 (Ind. Pr. 3. du. √parisru 1. P.)
parisravet - parisravettataḥ pittaṃ dāhaṃ saṃjanayedgude / Su, Cik., 36, 39.1 (Opt. Pr. 3. sg. √parisru 1. P.)
parisusrāva - netrābhyāṃ parisusrāva paṅkajābhyām ivodakam // Rām, Ay, 27, 23.2 (Perf. 3. sg. √parisru 1. P.)

parisravant - parisravan nalo dṛṣṭvā śokārta idam abravīt // MBh, 3, 74, 15.2 (Ind. Pr. √parisru 1. P.)
parisruta - plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / RArṇ, 9, 12.1 (PPP. √parisru 1. P.)


√parisvid 1. Ā.
parisvinna - tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya [..] Su, Cik., 6, 4.1 (PPP. √parisvid 1. Ā.)


√parisveday 10. P.
to cause to sweat
parisvedya - [..] tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau [..] Su, Cik., 34, 13.1 (Abs. √parisveday 10. P.)


√parihan 2. P.
to extinguish, to wind round
parihata - ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ / AmŚ, 1, 15.1 (PPP. √parihan 2. P.)


√pariharṣay 10. P.
to cause to rejoice, to delight greatly
paryaharṣayam - śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam // MBh, 3, 23, 38.2 (Impf. 1. sg. √pariharṣay 10. P.)

pariharṣita - rājā ca rāghavau putrau niśāmya pariharṣitaḥ / Rām, Bā, 68, 17.1 (PPP. √pariharṣay 10. P.)


√parihas 1. P.
to deride, to jest or joke with, to laugh, to laugh at, to ridicule
parihasant - vasantakaḥ parihasan praṇayitvād abhāṣata // Bṛhat, 4, 69.2 (Ind. Pr. √parihas 1. P.)
parihasya - jñātvā ca devaḥ parihasya samudrasyedam uvāca // TAkh, 1, 439.1 (Abs. √parihas 1. P.)


√parihā 3. Ā.
to abandon, to be avoided or omitted, to be destitute or deprived of, to be inferior to, to be wanting or deficient, to decrease, to desist or be excluded from, to disregard, to fail, to leave, to neglect, to omit, to pass away, to quit, to wane
parihāsyate - yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate / Rām, Bā, 12, 16.1 (Fut. 3. sg. √parihā 3. Ā.)
parihāsyatha - mūlāni ca sumṛṣṭāni nagarāt parihāsyatha // Rām, Utt, 84, 7.2 (Fut. 2. pl. √parihā 3. Ā.)
parihīyate - tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate // MaS, 9, 250.2 (Ind. Pass. 3. sg. √parihā 3. Ā.)
parihīyante - dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ / MBh, 3, 186, 47.1 (Ind. Pass. 3. pl. √parihā 3. Ā.)
parihīyeta - parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ / MBh, 1, 46, 38.1 (Opt. P. Pass. 3. sg. √parihā 3. Ā.)

parihīna - kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ // MaPu, 24, 62.2 (PPP. √parihā 3. Ā.)
parihāya - yathoktāny api karmāṇi parihāya dvijottamaḥ / MaS, 12, 92.1 (Abs. √parihā 3. Ā.)


√parihāpay 10. P.

parihāpayati - pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena [..] ArthŚ, 2, 7, 10.1 (Ind. Pr. 3. sg. √parihāpay 10. P.)
parihāpayet - ṛtvig yadi vṛto yajñe svakarma parihāpayet / MaS, 8, 206.1 (Opt. Pr. 3. sg. √parihāpay 10. P.)

parihāpayant - dakṣiṇāsu ca dattāsu svakarma parihāpayan / MaS, 8, 207.1 (Ind. Pr. √parihāpay 10. P.)


√parihāray 10. P.
parihārya - ekāhena vivāhāgniṃ parihārya dvijottamaḥ / KūPu, 2, 33, 47.1 (Abs. √parihāray 10. P.)


√parihāsay 10. P.
parihāsayant - cumbanāliṅganasparśais toṣayan parihāsayan // ĀK, 1, 19, 136.2 (Ind. Pr. √parihāsay 10. P.)


√parihṛ 1. P.
to leave, to neglect, to nourish, to omit, to put aside, to remove, to save anything, to shun, to spare, to take round, to wrap round
pariharāmi - brahmahatyāmapi na pariharāmi // DKCar, 2, 2, 226.1 (Ind. Pr. 1. sg. √parihṛ 1. P.)
pariharati - [..] uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati // SpKāNi, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 (Ind. Pr. 3. sg. √parihṛ 1. P.)
pariharanti - dūrāt pariharanti sma puruṣādabhayāt kila // MBh, 3, 12, 5.2 (Ind. Pr. 3. pl. √parihṛ 1. P.)
pariharet - [..] ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam [..] TantS, 18, 2.0 (Opt. Pr. 3. sg. √parihṛ 1. P.)
parihareyuḥ - sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti // Su, Cik., 11, 5.1 (Opt. Pr. 3. pl. √parihṛ 1. P.)
pariharāṇi - [..] sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti // ChāUp, 2, 22, 5.3 (Imper. Pr. 1. sg. √parihṛ 1. P.)
parihara - prāṇāyāmādiṣu ratān dūrāt pariharāmalān // KūPu, 1, 2, 16.2 (Imper. Pr. 2. sg. √parihṛ 1. P.)
pariharat - tasya sāpānam āsādya devī pariharattadā // MaPu, 48, 70.2 (Impf. 3. sg. √parihṛ 1. P.)
parihariṣyāmi - [..] 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmikathaṃ māmakālamṛtyuḥ prasaheteti // Ca, Vim., 8, 44.1 (Fut. 1. sg. √parihṛ 1. P.)
parihariṣyanti - evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ / MBh, 4, 5, 13.5 (Fut. 3. pl. √parihṛ 1. P.)

pariharant - sā ca gurubhaktis tad anabhipretam pariharatotthānādikaṃ kurvatā ca satataṃ sevanīyā // GaṇKṬ, 3.2, 5.0 (Ind. Pr. √parihṛ 1. P.)
parihṛta - yogī parihṛtadhyānadhāraṇādipariśramaḥ // ŚiSūV, 3, 16.1, 3.0 (PPP. √parihṛ 1. P.)
pariharaṇīya - yato 'vyāpāreṣu vyāpāraḥ sarvathā pariharaṇīyaḥ / H, 2, 30.2 (Ger. √parihṛ 1. P.)
parihartum - parihartuṃ na tatprāpya śocitavyaṃ manīṣibhiḥ // Ca, Sū., 28, 44.2 (Inf. √parihṛ 1. P.)
parihṛtya - kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat [..] SātT, 2, 32.2 (Abs. √parihṛ 1. P.)


√parihṛṣ 4. Ā.
to be happy, to rejoice
parihṛṣyati - etenāśītivarṣo 'pi yuveva parihṛṣyati / Su, Cik., 26, 25.1 (Ind. Pr. 3. sg. √parihṛṣ 4. Ā.)
paryahṛṣyat - evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ / MBh, 5, 81, 54.1 (Impf. 3. sg. √parihṛṣ 4. Ā.)

parihṛṣṭa - vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ / Rām, Ay, 54, 19.1 (PPP. √parihṛṣ 4. Ā.)


√parihrāsay 10. P.

parihrāsayati - [..] gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayatitasmāduṣṇam aśnīyāt / Ca, Vim., 1, 25.1 (Ind. Pr. 3. sg. √parihrāsay 10. P.)


√parī 2. P.
to go or flow round, to attain, to circumambulate, to go about, to grasp, to include, to move in a circle, to reach, to run against or into, to span, to surround
paryemi - antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ / BhāgP, 1, 6, 32.1 (Ind. Pr. 1. sg. √parī 2. P.)
paryeti - saṃvatsarāvasānena paryety animiṣo vibhuḥ // BhāgP, 3, 11, 13.2 (Ind. Pr. 3. sg. √parī 2. P.)
parīyāḥ - [..] ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ / Megh, 1, 59.1 (Opt. Pr. 2. sg. √parī 2. P.)
parīyāt - mātaṅgo matta iva ca parīyāt sumahāmanāḥ / MBh, 5, 132, 39.1 (Opt. Pr. 3. sg. √parī 2. P.)
parīyuḥ - imāṃ sāgaraparyantāṃ parīyur arimardanāḥ // MBh, 1, 58, 31.2 (Opt. Pr. 3. pl. √parī 2. P.)
paryetu - sa paryetu yaśo nāmnā tava pārthiva vardhayan // MBh, 14, 71, 6.2 (Imper. Pr. 3. sg. √parī 2. P.)
paryeṣyāmi - asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā // MBh, 12, 217, 47.2 (Fut. 1. sg. √parī 2. P.)
paryetā - [..] vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā // ChāUp, 3, 6, 4.1 (periphr. Fut. 3. sg. √parī 2. P.)

parīta - dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam / RājNi, Ānūpādivarga, 18.1 (PPP. √parī 2. P.)
parītya - pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi // MaS, 2, 48.2 (Abs. √parī 2. P.)


√parīkṣ 1. P.
to quoteine, to find out, to inspect carefully, to look round, to observe, to perceive, to try
parīkṣase - balābalaṃ tathā samyak caturdaśa parīkṣase // MBh, 2, 5, 11.2 (Ind. Pr. 2. sg. √parīkṣ 1. P.)
parīkṣate - sarvatrāvahitajñānaḥ sarvabhāvān parīkṣate / Ca, Śār., 3, 22.1 (Ind. Pr. 3. sg. √parīkṣ 1. P.)
parīkṣāvaḥ - mohitaṃ prāha māmatra parīkṣāvo 'gnisaṃbhavam / LiPu, 1, 17, 36.1 (Ind. Pr. 1. du. √parīkṣ 1. P.)
parīkṣatha - ito gacchata rāmasya vyavasāyaṃ parīkṣatha / Rām, Yu, 20, 17.1 (Ind. Pr. 2. pl. √parīkṣ 1. P.)
parīkṣante - naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ / MaS, 9, 14.1 (Ind. Pr. 3. pl. √parīkṣ 1. P.)
parīkṣethāḥ - sarvā buddhīḥ parīkṣethāstāpasāśramiṇām api // MBh, 12, 92, 46.2 (Opt. Pr. 2. sg. √parīkṣ 1. P.)
parīkṣeta - [..] yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra [..] TantS, 18, 2.0 (Opt. Pr. 3. sg. √parīkṣ 1. P.)
parīkṣatām - athavā bhavatūdyāne yuvarājaḥ parīkṣatām / Bṛhat, 12, 36.1 (Imper. Pr. 3. sg. √parīkṣ 1. P.)
parīkṣadhvam - tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit / MBh, 1, 117, 3.5 (Imper. Pr. 2. pl. √parīkṣ 1. P.)
parīkṣantām - medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye // MBh, 14, 71, 5.2 (Imper. Pr. 3. pl. √parīkṣ 1. P.)
parīkṣyate - [..] patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyatepurastāt // MṛgṬī, Vidyāpāda, 2, 4.2, 13.0 (Ind. Pass. 3. sg. √parīkṣ 1. P.)
parīkṣyante - sarvasya hi parīkṣyante svabhāvā netare guṇāḥ / H, 1, 20.2 (Ind. Pass. 3. pl. √parīkṣ 1. P.)
parīkṣyatām - parīkṣyatāṃ yathā syāva nāvām iha vigarhitau // MBh, 12, 192, 86.2 (Imper. Pass. 3. sg. √parīkṣ 1. P.)
parīkṣyantām - tad evaṃ ratham āruhya parīkṣyantām amī tvayā / Bṛhat, 10, 43.1 (Imper. Pass. 3. pl. √parīkṣ 1. P.)

parīkṣamāṇa - parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca / MBh, 3, 154, 4.1 (Ind. Pr. √parīkṣ 1. P.)
parīkṣita - trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe // SātT, 2, 57.2 (PPP. √parīkṣ 1. P.)
parīkṣitavant - tāḥ parīkṣitavān asmi tanmātradraviṇas tadā / Bṛhat, 18, 342.1 (PPA. √parīkṣ 1. P.)
parīkṣaṇīya - [..] nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ [..] SpKāNi, 1, 7.2, 8.0 (Ger. √parīkṣ 1. P.)
parīkṣitum - jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // RAdhy, 1, 295.2 (Inf. √parīkṣ 1. P.)
parīkṣya - parīkṣya tebhyo vividhauṣa tataḥ prayojayet // RājNi, Gr., 7.2 (Abs. √parīkṣ 1. P.)
parīkṣyamāṇa - [..] prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥśilāyāṃ śayitaḥ kṣaṇamatiṣṭham // DKCar, Pūrvapīṭhikā, 2, 9.2 (Ind. Pass. √parīkṣ 1. P.)


√parīkṣay 10. Ā.
to make someone inspect something
parīkṣayet - raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet / RRĀ, Ras.kh., 2, 136.1 (Opt. Pr. 3. sg. √parīkṣay 10. Ā.)

parīkṣita - parīkṣito 'smi ratnāni varjitāni parīkṣakaiḥ // Bṛhat, 18, 384.2 (PPP. √parīkṣay 10. Ā.)


√parīvṛ 5. Ā.
parīvṛta - deśetu dharmaṃ virajaṃ jinaputraiḥ parīvṛtaḥ / LAS, 1, 9.2 (PPP. √parīvṛ 5. Ā.)


√parīṣ 6. Ā.
to seek, to strive after
paryaiṣiṣam - [..] vā aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam / ChāUp, 1, 11, 2.2 (athem. is-Aor. 1. sg. √parīṣ 6. Ā.)

paryeṣṭavya - [..] cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyābhavanti / Ca, Sū., 11, 3.1 (Ger. √parīṣ 6. Ā.)
paryeṣṭum - [..] pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃyateta / Ca, Sū., 11, 5.1 (Inf. √parīṣ 6. Ā.)


√paruṣīkṛ 8. P.
to soil, to stain, to treat roughly
paruṣīkṛta - caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte / AmŚ, 1, 17.1 (PPP. √paruṣīkṛ 8. P.)


√paruṣībhū 1. Ā.
to become rough
paruṣībhūta - śarīraṃ paruṣībhūtaṃ vāritā stha tato mayā // Bṛhat, 12, 81.2 (PPP. √paruṣībhū 1. Ā.)


√pare 2. P.
to attain, to depart, to die, to go along, to go or run away, to go towards, to partake of, to reach
paraimi - na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi // MBh, 12, 288, 19.2 (Ind. Pr. 1. sg. √pare 2. P.)
paraiti - [..] kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti / MBh, 3, 6, 16.1 (Ind. Pr. 3. sg. √pare 2. P.)
pareyuḥ - mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā / MBh, 3, 211, 28.1 (Opt. Pr. 3. pl. √pare 2. P.)
parehi - [..] ha maudgalyaḥ svam antevāsinam uvāca parehi saumya glāvaṃ maitreyam upasīdādhīhi bho [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.3 (Imper. Pr. 2. sg. √pare 2. P.)
paraita - etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat // MBh, 1, 186, 2.2 (Impf. 2. pl. √pare 2. P.)

pareta - saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ / BhāgP, 3, 1, 41.1 (PPP. √pare 2. P.)
paretya - evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ / BhāgP, 3, 32, 10.1 (Abs. √pare 2. P.)


√paryagnikṛ 8. P.
to carry around the fire
paryagnikṛta - bhaikṣyamavekṣitaṃ paryagnikṛtam ādityadarśitaṃ gurave niveditam anujñātam amṛtasaṃmitaṃ [..] ParāṬī, Ācārakāṇḍa, 2, 15.2, 347.2 (PPP. √paryagnikṛ 8. P.)


√paryaṭ 1. Ā.
to roam or wander about, to travel over
paryaṭasi - vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva // BhāgP, 3, 21, 53.2 (Ind. Pr. 2. sg. √paryaṭ 1. Ā.)
paryaṭati - tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati / UḍḍT, 9, 21.8 (Ind. Pr. 3. sg. √paryaṭ 1. Ā.)
paryaṭanti - paramārthamavijñāya paryaṭanti tamovṛtāḥ / SkPu (Rkh), Revākhaṇḍa, 140, 10.1 (Ind. Pr. 3. pl. √paryaṭ 1. Ā.)
paryaṭet - [..] ekam eva grāmādīnām anyatamaṃ paryaṭed yady antarāle eva paryāptir na bhavati [..] GaṇKṬ, 2.2, 19.0 (Opt. Pr. 3. sg. √paryaṭ 1. Ā.)
paryaṭasva - vidhivat tāni sarvāṇi paryaṭasva narādhipa / MBh, 3, 91, 14.1 (Imper. Pr. 2. sg. √paryaṭ 1. Ā.)
paryaṭan - lokapālāḥ kṣudhāviṣṭāḥ paryaṭanbhaikṣamātmanaḥ // SkPu (Rkh), Revākhaṇḍa, 133, 34.2 (Impf. 3. pl. √paryaṭ 1. Ā.)
paryaṭiṣyāmi - mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ // Rām, Ay, 43, 13.2 (Fut. 1. sg. √paryaṭ 1. Ā.)
paryaṭiṣyati - vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati // MBh, 3, 188, 84.2 (Fut. 3. sg. √paryaṭ 1. Ā.)

paryaṭant - kṛtsnāṃ mahīṃ paryaṭataḥ saśailavanakānanām / PABh, 1, 9, 272.2 (Ind. Pr. √paryaṭ 1. Ā.)
paryaṭita - āvṛttyā paunaḥpunyena bhrāntaṃ paryaṭitaṃ viśvaṃ jagadyaiste tathoktāḥ // SūrŚṬī, 1, 14.2, 10.0 (PPP. √paryaṭ 1. Ā.)
paryaṭitvā - paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ / LiPu, 1, 20, 29.1 (Abs. √paryaṭ 1. Ā.)


√paryanunī 1. Ā.
paryanunīyamāna - sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam / Rām, Yu, 116, 79.1 (Ind. Pass. √paryanunī 1. Ā.)


√paryanuyuj 7. Ā.
to ply with questions
paryanuyuṅkte - [..] kim asti uta neti yaḥ paryanuyuṅktetaṃ pratyanekāntavādo 'bhyupagantavyam // MṛgṬī, Vidyāpāda, 2, 17.1, 25.0 (Ind. Pr. 3. sg. √paryanuyuj 7. Ā.)
paryanuyuñjīta - mama bhāryāyā kā ramanīyeti vivikte paryanuyuñjīta sā svayaṃdūtī / KāSū, 5, 4, 16.6 (Opt. Pr. 3. sg. √paryanuyuj 7. Ā.)
paryanuyujyate - [..] vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti [..] MṛgṬī, Vidyāpāda, 11, 11.2, 1.0 (Ind. Pass. 3. sg. √paryanuyuj 7. Ā.)
paryanuyujyeta - yuktyā paryanuyujyeta sphurannanubhavaḥ kayā // NŚVi, 6, 32.2, 51.2 (Opt. P. Pass. 3. sg. √paryanuyuj 7. Ā.)

paryanuyukta - [..] pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāhaanitya iti // Ca, Vim., 8, 61.1 (PPP. √paryanuyuj 7. Ā.)
paryanuyojya - atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam // MṛgṬī, Vidyāpāda, 2, 17.1, 27.0 (Ger. √paryanuyuj 7. Ā.)


√paryanviṣ 6. Ā.
to search after, to seek for
paryanveṣant - anvagacchad dhanuṣpāṇiḥ paryanveṣaṃstatastataḥ // MBh, 1, 36, 12.2 (Ind. Pr. √paryanviṣ 6. Ā.)


√paryavakṛ 6. P.
to scatter round or about, to shed over
paryavākirat - sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat / MBh, 7, 88, 49.1 (Impf. 3. sg. √paryavakṛ 6. P.)
paryavākiran - [..] ca puṣpais taṃ devāḥ samantāt paryavākiran / MBh, 3, 195, 14.1 (Impf. 3. pl. √paryavakṛ 6. P.)


√paryavajñā 9. Ā.
to contempt, to despise
paryavajñāya - bhavantaṃ paryavajñāya jighāṃsanti bhavatpriyam // MBh, 12, 83, 49.2 (Abs. √paryavajñā 9. Ā.)


√paryavanah 4. P.

paryavanahyati - [..] kuṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati // Saṅgh, 1, 109.1 (Ind. Pr. 3. sg. √paryavanah 4. P.)


√paryavaśiṣ 4. P.
to border, to circumscribe
paryavaśiṣyet - [..] purastāt syān na devayajanamātraṃ purastāt paryavaśiṣyennottarato 'gneḥ paryupasīderann iti brāhmaṇam // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 14.0 (Opt. Pr. 3. sg. √paryavaśiṣ 4. P.)


√paryavasā 6. P.
to amount to, to be lost, to complete, to conclude, to decline, to endeavour, to finish, to include, to perish, to result or end in
paryavasyati - [..] eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra [..] TantS, 8, 48.0 (Ind. Pr. 3. sg. √paryavasā 6. P.)

paryavasita - [..] saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit [..] TantS, Dvāviṃśam āhnikam, 11.0 (PPP. √paryavasā 6. P.)


√paryavasthā 1. Ā.
to become firm or steady, to fill, to pervade
paryavatiṣṭhate - sa yadā sarvato muktaḥ samaḥ paryavatiṣṭhate / MBh, 12, 243, 22.1 (Ind. Pr. 3. sg. √paryavasthā 1. Ā.)

paryavasthita - sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam / Rām, Ki, 16, 14.1 (PPP. √paryavasthā 1. Ā.)
paryavasthāya - adūrāt paryavasthāya pūrayāmāsur ādṛtāḥ // MBh, 4, 58, 6.2 (Abs. √paryavasthā 1. Ā.)


√paryavasthāpay 10. P.
to comfort, to encourage
paryavasthāpaya - paryavasthāpayātmānam anāthaṃ māṃ ca vānara / Rām, Yu, 36, 28.1 (Imper. Pr. 2. sg. √paryavasthāpay 10. P.)

paryavasthāpita - paryavasthāpitā vākyair aṅgadena valīmukhāḥ // Rām, Yu, 55, 2.2 (PPP. √paryavasthāpay 10. P.)
paryavasthāpya - paryavasthāpya cātmānam anyonyena punastadā / MBh, 9, 4, 50.2 (Abs. √paryavasthāpay 10. P.)


√paryavekṣ 1. Ā.
to look down upon, to regard from every side
paryavekṣate - tato vācaspatir jajñe samānaḥ paryavekṣate / MBh, 14, 21, 4.1 (Ind. Pr. 3. sg. √paryavekṣ 1. Ā.)


√paryaś 9. P.
to eat before another, to pass over a person at a meal
paryaśnanti - tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ // MBh, 12, 221, 61.2 (Ind. Pr. 3. pl. √paryaś 9. P.)


√paryas 4. P.
to diffuse, to ensnare, to entrap, to kill, to lay aside, to spread round, to throw or cast or place round
paryasyet - dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā / MaS, 11, 184.1 (Opt. Pr. 3. sg. √paryas 4. P.)

paryasyant - paryasyan girikūṭāni drumān anyāṃś ca vegataḥ // Rām, Ki, 30, 14.2 (Ind. Pr. √paryas 4. P.)
paryasta - nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na [..] MṛgṬī, Vidyāpāda, 1, 14.2, 1.0 (PPP. √paryas 4. P.)
paryasya - mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā // AmŚ, 1, 18.2 (Abs. √paryas 4. P.)


√paryākṛ 8. P.
to turn round
paryākārṣuḥ - sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva // MBh, 5, 22, 3.2 (athem. s-Aor. 3. pl. √paryākṛ 8. P.)


√paryākram 6. P.

paryākramata - paryākramata durdharṣo nakṣatrāṇīva candramāḥ // Rām, Yu, 31, 82.2 (Impf. 3. sg. √paryākram 6. P.)
paryākrāmata - paryākrāmata sainyāni yattāstiṣṭhata daṃśitāḥ / MBh, 5, 154, 7.1 (Impf. 2. pl. √paryākram 6. P.)
paryākrāmanta - paryākrāmanta deśāṃśca nadīḥ śailān vanāni ca // MBh, 6, 1, 9.2 (Impf. 3. pl. √paryākram 6. P.)


√paryākṣip 6. P.
to bind with, to wind round
paryākṣipat - paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā // KumS, 7, 14.2 (Impf. 3. sg. √paryākṣip 6. P.)


√paryāgam 1. P.
to elapse, to go round, to last, to live
paryāgacchantu - kumārāḥ samalaṃkṛtya paryāgacchantu me purāt / MBh, 4, 32, 49.1 (Imper. Pr. 3. pl. √paryāgam 1. P.)

paryāgata - ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam // Rām, Ār, 28, 8.2 (PPP. √paryāgam 1. P.)


√paryāṇī 1. P.
to bring forward, to lead round
paryānayata - paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā // MBh, 1, 128, 2.2 (Imper. Pr. 2. pl. √paryāṇī 1. P.)


√paryādā 3. Ā.
to appropriate, to learn, to make one's own, to seize, to snatch, to take away from, to take off
paryādatte - paryādatte punaḥ kāle kim āścaryam ataḥ param // MBh, 12, 350, 5.2 (Ind. Pr. 3. sg. √paryādā 3. Ā.)
paryādadīta - tasminnidhīn ādadhīta prajñāṃ paryādadīta ca / MBh, 12, 87, 29.1 (Opt. Pr. 3. sg. √paryādā 3. Ā.)

paryādadāna - paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam // MBh, 5, 48, 23.2 (Ind. Pr. √paryādā 3. Ā.)
paryātta - svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ [..] ArthŚ, 1, 14, 3.1 (PPP. √paryādā 3. Ā.)
paryādātavya - sa pakṣavāṃśced anādeyaḥ viparyaye paryādātavyaḥ // ArthŚ, 2, 9, 24.1 (Ger. √paryādā 3. Ā.)
paryādāya - [..] tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāyaśucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet // Ca, Vim., 7, 25.1 (Abs. √paryādā 3. Ā.)


√paryādhā 3. Ā.
to lay round, to surround
paryādadhīta - [..] brahmaputraḥ sa ūrdhvaṃ vṛto na paryādadhīta kenemaṃ vīreṇa prati saṃyatāmahā iti [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (Opt. Pr. 3. sg. √paryādhā 3. Ā.)


√paryāp 5. Ā.
to attain, to be content, to gain, to make an end of, to obtain, to reach
paryāpnoti - [..] kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata [..] VaiSūVṛ, 7, 2, 7, 1.0 (Ind. Pr. 3. sg. √paryāp 5. Ā.)
paryāpnuhi - sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane // MBh, 1, 161, 9.2 (Imper. Pr. 2. sg. √paryāp 5. Ā.)
paryāpnuta - dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam // MBh, 7, 36, 2.2 (Imper. Pr. 2. pl. √paryāp 5. Ā.)

paryāpta - svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam // AHS, Sū., 2, 46.2 (PPP. √paryāp 5. Ā.)


√paryāpat 1. P.
to hasten forth, to hurry or run away
paryāpatat - ādāya śibikāṃ tāraḥ sa tu paryāpatat punaḥ / Rām, Ki, 24, 21.1 (Impf. 3. sg. √paryāpat 1. P.)


√paryāpad 4. Ā.
paryāpanna - [..] anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā [..] LAS, 1, 44.47 (PPP. √paryāpad 4. Ā.)


√paryāmuc 6. P.
to make loose or take off on all sides
paryāmuñcati - punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśāt / SKBh, 67.2, 1.5 (Ind. Pr. 3. sg. √paryāmuc 6. P.)


√paryālocay 10. P.
to attend to, to consider, to look after, to ponder
paryālocya - [..] anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocyabhasmanaiva kartavyam // GaṇKṬ, 6.1, 67.1 (Abs. √paryālocay 10. P.)


√paryāvṛt 1. Ā.
to be changed into, to get possessed of, to return to
paryāvavarta - paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ // MBh, 4, 61, 2.2 (Perf. 3. sg. √paryāvṛt 1. Ā.)


√paryāśvas 2. P.
to be at ease, to breathe out, to recover breath, to take heart
paryāśvasta - prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ / MBh, 12, 344, 6.2 (PPP. √paryāśvas 2. P.)


√paryāśvāsay 10. Ā.
to comfort, to console
paryāśvāsaya - satyaṃ te pratijānāmi paryāśvāsaya vāhinīm // MBh, 7, 131, 80.2 (Imper. Pr. 2. sg. √paryāśvāsay 10. Ā.)
paryāśvāsayat - paryāśvāsayad apyenāṃ dharmarājo yudhiṣṭhiraḥ / MBh, 3, 144, 21.1 (Impf. 3. sg. √paryāśvāsay 10. Ā.)


√paryās 2. Ā.
to remain sitting or inactive, to sit or assemble round any one, to sue for
paryāsate - [..] gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti [..] Ca, Vim., 7, 13.1 (Ind. Pr. 3. pl. √paryās 2. Ā.)
paryāsata - parivārya ca viśveśaṃ paryāsata divaukasaḥ // MBh, 5, 48, 4.2 (Impf. 3. pl. √paryās 2. Ā.)


√paryukṣ 6. Ā.
to sprinkle round
paryukṣati - [..] śrotrāyeti trir evāgnīn samprokṣati triḥ paryukṣati triḥ kārayamāṇam ācāmayati ca samprokṣati [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Ind. Pr. 3. sg. √paryukṣ 6. Ā.)

paryukṣya - nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat / MaPu, 17, 61.1 (Abs. √paryukṣ 6. Ā.)


√paryudvij 6. P.
to be afraid of, to shrink from
paryudvijiṣyati - duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // Rām, Ay, 60, 8.3 (Fut. 3. sg. √paryudvij 6. P.)


√paryupabhuj 7. Ā.

paryupabhuñjate - gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate / Rām, Yu, 26, 26.1 (Ind. Pr. 3. pl. √paryupabhuj 7. Ā.)


√paryupasad 1. Ā.

paryupasīderan - [..] devayajanamātraṃ purastāt paryavaśiṣyen nottarato 'gneḥ paryupasīderanniti brāhmaṇam // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 14.0 (Opt. Pr. 3. pl. √paryupasad 1. Ā.)


√paryupasthā 1. P.
to attend, to be or stand round, to honour with, to join, to serve
paryupatiṣṭhati - kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati / Rām, Ay, 29, 13.1 (Ind. Pr. 3. sg. √paryupasthā 1. P.)
paryupātiṣṭhan - bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // Rām, Ay, 59, 1.2 (Impf. 3. pl. √paryupasthā 1. P.)

paryupasthita - īdṛśo bhavitā loko yugānte paryupasthite // MBh, 3, 188, 19.2 (PPP. √paryupasthā 1. P.)


√paryupāvṛt 1. Ā.
paryupāvṛtta - dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam // Rām, Ki, 29, 14.2 (PPP. √paryupāvṛt 1. Ā.)


√paryupās 4. P.
to approach respectfully, to attend upon, to be present at, to encompass, to partake of, to share in, to sit round, to surround, to worship
paryupāsase - āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase // MBh, 12, 18, 17.2 (Ind. Pr. 2. sg. √paryupās 4. P.)
paryupāste - śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva // MBh, 3, 50, 11.2 (Ind. Pr. 3. sg. √paryupās 4. P.)
paryupāsmahe - pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe // MBh, 12, 66, 29.2 (Ind. Pr. 1. pl. √paryupās 4. P.)
paryupāsate - ṣaṣṭivarṣasahasrāṇi narakaṃ paryupāsate // PABh, 1, 9, 228.2 (Ind. Pr. 3. pl. √paryupās 4. P.)
paryupāsīta - brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ / MaS, 7, 37.1 (Opt. Pr. 3. sg. √paryupās 4. P.)
paryupāsīran - [..] tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrannāśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca // Ca, Śār., 8, 37.3 (Opt. Pr. 3. pl. √paryupās 4. P.)
paryupāsatām - taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatastaṃ paryupāsatām // MBh, 14, 51, 30.2 (Impf. 3. du. √paryupās 4. P.)
paryupāsata - sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata // Rām, Yu, 116, 13.2 (Impf. 3. pl. √paryupās 4. P.)

paryupāsīna - prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ / MaS, 2, 75.1 (PPP. √paryupās 4. P.)
paryupāsya - munayaḥ paryupāsyainam ātreyapramukhāḥ purā / Nāṭ, 1, 3.1 (Abs. √paryupās 4. P.)


√paryupe 2. Ā.
paryupetya - paryupetya punar meruṃ merau vāsam arocayat / MBh, 1, 188, 22.57 (Abs. √paryupe 2. Ā.)


√parye 2. P.
to circumambulate, to come back, to go round, to return, to roam about
paryehi - kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca / MBh, 1, 212, 1.341 (Imper. Pr. 2. sg. √parye 2. P.)
paryeyuḥ - yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ / MBh, 12, 259, 14.1 (Perf. 3. pl. √parye 2. P.)

paryetya - sā saṃvatsaraṃ proṣya paryetyovāca / ChāUp, 5, 1, 8.2 (Abs. √parye 2. P.)


√pallavīkṛ 8. Ā.
pallavīkṛtya - mañjarīkṛtya gharmāmbhaḥ pallavīkṛtya cādharam / KāvĀ, Dvitīyaḥ paricchedaḥ, 72.1 (Abs. √pallavīkṛ 8. Ā.)


√pavitrīkṛ 8. Ā.
to purify
pavitrīkṛta - hutvāgniṃ vidhivat samyakpavitrīkṛtabhojanā / MaPu, 50, 18.1 (PPP. √pavitrīkṛ 8. Ā.)


√paś 4. Ā.
to compose, to consider, to quoteine, to foresee, to see, to see with the spiritual eye
paśyāmi - [..] anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva [..] TantS, Ekaviṃśam āhnikam, 6.0 (Ind. Pr. 1. sg. √paś 4. Ā.)
paśyasi - katarat paśyasi spaṣṭaṃ padapañcakayor iti // Bṛhat, 23, 39.2 (Ind. Pr. 2. sg. √paś 4. Ā.)
paśyati - [..] jātā sā ca vidyā buddhiṃ paśyatitadgatāṃś ca sukhādīn vivekena gṛhṇāti // TantS, 8, 45.0 (Ind. Pr. 3. sg. √paś 4. Ā.)
paśyāvaḥ - gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ // Rām, Ki, 60, 6.2 (Ind. Pr. 1. du. √paś 4. Ā.)
paśyāmaḥ - vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam // GaṇKṬ, 6.1, 93.1 (Ind. Pr. 1. pl. √paś 4. Ā.)
paśyatha - tau ha prajāpatir uvāca kiṃ paśyatha iti / ChāUp, 8, 8, 1.3 (Ind. Pr. 2. pl. √paś 4. Ā.)
paśyanti - manye na kālaṃ krodhasya paśyanti patayastava / MBh, 4, 15, 33.1 (Ind. Pr. 3. pl. √paś 4. Ā.)
paśyeyam - tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // BoCA, 10, 53.2 (Opt. Pr. 1. sg. √paś 4. Ā.)
paśyeḥ - adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā // Rām, Ki, 17, 39.2 (Opt. Pr. 2. sg. √paś 4. Ā.)
paśyet - [..] eva iti na khaṇḍitam ātmānaṃ paśyet // TantS, 11, 25.0 (Opt. Pr. 3. sg. √paś 4. Ā.)
paśyetam - paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām // KūPu, 1, 25, 91.2 (Opt. Pr. 2. du. √paś 4. Ā.)
paśyetām - yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet // MBh, 3, 227, 11.2 (Opt. Pr. 3. du. √paś 4. Ā.)
paśyema - bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ // BhāgP, 1, 8, 20.2 (Opt. Pr. 1. pl. √paś 4. Ā.)
paśyeyuḥ - [..] ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyurupadiśeyurācareyurvā / Ca, Vim., 3, 36.3 (Opt. Pr. 3. pl. √paś 4. Ā.)
paśya - vatsopamanyo prīto 'smi paśya māṃ munipuṃgava // MṛgṬī, Vidyāpāda, 1, 15.1, 2.3 (Imper. Pr. 2. sg. √paś 4. Ā.)
paśyatu - [..] paśyatu me vīryaṃ rāghavaś caiva paśyatu // Rām, Ay, 18, 15.2 (Imper. Pr. 3. sg. √paś 4. Ā.)
paśyāva - na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini // MBh, 3, 123, 6.2 (Imper. Pr. 1. du. √paś 4. Ā.)
paśyatām - paśyatāṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimucyatām // LiPu, 1, 19, 1.3 (Imper. Pr. 3. du. √paś 4. Ā.)
paśyāma - khinnā vivadamānāśca na ca paśyāma yatparam // SkPu, 4, 26.2 (Imper. Pr. 1. pl. √paś 4. Ā.)
paśyata - aho me paśyatāpāyam alpapuṇyasya durmateḥ / BhāgP, 11, 7, 68.1 (Imper. Pr. 2. pl. √paś 4. Ā.)
paśyantu - trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ [..] BoCA, 10, 11.1 (Imper. Pr. 3. pl. √paś 4. Ā.)
apaśyam - ānandasamplave līno nāpaśyam ubhayaṃ mune // BhāgP, 1, 6, 18.2 (Impf. 1. sg. √paś 4. Ā.)
apaśyaḥ - kāṃstatra saṃjayāpaśyaḥ pratyarthena samāgatān / MBh, 5, 56, 1.2 (Impf. 2. sg. √paś 4. Ā.)
apaśyat - [..] vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat // MṛgṬī, Vidyāpāda, 1, 1.2, 24.0 (Impf. 3. sg. √paś 4. Ā.)
apaśyāva - athāvāṃ yugapat prāptāvapaśyāva mahītale / Rām, Ki, 60, 5.1 (Impf. 1. du. √paś 4. Ā.)
apaśyatām - vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām // Rām, Ār, 60, 15.2 (Impf. 3. du. √paś 4. Ā.)
apaśyāma - apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ // MBh, 3, 226, 5.2 (Impf. 1. pl. √paś 4. Ā.)
apaśyata - apyapaśyata rādheyaṃ sūtaputraṃ tanutyajam // MBh, 7, 1, 46.2 (Impf. 2. pl. √paś 4. Ā.)
apaśyan - [..] rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te [..] ŚirUp, 1, 1.4 (Impf. 3. pl. √paś 4. Ā.)
paśye - yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare // BhāgP, 1, 5, 27.2 (Ind. Pass. 1. sg. √paś 4. Ā.)
paśyase - paśyase nanu netraiśca kṛṣṇaṃ śvetaṃ na paśyasi / SkPu (Rkh), Revākhaṇḍa, 72, 16.2 (Ind. Pass. 2. sg. √paś 4. Ā.)
paśyate - kṣīravat paśyate jñānaṃ liṅginas tu gavāṃ yathā // BraUp, 1, 19.2 (Ind. Pass. 3. sg. √paś 4. Ā.)
paśyāmahe - na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca / Rām, Bā, 39, 8.1 (Ind. Pass. 1. pl. √paś 4. Ā.)
paśyante - paśyante ca diśaḥ pītās tṛṣṇātimiramīlitāḥ // Bṛhat, 18, 568.2 (Ind. Pass. 3. pl. √paś 4. Ā.)
paśyat - jīvayitvābhyanujñeyo mā sma paśyat sa mām iti // Bṛhat, 9, 72.2 (Proh. 3. sg. √paś 4. Ā.)

paśyant - [..] sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam [..] TantS, 7, 1.0 (Ind. Pr. √paś 4. Ā.)
spaṣṭa - ghaṭādāv api spaṣṭe ghaṭapratyayaś ca na syāt // MṛgṬī, Vidyāpāda, 2, 18.1, 14.0 (PPP. √paś 4. Ā.)
paśyamāna - na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // Rām, Ay, 3, 13.2 (Ind. Pass. √paś 4. Ā.)


√pā 2. P.
to follow, to govern, to keep, to notice, to protect from, to watch
pāsi - sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ // BhāgP, 3, 21, 19.2 (Ind. Pr. 2. sg. √pā 2. P.)
pāti - avīn paśujanān pātīty avipaṃ śaktimaṇḍalam // ŚiSūV, 3, 29.1, 1.0 (Ind. Pr. 3. sg. √pā 2. P.)
pāvaḥ - āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī / Bṛhat, 5, 100.1 (Ind. Pr. 1. du. √pā 2. P.)
pānti - prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ / BhāgP, 8, 7, 39.1 (Ind. Pr. 3. pl. √pā 2. P.)
pāyāt - kṣīrodhijaś cābjayoniḥ pāyād dhanvantaristathā // AṣṭNi, 1, 407.2 (Opt. Pr. 3. sg. √pā 2. P.)
pāhi - pāhi pāhi mahāyogin devadeva jagatpate / BhāgP, 1, 8, 9.2 (Imper. Pr. 2. sg. √pā 2. P.)
pātu - [..] parā sā devī navakoṭimūrtisahitā māṃ pātuviśveśvarī // MBhT, 6, 57.2 (Imper. Pr. 3. sg. √pā 2. P.)
pātām - rathāṅgaśūle bibhrāṇau pātāṃ vaḥ śambhuśārṅgiṇau // KāvAl, 4, 21.2 (Imper. Pr. 3. du. √pā 2. P.)
pāntu - smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ / Rām, Ay, 22, 4.1 (Imper. Pr. 3. pl. √pā 2. P.)
apāt - sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram / BhāgP, 1, 3, 13.1 (Impf. 3. sg. √pā 2. P.)
pāsyāmi - bhrāturbhrātṛvyamunmathya pāsyāmyasyāsṛgāhave / KāvAl, 5, 39.1 (Fut. 1. sg. √pā 2. P.)
pātā - pātāmarān [... au1 Zeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ / SātT, 2, 69.1 (periphr. Fut. 3. sg. √pā 2. P.)

pātum - ātmasthaṃ vyañjayāmāsa sa dharmaṃ pātum arhati // BhāgP, 3, 12, 32.2 (Inf. √pā 2. P.)


√pā 1. Ā.
to drink, to quaff, to suck, to swallow
pibāmi - adya te rudhiraṃ tīvraṃ pibāmi puruṣādhama / PABh, 2, 13, 4.2 (Ind. Pr. 1. sg. √pā 1. Ā.)
pibasi - viṣapānaṃ pibasy etat pipāsita ivodakam // Rām, Ār, 49, 20.2 (Ind. Pr. 2. sg. √pā 1. Ā.)
pibati - nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ [..] AmŚā (Komm.) zu AmarŚās, 3.1, 1.0 (Ind. Pr. 3. sg. √pā 1. Ā.)
pibāmaḥ - vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti // Bṛhat, 11, 91.2 (Ind. Pr. 1. pl. √pā 1. Ā.)
pibanti - [..] pibanti madhu te pibanti somaṃ pibantyamṛtenasārdham / PABh, 1, 9, 116.1 (Ind. Pr. 3. pl. √pā 1. Ā.)
pibeyam - tasyās tayoś ca rudhiraṃ pibeyam aham āhave // Rām, Ār, 18, 16.2 (Opt. Pr. 1. sg. √pā 1. Ā.)
pibeḥ - yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati / SkPu (Rkh), Revākhaṇḍa, 20, 62.1 (Opt. Pr. 2. sg. √pā 1. Ā.)
pibet - kākacañcūvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ / GherS, 1, 16.1 (Opt. Pr. 3. sg. √pā 1. Ā.)
pibeyuḥ - pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye // Su, Cik., 31, 16.2 (Opt. Pr. 3. pl. √pā 1. Ā.)
piba - praśnān uktvā tu mādreya tataḥ piba harasva ca // MBh, 3, 296, 12.2 (Imper. Pr. 2. sg. √pā 1. Ā.)
pibatu - idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti // Bṛhat, 18, 50.2 (Imper. Pr. 3. sg. √pā 1. Ā.)
pibata - [..] nigīrṇe kālakūṭe 'pi devā yadi pibatatadānīṃ niścitaṃ vaḥ śivatvam / JanM, 1, 185.3 (Imper. Pr. 2. pl. √pā 1. Ā.)
pibantu - pratyuvāca prasannātmā pibantu harayo madhu // Rām, Su, 60, 2.2 (Imper. Pr. 3. pl. √pā 1. Ā.)
apibam - ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam / ĀK, 1, 14, 10.1 (Impf. 1. sg. √pā 1. Ā.)
apibat - svatejasāpibat tīvram ātmaprasvāpanaṃ tamaḥ // BhāgP, 3, 26, 20.2 (Impf. 3. sg. √pā 1. Ā.)
apiban - vaḍāḥ kaṅkā vṛkā bhūmāvapiban rudhiraṃ mudā // MBh, 7, 68, 46.2 (Impf. 3. pl. √pā 1. Ā.)
pāsyāmi - viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // Rām, Ay, 27, 18.2 (Fut. 1. sg. √pā 1. Ā.)
pāsyasi - rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi // Rām, Ār, 21, 5.2 (Fut. 2. sg. √pā 1. Ā.)
pāsyati - virādhasya gatāsor hi mahī pāsyati śoṇitam // Rām, Ār, 2, 22.2 (Fut. 3. sg. √pā 1. Ā.)
pāsyāmaḥ - tatraiva vidyāma nyañco pāsyāmas tyajyatāṃ tvarā // Bṛhat, 11, 99.2 (Fut. 1. pl. √pā 1. Ā.)
pāsyanti - pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā / MBh, 3, 48, 33.1 (Fut. 3. pl. √pā 1. Ā.)
pātā - tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ / MBh, 12, 139, 50.1 (periphr. Fut. 3. sg. √pā 1. Ā.)
apām - apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate / MaPu, 51, 26.1 (root Aor. 1. sg. √pā 1. Ā.)
apāma - apāma somam amṛtā abhūmāganma jyotiravidāma devān / LiPu, 2, 18, 7.1 (root Aor. 1. pl. √pā 1. Ā.)
papau - kācitpapau varārohā kāntapāṇisamarpitam // MaPu, 120, 27.2 (Perf. 3. sg. √pā 1. Ā.)
papuḥ - cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ // SkPu, 13, 105.2 (Perf. 3. pl. √pā 1. Ā.)
pīyate - [..] cintāviṣaghno 'yam agadaḥ kiṃ na pīyate // H, 0, 29.3 (Ind. Pass. 3. sg. √pā 1. Ā.)
pīyatām - pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe / MBh, 1, 201, 30.2 (Imper. Pass. 3. sg. √pā 1. Ā.)
pibaḥ - [..] pānaṃ ca svayaṃ mā sma pibastataḥ / Bṛhat, 18, 34.1 (Proh. 2. sg. √pā 1. Ā.)

pibant - netraiḥ pibanto nayanābhirāmaṃ pārthāstrapūtaḥ padam āpur asya // BhāgP, 3, 2, 20.2 (Ind. Pr. √pā 1. Ā.)
pīta - kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param / RRĀ, Ras.kh., 1, 6.1 (PPP. √pā 1. Ā.)
pītavant - rasāyanaṃ pītavāṃs tu nivāte tanmanāḥ śuciḥ / Su, Cik., 29, 11.1 (PPA. √pā 1. Ā.)
pātavya - sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā / AHS, Sū., 5, 4.1 (Ger. √pā 1. Ā.)
pātum - pātuṃ punar viśvam asau svakāryaṃ bheje tanūs taṃ praṇamāmi kṛṣṇam // SātT, 1, 51.2 (Inf. √pā 1. Ā.)
pītvā - tasyai dattvā svayaṃ pītvā paṭhec caṇḍīṃ sureśvari // MBhT, 6, 47.2 (Abs. √pā 1. Ā.)
pīyamāna - evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman / MBh, 3, 102, 17.1 (Ind. Pass. √pā 1. Ā.)


√pācay 10. Ā.
to bring to completion or to an end, to cause to cook or be cooked, to cause to ripen, to cure, to have cooked or to cook, to heal
pācayati - tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt / MṛgT, Vidyāpāda, 5, 11.1 (Ind. Pr. 3. sg. √pācay 10. Ā.)
pācayet - tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ // UḍḍT, 2, 5.2 (Opt. Pr. 3. sg. √pācay 10. Ā.)
pācayeyuḥ - ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam / Su, Sū., 25, 19.1 (Opt. Pr. 3. pl. √pācay 10. Ā.)
apācayan - apācayann ātmano 'rthe vṛthāmāṃsānyabhakṣayan // MBh, 12, 221, 62.2 (Impf. 3. pl. √pācay 10. Ā.)
pācyate - dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ // Su, Sū., 35, 28.2 (Ind. Pass. 3. sg. √pācay 10. Ā.)

pācayant - svāpe'pyāste bodhayan bodhayogyān rodhyān rundhan pācayankarmikarma / MṛgT, Vidyāpāda, 4, 15.1 (Ind. Pr. √pācay 10. Ā.)
pācita - ḍimbasyānīya pañcāṅgaṃ sarṣapatailapācitam / UḍḍT, 11, 4.1 (PPP. √pācay 10. Ā.)
pācya - punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt / RRĀ, Ras.kh., 2, 113.1 (Ger. √pācay 10. Ā.)
pācayitum - pākayogyamapi tat svayamātmānamātmanā na pācayitum īśam // MṛgṬī, Vidyāpāda, 5, 12.2, 1.0 (Inf. √pācay 10. Ā.)
pācayitvā - [..] ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena [..] RasṬ, 249.2, 1.0 (Abs. √pācay 10. Ā.)
pācyamāna - nāma saṃlikhya prakṛtau pācyamānāyāṃ tataḥ param / UḍḍT, 1, 33.1 (Ind. Pass. √pācay 10. Ā.)


√pāṭay 10. Ā.
to tear
pāṭayati - pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti // Bṛhat, 22, 175.2 (Ind. Pr. 3. sg. √pāṭay 10. Ā.)
pāṭayet - pāṭayed dvyaṅgulaṃ samyag dvyaṅgulatryaṅgulāntaram // AHS, Sū., 29, 18.2 (Opt. Pr. 3. sg. √pāṭay 10. Ā.)
pāṭaya - [..] kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi [..] GarPu, 1, 38, 7.2 (Imper. Pr. 2. sg. √pāṭay 10. Ā.)
pāṭayāma - khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām / MBh, 3, 264, 47.1 (Imper. Pr. 1. pl. √pāṭay 10. Ā.)
apāṭayam - tataḥ parāṅmukhībhūya svaśātakam apāṭayam / Bṛhat, 18, 272.1 (Impf. 1. sg. √pāṭay 10. Ā.)
apāṭayat - kaṭhinaṃ pūrayāmāsa tataḥ kāṣṭhānyapāṭayat // MBh, 3, 281, 1.3 (Impf. 3. sg. √pāṭay 10. Ā.)
pāṭayiṣye - tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ // MBh, 14, 30, 15.3 (Fut. 1. sg. √pāṭay 10. Ā.)
pāṭayāmāsa - madhyena pāṭayāmāsa krakaco dārvivocchritam // MBh, 3, 23, 33.2 (periphr. Perf. 3. sg. √pāṭay 10. Ā.)
pāṭyase - kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti // Bṛhat, 15, 78.2 (Ind. Pass. 2. sg. √pāṭay 10. Ā.)
pāṭyate - nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca // Su, Utt., 43, 6.2 (Ind. Pass. 3. sg. √pāṭay 10. Ā.)
pāṭyete - kṣatajābhau vidīryete pāṭyete cābhighātataḥ / Su, Nid., 16, 12.1 (Ind. Pass. 3. du. √pāṭay 10. Ā.)
pāṭyante - pāṭyante dāruvatkecitkuṭhārairbaddhabāhavaḥ / BCar, 14, 16.1 (Ind. Pass. 3. pl. √pāṭay 10. Ā.)

pāṭayant - nabho vitimiraṃ kurvañjaladān pāṭayann iva / MBh, 3, 43, 3.1 (Ind. Pr. √pāṭay 10. Ā.)
pāṭita - cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam / MaPu, 153, 139.1 (PPP. √pāṭay 10. Ā.)
pāṭitavant - ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān // TAkh, 1, 20.1 (PPA. √pāṭay 10. Ā.)
pāṭya - chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ / BoCA, 7, 21.1 (Ger. √pāṭay 10. Ā.)
pāṭayitvā - tāṃ dvidhā pāṭayitvā tu chittvā copari saṃdhayet // Su, Sū., 16, 13.2 (Abs. √pāṭay 10. Ā.)
pāṭyamāna - krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā // ViSmṛ, 43, 35.2 (Ind. Pass. √pāṭay 10. Ā.)


√pāṭhay 10. P.
to instruct, to read, to recite, to teach
pāṭhayanti - pāṭhayanti ca viprebhyo durgāṇyatitaranti te // MBh, 12, 111, 28.2 (Ind. Pr. 3. pl. √pāṭhay 10. P.)
pāṭhayet - vidyāmupadiśeddevi pāṭhayedrasasādhakam / RArṇ, 2, 82.1 (Opt. Pr. 3. sg. √pāṭhay 10. P.)
apāṭhayat - vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat / MBh, 12, 336, 16.2 (Impf. 3. sg. √pāṭhay 10. P.)
pāṭhyate - na vyāpāraśatenāpi śukavat pāṭhyate bakaḥ // H, 0, 42.5 (Ind. Pass. 3. sg. √pāṭhay 10. P.)

pāṭhayant - tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine / SkPu (Rkh), Revākhaṇḍa, 209, 19.1 (Ind. Pr. √pāṭhay 10. P.)
pāṭhita - [..] pitā vairī yena bālo na pāṭhitaḥ / H, 0, 37.2 (PPP. √pāṭhay 10. P.)
pāṭhya - mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādimocanam / MBhT, 3, 41.1 (Ger. √pāṭhay 10. P.)
pāṭhayitvā - rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ // ĀK, 1, 3, 79.2 (Abs. √pāṭhay 10. P.)
pāṭhyamāna - sa bhūpatir ekadā kenāpi pāṭhyamānaṃ ślokadvayaṃ śuśrāva / H, 0, 10.4 (Ind. Pass. √pāṭhay 10. P.)


√pātay 10. Ā.
to bring down, to cast, to cut off, to destroy, to let fly, to pour out, to ruin, to throw,
pātaye - avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam // SkPu (Rkh), Revākhaṇḍa, 42, 40.2 (Ind. Pr. 1. sg. √pātay 10. Ā.)
pātayati - pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti // PABh, 3, 8, 7.0 (Ind. Pr. 3. sg. √pātay 10. Ā.)
pātayanti - pātayanti duruttāre ghore saṃsāravartmani // SpaKā, 1, 20.2 (Ind. Pr. 3. pl. √pātay 10. Ā.)
pātayeyam - tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt / Rām, Ār, 22, 20.1 (Opt. Pr. 1. sg. √pātay 10. Ā.)
pātayet - sūryaṃ ca pātayed bhūmau nedaṃ mithyā bhaviṣyati // UḍḍT, 1, 20.2 (Opt. Pr. 3. sg. √pātay 10. Ā.)
pātayeyuḥ - nardamānāṃś ca nādena pātayeyur vihaṃgamān // Rām, Bā, 16, 16.2 (Opt. Pr. 3. pl. √pātay 10. Ā.)
pātaya - anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake / BoCA, 8, 162.1 (Imper. Pr. 2. sg. √pātay 10. Ā.)
pātayatu - māṃ pātayatu bībhatsur evaṃ te vijayo bhavet // MBh, 6, 103, 81.2 (Imper. Pr. 3. sg. √pātay 10. Ā.)
pātayadhvam - kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / RCint, 3, 227.1 (Imper. Pr. 2. pl. √pātay 10. Ā.)
apātayam - śarair apātayaṃ saubhācchirāṃsi vibudhadviṣām // MBh, 3, 23, 1.3 (Impf. 1. sg. √pātay 10. Ā.)
apātayat - sirāṃ lalāṭāt saṃbhidya raktadhārāmapātayat / SkPu, 6, 5.2 (Impf. 3. sg. √pātay 10. Ā.)
apātayatām - tatrāpātayatāṃ rājañ śirasyaṇḍāni khecarau / MBh, 12, 253, 24.1 (Impf. 3. du. √pātay 10. Ā.)
apātayan - śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣvapātayan / MBh, 12, 254, 47.1 (Impf. 3. pl. √pātay 10. Ā.)
pātayiṣyāmi - adya te pātayiṣyāmi śiras tālaphalaṃ yathā // Rām, Ār, 28, 14.2 (Fut. 1. sg. √pātay 10. Ā.)
pātayiṣyasi - satyaṃ vadoddharātmānaṃ mātmānaṃ pātayiṣyasi // NāS, 2, 1, 201.2 (Fut. 2. sg. √pātay 10. Ā.)
pātayiṣyati - astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati / MBh, 3, 242, 14.1 (Fut. 3. sg. √pātay 10. Ā.)
pātayiṣyataḥ - [..] droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ / MBh, 5, 139, 48.1 (Fut. 3. du. √pātay 10. Ā.)
pātayiṣyāmaḥ - gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ // MBh, 6, 103, 98.2 (Fut. 1. pl. √pātay 10. Ā.)
pātayitāsmi - [..] paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmibāṇaiḥ // MBh, 5, 160, 13.2 (periphr. Fut. 1. sg. √pātay 10. Ā.)
pātayitā - sa enaṃ raṇamadhyasthaṃ śaraiḥ pātayitā bhuvi // MBh, 14, 82, 18.2 (periphr. Fut. 3. sg. √pātay 10. Ā.)
pātayāmāsa - chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ // MBh, 5, 182, 6.2 (periphr. Perf. 1. sg. √pātay 10. Ā.)
pātayāmāsa - pātayāmāsa vegena kuliśaṃ maghavān iva // MBh, 3, 12, 43.2 (periphr. Perf. 3. sg. √pātay 10. Ā.)
pātayāmāsatuḥ - pātayāmāsatur vīrau śirāṃsi śataśo nṛṇām // MBh, 6, 110, 12.2 (periphr. Perf. 3. du. √pātay 10. Ā.)
pātayāmāsuḥ - rākṣasān pātayāmāsuḥ samāplutya plavaṃgamāḥ // Rām, Yu, 32, 31.2 (periphr. Perf. 3. pl. √pātay 10. Ā.)
pātyase - gurum ākrośataḥ kṣudra na cādharmeṇa pātyase // MBh, 7, 169, 10.2 (Ind. Pass. 2. sg. √pātay 10. Ā.)
pātyate - [..] tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate // RasṬ, 55.2, 6.0 (Ind. Pass. 3. sg. √pātay 10. Ā.)
pātyante - pañcavarṇāni pātyante puṣpāṇi bharatarṣabha / MBh, 3, 157, 19.2 (Ind. Pass. 3. pl. √pātay 10. Ā.)
pātyatām - teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ // Rām, Su, 50, 10.2 (Imper. Pass. 3. sg. √pātay 10. Ā.)
pātyetām - dūtān ājñāpayāmāsa pātyetāṃ narake tv imau / GokP, 12, 76.1 (Imper. Pass. 3. du. √pātay 10. Ā.)

pātayant - viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn / MṛgṬī, Vidyāpāda, 3, 12.1, 5.2 (Ind. Pr. √pātay 10. Ā.)
pātita - pātitaṃ kajjalaṃ viśvaṃ mohayen nayanāñjanāt // UḍḍT, 9, 11.3 (PPP. √pātay 10. Ā.)
pātitavant - [..] kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavānpṛthivyām // MBh, 1, 185, 2.2 (PPA. √pātay 10. Ā.)
pātayitavya - [..] śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet [..] UḍḍT, 14, 10.2 (Ger. √pātay 10. Ā.)
pātayitum - vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe // MBh, 1, 181, 30.3 (Inf. √pātay 10. Ā.)
pātayitvā - tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // Rām, Ay, 20, 4.2 (Abs. √pātay 10. Ā.)
pātyamāna - pātyamānā mohena bāhubhyām asitekṣaṇā / MBh, 3, 144, 3.1 (Ind. Pass. √pātay 10. Ā.)


√pātrīkṛ 8. P.
pātrīkurvant - kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām // Megh, 1, 51.2 (Ind. Pr. √pātrīkṛ 8. P.)


√pātrībhū 1. Ā.

pātrībhavati - taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām // ViSmṛ, 92, 15.1 (Ind. Pr. 3. sg. √pātrībhū 1. Ā.)


√pāday 10. Ā.
to cause to fall, to make a step
pādayet - dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet // RArṇ, 18, 220.0 (Opt. Pr. 3. sg. √pāday 10. Ā.)


√pāyay 10. Ā.
eintauchen, to make someone drink, to temper
pāyayate - yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato [..] AHS, Cikitsitasthāna, 7, 87.2 (Ind. Pr. 3. sg. √pāyay 10. Ā.)
pāyayanti - parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // Rām, Ay, 85, 51.2 (Ind. Pr. 3. pl. √pāyay 10. Ā.)
pāyayet - palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet // RRĀ, Ras.kh., 2, 86.2 (Opt. Pr. 3. sg. √pāyay 10. Ā.)
pāyayeyuḥ - tatra madhumaireyasurāsavān vividhalavaṇaphalaharitaśākatiktakaṭukāmlopadaṃśān veśyāḥ pāyayeyur anupibeyuśca / KāSū, 1, 4, 10.1 (Opt. Pr. 3. pl. √pāyay 10. Ā.)
pāyaya - bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane // AgniP, 3, 13.2 (Imper. Pr. 2. sg. √pāyay 10. Ā.)
apāyayam - [..] pāyitaḥ pānaṃ tathā tām apy apāyayam // Bṛhat, 13, 14.2 (Impf. 1. sg. √pāyay 10. Ā.)
apāyayat - apāyayat surān anyān mohinyā mohayan striyā / BhāgP, 1, 3, 18.1 (Impf. 3. sg. √pāyay 10. Ā.)
pāyayan - [..] kavalān nāgā gāvo vatsān na pāyayan // Rām, Ay, 36, 9.2 (Impf. 3. pl. √pāyay 10. Ā.)
pāyayiṣyasi - teṣām yadrudhiraṃ soṣṇaṃ pāyayiṣyasi māṃ yadi // AgniP, 7, 7.2 (Fut. 2. sg. √pāyay 10. Ā.)
pāyayiṣyati - atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati // Rām, Ār, 69, 12.2 (Fut. 3. sg. √pāyay 10. Ā.)
pāyayitāsmi - [..] vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ [..] Ca, Vim., 7, 16.1 (periphr. Fut. 1. sg. √pāyay 10. Ā.)
pāyayāmāsa - pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā / MaPu, 120, 27.1 (periphr. Perf. 3. sg. √pāyay 10. Ā.)
pāyayāmāsuḥ - rasavat pāyayāmāsuḥ pānaṃ madasamīriṇam // MBh, 7, 87, 54.2 (periphr. Perf. 3. pl. √pāyay 10. Ā.)
pāyyante - pāyyante kvathitaṃ kecid agnivarṇam ayorasam / BCar, 14, 12.1 (Ind. Pass. 3. pl. √pāyay 10. Ā.)
pāyyatām - [..] hi mūlam anarthasya sa tāvat pāyyatāmiti // Bṛhat, 11, 92.2 (Imper. Pass. 3. sg. √pāyay 10. Ā.)

pāyayant - pāyayatyamṛtaṃ devān harau bāhubalena ca / MBh, 1, 17, 3.3 (Ind. Pr. √pāyay 10. Ā.)
pāyita - ākaṇṭhaṃ pāyitān madyaṃ kṣīram ikṣurasaṃ rasam // AHS, Sū., 18, 14.2 (PPP. √pāyay 10. Ā.)
pāyayitavya - [..] tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyamity arthaḥ // KādSv, 10.1, 2.0 (Ger. √pāyay 10. Ā.)
pāyayitum - kṛttikāṃ preṣayāmāsuḥ stanyaṃ pāyayituṃ tadā // SkPu (Rkh), Revākhaṇḍa, 111, 20.2 (Inf. √pāyay 10. Ā.)
pāyayitvā - pāyayitvā viṣkṛtaṃ tu svāsthyaṃ saṃjāyate dhruvam / UḍḍT, 3, 10.1 (Abs. √pāyay 10. Ā.)


√pāyasīkṛ 8. Ā.
to turn sth. into milk
pāyasīkṛta - dhūrtenānena cāturyād gomayaṃ pāyasīkṛtam // Bṛhat, 11, 33.2 (PPP. √pāyasīkṛ 8. Ā.)


√pāray 10. Ā.
to keep alive, to overcome, to rescue, to resist, to save, to withstand
pārayate - yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena // MBh, 3, 120, 20.2 (Ind. Pr. 3. sg. √pāray 10. Ā.)
pārayet - rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // RCūM, 15, 19.2 (Opt. Pr. 3. sg. √pāray 10. Ā.)
pāraya - agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam // GauDh, 3, 6, 9.1 (Imper. Pr. 2. sg. √pāray 10. Ā.)
pārayatu - jitvā ripugaṇāṃścaiva pārayatvarjuno vratam // MBh, 7, 56, 12.2 (Imper. Pr. 3. sg. √pāray 10. Ā.)
apārayat - apārapārasaṃsārapāraṃ prepsurapārayat // BCar, 12, 96.2 (Impf. 3. sg. √pāray 10. Ā.)
pārayiṣyāmi - na kāryastāta saṃtāpaḥ pārayiṣyāmyahaṃ vratam / MBh, 3, 280, 6.2 (Fut. 1. sg. √pāray 10. Ā.)
pārayiṣyanti - ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ // MBh, 6, 115, 48.2 (Fut. 3. pl. √pāray 10. Ā.)
pārayāmāsa - udavāsaṃ nirāhārā pārayāmāsa bhāminī // MBh, 5, 187, 20.2 (periphr. Perf. 3. sg. √pāray 10. Ā.)
pāryate - yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate / BoCA, 6, 73.1 (Ind. Pass. 3. sg. √pāray 10. Ā.)
pāryante - nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi [..] ĀyDī, Śār., 1, 74.2, 17.0 (Ind. Pass. 3. pl. √pāray 10. Ā.)

pārayant - sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ // MaS, 9, 176.2 (Ind. Pr. √pāray 10. Ā.)
pārayiṣyant - jayo jetā sthitaḥ satye pārayiṣyanmahāvratam // MBh, 7, 64, 16.2 (Fut. √pāray 10. Ā.)
pārita - vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā / MBh, 3, 280, 16.2 (PPP. √pāray 10. Ā.)
pāritum - kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ / SkPu (Rkh), Revākhaṇḍa, 153, 36.1 (Inf. √pāray 10. Ā.)
pārayitvā - pārayitvā tvanaśanaṃ sadāraḥ svargam āptavān // MBh, 1, 70, 46.4 (Abs. √pāray 10. Ā.)


√pālay 10. Ā.
to defend, to govern, to guard, to keep, to maintain, to observe, to protect, to rule, to watch
pālayāmi - [..] tu vihitaṃ pūrvaṃ karma svaṃ pālayāmyaham / MBh, 3, 198, 20.1 (Ind. Pr. 1. sg. √pālay 10. Ā.)
pālayasi - tvaṃ pālayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca // SkPu (Rkh), Revākhaṇḍa, 146, 95.2 (Ind. Pr. 2. sg. √pālay 10. Ā.)
pālayati - [..] kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayatidivyaṃ kāmikaṃ bhojanaṃ ca dadāti // UḍḍT, 9, 37.3 (Ind. Pr. 3. sg. √pālay 10. Ā.)
pālayāmaḥ - [..] dvijo diśati bheṣajamāśu rājan taṃ pālayāmaiti ca śrutirāha sākṣāt // RājNi, Rogādivarga, 56.2 (Ind. Pr. 1. pl. √pālay 10. Ā.)
pālayanti - bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām / MaPu, 123, 49.1 (Ind. Pr. 3. pl. √pālay 10. Ā.)
pālayeḥ - avantivardhanaṃ putraṃ matprītyā pālayer iti // Bṛhat, 1, 85.2 (Opt. Pr. 2. sg. √pālay 10. Ā.)
pālayet - piteva pālayet putrān jyeṣṭho bhrātṝṇ yavīyasaḥ / MaS, 9, 107.1 (Opt. Pr. 3. sg. √pālay 10. Ā.)
pālayeyuḥ - sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ // ArthŚ, 1, 17, 34.1 (Opt. Pr. 3. pl. √pālay 10. Ā.)
pālaya - sa putram ekaṃ rājyāya pālayeti niyujya ca / Rām, Bā, 54, 11.1 (Imper. Pr. 2. sg. √pālay 10. Ā.)
pālayatu - nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // Rām, Ay, 46, 68.2 (Imper. Pr. 3. sg. √pālay 10. Ā.)
pālayatam - tasmāt pālayataṃ bhadrau pālakaṃ pālakaṃ buvaḥ / Bṛhat, 1, 52.1 (Imper. Pr. 2. du. √pālay 10. Ā.)
pālayata - rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ / KūPu, 1, 21, 25.1 (Imper. Pr. 2. pl. √pālay 10. Ā.)
pālayantu - dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu / MBh, 5, 36, 70.1 (Imper. Pr. 3. pl. √pālay 10. Ā.)
apālayat - tathā daśaratho rājā vasañ jagad apālayat // Rām, Bā, 6, 4.2 (Impf. 3. sg. √pālay 10. Ā.)
apālayan - vindānuvindāvāvantyau vāmaṃ pārśvam apālayan // MBh, 6, 47, 17.2 (Impf. 3. pl. √pālay 10. Ā.)
pālayiṣyāmi - sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // Rām, Ay, 98, 59.2 (Fut. 1. sg. √pālay 10. Ā.)
pālayiṣyasi - api cātra vasan rāmas tāpasān pālayiṣyasi // Rām, Ār, 12, 20.2 (Fut. 2. sg. √pālay 10. Ā.)
pālayiṣyati - bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati / Rām, Ay, 8, 8.1 (Fut. 3. sg. √pālay 10. Ā.)
pālayiṣyanti - pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām // MBh, 3, 189, 11.3 (Fut. 3. pl. √pālay 10. Ā.)
pālayitāsi - asaṃśayaṃ sarvasamṛddhakāmaḥ kṣipraṃ prajāḥ pālayitāsi samyak / MBh, 3, 180, 21.1 (periphr. Fut. 2. sg. √pālay 10. Ā.)
pālayitā - devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān / MBh, 1, 57, 5.2 (periphr. Fut. 3. sg. √pālay 10. Ā.)
pālayāṃbabhūva - [..] śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃbabhūva / MBh, 12, 329, 30.2 (periphr. Perf. 3. sg. √pālay 10. Ā.)
pālayāmāsuḥ - jaghanaṃ pālayāmāsustava sainyasya bhārata // MBh, 6, 104, 15.2 (periphr. Perf. 3. pl. √pālay 10. Ā.)
pālyate - yal līlātanubhir nityaṃ pālyate sacarācaram / SātT, 2, 74.1 (Ind. Pass. 3. sg. √pālay 10. Ā.)
pālyatām - traividyaṃ vṛttimad brūyāt svadharmaḥ pālyatām iti // YāSmṛ, 2, 185.2 (Imper. Pass. 3. sg. √pālay 10. Ā.)

pālayant - [..] samyagvrataṃ proktaṃ japaṃ caryā ca pālayan // ŚiSūV, 3, 28.1, 8.0 (Ind. Pr. √pālay 10. Ā.)
pālayiṣyant - sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya [..] DKCar, Pūrvapīṭhikā, 4, 16.2 (Fut. √pālay 10. Ā.)
pālita - mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā / BoCA, 8, 181.1 (PPP. √pālay 10. Ā.)
pālitavant - samāptayajño rājāpi prajāḥ pālitavān vasuḥ / MBh, 12, 323, 55.1 (PPA. √pālay 10. Ā.)
pālya - pālakanityatvāc ca pālyamapi nityam // PABh, 2, 5, 43.0 (Ger. √pālay 10. Ā.)
pālayitum - rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara / Rām, Ār, 39, 11.1 (Inf. √pālay 10. Ā.)
pālayitvā - kṣatriyastu sthito rājye pālayitvā vasuṃdharām / SkPu (Rkh), Revākhaṇḍa, 122, 14.1 (Abs. √pālay 10. Ā.)
pālyamāna - pālyamānās tvayā te hi nivasanti gatajvarāḥ // MBh, 3, 238, 36.3 (Ind. Pass. √pālay 10. Ā.)


√pāvanīkṛ 8. Ā.
to purify
pāvanīkṛta - tatpadanyāsamātreṇa dharitrī pāvanīkṛtā // ĀK, 1, 20, 193.2 (PPP. √pāvanīkṛ 8. Ā.)


√pāvay 10. Ā.
to clean, to purify
pāvayati - pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti // PABh, 3, 8, 7.0 (Ind. Pr. 3. sg. √pāvay 10. Ā.)
pāvayet - dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam // RRĀ, Ras.kh., 2, 83.2 (Opt. Pr. 3. sg. √pāvay 10. Ā.)
pāvaya - tacchīghraṃ pāvayātmānamāhutyevānalārpaṇāt // MaPu, 154, 410.3 (Imper. Pr. 2. sg. √pāvay 10. Ā.)
apāvayat - tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat // SkPu, 7, 12.3 (Impf. 3. sg. √pāvay 10. Ā.)
pāvayiṣyāmi - mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam // Rām, Utt, 76, 20.2 (Fut. 1. sg. √pāvay 10. Ā.)
pāvayiṣyati - pāvayiṣyati tatkṣetramekādaśaḥ svayaṃ vibhuḥ // SkPu (Rkh), Revākhaṇḍa, 183, 12.2 (Fut. 3. sg. √pāvay 10. Ā.)
pāvayiṣyanti - [..] toṣo hṛdi kevalo 'yaṃ na pāvayiṣyantihi pāpamāpaḥ // BCar, 7, 30.2 (Fut. 3. pl. √pāvay 10. Ā.)
pāvyate - apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ / MaS, 3, 183.1 (Ind. Pass. 3. sg. √pāvay 10. Ā.)

pāvayant - yadā tarhi mayā yūyaṃ pāvayantas tapovanam / Bṛhat, 14, 23.1 (Ind. Pr. √pāvay 10. Ā.)
pāvita - prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ / MaS, 2, 75.1 (PPP. √pāvay 10. Ā.)
pāvanīya - puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam // KātSm, 1, 759.2 (Ger. √pāvay 10. Ā.)
pāvayitum - lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī // Bṛhat, 17, 150.2 (Inf. √pāvay 10. Ā.)
pāvayitvā - imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe / SkPu, 7, 9.1 (Abs. √pāvay 10. Ā.)


√piṇḍīkṛ 8. P.
to concentrate, to identify with, to join, to make into a lump or ball, to press together, to unite
piṇḍīkaroti - indriyāṇi manaścaiva yadā piṇḍīkarotyayam / MBh, 12, 188, 10.1 (Ind. Pr. 3. sg. √piṇḍīkṛ 8. P.)

piṇḍīkṛta - [..] bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / RKDh, 1, 1, 36.1 (PPP. √piṇḍīkṛ 8. P.)
piṇḍīkṛtya - ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // RRS, 5, 235.2 (Abs. √piṇḍīkṛ 8. P.)


√piṇḍībhū 1. Ā.
piṇḍībhūta - piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet / ĀK, 1, 23, 44.1 (PPP. √piṇḍībhū 1. Ā.)


√pidhā 3. Ā.
to close, to conceal, to hide
pidadhāti - [..] dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ [..] Ca, Śār., 8, 6.2 (Ind. Pr. 3. sg. √pidhā 3. Ā.)
pidadhyāt - pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // RAdhy, 1, 250.3 (Opt. Pr. 3. sg. √pidhā 3. Ā.)
pidadhuḥ - sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ // Rām, Ki, 52, 9.2 (Perf. 3. pl. √pidhā 3. Ā.)
pidhīyate - śvabhre yo nipatetsvapne dvāraṃ cāpi pidhīyate / LiPu, 1, 91, 31.1 (Ind. Pass. 3. sg. √pidhā 3. Ā.)

pihita - evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ [..] UḍḍT, 15, 9.1 (PPP. √pidhā 3. Ā.)
pidhātavya - karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // MaS, 2, 200.2 (Ger. √pidhā 3. Ā.)
pidhāya - sarvāṇi dvārāṇi pidhāya // PāśSū, 4, 4.0 (Abs. √pidhā 3. Ā.)


√pidhāpay 10. P.
to close, to cover
pidhāpayet - vastramadhye kṣipedgandhaṃ mukhaṃ yatnāt pidhāpayet // ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.3 (Opt. Pr. 3. sg. √pidhāpay 10. P.)

pidhāpita - varjanīyaṃ sadā bījaṃ yadgarteṣu pidhāpitam // KṛṣiP, 1, 164.3 (PPP. √pidhāpay 10. P.)


√pinah 4. Ā.
to cover, to tie up, to wrap
pinaddha - yad asthibhir nirmitavaṃśavaṃsyasthūṇaṃ tvacā romanakhaiḥ pinaddham / BhāgP, 11, 8, 33.1 (PPP. √pinah 4. Ā.)


√pillībhū 1. Ā.
pillībhūta - pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ / AHS, Utt., 16, 47.1 (PPP. √pillībhū 1. Ā.)


√piś 6. P.
to adorn, to carve, to fashion, to hew out, to mould, to prepare
piśita - piśitāya piśaṅgāya pītāya ca niṣaṅgiṇe // LiPu, 1, 21, 44.2 (PPP. √piś 6. P.)


√piṣ 7. Ā.
to bruise, to crush, to destroy, to grind, to hurt, to injure, to pound
piṃṣāmi - anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam / MBh, 4, 19, 22.2 (Ind. Pr. 1. sg. √piṣ 7. Ā.)
piṣet - rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet // ĀK, 1, 16, 76.2 (Opt. Pr. 3. sg. √piṣ 7. Ā.)
pipeṣa - kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ / MaPu, 150, 34.1 (Perf. 3. sg. √piṣ 7. Ā.)
piṣyate - [..] saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate // RasṬ, 215.2, 1.0 (Ind. Pass. 3. sg. √piṣ 7. Ā.)

piṣant - [..] api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣankharalādho bhāge komalāgniṃ jvālayet // RasṬ, 172.2, 2.0 (Ind. Pr. √piṣ 7. Ā.)
piṣṭa - kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca / RRĀ, Ras.kh., 2, 89.1 (PPP. √piṣ 7. Ā.)
peṣṭavya - kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // RAdhy, 1, 257.2 (Ger. √piṣ 7. Ā.)
piṣṭvā - āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret / MBhT, 1, 19.1 (Abs. √piṣ 7. Ā.)


√piṣṭīkṛ 8. Ā.
to grind
piṣṭīkuryāt - viṃśāṃśaṃ lavaṇaṃ dattvā piṣṭīkuryācca sundaram // Mugh, 2, 8.2, 6.3 (Opt. Pr. 3. sg. √piṣṭīkṛ 8. Ā.)

piṣṭīkṛta - rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / Mugh, 1, 3.2, 9.2 (PPP. √piṣṭīkṛ 8. Ā.)


√piṣṭībhū 1. Ā.
to become pasted
piṣṭībhūta - piṣṭībhūtaṃ ca jambīre kṣiptvāmlagaṇapūrite / ĀK, 1, 10, 26.1 (PPP. √piṣṭībhū 1. Ā.)


√pīḍay 10. Ā.
to cover, to break, to cause pain, to eclipse, to harm, to hurt, to hurt, to injure, to neglect, to obscure, to oppress, to pain, to press, to squeeze, to vex
pīḍayāmi - kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ // KumS, 3, 6.2 (Ind. Pr. 1. sg. √pīḍay 10. Ā.)
pīḍayasi - śītajvarārtam aṅgair yā na pīḍayasi mām iti // Bṛhat, 25, 91.2 (Ind. Pr. 2. sg. √pīḍay 10. Ā.)
pīḍayati - tatra yadyātmānaṃ pīḍayati tenehaiva loke duḥkhī bhavati // PABh, 1, 9, 144.0 (Ind. Pr. 3. sg. √pīḍay 10. Ā.)
pīḍayāmaḥ - kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate // Rām, Su, 22, 36.2 (Ind. Pr. 1. pl. √pīḍay 10. Ā.)
pīḍayanti - śarīram anugṛhṇanti pīḍayanty anyathā punaḥ / AHS, Śār., 3, 36.1 (Ind. Pr. 3. pl. √pīḍay 10. Ā.)
pīḍayeḥ - [..] nīcikayā gatyā yathā caināṃ na pīḍayeḥ // MBh, 3, 145, 5.2 (Opt. Pr. 2. sg. √pīḍay 10. Ā.)
pīḍayet - na pīḍayed indriyāṇi na caitāny atilālayet // AHS, Sū., 2, 29.2 (Opt. Pr. 3. sg. √pīḍay 10. Ā.)
pīḍayeyuḥ - ekāyanagatā hyete pīḍayeyur yatavratam / MBh, 7, 21, 26.1 (Opt. Pr. 3. pl. √pīḍay 10. Ā.)
pīḍaya - [..] brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa [..] Su, Śār., 8, 8.1 (Imper. Pr. 2. sg. √pīḍay 10. Ā.)
apīḍayat - [..] brahmaṇe hi prattaṃ tasya rasam apīḍayat sa raso 'bhavad raso ha [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.4 (Impf. 3. sg. √pīḍay 10. Ā.)
apīḍayetām - apīḍayetāṃ samare trigartānāṃ mahad balam // MBh, 6, 110, 8.2 (Impf. 3. du. √pīḍay 10. Ā.)
apīḍayan - brāhmaṇān kṣatriyān vaiśyāñśūdrāṃścaivāpyapīḍayan / MBh, 1, 58, 32.1 (Impf. 3. pl. √pīḍay 10. Ā.)
pīḍayiṣyati - karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // Rām, Ay, 39, 15.2 (Fut. 3. sg. √pīḍay 10. Ā.)
pīḍayiṣyanti - [..] vyādhayo mānavān ghorarūpāḥ prāpte kāle pīḍayiṣyantimṛtyo // MBh, 12, 250, 33.2 (Fut. 3. pl. √pīḍay 10. Ā.)
pīḍayāmāsa - samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā / Rām, Ki, 5, 13.2 (periphr. Perf. 3. sg. √pīḍay 10. Ā.)
pīḍayāmāsuḥ - anyāni caiva bhūtāni pīḍayāmāsur ojasā // MBh, 1, 58, 32.2 (periphr. Perf. 3. pl. √pīḍay 10. Ā.)
pīḍyate - pīḍyate na sa rogeṇa lipyate na ca karmaṇā / GorŚ, 1, 65.1 (Ind. Pass. 3. sg. √pīḍay 10. Ā.)
pīḍyante - purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam / MBh, 3, 3, 5.1 (Ind. Pass. 3. pl. √pīḍay 10. Ā.)
pīḍyantām - tasmād amī śaṭhā baddhāḥ pīḍyantāṃ tāḍanādibhiḥ / Bṛhat, 5, 272.1 (Imper. Pass. 3. pl. √pīḍay 10. Ā.)
apīḍyanta - na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ // MBh, 3, 110, 21.2 (Impf. Pass.3. pl. √pīḍay 10. Ā.)
pīḍyeta - na ca pīḍyeta me dharmastathā kuryāṃ bhujaṃgame // MBh, 1, 206, 23.2 (Opt. P. Pass. 3. sg. √pīḍay 10. Ā.)

pīḍayant - ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // MaS, 1, 51.2 (Ind. Pr. √pīḍay 10. Ā.)
pīḍita - rāyadaṇḍe ca deveśa tathā ca grahapīḍite / MBhT, 6, 3.1 (PPP. √pīḍay 10. Ā.)
pīḍayitavya - na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca // Su, Sū., 18, 5.1 (Ger. √pīḍay 10. Ā.)
pīḍayitum - [..] hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃruṣā / MBh, 3, 136, 16.1 (Inf. √pīḍay 10. Ā.)
pīḍayitvā - ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate / BoCA, 8, 126.1 (Abs. √pīḍay 10. Ā.)
pīḍyamāna - pīḍyamānaṃ japen mantraṃ śucir bhūtvā samāhitaḥ / UḍḍT, 1, 68.2 (Ind. Pass. √pīḍay 10. Ā.)


√pītībhū 1. Ā.
to become yellow
pītībhavati - atha maṇḍalidaṣṭasya duṣṭaṃ pītībhavatyasṛk / AHS, Utt., 36, 23.1 (Ind. Pr. 3. sg. √pītībhū 1. Ā.)


√puñjībhū 1. Ā.
to be lumped together
puñjībhūta - puñjībhūtamiva dhvāntameṣa bhāti mataṃgajaḥ / KāvAl, 2, 51.1 (PPP. √puñjībhū 1. Ā.)
puñjībhūya - te māṃ taṭastham ālokya puñjībhūya sasaṃbhramāḥ / Bṛhat, 5, 120.1 (Abs. √puñjībhū 1. Ā.)


√puṭ 6. P.
to clasp, to fold, to grind, to rub together with, to envelop and prepare in a puṭa
puṭati - dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // RMañj, 5, 60.2 (Ind. Pr. 3. sg. √puṭ 6. P.)
puṭet - haṃsapādyā dravair eva tadgolaṃ cāndhitaṃ puṭet // RRĀ, Ras.kh., 2, 5.2 (Opt. Pr. 3. sg. √puṭ 6. P.)

puṭant - sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // RRĀ, V.kh., 15, 69.2 (Ind. Pr. √puṭ 6. P.)
puṭita - itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / RAdhy, 1, 113.1 (PPP. √puṭ 6. P.)
puṭanīya - mūṣāgate tu lohādau puṭanīye viśedyathā / RTar, 3, 36.1 (Ger. √puṭ 6. P.)
puṭitvā - puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // RArṇ, 14, 41.2 (Abs. √puṭ 6. P.)


√puṭakāray 10. P.
to roast in moderate heat
puṭakārayet - śuṣkaṃ bhṛṅgarasair yuktaṃ samānaṃ puṭakārayet // RAK, 1, 57.2 (Opt. Pr. 3. sg. √puṭakāray 10. P.)


√puṭay 10. P.

puṭayet - śukacañcugataṃ sūtaṃ puṭayed dhmāpayettataḥ // RAK, 1, 159.2 (Opt. Pr. 3. sg. √puṭay 10. P.)


√puṭīkṛ 8. P.

puṭīkṛta - vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / RAdhy, 1, 79.1 (PPP. √puṭīkṛ 8. P.)


√punarnavībhū 1. Ā.
to be/become renewed, to be/become young again
punarnavībhūta - tataḥ punarnavībhūtaḥ punaḥ provāca śaṅkaram / SkPu (Rkh), Revākhaṇḍa, 176, 16.1 (PPP. √punarnavībhū 1. Ā.)


√puraskṛ 8. Ā.
to appoint, to attend to, to cause to precede, to choose, to display, to honour, to make one's leader, to place above all, to place before or in front, to place in office, to prefer, to respect, to show
puraskurvīta - puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye // MBh, 2, 18, 19.2 (Opt. Pr. 3. sg. √puraskṛ 8. Ā.)
puraskriyantām - [..] deva kārpaṇyaṃ vimucya svabhaṭā dānamānābhyāṃ puraskriyantām / H, 3, 128.5 (Imper. Pass. 3. pl. √puraskṛ 8. Ā.)

puraskṛta - devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ [..] Ca, Nid., 7, 11.1 (PPP. √puraskṛ 8. Ā.)
puraskārya - tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ // H, 2, 84.7 (Ger. √puraskṛ 8. Ā.)
puraskṛtya - jānuyugmaṃ puraskṛtya sādhayen maṇḍūkāsanam // GherS, 2, 34.2 (Abs. √puraskṛ 8. Ā.)


√puruṣībhū 1. Ā.
puruṣībhūta - budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam / Rām, Utt, 80, 25.1 (PPP. √puruṣībhū 1. Ā.)


√purodhā 3. Ā.
to appoint, to be intent upon or zealous for, to charge, to commission, to esteem, to honour, to place before or at the head, to place foremost, to propose, to take to heart, to value highly
purodadhāti - guṇair viśiṣṭāṃśca purodadhāti vipaścitastasya nayāḥ sunītāḥ // MBh, 5, 33, 98.2 (Ind. Pr. 3. sg. √purodhā 3. Ā.)
purodadhīta - brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam // GauDh, 2, 2, 12.1 (Opt. Pr. 3. sg. √purodhā 3. Ā.)
purodhāsyanti - tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ // MBh, 12, 221, 80.2 (Fut. 3. pl. √purodhā 3. Ā.)

purodhāya - vasāno vāsasī kṣaume purodhāya purohitam // Rām, Ay, 84, 2.2 (Abs. √purodhā 3. Ā.)


√puṣ 1. P.
to augment, to be nourished, to cause to thrive or prosper, to develop, to display, to enjoy, to flourish, to foster, to fulfil, to further, to gain, to increase, to nourish, to obtain, to possess, to promote, to prosper, to thrive, to unfold
puṣṇāmi - puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ // MṛgṬī, Vidyāpāda, 3, 1.2, 33.2 (Ind. Pr. 1. sg. √puṣ 1. P.)
puṣṇāsi - puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya // BhāgP, 3, 1, 13.2 (Ind. Pr. 2. sg. √puṣ 1. P.)
puṣyati - [..] tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati // TantS, 8, 9.0 (Ind. Pr. 3. sg. √puṣ 1. P.)
puṣṇīmaḥ - adhunā saha jāmātrā puṣṇīmo bhaginīm iti // Bṛhat, 5, 223.2 (Ind. Pr. 1. pl. √puṣ 1. P.)
puṣyanti - kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti / Ca, Sū., 28, 4.2 (Ind. Pr. 3. pl. √puṣ 1. P.)
puṣṇīyāt - tatra yannavanītaṃ syāt puṣṇīyāt tena kukkuṭam / AHS, Utt., 13, 40.1 (Opt. Pr. 3. sg. √puṣ 1. P.)
puṣyantu - svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ / MBh, 3, 54, 20.1 (Imper. Pr. 3. pl. √puṣ 1. P.)
apuṣyat - kāmapy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dharoṣṭhaḥ // KumS, 7, 18.2 (Impf. 3. sg. √puṣ 1. P.)
apuṣāva - nārikelādibhiś cāṅgam apuṣāvopabṛṃhibhiḥ // Bṛhat, 18, 309.2 (them. Aor. 1. du. √puṣ 1. P.)
pupoṣa - pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ // MBh, 3, 47, 9.2 (Perf. 3. sg. √puṣ 1. P.)
pupuṣatuḥ - prajāḥ pupuṣatuḥ prītau dampatī putravatsalau / BhāgP, 11, 7, 59.1 (Perf. 3. du. √puṣ 1. P.)
puṣyate - puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ // MBh, 12, 229, 3.3 (Ind. Pass. 3. sg. √puṣ 1. P.)
puṣaḥ - [..] mā vākṣīr mā ca māṃ puṣaḥ / Bṛhat, 27, 105.1 (Proh. 2. sg. √puṣ 1. P.)

puṣyant - [..] eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥsvaṃ mānamanuvartante yathāvayaḥśarīram / Ca, Sū., 28, 4.4 (Ind. Pr. √puṣ 1. P.)
puṣṭa - dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ / SātT, 5, 33.1 (PPP. √puṣ 1. P.)
poṣya - puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ / BoCA, 6, 82.1 (Ger. √puṣ 1. P.)
poṣṭum - ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ // MBh, 12, 277, 19.2 (Inf. √puṣ 1. P.)


√pū 1. P.
to flow off clearly, to atone for, to clarify, to cleanse, to expiate, to illustrate, to make clean or clear or pure or bright, to pass so as to purify, to purge, to purify, to purify in passing or pervading, to purify one's self, to ventilate
pavase - agna āyūṃṣi pavasa jamiṣaṃ ca naḥ / LiPu, 2, 28, 59.1 (Ind. Pr. 2. sg. √pū 1. P.)
punāti - punāti sarvabhuvanaṃ hṛdisthenācyutena saḥ // SātT, 4, 63.2 (Ind. Pr. 3. sg. √pū 1. P.)
punanti - sadyaḥ punanty upaspṛṣṭāḥ svardhunyāpo 'nusevayā // BhāgP, 1, 1, 15.2 (Ind. Pr. 3. pl. √pū 1. P.)
pavasva - agne pavasva svapā asme varcaḥ suvīryam / LiPu, 2, 28, 59.5 (Imper. Pr. 2. sg. √pū 1. P.)
punātu - [..] sādhuṣu khaleṣv itarāya bhūman padaḥ punātubhagavan bhajatām aghaṃ naḥ // BhāgP, 11, 6, 13.2 (Imper. Pr. 3. sg. √pū 1. P.)
punīta - sarve punīta me pāpaṃ yan me kiṃcana [..] ViSmṛ, 48, 19.2 (Imper. Pr. 2. pl. √pū 1. P.)
punantu - āpaḥ punantu madhyāhne mantrācamanamucyate / LiPu, 2, 22, 15.1 (Imper. Pr. 3. pl. √pū 1. P.)
apavanta - apavanta nabhasvanto gaṅgātāṇḍavahetavaḥ // Bṛhat, 20, 369.2 (Impf. 3. pl. √pū 1. P.)
pūyate - hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ / MaS, 2, 62.1 (Ind. Pass. 3. sg. √pū 1. P.)
pūyante - yathoktena nayantas te pūyante satyasākṣiṇaḥ / MaS, 8, 257.1 (Ind. Pass. 3. pl. √pū 1. P.)

pavamāna - [..] iti tasmād brahmā stute bahiḥ pavamāne vācoyamyam upāṃśvantaryāmābhyām atha ye pavamāna [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 3.0 (Ind. Pr. √pū 1. P.)
pūta - dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ // MṛgṬī, Vidyāpāda, 2, 9.2, 3.0 (PPP. √pū 1. P.)
pavitum - sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca / BCar, 2, 37.1 (Inf. √pū 1. P.)
pūtvā - pūtvā tṛṇabusīkāṃ vai te labhante na kiṃcana // MBh, 12, 229, 4.2 (Abs. √pū 1. P.)
pūyamāna - [..] apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ [..] VaiSūVṛ, 5, 2, 14, 1.0 (Ind. Pass. √pū 1. P.)


√pūjay 10. Ā.
to approve, to consecrate, to honour, to honour or present with, to initiate, to praise, to regard, to respect, to revere, to worship
pūjayāmi - śrīpādukāṃ samuccārya pūjayāmi namas tataḥ / MBhT, 7, 9.1 (Ind. Pr. 1. sg. √pūjay 10. Ā.)
pūjayasi - na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt // MBh, 12, 150, 31.2 (Ind. Pr. 2. sg. √pūjay 10. Ā.)
pūjayati - yaḥ pūjayati puṇyātmā mama lokaṃ sa gacchati // Maṇi, 1, 14.2 (Ind. Pr. 3. sg. √pūjay 10. Ā.)
pūjayāvaḥ - pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā // KūPu, 1, 25, 65.2 (Ind. Pr. 1. du. √pūjay 10. Ā.)
pūjayāmaḥ - pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija // SātT, 9, 3.2 (Ind. Pr. 1. pl. √pūjay 10. Ā.)
pūjayanti - mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān / BoCA, 2, 22.1 (Ind. Pr. 3. pl. √pūjay 10. Ā.)
pūjayeyam - eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti / MBh, 3, 288, 2.1 (Opt. Pr. 1. sg. √pūjay 10. Ā.)
pūjayethāḥ - tāṃ pūjayethā mā caināṃ śayane vai samāhvaya / MBh, 1, 76, 34.4 (Opt. Pr. 2. sg. √pūjay 10. Ā.)
pūjayet - cīnatantrānusāreṇa pūjayet siddhakālikām / MBhT, 1, 7.1 (Opt. Pr. 3. sg. √pūjay 10. Ā.)
pūjayema - yaṃ pūjayema sambhūya yaśca naḥ paripālayet / MBh, 12, 67, 21.1 (Opt. Pr. 1. pl. √pūjay 10. Ā.)
pūjayeyuḥ - pūjayeyuḥ prayatnena nityaṃ sarvārthasiddhaye / ĀK, 1, 2, 144.1 (Opt. Pr. 3. pl. √pūjay 10. Ā.)
pūjaya - [..] dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya // MBh, 3, 189, 21.4 (Imper. Pr. 2. sg. √pūjay 10. Ā.)
pūjayadhvam - samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ // LiPu, 1, 31, 19.2 (Imper. Pr. 2. pl. √pūjay 10. Ā.)
pūjayantu - pūjāmeghairanantaiśca pūjayantu jagadgurum // BoCA, 10, 38.2 (Imper. Pr. 3. pl. √pūjay 10. Ā.)
apūjayam - apūjayaṃ na mokṣāya mohito devamāyayā // BhāgP, 11, 2, 8.2 (Impf. 1. sg. √pūjay 10. Ā.)
apūjayat - jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat // BhāgP, 11, 5, 43.3 (Impf. 3. sg. √pūjay 10. Ā.)
apūjayetām - apūjayetām anyonyaṃ citrasenadhanaṃjayau // MBh, 3, 237, 15.3 (Impf. 3. du. √pūjay 10. Ā.)
apūjayan - prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan // SkPu, 18, 38.3 (Impf. 3. pl. √pūjay 10. Ā.)
pūjayiṣyāmi - tvannideśe sthitaḥ śaśvat pūjayiṣyāmyahaṃ dvijān // MBh, 1, 168, 10.3 (Fut. 1. sg. √pūjay 10. Ā.)
pūjayiṣyati - tavaiva tejasā vīra bharataḥ pūjayiṣyati / Rām, Ay, 28, 6.1 (Fut. 3. sg. √pūjay 10. Ā.)
pūjayiṣyatha - brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha // YāSmṛ, 1, 307.2 (Fut. 2. pl. √pūjay 10. Ā.)
pūjayiṣyanti - ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ / MaPu, 72, 17.1 (Fut. 3. pl. √pūjay 10. Ā.)
pupūjire - sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ // MBh, 6, 81, 37.2 (Perf. 3. pl. √pūjay 10. Ā.)
pūjayāmāsa - pūjayāmāsa vidhivan nāradaṃ surapūjitam // BhāgP, 1, 4, 33.2 (periphr. Perf. 3. sg. √pūjay 10. Ā.)
pūjayāmāsatuḥ - pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā // Rām, Ay, 1, 11.2 (periphr. Perf. 3. du. √pūjay 10. Ā.)
pūjayāṃcakruḥ - pūjayāṃcakrur āsādya kuntīputraṃ yudhiṣṭhiram / MBh, 1, 213, 20.25 (periphr. Perf. 3. pl. √pūjay 10. Ā.)
pūjyate - vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ // HYP, Dvitīya upadeśaḥ, 23.2 (Ind. Pass. 3. sg. √pūjay 10. Ā.)
pūjyante - yatra nāryas tu pūjyante ramante tatra devatāḥ / MaS, 3, 56.1 (Ind. Pass. 3. pl. √pūjay 10. Ā.)
pūjyatām - vyāviddham idam asmābhir deśadharmas tu pūjyatām // Rām, Ār, 8, 23.2 (Imper. Pass. 3. sg. √pūjay 10. Ā.)
pūjyantām - pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā / BoCA, 10, 48.1 (Imper. Pass. 3. pl. √pūjay 10. Ā.)

pūjayant - adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti [..] TantS, Viṃśam āhnikam, 38.0 (Ind. Pr. √pūjay 10. Ā.)
pūjayiṣyant - ājagāma viśuddhātmā pūjayiṣyaṃstilottamām // MBh, 1, 204, 21.2 (Fut. √pūjay 10. Ā.)
pūjita - śilāyantre ca vṛndāyāṃ gaṅgāyāṃ surapūjite / MBhT, 4, 4.2 (PPP. √pūjay 10. Ā.)
pūjitavant - pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham // Bṛhat, 5, 299.2 (PPA. √pūjay 10. Ā.)
pūjayitavya - tasmāt pūjayitavyāśca saṃvibhajyāśca yatnataḥ / MBh, 12, 109, 21.1 (Ger. √pūjay 10. Ā.)
pūjayitum - yatāmahe pūjayituṃ govinda na ca śaksgplaḥ // MBh, 5, 89, 20.2 (Inf. √pūjay 10. Ā.)
pūjayitvā - rogebhyo ghorarūpebhyaḥ pūjayitvā pramucyate / MBhT, 6, 33.1 (Abs. √pūjay 10. Ā.)
pūjyamāna - devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // BoCA, 10, 50.2 (Ind. Pass. √pūjay 10. Ā.)


√pūy 1. P.
to become foul or putrid, to stink
pūyati - āmaṃ pūyati saṃsāre dharmyaṃ tebhyaḥ pratiṣṭhitam // ParāṬī, Ācārakāṇḍa, 2, 15.2, 320.0 (Ind. Pr. 3. sg. √pūy 1. P.)


√pūray 10. Ā.
to bestrew, to blow, to complete, to cover completely, to draw, to fill, to fill, to fill up with, to fill with wind, to fulfil, to load or enrich or present with, to make full, to overspread, to spend completely, to supplement, to surround
pūrayāmi - tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān // Bṛhat, 5, 58.2 (Ind. Pr. 1. sg. √pūray 10. Ā.)
pūrayati - [..] pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayatiiti śrīnityātantravidaḥ // TantS, Viṃśam āhnikam, 41.0 (Ind. Pr. 3. sg. √pūray 10. Ā.)
pūrayāmaḥ - [..] medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak [..] Ca, Sū., 10, 6.1 (Ind. Pr. 1. pl. √pūray 10. Ā.)
pūrayanti - acireṇaiva ye tuṣṭāḥ pūrayanti manorathān // H, 2, 28.4 (Ind. Pr. 3. pl. √pūray 10. Ā.)
pūrayeyam - [..] vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti // Ca, Vim., 8, 81.1 (Opt. Pr. 1. sg. √pūray 10. Ā.)
pūrayet - [..] kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api [..] TantS, Dvāviṃśam āhnikam, 11.0 (Opt. Pr. 3. sg. √pūray 10. Ā.)
pūraya - kuru mama vacanam satvararacanam pūraya madhuripukāmam // GīG, 5, 25.2 (Imper. Pr. 2. sg. √pūray 10. Ā.)
pūrayantu - prākāram avamṛdnantu parighāḥ pūrayantvapi / MBh, 1, 192, 7.89 (Imper. Pr. 3. pl. √pūray 10. Ā.)
apūrayam - jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam // MBh, 3, 21, 30.2 (Impf. 1. sg. √pūray 10. Ā.)
apūrayat - nanāda siṃhanādaṃ vai nādenāpūrayanmahīm // MBh, 3, 18, 22.2 (Impf. 3. sg. √pūray 10. Ā.)
apūrayan - apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam / Rām, Ay, 74, 9.1 (Impf. 3. pl. √pūray 10. Ā.)
pūrayiṣyati - yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ // MBh, 3, 264, 68.2 (Fut. 3. sg. √pūray 10. Ā.)
pūrayiṣyanti - ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ // MBh, 1, 158, 51.2 (Fut. 3. pl. √pūray 10. Ā.)
pūrayāmāsa - āropayitvā maurvīṃ ca pūrayāmāsa vīryavān / Rām, Bā, 66, 17.1 (periphr. Perf. 3. sg. √pūray 10. Ā.)
pūrayāmāsatuḥ - pūrayāmāsatuḥ kruddhau taḍāgaṃ jaladau yathā // MBh, 7, 68, 10.2 (periphr. Perf. 3. du. √pūray 10. Ā.)
pūrayāmāsuḥ - rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ // Rām, Ay, 6, 26.2 (periphr. Perf. 3. pl. √pūray 10. Ā.)
pūryate - [..] bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ [..] ĀyDī, Cik., 2, 13.6, 5.0 (Ind. Pass. 3. sg. √pūray 10. Ā.)
pūryante - evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante // ĀyDī, 2, Cik., 1, 49, 3.0 (Ind. Pass. 3. pl. √pūray 10. Ā.)
pūryatām - pūritārthisamūhāśa tavāśā pūryatām iti // Bṛhat, 5, 75.2 (Imper. Pass. 3. sg. √pūray 10. Ā.)
pūryantām - tava prasādāddeveśa pūryantāṃ me manorathāḥ // SkPu (Rkh), Revākhaṇḍa, 181, 59.2 (Imper. Pass. 3. pl. √pūray 10. Ā.)

pūrayant - jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan // Rām, Bā, 25, 6.2 (Ind. Pr. √pūray 10. Ā.)
pūrita - bhojanānte pibed vāri ā karṇapūritaṃ sudhīḥ / GherS, 1, 40.1 (PPP. √pūray 10. Ā.)
pūrayitavya - vālukābhiḥ kiyān bhāgaḥ pūrayitavya ityapekṣāyāmāha tadbhāṇḍamiti // RRSBoṬ zu RRS, 9, 35.3, 9.0 (Ger. √pūray 10. Ā.)
pūrayitum - nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati // BoCA, 8, 175.2 (Inf. √pūray 10. Ā.)
pūrayitvā - [..] pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā [..] TantS, Viṃśam āhnikam, 35.0 (Abs. √pūray 10. Ā.)


√pūrṇībhū 1. P.
to become full
pūrṇībhavati - [..] paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari [..] TantS, 9, 16.0 (Ind. Pr. 3. sg. √pūrṇībhū 1. P.)


√pṛ 3. P.
to bring over, to deliver from, to excel, to promote, to protect, to save
pāraṇīya - yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena / MBh, 5, 26, 20.1 (Ger. √pṛ 3. P.)


√pṛ 3. Ā.
to be filled with, to be sated, to become complete, to become full of, to bestow on, to blow into, to bring up, to cherish, to fill with air, to fulfil, to grant abundantly, to nourish, to present with, to refresh, to sate, to satisfy
piparti - [..] ca dharmān svān dogdhi bhūyaḥ pipartitān // BhāgP, 3, 32, 1.3 (Ind. Pr. 3. sg. √pṛ 3. Ā.)
pūryāt - tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / ĀK, 1, 23, 233.1 (Opt. Pr. 3. sg. √pṛ 3. Ā.)
apūryata - balenātmani saṃsthena so 'pūryata yathārṇavaḥ // Rām, Utt, 36, 27.2 (Impf. Pass.3. sg. √pṛ 3. Ā.)
pūryeta - [..] nas tulasīvad yadi te 'ṅghriśobhāḥ pūryetate guṇagaṇair yadi karṇarandhraḥ // BhāgP, 3, 15, 49.2 (Opt. P. Pass. 3. sg. √pṛ 3. Ā.)

pūryant - athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ / Rām, Ay, 57, 16.1 (Ind. Pr. √pṛ 3. Ā.)
pūrṇa - tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ [..] TantS, 5, 19.0 (PPP. √pṛ 3. Ā.)
pūritum - rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā // Rām, Bā, 66, 8.2 (Inf. √pṛ 3. Ā.)
pūryamāṇa - śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ / Megh, 1, 60.1 (Ind. Pass. √pṛ 3. Ā.)


√pṛc 7. P.
to bestow anything richly upon, to fill, to give lavishly, to grant bountifully, to increase, to join, to mingle, to mix, to put together with, to sate, to satiate, to unite
pṛkta - madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti // MBh, 1, 87, 14.3 (PPP. √pṛc 7. P.)


√pṛthakkṛ 8. Ā.
to separate
pṛthakkuryāt - tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // ŚdhS, 2, 12, 7.2 (Opt. Pr. 3. sg. √pṛthakkṛ 8. Ā.)

pṛthakkṛta - tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / RAdhy, 1, 65.1 (PPP. √pṛthakkṛ 8. Ā.)
pṛthakkṛtvā - tatastebhyaḥ pṛthakkṛtvā sūtaṃ prakṣālya kāñjikaiḥ / RSS, 1, 37.1 (Abs. √pṛthakkṛ 8. Ā.)


√peśīkṛ 8. Ā.
to chop
peśīkṛtvā - rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ / Rām, Ār, 64, 33.1 (Abs. √peśīkṛ 8. Ā.)


√peṣay 10. P.

peṣayanti - tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ // RArṇ, 3, 18.2 (Ind. Pr. 3. pl. √peṣay 10. P.)
peṣayet - kanyayā peṣayeccaiva goṣṭhamadhye prayatnataḥ / UḍḍT, 1, 69.1 (Opt. Pr. 3. sg. √peṣay 10. P.)

peṣita - tanmūlagandhābhrair mātuluṅgāmlapeṣitaiḥ / RAK, 1, 164.1 (PPP. √peṣay 10. P.)
peṣayitvā - [..] ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvāguṭikāṃ kṛtvā saṃgrāme copaviśet / UḍḍT, 6, 1.1 (Abs. √peṣay 10. P.)


√pothay 10. Ā.
to crush, to destroy, to kill, to overpower or drown, to speak or to shine
pothayet - rase cānugate māṃsaṃ pothayettatra cāvapet // Ca, Cik., 2, 4, 20.2 (Opt. Pr. 3. sg. √pothay 10. Ā.)
apothayat - muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat // Rām, Ār, 49, 34.2 (Impf. 3. sg. √pothay 10. Ā.)
apothayan - tam atikramya suptasya niśi kākam apothayan // MBh, 12, 83, 15.2 (Impf. 3. pl. √pothay 10. Ā.)
pothayiṣyāmi - taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam / MBh, 4, 21, 33.1 (Fut. 1. sg. √pothay 10. Ā.)
pothayāmāsa - pothayāmāsa tān sarvān kāṃścit prāṇair vyayojayat / MBh, 1, 119, 43.69 (periphr. Perf. 3. sg. √pothay 10. Ā.)
pothayāṃcakruḥ - patitān pothayāṃcakrur dvipāḥ sthūlanaḍān iva // MBh, 7, 31, 17.2 (periphr. Perf. 3. pl. √pothay 10. Ā.)

pothayant - unmūlayan mahāvṛkṣān pothayaṃś corasā balī // MBh, 3, 146, 39.2 (Ind. Pr. √pothay 10. Ā.)
pothita - prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ // Rām, Yu, 55, 6.2 (PPP. √pothay 10. Ā.)


√poṣay 10. P.
to cause to be reared or fed by, to cause to thrive or prosper, to feed, to nourish, to rear
poṣayāmi - tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ [..] H, 1, 133.1 (Ind. Pr. 1. sg. √poṣay 10. P.)
poṣayati - [..] rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo [..] ĀyDī, Sū., 28, 4.7, 21.0 (Ind. Pr. 3. sg. √poṣay 10. P.)
poṣayet - pālīṃ chittvātisaṃkṣīṇāṃ śeṣāṃ saṃdhāya poṣayet / AHS, Utt., 18, 42.1 (Opt. Pr. 3. sg. √poṣay 10. P.)
poṣaya - kodravā vyāghramadanāsteṣāṃ poṣaya setikām / RAdhy, 1, 404.1 (Imper. Pr. 2. sg. √poṣay 10. P.)
poṣyate - [..] nirastā yato na medasā asthi poṣyateapi tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā // ĀyDī, Sū., 28, 4.7, 30.0 (Ind. Pass. 3. sg. √poṣay 10. P.)

poṣita - yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam [..] RājNi, Āmr, 255.2 (PPP. √poṣay 10. P.)
poṣayitavya - pūjyā poṣayitavyeti na mṛṣā kartum arhasi / MBh, 1, 77, 22.4 (Ger. √poṣay 10. P.)
poṣya - poṣya brahmo pratipadyarcitaḥ śris tathāśvinī // GarPu, 1, 116, 3.2 (Abs. √poṣay 10. P.)


√prakaṭīkṛ 8. P.
to make visible, to reveal
prakaṭīkaromi - dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet // TantS, 1, 18.0 (Ind. Pr. 1. sg. √prakaṭīkṛ 8. P.)
prakaṭīkaroti - [..] tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti // MṛgṬī, Vidyāpāda, 5, 1.2, 2.0 (Ind. Pr. 3. sg. √prakaṭīkṛ 8. P.)
prakaṭīcakāra - [..] ātmīyaṃ rūpaṃ vajrapāṇir devaḥ śatakratuḥ prakaṭīcakāra / MṛgṬī, Vidyāpāda, 1, 18.2, 1.1 (Perf. 3. sg. √prakaṭīkṛ 8. P.)
prakaṭīkriyate - sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā // RRS, 6, 1.2 (Ind. Pass. 3. sg. √prakaṭīkṛ 8. P.)

prakaṭīkṛta - [..] anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto [..] MṛgṬī, Vidyāpāda, 2, 1.2, 8.0 (PPP. √prakaṭīkṛ 8. P.)
prakaṭīkartum - tāneva prakaṭīkartum udyamaṃ kila kurmahe // RCint, 1, 6.2 (Inf. √prakaṭīkṛ 8. P.)


√prakaṭībhū 1. Ā.
prakaṭībhūta - [..] yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 (PPP. √prakaṭībhū 1. Ā.)


√prakathay 10. P.
to announce, to proclaim
prakathayiṣyāmaḥ - vyākhyāsyāma iti āṅ abhivyāptau vyākhyāsyāmaḥ prakathayiṣyāmaḥ // NiSaṃ, Sū., 1, 2.1, 12.0 (Fut. 1. pl. √prakathay 10. P.)
prakathyate - prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi // Su, Nid., 16, 39.2 (Ind. Pass. 3. sg. √prakathay 10. P.)

prakathita - parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ // SpKāNi, Tṛtīyo niḥṣyandaḥ, 13.2, 21.2 (PPP. √prakathay 10. P.)


√prakamp 1. Ā.
to be loosened, to become lax, to quiver, to shake, to tremble, to vibrate
prakampate - prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ // Rām, Bā, 64, 7.2 (Ind. Pr. 3. sg. √prakamp 1. Ā.)
prakampante - samīkṣya na prakampante na pravāti ca mārutaḥ // Rām, Ār, 44, 6.2 (Ind. Pr. 3. pl. √prakamp 1. Ā.)
prākampata - prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // Rām, Ār, 22, 16.2 (Impf. 3. sg. √prakamp 1. Ā.)
prākampanta - taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ / MBh, 1, 28, 2.1 (Impf. 3. pl. √prakamp 1. Ā.)
pracakampe - rākṣasaḥ pracakampe ca lakṣmaṇeṣuprakampitaḥ / Rām, Yu, 59, 73.1 (Perf. 3. sg. √prakamp 1. Ā.)
pracakampire - yasya śaṅkhasya nādena bhūtāni pracakampire // MBh, 2, 3, 18.3 (Perf. 3. pl. √prakamp 1. Ā.)

prakampamāna - [..] gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam [..] Su, Nid., 15, 10.1 (Ind. Pr. √prakamp 1. Ā.)
prakampita - śeṣo'nanto mahābhāgo duṣprakampyaḥ prakampitaḥ // MaPu, 163, 57.2 (PPP. √prakamp 1. Ā.)


√prakampay 10. P.
to brandish, to shake, to swing, to wave
prakampayet - snehe 'vasicyamāne tu śiro naiva prakampayet / Su, Cik., 40, 26.1 (Opt. Pr. 3. sg. √prakampay 10. P.)
prākampayat - prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ // Rām, Yu, 91, 15.2 (Impf. 3. sg. √prakampay 10. P.)
prakampayāmāsa - jagat sapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā // MBh, 7, 51, 42.2 (periphr. Perf. 3. sg. √prakampay 10. P.)

prakampayant - śiraḥ prakampayanviṣṇuḥ sakrodhas tamavaikṣata / SkPu, 13, 36.1 (Ind. Pr. √prakampay 10. P.)
prakampita - cakampire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā // MBh, 6, 42, 6.2 (PPP. √prakampay 10. P.)
prakampya - niḥśvasya dīrghaṃ svaśiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ / BCar, 3, 35.1 (Abs. √prakampay 10. P.)
prakampyamāna - prakampyamānā mahatī tava putrasya vāhinī / MBh, 7, 88, 6.1 (Ind. Pass. √prakampay 10. P.)


√prakalpay 10. P.
to appoint or elect to, to ascertain, to calculate, to choose for, to contrive, to determine, to devise, to fix, to imagine, to invent, to make into, to make out, to place in front, to prepare, to prescribe, to provide, to put down on, to put in the place of, to select for, to settle, to suppose
prakalpayet - vajrapāradayor bhasma samabhāgaṃ prakalpayet // RRĀ, Ras.kh., 2, 4.2 (Opt. Pr. 3. sg. √prakalpay 10. P.)
prakalpaya - [..] kathaya rambhoru mā trāsaṃ ca prakalpaya / MBh, 1, 67, 23.14 (Imper. Pr. 2. sg. √prakalpay 10. P.)
prākalpayat - tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta // MBh, 3, 203, 33.2 (Impf. 3. sg. √prakalpay 10. P.)
prakalpayāmāsuḥ - dhānyaṣaḍbhāgaṃ paṇyadaśabhāgaṃ hiraṇyaṃ cāsya bhāgadheyaṃ prakalpayāmāsuḥ // ArthŚ, 1, 13, 6.1 (periphr. Perf. 3. pl. √prakalpay 10. P.)
prakalpyate - [..] na labhyate bhāvo yo nāstīti prakalpyate / BoCA, 9, 34.1 (Ind. Pass. 3. sg. √prakalpay 10. P.)
prakalpyante - dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ // Ca, Cik., 1, 4, 46.2 (Ind. Pass. 3. pl. √prakalpay 10. P.)
prakalpyatām - āpānabhūmir udyāne ramaṇīyā prakalpyatām // Bṛhat, 2, 24.2 (Imper. Pass. 3. sg. √prakalpay 10. P.)

prakalpita - kāryārthamabhyupetena yo mohena prakalpitaḥ // BoCA, 9, 76.2 (PPP. √prakalpay 10. P.)
prakalpya - prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ / MaS, 10, 124.1 (Ger. √prakalpay 10. P.)
prakalpya - prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ // MaPu, 102, 3.3 (Abs. √prakalpay 10. P.)


√prakāṅkṣ 1. P.
to desire, to lie in wait, to watch, to waylay, to wish for
prakāṅkṣati - svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca [..] ĀyDī, Cik., 22, 16.2, 5.0 (Ind. Pr. 3. sg. √prakāṅkṣ 1. P.)

prakāṅkṣant - atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // Rām, Ay, 17, 26.2 (Ind. Pr. √prakāṅkṣ 1. P.)
prakāṅkṣita - pibet saṃśamanaṃ snehamannakāle prakāṅkṣitaḥ / Ca, Sū., 13, 61.1 (PPP. √prakāṅkṣ 1. P.)


√prakāmay 10. Ā.
to desire, to wish
prakāmayet - [..] svairiṇī yā tu svayam eva prakāmayet / KātSm, 1, 832.1 (Opt. Pr. 3. sg. √prakāmay 10. Ā.)

prakāmita - taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā // Rām, Yu, 82, 7.2 (PPP. √prakāmay 10. Ā.)


√prakāray 10. Ā.

prakārayet - rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / RRĀ, V.kh., 4, 85.1 (Opt. Pr. 3. sg. √prakāray 10. Ā.)


√prakālay 10. Ā.
to drive away
prakālayet - yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet / MBh, 6, 58, 59.1 (Opt. Pr. 3. sg. √prakālay 10. Ā.)
prākālayat - diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ / MBh, 1, 192, 7.195 (Impf. 3. sg. √prakālay 10. Ā.)

prakālayant - prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva / MBh, 1, 185, 5.2 (Ind. Pr. √prakālay 10. Ā.)
prakālyamāna - prakālyamānas tenāyaṃ śūlahastena rakṣasā / MBh, 3, 138, 7.1 (Ind. Pass. √prakālay 10. Ā.)


√prakāś 1. P.
to appear, to become evident or manifest, to become visible, to shine
prakāśate - [..] atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam [..] TantS, 4, 20.0 (Ind. Pr. 3. sg. √prakāś 1. P.)
prakāśete - utthitau tau naravyāghrau prakāśete yaśasvinau / Rām, Ay, 71, 24.1 (Ind. Pr. 3. du. √prakāś 1. P.)
prakāśante - ete śailavarāḥ pañca prakāśante samantataḥ // Rām, Bā, 31, 6.2 (Ind. Pr. 3. pl. √prakāś 1. P.)
prakāśeta - [..] taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta // SpKāNi, 1, 3.2, 3.0 (Opt. Pr. 3. sg. √prakāś 1. P.)
prakāśeran - tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt / Ca, Indr., 3, 6.8 (Opt. Pr. 3. pl. √prakāś 1. P.)
prakāśata - pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī // Rām, Su, 51, 39.2 (Impf. 3. sg. √prakāś 1. P.)
prakāśanta - na prakāśanta veśmāni dhūmaruddhāni bhārata / MBh, 14, 57, 48.1 (Impf. 3. pl. √prakāś 1. P.)
pracakāśire - viśākhāś ca sadhūmāś ca nabhasi pracakāśire // Rām, Ay, 36, 11.2 (Perf. 3. pl. √prakāś 1. P.)

prakāśamāna - [..] na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt [..] TantS, 2, 3.0 (Ind. Pr. √prakāś 1. P.)
prakāśita - atisnehena deveśi tava sthāne prakāśitam / MBhT, 6, 35.1 (PPP. √prakāś 1. P.)
prakāśanīya - prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte // MaPu, 55, 29.2 (Ger. √prakāś 1. P.)
prakāśya - vīryaṃ prakāśya nijamoṣadhayaḥ kilocur anyonyam urvyapi divo [..] RājNi, Rogādivarga, 55.1 (Abs. √prakāś 1. P.)


√prakāśay 10. Ā.
to cause to appear or shine, to display, to illumine, to impart, to irradiate, to make visible, to manifest, to proclaim, to reveal, to show
prakāśayāmi - yathā prakāśayāmy eko deham enaṃ tathā jagat / AṣṭGī, 2, 2.1 (Ind. Pr. 1. sg. √prakāśay 10. Ā.)
prakāśayati - prakāśayaty ato 'nyeṣu yo 'rthaḥ samupapadyate // MṛgT, Vidyāpāda, 1, 26.2 (Ind. Pr. 3. sg. √prakāśay 10. Ā.)
prakāśayanti - [..] prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti // Mugh, 1, 24.2, 5.0 (Ind. Pr. 3. pl. √prakāśay 10. Ā.)
prakāśayet - akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet // MBhT, 12, 52.2 (Opt. Pr. 3. sg. √prakāśay 10. Ā.)
prakāśaya - jātibhedaṃ na kathitam idānīṃ tat prakāśaya // MBhT, 3, 30.3 (Imper. Pr. 2. sg. √prakāśay 10. Ā.)
prakāśayat - teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat / HBh, 1, 170.6 (Impf. 3. sg. √prakāśay 10. Ā.)
prakāśayāmāsa - kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām // Bṛhat, 1, 53.2 (periphr. Perf. 3. sg. √prakāśay 10. Ā.)
prakāśyate - rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate // VNSūV, 8.1, 1.0 (Ind. Pass. 3. sg. √prakāśay 10. Ā.)
prakāśyante - grahāś ca na prakāśyante na devā na ca dānavāḥ // LiPu, 1, 100, 10.2 (Ind. Pass. 3. pl. √prakāśay 10. Ā.)
prakāśyatām - tasmād ādaram āsthāya śāstram adya prakāśyatām / Bṛhat, 19, 141.1 (Imper. Pass. 3. sg. √prakāśay 10. Ā.)

prakāśayant - [..] anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayansthitaḥ // SpKāNi, 1, 2.2, 25.0 (Ind. Pr. √prakāśay 10. Ā.)
prakāśita - etat suguptabhedaṃ hi tava snehāt prakāśitam / MBhT, 6, 19.1 (PPP. √prakāśay 10. Ā.)
prakāśayitavya - rakṣitavyā na prakāśayitavyetyarthaḥ // PABh, 4, 1, 2.0 (Ger. √prakāśay 10. Ā.)
prakāśayitum - [..] śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati [..] Ca, Cik., 1, 4, 4.2 (Inf. √prakāśay 10. Ā.)
prakāśya - ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate // VNSūV, 9.1, 7.0 (Abs. √prakāśay 10. Ā.)
prakāśyamāna - piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // RHT, 18, 24.2 (Ind. Pass. √prakāśay 10. Ā.)


√prakāśīkṛ 8. Ā.

prakāśīkurute - nigūḍham api bhāvaṃ svaṃ prakāśīkurute 'vaśaḥ // Su, Utt., 47, 10.2 (Ind. Pr. 3. sg. √prakāśīkṛ 8. Ā.)

prakāśīkṛta - prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva // Rām, Su, 8, 27.2 (PPP. √prakāśīkṛ 8. Ā.)


√prakīrtay 10. P.
to announce, to approve, to call, to declare, to name, to proclaim, to state
prakīrtayet - etāni puṇyanāmāni snānakāle prakīrtayet / MaPu, 102, 8.1 (Opt. Pr. 3. sg. √prakīrtay 10. P.)
prakīrtaya - [..] tasya śūrasya tan me sarvaṃ prakīrtaya // MBh, 3, 39, 7.3 (Imper. Pr. 2. sg. √prakīrtay 10. P.)
prakīrtyate - mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate // SkPu, 2, 28.3 (Ind. Pass. 3. sg. √prakīrtay 10. P.)

prakīrtayant - kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan // MBh, 5, 6, 14.2 (Ind. Pr. √prakīrtay 10. P.)
prakīrtita - suratvaṃ bhogamātreṇa surā tena prakīrtitā // MBhT, 3, 40.2 (PPP. √prakīrtay 10. P.)
prakīrtayitvā - [..] mama yena kiṃ nu tat prakīrtayitvābhṛśaśokavardhanam / MBh, 4, 10, 9.1 (Abs. √prakīrtay 10. P.)
prakīrtyamāna - caturtham uktaṃ paramāśramaṃ śṛṇu prakīrtyamānaṃ paramaṃ parāyaṇam // MBh, 12, 236, 30.2 (Ind. Pass. √prakīrtay 10. P.)


√prakuṭ 4. P.
prakuṭya - bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā // MBh, 1, 63, 24.2 (Abs. √prakuṭ 4. P.)


√prakuṭṭay 10. Ā.
to crush, to grind, to pound
prakuṭṭayet - narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet / RKDh, 1, 1, 226.1 (Opt. Pr. 3. sg. √prakuṭṭay 10. Ā.)


√prakup 4. P.
to be moved or agitated, to become enraged, to fly into a passion
prakupyasi - kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // BoCA, 6, 49.2 (Ind. Pr. 2. sg. √prakup 4. P.)
prakupyati - tataś cānekadhā prāyaḥ pavano yat prakupyati / AHS, Sū., 4, 23.1 (Ind. Pr. 3. sg. √prakup 4. P.)
prakupyataḥ - pratyūṣasyardharātre ca vātapitte prakupyataḥ / Su, Cik., 24, 127.1 (Ind. Pr. 3. du. √prakup 4. P.)
prakupyanti - toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ // BoCA, 8, 10.2 (Ind. Pr. 3. pl. √prakup 4. P.)
prakupyate - adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ // Su, Utt., 65, 27.3 (Ind. Pass. 3. sg. √prakup 4. P.)

prakupyant - nidāghopacitaṃ caiva prakupyantaṃ samīraṇam / Su, Utt., 64, 48.1 (Ind. Pr. √prakup 4. P.)
prakupita - prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ // BhāgP, 1, 7, 34.2 (PPP. √prakup 4. P.)
prakupya - tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī [..] H, 4, 10.1 (Abs. √prakup 4. P.)


√prakūj 1. P.
to utter groans
prakūjati - prakūjati praśvasiti śithilaṃ cātisāryate / Ca, Indr., 7, 24.1 (Ind. Pr. 3. sg. √prakūj 1. P.)


√prakṛ 8. Ā.
to accomplish, to achieve, to appoint, to charge with, to conquer, to destroy, to determine, to effect, to enable to, to expend, to gain, to honour, to incline, to induce, to kill, to lay out, to make a person perform anything, to make fit for, to make into, to make the subject of discussion, to make up the mind to, to marry, to mention first, to move, to perform, to pollute, to produce, to put forward, to remove, to render, to resolve, to serve, to set the heart upon, to violate, to win, to worship
prakaromi - [..] pāpaṃ samatikramāmi nānyac ca pāpaṃ prakaromibhūyaḥ // BoCA, 2, 9.2 (Ind. Pr. 1. sg. √prakṛ 8. Ā.)
prakaroṣi - [..] prathitaḥ pṛthivyāṃ bhayaṃ tvam adya prakaroṣivīra // MBh, 6, 81, 23.2 (Ind. Pr. 2. sg. √prakṛ 8. Ā.)
prakaroti - karṇālaṃkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam // AmŚ, 1, 13.2 (Ind. Pr. 3. sg. √prakṛ 8. Ā.)
prakurvāte - vajrāstraṃ tu prakurvāte dānavendranivāraṇam / MaPu, 150, 201.1 (Ind. Pr. 3. du. √prakṛ 8. Ā.)
prakurmahe - tasmai bhagavate nityaṃ namaskāraṃ prakurmahe / KūPu, 1, 25, 105.1 (Ind. Pr. 1. pl. √prakṛ 8. Ā.)
prakurvanti - mandānalaṃ prakurvanti vātaraktaharāṇi ca // RājNi, Mūl., 211.2 (Ind. Pr. 3. pl. √prakṛ 8. Ā.)
prakuryāḥ - amoghadarśinmama cet prasādaṃ sutāghadagdhasya vibho prakuryāḥ / MBh, 12, 29, 140.1 (Opt. Pr. 2. sg. √prakṛ 8. Ā.)
prakuryāt - prakuryāt tu dvijenaiva tadā brahmamayī surā // MBhT, 3, 41.2 (Opt. Pr. 3. sg. √prakṛ 8. Ā.)
prakuryātām - tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama // MBh, 9, 4, 15.2 (Opt. Pr. 3. du. √prakṛ 8. Ā.)
prakuryuḥ - prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ // KātSm, 1, 668.2 (Opt. Pr. 3. pl. √prakṛ 8. Ā.)
prakuruṣva - etac chrutvā śubhe buddhiṃ prakuruṣva yathecchasi // MBh, 3, 52, 24.2 (Imper. Pr. 2. sg. √prakṛ 8. Ā.)
prakarotu - āgamena bhavāndharmaṃ prakarotu yadīcchati // MaPu, 143, 13.3 (Imper. Pr. 3. sg. √prakṛ 8. Ā.)
prakuruta - tathā prakuruta kṣipram iti sainyānyacodayat / MBh, 7, 100, 14.2 (Imper. Pr. 2. pl. √prakṛ 8. Ā.)
prākurvan - tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam // Rām, Ki, 24, 26.2 (Impf. 3. pl. √prakṛ 8. Ā.)
prakariṣye - so 'haṃ saṃśayam āpannaḥ prakariṣye kathaṃ raṇam // MBh, 6, 93, 6.2 (Fut. 1. sg. √prakṛ 8. Ā.)
prakariṣyasi - tatastvaṃ puruṣavyāghra prakariṣyasi saṃyugam // MBh, 6, 93, 17.2 (Fut. 2. sg. √prakṛ 8. Ā.)
prakariṣyati - nigrahaṃ dharmarājasya prakariṣyati saṃyuge // MBh, 7, 102, 51.2 (Fut. 3. sg. √prakṛ 8. Ā.)
prakariṣyanti - nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ // MBh, 7, 61, 36.2 (Fut. 3. pl. √prakṛ 8. Ā.)
prakariṣyāma - taṃ vayaṃ sahitāḥ sarve prakariṣyāma māriṣa // MBh, 7, 5, 11.2 (Cond. 1. pl. √prakṛ 8. Ā.)
pracakāra - pitṝn gartātsamuddhṛtya gaṇapānpracakāra ha // SkPu, 11, 16.2 (Perf. 3. sg. √prakṛ 8. Ā.)
pracakratuḥ - paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ // Rām, Su, 32, 7.2 (Perf. 3. du. √prakṛ 8. Ā.)
pracakruḥ - tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ [..] Rām, Bā, 10, 24.2 (Perf. 3. pl. √prakṛ 8. Ā.)
prakriyate - yathā prakriyate setuḥ pratikarma tathāśraye // Ca, Śār., 1, 90.2 (Ind. Pass. 3. sg. √prakṛ 8. Ā.)

prakurvant - pāyaṃ pāyaṃ prakurvaṃś cec chleṣmadoṣaṃ nivārayet // GherS, 1, 59.2 (Ind. Pr. √prakṛ 8. Ā.)
prakṛta - snehane prakṛte 'pi virūkṣaṇopanyāso 'nvayavyatirekeṇa sutarāṃ snehasya [..] SaAHS, Sū., 16, 1.4, 8.0 (PPP. √prakṛ 8. Ā.)
prakartavya - kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet // MBhT, 8, 32.2 (Ger. √prakṛ 8. Ā.)
prakartum - [..] ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartumiva bhūvivare praviṣṭaḥ / SātT, 2, 31.1 (Inf. √prakṛ 8. Ā.)
prakṛtya - vahneścaiva tu saṃyogātprakṛtya puruṣaḥ prabhuḥ / LiPu, 1, 41, 26.1 (Abs. √prakṛ 8. Ā.)


√prakṛt 6. P.
to cut off, to cut to pieces, to cut up
pracakarta - dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha / MBh, 14, 83, 18.1 (Perf. 3. sg. √prakṛt 6. P.)


√prakṛṣ 6. P.
to distract, to disturb, to drag along or away, to draw or bend, to draw or stretch forth, to lead, to push off, to remove from, to trouble
prakarṣati - trivahaṃ trividhaṃ triṣṭhaṃ balāt kālaṃ prakarṣati // ŚiSūV, 3, 43.1, 10.0 (Ind. Pr. 3. sg. √prakṛṣ 6. P.)
prakarṣante - prakarṣanta ivābhrāṇi pibanta iva mārutam // MBh, 3, 159, 32.2 (Ind. Pr. 3. pl. √prakṛṣ 6. P.)
prakarṣet - śaktitaḥ prakarṣed guṇasaṃskāravidhir annasya // GauDh, 2, 6, 6.1 (Opt. Pr. 3. sg. √prakṛṣ 6. P.)
prakarṣatu - kaścid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu / MBh, 7, 16, 6.1 (Imper. Pr. 3. sg. √prakṛṣ 6. P.)
prakarṣantu - kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ // Rām, Yu, 4, 11.2 (Imper. Pr. 3. pl. √prakṛṣ 6. P.)
prākarṣat - vegena mahatā nāvaṃ prākarṣallavaṇāmbhasi // MBh, 3, 185, 38.2 (Impf. 3. sg. √prakṛṣ 6. P.)
pracakarṣa - pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām // MBh, 3, 267, 7.2 (Perf. 3. sg. √prakṛṣ 6. P.)
pracakarṣuḥ - babhañjur vānarāstatra pracakarṣuśca sāgaram // Rām, Yu, 15, 15.2 (Perf. 3. pl. √prakṛṣ 6. P.)
prakṛṣyate - anibiḍāvayave tu saṃniveśe ākāśaḥ prakṛṣyate // SaAHS, Sū., 9, 1.2, 90.0 (Ind. Pass. 3. sg. √prakṛṣ 6. P.)
prākṛṣyata - samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ // Rām, Su, 46, 50.2 (Impf. Pass.3. sg. √prakṛṣ 6. P.)

prakarṣant - sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ [..] Rām, Ki, 43, 15.1 (Ind. Pr. √prakṛṣ 6. P.)
prakṛṣṭa - [..] 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti [..] MṛgṬī, Vidyāpāda, 2, 11.2, 8.1 (PPP. √prakṛṣ 6. P.)
prakarṣitum - [..] vā gadāṃ gurvīṃ śarān vāpi prakarṣitum // MBh, 5, 166, 23.3 (Inf. √prakṛṣ 6. P.)


√prakopay 10. P.
to agitate, to excite, to provoke to anger, to set in motion
prakopayati - [..] rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau [..] Ca, Vim., 1, 25.4 (Ind. Pr. 3. sg. √prakopay 10. P.)
prakopayanti - [..] cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya [..] Ca, Sū., 12, 3.0 (Ind. Pr. 3. pl. √prakopay 10. P.)
prakopayet - pittajit kaphakārī ca vātam īṣat prakopayet // RājNi, Prabh, 87.2 (Opt. Pr. 3. sg. √prakopay 10. P.)

prakopayant - mānayan sa mṛdhe dharmaṃ viṣvaksenaṃ prakopayan // BhāgP, 3, 19, 4.2 (Ind. Pr. √prakopay 10. P.)
prakopita - sādhoḥ prakopitasyāpi mano nāyāti vikriyām / H, 1, 87.2 (PPP. √prakopay 10. P.)
prakopya - [..] cāpyāyitaḥ somaḥ ko na naśyet prakopyatān // MaS, 9, 311.2 (Abs. √prakopay 10. P.)
prakopyamāṇa - prakopyamāṇā vividhaiḥ prakopaṇair nṛṇāṃ pratiśyāyakarā bhavanti hi // Su, Utt., 24, 4.2 (Ind. Pass. √prakopay 10. P.)


√prak�p 1. Ā.
to be fit or suitable, to prosper, to succeed
prakalpate - iti grāmyo 'yam arthātmā vairasyāya prakalpate // KāvĀ, 1, 63.2 (Ind. Pr. 3. sg. √prak�p 1. Ā.)
prakalpeta - tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ // KātSm, 1, 961.2 (Opt. Pr. 3. sg. √prak�p 1. Ā.)

prak�pta - svayaṃ kṛtair eva nidarśanairiyaṃ mayā prak±ptā khalu vāgalaṃkṛtiḥ / KāvAl, 2, 96.1 (PPP. √prak�p 1. Ā.)


√prak� 6. P.
to issue forth, to scatter forth, to spring up, to strew, to throw about, to vanish
prakiret - [..] dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiretadhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta // Su, Śār., 10, 23.1 (Opt. Pr. 3. sg. √prak� 6. P.)
prakireyuḥ - sarvataśca sūtikāgārasya sarṣapātasītaṇḍulakaṇakaṇikāḥ prakireyuḥ / Ca, Śār., 8, 47.2 (Opt. Pr. 3. pl. √prak� 6. P.)
prakīryate - nārājake janapade bījamuṣṭiḥ prakīryate / Rām, Ay, 61, 9.1 (Ind. Pass. 3. sg. √prak� 6. P.)
prakīryatām - yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ // TAkh, 1, 569.1 (Imper. Pass. 3. sg. √prak� 6. P.)
prakīryata - prakīryata mahāsenā śaravarṣābhitāpitā / MBh, 6, 55, 33.1 (Impf. Pass.3. sg. √prak� 6. P.)

prakirant - prakiranto janā mārgaṃ nṛpater agrato yayuḥ // Rām, Ay, 70, 15.2 (Ind. Pr. √prak� 6. P.)
prakīrṇa - siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām // Rām, Bā, 76, 6.2 (PPP. √prak� 6. P.)
prakīrya - yāni prakīryeha gataḥ svam eva sa āśramaṃ [..] MBh, 3, 112, 16.2 (Abs. √prak� 6. P.)
prakīryamāṇa - jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam // KāSū, 2, 2, 24.1 (Ind. Pass. √prak� 6. P.)


√prakram 1. Ā.
to advance, to begin, to commence, to cross, to go, to march, to pass, to proceed, to resort to, to set out, to step or stride forwards, to traverse, to undertake, to walk around from left to right, to walk on
prakramate - adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ // Su, Nid., 6, 21.2 (Ind. Pr. 3. sg. √prakram 1. Ā.)
prakramethāḥ - [..] gavākṣe vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ // Megh, 2, 38.2 (Opt. Pr. 2. sg. √prakram 1. Ā.)
prakramatām - tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti // Rām, Su, 1, 101.3 (Imper. Pr. 3. sg. √prakram 1. Ā.)
prākrāmat - svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ // MBh, 7, 63, 1.3 (Impf. 3. sg. √prakram 1. Ā.)
prākramat - tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putrakāraṇāt / Rām, Bā, 14, 3.1 (them. Aor. 3. sg. √prakram 1. Ā.)
pracakrame - prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame / SkPu, 4, 1.2 (Perf. 3. sg. √prakram 1. Ā.)
pracakramuḥ - pracakramus tad bhavanaṃ bhartur ājñāya śāsanam // Rām, Ay, 31, 9.2 (Perf. 3. pl. √prakram 1. Ā.)
prakramyate - athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate // MṛgṬī, Vidyāpāda, 2, 1.2, 2.0 (Ind. Pass. 3. sg. √prakram 1. Ā.)

prakrāmant - prakrāman vepate yastu khañjann iva ca gacchati / Su, Nid., 1, 78.1 (Ind. Pr. √prakram 1. Ā.)
prakrānta - [..] yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt [..] SpKāNi, 1, 18.2, 2.0 (PPP. √prakram 1. Ā.)
prakramya - iti prakramya / MṛgṬī, Vidyāpāda, 3, 5.1, 4.1 (Abs. √prakram 1. Ā.)


√prakrīḍ 1. P.
to amuse one's self, to disport one's self, to frolic, to play, to sport
prākrīḍat - abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau / MBh, 1, 66, 3.1 (Impf. 3. sg. √prakrīḍ 1. P.)
prākrīḍan - bahulāni sahasrāṇi prākrīḍaṃstatra bhārata // MBh, 7, 64, 4.2 (Impf. 3. pl. √prakrīḍ 1. P.)

prakrīḍant - evaṃ prakrīḍatostatra devīśaṃkarayostadā / MaPu, 154, 522.1 (Ind. Pr. √prakrīḍ 1. P.)
prakrīḍita - ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ // Rām, Ki, 27, 32.2 (PPP. √prakrīḍ 1. P.)
prakrīḍitum - [..] vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitumārabdhaḥ // TAkh, 1, 6.1 (Inf. √prakrīḍ 1. P.)


√prakrudh 4. Ā.

pracukrodha - aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ / Rām, Yu, 57, 81.1 (Perf. 3. sg. √prakrudh 4. Ā.)


√prakruś 1. P.
to call, to call upon, to cry out, to cry out to, to invoke, to raise a cry, to utter
prākrośat - apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ // Rām, Ār, 59, 29.2 (Impf. 3. sg. √prakruś 1. P.)
prākrośan - tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ / MBh, 3, 127, 7.1 (Impf. 3. pl. √prakruś 1. P.)
pracukrośa - pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // Rām, Ay, 33, 13.2 (Perf. 3. sg. √prakruś 1. P.)
pracukruśuḥ - tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ / Rām, Ay, 59, 8.1 (Perf. 3. pl. √prakruś 1. P.)


√praklid 4. Ā.
to become moist or humid, to become wet
praklidyati - praklidyati punarnāsā punaśca pariśuṣyati // Su, Utt., 24, 14.2 (Ind. Pr. 3. sg. √praklid 4. Ā.)

praklinna - praklinnadehamehākṣigalarogavraṇāturāḥ / AHS, Sū., 8, 54.1 (PPP. √praklid 4. Ā.)


√prakleday 10. P.
to make wet, to moisten
prakledayati - prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca / Su, Sū., 18, 38.1 (Ind. Pr. 3. sg. √prakleday 10. P.)

prakledya - prakledya dhīmāṃstailena svedena pravilāyya ca / Su, Utt., 21, 55.1 (Abs. √prakleday 10. P.)


√prakvath 1. Ā.
prakvathita - pibet prakvathitās toye madhyadoṣo viśoṣayan // AHS, Cikitsitasthāna, 9, 5.2 (PPP. √prakvath 1. Ā.)


√prakvāthay 10. P.
prakvāthya - [..] bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca [..] Su, Cik., 5, 18.2 (Abs. √prakvāthay 10. P.)


√prakṣapay 10. Ā.
prakṣapita - tataḥ prakṣapitād dravyād upādāya caturguṇam / Bṛhat, 18, 170.1 (PPP. √prakṣapay 10. Ā.)


√prakṣāray 10. P.
prakṣārayant - sa jagdhvā snehamātrāṃ tāmojaḥ prakṣārayan balī / Ca, Sū., 13, 71.1 (Ind. Pr. √prakṣāray 10. P.)


√prakṣālay 10. Ā.
to cleanse, to purify, to rinse, to wash away, to wash off
prakṣālayāmi - prakṣālayāmīti bhavānyadetanmanyate varam / GarPu, 1, 88, 22.1 (Ind. Pr. 1. sg. √prakṣālay 10. Ā.)
prakṣālayati - yattvā śikva iti prakṣālayati / KDār, 2, 6.8 (Ind. Pr. 3. sg. √prakṣālay 10. Ā.)
prakṣālayet - yadīcchej jīvitaṃ tasya aṅgaṃ prakṣālayed dhruvam // UḍḍT, 2, 45.2 (Opt. Pr. 3. sg. √prakṣālay 10. Ā.)
prakṣālaya - teṣām anugraheṇādya rājan prakṣālayātmanaḥ / MBh, 1, 197, 23.2 (Imper. Pr. 2. sg. √prakṣālay 10. Ā.)
prākṣālayat - prākṣālayacca sā pādau kāśyapasya mahātmanaḥ / MBh, 1, 67, 23.5 (Impf. 3. sg. √prakṣālay 10. Ā.)
prakṣālayāmāsa - tasyāṃ prakṣālayāmāsa vidyunmālinamāditaḥ // MaPu, 136, 16.2 (periphr. Perf. 3. sg. √prakṣālay 10. Ā.)
prakṣālyate - prakṣālyate 'nudivasaṃ ya ātmā niṣparigrahaḥ / GarPu, 1, 88, 12.1 (Ind. Pass. 3. sg. √prakṣālay 10. Ā.)

prakṣālita - tatprakṣālitavāripānavidhinā naśyed viṣaṃ dāruṇaṃ / Maṇi, 1, 35.3 (PPP. √prakṣālay 10. Ā.)
prakṣālya - na tathā svādayedanyattasmāt prakṣālyamantarā // Su, Sū., 46, 480.2 (Ger. √prakṣālay 10. Ā.)
prakṣālayitum - prakṣālayitum āyāti daśamyāmāśvinasya ca // SkPu (Rkh), Revākhaṇḍa, 180, 54.2 (Inf. √prakṣālay 10. Ā.)
prakṣālya - tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ / GherS, 1, 25.1 (Abs. √prakṣālay 10. Ā.)
prakṣālyamāna - [..] padmālaktakaguñjāphalavarṇam ityuktam athavā vastrādilagnaṃ sat prakṣālyamānamapi na vivarṇatāṃ yātītyavivarṇam // NiSaṃ, Sū., 14, 22.1, 4.0 (Ind. Pass. √prakṣālay 10. Ā.)


√prakṣi 9. P.
to destroy, to exhaust, to spoil, to wear out
prakṣīyate - prakṣīyate pare hyātmā pīyamānakalākramāt / MaPu, 126, 63.1 (Ind. Pass. 3. sg. √prakṣi 9. P.)
prakṣīyante - prakṣīyante parasyāntaḥ pīyamānāḥ kalāḥ kramāt / LiPu, 1, 56, 11.1 (Ind. Pass. 3. pl. √prakṣi 9. P.)

prakṣīṇa - [..] dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca [..] MṛgṬī, Vidyāpāda, 2, 1.2, 13.0 (PPP. √prakṣi 9. P.)
prakṣīyamāṇa - prakṣīyamāne bahule kṣīyate'stamite ca vai // MaPu, 123, 30.2 (Ind. Pass. √prakṣi 9. P.)


√prakṣip 6. Ā.
zusetzen, to add, to cast, to hurl, to insert, to interpolate, to launch a ship, to let down, to place in, to put before, to throw or fling at or into
prakṣipate - svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt / MBh, 1, 119, 30.28 (Ind. Pr. 3. sg. √prakṣip 6. Ā.)
prakṣipāmaḥ - asmiñ jālaṃ prakṣipāmaḥ // TAkh, 1, 127.1 (Ind. Pr. 1. pl. √prakṣip 6. Ā.)
prakṣipanti - vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā // MaS, 3, 261.2 (Ind. Pr. 3. pl. √prakṣip 6. Ā.)
prakṣipet - rekhā pratīcī saṃsthāne prakṣipet syuḥ svadeśajā // SūrSi, 1, 61.2 (Opt. Pr. 3. sg. √prakṣip 6. Ā.)
prakṣipa - jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi // MBh, 1, 93, 40.3 (Imper. Pr. 2. sg. √prakṣip 6. Ā.)
prākṣipam - pūrvoktena vidhānena prākṣipaṃ 'śu sādhu sādhviti pāṇḍava / SkPu (Rkh), Revākhaṇḍa, 83, 78.2 (Impf. 1. sg. √prakṣip 6. Ā.)
prākṣipat - virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam // Rām, Ār, 3, 26.2 (Impf. 3. sg. √prakṣip 6. Ā.)
prākṣipan - tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ / SkPu, 23, 39.1 (Impf. 3. pl. √prakṣip 6. Ā.)
pracikṣepa - pracikṣepa mahābāhur vinadya raṇamūrdhani // MBh, 3, 157, 67.2 (Perf. 3. sg. √prakṣip 6. Ā.)
pracikṣipuḥ - sthitāḥ karaistasya hareḥ samantātpracikṣipurmūrdhni yathā bhavasya // LiPu, 1, 80, 18.2 (Perf. 3. pl. √prakṣip 6. Ā.)
prakṣipyate - prakṣipyate sa tatraiva sakuṭumbo raṭann iti // Bṛhat, 18, 390.2 (Ind. Pass. 3. sg. √prakṣip 6. Ā.)

prakṣipant - sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // Rām, Ay, 32, 15.2 (Ind. Pr. √prakṣip 6. Ā.)
prakṣipta - [..] kumbhe tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 23.1 (PPP. √prakṣip 6. Ā.)
prakṣepya - bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // RAdhy, 1, 303.2 (Ger. √prakṣip 6. Ā.)
prakṣeptum - jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi / MBh, 1, 91, 18.2 (Inf. √prakṣip 6. Ā.)
prakṣipya - [..] phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya [..] TantS, Trayodaśam āhnikam, 16.0 (Abs. √prakṣip 6. Ā.)
prakṣipyamāṇa - [..] yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā [..] ĀyDī, Sū., 26, 35.2, 15.0 (Ind. Pass. √prakṣip 6. Ā.)


√prakṣubh 9. P.
to be moved or shaken or agitated or confused, to stagger, to totter
pracukṣobha - bhayārditā pracukṣobha putrasya tava vāhinī / MBh, 7, 131, 31.1 (Perf. 3. sg. √prakṣubh 9. P.)
prakṣubhyate - tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate // MaS, 9, 250.2 (Ind. Pass. 3. sg. √prakṣubh 9. P.)

prakṣubdha - [..] punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānāmaṇūnāṃ bhogasiddhyartham // TantS, 8, 18.0 (PPP. √prakṣubh 9. P.)
prakṣobhya - tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ [..] MṛgṬī, Vidyāpāda, 10, 9.2, 3.0 (Ger. √prakṣubh 9. P.)


√prakṣepay 10. P.
to throw
prakṣepayāmi - jale prakṣepayāmyadya niṣpratijñān baṭūn prabho // SkPu (Rkh), Revākhaṇḍa, 209, 39.2 (Ind. Pr. 1. sg. √prakṣepay 10. P.)
prākṣepayat - bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam / MBh, 3, 13, 72.1 (Impf. 3. sg. √prakṣepay 10. P.)
prakṣepayāmāsa - kūpe prakṣepayāmāsa prakṣipyaiva gṛhaṃ yayau / MBh, 1, 73, 34.4 (periphr. Perf. 3. sg. √prakṣepay 10. P.)


√prakṣobhay 10. Ā.
prakṣobhayant - dhātūn prakṣobhayan doṣo mokṣakāle balīyate / Su, Utt., 39, 321.1 (Ind. Pr. √prakṣobhay 10. Ā.)


√prakṣveḍay 10. P.

prākṣveḍayat - prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam // MBh, 4, 60, 15.2 (Impf. 3. sg. √prakṣveḍay 10. P.)


√prakhalīkṛ 8. P.
prakhalīkṛta - evamādi bruvāṇaiva prakhalīkṛtasādhunā / Bṛhat, 25, 86.1 (PPP. √prakhalīkṛ 8. P.)


√prakhyā 2. P.
to announce, to be seen or known, to be visible or public or acknowledged or celebrated, to extol, to proclaim, to see
prakhyant - prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ // Rām, Su, 1, 103.2 (Ind. Pr. √prakhyā 2. P.)
prakhyāta - prakhyātaś ca sa siddhajanmajananaiḥ puṇyaiḥ satāṃ gocaraḥ // Maṇi, 1, 37.4 (PPP. √prakhyā 2. P.)
prakhyāyamāna - mandaprakhyāyamānena rūpeṇāpratimena tām / MBh, 3, 65, 7.1 (Ind. Pass. √prakhyā 2. P.)


√prakhyāpay 10. P.
to announce, to make generally known, to publish
prakhyāpayitvā - prakhyāpayitvā tebhyo'gre lokapālān nimantrayet // SkPu (Rkh), Revākhaṇḍa, 220, 34.2 (Abs. √prakhyāpay 10. P.)


√pragaṇay 10. P.
to calculate, to reckon up
pragaṇayāmāsuḥ - tataḥ pragaṇayāmāsuḥ kasya vāro 'dya bhojane / MBh, 1, 152, 12.1 (periphr. Perf. 3. pl. √pragaṇay 10. P.)


√pragam 1. P.
to advance, to attain, to go forwards, to go to, to proceed, to reach, to set out
pragacchati - [..] yatra gatā dṛṣṭir manas tatra pragacchati / GherS, 4, 3.1 (Ind. Pr. 3. sg. √pragam 1. P.)
pragacchanti - athavā pragacchantyaneneti pragamaḥ panthāḥ // SūrŚṬī, 1, 11.2, 18.0 (Ind. Pr. 3. pl. √pragam 1. P.)
pragacchet - atha putrasya pautreṇa pragacched brahma śāśvatam / SkPu (Rkh), Revākhaṇḍa, 103, 15.1 (Opt. Pr. 3. sg. √pragam 1. P.)
prajagāma - tam anujñāpya vegena prajagāmāśramaṃ guroḥ // MBh, 1, 38, 26.4 (Perf. 3. sg. √pragam 1. P.)
prajagmatuḥ - yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau // Rām, Ār, 12, 25.2 (Perf. 3. du. √pragam 1. P.)
prajagmuḥ - prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam // MBh, 3, 1, 39.2 (Perf. 3. pl. √pragam 1. P.)

pragacchant - anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ // Rām, Utt, 99, 14.2 (Ind. Pr. √pragam 1. P.)
pragata - samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu // KātSm, 1, 676.2 (PPP. √pragam 1. P.)


√pragarj 1. P.
to begin to thunder
prajagarja - nirabhram api cākāśaṃ prajagarja mahāsvanam / MBh, 1, 26, 31.1 (Perf. 3. sg. √pragarj 1. P.)


√pragal 1. P.
to drip down
pragalati - kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe [..] ĀK, 2, 9, 23.1 (Ind. Pr. 3. sg. √pragal 1. P.)

pragalita - dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau // Su, Utt., 47, 60.2 (PPP. √pragal 1. P.)


√pragalbh 1. Ā.
to be arrogant or proud, to be bold or confident, to be capable of or ready to, to be equal to or fit to pass for, to behave resolutely
prāgalbhetām - tathā mānasavegau dvau prāgalbhetām itas tataḥ // Bṛhat, 15, 102.2 (Impf. 3. du. √pragalbh 1. Ā.)

pragalbhamāna - [..] ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid [..] JanM, 1, 3.0 (Ind. Pr. √pragalbh 1. Ā.)


√pragā 4. Ā.
to begin to sing, to celebrate, to extol, to praise, to resound, to sing, to sound
pragāyanti - prastuvanti pragāyanti nṛtyanti praṇamanti ca / GokP, 2, 55.1 (Ind. Pr. 3. pl. √pragā 4. Ā.)
prāgāyata - gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ // MBh, 1, 114, 43.6 (Impf. 3. sg. √pragā 4. Ā.)
prajaguḥ - prajagur devagandharvā vīṇāḥ pramumucuḥ svarān // Rām, Ay, 85, 23.2 (Perf. 3. pl. √pragā 4. Ā.)
pragīyase - pañcavaktramayeśāna vedaistvaṃ tu pragīyase // SkPu (Rkh), Revākhaṇḍa, 26, 19.2 (Ind. Pass. 2. sg. √pragā 4. Ā.)
pragīyate - pañcātmikā tanurdeva brāhmaṇaiste pragīyate / SkPu (Rkh), Revākhaṇḍa, 26, 21.1 (Ind. Pass. 3. sg. √pragā 4. Ā.)

pragāyant - tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ / BhāgP, 1, 5, 26.1 (Ind. Pr. √pragā 4. Ā.)
pragīta - kāmadatvāt kāmiketi pragītaṃ bahuvistaram // MṛgT, Vidyāpāda, 1, 27.2 (PPP. √pragā 4. Ā.)


√pragā 3. P.
to advance, to go, to go forwards proceed, to move
prāgām - [..] anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām // DKCar, Pūrvapīṭhikā, 1, 58.1 (root Aor. 1. sg. √pragā 3. P.)
prāgāt - kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ // ĀK, 1, 1, 11.2 (root Aor. 3. sg. √pragā 3. P.)


√pragālay 10. P.
to cause to fall off, to pour
pragālayati - [..] mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √pragālay 10. P.)
pragālayet - tutthakaṃ vallamātraṃ ca dattvā hema pragālayet // RPSu, 11, 27.2 (Opt. Pr. 3. sg. √pragālay 10. P.)


√pragāh 1. Ā.
to dive into, to penetrate, to pervade
pragāḍha - tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate / MBh, 7, 74, 48.1 (PPP. √pragāh 1. Ā.)


√praguṇībhū 1. Ā.

praguṇībhava - yathāvat pṛthivīpāla āvayoḥ praguṇībhava / MBh, 12, 30, 10.2 (Imper. Pr. 2. sg. √praguṇībhū 1. Ā.)


√pragup 1. P.
to hide, to protect
pragoptavya - pragoptavyaṃ prayatnena svayonir iva śailaje // MBhT, 6, 20.2 (Ger. √pragup 1. P.)


√praguh 1. Ā.
pragūḍha - [..] anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau [..] Ca, Śār., 8, 51.3 (PPP. √praguh 1. Ā.)


√pragṛ 9. Ā.
to announce to, to extol, to proclaim
pragṛṇīta - [..] yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇītakarhicit / BhāgP, 1, 5, 10.1 (Imper. Pr. 2. pl. √pragṛ 9. Ā.)

pragṛṇant - iti pragṛṇatāṃ teṣāṃ striyo 'tyadbhutadarśanāḥ / BhāgP, 11, 4, 12.1 (Ind. Pr. √pragṛ 9. Ā.)


√pragranth 9. P.
to connect, to join, to string together
pragrathita - uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram // Rām, Su, 36, 11.2 (PPP. √pragranth 9. P.)


√pragras 1. Ā.
to devour, to eat up, to swallow
prāgrasan - prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā / MBh, 1, 16, 32.5 (Impf. 3. pl. √pragras 1. Ā.)


√pragrah 9. Ā.
to accept, to befriend, to draw up, to favour, to further, to grasp, to hold, to hold or stretch forth, to keep separated or isolated, to offer, to present, to promote, to receive, to seize, to stop, to take, to take hold of, to tighten
pragṛhṇāti - [..] nigṛhītavyāṃś ca nigṛhṇāti pragṛhītavyāṃś ca pragṛhṇāti // Saṅgh, 1, 128.0 (Ind. Pr. 3. sg. √pragrah 9. Ā.)
pragṛhṇanti - ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama / MBh, 12, 327, 13.1 (Ind. Pr. 3. pl. √pragrah 9. Ā.)
pragṛhṇet - nākṣair dīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet / MBh, 12, 261, 23.1 (Opt. Pr. 3. sg. √pragrah 9. Ā.)
pragṛhāṇa - [..] nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te [..] Saṅgh, 1, 127.0 (Imper. Pr. 2. sg. √pragrah 9. Ā.)
pragrahīṣyati - [..] 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati // Saṅgh, 1, 125.0 (Fut. 3. sg. √pragrah 9. Ā.)
prajagrāha - nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam / Rām, Utt, 61, 15.1 (Perf. 3. sg. √pragrah 9. Ā.)
pragṛhyate - [..] ca mitho vaktrān mukhyād vaktre pragṛhyateca bahiḥ // TantS, Dvāviṃśam āhnikam, 29.2 (Ind. Pass. 3. sg. √pragrah 9. Ā.)
pragṛhyante - tasmādyāni pragṛhyante vyomni devagṛhā iti // MaPu, 127, 15.3 (Ind. Pass. 3. pl. √pragrah 9. Ā.)
pragṛhyatām - [..] viddhi te pārthaṃ mayā dattaṃ pragṛhyatām / MBh, 1, 122, 44.4 (Imper. Pass. 3. sg. √pragrah 9. Ā.)

pragṛhṇant - vinītāṃśca pragṛhṇanto vivardhante gaṇottamāḥ // MBh, 12, 108, 18.2 (Ind. Pr. √pragrah 9. Ā.)
pragṛhīta - sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ / BhāgP, 3, 5, 16.1 (PPP. √pragrah 9. Ā.)
pragṛhītavya - [..] sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃśca pragrahīṣyati // Saṅgh, 1, 125.0 (Ger. √pragrah 9. Ā.)
pragṛhya - dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā // SātT, 2, 50.2 (Abs. √pragrah 9. Ā.)
pragṛhyamāṇa - pragṛhyamāṇā tu mahājavena muhur viniḥśvasya ca rājaputrī / MBh, 3, 252, 24.1 (Ind. Pass. √pragrah 9. Ā.)


√pragharṣay 10. P.

pragharṣayet - tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ pragharṣayet / HYP, Tṛtīya upadeshaḥ, 35.1 (Opt. Pr. 3. sg. √pragharṣay 10. P.)


√praghātay 10. P.
to kill, to strike
praghātayet - [..] svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet / MBh, 12, 251, 21.1 (Opt. Pr. 3. sg. √praghātay 10. P.)


√praghuṣ 1. Ā.
to sound
praghuṣṭa - vyālottarāsaṅgabhujāstathaiva praghuṣṭaghaṇṭākulamekhalāśca // BCar, 13, 22.2 (PPP. √praghuṣ 1. Ā.)


√praghṛṣ 1. Ā.
to anoint, to rub into, to rub to pieces
praghṛṣṭa - [..] vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām [..] Su, Cik., 34, 12.1 (PPP. √praghṛṣ 1. Ā.)
praghṛṣyamāṇa - [..] saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇovikrośan ninadaṃś ca jāyate // PABh, 5, 39, 31.0 (Ind. Pass. √praghṛṣ 1. Ā.)


√praghoṣay 10. Ā.
to cause to announce aloud, to proclaim
praghoṣayet - praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai // MBh, 12, 69, 48.2 (Opt. Pr. 3. sg. √praghoṣay 10. Ā.)
prāghoṣayata - prāghoṣayata hṛṣṭaśca laṅkāyāṃ rākṣaseśvaraḥ / Rām, Yu, 37, 15.1 (Impf. 3. sg. √praghoṣay 10. Ā.)


√pracakṣ 2. Ā.
to call, to declare, to name, to regard or consider as, to relate, to suppose, to tell
pracakṣmahe - rasavīryavipākaiśca prabhāvaiśca pracakṣmahe // Ca, Sū., 27, 7.2 (Ind. Pr. 1. pl. √pracakṣ 2. Ā.)
pracakṣate - ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate // GherS, 2, 13.2 (Ind. Pr. 3. pl. √pracakṣ 2. Ā.)
pracakṣva - [..] kathāṃ vyāsasampannāṃ tāṃ ca bhūyaḥ pracakṣvame // MBh, 1, 53, 28.2 (Imper. Pr. 2. sg. √pracakṣ 2. Ā.)


√pracar 1. Ā.
to act in peculiar manner, to appear, to arrive at, to be active or busy, to be occupied or engaged in, to be or become current, to behave, to circulate, to come forth, to come off, to discharge, to go or come to, to perform, to proceed, to proceed towards, to roam, to set about, to take place, to wander
pracarati - [..] deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca [..] ĀyDī, Sū., 27, 12.2, 1.0 (Ind. Pr. 3. sg. √pracar 1. Ā.)
pracaranti - [..] haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmādāsāṃ madhyame vayasi retaḥ siktaṃ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. 3. pl. √pracar 1. Ā.)
pracaret - samāhitaḥ pracared duścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam // MBh, 12, 61, 10.2 (Opt. Pr. 3. sg. √pracar 1. Ā.)
pracareyuḥ - anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva // MBh, 12, 140, 27.2 (Opt. Pr. 3. pl. √pracar 1. Ā.)
pracarasva - [..] tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasvarājan // MBh, 12, 113, 21.2 (Imper. Pr. 2. sg. √pracar 1. Ā.)
pracaratu - [..] yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaraturacitaḥ saṅgraho 'yaṃ kathānām // H, 4, 142.3 (Imper. Pr. 3. sg. √pracar 1. Ā.)
prācarat - śeṣāmivājñāmādāya mūrdhnā sā prācarattadā / LiPu, 1, 29, 52.1 (Impf. 3. sg. √pracar 1. Ā.)
prācaran - te balānyavamṛdnantaḥ prācaraṃstasya nairṛtāḥ // MBh, 12, 75, 5.2 (Impf. 3. pl. √pracar 1. Ā.)
pracariṣyati - tāvad rāmāyaṇakathā lokeṣu pracariṣyati // Rām, Bā, 2, 35.2 (Fut. 3. sg. √pracar 1. Ā.)
pracariṣyanti - upavāsam atho śastraṃ pracariṣyanti vānarāḥ // Rām, Su, 11, 36.2 (Fut. 3. pl. √pracar 1. Ā.)
prācārīt - [..] dakṣiṇā nīyante grahān me 'grahīt prācārīn me 'śuśruvan me samanasaskārṣīd ayākṣīn [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. is-Aor. 3. sg. √pracar 1. Ā.)
pracacāra - yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha // SkPu, 6, 2.2 (Perf. 3. sg. √pracar 1. Ā.)

pracarant - dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam // SātT, 2, 12.2 (Ind. Pr. √pracar 1. Ā.)
pracarita - yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ / MaS, 10, 100.1 (PPP. √pracar 1. Ā.)


√pracal 1. P.
to fly, to move away
pracalanti - pracalanti na vai dharmāt tapodānaparāyaṇāḥ / MBh, 3, 148, 25.1 (Ind. Pr. 3. pl. √pracal 1. P.)
pracalet - sāgaro 'pyatiyād velāṃ mandaraḥ pracaled api / Rām, Su, 58, 9.1 (Opt. Pr. 3. sg. √pracal 1. P.)
prācalat - prācalat sarvato rājan pūryamāṇa ivārṇavaḥ // MBh, 6, 96, 26.2 (Impf. 3. sg. √pracal 1. P.)
pracacāla - narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt // Rām, Bā, 18, 20.2 (Perf. 3. sg. √pracal 1. P.)

pracalant - upasthitārtirdaityo'tha pracalatkarṇapallavaḥ // MaPu, 153, 43.2 (Ind. Pr. √pracal 1. P.)
pracalita - [..] ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ [..] JanM, 1, 128.1 (PPP. √pracal 1. P.)


√pracalay 10. P.
pracalayant - rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram / AmŚ, 1, 58.1 (Ind. Pr. √pracalay 10. P.)


√pracāray 10. P.
to allow to roam, to make public
pracārayet - no cet tālupradeśe ca kṣurakṣuṇṇe pracārayet // RSK, 4, 15.2 (Opt. Pr. 3. sg. √pracāray 10. P.)

pracārita - yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ // H, 4, 144.3 (PPP. √pracāray 10. P.)


√pracālay 10. P.
to move towards
pracālayet - mukhaṃ saṃmudritaṃ kṛtvā jihvāmūlaṃ pracālayet / GherS, 3, 62.1 (Opt. Pr. 3. sg. √pracālay 10. P.)

pracālita - mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // BhPr, 7, 3, 84.2 (PPP. √pracālay 10. P.)
pracālya - pracālya caraṇotkarṣair dārayann iva medinīm // Rām, Ār, 54, 26.2 (Abs. √pracālay 10. P.)


√praci 5. Ā.
to augment, to collect, to enhance, to gather, to increase, to mow or cut down, to pluck
pracinoti - [..] yo 'śvaḥ sa bhartur acirāt pracinotilakṣmīm // Ṭika, 9, 7.2 (Ind. Pr. 3. sg. √praci 5. Ā.)
pracinvanti - phalāni vṛkṣam āruhya pracinvanti ca te yadā / MBh, 1, 119, 20.1 (Ind. Pr. 3. pl. √praci 5. Ā.)
pracinuhi - pracinuhyasya śākhe dve yāścāpyanyāḥ praśākhikāḥ / MBh, 3, 70, 10.2 (Imper. Pr. 2. sg. √praci 5. Ā.)
pracīyate - syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate // PABh, 1, 9, 145.0 (Ind. Pass. 3. sg. √praci 5. Ā.)

pracinvant - yadā kṛtāstro drupadaḥ pracinvañ śirāṃsi yūnāṃ samare rathasthaḥ / MBh, 5, 47, 32.1 (Ind. Pr. √praci 5. Ā.)
pracita - so 'syātmani pracitaḥ // PABh, 5, 30, 2.0 (PPP. √praci 5. Ā.)
praceya - karapraceyavyālambiphalapuṣpakagucchakaiḥ / ĀK, 1, 19, 124.1 (Ger. √praci 5. Ā.)
pracitya - [..] pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam [..] ArthŚ, 2, 5, 2.1 (Abs. √praci 5. Ā.)


√pracintay 10. P.
to consider, to contrive, to devise, to find out, to reflect, to think upon
pracintaya - asmin kāryasamārambhe pracintaya yaduttaram // Rām, Su, 37, 3.2 (Imper. Pr. 2. sg. √pracintay 10. P.)
pracintyatām - [..] taddhi mayā toyam upāyo 'nyaḥ pracintyatām / MBh, 3, 103, 16.2 (Imper. Pass. 3. sg. √pracintay 10. P.)

pracintayant - jagatyanitye satataṃ pradhāvati pracintayann asthiram adya lakṣaye / MBh, 7, 2, 11.2 (Ind. Pr. √pracintay 10. P.)
pracintya - neme śakyā mānuṣeṇa yuddheneti pracintya vai / MBh, 3, 170, 32.1 (Abs. √pracintay 10. P.)


√pracud 1. Ā.
to drive on, to impel, to set in motion, to urge
pracodya - apracodyaḥ pracodyais tu kāmakārakaraḥ prabhuḥ / PABh, 1, 9, 9.2 (Ger. √pracud 1. Ā.)


√pracurībhū 1. Ā.
to be augmented, to be sgplerous
pracurībhavet - khaṭvāghaṭanavijñānam ivedaṃ pracurībhavet / Bṛhat, 5, 252.1 (Opt. Pr. 3. sg. √pracurībhū 1. Ā.)


√pracoday 10. P.
to announce, to command, to demand, to excite, to inspire, to make haste, to make known, to proclaim, to request, to summon
pracodaya - āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya // MaPu, 102, 11.3 (Imper. Pr. 2. sg. √pracoday 10. P.)
prācodayat - prācodayat same deśe mātalir bharatarṣabha // MBh, 3, 166, 16.2 (Impf. 3. sg. √pracoday 10. P.)
prācodayan - stuvantaḥ śakram īśānaṃ tathā prācodayann api // MBh, 12, 272, 43.2 (Impf. 3. pl. √pracoday 10. P.)
pracodayāmāsa - samāhitātmā hasgplantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ // Rām, Su, 45, 10.2 (periphr. Perf. 3. sg. √pracoday 10. P.)

pracodayant - pariveṣayeta prayato guṇān sarvān pracodayan // MaS, 3, 228.2 (Ind. Pr. √pracoday 10. P.)
pracodita - ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani [..] PABh, 1, 1, 40.5 (PPP. √pracoday 10. P.)
pracoditavant - dūtikaitāṃ punar gamanāya pracoditavatī // TAkh, 1, 59.1 (PPA. √pracoday 10. P.)
pracodyamāna - pracodyamānena mayā gaccheti bahuśas tayā / Rām, Ār, 57, 9.1 (Ind. Pass. √pracoday 10. P.)


√praccyāvay 10. P.
to cause to fall, to eject, to move, to remove or dispel or divert from, to shake
pracyāvayati - pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ // Su, Nid., 13, 34.2 (Ind. Pr. 3. sg. √praccyāvay 10. P.)
pracyāvayeyuḥ - sthānāt pracyāvayeyur ye devarājam api dhruvam // MBh, 3, 140, 7.2 (Opt. Pr. 3. pl. √praccyāvay 10. P.)
pracyāvayāmāsa - śiraḥ pracyāvayāmāsa sa rathāt prāpatad bhuvi // MBh, 7, 40, 4.2 (periphr. Perf. 3. sg. √praccyāvay 10. P.)

pracyāvayant - [..] viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥpṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ / Ca, Vim., 2, 7.3 (Ind. Pr. √praccyāvay 10. P.)
pracyāvita - tato nivātakavacair itaḥ pracyāvitāḥ surāḥ // MBh, 3, 169, 28.3 (PPP. √praccyāvay 10. P.)
pracyāvayitum - devarājam api sthānāt pracyāvayitum ojasā // MBh, 3, 176, 33.2 (Inf. √praccyāvay 10. P.)
pracyāvya - pracyāvya vastim udvṛttaṃ garbhābhaṃ sthūlaviplutam / AHS, Nidānasthāna, 9, 21.1 (Abs. √praccyāvay 10. P.)


√pracch 1. P.
to consult the future, not to trouble one's self with, to ask, to ask, to ask after inquire about, to ask or interrogate any one about anything, to beg, to demand, to entreat, to inquire about one's mother's name, to interrogate, to long for, to question, to seek, to wish
pṛcchāmi - indraḥ prajāpatim apṛcchad bhagavann abhisūya pṛcchāmīti pṛccha vatsety abravīt kim ayam [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 25.0 (Ind. Pr. 1. sg. √pracch 1. P.)
pṛcchasi - [..] tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi / UḍḍT, 1, 7.2 (Ind. Pr. 2. sg. √pracch 1. P.)
pṛcchati - praṇamya śirasā devī gaurī pṛcchati śaṃkaram // UḍḍT, 1, 1.2 (Ind. Pr. 3. sg. √pracch 1. P.)
pṛcchāmaḥ - oṃkāraṃ pṛcchāmaḥ ko dhātuḥ kiṃ prātipadikaṃ kiṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 24.0 (Ind. Pr. 1. pl. √pracch 1. P.)
pṛcchatha - etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ / MBh, 12, 337, 57.1 (Ind. Pr. 2. pl. √pracch 1. P.)
pṛcchanti - [..] babhūvuḥ śravaṇād eva pratipadyante nakāraṇaṃ pṛcchanty athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako vu [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 27.1 (Ind. Pr. 3. pl. √pracch 1. P.)
pṛccheyam - tatpṛccheyamenam // DKCar, 2, 4, 4.0 (Opt. Pr. 1. sg. √pracch 1. P.)
pṛccheḥ - pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva // BhāgP, 3, 4, 17.2 (Opt. Pr. 2. sg. √pracch 1. P.)
pṛcchet - brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam / MaS, 2, 127.1 (Opt. Pr. 3. sg. √pracch 1. P.)
pṛccheyuḥ - praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim // MaS, 11, 196.2 (Opt. Pr. 3. pl. √pracch 1. P.)
pṛcchāni - [..] caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti / ChāUp, 1, 8, 3.1 (Imper. Pr. 1. sg. √pracch 1. P.)
pṛccha - [..] prajāpatim apṛcchad bhagavann abhisūya pṛcchāmīti pṛccha vatsety abravīt kim ayam oṃkāraḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 25.0 (Imper. Pr. 2. sg. √pracch 1. P.)
pṛcchatu - ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ // MBh, 12, 55, 3.2 (Imper. Pr. 3. sg. √pracch 1. P.)
pṛcchāva - sudhanvan vipaṇe tena praśnaṃ pṛcchāva ye viduḥ // MBh, 5, 35, 13.3 (Imper. Pr. 1. du. √pracch 1. P.)
pṛcchāma - tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ // SkPu, 1, 11.2 (Imper. Pr. 1. pl. √pracch 1. P.)
pṛcchata - ayaṃ prāṇān utsisṛkṣustaṃ sarve 'bhyetya pṛcchata / MBh, 12, 54, 9.1 (Imper. Pr. 2. pl. √pracch 1. P.)
pṛcchantu - pṛcchantu māṃ jinasutāstvaṃ ca pṛccha mahāmate / LAS, 2, 11.1 (Imper. Pr. 3. pl. √pracch 1. P.)
apṛccham - evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike / BhāgP, 11, 3, 42.1 (Impf. 1. sg. √pracch 1. P.)
apṛcchaḥ - yanmāṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam / MBh, 4, 38, 36.2 (Impf. 2. sg. √pracch 1. P.)
apṛcchat - apṛcchat paramaṃ devaṃ bhagavantaṃ jagadgurum // SātT, Ṣaṣṭhaḥ paṭalaḥ, 5.2 (Impf. 3. sg. √pracch 1. P.)
apṛcchatām - tau māṃ niścalayā dṛṣṭyā dṛṣṭavantam apṛcchatām // Bṛhat, 18, 372.2 (Impf. 3. du. √pracch 1. P.)
apṛcchāma - tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau / Bṛhat, 18, 675.1 (Impf. 1. pl. √pracch 1. P.)
apṛcchan - [..] vai svargalokam āyaṃs te rudram apṛcchanko bhavān iti / ŚirUp, 1, 1.1 (Impf. 3. pl. √pracch 1. P.)
prakṣyāmi - prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana / MBh, 1, 53, 28.1 (Fut. 1. sg. √pracch 1. P.)
prakṣyati - [..] ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyatiasmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ // Su, Sū., 1, 12.1 (Fut. 3. sg. √pracch 1. P.)
prakṣyāmaḥ - paramaṃ lomaharṣaṇe prakṣyāmastvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam / MBh, 1, 4, 3.2 (Fut. 1. pl. √pracch 1. P.)
prakṣyatha - upaviṣṭāḥ śramonmuktāstataḥ prakṣyatha māmataḥ / MaPu, 154, 317.1 (Fut. 2. pl. √pracch 1. P.)
prakṣyanti - prakṣyanti mām ime mahāśālā mahāśrotriyāḥ / ChāUp, 5, 11, 3.2 (Fut. 3. pl. √pracch 1. P.)
aprākṣyaḥ - uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam [..] ChāUp, 6, 1, 3.2 (Cond. 2. sg. √pracch 1. P.)
aprākṣam - aprākṣaṃ cāntikopaviṣṭaḥ kva tapaḥ kva ca ruditam // DKCar, 2, 2, 72.1 (athem. s-Aor. 1. sg. √pracch 1. P.)
aprākṣīḥ - [..] avocaṃ tvaṃ mā yam praśnam aprākṣīr na taṃ vyavocaṃ tvām upeṣyāmi [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.3 (athem. s-Aor. 2. sg. √pracch 1. P.)
aprākṣīt - [..] avocat sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ purā saṃvatsarād [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.3 (athem. s-Aor. 3. sg. √pracch 1. P.)
papraccha - aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā // MBh, 12, 122, 8.2 (Perf. 1. sg. √pracch 1. P.)
papraccha - papraccha parayā bhaktyā bhairavaṃ parameśvaram // MBhT, 1, 1.2 (Perf. 3. sg. √pracch 1. P.)
papracchatuḥ - vasiṣṭho bharataś cainaṃ papracchatur anāmayam / Rām, Ay, 84, 8.1 (Perf. 3. du. √pracch 1. P.)
papracchuḥ - satkṛtaṃ sūtam āsīnaṃ papracchur idam ādarāt // BhāgP, 1, 1, 5.2 (Perf. 3. pl. √pracch 1. P.)
pṛcchyate - kathitā pṛcchyate yā te mā te bhavatu [..] SkPu (Rkh), Revākhaṇḍa, Adhyāya 4, 45.1 (Ind. Pass. 3. sg. √pracch 1. P.)
pṛcchyatām - pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara // Rām, Yu, 11, 39.2 (Imper. Pass. 3. sg. √pracch 1. P.)
pṛcchyantām - pṛcchyantām iti pṛṣṭaiś ca tat tatheti niveditam // Bṛhat, 3, 122.2 (Imper. Pass. 3. pl. √pracch 1. P.)

pṛcchant - atha māṃ pṛcchatī vākyaṃ madvākyaṃ ca dvijottama / SātT, 9, 28.1 (Ind. Pr. √pracch 1. P.)
pṛṣṭa - pṛṣṭaṃ mahābhāga tvayā bhāgavatottama / SātT, 1, 6.2 (PPP. √pracch 1. P.)
pṛṣṭavant - himālayasutā vai hi pṛṣṭavatī vṛṣadhvajam / UḍḍT, 6, 4.1 (PPA. √pracch 1. P.)
praṣṭavya - idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca [..] MṛgṬī, Vidyāpāda, 2, 15.1, 7.0 (Ger. √pracch 1. P.)
praṣṭum - [..] pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭumāha // MṛgṬī, Vidyāpāda, 2, 9.2, 9.0 (Inf. √pracch 1. P.)
pṛṣṭvā - sa taiḥ sampūjitaḥ pṛṣṭvā tāṃś ca sarvān anāmayam / MṛgT, Vidyāpāda, 1, 4.1 (Abs. √pracch 1. P.)
pṛcchyamāna - damayantī tathā tena pṛcchyamānā viśāṃ pate / MBh, 3, 60, 30.1 (Ind. Pass. √pracch 1. P.)


√pracchad 1. P.
to conceal, to hide
pracchanna - pracchannapāpā japyena tapasā vedavittamāḥ // MaS, 5, 107.2 (PPP. √pracchad 1. P.)


√praccharday 10. P.
to vomit
pracchardayet - pracchardayed viśeṣeṇa yāvat pittasya darśanam / AHS, Kalpasiddhisthāna, 1, 10.1 (Opt. Pr. 3. sg. √praccharday 10. P.)

pracchardayant - pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṃ nibodha / Su, Nid., 7, 19.1 (Ind. Pr. √praccharday 10. P.)


√pracchā 4. P.
to bleed by making incisions in the skin, to cup, to lance, to scarify
pracchayet - lekhayenmaṇḍalāgreṇa samantāt pracchayed api / Su, Utt., 14, 10.1 (Opt. Pr. 3. sg. √pracchā 4. P.)

pracchita - sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam // Su, Ka., 1, 49.2 (PPP. √pracchā 4. P.)
pracchayitvā - pracchayitvāvagāḍhaṃ vā guñjākalkair muhurmuhuḥ // Su, Cik., 20, 25.2 (Abs. √pracchā 4. P.)


√pracchāday 10. P.
to be an obstacle to, to be in the way, to conceal, to cover, to disguise, to envelop, to hide, to keep secret, to wrap up
pracchādayati - pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ / Rām, Yu, 60, 46.1 (Ind. Pr. 3. sg. √pracchāday 10. P.)
pracchādayanti - [..] smṛtā hy ete ye ca pracchādayantitān // KātSm, 1, 828.3 (Ind. Pr. 3. pl. √pracchāday 10. P.)
pracchādayet - tatas tilaiḥ pracchādayet // ViSmṛ, 87, 2.1 (Opt. Pr. 3. sg. √pracchāday 10. P.)
prācchādayat - prācchādayad ameyātmā diśaḥ sūryasya ca prabhām // MBh, 4, 53, 35.2 (Impf. 3. sg. √pracchāday 10. P.)
prācchādayetām - prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ // MBh, 7, 150, 23.2 (Impf. 3. du. √pracchāday 10. P.)
prācchādayan - prācchādayanmahārāja diśaḥ sūryasya ca prabhām // MBh, 7, 114, 24.2 (Impf. 3. pl. √pracchāday 10. P.)
pracchādayāmāsa - tatastu tad vānarasainyam ugraṃ pracchādayāmāsa sa bāṇajālaiḥ // Rām, Yu, 47, 42.2 (periphr. Perf. 3. sg. √pracchāday 10. P.)
pracchādayāmāsuḥ - guṇān pracchādayāmāsuḥ parvatān iva toyadāḥ // Rām, Yu, 74, 22.2 (periphr. Perf. 3. pl. √pracchāday 10. P.)
prācchādyata - prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ // MBh, 7, 106, 32.2 (Impf. Pass.3. sg. √pracchāday 10. P.)

pracchādayant - pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān // Rām, Yu, 47, 50.2 (Ind. Pr. √pracchāday 10. P.)
pracchādayiṣyant - pracchādayiṣyañ śarajālena yodhāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // MBh, 5, 47, 41.2 (Fut. √pracchāday 10. P.)
pracchādita - [..] rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt [..] Su, Sū., 8, 5.1 (PPP. √pracchāday 10. P.)
pracchādanīya - janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api // Bṛhat, 28, 96.2 (Ger. √pracchāday 10. P.)
pracchādya - vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // MaS, 4, 198.2 (Abs. √pracchāday 10. P.)
pracchādyamāna - pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // Rām, Ay, 8, 25.2 (Ind. Pass. √pracchāday 10. P.)


√pracchid 4. P.
to cleave, to cut off or through, to pierce, to rend or take away, to split, to withdraw
pracchidanti - śubhaiḥ karmabhir ārabdhāḥ pracchidantyaśubheṣu ca // MBh, 12, 263, 16.2 (Ind. Pr. 3. pl. √pracchid 4. P.)
pracchindyāt - ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam / ĀK, 1, 20, 43.1 (Opt. Pr. 3. sg. √pracchid 4. P.)
prāchinat - rakṣomuktāṃstu rāmo vai naikadhā prāchinaccharaiḥ // Rām, Yu, 66, 26.2 (Impf. 3. sg. √pracchid 4. P.)
pracchettāraḥ - pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // MBh, 5, 47, 52.2 (periphr. Fut. 3. pl. √pracchid 4. P.)
pracicheda - bhallair bhīmaḥ pracicheda bhīmavegatarais tataḥ // MBh, 3, 157, 43.3 (Perf. 3. sg. √pracchid 4. P.)

pracchinna - pracchinnaṃ janayañchūlaṃ sadyo muṣṇāti jīvitam // Ca, Indr., 10, 12.2 (PPP. √pracchid 4. P.)
pracchidya - [..] ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret tena taṃ puṇyaṃ gandham [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.2 (Abs. √pracchid 4. P.)


√praccheday 10. P.
to cause to cut off
pracchedayet - pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā / MBh, 12, 69, 40.1 (Opt. Pr. 3. sg. √praccheday 10. P.)


√pracyu 1. Ā.
to be deprived of, to come or stream forth, to depart, to drop, to fall, to fall down, to lose, to move, to proceed, to stumble, to swerve or deviate from
pracyavate - śukraṃ pracyavate sthānājjalamārdrātpaṭādiva // Ca, Cik., 2, 4, 47.2 (Ind. Pr. 3. sg. √pracyu 1. Ā.)
pracyavante - te vibhinnaśirodehāḥ pracyavante divaukasaḥ / MBh, 3, 221, 38.1 (Ind. Pr. 3. pl. √pracyu 1. Ā.)
prācyavat - saptame 'bde gate cāpi prācyavat sa mahākaviḥ / MBh, 3, 97, 23.1 (Impf. 3. sg. √pracyu 1. Ā.)

pracyavant - itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām / MBh, 3, 11, 23.1 (Ind. Pr. √pracyu 1. Ā.)
pracyuta - [..] kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ [..] TantS, 5, 1.0 (PPP. √pracyu 1. Ā.)


√prajan 4. Ā.
to be born again, to be born or produced, to bear, to become an embryo, to beget on, to bring forth, to cause to be reproduced, to generate, to procreate, to propagate offspring with or by, to spring up from be begotten
prajāyate - nakhacchedyā himā raṅgā madhyadeśe prajāyate // RājNi, Parp., 22.2 (Ind. Pr. 3. sg. √prajan 4. Ā.)
prajāyete - bhrūṇahatyā vīrahatyā prajāyete nareśvara // KūPu, 1, 28, 7.2 (Ind. Pr. 3. du. √prajan 4. Ā.)
prajāyante - [..] viśrāntir bhavati tatra imāḥ prajāḥ prajāyante // JanM, 1, 49.0 (Ind. Pr. 3. pl. √prajan 4. Ā.)
prajāyeya - bahu syāṃ prajāyeya / ParāṬī, Ācārakāṇḍa, 2, 15.2, 538.1 (Opt. Pr. 1. sg. √prajan 4. Ā.)
prajāyeta - prajāyeta sutasyārtistasmiṃstasmiṃstathendriye // Su, Śār., 3, 21.2 (Opt. Pr. 3. sg. √prajan 4. Ā.)
prajāyasva - sādhu dārān kuruṣveti prajāyasveti cābhibho / MBh, 1, 41, 21.2 (Imper. Pr. 2. sg. √prajan 4. Ā.)
prajāyatām - yad duḥkhajananaṃ vastu trāsastasmāt prajāyatām / BoCA, 9, 56.1 (Imper. Pr. 3. sg. √prajan 4. Ā.)
prajāyetām - prajāyetām ubhe rājañ śarīraśakale tadā // MBh, 2, 16, 34.2 (Imper. Pr. 3. du. √prajan 4. Ā.)
prājāyata - tatastu daśame māsi prājāyata raviprabham / MBh, 1, 92, 17.5 (Impf. 3. sg. √prajan 4. Ā.)
prajāyanta - aṇḍebhyastvatha puṣṭebhyaḥ prajāyanta śakuntakāḥ / MBh, 12, 253, 27.1 (Impf. 3. pl. √prajan 4. Ā.)
prajāsyati - dhruvaṃ pravāsyatyasamīrito 'pi dhruvaṃ prajāsyatyuta garbhiṇī yā / MBh, 3, 225, 25.1 (Fut. 3. sg. √prajan 4. Ā.)
prajajñe - prajajñe ca tataḥ kāle rājñī rājīvalocanā / MaPu, 31, 27.1 (Perf. 3. sg. √prajan 4. Ā.)
prajajñire - athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire / BhāgP, 3, 12, 21.1 (Perf. 3. pl. √prajan 4. Ā.)

prajajñivas - [..] ca tejasvī na sa kiṃcit prajajñivān // MBh, 3, 207, 9.2 (Perf. √prajan 4. Ā.)
prajāta - [..] kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena [..] GaṇKṬ, 6.1, 182.0 (PPP. √prajan 4. Ā.)


√prajanay 10. Ā.
to beget, to cause to be reproduced, to procreate, to propagate offspring
prajanayati - [..] ādadhāti prajananād evainaṃ tat prajanayitā prajanayaty avaty attur vai puruṣo na [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. sg. √prajanay 10. Ā.)
prājanayanta - dīptāṃ prabhāṃ prājanayanta tatra tapātyaye vidyud ivāntarikṣe // MBh, 7, 138, 21.2 (Impf. 3. pl. √prajanay 10. Ā.)

prajanayiṣyamāṇa - prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām [..] Su, Śār., 10, 8.1 (Fut. √prajanay 10. Ā.)


√prajap 1. P.
to mutter, to recite in a low tone, to whisper
prajapet - bījatrayaṃ cāṣṭaśataṃ prajapet sambalopari // MBhT, 1, 9.3 (Opt. Pr. 3. sg. √prajap 1. P.)

prajapant - nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet // ĀK, 1, 22, 9.2 (Ind. Pr. √prajap 1. P.)
prajapta - prātaḥ sahasravāraṃ tu prajaptena prapūjayet / UḍḍT, 12, 24.2 (PPP. √prajap 1. P.)
prajapya - tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam / UḍḍT, 9, 32.4 (Abs. √prajap 1. P.)


√prajalp 1. P.
to announce, to communicate, to proclaim, to speak, to talk, to tell
prajalpasi - labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi / Rām, Yu, 52, 20.1 (Ind. Pr. 2. sg. √prajalp 1. P.)
prajajalpa - tataḥ samāne pratitiṣṭhatīha ityeva pūrvaṃ prajajalpa cāpi / MBh, 14, 21, 21.1 (Perf. 3. sg. √prajalp 1. P.)

prajalpant - catuṣpādakṛto doṣo nāpehīti prajalpataḥ / YāSmṛ, 2, 298.1 (Ind. Pr. √prajalp 1. P.)
prajalpita - pitrā ca saikadā kanyā vivāhāya prajalpitā // SkPu (Rkh), Revākhaṇḍa, 83, 50.2 (PPP. √prajalp 1. P.)


√prajāgṛ 2. P.
to lie in wait for, to watch, to watch over
prajāgarti - rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ // MBh, 12, 121, 39.2 (Ind. Pr. 3. sg. √prajāgṛ 2. P.)


√prajāray 10. Ā.

prajārayet - aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / RCūM, 15, 55.1 (Opt. Pr. 3. sg. √prajāray 10. Ā.)


√praji 1. P.
to conquer, to win
prajayati - śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi // AHS, Cikitsitasthāna, 8, 144.5 (Ind. Pr. 3. sg. √praji 1. P.)
prajigāya - yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān / MBh, 5, 22, 13.1 (Perf. 3. sg. √praji 1. P.)

prajetum - sasātyakīn viṣaheta prajetuṃ labdhvāpi devān sacivān sahendrān // MBh, 5, 25, 10.2 (Inf. √praji 1. P.)


√prajīv 1. Ā.
to life long
prajīvati - prajīvatyeti vai svargaṃ rājyaṃ saukhyaṃ ca vindati // LiPu, 1, 68, 51.1 (Ind. Pr. 3. sg. √prajīv 1. Ā.)
prajīvyate - kurājye nirvṛtir nāsti kudeśe na prajīvyate // MBh, 12, 137, 90.2 (Ind. Pass. 3. sg. √prajīv 1. Ā.)


√prajuṣ 6. P.
prajuṣṭa - viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ // MaS, 2, 96.2 (PPP. √prajuṣ 6. P.)


√prajṛmbh 1. Ā.
to begin to yawn, to open the mouth
prājṛmbhata - prājṛmbhata mahākāyo hanūmān nāma vānaraḥ // MBh, 3, 146, 59.2 (Impf. 3. sg. √prajṛmbh 1. Ā.)


√praj� 4. P.
to be digested
prajarati - balaṃ medhāḥ prajarati prāṇāḥ saṃtvarayanti ca / MBh, 12, 52, 8.1 (Ind. Pr. 3. sg. √praj� 4. P.)

prajīrṇa - jīrṇabhuktaprajīrṇānnakālākālasthitiśca yā // Ca, Śār., 1, 111.2 (PPP. √praj� 4. P.)


√prajñapay 10. P.

prajñapyate - yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ // MūlaK, 9, 3.2 (Ind. Pass. 3. sg. √prajñapay 10. P.)

prajñapita - ātmetyapi prajñapitam anātmetyapi deśitam / MūlaK, 18, 6.1 (PPP. √prajñapay 10. P.)


√prajñā 9. Ā.
to be acquainted with, to discern, to discover, to distinguish, to find out, to know, to know about, to learn, to perceive, to understand
prajānāmi - diśaśca na prajānāmi brahmadaṇḍanipīḍitaḥ // MBh, 1, 49, 22.3 (Ind. Pr. 1. sg. √prajñā 9. Ā.)
prajānāti - vācyāvācye hi kupito na prajānāti karhicit / MBh, 3, 30, 5.1 (Ind. Pr. 3. sg. √prajñā 9. Ā.)
prajānīmaḥ - diśaśca na prajānīmo gantuṃ caiva na śaksgplaḥ // MBh, 1, 137, 20.2 (Ind. Pr. 1. pl. √prajñā 9. Ā.)
prajānanti - [..] vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo [..] LAS, 2, 153.3 (Ind. Pr. 3. pl. √prajñā 9. Ā.)
prajñāyeta - aho tama ivedaṃ syān na prajñāyeta kiṃcana / Rām, Ay, 61, 23.1 (Opt. Pr. 3. sg. √prajñā 9. Ā.)
prajānīyuḥ - mamatvaṃ na prajānīyur yadi daṇḍo na pālayet // MBh, 12, 15, 38.2 (Opt. Pr. 3. pl. √prajñā 9. Ā.)
prajānīhi - tā enam abruvann āyatanaṃ naḥ prajānīhi / AitUp, 1, 2, 1.3 (Imper. Pr. 2. sg. √prajñā 9. Ā.)
prajānīdhvam - evam etaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram / Rām, Utt, 61, 28.1 (Imper. Pr. 2. pl. √prajñā 9. Ā.)
prajñāsyāmi - śeṣeṇaivāsya kāryeṇa prajñāsyāmyaham āyuṣaḥ / MBh, 5, 102, 19.1 (Fut. 1. sg. √prajñā 9. Ā.)
prajñāsyati - na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ // MBh, 1, 101, 25.5 (Fut. 3. sg. √prajñā 9. Ā.)
prajajñe - prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ // MBh, 6, 51, 22.2 (Perf. 3. sg. √prajñā 9. Ā.)
prajajñuḥ - cihnamātreṇa bhīṣmaṃ tu prajajñustatra kauravāḥ / MBh, 6, 48, 58.1 (Perf. 3. pl. √prajñā 9. Ā.)
prajñāyase - na ca prajñāyase gaccha patasveti tam abravīt // MBh, 5, 119, 7.3 (Ind. Pass. 2. sg. √prajñā 9. Ā.)
prajñāyate - na strī prajñāyate na puruṣo nānyatra sattvaḥ sattva [..] Saṅgh, 1, 28.1 (Ind. Pass. 3. sg. √prajñā 9. Ā.)
prajñāyante - [..] yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante / LAS, 2, 101.47 (Ind. Pass. 3. pl. √prajñā 9. Ā.)
prājñāyata - garjitena ca daityānāṃ na prājñāyata kiṃcana // MBh, 3, 168, 6.2 (Impf. Pass.3. sg. √prajñā 9. Ā.)
prājñāyanta - yadā dyūte jitāḥ pārthā na prājñāyanta te kvacit // MBh, 4, 66, 2.2 (Impf. Pass.3. pl. √prajñā 9. Ā.)
prajñāyeta - andhaṃ tama ivedaṃ syānna prajñāyeta kiṃcana / MBh, 12, 15, 32.1 (Opt. P. Pass. 3. sg. √prajñā 9. Ā.)

prajānant - ajānantaṃ prajānantī rājyalobhena mohitā / Rām, Ay, 66, 14.2 (Ind. Pr. √prajñā 9. Ā.)
prajñāta - pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn // MaS, 4, 39.2 (PPP. √prajñā 9. Ā.)
prajñāya - prajñāya baddhāñjalayo 'nuvākair viriñcimukhyā upatasthur īśam // BhāgP, 3, 13, 34.2 (Abs. √prajñā 9. Ā.)


√prajñāpay 10. P.
to invite, to make known, to show or point out, to summon
prajñāpayantu - pracāre cāvaghoṣayet amunā prakṛtenopahatāḥ prajñāpayantu iti // ArthŚ, 2, 8, 24.1 (Imper. Pr. 3. pl. √prajñāpay 10. P.)

prajñāpayant - prajñāpayato yathopaghātaṃ dāpayet // ArthŚ, 2, 8, 25.1 (Ind. Pr. √prajñāpay 10. P.)


√prajval 1. P.
to be kindled, to begin to burn or blaze, to flame or flash up, to gleam, to shine
prajvalati - [..] mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham [..] UḍḍT, 14, 10.2 (Ind. Pr. 3. sg. √prajval 1. P.)
prajvalanti - [..] iti kim dhūmāyanta iva aśliṣṭāḥ prajvalantiiva saṃhatāḥ / KāśVṛ, 1, 1, 35.1, 1.6 (Ind. Pr. 3. pl. √prajval 1. P.)
prajvalet - niśāsu prajvalennityaṃ nāhni jvalati pārvati / RArṇ, 12, 109.2 (Opt. Pr. 3. sg. √prajval 1. P.)
prajvala - oṃ jvala jvala prajvala prajvala ṭhaṭha namaḥ // GarPu, 1, 16, 12.2 (Imper. Pr. 2. sg. √prajval 1. P.)
prājvalat - prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ // Rām, Bā, 55, 18.2 (Impf. 3. sg. √prajval 1. P.)
prājvalan - prājvalann agnayo rājan pṛthivī samakampata / MBh, 5, 82, 7.1 (Impf. 3. pl. √prajval 1. P.)
prajvaliṣyati - yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati // MBh, 3, 188, 79.2 (Fut. 3. sg. √prajval 1. P.)
prajajvāla - prajajvāla tato grāhastapasā tena bṛṃhitaḥ / SkPu, 12, 51.2 (Perf. 3. sg. √prajval 1. P.)
prajajvaluḥ - sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ / BhāgP, 3, 17, 4.1 (Perf. 3. pl. √prajval 1. P.)

prajvalant - prajvalajjvalanajvālāpuñjam ādityamaṇḍalam / GorŚ, 1, 98.1 (Ind. Pr. √prajval 1. P.)
prajvalita - [..] yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam [..] UḍḍT, 15, 9.1 (PPP. √prajval 1. P.)


√prajvalay 10. P.

prājvalayat - [..] hi prattaṃ tasyātmann adhatta tena prājvalayad yan nādhatta tad āglābhavat tad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Impf. 3. sg. √prajvalay 10. P.)

prajvalayant - vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat / Rām, Ār, 40, 17.1 (Ind. Pr. √prajvalay 10. P.)


√prajvālay 10. P.
to explain, to illustrate, to inflame, to kindle, to light, to set on fire
prajvālayet - [..] naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā [..] UḍḍT, 14, 10.2 (Opt. Pr. 3. sg. √prajvālay 10. P.)
prajvālayat - tato'dhikaṃ mahāghoraṃ kopaṃ prajvālayaddhariḥ // LiPu, 1, 96, 25.3 (Impf. 3. sg. √prajvālay 10. P.)
prajvālayāmāsa - nabhaḥ prajvālayāmāsa yugāntolkena saprabhā // Rām, Yu, 91, 25.2 (periphr. Perf. 3. sg. √prajvālay 10. P.)
prajvālyatām - prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ // MBh, 1, 182, 7.2 (Imper. Pass. 3. sg. √prajvālay 10. P.)

prajvālayant - aṅgadī baddhamukuṭo diśaḥ prajvālayann iva // MBh, 3, 290, 8.2 (Ind. Pr. √prajvālay 10. P.)
prajvālita - ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca / LAS, 1, 44.65 (PPP. √prajvālay 10. P.)
prajvālanīya - dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā [..] UḍḍT, 9, 37.3 (Ger. √prajvālay 10. P.)
prajvālya - tato madhusarpirbhyāṃ pratirātraṃ dīpaṃ prajvālya paścān maunaṃ kṛtvā mūlamantraṃ sahasrasaṃkhyaṃ [..] UḍḍT, 9, 36.3 (Abs. √prajvālay 10. P.)
prajvālyamāna - āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ // BCar, 13, 63.2 (Ind. Pass. √prajvālay 10. P.)


√praḍī 4. Ā.
to fly up
praḍīna - praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa // MBh, 7, 18, 24.2 (PPP. √praḍī 4. Ā.)


√praṇad 1. P.
to begin to sound or roar or cry, to resound
prāṇadat - suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ / Rām, Ay, 75, 2.1 (Impf. 3. sg. √praṇad 1. P.)
praṇadatām - punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram // MBh, 7, 103, 28.2 (Impf. 3. du. √praṇad 1. P.)
prāṇadan - kravyādāḥ prāṇadan ghorāḥ śivāścāśivanisvanāḥ / MBh, 1, 107, 25.3 (Impf. 3. pl. √praṇad 1. P.)
praṇeduḥ - sṛgālolūkaṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ // BhāgP, 3, 17, 9.2 (Perf. 3. pl. √praṇad 1. P.)

praṇadant - praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa // Rām, Ki, 1, 14.2 (Ind. Pr. √praṇad 1. P.)
praṇadita - tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā / Rām, Ki, 1, 24.1 (PPP. √praṇad 1. P.)


√praṇam 1. Ā.
to bend or bow down before, to make obeisance to
praṇamāmi - ādīśvarāya praṇamāmi tasmai yenopadiṣṭā haṭhayogavidyā / GherS, 1, 1.1 (Ind. Pr. 1. sg. √praṇam 1. Ā.)
praṇamase - uraseva praṇamase bāhubhyāṃ tarasīva ca / MBh, 12, 275, 3.2 (Ind. Pr. 2. sg. √praṇam 1. Ā.)
praṇamati - praṇamaty unnatihetor jīvitahetor vimuñcati prāṇān / H, 2, 27.2 (Ind. Pr. 3. sg. √praṇam 1. Ā.)
praṇamanti - [..] gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamantikiṃ tava punardāso yathā vartate / AmŚ, 1, 97.1 (Ind. Pr. 3. pl. √praṇam 1. Ā.)
praṇamet - pradakṣiṇaśataṃ kṛtvā daṇḍavat praṇamed bhuvi / SātT, 7, 44.2 (Opt. Pr. 3. sg. √praṇam 1. Ā.)
praṇama - asmaddevapādāravindaṃ praṇama / H, 2, 87.4 (Imper. Pr. 2. sg. √praṇam 1. Ā.)
praṇamāma - vitrastāḥ praṇamāmeha bhayād api śatakratoḥ // MBh, 5, 125, 12.2 (Imper. Pr. 1. pl. √praṇam 1. Ā.)
praṇamata - praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram // GīG, 11, 54.2 (Imper. Pr. 2. pl. √praṇam 1. Ā.)
prāṇamam - dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase // MBh, 3, 170, 50.2 (Impf. 1. sg. √praṇam 1. Ā.)
prāṇamat - sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā / MBh, 1, 152, 4.3 (Impf. 3. sg. √praṇam 1. Ā.)
prāṇaṃsīt - [..] asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt // DKCar, 2, 2, 52.1 (athem. s-Aor. 3. sg. √praṇam 1. Ā.)
praṇanāma - vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam // SkPu, 13, 134.3 (Perf. 3. sg. √praṇam 1. Ā.)
praṇematuḥ - praṇematuś ca varadaṃ bahumānena dūrataḥ // LiPu, 1, 37, 39.2 (Perf. 3. du. √praṇam 1. Ā.)
praṇemuḥ - goviprārthāsavaḥ śūrāḥ praṇemur bhuvi mūrdhabhiḥ // BhāgP, 3, 3, 28.2 (Perf. 3. pl. √praṇam 1. Ā.)

praṇamant - tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam / SkPu, 8, 36.1 (Ind. Pr. √praṇam 1. Ā.)
praṇata - sa pumān mayam āhedaṃ praṇataṃ prāñjalisthitam // SūrSi, 1, 7.2 (PPP. √praṇam 1. Ā.)
praṇatavant - [..] saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅgapātaṃ karaṭakaṃ praṇatavān / H, 2, 86.1 (PPA. √praṇam 1. Ā.)
praṇamya - dinartvayanam āsāṅgaṃ praṇamya śirasā śuciḥ // ṚVJ, 1, 1.2 (Abs. √praṇam 1. Ā.)
praṇamyamāna - [..] kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpyasmābhir upoḍhamatsarā prāvasat // DKCar, 2, 4, 74.0 (Ind. Pass. √praṇam 1. Ā.)


√praṇamay 10. P.
to make someone bow
praṇamita - muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā / KumS, 8, 51.1 (PPP. √praṇamay 10. P.)
praṇamayya - tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭhāṃ praṇamayya mātā / KumS, 7, 27.1 (Abs. √praṇamay 10. P.)


√praṇayībhū 1. Ā.

praṇayībhavanti - amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti / Su, Sū., 46, 419.2 (Ind. Pr. 3. pl. √praṇayībhū 1. Ā.)


√praṇaś 4. Ā.
to be lost, to disappear, to escape, to flee, to vanish
praṇaśyāmi - eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ / Rām, Utt, 22, 41.1 (Ind. Pr. 1. sg. √praṇaś 4. Ā.)
praṇaśyati - rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati // MaS, 8, 149.2 (Ind. Pr. 3. sg. √praṇaś 4. Ā.)
praṇaśyanti - dūrāt tasya praṇaśyanti vajraṃ yasya gṛhe bhavet // AgRa, 1, 12.2 (Ind. Pr. 3. pl. √praṇaś 4. Ā.)
praṇaśyet - [..] jñātum adya dattaṃ yebhyo na praṇaśyetkathaṃcit // MBh, 1, 50, 8.2 (Opt. Pr. 3. sg. √praṇaś 4. Ā.)
praṇaśyeyuḥ - yathā te na praṇaśyeyur mahārāja tathā kuru // MBh, 5, 146, 21.2 (Opt. Pr. 3. pl. √praṇaś 4. Ā.)
praṇaśyatu - tvatprasādānmahādeva mā me liṅgaṃ praṇaśyatu / SkPu (Rkh), Revākhaṇḍa, 28, 80.1 (Imper. Pr. 3. sg. √praṇaś 4. Ā.)
praṇaśyantu - agnayo mā praṇaśyantu devatāḥ puruṣottama / MaPu, 71, 7.1 (Imper. Pr. 3. pl. √praṇaś 4. Ā.)
prāṇaśyata - prāṇaśyata tadā rājan havyaṃ hutam ivānale // Rām, Utt, 19, 11.2 (Impf. 3. sg. √praṇaś 4. Ā.)
praṇaśitā - na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi // MBh, 1, 72, 23.2 (periphr. Fut. 3. sg. √praṇaś 4. Ā.)
praṇanāśa - abhibhūtaḥ śivagaṇaiḥ praṇanāśa yudhiṣṭhira / SkPu (Rkh), Revākhaṇḍa, 221, 4.1 (Perf. 3. sg. √praṇaś 4. Ā.)
praṇaśyate - pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā // MBh, 3, 83, 50.2 (Ind. Pass. 3. sg. √praṇaś 4. Ā.)
praṇaśyeta - na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā // MBh, 3, 284, 27.2 (Opt. P. Pass. 3. sg. √praṇaś 4. Ā.)

praṇaśyant - nivartamāne sauhārde prītir nīce praṇaśyati / MBh, 5, 39, 12.1 (Ind. Pr. √praṇaś 4. Ā.)
praṇaṣṭa - praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet / MaS, 8, 30.1 (PPP. √praṇaś 4. Ā.)
praṇaśya - dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase / Rām, Ār, 43, 29.1 (Abs. √praṇaś 4. Ā.)


√praṇāmay 10. P.
to bow, to cause a person to bow before, to incline
praṇāmayati - [..] uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayatināmayati ca tasmād ucyate praṇavaḥ / ŚirUp, 1, 35.2 (Ind. Pr. 3. sg. √praṇāmay 10. P.)


√praṇāśay 10. P.
to allow to be lost i.e. leave unrewarded, to cause to disappear
praṇāśayati - praṇāśayati saṃjñāṃ ca vepayatyathavā naram // Ca, Sū., 17, 61.2 (Ind. Pr. 3. sg. √praṇāśay 10. P.)
praṇāśayet - plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet / AHS, Cikitsitasthāna, 21, 81.1 (Opt. Pr. 3. sg. √praṇāśay 10. P.)
praṇāśayat - praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ // MBh, 7, 164, 132.2 (Impf. 3. sg. √praṇāśay 10. P.)
praṇāśayāmāsa - dṛṣṭiṃ praṇāśayāmāsa so 'nutepe mahat tapaḥ // NiSaṃ, Utt., 1, 8.1, 17.2 (periphr. Perf. 3. sg. √praṇāśay 10. P.)

praṇāśita - ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ // MaPu, 49, 59.3 (PPP. √praṇāśay 10. P.)
praṇāśayitum - asya śokaṃ mahābāho praṇāśayitum arhasi // MBh, 12, 29, 3.2 (Inf. √praṇāśay 10. P.)


√praṇigad 1. P.
to declare, to define, to describe, to say, to speak
praṇigadita - yadi carakam adhīte taddhruvaṃ suśrutādipraṇigaditagadānāṃ nāmamātre 'pi bāhyaḥ / AHS, Utt., 40, 84.1 (PPP. √praṇigad 1. P.)


√praṇidā 3. P.
to give
praṇidadāti - ḍudāñ praṇidadāti / KāśVṛ, 1, 1, 20.1, 1.2 (Ind. Pr. 3. sg. √praṇidā 3. P.)
praṇidātā - dāṇ praṇidātā / KāśVṛ, 1, 1, 20.1, 1.3 (periphr. Fut. 3. sg. √praṇidā 3. P.)


√praṇidhā 3. Ā.
to apply, to bring into, to cause to precede, to deposit, to find out or ascertain anything to be, to place in, to place in front, to put down, to put on, to send out or employ, to set in, to spy, to touch, to turn or direct upon
praṇidadhāti - ḍudhāñ praṇidadhāti / KāśVṛ, 1, 1, 20.1, 1.6 (Ind. Pr. 3. sg. √praṇidhā 3. Ā.)
praṇidadhyāt - [..] tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā [..] Su, Sū., 5, 17.1 (Opt. Pr. 3. sg. √praṇidhā 3. Ā.)
praṇidhatsva - [..] prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsvetibrūyāt // Su, Cik., 38, 3.1 (Imper. Pr. 2. sg. √praṇidhā 3. Ā.)
praṇidhāsyasi - [..] mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi // MBh, 12, 171, 32.2 (Fut. 2. sg. √praṇidhā 3. Ā.)
praṇidhīyate - kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi praṇidhīyate / H, 2, 72.2 (Ind. Pass. 3. sg. √praṇidhā 3. Ā.)
praṇidhīyatām - nānyatra yuddhācchreyo 'sti tathātmā praṇidhīyatām // MBh, 4, 42, 17.2 (Imper. Pass. 3. sg. √praṇidhā 3. Ā.)

praṇihita - samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati // MaS, 8, 54.2 (PPP. √praṇidhā 3. Ā.)
praṇidheya - na cābhuktavataḥ snehaḥ praṇidheyaḥ kathaṃcana / Su, Cik., 37, 53.1 (Ger. √praṇidhā 3. Ā.)
praṇidhāya - didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi / BhāgP, 1, 6, 20.1 (Abs. √praṇidhā 3. Ā.)


√praṇidhyā 4. P.
to attend to
praṇidadhyau - āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam // BhāgP, 1, 7, 3.2 (Perf. 3. sg. √praṇidhyā 4. P.)


√praṇipat 1. P.
to bow respectfully to, to throw one's self down before
praṇipatet - kathaṃ praṇipateccāyam iha kṛtvā paṇaṃ param / MBh, 5, 3, 9.1 (Opt. Pr. 3. sg. √praṇipat 1. P.)
praṇipapāta - [..] kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgatya dhanamitraḥ praṇipapāta // DKCar, 2, 1, 77.1 (Perf. 3. sg. √praṇipat 1. P.)
praṇipetuḥ - vinayenānatāḥ sarve praṇipetuś ca bhārata // MBh, 3, 153, 30.3 (Perf. 3. pl. √praṇipat 1. P.)

praṇipatant - kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya [..] DKCar, 2, 1, 58.1 (Ind. Pr. √praṇipat 1. P.)
praṇipatita - vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram // LiPu, 1, 33, 13.2 (PPP. √praṇipat 1. P.)
praṇipatya - sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān / BoCA, 1, 1.1 (Abs. √praṇipat 1. P.)


√praṇī 1. Ā.
to advance, to apply, to bring or lead to, to compose, to conduct, to convey, to desire, to dispel, to do away with, to draw in, to establish, to execute, to finish, to fix, to further, to inflict, to institute, to love, to manifest affection, to offer, to perform, to present, to produce, to promote, to promulgate, to remove, to represent, to show, to teach, to write
praṇayase - yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya // BhāgP, 3, 9, 11.2 (Ind. Pr. 2. sg. √praṇī 1. Ā.)
praṇayati - [..] nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati // Haṃ, 1, 55.2 (Ind. Pr. 3. sg. √praṇī 1. Ā.)
praṇayanti - pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ [..] VaiSūVṛ, 2, 1, 19, 1.0 (Ind. Pr. 3. pl. √praṇī 1. Ā.)
praṇayeḥ - tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham // MBh, 12, 84, 52.2 (Opt. Pr. 2. sg. √praṇī 1. Ā.)
praṇayet - yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ / MaS, 7, 20.1 (Opt. Pr. 3. sg. √praṇī 1. Ā.)
praṇayasva - praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā // Rām, Su, 18, 7.2 (Imper. Pr. 2. sg. √praṇī 1. Ā.)
praṇeṣye - tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām // BhāgP, 3, 21, 32.2 (Fut. 1. sg. √praṇī 1. Ā.)
praṇeṣyasi - kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha / MBh, 12, 306, 11.1 (Fut. 2. sg. √praṇī 1. Ā.)
praṇeṣyete - śilīnām uttuṃsaḥ sa kila kṛtavarmāpyubhayataḥ praṇeṣyete vālavyajanayugalāndolanavidhim / Haṃ, 1, 51.1 (Fut. 3. du. √praṇī 1. Ā.)
praṇīyase - purā mṛtaḥ praṇīyase yamasya mṛtyuśāsanāt / MBh, 12, 309, 34.1 (Ind. Pass. 2. sg. √praṇī 1. Ā.)
praṇīyate - āyur nāmnā tu bhagavānpaśau yastu praṇīyate // MaPu, 51, 33.2 (Ind. Pass. 3. sg. √praṇī 1. Ā.)
praṇīyante - ityete vahnayaḥ proktāḥ praṇīyante 'dhvareṣu ca // LiPu, 1, 6, 3.2 (Ind. Pass. 3. pl. √praṇī 1. Ā.)
praṇīyatām - tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām // Rām, Ār, 47, 12.3 (Imper. Pass. 3. sg. √praṇī 1. Ā.)

praṇayant - taṃ rājā praṇayan samyak trivargeṇābhivardhate / MaS, 7, 27.1 (Ind. Pr. √praṇī 1. Ā.)
praṇīta - tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py [..] MṛgṬī, Vidyāpāda, 2, 11.2, 6.1 (PPP. √praṇī 1. Ā.)
praṇītavant - [..] alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān // Su, Sū., 1, 6.1 (PPA. √praṇī 1. Ā.)
praṇetavya - praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ // Haṃ, 1, 31.2 (Ger. √praṇī 1. Ā.)
praṇetum - praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā // MaS, 7, 31.2 (Inf. √praṇī 1. Ā.)
praṇīya - samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ / MBh, 3, 149, 52.2 (Abs. √praṇī 1. Ā.)
praṇīyamāna - [..] puruṣaḥ sa yajño 'dbhir yajñaḥ praṇīyamānaḥ prāṅṇāyate tasmād ācamanīyaṃ pūrvam āhārayati [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Ind. Pass. √praṇī 1. Ā.)


√praṇu 1. P.
to bellow, to reverberate, to roar, to sound
praṇuta - ity avyalīkaṃ praṇuto 'bjanābhas tam ābabhāṣe vacasāmṛtena / BhāgP, 3, 21, 22.2 (PPP. √praṇu 1. P.)


√praṇud 6. Ā.
to drive or scare away, to propel, to push on, to set in motion
praṇudati - kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca / MBh, 3, 246, 24.1 (Ind. Pr. 3. sg. √praṇud 6. Ā.)
praṇudet - [..] sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvāntaḥ / Su, Sū., 27, 19.1 (Opt. Pr. 3. sg. √praṇud 6. Ā.)
praṇotsyāmi - jīvan dharmaṃ cariṣyāmi praṇotsyāmyaśubhāni ca / MBh, 12, 139, 63.1 (Fut. 1. sg. √praṇud 6. Ā.)

praṇudant - [..] anyaḥ prarudann upaiti nudantam anyaḥ praṇudannupaiti / Rām, Su, 59, 17.1 (Ind. Pr. √praṇud 6. Ā.)
praṇunna - [..] hi śambarasya daityasya sainyaṃ sahasā praṇunnam / MBh, 3, 120, 13.1 (PPP. √praṇud 6. Ā.)
praṇudya - vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ // Rām, Utt, 61, 38.2 (Abs. √praṇud 6. Ā.)


√praṇoday 10. P.
to excite, to move, to press a person to do anything, to push or thrust away
praṇodita - [..] hīno 'pi vakṣye 'haṃ gurubhaktyā praṇoditaḥ / BhCa, 1, 6.1 (PPP. √praṇoday 10. P.)


√pratan 8. Ā.
to begin, to branch off, to cause, to continue, to cover, to diffuse, to disperse, to display, to do, to effect, to execute, to fill, to make, to perform, to propagate, to reveal, to show, to spread or extend over, to spread, to undertake
pratanute - vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam // RājNi, 12, 8.2 (Ind. Pr. 3. sg. √pratan 8. Ā.)
pratanvanti - nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ // Su, Śār., 7, 4.3 (Ind. Pr. 3. pl. √pratan 8. Ā.)
pratanyate - [..] cāyaṃ vistārito mayā teneha na pratanyate // GaṇKṬ, 6.1, 26.1 (Ind. Pass. 3. sg. √pratan 8. Ā.)
pratanyante - atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ // AHS, Sū., 30, 53.2 (Ind. Pass. 3. pl. √pratan 8. Ā.)
pratāyeta - tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt / MBh, 5, 43, 27.1 (Opt. P. Pass. 3. sg. √pratan 8. Ā.)

pratata - pratataṃ svedanaṃ cānu vedanāyāṃ praśasyate // AHS, Utt., 39, 119.2 (PPP. √pratan 8. Ā.)


√pratanūkṛ 8. Ā.
to make weak
pratanūkaroti - kleśāṃśca pratanūkaroti // YSBh, 2, 2.1, 2.1 (Ind. Pr. 3. sg. √pratanūkṛ 8. Ā.)

pratanūkṛta - atikṣiptān vyatikṣiptān vihatān pratanūkṛtān / MBh, 12, 101, 25.1 (PPP. √pratanūkṛ 8. Ā.)


√pratap 1. P.
to bake, to burn, to feel pain, to give forth heat, to glow, to harass, to heat, to illumine, to kindle, to light, to pain with heat, to roast, to shine, to shine upon, to suffer, to torment, to warm
pratapati - nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ / Rām, Bā, 14, 10.1 (Ind. Pr. 3. sg. √pratap 1. P.)
pratapanti - tejobhir āpūrya jagat samagraṃ bhāsastavogrāḥ pratapanti viṣṇo // MBh, 6, 33, 30.2 (Ind. Pr. 3. pl. √pratap 1. P.)
pratapet - yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam // MBh, 12, 218, 30.3 (Opt. Pr. 3. sg. √pratap 1. P.)
pratapiṣyati - tatkālopacitoṣṇārko lokāṃs trīn pratapiṣyati // BhāgP, 11, 3, 9.2 (Fut. 3. sg. √pratap 1. P.)
pratapyase - spṛṣṭa uṣṇodakenāpi sukumāra pratapyase / BoCA, 7, 12.1 (Ind. Pass. 2. sg. √pratap 1. P.)

pratapant - pratapantam ivādityaṃ rājye sthitam ariṃdamam // Rām, Ay, 98, 11.2 (Ind. Pr. √pratap 1. P.)
pratapta - pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // Rām, Ay, 10, 2.2 (PPP. √pratap 1. P.)


√pratam 4. Ā.
to become exhausted or breathless, to faint away, to lose self-consciousness, to perish
pratāmyati - [..] dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya [..] Su, Cik., 34, 19.1 (Ind. Pr. 3. sg. √pratam 4. Ā.)
pratāmyet - pratāmyet tasya vegena niṣṭhyūtānte kṣaṇaṃ sukhī / AHS, Nidānasthāna, 4, 8.1 (Opt. Pr. 3. sg. √pratam 4. Ā.)

pratāmyant - dīnasvaraḥ pratāmyan saṃśuṣkahṛdayagalatāluḥ // Ca, Cik., 22, 16.2 (Ind. Pr. √pratam 4. Ā.)
pratānta - mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ // Su, Utt., 47, 63.2 (PPP. √pratam 4. Ā.)


√pratarpay 10. P.
to refresh, to satiate, to satisfy, to strengthen
pratarpayet - [..] tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet // Su, Sū., 46, 528.2 (Opt. Pr. 3. sg. √pratarpay 10. P.)

pratarpya - pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti [..] MaPu, 153, 142.2 (Abs. √pratarpay 10. P.)


√pratarṣay 10. P.
pratarṣita - tameva deśaṃ samprāpto jalalipsuḥ pratarṣitaḥ / MaPu, 30, 5.1 (PPP. √pratarṣay 10. P.)


√pratāpay 10. P.
to destroy or pain with heat, to harass, to heat, to illuminate, to irradiate, to make warm, to set on fire, to torment,
pratāpayet - [..] prakṣiped agnau na ca pādau pratāpayet // MaS, 4, 53.2 (Opt. Pr. 3. sg. √pratāpay 10. P.)
pratāpaya - pratāpaya suvisrabdhaṃ svagātrāṇyakutobhayaḥ // MBh, 12, 142, 31.2 (Imper. Pr. 2. sg. √pratāpay 10. P.)

pratāpayant - lokān pratāpayan sarvān yāsyasmān avitarkayan // MBh, 12, 216, 15.2 (Ind. Pr. √pratāpay 10. P.)
pratāpita - [..] iva ca gambhīrāḥ sūryā iva pratāpitāḥ / MaPu, 136, 32.1 (PPP. √pratāpay 10. P.)
pratāpya - pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // RRĀ, R.kh., 8, 47.2 (Ger. √pratāpay 10. P.)
pratāpya - pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // RRS, 2, 148.2 (Abs. √pratāpay 10. P.)
pratāpyamāna - [..] pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ [..] Su, Cik., 33, 7.1 (Ind. Pass. √pratāpay 10. P.)


√pratāray 10. P.
to deceive, to extend, to lead astray, to mislead, to persuade to, to prolong, to seduce, to take in, to widen
pratārayet - [..] vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet / KāSū, 3, 2, 18.3 (Opt. Pr. 3. sg. √pratāray 10. P.)

pratārita - athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ / Bṛhat, 23, 60.1 (PPP. √pratāray 10. P.)
pratārya - na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate [..] BCar, 11, 68.1 (Ger. √pratāray 10. P.)
pratārayitum - na māṃ kāmeṣvanāryeṣu pratārayitum arhasi // BCar, 4, 96.2 (Inf. √pratāray 10. P.)
pratārya - mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale / UḍḍT, 12, 34.2 (Abs. √pratāray 10. P.)


√pratikāṅkṣ 1. Ā.
to wish or long for
pratikāṅkṣate - [..] eva tvayā kāryam iti sma pratikāṅkṣate / MBh, 1, 96, 53.107 (Ind. Pr. 3. sg. √pratikāṅkṣ 1. Ā.)
pratikāṅkṣante - darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // Rām, Ay, 13, 19.2 (Ind. Pr. 3. pl. √pratikāṅkṣ 1. Ā.)


√pratikāray 10. Ā.
to counteract, to treat
pratikārayet - indravajrāgnidagdhe 'pi jīvati pratikārayet / Su, Sū., 12, 39.2 (Opt. Pr. 3. sg. √pratikāray 10. Ā.)


√pratikūj 1. P.
to coo or warble in return
pratikūjati - eṣa krośati natyūhas taṃ śikhī pratikūjati / Rām, Ay, 50, 9.1 (Ind. Pr. 3. sg. √pratikūj 1. P.)


√pratikūlay 10. P.
to oppose, to resist
pratikūlita - śvasanto viviśur bhūmiṃ rāvaṇapratikūlitāḥ // Rām, Yu, 87, 37.2 (PPP. √pratikūlay 10. P.)
pratikūlitum - pratikūlitum icchāmi na hi vākyam idaṃ tvayā / Rām, Ār, 23, 12.1 (Inf. √pratikūlay 10. P.)


√pratikṛ 6. P.
to scatter towards
pratikīrṇa - divasaṃ pratikīrṇānām āhārārthaṃ patatriṇām / Rām, Ay, 111, 4.1 (PPP. √pratikṛ 6. P.)


√pratikṛ 8. Ā.
to attend to, to counteract, to cure, to do or make an opposition, to mend, to pay back, to repair, to repay, to requite, to resist, to restore, to return, to treat
pratikaroṣi - pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat // Rām, Ki, 33, 13.2 (Ind. Pr. 2. sg. √pratikṛ 8. Ā.)
pratikaroti - pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ / Rām, Ki, 33, 10.1 (Ind. Pr. 3. sg. √pratikṛ 8. Ā.)
pratikurvanti - tataś ca pratikurvanti yadi paśyantyupakramam / MBh, 3, 206, 18.2 (Ind. Pr. 3. pl. √pratikṛ 8. Ā.)
pratikuryām - pratikuryāṃ yathā tasya tad bhavanto bruvantu me // MBh, 1, 47, 3.2 (Opt. Pr. 1. sg. √pratikṛ 8. Ā.)
pratikuryāt - pratikuryāc ca tat sarvaṃ pañca dadyācchatāni ca // MaS, 9, 282.2 (Opt. Pr. 3. sg. √pratikṛ 8. Ā.)
pratikuryuḥ - rikthabhāja ṛṇaṃ pratikuryuḥ // GauDh, 2, 3, 38.1 (Opt. Pr. 3. pl. √pratikṛ 8. Ā.)
pratikuruṣva - uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ // MBh, 3, 194, 25.2 (Imper. Pr. 2. sg. √pratikṛ 8. Ā.)
pratyakarot - nāsya pratyakarod vīryaṃ viklavenāntarātmanā // Rām, Yu, 92, 28.2 (Impf. 3. sg. √pratikṛ 8. Ā.)
pratikariṣyāmi - [..] asyāham api dārān eva dūṣayan pratikariṣyāmi // KāSū, 1, 5, 15.2 (Fut. 1. sg. √pratikṛ 8. Ā.)
pratikariṣyanti - vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ // MBh, 5, 54, 16.2 (Fut. 3. pl. √pratikṛ 8. Ā.)
praticakre - so 'marṣitastam apyājau praticakre 'pasavyataḥ // MBh, 7, 162, 49.2 (Perf. 3. sg. √pratikṛ 8. Ā.)
praticakruḥ - pāṇḍavāścāpi tat sarvaṃ praticakrur yathābalam / MBh, 1, 129, 18.20 (Perf. 3. pl. √pratikṛ 8. Ā.)
pratikriyate - [..] ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ [..] ĀyDī, Vim., 1, 22.4, 12.0 (Ind. Pass. 3. sg. √pratikṛ 8. Ā.)
pratikārṣīḥ - sudurlabhān dehi varānmameṣṭān abhiṣṭutaḥ pratikārṣīśca mā mām // MBh, 7, 172, 72.2 (Proh. 2. sg. √pratikṛ 8. Ā.)

pratikurvant - asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ / Su, Sū., 28, 7.1 (Ind. Pr. √pratikṛ 8. Ā.)
pratikariṣyant - kṛte pratikariṣyantaḥ keśavasyārjunasya ca // MBh, 7, 79, 17.2 (Fut. √pratikṛ 8. Ā.)
pratikṛta - kṛṣṇasya kriyatāṃ kiṃcit tathā pratikṛtaṃ mayi / MBh, 2, 1, 8.2 (PPP. √pratikṛ 8. Ā.)
pratikartavya - kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām / Rām, Bā, 19, 13.1 (Ger. √pratikṛ 8. Ā.)
pratikartum - pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram // Rām, Ār, 56, 15.2 (Inf. √pratikṛ 8. Ā.)
pratikṛtya - āgantuṃ śamayed doṣaṃ sthāninaṃ pratikṛtya vā / AHS, Sū., 13, 21.1 (Abs. √pratikṛ 8. Ā.)


√pratikṛṣ 6. P.
to drag along
pratikarṣati - tathā mano 'bhiyogād vai śarīraṃ pratikarṣati // MBh, 12, 287, 31.2 (Ind. Pr. 3. sg. √pratikṛṣ 6. P.)
pratyakarṣan - taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare / MBh, 3, 128, 3.2 (Impf. 3. pl. √pratikṛṣ 6. P.)

pratikṛṣṭa - pratikṛṣṭeṣu bhāveṣu vyatikṛṣṭeṣvasaṃbhave / MBh, 12, 105, 47.2 (PPP. √pratikṛṣ 6. P.)


√pratik�p 1. Ā.
to arrange, to be at the service of, to receive hospitably, to regulate
pratikalpya - phalakānyatha carmāṇi pratikalpyānyanekaśaḥ / MBh, 12, 101, 8.2 (Ger. √pratik�p 1. Ā.)


√pratikram 1. Ā.
to come back, to confess, to decrease, to descend, to return
pratikrāma - pratikrāma bhadraṃ te na tvaṃ vastum [..] Rām, Ār, 44, 23.1 (Imper. Pr. 2. sg. √pratikram 1. Ā.)
praticakrame - [..] gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame / ChāUp, 4, 2, 1.1 (Perf. 3. sg. √pratikram 1. Ā.)
praticakramire - te ha samitpāṇayaḥ pūrvāhṇe praticakramire / ChāUp, 5, 11, 7.3 (Perf. 3. pl. √pratikram 1. Ā.)


√pratikrudh 4. P.
to he angry with in return
pratikrudhyet - krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet / MaS, 6, 48.1 (Opt. Pr. 3. sg. √pratikrudh 4. P.)

pratikruddha - taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhastu rākṣasaḥ / MBh, 7, 84, 17.1 (PPP. √pratikrudh 4. P.)


√pratikṣip 6. P.
to confute, to contradict, to despise, to hurt, to oppose, to push against, to reject, to ridicule, to throw into
pratikṣipati - [..] sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati // MṛgṬī, Vidyāpāda, 9, 7.2, 3.0 (Ind. Pr. 3. sg. √pratikṣip 6. P.)
pratikṣipet - patraṃ puṣpaṃ phalaṃ vāpi vyāhṛtībhiḥ pratikṣipet // ParāṬī, Ācārakāṇḍa, 2, 15.2, 269.2 (Opt. Pr. 3. sg. √pratikṣip 6. P.)
pratikṣipyate - gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt / STKau, 5.2, 3.59 (Ind. Pass. 3. sg. √pratikṣip 6. P.)

pratikṣipant - antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan / Su, Utt., 6, 24.1 (Ind. Pr. √pratikṣip 6. P.)
pratikṣepaṇīya - [..] vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ // ĀyDī, Sū., 26, 63.2, 13.0 (Ger. √pratikṣip 6. P.)
pratikṣeptum - [..] asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃsāṃśayikatvaṃ cāpanetum arhatīti yuktam / STKau, 5.2, 3.58 (Inf. √pratikṣip 6. P.)


√pratigam 1. Ā.
to go back, to go home, to go to meet, to go towards, to return
pratigacchāmi - yadītaḥ pratigacchāmi sītām anadhigamya tām / Rām, Su, 11, 46.1 (Ind. Pr. 1. sg. √pratigam 1. Ā.)
pratigacchati - kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ // ĀyDī, Śār., 1, 58.2, 8.0 (Ind. Pr. 3. sg. √pratigam 1. Ā.)
pratigacchanti - aṭitvā pratigacchanti lobhayitvākutobhayāḥ // Rām, Ār, 6, 17.2 (Ind. Pr. 3. pl. √pratigam 1. Ā.)
pratigaccha - kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt / MBh, 1, 68, 11.6 (Imper. Pr. 2. sg. √pratigam 1. Ā.)
pratigacchāma - ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm / Rām, Yu, 109, 7.1 (Imper. Pr. 1. pl. √pratigam 1. Ā.)
pratigacchata - anujñātā mayā sarve yatheṣṭaṃ pratigacchata // Rām, Yu, 110, 12.2 (Imper. Pr. 2. pl. √pratigam 1. Ā.)
pratyagacchan - sthirībhūtā mahātmānaḥ pratyagacchan dhanaṃjayam // MBh, 7, 76, 2.2 (Impf. 3. pl. √pratigam 1. Ā.)
pratigamiṣyāmi - netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām // Rām, Su, 11, 45.2 (Fut. 1. sg. √pratigam 1. Ā.)
pratigantā - ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai [..] MBh, 1, 88, 5.3 (periphr. Fut. 3. sg. √pratigam 1. Ā.)
pratijagāma - akṛtsnamiti vijñāya tataḥ pratijagāma ha // BCar, 12, 83.2 (Perf. 3. sg. √pratigam 1. Ā.)
pratijagmatuḥ - tacchrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ / MBh, 3, 123, 23.1 (Perf. 3. du. √pratigam 1. Ā.)
pratijagmuḥ - pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam // BhāgP, 3, 16, 28.2 (Perf. 3. pl. √pratigam 1. Ā.)
pratigamyatām - yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām // Rām, Yu, 16, 17.2 (Imper. Pass. 3. sg. √pratigam 1. Ā.)

pratigata - yāvan na ghātayed rājā sarvān pratigatān itaḥ / Rām, Ki, 52, 24.2 (PPP. √pratigam 1. Ā.)
pratigantum - ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm / Rām, Ki, 10, 13.1 (Inf. √pratigam 1. Ā.)


√pratigarj 1. P.
to answer with roars, to oppose, to resist, to roar against or in return, to vie with
pratigarjati - spardhate jayati dveṣṭi druhyati pratigarjati // KāvĀ, Dvitīyaḥ paricchedaḥ, 61.2 (Ind. Pr. 3. sg. √pratigarj 1. P.)
pratigarjanti - cakruḥ kilakilām anye pratigarjanti cāpare // Rām, Su, 55, 29.2 (Ind. Pr. 3. pl. √pratigarj 1. P.)

pratigarjant - pratīpān patato mattān kuñjarān pratigarjataḥ // MBh, 5, 50, 30.2 (Ind. Pr. √pratigarj 1. P.)
pratigarjitum - [..] jātu śaktir indos te mukhena pratigarjitum / KāvĀ, Dvitīyaḥ paricchedaḥ, 34.1 (Inf. √pratigarj 1. P.)


√pratigā 3. P.
to go back, to return
pratyagāt - brāhmaṇāṃs tān mahābhāgān narmadāṃ pratyagāt tataḥ // SkPu (Rkh), Revākhaṇḍa, 138, 8.2 (root Aor. 3. sg. √pratigā 3. P.)


√pratigālay 10. P.
to boil down, to filter
pratigālita - sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / RHT, 7, 3.1 (PPP. √pratigālay 10. P.)


√pratigṛdh 4. P.
to be greedy or eager for
pratigṛdhyati - āghrāya subahūn gandhāṃstān eva pratigṛdhyati / MBh, 14, 30, 9.2 (Ind. Pr. 3. sg. √pratigṛdh 4. P.)


√pratigrah 9. Ā.
to accept, to acquiesce in, to answer, to appropriate, to approve, to assent to, to drink, to encounter, to gain, to grasp, to marry, to oppose, to receive, to receive, to receive, to receive, to reply, to seize, to take, to take = eat, to take as a wife, to take hold of, to win over
pratigṛhṇāmi - kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ / MaPu, 25, 24.2 (Ind. Pr. 1. sg. √pratigrah 9. Ā.)
pratigṛhṇāsi - bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca // MBh, 1, 197, 2.2 (Ind. Pr. 2. sg. √pratigrah 9. Ā.)
pratigṛhṇāti - yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ / MaS, 4, 87.1 (Ind. Pr. 3. sg. √pratigrah 9. Ā.)
pratigṛhṇanti - na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ // MaS, 4, 91.2 (Ind. Pr. 3. pl. √pratigrah 9. Ā.)
pratigṛhṇīyāt - na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ / MaS, 4, 84.1 (Opt. Pr. 3. sg. √pratigrah 9. Ā.)
pratigṛhṇīyuḥ - na tasmāt pratigṛhṇīyurna viśeyuśca tena hi / KūPu, 2, 26, 61.1 (Opt. Pr. 3. pl. √pratigrah 9. Ā.)
pratigṛhāṇa - atas tvam upakurvāṇaḥ prattāṃ pratigṛhāṇa me // BhāgP, 3, 22, 14.2 (Imper. Pr. 2. sg. √pratigrah 9. Ā.)
pratigṛhṇātu - śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ // MBh, 4, 43, 7.2 (Imper. Pr. 3. sg. √pratigrah 9. Ā.)
pratigṛhṇantu - atyayamatyayatvena pratigṛhṇantu nāyakāḥ / BoCA, 2, 66.1 (Imper. Pr. 3. pl. √pratigrah 9. Ā.)
pratyagṛhṇam - pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho // MBh, 3, 164, 17.2 (Impf. 1. sg. √pratigrah 9. Ā.)
pratyagṛhṇathāḥ - [..] strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ // MBh, 14, 78, 6.2 (Impf. 2. sg. √pratigrah 9. Ā.)
pratyagṛhṇāt - na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // Rām, Ay, 81, 15.2 (Impf. 3. sg. √pratigrah 9. Ā.)
pratyagṛhṇata - pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha // Rām, Ki, 26, 4.2 (Impf. 3. pl. √pratigrah 9. Ā.)
pratigrahīṣyāmi - so 'haṃ pratigrahīṣyāmi dadātvetāṃ bhavānmama / MBh, 5, 116, 15.1 (Fut. 1. sg. √pratigrah 9. Ā.)
pratigrahītā - pratigrahītā tām asmi na bhareyaṃ ca yām aham // MBh, 1, 42, 7.2 (periphr. Fut. 3. sg. √pratigrah 9. Ā.)
pratyagrahīt - [..] eva tu tān vīrān droṇaḥ pratyagrahītsvayam / MBh, 7, 85, 22.1 (athem. is-Aor. 3. sg. √pratigrah 9. Ā.)
pratijagrāha - bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ // MaS, 10, 107.2 (Perf. 3. sg. √pratigrah 9. Ā.)
pratijagṛhuḥ - śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ sākṣād devā janakasyeha [..] MBh, 3, 134, 35.2 (Perf. 3. pl. √pratigrah 9. Ā.)
pratigṛhyase - pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase // Rām, Utt, 9, 5.2 (Ind. Pass. 2. sg. √pratigrah 9. Ā.)
pratigṛhyate - [..] śāntisukhaṃ na ceha paratra duḥkhaiḥ pratigṛhyateca // BCar, 11, 55.2 (Ind. Pass. 3. sg. √pratigrah 9. Ā.)
pratigṛhyatām - [..] kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatāmiti / Rām, Ār, 44, 34.1 (Imper. Pass. 3. sg. √pratigrah 9. Ā.)

pratigṛhṇant - pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat // MaS, 4, 188.2 (Ind. Pr. √pratigrah 9. Ā.)
pratigṛhīta - samyak pratigṛhītas tu muninā tena rāghavaḥ / Rām, Ār, 10, 68.1 (PPP. √pratigrah 9. Ā.)
pratigṛhītavant - manasā pūrvam āsādya vācā pratigṛhītavān // Rām, Su, 31, 20.2 (PPA. √pratigrah 9. Ā.)
pratigrāhya - na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā / Rām, Ay, 81, 16.1 (Ger. √pratigrah 9. Ā.)
pratigrahītum - pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi // MBh, 4, 67, 1.3 (Inf. √pratigrah 9. Ā.)
pratigṛhya - pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram / MaS, 2, 48.1 (Abs. √pratigrah 9. Ā.)


√pratigrāhay 10. Ā.
to give, to offer
pratigrāhayet - [..] cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā [..] Su, Cik., 7, 35.1 (Opt. Pr. 3. sg. √pratigrāhay 10. Ā.)
pratigrāhayāmāsuḥ - taṃ pratigrāhayāmāsur vacanaṃ cedam abruvan // Rām, Ki, 36, 35.2 (periphr. Perf. 3. pl. √pratigrāhay 10. Ā.)

pratigrāhayitum - phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam // MBh, 1, 39, 24.3 (Inf. √pratigrāhay 10. Ā.)
pratigrāhya - pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam / MBh, 3, 45, 2.1 (Abs. √pratigrāhay 10. Ā.)


√praticakṣ 2. Ā.
to cause to see, to expect, to let appear, to perceive, to see, to show
praticakṣīta - praticakṣīta māṃ loko jahyāt tarhy eva kaśmalam // BhāgP, 3, 9, 32.2 (Opt. Pr. 3. sg. √praticakṣ 2. Ā.)


√pratical 1. Ā.

praticaliṣyati - cāturāśramaśaithilye dharmaḥ praticaliṣyati / LiPu, 1, 40, 24.1 (Fut. 3. sg. √pratical 1. Ā.)


√praticumb 1. Ā.
to kiss in return
praticumbita - karaṇena ca tenaiva cumbite praticumbitam // KāSū, 2, 3, 30.3 (PPP. √praticumb 1. Ā.)


√praticoday 10. P.
to drive or urge on, to impel
pratyacodayat - rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat / Rām, Su, 35, 13.1 (Impf. 3. sg. √praticoday 10. P.)


√praticchad 1. P.
to cover
praticchanna - mama hetoḥ praticchannaḥ prayukto bharatena vā // Rām, Ār, 43, 22.2 (PPP. √praticchad 1. P.)


√praticchāday 10. P.
to conceal, to cover, to envelop, to hide
praticchādya - ulūkagṛdhravasābhyām uṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati // ArthŚ, 14, 2, 42.1 (Abs. √praticchāday 10. P.)


√praticchid 7. P.
to cut or tear off, to retaliate by cutting to pieces
praticicheda - sa tān vṛkṣān samāsādya praticicheda rāvaṇaḥ / Rām, Yu, 47, 74.1 (Perf. 3. sg. √praticchid 7. P.)

praticchinna - praticchinnaṃ samantāttu udakenāvṛtaṃ mahat // MaPu, 123, 48.2 (PPP. √praticchid 7. P.)


√pratijalp 1. P.
to answer, to reply
pratijalpati - niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati // SkPu (Rkh), Revākhaṇḍa, 38, 37.2 (Ind. Pr. 3. sg. √pratijalp 1. P.)

pratijalpant - tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha / MBh, 4, 21, 18.2 (Ind. Pr. √pratijalp 1. P.)


√pratijñā 9. Ā.
to acknowledge, to admit, to assert, to confirm, to consent to, to maintain, to promise, to state
pratijāne - kariṣye pratijāne ca rāmo dvir nābhibhāṣate // Rām, Ay, 16, 19.2 (Ind. Pr. 1. sg. √pratijñā 9. Ā.)
pratijānīte - snehavidhim adhyāyaṃ vyākhyātuṃ pratijānīte atheti // AHSra, Sū., 16, 1.2, 1.0 (Ind. Pr. 3. sg. √pratijñā 9. Ā.)
pratijānīmahe - kevalam etāvad eveha pratijānīmahe // MṛgṬī, Vidyāpāda, 1, 1.2, 42.0 (Ind. Pr. 1. pl. √pratijñā 9. Ā.)
pratijānate - [..] prakṛtir iti hi te pratijānate guṇebhyo'nanyatve cāvaśyam anekatvam asyāḥ // MṛgṬī, Vidyāpāda, 2, 15.1, 5.0 (Ind. Pr. 3. pl. √pratijñā 9. Ā.)
pratijānīyāt - āyatyāṃ ca tadānukūlyena pravṛttiṃ pratijānīyāt / KāSū, 3, 2, 20.10 (Opt. Pr. 3. sg. √pratijñā 9. Ā.)
pratijānīhi - [..] carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhipārtha // MBh, 3, 35, 9.2 (Imper. Pr. 2. sg. √pratijñā 9. Ā.)
pratijānīma - pratijānīma te satyaṃ mā śuco varavarṇini // MBh, 3, 48, 31.3 (Imper. Pr. 1. pl. √pratijñā 9. Ā.)
pratijānīdhvam - tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam // KūPu, 2, 7, 17.2 (Imper. Pr. 2. pl. √pratijñā 9. Ā.)
pratijānantu - bhavantaḥ pratijānantu pūrū rājye'bhiṣicyatām // MaPu, 34, 25.2 (Imper. Pr. 3. pl. √pratijñā 9. Ā.)
pratyajānāt - pratyajānāt tadā rājan pituḥ priyacikīrṣayā // MBh, 1, 94, 85.2 (Impf. 3. sg. √pratijñā 9. Ā.)
pratyajānan - paryapṛcchat suhṛdvargaṃ pratyajānanna caiva te // MBh, 3, 122, 17.2 (Impf. 3. pl. √pratijñā 9. Ā.)
pratijñāsyati - na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ / MBh, 5, 160, 23.1 (Fut. 3. sg. √pratijñā 9. Ā.)
pratijajñe - pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata // MBh, 3, 117, 6.2 (Perf. 3. sg. √pratijñā 9. Ā.)
pratijñāyate - [..] vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād [..] ĀyDī, Cik., 1, 6.2, 6.0 (Ind. Pass. 3. sg. √pratijñā 9. Ā.)

pratijajñivas - pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān // MBh, 5, 195, 6.2 (Perf. √pratijñā 9. Ā.)
pratijñāta - pratijñātārthena sahaikavākyatvakhyāpanārtham ity anye // GaṇKṬ, 6.1, 130.0 (PPP. √pratijñā 9. Ā.)
pratijñātavant - uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān // NŚVi, 6, 66.2, 17.0 (PPA. √pratijñā 9. Ā.)
pratijñeya - ahiṃseti pratijñeyaṃ yadi vakṣyāmyataḥ param / MBh, 14, 28, 17.1 (Ger. √pratijñā 9. Ā.)
pratijñātum - [..] kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃśakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt // MṛgṬī, Vidyāpāda, 1, 7.2, 10.0 (Inf. √pratijñā 9. Ā.)
pratijñāya - tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha // MṛgṬī, Vidyāpāda, 1, 1.2, 54.0 (Abs. √pratijñā 9. Ā.)


√pratijñāpay 10. Ā.
pratijñāpita - [..] kandarpakelināmno vidyādharacakravartinaḥ putrī ratnamañjarī nāma pratijñāpitāvidyate / H, 2, 111.16 (PPP. √pratijñāpay 10. Ā.)


√pratijval 1. P.
to blaze, to flame, to shine
pratijajvāla - pratijajvāla kopena devayānī tadā bhṛśam / MBh, 1, 78, 22.5 (Perf. 3. sg. √pratijval 1. P.)


√pratitap 1. P.
to foment, to heat, to throw out or emit heat towards or against, to warm
pratitapta - [..] bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣamupasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ // DKCar, 2, 2, 367.1 (PPP. √pratitap 1. P.)


√pratitāḍay 10. P.
to strike in return
pratitāḍita - kṛte pratikṛtaṃ kuryāt tāḍite pratitāḍitam / KāSū, 2, 3, 30.2 (PPP. √pratitāḍay 10. P.)


√pratitāpay 10. Ā.

pratitāpayet - ātape pakṣaparyantaṃ sthāpayet pratitāpayet // ĀK, 1, 15, 374.2 (Opt. Pr. 3. sg. √pratitāpay 10. Ā.)


√pratidarśay 10. P.
to cause to see, to show, to teach
pratidarśayant - kṣuraiścicheda laghvastraṃ saumitriḥ pratidarśayan // MBh, 3, 271, 15.2 (Ind. Pr. √pratidarśay 10. P.)


√pratidah 1. P.
to be burnt or consumed by fire, to burn towards, to consume, to encounter with flames
pratidhakṣyati - [..] śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃbrūyāt // ChāUp, 2, 22, 4.4 (Fut. 3. sg. √pratidah 1. P.)


√pratidā 4. Ā.
to give, to give back, to offer, to present, to restore, to return
pratidadāmi - dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmyaham / MBh, 14, 91, 17.1 (Ind. Pr. 1. sg. √pratidā 4. Ā.)
pratidāsyāmi - pūrṇe varṣasahasre tu pratidāsyāmi yauvanam / MaPu, 33, 27.2 (Fut. 1. sg. √pratidā 4. Ā.)
pratidāsyanti - nārayaḥ pratidāsyanti yaddhareyur balād itaḥ // MBh, 12, 88, 28.2 (Fut. 3. pl. √pratidā 4. Ā.)
pratidīyatām - manyasva naradevāya jānakī pratidīyatām // Rām, Su, 49, 19.2 (Imper. Pass. 3. sg. √pratidā 4. Ā.)

pratidatta - pratidattaṃ mayā bālye pratidattaṃ mayā na hi / KātSm, 1, 177.1 (PPP. √pratidā 4. Ā.)
pratideya - dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat // YāSmṛ, 2, 65.2 (Ger. √pratidā 4. Ā.)
pratidattvā - rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi // MBh, 7, 11, 11.2 (Abs. √pratidā 4. Ā.)


√pratidāpay 10. P.
to cause to be given back or restored
pratidāpayet - satyaṃkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet // YāSmṛ, 2, 61.2 (Opt. Pr. 3. sg. √pratidāpay 10. P.)

pratidāpya - grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ // KātSm, 1, 595.2 (Ger. √pratidāpay 10. P.)


√pratidiś 6. Ā.

pratidiśatu - kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām // ṚtuS, Tṛtīyaḥ sargaḥ, 28.2 (Imper. Pr. 3. sg. √pratidiś 6. Ā.)


√pratidīv 4. P.
to play at dice with, to stake anything at dice against, to throw or cast against
pratyadevīt - tan mā śaṭhaḥ kitavaḥ pratyadevīt suyodhanārthaṃ subalasya putraḥ // MBh, 3, 35, 2.2 (athem. is-Aor. 3. sg. √pratidīv 4. P.)


√pratiduṣ 4. Ā.
pratiduṣṭa - anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā // Rām, Su, 10, 3.2 (PPP. √pratiduṣ 4. Ā.)


√pratidūṣay 10. Ā.
to contamine, to corrupt, to defile, to make dirty
pratidūṣita - na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite // MaS, 4, 65.2 (PPP. √pratidūṣay 10. Ā.)


√pratidṛś 4. P.
to appear, to appear as, to become visible, to behold, to look at, to notice, to perceive
pratipaśyāmi - sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi // MBh, 5, 50, 4.2 (Ind. Pr. 1. sg. √pratidṛś 4. P.)
pratipaśyati - jagatīsthān ivādristhaḥ prajñayā pratipaśyati // MBh, 12, 147, 11.2 (Ind. Pr. 3. sg. √pratidṛś 4. P.)
pratidṛśyate - avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate // Rām, Ār, 50, 3.2 (Ind. Pass. 3. sg. √pratidṛś 4. P.)
pratidṛśyante - kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ / MaPu, 42, 13.2 (Ind. Pass. 3. pl. √pratidṛś 4. P.)
pratyadṛśyata - saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata // SkPu, 20, 28.2 (Impf. Pass.3. sg. √pratidṛś 4. P.)
pratyadṛśyanta - pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ // MBh, 3, 170, 34.2 (Impf. Pass.3. pl. √pratidṛś 4. P.)


√pratideśay 10. P.
to confess, to point out, to point towards
pratideśayāmi - tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // BoCA, 6, 124.2 (Ind. Pr. 1. sg. √pratideśay 10. P.)

pratideśita - sa ca kila kṛtaniścayo dvijāgryo bhujagapatipratideśitārthakṛtyaḥ / MBh, 12, 353, 9.1 (PPP. √pratideśay 10. P.)


√pratidhā 3. P.
to adjust, to aim, to approach, to begin, to commence, to employ, to offer, to present, to put down, to put on or in or near or back, to put to the lips, to restore, to restrain, to return, to step out, to use
pratidadhyāt - [..] ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi // Mugh, 18, 72.2, 2.0 (Opt. Pr. 3. sg. √pratidhā 3. P.)
pratidhīyate - [..] śreyasī ha bhavati dhāyyaiva pratidhīyate svarge loke pitṝn nidadhāti tāntavaṃ na [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Ind. Pass. 3. sg. √pratidhā 3. P.)
pratyadhīyata - autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata // MBh, 1, 98, 9.2 (Impf. Pass.3. sg. √pratidhā 3. P.)


√pratidhāv 1. P.
to attack, to run back, to rush upon
pratyadhāvan - anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ // MBh, 6, 71, 25.2 (Impf. 3. pl. √pratidhāv 1. P.)


√pratidhvaṃs 1. Ā.
to break down, to crumble
pratidhvasta - tat pratidhvastakalaśaṃ bhagnayūpaṃ satoraṇam // LiPu, 1, 100, 33.2 (PPP. √pratidhvaṃs 1. Ā.)


√pratinad 1. P.
to answer with a cry or shout, to sound back
pratyanadan - niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad [..] MBh, 7, 84, 30.2 (Impf. 3. pl. √pratinad 1. P.)

pratinadant - vayaṃ pratinadantaśca tadāsīt tumulaṃ mahat // MBh, 6, 42, 5.2 (Ind. Pr. √pratinad 1. P.)


√pratinand 1. Ā.
to accept willingly, to address kindly, to befriend, to bid welcome or farewell, to favour, to greet cheerfully, to receive joyfully or thankfully, to salute
pratinandāmi - pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase // MBh, 4, 32, 46.2 (Ind. Pr. 1. sg. √pratinand 1. Ā.)
pratinandasi - na cedekaikaśo rājaṃllokānnaḥ pratinandasi / MaPu, 42, 10.2 (Ind. Pr. 2. sg. √pratinand 1. Ā.)
pratinandatha - [..] cābhimanyuṃ paśyāmi na ca māṃ pratinandatha // MBh, 7, 50, 19.2 (Ind. Pr. 2. pl. √pratinand 1. Ā.)
pratinandanti - kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam / MBh, 3, 138, 4.1 (Ind. Pr. 3. pl. √pratinand 1. Ā.)
pratinandet - dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // MaS, 2, 54.2 (Opt. Pr. 3. sg. √pratinand 1. Ā.)
pratinandasva - sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata / MBh, 12, 14, 27.1 (Imper. Pr. 2. sg. √pratinand 1. Ā.)
pratinandāma - pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate / MBh, 4, 32, 41.1 (Imper. Pr. 1. pl. √pratinand 1. Ā.)
pratyanandam - pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham // MBh, 12, 202, 5.2 (Impf. 1. sg. √pratinand 1. Ā.)
pratyanandat - rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ // BhāgP, 1, 7, 49.3 (Impf. 3. sg. √pratinand 1. Ā.)
pratyanandan - pratyanandan prakṛtayo yathā daśarathaṃ tathā // Rām, Ay, 75, 13.2 (Impf. 3. pl. √pratinand 1. Ā.)
pratinandyate - vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti / KumS, 7, 87.1 (Ind. Pass. 3. sg. √pratinand 1. Ā.)

pratinandita - evam astviti sā tena pāṇḍava pratinanditā / MBh, 3, 115, 28.1 (PPP. √pratinand 1. Ā.)
pratinanditum - ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum // Rām, Utt, 1, 1.2 (Inf. √pratinand 1. Ā.)
pratinandya - tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet / MaS, 7, 146.1 (Abs. √pratinand 1. Ā.)


√pratinanday 10. P.
to agree, to gladden, to gratify
pratinandaya - ayonijaḥ purā dattaḥ sa eṣa pratinandaya // SkPu, 20, 32.3 (Imper. Pr. 2. sg. √pratinanday 10. P.)


√pratināday 10. P.
to cause to resound, to fill with cries, to make resonant
pratinādayant - bhūmau nipatito brahmann uvāca pratinādayan / MBh, 3, 205, 26.1 (Ind. Pr. √pratināday 10. P.)
pratinādita - mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān // Rām, Ār, 10, 74.2 (PPP. √pratināday 10. P.)


√pratinikṣip 6. P.
to put down or deposit again
pratinikṣipya - pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca / MBh, 3, 240, 28.1 (Abs. √pratinikṣip 6. P.)


√pratinidhā 3. P.
to command, to disregard, to order, to put in the place of another, to slight, to substitute
pratinidhāya - tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam / SKBh, 16.2, 1.15 (Abs. √pratinidhā 3. P.)


√pratinibudh 4. Ā.

pratinibodha - āgamo 'syā mayā prokto vīryaṃ pratinibodha me // MBh, 1, 158, 41.2 (Imper. Pr. 2. sg. √pratinibudh 4. Ā.)


√pratiniyam 1. P.
to distinguish, to fix specifically
pratiniyata - [..] kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvenabhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ // MṛgṬī, Vidyāpāda, 2, 14.2, 4.1 (PPP. √pratiniyam 1. P.)


√pratinirji 1. P.
pratinirjita - pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // Rām, Ay, 23, 21.2 (PPP. √pratinirji 1. P.)


√pratinirdiś 6. P.
to point or refer back
pratinirdiśyate - [..] heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate // YSBh, 2, 16.1, 5.1 (Ind. Pass. 3. sg. √pratinirdiś 6. P.)


√pratiniryā 2. P.
to come forth again
pratiniryāti - yathā prayukta oṅkāraḥ pratiniryāti mūrdhani // LiPu, 1, 91, 48.2 (Ind. Pr. 3. sg. √pratiniryā 2. P.)
pratiniryayau - ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau / SkPu (Rkh), Revākhaṇḍa, 49, 6.1 (Perf. 3. sg. √pratiniryā 2. P.)


√pratinirvap 1. P.
to distribute in return
pratinirvapati - [..] tad yuje yat kiṃcāsau manasetyāhitāgniṃ pratinirvapatisamāvṛtyāśnāti udāharaṇāni // KDār, 2, 1.12 (Ind. Pr. 3. sg. √pratinirvap 1. P.)


√pratinivartay 10. P.
to avert, to turn back
pratinivartya - dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ / BhāgP, 11, 13, 35.1 (Abs. √pratinivartay 10. P.)


√pratinivāray 10. Ā.

pratinivāryate - āgataṃ parasainyaṃ taistatra pratinivāryate // Rām, Yu, 3, 11.2 (Ind. Pass. 3. sg. √pratinivāray 10. Ā.)


√pratiniviś 6. Ā.
to be obstinate, to endure
pratiniviṣṭa - daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān // MBh, 12, 105, 53.2 (PPP. √pratiniviś 6. Ā.)


√pratinivṛt 1. Ā.
to be allayed or abated, to cease, to escape, to return, to run away, to take flight, to turn away from, to turn back or round
pratinivartate - gatvā muhūrtaṃ tvarayā punaḥ pratinivartate // Rām, Ār, 40, 22.2 (Ind. Pr. 3. sg. √pratinivṛt 1. Ā.)
pratinivartante - kleśāḥ pratinivartante keṣāṃcid asamīkṣitāḥ / MBh, 12, 318, 40.1 (Ind. Pr. 3. pl. √pratinivṛt 1. Ā.)
pratinivarteta - jīvan pratinivarteta yadyapi syānmanojavaḥ // Rām, Yu, 38, 18.2 (Opt. Pr. 3. sg. √pratinivṛt 1. Ā.)
pratinivartatām - [..] ced yudhyatāṃ vīra no cet pratinivartatām // MBh, 1, 181, 19.7 (Imper. Pr. 3. sg. √pratinivṛt 1. Ā.)
pratinyavartanta - gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām // MBh, 4, 48, 23.2 (Impf. 3. pl. √pratinivṛt 1. Ā.)
pratinivartsyatha - sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha // MBh, 1, 175, 17.2 (Fut. 2. pl. √pratinivṛt 1. Ā.)

pratinivṛtta - [..] atra puruṣo 'vyavadhānam ekam anvīkṣate pratinivṛttaguṇapravāhaḥ // BhāgP, 3, 28, 35.2 (PPP. √pratinivṛt 1. Ā.)
pratinivartitum - yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum // Rām, Ki, 64, 21.2 (Inf. √pratinivṛt 1. Ā.)
pratinivṛtya - pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca // TAkh, 2, 54.1 (Abs. √pratinivṛt 1. Ā.)


√pratinihan 2. P.
to aim a blow at, to kill
pratinihata - vṛkodaraṃ bhṛśam abhipūjayaṃśca te yathāndhake pratinihate haraṃ surāḥ // MBh, 7, 130, 38.2 (PPP. √pratinihan 2. P.)


√pratinī 1. P.
to lead towards or back, to mix, to put into
pratineṣyati - vanavāsam anudhyāya gṛhāya pratineṣyati / Rām, Ay, 91, 11.1 (Fut. 3. sg. √pratinī 1. P.)

pratinetum - pratinetum ayodhyāṃ ca pādau tasyābhivanditum // Rām, Ay, 84, 17.2 (Inf. √pratinī 1. P.)


√pratinud 6. Ā.
to repulse, to thrust back, to ward off
pratinudante - [..] rakṣanta iyan tad u yakṣyamāṇaṃ pratinudanta uccheṣaṇabhājā vā ādityā yad ucchiṣṭaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. pl. √pratinud 6. Ā.)

pratinunna - tattamaḥ pratinunnaṃ vai mithunaṃ samajāyata // LiPu, 1, 70, 265.2 (PPP. √pratinud 6. Ā.)


√pratinyas 4. P.
to place apart or lay down separately deposit
pratinyasya - rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // Rām, Ay, 35, 13.2 (Abs. √pratinyas 4. P.)


√pratipat 1. P.
to hasten towards, to run to meet
pratyapatat - haṃso yathā megham ivāpatantaṃ dhanaṃjayaḥ pratyapatat tarasvī // MBh, 4, 61, 6.2 (Impf. 3. sg. √pratipat 1. P.)


√pratipad 4. P.
to accomplish, to acknowledge, to act or proceed or behave towards or against, to agree, to answer affirmatively, to arrive at, to assent, to attain, to become aware of or acquainted with, to begin, to begin to speak, to come back to, to commence, to consider, to deem, to discover, to do anything to any person, to enter, to fall to a person's lot or share, to find, to find out, to get into, to give back, to go or resort to, to happen, to learn, to let a person have anything, to make, to meet, to obtain, to occur, to perceive, to perform, to practise, to promise, to receive, to receive back, to recover, to regard, to render, to resch, to restore, to restore to favour, to return, to roam, to set foot upon, to take in or upon one's self, to take place, to understand, to undertake, to walk, to wander, to with
pratipadyase - jarādoṣastvayokto yastasmāttvaṃ pratipadyase // MaPu, 33, 23.3 (Ind. Pr. 2. sg. √pratipad 4. P.)
pratipadyate - [..] tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate // SpaKā, 1, 13.2 (Ind. Pr. 3. sg. √pratipad 4. P.)
pratipadyāmahe - [..] khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe // MṛgṬī, Vidyāpāda, 1, 7.2, 6.0 (Ind. Pr. 1. pl. √pratipad 4. P.)
pratipadyante - [..] upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyantemahādevasyāyatanam iti tatropastheyam // PABh, 1, 9, 16.0 (Ind. Pr. 3. pl. √pratipad 4. P.)
pratipadyethāḥ - śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ / MBh, 1, 97, 26.1 (Opt. Pr. 2. sg. √pratipad 4. P.)
pratipadyeta - tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset // Ca, Nid., 7, 22.2 (Opt. Pr. 3. sg. √pratipad 4. P.)
pratipadyasva - svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi // Rām, Bā, 20, 7.2 (Imper. Pr. 2. sg. √pratipad 4. P.)
pratipadyatām - asmattyaktāni veśmāni kaikeyī pratipadyatām // Rām, Ay, 30, 18.2 (Imper. Pr. 3. sg. √pratipad 4. P.)
pratipadyata - tathaiva tridivaṃ devāḥ pratipadyata māciram // MaPu, 161, 32.3 (Imper. Pr. 2. pl. √pratipad 4. P.)
pratyapadyathāḥ - atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ // MBh, 5, 53, 7.2 (Impf. 2. sg. √pratipad 4. P.)
pratyapadyata - niśāmya tadyogagatiṃ saṃśayaṃ pratyapadyata // BhāgP, 3, 23, 35.2 (Impf. 3. sg. √pratipad 4. P.)
pratyapadyatām - astraṃ brahmaśiraścaiva rāghavau pratyapadyatām // Rām, Yu, 38, 16.2 (Impf. 3. du. √pratipad 4. P.)
pratyapadyanta - yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam // MaPu, 47, 200.2 (Impf. 3. pl. √pratipad 4. P.)
pratipatsye - kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me [..] MaPu, 25, 46.2 (Fut. 1. sg. √pratipad 4. P.)
pratipatsyase - sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase / Rām, Ki, 20, 19.1 (Fut. 2. sg. √pratipad 4. P.)
pratipatsyate - divyānyastrāṇi bībhatsus tattvataḥ pratipatsyate // MBh, 3, 84, 13.2 (Fut. 3. sg. √pratipad 4. P.)
pratipatsyāmaḥ - kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam / MBh, 1, 138, 29.2 (Fut. 1. pl. √pratipad 4. P.)
pratipatsyatha - [..] pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha / MaPu, 47, 214.1 (Fut. 2. pl. √pratipad 4. P.)
pratipatsyante - akaluṣatvavad abhyūhya śiṣyā aparaṃ gomṛgadharmitvaṃ pratipatsyanta ity abhiprāyavatā noktam iti // GaṇKṬ, 3.2, 33.1 (Fut. 3. pl. √pratipad 4. P.)
pratyapatsmahi - dhṛtarāṣṭrasya putreṇa nikṛtyā pratyapatsmahi // MBh, 12, 7, 21.2 (Cond. 1. pl. √pratipad 4. P.)
pratipede - aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam / Ca, Sū., 1, 5.1 (Perf. 3. sg. √pratipad 4. P.)
pratipedatuḥ - aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // Rām, Ār, 65, 2.2 (Perf. 3. du. √pratipad 4. P.)
pratipedire - iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire // JanM, 1, 7.0 (Perf. 3. pl. √pratipad 4. P.)
pratipadyate - kāryakaraṇarahitāś ca na kāryakaraṇaṃ pratipadyate tyajanti vā / PABh, 1, 1, 41.18 (Ind. Pass. 3. sg. √pratipad 4. P.)
pratipadyāmahe - tad vayaṃ nirvyalīkena pratipadyāmahe hṛdā // BhāgP, 3, 21, 56.2 (Ind. Pass. 1. pl. √pratipad 4. P.)
pratipadyante - [..] ācāryāḥ pūrve babhūvuḥ śravaṇād eva pratipadyante nakāraṇaṃ pṛcchanty athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 27.1 (Ind. Pass. 3. pl. √pratipad 4. P.)

pratipadyamāna - [..] śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate [..] Ca, Nid., 2, 8.2 (Ind. Pr. √pratipad 4. P.)
pratipedivas - tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān / MBh, 1, 45, 16.1 (Perf. √pratipad 4. P.)
pratipanna - [..] yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ // MṛgṬī, Vidyāpāda, 2, 12.1, 3.0 (PPP. √pratipad 4. P.)
pratipannavant - [..] vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ [..] ĀyDī, Sū., 1, 23.2, 10.0 (PPA. √pratipad 4. P.)
pratipattavya - pātraṃ pātraśaucaṃ ca sūtrāsgplataṃ smṛtiprasiddhaṃ pratipattavyam // GaṇKṬ, 2.2, 20.0 (Ger. √pratipad 4. P.)
pratipattum - [..] ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattumarhasi // Rām, Ār, 32, 24.2 (Inf. √pratipad 4. P.)
pratipadya - viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat // BhāgP, 11, 12, 20.2 (Abs. √pratipad 4. P.)


√pratipaś 4. P.
to behold, to experience, to live to see, to look at, to perceive, to see, to see in one's own possession
pratipaśyeyuḥ - nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet // MBh, 3, 200, 19.2 (Opt. Pr. 3. pl. √pratipaś 4. P.)
pratipaśyāma - sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām // MBh, 7, 80, 18.2 (Imper. Pr. 1. pl. √pratipaś 4. P.)
pratyapaśyam - dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam / MBh, 3, 164, 14.1 (Impf. 1. sg. √pratipaś 4. P.)
pratyapaśyat - pratyapaśyajjaladharaṃ kuṇḍadhāram avasthitam // MBh, 12, 263, 6.2 (Impf. 3. sg. √pratipaś 4. P.)
pratyapaśyāma - dhanaṃjayasya saṃgrāme pratyapaśyāma bhairavam // MBh, 7, 80, 8.2 (Impf. 1. pl. √pratipaś 4. P.)

pratipaśyant - na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet // GauDh, 1, 9, 13.1 (Ind. Pr. √pratipaś 4. P.)


√pratipā 1. Ā.
to drink
pratipīta - yavāgūṃ pratipītasya śoṇitaṃ mokṣayedbhiṣak // Su, Sū., 14, 31.3 (PPP. √pratipā 1. Ā.)


√pratipātay 10. P.

pratipātayāmi - pātitā pratipātayāmīti / KāSū, 2, 8, 3.2 (Ind. Pr. 1. sg. √pratipātay 10. P.)


√pratipāday 10. Ā.
to appoint to, to bestow on, to cause, to cause to partake of, to consider, to convey or lead to, to deem, to effect, to establish, to explain, to give in marriage, to impart, to present with, to procure, to produce, to prove, to put in, to regard as, to set forth, to spend, to substantiate, to teach
pratipādayati - [..] tv aprabuddhān badhnanty ete tat pratipādayati // SpKāNi, 1, 19.2, 7.0 (Ind. Pr. 3. sg. √pratipāday 10. Ā.)
pratipādayāmaḥ - [..] ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā [..] ArthŚ, 1, 10, 3.1 (Ind. Pr. 1. pl. √pratipāday 10. Ā.)
pratipādayanti - [..] mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // BoCA, 7, 59.2 (Ind. Pr. 3. pl. √pratipāday 10. Ā.)
pratipādayet - samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet // MaS, 8, 41.2 (Opt. Pr. 3. sg. √pratipāday 10. Ā.)
pratipādaya - adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya / MaPu, 31, 21.2 (Imper. Pr. 2. sg. √pratipāday 10. Ā.)
pratyapādayat - sugrīvam eva tad rājye rāghavaḥ pratyapādayat // Rām, Bā, 1, 55.2 (Impf. 3. sg. √pratipāday 10. Ā.)
pratyapādayan - [..] coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan // DKCar, 2, 3, 210.1 (Impf. 3. pl. √pratipāday 10. Ā.)
pratipādayiṣyate - [..] sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate // SaAHS, Sū., 9, 4.1, 7.0 (Fut. 3. sg. √pratipāday 10. Ā.)
pratipādayiṣyāmaḥ - [..] iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur [..] ĀyDī, Sū., 1, 2, 1.0 (Fut. 1. pl. √pratipāday 10. Ā.)
pratipādyate - annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ [..] ĀyDī, Sū., 27, 2, 4.0 (Ind. Pass. 3. sg. √pratipāday 10. Ā.)
pratipādyante - [..] hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas [..] ĀyDī, Śār., 1, 132.2, 9.0 (Ind. Pass. 3. pl. √pratipāday 10. Ā.)
pratipādyatām - kasmaicid abhirūpāya varāya pratipādyatām // Bṛhat, 27, 39.2 (Imper. Pass. 3. sg. √pratipāday 10. Ā.)

pratipādayant - etat pratipādayan ādyasūtroktamarthaṃ nigamayati // SpKāNi, Tṛtīyo niḥṣyandaḥ, 18.2, 6.0 (Ind. Pr. √pratipāday 10. Ā.)
pratipādayiṣyant - vidhinā pratipādayiṣyatā navavaidhavyam asahyavedanam // KumS, 4, 1.2 (Fut. √pratipāday 10. Ā.)
pratipādita - kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati [..] MṛgṬī, Vidyāpāda, 2, 17.2, 8.0 (PPP. √pratipāday 10. Ā.)
pratipāditavant - [..] tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ // SpKāNi, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 (PPA. √pratipāday 10. Ā.)
pratipādanīya - [..] punasta evartavaḥ parāvartanta iti jñānārthamavaśyaṃ pratipādanīyam // ĀyDī, Sū., 6, 4.2, 4.0 (Ger. √pratipāday 10. Ā.)
pratipādayitum - śakyante mṛdunā śreyaḥ pratipādayituṃ tadā // MBh, 3, 233, 10.2 (Inf. √pratipāday 10. Ā.)
pratipādya - [..] grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādyasuprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati // SpKāNi, 1, 16.2, 17.0 (Abs. √pratipāday 10. Ā.)
pratipādyamāna - sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti // MṛgṬī, Vidyāpāda, 1, 11.2, 11.0 (Ind. Pass. √pratipāday 10. Ā.)


√pratipālay 10. Ā.
to defend, to expect, to guard, to keep, to maintain, to observe, to protect, to wait, to wait for
pratipālayāmi - abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi // TAkh, 2, 340.1 (Ind. Pr. 1. sg. √pratipālay 10. Ā.)
pratipālayanti - [..] saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti // MaPu, 42, 2.3 (Ind. Pr. 3. pl. √pratipālay 10. Ā.)
pratipālayet - nirhared vamanasyātaḥ pākaṃ na pratipālayet / AHS, Sū., 18, 48.1 (Opt. Pr. 3. sg. √pratipālay 10. Ā.)
pratipālaya - yathā māṃ nātirocanti muhūrtaṃ pratipālaya // BhāgP, 3, 14, 22.2 (Imper. Pr. 2. sg. √pratipālay 10. Ā.)
pratyapālayat - śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat // MBh, 3, 286, 20.2 (Impf. 3. sg. √pratipālay 10. Ā.)
pratipālayāṃcakāra - [..] bako dālbhyo glāvo vā maitreyaḥ pratipālayāṃcakāra // ChāUp, 1, 12, 3.2 (periphr. Perf. 3. sg. √pratipālay 10. Ā.)
pratipālyate - yathopadeśamadyāpi dharmeṇa pratipālyate // LiPu, 1, 63, 45.2 (Ind. Pass. 3. sg. √pratipālay 10. Ā.)
pratipālyatām - niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā [..] Rām, Ki, 26, 23.1 (Imper. Pass. 3. sg. √pratipālay 10. Ā.)

pratipālayant - āste sma bindusarasi taṃ kālaṃ pratipālayan // BhāgP, 3, 21, 35.2 (Ind. Pr. √pratipālay 10. Ā.)
pratipālya - tasmāt kalatravat tāta pratipālyaḥ sadā bhavān / Rām, Ki, 64, 24.1 (Ger. √pratipālay 10. Ā.)


√pratipiṣ 7. P.
to bruise, to grind, to rub one thing against another, to rub together
pratipiṃṣanti - athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani // MBh, 12, 137, 69.2 (Ind. Pr. 3. pl. √pratipiṣ 7. P.)
pratyapiṃṣat - paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam // MBh, 1, 46, 33.3 (Impf. 3. sg. √pratipiṣ 7. P.)
pratyapiṃṣan - hastair hastāgram apare pratyapiṃṣannarādhipāḥ / MBh, 7, 161, 26.1 (Impf. 3. pl. √pratipiṣ 7. P.)
pratipekṣyati - [..] śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃbrūyāt / ChāUp, 2, 22, 4.2 (Fut. 3. sg. √pratipiṣ 7. P.)

pratipiṣṭa - udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ / MBh, 3, 99, 4.1 (PPP. √pratipiṣ 7. P.)


√pratipīḍay 10. P.
to afflict, to harass, to oppress, to press
pratipīḍayet - niḥsnehaiḥ pīḍanadravyaiḥ samantāt pratipīḍayet // AHS, Utt., 25, 38.2 (Opt. Pr. 3. sg. √pratipīḍay 10. P.)
pratyapīḍayat - sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat // Rām, Su, 60, 37.2 (Impf. 3. sg. √pratipīḍay 10. P.)

pratipīḍayant - śarīrasandhim āviśya tāḥ śirāḥ pratipīḍayan / GarPu, 1, 152, 6.1 (Ind. Pr. √pratipīḍay 10. P.)
pratipīḍita - te 'tyarthaṃ duṣṭam uṣṇaṃ ca gāḍhaviṭpratipīḍitāḥ / AHS, Nidānasthāna, 7, 44.1 (PPP. √pratipīḍay 10. P.)
pratipīḍya - talena pratipīḍyātha srāvayedanulomataḥ / Su, Sū., 18, 41.1 (Abs. √pratipīḍay 10. P.)


√pratipūjay 10. Ā.
to approve, to commend, to honour, to praise, to return a salutation, to reverence, to salute respectfully
pratipūjaye - [..] dīno 'haṃ tan na vaḥ pratipūjaye // Rām, Ay, 63, 16.3 (Ind. Pr. 1. sg. √pratipūjay 10. Ā.)
pratipūjayanti - [..] vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti // MaPu, 42, 25.2 (Ind. Pr. 3. pl. √pratipūjay 10. Ā.)
pratipūjayet - brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet // MaS, 3, 243.2 (Opt. Pr. 3. sg. √pratipūjay 10. Ā.)
pratipūjaya - dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam // MBh, 3, 223, 6.2 (Imper. Pr. 2. sg. √pratipūjay 10. Ā.)
pratyapūjayam - ādityān aśvinau caiva tān sarvān pratyapūjayam // MBh, 3, 164, 49.2 (Impf. 1. sg. √pratipūjay 10. Ā.)
pratyapūjayat - tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat / SkPu, 18, 35.1 (Impf. 3. sg. √pratipūjay 10. Ā.)
pratyapūjayan - [..] sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan / Rām, Bā, 11, 10.1 (Impf. 3. pl. √pratipūjay 10. Ā.)

pratipūjayant - avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan // MBh, 12, 112, 70.2 (Ind. Pr. √pratipūjay 10. Ā.)
pratipūjita - tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ // MaS, 4, 234.2 (PPP. √pratipūjay 10. Ā.)
pratipūjya - guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ / MaS, 2, 210.1 (Ger. √pratipūjay 10. Ā.)
pratipūjya - pratipūjya yathānyāyam idaṃ vacanam abruvan // MaS, 1, 1.2 (Abs. √pratipūjay 10. Ā.)


√pratipūray 10. P.
to accomplish, to fill up, to fulfil, to sate, to satiate, to satisfy
pratipūrayati - [..] avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca [..] Ca, Nid., 6, 8.3 (Ind. Pr. 3. sg. √pratipūray 10. P.)
pratipūrayet - tailair bhadrādimadhukasaṃyuktaiḥ pratipūrayet // Su, Cik., 16, 8.2 (Opt. Pr. 3. sg. √pratipūray 10. P.)
pratyapūrayat - nanāda sumahannādaṃ tat sainyaṃ pratyapūrayat // MBh, 6, 43, 67.2 (Impf. 3. sg. √pratipūray 10. P.)

pratipūrayant - anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva / BCar, 8, 40.1 (Ind. Pr. √pratipūray 10. P.)


√pratipṛ 9. P.
to fill
pratipūrṇa - itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi / Rām, Ay, 22, 19.1 (PPP. √pratipṛ 9. P.)
pratipūrya - pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet / Su, Ka., 5, 6.1 (Abs. √pratipṛ 9. P.)


√pratipothay 10. Ā.

pratyapothayat - paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat / Rām, Su, 44, 33.1 (Impf. 3. sg. √pratipothay 10. Ā.)


√pratiprakāś 1. Ā.
to reilluminate
pratiprakāśita - pratiprakāśite loke divābhūte niśākare / MBh, 7, 159, 47.1 (PPP. √pratiprakāś 1. Ā.)


√pratipradā 3. P.
to give back again
pratipradāsyāmi - rājyaṃ pratipradāsyāmi yudhyasva sahakeśavaḥ // MBh, 5, 158, 34.2 (Fut. 1. sg. √pratipradā 3. P.)


√pratiprayam 1. P.
to give back, to restore, to return
pratiprayacchasi - [..] bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi [..] DKCar, 2, 2, 295.1 (Ind. Pr. 2. sg. √pratiprayam 1. P.)


√pratiprayā 2. P.
to go back, to return
pratiprayāntu - pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ / MBh, 3, 120, 28.1 (Imper. Pr. 3. pl. √pratiprayā 2. P.)

pratiprayāta - pratiprayāte bharate vasan rāmas tapovane / Rām, Ay, 108, 1.1 (PPP. √pratiprayā 2. P.)


√pratipraviś 6. P.
to go back, to return
pratipraviṣṭa - pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje / Rām, Yu, 37, 1.1 (PPP. √pratipraviś 6. P.)
pratipraviśya - pratipraviśya nagaraṃ taṃ jñātijanam abravīt // Rām, Ay, 83, 8.2 (Abs. √pratipraviś 6. P.)


√pratiphal 1. Ā.
pratiphalant - dikṣu pratiphaladghorakairavasphārahuṃkṛtam / VetPV, 0, 48.1 (Ind. Pr. √pratiphal 1. Ā.)


√pratibandh 9. P.
to cut off, to enchase, to exclude, to fasten, to fix, to interrupt, to keep at a distance, to keep back or off, to moor, to set, to stop, to tie to
pratibadhnāti - [..] anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu [..] TantS, 11, 5.0 (Ind. Pr. 3. sg. √pratibandh 9. P.)
pratyabadhnāt - pratyabadhnāccārthapatiḥ // DKCar, 2, 2, 196.1 (Impf. 3. sg. √pratibandh 9. P.)
pratibadhyate - [..] na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi [..] TantS, 11, 3.0 (Ind. Pass. 3. sg. √pratibandh 9. P.)

pratibaddha - [..] yasmān na prathate tataḥ kenāpi pratibaddhamity avasīyate // MṛgṬī, Vidyāpāda, 2, 6.2, 11.0 (PPP. √pratibandh 9. P.)
pratibadhya - bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā / Su, Sū., 44, 15.1 (Abs. √pratibandh 9. P.)


√pratibādh 1. Ā.
to beat back, to check, to pain, to repel, to restrain, to torment, to vex, to ward off
pratibādhate - yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate / MBh, 3, 30, 17.1 (Ind. Pr. 3. sg. √pratibādh 1. Ā.)
pratibādhante - na pārthān pratibādhante na jāne tatra kāraṇam // MBh, 6, 93, 4.2 (Ind. Pr. 3. pl. √pratibādh 1. Ā.)
pratibādheta - jānan vakrāṃ na seveta pratibādheta cāgatām // MBh, 12, 101, 4.2 (Opt. Pr. 3. sg. √pratibādh 1. Ā.)
pratibādhiṣye - rathena pratibādhiṣye tāni sattvāni rāghava // Rām, Ay, 46, 40.2 (Fut. 1. sg. √pratibādh 1. Ā.)

pratibādhamāna - [..] ca tatraiva mahādhanuṣmāñ śaraistad astraṃ pratibādhamānaḥ / MBh, 6, 81, 27.1 (Ind. Pr. √pratibādh 1. Ā.)
pratibādhitum - na cainam aśakad vīraḥ kathaṃcit pratibādhitum // MBh, 3, 175, 21.2 (Inf. √pratibādh 1. Ā.)


√pratibimbīkṛ 8. P.
pratibimbīkṛta - [..] latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa [..] DKCar, Pūrvapīṭhikā, 5, 5.1 (PPP. √pratibimbīkṛ 8. P.)


√pratibudh 4. P.
to awake, to awaken, to learn, to observe, to perceive, to wake
pratibudhyāmi - prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca / MBh, 3, 222, 56.1 (Ind. Pr. 1. sg. √pratibudh 4. P.)
pratibudhyase - [..] giraṃ śrutvā kiṃ tvaṃ na pratibudhyase // Rām, Ki, 23, 5.2 (Ind. Pr. 2. sg. √pratibudh 4. P.)
pratibudhyate - tasya so 'harniśasyānte prasuptaḥ pratibudhyate / MaS, 1, 74.1 (Ind. Pr. 3. sg. √pratibudh 4. P.)
pratibudhyeta - śīghraṃ ca pratibudhyeta hṛtpīḍā vepathur bhramaḥ / AHS, Nidānasthāna, 6, 31.1 (Opt. Pr. 3. sg. √pratibudh 4. P.)
pratibudhyasva - darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // Rām, Ay, 13, 19.2 (Imper. Pr. 2. sg. √pratibudh 4. P.)
pratyabudhyata - pariṇāmya niśāṃ tatra prabhāte pratyabudhyata // Rām, Ār, 7, 1.2 (Impf. 3. sg. √pratibudh 4. P.)
pratyabudhyetām - pratyabudhyetāṃ cobhau // DKCar, 2, 1, 11.1 (Impf. 3. du. √pratibudh 4. P.)
pratyabudhyanta - tatas te pratyabudhyanta ṛṣayaḥ sanarādhipāḥ / MBh, 3, 126, 16.1 (Impf. 3. pl. √pratibudh 4. P.)
pratibudhyate - kāñcīnūpuraśabdena supto'sau pratibudhyate / MaPu, 106, 39.1 (Ind. Pass. 3. sg. √pratibudh 4. P.)

pratibuddha - pratibuddhaś ca sṛjati manaḥ sadasadātmakam // MaS, 1, 74.2 (PPP. √pratibudh 4. P.)
pratibodhanīya - tasya yaduttaraṃ sā dāsyati tadahamasmi pratibodhanīyaḥ iti // DKCar, 2, 3, 50.1 (Ger. √pratibudh 4. P.)
pratibudhya - pratibudhya tato rājā idaṃ vacanam abravīt // Rām, Ay, 13, 20.2 (Abs. √pratibudh 4. P.)


√pratibodhay 10. Ā.
to admonish, to awaken, to charge, to commission, to inform, to instruct, to order
pratibodhayet - [..] na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt [..] Su, Śār., 10, 46.1 (Opt. Pr. 3. sg. √pratibodhay 10. Ā.)
pratyabodhayat - rathaṃtareṇa taṃ tāta vasiṣṭhaḥ pratyabodhayat // MBh, 14, 11, 18.2 (Impf. 3. sg. √pratibodhay 10. Ā.)
pratyabodhayan - marīcimukhyā munayo viśrambhāt pratyabodhayan // BhāgP, 3, 12, 29.2 (Impf. 3. pl. √pratibodhay 10. Ā.)
pratibodhyate - kiṃcittvakālaniyataṃ pratyayaiḥ pratibodhyate // Ca, Vim., 3, 35.2 (Ind. Pass. 3. sg. √pratibodhay 10. Ā.)

pratibodhayant - [..] nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayannupadiśati // SpKāNi, 1, 2.2, 52.0 (Ind. Pr. √pratibodhay 10. Ā.)
pratibodhita - sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ / BhāgP, 11, 16, 8.1 (PPP. √pratibodhay 10. Ā.)
pratibodhayitum - tasyā hetus tayā śiṣyān pratibodhayituṃ kṣamaḥ // ŚiSūV, 3, 29.1, 5.0 (Inf. √pratibodhay 10. Ā.)
pratibodhya - dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam / RHT, 18, 62.1 (Abs. √pratibodhay 10. Ā.)


√pratibrū 2. P.
to answer, to answer i.e. return, to deny, to refuse, to speak in reply
pratibrūyām - kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām // Rām, Su, 28, 13.2 (Opt. Pr. 1. sg. √pratibrū 2. P.)
pratibrūyāt - pṛṣṭo vārttāṃ pratibrūyād bhartuḥ pādāv anusmaran // BhāgP, 3, 2, 3.2 (Opt. Pr. 3. sg. √pratibrū 2. P.)
pratibrūhi - pratibrūhyenām yadi syāttataḥ kim iti // DKCar, 2, 3, 49.1 (Imper. Pr. 2. sg. √pratibrū 2. P.)
pratyabravam - kimāsvādam idaṃ pānam iti pratyabravaṃ tataḥ // Bṛhat, 13, 8.2 (Impf. 1. sg. √pratibrū 2. P.)
pratyabravīt - tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ / MBh, 3, 205, 29.1 (Impf. 3. sg. √pratibrū 2. P.)
pratyabrūtām - pratyabrūtāṃ mahārāja sahitau madhusūdanam // MBh, 3, 194, 19.2 (Impf. 3. du. √pratibrū 2. P.)
pratyabruvan - pratyabruvaṃs tān puruṣān idaṃ suparuṣaṃ vacaḥ // MBh, 3, 229, 25.2 (Impf. 3. pl. √pratibrū 2. P.)
pratyabruvam - kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ // Bṛhat, 18, 301.2 (root Aor. 1. sg. √pratibrū 2. P.)

pratibruvant - pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram / MBh, 1, 157, 12.1 (Ind. Pr. √pratibrū 2. P.)


√pratibhaj 1. P.
to fall again to one's share, to return to
pratibhajiṣyati - carmaratnaṃ ca dhanamitrameva pratibhajiṣyati // DKCar, 2, 2, 252.1 (Fut. 3. sg. √pratibhaj 1. P.)


√pratibhā 2. P.
to appear good, to appear to the mind, to become clear, to come in sight, to please to, to seem fit, to seem to, to shine upon
pratibhāsi - tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ // SkPu, 1, 9.2 (Ind. Pr. 2. sg. √pratibhā 2. P.)
pratibhāti - [..] upādhibhir abhinno 'pi bhinna iva pratibhāti // MṛgṬī, Vidyāpāda, 2, 12.1, 9.0 (Ind. Pr. 3. sg. √pratibhā 2. P.)
pratibhānti - na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃcana // MBh, 3, 172, 9.2 (Ind. Pr. 3. pl. √pratibhā 2. P.)
pratibhātu - aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me // MBh, 3, 259, 30.3 (Imper. Pr. 3. sg. √pratibhā 2. P.)
pratibhāntu - gandharvayakṣarakṣaḥsu pratibhāntu mamānagha // Rām, Bā, 54, 17.2 (Imper. Pr. 3. pl. √pratibhā 2. P.)
pratyabhāt - tasya cintayamānasya pratyabhāt karma duṣkṛtam / Rām, Ay, 56, 2.1 (Impf. 3. sg. √pratibhā 2. P.)
pratibhāsyati - pratibhāsyati yogaś ca yena yukto divaukasām // MBh, 3, 192, 25.3 (Fut. 3. sg. √pratibhā 2. P.)
pratibhāsyanti - dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te // SkPu, 15, 32.2 (Fut. 3. pl. √pratibhā 2. P.)


√pratibhāvay 10. P.
to become acquainted with, to observe
pratibhāvita - prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ / KātSm, 1, 539.1 (PPP. √pratibhāvay 10. P.)


√pratibhāṣ 1. P.
to answer, to call, to name, to relate, to speak in return or to, to tell
pratibhāṣase - vanavāsād anuprāptaṃ kasmān na pratibhāṣase // Rām, Ay, 51, 25.2 (Ind. Pr. 2. sg. √pratibhāṣ 1. P.)
pratibhāṣeta - ābhāṣitaśca madhuraṃ pratibhāṣeta mānavān // MBh, 12, 67, 37.2 (Opt. Pr. 3. sg. √pratibhāṣ 1. P.)
pratyabhāṣam - tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam / MBh, 5, 180, 1.2 (Impf. 1. sg. √pratibhāṣ 1. P.)
pratyabhāṣata - prīṇayann iva bhāratyā viduraḥ pratyabhāṣata // BhāgP, 3, 7, 1.3 (Impf. 3. sg. √pratibhāṣ 1. P.)
pratyabhāṣatām - dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām // MBh, 1, 9, 12.3 (Impf. 3. du. √pratibhāṣ 1. P.)
pratyabhāṣanta - taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ / MBh, 1, 107, 24.8 (Impf. 3. pl. √pratibhāṣ 1. P.)
pratibhāṣyatām - neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // Rām, Ay, 51, 27.2 (Imper. Pass. 3. sg. √pratibhāṣ 1. P.)

pratibhāṣya - striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca // Rām, Yu, 26, 25.2 (Abs. √pratibhāṣ 1. P.)


√pratibhās 1. Ā.
to be brilliant, to have a bright appearance, to manifest one's self. appear as or look like or as, to shine
pratibhāsase - [..] tvaṃ paśyasi tatraikas tvam eva pratibhāsase / AṣṭGī, 15, 14.1 (Ind. Pr. 2. sg. √pratibhās 1. Ā.)
pratibhāsate - yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca // SaAHS, Sū., 9, 28.1, 12.0 (Ind. Pr. 3. sg. √pratibhās 1. Ā.)
pratibhāseran - [..] syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran // VaiSūVṛ, 2, 2, 10, 1.0 (Opt. Pr. 3. pl. √pratibhās 1. Ā.)

pratibhāsamāna - na hi bāṣpāddhūmatvena jñātādanukārapratibhāsamānādapi liṅgāttadanukārāsgplānaṃ yuktam // NŚVi, 6, 32.2, 76.0 (Ind. Pr. √pratibhās 1. Ā.)


√pratibhid 7. P.
to be indignant with, to betray, to censure, to disclose, to penetrate, to pierce, to reproach
pratibhinna - sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam / KumS, 7, 7.1 (PPP. √pratibhid 7. P.)
pratibhidya - kasyādya kāyaṃ pratibhidya ghorā mahīṃ pravekṣyanti śitāḥ śarāgryāḥ / MBh, 3, 253, 14.1 (Abs. √pratibhid 7. P.)


√pratibhuj 7. Ā.
to eat food besides the prescribed diet, to enjoy
pratibhuñjīta - tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā // ArthŚ, 1, 21, 5.1 (Opt. Pr. 3. sg. √pratibhuj 7. Ā.)

pratibhuñjāna - snehaṃ pītvā naraḥ snehaṃ pratibhuñjāna eva ca / Ca, Sū., 13, 64.1 (Ind. Pr. √pratibhuj 7. Ā.)
pratibhukta - jāṅgalaiḥ pratibhuktasya vartakādyā bileśayāḥ / AHS, Cikitsitasthāna, 3, 157.1 (PPP. √pratibhuj 7. Ā.)


√pratibhū 1. P.
to be equal to or on a par with
pratyabhavat - sa saṃprahārastumulo niśi pratyabhavanmahān / MBh, 7, 147, 32.1 (Impf. 3. sg. √pratibhū 1. P.)


√pratibhojay 10. Ā.
to allow to eat food besides the prescribed diet
pratibhojita - kṛtasvastyayanaḥ snigdharasānnapratibhojitaḥ / AHS, Sū., 27, 19.1 (PPP. √pratibhojay 10. Ā.)


√pratiman 8. Ā.
to contrast with, to render back in return or in reply
pratimanvāna - tad u ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāya / ChāUp, 4, 3, 7.1 (Ind. Pr. √pratiman 8. Ā.)


√pratimānay 10. P.
to approve, to honour, to regard
pratimānayet - na paśyec chatruvac cainaṃ kaścainaṃ pratimānayet // BoCA, 8, 124.2 (Opt. Pr. 3. sg. √pratimānay 10. P.)

pratimānita - labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ / MaPu, 116, 19.1 (PPP. √pratimānay 10. P.)
pratimānitavant - pratimānitavān sarvān sakṛn namitamastakaḥ // Bṛhat, 23, 16.2 (PPA. √pratimānay 10. P.)


√pratimuc 6. Ā.
to append, to assume, to attach or fasten to, to dress one's self, to fix or fasten on, to fling, to give up, to hurl, to inflict on, to let go, to pay back, to put on, to put on one's self, to release, to resign, to restore, to return, to send away, to set at liberty
pratimuñcasi - [..] hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi / MBh, 12, 308, 67.1 (Ind. Pr. 2. sg. √pratimuc 6. Ā.)
pratimuñcati - sahasraṃ vāruṇān pāśān ātmani pratimuñcati // NāS, 2, 1, 186.2 (Ind. Pr. 3. sg. √pratimuc 6. Ā.)
pratimuñca - preraṇam iva karabhoru karoti gatim pratimuñca vilambam // GīG, 11, 8.2 (Imper. Pr. 2. sg. √pratimuc 6. Ā.)
pratimuñcantu - pratimuñcantu gātreṣu dīyantām āyudhāni ca // MBh, 4, 30, 20.3 (Imper. Pr. 3. pl. √pratimuc 6. Ā.)
pratyamuñcat - citre dundubhisaṃnāde pratyamuñcat tale śubhe // MBh, 4, 40, 23.3 (Impf. 3. sg. √pratimuc 6. Ā.)
pratimokṣyāmi - atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm / Rām, Ay, 9, 35.1 (Fut. 1. sg. √pratimuc 6. Ā.)
pratimokṣyati - śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati // MBh, 12, 273, 52.3 (Fut. 3. sg. √pratimuc 6. Ā.)
pratimokṣyanti - vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge // MBh, 5, 123, 13.2 (Fut. 3. pl. √pratimuc 6. Ā.)
pratimucyate - prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate // MaS, 10, 118.2 (Ind. Pass. 3. sg. √pratimuc 6. Ā.)

pratimuñcant - tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ / MBh, 6, 69, 10.2 (Ind. Pr. √pratimuc 6. Ā.)
pratimukta - na mṛtyupāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇanty abhadra // BhāgP, 3, 18, 10.3 (PPP. √pratimuc 6. Ā.)
pratimuktavant - [..] prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān // TAkh, 2, 392.1 (PPA. √pratimuc 6. Ā.)
pratimucya - vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / RPSu, 3, 32.1 (Abs. √pratimuc 6. Ā.)


√pratimud 1. P.
to be glad to see, to rejoice at, to welcome with joy
pratimodant - taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayustadā / MBh, 1, 168, 15.1 (Ind. Pr. √pratimud 1. P.)


√pratimṛṣ 6. Ā.

pratimṛṣyate - saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai [..] MBh, 12, 288, 10.2 (Ind. Pr. 3. sg. √pratimṛṣ 6. Ā.)


√pratimohay 10. P.
to bewilder, to confound
pratimohita - guṇāṃsteṣāṃ samādatte rāgeṇa pratimohitaḥ // MBh, 12, 192, 119.2 (PPP. √pratimohay 10. P.)


√pratiyat 1. Ā.
to counteract, to guard against
pratiyatta - kaccid dviṣām aviditaḥ pratiyattaśca sarvadā / MBh, 2, 5, 28.1 (PPP. √pratiyat 1. Ā.)


√pratiyam 1. P.
to be equivalent to, to be worth as much as, to grant or bestow perpetually, to restore, to return
pratiyaccha - ajātaśatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ / BhāgP, 3, 1, 11.1 (Imper. Pr. 2. sg. √pratiyam 1. P.)


√pratiyā 2. P.
to be a match for, to be returned or requited, to come or go to, to comply with, to equal, to go against, to go or come back, to oblige, to please, to return to or into
pratiyāti - merumālokayanneva pratiyāti pradakṣiṇam // MaPu, 127, 28.3 (Ind. Pr. 3. sg. √pratiyā 2. P.)
pratiyānti - praṇamya śirasā tasmai pratiyānti yathāgatam // MBh, 2, 11, 35.2 (Ind. Pr. 3. pl. √pratiyā 2. P.)
pratiyāhi - kiṣkindhāṃ pratiyāhyāśu svasainyenābhisaṃvṛtaḥ // Rām, Yu, 110, 13.3 (Imper. Pr. 2. sg. √pratiyā 2. P.)
pratiyātu - [..] kurūn yāhi kurupravīra vijitya gāśca pratiyātupārthaḥ // MBh, 4, 61, 22.2 (Imper. Pr. 3. sg. √pratiyā 2. P.)
pratiyāntu - saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham // MBh, 5, 93, 35.2 (Imper. Pr. 3. pl. √pratiyā 2. P.)
pratyayāt - pratyayāddhāstinapuraṃ śokopahatacetanaḥ // MBh, 1, 94, 53.2 (Impf. 3. sg. √pratiyā 2. P.)
pratiyāsyāmi - kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm / Rām, Ay, 46, 31.1 (Fut. 1. sg. √pratiyā 2. P.)
pratiyāsyasi - muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi // Rām, Ār, 51, 9.2 (Fut. 2. sg. √pratiyā 2. P.)
pratiyāsyati - śeṣye purastāc chālāyā yāvan na pratiyāsyati // Rām, Ay, 103, 14.2 (Fut. 3. sg. √pratiyā 2. P.)
pratiyāsyataḥ - darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ // Rām, Bā, 65, 6.2 (Fut. 3. du. √pratiyā 2. P.)
pratiyayau - tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha / MBh, 1, 168, 14.1 (Perf. 3. sg. √pratiyā 2. P.)
pratiyayatuḥ - tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca / BCar, 9, 81.1 (Perf. 3. du. √pratiyā 2. P.)
pratiyayuḥ - tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam / MBh, 3, 42, 41.1 (Perf. 3. pl. √pratiyā 2. P.)

pratiyāsyant - bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām / MBh, 1, 212, 1.335 (Fut. √pratiyā 2. P.)
pratiyāta - kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā / Rām, Ay, 94, 31.1 (PPP. √pratiyā 2. P.)
pratiyātavant - pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān // Bṛhat, 27, 2.2 (PPA. √pratiyā 2. P.)
pratiyātum - asminmuhūrte sugrīva pratiyātum ito 'rhasi / Rām, Yu, 39, 23.1 (Inf. √pratiyā 2. P.)


√pratiyāc 1. Ā.
to ask back
pratiyācita - āyācitaṃ tu yakṣāya na mayā pratiyācitam // Bṛhat, 12, 78.2 (PPP. √pratiyāc 1. Ā.)


√pratiyātay 10. P.
to requite, to retaliate
pratiyātya - dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca / MBh, 3, 224, 7.1 (Abs. √pratiyātay 10. P.)


√pratiyudh 4. P.
to be a match for, to fight, to fight against
pratiyudhyase - viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase // MBh, 1, 181, 17.2 (Ind. Pr. 2. sg. √pratiyudh 4. P.)
pratiyudhyāmahe - prāṇān vā samparityajya pratiyudhyāmahe parān // MBh, 5, 54, 11.2 (Ind. Pr. 1. pl. √pratiyudh 4. P.)
pratiyudhyethāḥ - tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ / MBh, 12, 107, 15.1 (Opt. Pr. 2. sg. √pratiyudh 4. P.)
pratiyudhyeta - yo rāmaṃ pratiyudhyeta samare vāsavopamam // Rām, Ār, 43, 11.2 (Opt. Pr. 3. sg. √pratiyudh 4. P.)
pratiyudhyema - ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ // MBh, 4, 44, 21.2 (Opt. Pr. 1. pl. √pratiyudh 4. P.)
pratiyudhyeran - yadi māṃ pratiyudhyeran devagandharvadānavāḥ / Rām, Yu, 21, 15.1 (Opt. Pr. 3. pl. √pratiyudh 4. P.)
pratiyudhyasva - niṣpatya pratiyudhyasva nṛśaṃsa puruṣādhama // Rām, Yu, 31, 67.2 (Imper. Pr. 2. sg. √pratiyudh 4. P.)
pratiyudhyāma - pratiyudhyāma samare sarvaśastrabhṛtāṃ varam / MBh, 4, 47, 11.1 (Imper. Pr. 1. pl. √pratiyudh 4. P.)
pratiyudhyata - te bhayaṃ sumahat tyaktvā pāṇḍavān pratiyudhyata // MBh, 6, 112, 103.2 (Imper. Pr. 2. pl. √pratiyudh 4. P.)
pratyayudhyata - daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata // MBh, 3, 12, 46.2 (Impf. 3. sg. √pratiyudh 4. P.)
pratyayudhyanta - dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam // MBh, 3, 221, 42.2 (Impf. 3. pl. √pratiyudh 4. P.)
pratiyotsye - naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam // Rām, Utt, 27, 16.2 (Fut. 1. sg. √pratiyudh 4. P.)
pratiyotsyate - duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate // MBh, 3, 48, 25.2 (Fut. 3. sg. √pratiyudh 4. P.)
pratiyotsyāmahe - pratiyotsyāmahe pārtham ato duḥkhataraṃ nu kim // MBh, 5, 137, 3.3 (Fut. 1. pl. √pratiyudh 4. P.)
pratiyotsyanti - te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ / MBh, 3, 240, 16.1 (Fut. 3. pl. √pratiyudh 4. P.)
pratiyotsyāma - vayaṃ tvardhena sainyena pratiyotsyāma pāṇḍavam / MBh, 4, 47, 17.1 (Cond. 1. pl. √pratiyudh 4. P.)

pratiyudhyant - ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi // Rām, Ki, 18, 36.3 (Ind. Pr. √pratiyudh 4. P.)
pratiyuddha - rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe // Rām, Su, 48, 13.2 (PPP. √pratiyudh 4. P.)
pratiyoddhavya - kathaṃ sa pratiyoddhavyastanme brūhi pitāmaha // MBh, 12, 96, 6.3 (Ger. √pratiyudh 4. P.)
pratiyoddhum - upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram / MBh, 1, 215, 15.2 (Inf. √pratiyudh 4. P.)


√pratiyojay 10. P.
to adjust, to fix on
pratiyojayet - caturthe snehasaṃyuktam agadaṃ pratiyojayet / AHS, Utt., 35, 19.1 (Opt. Pr. 3. sg. √pratiyojay 10. P.)

pratiyojita - dauṣairhenaṃ guṇairyuktaṃ kāñcanapratiyojitam / GarPu, 1, 71, 27.1 (PPP. √pratiyojay 10. P.)


√pratiyodhay 10. P.
to fight, to fight against
pratiyodhayeyuḥ - [..] śūrāstyaktātmāno hastinaṃ vyālaṃ vā dravyahetoḥ pratiyodhayeyustetīkṣṇāḥ // ArthŚ, 1, 12, 2.1 (Opt. Pr. 3. pl. √pratiyodhay 10. P.)
pratyayodhayat - sūtaputro mahārāja sātyakiṃ pratyayodhayat // MBh, 7, 145, 34.2 (Impf. 3. sg. √pratiyodhay 10. P.)
pratyayodhayan - samantātkoṭiśo daityāḥ sarvataḥ pratyayodhayan // MaPu, 152, 5.2 (Impf. 3. pl. √pratiyodhay 10. P.)

pratiyodhayitum - ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe // MBh, 1, 181, 29.2 (Inf. √pratiyodhay 10. P.)


√pratirakṣ 1. P.
to be afraid of, to fear, to guard, to keep, to preserve, to protect
pratirakṣet - yadi śūrastathā kṣeme pratirakṣet tathā bhaye / MBh, 12, 98, 16.1 (Opt. Pr. 3. sg. √pratirakṣ 1. P.)


√pratirañjay 10. P.
pratirañjita - vyarājañśākhinastatra sūryāṃśupratirañjitāḥ // MBh, 1, 26, 25.2 (PPP. √pratirañjay 10. P.)


√pratirādh 5. P.
to counteract, to oppose
pratirāddha - dravyāpacaye tryavaraṃ pratirāddhaḥ // GauDh, 3, 4, 8.1 (PPP. √pratirādh 5. P.)


√pratirudh 7. Ā.
to check, to conceal, to confine, to cover, to hinder, to keep back, to oppose, to prevent, to resist, to shut off
pratirundhyāt - [..] lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāttadeva lohitaṃ dūṣayati // Ca, Nid., 2, 4.2 (Opt. Pr. 3. sg. √pratirudh 7. Ā.)
pratyarundhatām - utsarpaṇāvasarpaistāvanyonyaṃ pratyarundhatām / MBh, 1, 151, 18.4 (Impf. 3. du. √pratirudh 7. Ā.)
pratirudhyate - [..] srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati [..] Ca, Nid., 4, 8.1 (Ind. Pass. 3. sg. √pratirudh 7. Ā.)

pratiruddha - yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ / MaS, 11, 11.1 (PPP. √pratirudh 7. Ā.)
pratirudhya - uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā / MaS, 11, 88.1 (Abs. √pratirudh 7. Ā.)


√pratiruh 1. P.
to sprout or grow again
pratirohati - chinnasya yadi vṛkṣasya na mūlaṃ pratirohati / MBh, 12, 179, 14.1 (Ind. Pr. 3. sg. √pratiruh 1. P.)
pratirohanti - śaradi pratirohanti tathā vyādhisamudbhavaḥ / Su, Utt., 61, 20.1 (Ind. Pr. 3. pl. √pratiruh 1. P.)


√pratilaṅgh 1. Ā.

pratilaṅghyate - sa tāvat procyate dharmo yāvanna pratilaṅghyate // MBh, 12, 259, 17.3 (Ind. Pass. 3. sg. √pratilaṅgh 1. Ā.)


√pratilabh 1. Ā.
to expect, to gain, to get back i.e. get punished, to learn, to obtain, to partake of, to receive back, to recover, to understand
pratilabhate - [..] bodhisattvo mahāsattvo nacirātprathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate / LAS, 2, 137.9 (Ind. Pr. 3. sg. √pratilabh 1. Ā.)
pratilabhante - vikalpayanti puṣṇanti na praśamaṃ pratilabhante / LAS, 1, 44.111 (Ind. Pr. 3. pl. √pratilabh 1. Ā.)
pratilabheran - [..] dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran / LAS, 2, 126.9 (Opt. Pr. 3. pl. √pratilabh 1. Ā.)
pratilapsyase - [..] atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase / LAS, 1, 44.42 (Fut. 2. sg. √pratilabh 1. Ā.)
pratilapsyate - [..] dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate / LAS, 2, 132.81 (Fut. 3. sg. √pratilabh 1. Ā.)
pratilapsyante - [..] parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante / LAS, 2, 101.36 (Fut. 3. pl. √pratilabh 1. Ā.)
pratilebhe - pratilebhe punā rājyaṃ prajāścaivānvapālayat // Rām, Utt, 57, 33.2 (Perf. 3. sg. √pratilabh 1. Ā.)

pratilabhamāna - [..] tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam [..] Ca, Nid., 8, 8.1 (Ind. Pr. √pratilabh 1. Ā.)
pratilabdha - kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī / BoCA, 1, 4.1 (PPP. √pratilabh 1. Ā.)
pratilabhya - vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭhadhiṣṇyam // BhāgP, 3, 5, 45.2 (Abs. √pratilabh 1. Ā.)


√pratilambay 10. P.

pratilambayet - tattvasvarūpamekaṃ tu ṣaṭcakraṃ pratilambayet / KālPu, 55, 26.1 (Opt. Pr. 3. sg. √pratilambay 10. P.)


√pratilikh 6. P.
to answer by letter, to cleanse, to purify, to wipe off, to write back
pratilikhet - bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // RMañj, 6, 29.2 (Opt. Pr. 3. sg. √pratilikh 6. P.)

pratilekhya - tadyuktapratilekhyena tadviśiṣṭena vā sadā / KātSm, 1, 307.1 (Ger. √pratilikh 6. P.)
pratilikhya - pratilikhya ca yo dadyātsauvarṇakarisaṃyutam / MaPu, 53, 27.1 (Abs. √pratilikh 6. P.)


√pratilup 6. P.

pratilulopa - [..] tad brahmeyasām ivāsa tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 5.0 (Perf. 3. sg. √pratilup 6. P.)


√pratilokay 10. Ā.
pratilokayant - prāptabhūyiṣṭhapārastu sarvataḥ pratilokayan / Rām, Su, 1, 182.1 (Ind. Pr. √pratilokay 10. Ā.)


√pratilobhay 10. P.
to allure, to attract, to illude, to infatuate
pratilobhayet - upāyair abhiyuñjānaṃ kanyā na pratilobhayet // KāSū, 3, 4, 44.2 (Opt. Pr. 3. sg. √pratilobhay 10. P.)


√prativac 3. Ā.
to announce, to answer, to indicate, to recommend, to refute, to reply, to speak back
prativakṣyāmi - brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ / MBh, 3, 177, 13.2 (Fut. 1. sg. √prativac 3. Ā.)
prativakṣyati - sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // Rām, Ay, 51, 17.2 (Fut. 3. sg. √prativac 3. Ā.)
prativakṣyāmaḥ - tāvubhau prativakṣyāmo hṛṣīkeśadhanaṃjayau // MBh, 7, 49, 9.2 (Fut. 1. pl. √prativac 3. Ā.)
prativaktāsmi - prātar vaḥ prativaktāsmīti / ChāUp, 5, 11, 7.2 (periphr. Fut. 1. sg. √prativac 3. Ā.)
pratyavocam - śreyaskāmaḥ pratyavocam ārjavānna vivakṣayā / MBh, 12, 261, 38.3 (them. Aor. 1. sg. √prativac 3. Ā.)
pratyavocat - pratyavocad dvijo rājann apragalbham idaṃ vacaḥ / MBh, 1, 113, 12.12 (them. Aor. 3. sg. √prativac 3. Ā.)
pratyavocan - evamuktāstu rudreṇa pratyavocansurarṣabhāḥ / SkPu (Rkh), Revākhaṇḍa, 26, 26.1 (them. Aor. 3. pl. √prativac 3. Ā.)
pratyuvāca - pratyuvācārcya tān sarvān maharṣīn śrūyatām iti // MaS, 1, 4.2 (Perf. 3. sg. √prativac 3. Ā.)
pratyūcuḥ - ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā / Rām, Bā, 11, 11.1 (Perf. 3. pl. √prativac 3. Ā.)
pratyucyatām - [..] yatas tyā vā tan naḥ pratyucyatāmiti // Bṛhat, 22, 5.2 (Imper. Pass. 3. sg. √prativac 3. Ā.)

pratyukta - [..] vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyuktaiti bhedavādināṃ sarvam asamañjasam // TantS, 11, 4.0 (PPP. √prativac 3. Ā.)
pratyuktavant - tūṣṇīm evābhavat tatra na ca pratyuktavānnṛpam // MBh, 12, 126, 29.3 (PPA. √prativac 3. Ā.)
prativaktavya - na cāsmi prativaktavyaḥ sītāṃ prati kathaṃcana / Rām, Utt, 44, 18.1 (Ger. √prativac 3. Ā.)
prativaktum - prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ // BhāgP, 3, 2, 1.3 (Inf. √prativac 3. Ā.)
pratyuktvā - tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta / MBh, 1, 30, 18.1 (Abs. √prativac 3. Ā.)
pratyucyamāna - pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ / MBh, 12, 115, 18.1 (Ind. Pass. √prativac 3. Ā.)


√prativad 1. Ā.
to answer, to repeat, to reply to, to speak back, to speak to
pratyavadat - yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ // Rām, Ay, 29, 27.2 (Impf. 3. sg. √prativad 1. Ā.)

prativadant - kiṃcit kiṃcit prativadaṃstūṣṇīm āsaṃ muhur muhuḥ // MBh, 5, 134, 13.2 (Ind. Pr. √prativad 1. Ā.)


√prativadh 1. P.
to beat back
pratyavadhīt - tāṃstu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ / MBh, 7, 46, 19.1 (athem. is-Aor. 3. sg. √prativadh 1. P.)


√prativand 1. Ā.
to receive deferentially
prativandita - ciraṃ sundari jīveti mayāpi prativanditā // Bṛhat, 24, 36.2 (PPP. √prativand 1. Ā.)


√prativap 1. P.
to add, to fill up, to insert, to set or stud with
pratyupta - [..] pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ [..] LAS, 1, 1.9 (PPP. √prativap 1. P.)


√prativartay 10. P.
to fling, to hurl
pratyavartayat - evam uktastu dāśārhaḥ syandanaṃ pratyavartayat / MBh, 7, 27, 6.1 (Impf. 3. sg. √prativartay 10. P.)


√prativas 1. Ā.
to dwell, to live
prativasati - [..] koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati / H, 1, 57.3 (Ind. Pr. 3. sg. √prativas 1. Ā.)
prativasataḥ - [..] vṛkṣaḥ tasmiṃś ca vāyasau dampatī prativasataḥsma // TAkh, 1, 102.1 (Ind. Pr. 3. du. √prativas 1. Ā.)
prativasanti - samudrakukṣim āśritya durge prativasantyuta // MBh, 3, 165, 10.2 (Ind. Pr. 3. pl. √prativas 1. Ā.)
prativasemahi - yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi // MBh, 3, 25, 3.2 (Opt. Pr. 1. pl. √prativas 1. Ā.)

prativasant - [..] bahiḥ prādakṣiṇyena vā yatra kvacit prativasanśiṣṭamaryādayā āyatanavāsī bhavati // PABh, 1, 7, 6.1 (Ind. Pr. √prativas 1. Ā.)


√prativāñch 1. Ā.
to desire, to wish
prativāñchāmi - bubhūṣuṃ bhajamānaṃ ca prativāñchāmi śaunaka // MBh, 12, 147, 15.3 (Ind. Pr. 1. sg. √prativāñch 1. Ā.)


√prativāpay 10. P.
to melt
prativāpita - niṣiktaṃ śiṃśapātaile saptadhā prativāpitam / RArṇ, 17, 86.1 (PPP. √prativāpay 10. P.)
prativāpya - [..] tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpyasatatam apramattaś cainam avaghaṭṭayan vipacet / Su, Sū., 11, 11.8 (Abs. √prativāpay 10. P.)


√prativāray 10. P.
to contradict, to keep back, to prevent, to prohibit, to refute, to restrain, to ward off
pratyavārayam - tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam / MBh, 3, 170, 18.1 (Impf. 1. sg. √prativāray 10. P.)
pratyavārayat - mahatā śaravarṣeṇa rādheyaḥ pratyavārayat // MBh, 3, 230, 12.2 (Impf. 3. sg. √prativāray 10. P.)
pratyavārayatām - yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi // MBh, 6, 107, 26.2 (Impf. 3. du. √prativāray 10. P.)
pratyavārayan - śaravarṣair mahadbhir māṃ samantāt pratyavārayan // MBh, 3, 167, 16.2 (Impf. 3. pl. √prativāray 10. P.)

prativārita - na kaścid varayāmāsa tejasā prativāritaḥ // MBh, 3, 277, 27.2 (PPP. √prativāray 10. P.)
prativārya - evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā / Rām, Ār, 41, 8.1 (Abs. √prativāray 10. P.)


√prativāsay 10. Ā.
to banish, to make someone stay
prativāsayīta - adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta // MBh, 5, 37, 31.2 (Opt. Pr. 3. sg. √prativāsay 10. Ā.)

prativāsita - [..] tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam / MBh, 3, 28, 4.1 (PPP. √prativāsay 10. Ā.)


√prativikalpay 10. Ā.

prativikalpayanti - atha svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti / LAS, 1, 44.109 (Ind. Pr. 3. pl. √prativikalpay 10. Ā.)

prativikalpayitavya - na lakṣaṇataḥ prativikalpayitavyāḥ / LAS, 1, 44.76 (Ger. √prativikalpay 10. Ā.)


√prativikrī 9. Ā.
to sell again
prativikrīṇe - krītvā vai prativikrīṇe parahastād amāyayā // MBh, 12, 254, 8.2 (Ind. Pr. 1. sg. √prativikrī 9. Ā.)


√prativigāh 1. Ā.
prativigāhya - sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram / Rām, Utt, 28, 42.1 (Abs. √prativigāh 1. Ā.)


√prativijñā 9. Ā.
to acknowledge gratefully
prativijānante - [..] evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānanteekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante / LAS, 2, 153.12 (Ind. Pr. 3. pl. √prativijñā 9. Ā.)


√prativid 6. P.
to be opposite to, to become acquainted with, to find in addition
pratyavindat - vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi // MBh, 3, 89, 13.2 (Impf. 3. sg. √prativid 6. P.)


√pratividhā 3. Ā.
to act against, to arrange, to contradict a conclusion, to counteract, to despatch, to dispose, to make ready, to prepare
pratividadhāmi - asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te'nagha // MaPu, 137, 35.2 (Ind. Pr. 1. sg. √pratividhā 3. Ā.)
pratividadhyāt - [..] pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyāditi durbhagāvṛttam // KāSū, 4, 2, 54.1 (Opt. Pr. 3. sg. √pratividhā 3. Ā.)
pratividhāsyati - [..] ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyatitadviyogāccātaṅkaprāyatā niyatā / Ca, Vim., 3, 4.1 (Fut. 3. sg. √pratividhā 3. Ā.)
pratividhāsyete - tau yat pratividhāsyete tat kariṣyāmahe vayam // Rām, Yu, 69, 21.2 (Fut. 3. du. √pratividhā 3. Ā.)
pratividhīyatām - rāghavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // Rām, Ay, 32, 2.2 (Imper. Pass. 3. sg. √pratividhā 3. Ā.)

prativihita - [..] ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā [..] Ca, Sū., 15, 4.1 (PPP. √pratividhā 3. Ā.)
pratividheya - tatkimatra pratividheyam iti // DKCar, 2, 2, 254.1 (Ger. √pratividhā 3. Ā.)
pratividhātum - tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite [..] Ca, Sū., 15, 5.1 (Inf. √pratividhā 3. Ā.)
pratividhāya - ityuktvā bhagavān vyāsastathā pratividhāya ca / MBh, 1, 107, 23.1 (Abs. √pratividhā 3. Ā.)


√prativinī 1. Ā.
prativinīta - [..] tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca [..] Ca, Sū., 15, 17.1 (PPP. √prativinī 1. Ā.)


√prativipaś 4. Ā.
prativipaśyant - evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti / LAS, 1, 44.78 (Ind. Pr. √prativipaś 4. Ā.)


√prativibudh 4. Ā.
to be awakened
prativibudhyeta - [..] svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta / LAS, 2, 153.9 (Opt. Pr. 3. sg. √prativibudh 4. Ā.)

prativibuddha - sukhaṃ prativibuddhānām indriyāṇyupalakṣaye / MBh, 3, 298, 5.1 (PPP. √prativibudh 4. Ā.)
prativibudhya - ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ / Rām, Ay, 6, 5.1 (Abs. √prativibudh 4. Ā.)


√prativibhāvay 10. Ā.
prativibhāvayamāna - [..] animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānāmāyopamasamādhiṃ pratilabhante / LAS, 2, 101.35 (Ind. Pr. √prativibhāvay 10. Ā.)


√prativiruh 6. P.

prativirohati - lūno lūno na prativirohaty abalaś ca prajñāyate // Saṅgh, 1, 110.1 (Ind. Pr. 3. sg. √prativiruh 6. P.)


√prativivardhay 10. P.
prativivardhita - [..] 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥatidṛḍhā masī bhavati // UḍḍT, 15, 7.6 (PPP. √prativivardhay 10. P.)


√prativiśiṣ 7. P.
to distinguish oneself
prativiśiṣṭa - tvattaḥ prativiśiṣṭaśca ko 'nyo 'sti bhuvi mānavaḥ // MBh, 1, 112, 5.2 (PPP. √prativiśiṣ 7. P.)


√prativiśodhay 10. P.
prativiśodhya - [..] deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ [..] LAS, 2, 126.9 (Abs. √prativiśodhay 10. P.)


√prativīkṣ 1. Ā.
to look upon, to observe, to perceive
prativīkṣeta - īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca // MBh, 12, 67, 38.2 (Opt. Pr. 3. sg. √prativīkṣ 1. Ā.)

prativīkṣitum - na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum // MBh, 4, 59, 37.2 (Inf. √prativīkṣ 1. Ā.)


√prativṛt 1. Ā.
to accrue to, to reach
prativartate - nādharmeṇāgamaḥ kaścin manuṣyān prativartate // MaS, 1, 81.2 (Ind. Pr. 3. sg. √prativṛt 1. Ā.)


√prativṛdh 1. Ā.
prativṛddha - eṣa vṛddhividhiḥ proktaḥ prativṛddhasya dharmataḥ / NāS, 2, 1, 97.1 (PPP. √prativṛdh 1. Ā.)


√prativṛṣ 1. P.
to cover with, to rain or pour down upon
pratyavarṣam - tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam / MBh, 5, 182, 15.1 (Impf. 1. sg. √prativṛṣ 1. P.)


√prativeday 10. P.
to deliver, to give
prativedayet - [..] 'bruvan ko nu rājño naḥ prativedayet // Rām, Ay, 13, 13.2 (Opt. Pr. 3. sg. √prativeday 10. P.)
prativedaya - asmin kṣaṇe māṃ saumitre rāmāya prativedaya / Rām, Utt, 95, 6.1 (Imper. Pr. 2. sg. √prativeday 10. P.)
pratyavedayat - yojayitvātha rāmāya prāñjaliḥ pratyavedayat // Rām, Ay, 41, 23.2 (Impf. 3. sg. √prativeday 10. P.)
pratyavedayan - ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan // MBh, 3, 71, 1.3 (Impf. 3. pl. √prativeday 10. P.)

prativedayant - āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam // MBh, 3, 253, 3.2 (Ind. Pr. √prativeday 10. P.)
prativedita - prativeditam ājñāya sūtam abhyantaraṃ pituḥ / Rām, Ay, 14, 5.1 (PPP. √prativeday 10. P.)
prativedya - te vasantam anuprāptaṃ prativedya parasparam / Rām, Ki, 52, 18.1 (Abs. √prativeday 10. P.)


√prativyadh 4. Ā.
to hit, to shoot against, to wound
pratividhyati - kāmaḥ kamalapatrākṣi pratividhyati mām ayam / MBh, 1, 161, 11.2 (Ind. Pr. 3. sg. √prativyadh 4. Ā.)
pratyavidhyam - pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam // MBh, 3, 163, 25.2 (Impf. 1. sg. √prativyadh 4. Ā.)
pratyavidhyat - tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ / MBh, 1, 96, 22.2 (Impf. 3. sg. √prativyadh 4. Ā.)
pratyavidhyetām - tāvenaṃ pratyavidhyetāṃ samare citrayodhinau // MBh, 6, 79, 13.3 (Impf. 3. du. √prativyadh 4. Ā.)
pratyavidhyan - pratyavidhyaṃstataḥ pārthastān avidhyat tribhistribhiḥ // MBh, 7, 17, 13.2 (Impf. 3. pl. √prativyadh 4. Ā.)
prativivyādha - sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī / MBh, 1, 96, 22.4 (Perf. 3. sg. √prativyadh 4. Ā.)

pratividhyant - kāmaḥ kamalagarbhābhe pratividhyan na śāmyati // MBh, 1, 161, 8.2 (Ind. Pr. √prativyadh 4. Ā.)
pratividdha - sa tathā pratividdhastu bahvībhiḥ śaravṛṣṭibhiḥ / Rām, Yu, 44, 27.1 (PPP. √prativyadh 4. Ā.)
pratividhya - taṃ vai caturbhiḥ pratividhya vīro naptā śiner abhyapatad rathena // MBh, 6, 59, 26.2 (Abs. √prativyadh 4. Ā.)


√prativyāhṛ 2. P.

prativyājahāra - na prativyājahārātha vānaraṃ janakātmajā // Rām, Su, 32, 25.2 (Perf. 3. sg. √prativyāhṛ 2. P.)


√prativyūh 1. Ā.
to array one's self against, to draw up against
prativyūhati - na cāndhaḥ paracakrāṇi prativyūhati saṃgare / MBh, 1, 130, 1.8 (Ind. Pr. 3. sg. √prativyūh 1. Ā.)
prativyūha - taṃ yathāvat prativyūha parānīkavināśanam / MBh, 6, 46, 40.2 (Imper. Pr. 2. sg. √prativyūh 1. Ā.)
pratyavyūhat - bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram // MBh, 3, 269, 6.2 (Impf. 3. sg. √prativyūh 1. Ā.)
pratyavyūhanta - tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ // MBh, 6, 41, 97.2 (Impf. 3. pl. √prativyūh 1. Ā.)

prativyūḍha - [..] veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ [..] Su, Cik., 38, 3.1 (PPP. √prativyūh 1. Ā.)
prativyoḍhum - śaknuvanti prativyoḍhum ṛte buddhibalānnarāḥ // MBh, 12, 220, 32.2 (Inf. √prativyūh 1. Ā.)
prativyūhya - tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ / Rām, Ay, 102, 15.1 (Abs. √prativyūh 1. Ā.)


√pratiśap 1. P.
to curse in return
pratiśapāmi - nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi / MBh, 12, 288, 20.1 (Ind. Pr. 1. sg. √pratiśap 1. P.)


√pratiśam 4. Ā.
to allay, to extinguish
pratiśāmyanti - paśyāgnayaśca pratiśāmyantyabhītāḥ saṃtarjitā daṇḍabhayājjvalanti // MBh, 12, 15, 31.2 (Ind. Pr. 3. pl. √pratiśam 4. Ā.)

pratiśānta - cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ // Rām, Ki, 42, 62.2 (PPP. √pratiśam 4. Ā.)


√pratiśī 2. P.
to importune, to lie or press against, to urge
pratiśeṣyāmi - pratiśeṣyāmyupavasan darśayiṣyati māṃ tataḥ // MBh, 3, 267, 30.2 (Fut. 1. sg. √pratiśī 2. P.)
pratiśiśye - pratiśiśye jalanidhiṃ vidhivat kuśasaṃstare // MBh, 3, 267, 32.2 (Perf. 3. sg. √pratiśī 2. P.)


√pratiśru 5. P.
to agree, to assure, to give ear to, to hear, to listen, to promise anything to any one
pratiśṛṇomi - āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te // Rām, Su, 1, 141.2 (Ind. Pr. 1. sg. √pratiśru 5. P.)
pratiśṛṇoti - āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me // Rām, Su, 56, 26.2 (Ind. Pr. 3. sg. √pratiśru 5. P.)
pratiśṛṇuyāt - [..] ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt taṃ cecchayānam upytāya taṃ ced utthitam [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Opt. Pr. 3. sg. √pratiśru 5. P.)
pratyaśrauṣīt - sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / LAS, 2, 139.4 (athem. s-Aor. 3. sg. √pratiśru 5. P.)
pratiśuśrāva - [..] iti bhaga iti hāsmai pratiśrutaṃ pratiśuśrāvāśvaṃ śamyeteti tatheti sa khalu śāntyudakaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (Perf. 3. sg. √pratiśru 5. P.)

pratiśruta - [..] vicārinn iti bhaga iti hāsmai pratiśrutaṃ pratiśuśrāvāśvaṃ śamyeteti tatheti sa khalu [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (PPP. √pratiśru 5. P.)
pratiśrutya - ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā / Rām, Bā, 10, 21.1 (Abs. √pratiśru 5. P.)


√pratiṣañj 1. P.
to attach something to
pratisakta - niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām / KumS, 5, 3.1 (PPP. √pratiṣañj 1. P.)


√pratiṣidh 1. Ā.
to disallow, to drive away, to forbid, to keep back, to negate, to prevent, to prohibit, to restrain from, to ward off
pratiṣedhati - atra akāro jarāṃ pratiṣedhati // PABh, 1, 35, 1.0 (Ind. Pr. 3. sg. √pratiṣidh 1. Ā.)
pratiṣedhanti - pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ // MBh, 12, 28, 9.2 (Ind. Pr. 3. pl. √pratiṣidh 1. Ā.)
pratiṣedheta - na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet // KūPu, 2, 22, 67.2 (Opt. Pr. 3. sg. √pratiṣidh 1. Ā.)
pratyaṣedhat - pratyaṣedhad bahūn ekaḥ sapatnāṃścaiva digjaye // MBh, 4, 5, 19.2 (Impf. 3. sg. √pratiṣidh 1. Ā.)
pratyaṣedhan - iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ / BhāgP, 8, 8, 41.1 (Impf. 3. pl. √pratiṣidh 1. Ā.)
pratiṣetsyati - āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā / MBh, 1, 34, 13.2 (Fut. 3. sg. √pratiṣidh 1. Ā.)
pratyaṣedhīḥ - taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra // MBh, 14, 9, 31.3 (athem. is-Aor. 2. sg. √pratiṣidh 1. Ā.)
pratiṣidhyate - āha kiṃ mūtrapurīṣasaṃdarśanamātram evāsya pratiṣidhyate // PABh, 1, 12, 12.0 (Ind. Pass. 3. sg. √pratiṣidh 1. Ā.)
pratiṣidhyante - [..] asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante // PABh, 1, 9, 28.0 (Ind. Pass. 3. pl. √pratiṣidh 1. Ā.)
pratyaṣidhyata - prāñjalinā dhanamitreṇaiva pratyaṣidhyata ārya mauryadatta eṣa varo vaṇijām [..] DKCar, 2, 2, 264.1 (Impf. Pass.3. sg. √pratiṣidh 1. Ā.)

pratiṣedhant - pratiṣedhatsu cādharmāddhitaṃ copadiśatsv api // MaS, 2, 206.2 (Ind. Pr. √pratiṣidh 1. Ā.)
pratiṣiddha - na sambhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret / MaS, 8, 361.1 (PPP. √pratiṣidh 1. Ā.)
pratiṣiddhavant - dagdhavān pāṇḍudāyādān na hyenaṃ pratiṣiddhavān // MBh, 1, 137, 4.2 (PPA. √pratiṣidh 1. Ā.)
pratiṣeddhavya - yadyeva pratiṣeddhavyo yadyupekṣaṇam arhati / MBh, 12, 106, 13.1 (Ger. √pratiṣidh 1. Ā.)
pratiṣeddhum - gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi // MBh, 3, 280, 21.3 (Inf. √pratiṣidh 1. Ā.)
pratiṣidhya - māyāmātram anūdyānte pratiṣidhya prasīdati // BhāgP, 11, 21, 43.3 (Abs. √pratiṣidh 1. Ā.)
pratiṣidhyamāna - pratiṣidhyamāno 'pyasakṛt pṛcchatyeva sa vai dvijān / MBh, 5, 94, 10.1 (Ind. Pass. √pratiṣidh 1. Ā.)


√pratiṣedhay 10. P.
to forbid, to refuse
pratiṣedhayati - akāro bhūtapūrvaṃ vaśyatvaṃ pratiṣedhayati // PABh, 1, 28, 6.0 (Ind. Pr. 3. sg. √pratiṣedhay 10. P.)
pratiṣedhayāmaḥ - na vayaṃ tat pratiṣedhayāmaḥ // PABh, 5, 34, 38.0 (Ind. Pr. 1. pl. √pratiṣedhay 10. P.)
pratiṣedhayanti - [..] dakṣiṇāḥ siddhim āhur ye tvagrataste pratiṣedhayanti // MBh, 12, 103, 10.2 (Ind. Pr. 3. pl. √pratiṣedhay 10. P.)
pratiṣedhayet - gavyena payasā pītam alakṣmīṃ pratiṣedhayet // Su, Cik., 28, 14.2 (Opt. Pr. 3. sg. √pratiṣedhay 10. P.)
pratyaṣedhayam - mayi pracodayāmāsa tānyahaṃ pratyaṣedhayam // MBh, 5, 181, 9.2 (Impf. 1. sg. √pratiṣedhay 10. P.)
pratyaṣedhayat - tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat / SkPu, 10, 9.1 (Impf. 3. sg. √pratiṣedhay 10. P.)

pratiṣedhayant - rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm [..] ArthŚ, 2, 7, 34.1 (Ind. Pr. √pratiṣedhay 10. P.)
pratiṣedhita - saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ / MBh, 3, 16, 15.1 (PPP. √pratiṣedhay 10. P.)


√pratiṣṭhā 1. Ā.
to abide, to be based or rest on, to be established, to cease, to depend or rely on, to dwell, to prosper, to resist, to set, to spread or extend over, to stand, to stand firm, to stand still, to stay, to thrive, to withstand
pratitiṣṭhati - [..] catasṛṣu hotrāsu catuṣpād yajñaḥ pratiṣṭhati pratitiṣṭhati prajayā paśubhir ya evaṃ veda [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 24.2 (Ind. Pr. 3. sg. √pratiṣṭhā 1. Ā.)
pratitiṣṭhanti - atraiva pratitiṣṭhanti punar atrodayanti ca / MBh, 3, 160, 15.1 (Ind. Pr. 3. pl. √pratiṣṭhā 1. Ā.)
pratitiṣṭheta - [..] tava kauravya pāpān mukto loke pratitiṣṭhetasādhu // MBh, 3, 5, 6.2 (Opt. Pr. 3. sg. √pratiṣṭhā 1. Ā.)
pratitiṣṭhasva - tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi [..] MBh, 5, 40, 12.2 (Imper. Pr. 2. sg. √pratiṣṭhā 1. Ā.)
pratyatiṣṭhat - [..] svayaṃ reto 'skandat tad apsu pratyatiṣṭhat tās tatraivābhyaśrāmyad abhyatapat samatapat tāḥ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 3.0 (Impf. 3. sg. √pratiṣṭhā 1. Ā.)
pratyatiṣṭhan - pratyatiṣṭhaṃśca teṣveva tānyeva sthāpayanti ca / MBh, 12, 283, 22.1 (Impf. 3. pl. √pratiṣṭhā 1. Ā.)
pratiṣṭhāsyati - idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // Rām, Ay, 54, 18.2 (Fut. 3. sg. √pratiṣṭhā 1. Ā.)

pratitiṣṭhant - [..] evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃyajamāno 'nu pratitiṣṭhati / ChāUp, 4, 16, 5.1 (Ind. Pr. √pratiṣṭhā 1. Ā.)
pratiṣṭhita - vāmanetre tathā candro dakṣe sūryaḥ pratiṣṭhitaḥ // MBhT, 6, 9.2 (PPP. √pratiṣṭhā 1. Ā.)


√pratiṣṭhāpay 10. Ā.
to appoint to, to bestow or confer upon, to bring or lead into, to erect, to establish in, to fix, to found, to hold against or opposite, to introduce into, to maintain, to prop, to put down, to set up, to support, to transfer or offer or present to
pratiṣṭhāpayati - [..] sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati / LAS, 2, 101.38 (Ind. Pr. 3. sg. √pratiṣṭhāpay 10. Ā.)
pratiṣṭhāpayanti - [..] mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayantiyānabhūmyaṅgasuvibhāgalakṣaṇe ca / LAS, 2, 166.4 (Ind. Pr. 3. pl. √pratiṣṭhāpay 10. Ā.)
pratiṣṭhāpayet - [..] liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa [..] TantS, Viṃśam āhnikam, 21.0 (Opt. Pr. 3. sg. √pratiṣṭhāpay 10. Ā.)
pratiṣṭhāpayitā - pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ // MBh, 5, 174, 23.2 (periphr. Fut. 3. sg. √pratiṣṭhāpay 10. Ā.)
pratiṣṭhāpayāmāsa - [..] mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa // DKCar, Pūrvapīṭhikā, 1, 16.1 (periphr. Perf. 3. sg. √pratiṣṭhāpay 10. Ā.)
pratyaṣṭhāpi - pratyaṣṭhāpi jñānavijñānagarbhagranthoddhṛtyai mukhyakāryālayo yaḥ / JanM, 1, 190.1 (Aor. Pass. 3. sg. √pratiṣṭhāpay 10. Ā.)

pratiṣṭhāpita - kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā / RājNi, Gr., 18.1 (PPP. √pratiṣṭhāpay 10. Ā.)
pratiṣṭhāpayitavya - dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam / LAS, 2, 132.31 (Ger. √pratiṣṭhāpay 10. Ā.)
pratiṣṭhāpayitum - tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // Rām, Ay, 29, 8.2 (Inf. √pratiṣṭhāpay 10. Ā.)
pratiṣṭhāpya - tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ // MṛgT, Vidyāpāda, 1, 2.2 (Abs. √pratiṣṭhāpay 10. Ā.)


√pratiṣvāday 10. P.
to relish, to taste
pratisvādya - [..] auṣadhaṃ gṛhītvā pācakapeṣakābhyām ātmanā ca pratisvādyarājñe prayacchet // ArthŚ, 1, 21, 10.1 (Abs. √pratiṣvāday 10. P.)


√pratisaṃyat 1. Ā.
to be prepared completely, to fight against
pratisaṃyatta - bāhlikaḥ pratisaṃyattaḥ parākrāntam avārayat // MBh, 7, 70, 44.2 (PPP. √pratisaṃyat 1. Ā.)


√pratisaṃyuj 7. Ā.
pratisaṃyukta - laghvannapratisaṃyuktaṃ sarpirabhyāsayet punaḥ // AHS, Cikitsitasthāna, 10, 26.2 (PPP. √pratisaṃyuj 7. Ā.)


√pratisaṃrabh 1. Ā.
to become angry against, to seize, to take hold of
pratisaṃrabhate - yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ / MBh, 7, 64, 48.1 (Ind. Pr. 3. sg. √pratisaṃrabh 1. Ā.)

pratisaṃrabdha - lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ // Rām, Ki, 30, 10.2 (PPP. √pratisaṃrabh 1. Ā.)


√pratisaṃrudh 7. Ā.
pratisaṃruddha - tamomātrām upādāya pratisaṃruddhavikramaḥ / BhāgP, 3, 11, 28.1 (PPP. √pratisaṃrudh 7. Ā.)


√pratisaṃvāray 10. P.
to keep back
pratisaṃvārya - pratisaṃvārya cāstrāṇi te 'nyonyasya viśāṃ pate / MBh, 6, 71, 36.1 (Abs. √pratisaṃvāray 10. P.)


√pratisaṃviś 6. Ā.

pratisaṃviśet - na cāpararātram adhītya punaḥ pratisaṃviśet // GauDh, 1, 9, 28.1 (Opt. Pr. 3. sg. √pratisaṃviś 6. Ā.)


√pratisaṃveṣṭ 1. Ā.
to contract, to shrink up
pratisaṃveṣṭate - pratisaṃveṣṭate bhūmir agnau carmāhitaṃ yathā // MBh, 5, 34, 27.2 (Ind. Pr. 3. sg. √pratisaṃveṣṭ 1. Ā.)


√pratisaṃsah 1. Ā.
pratisaṃsoḍhum - samarthāḥ pratisaṃsoḍhuṃ kutas tadanuyāyinaḥ // MBh, 3, 272, 5.2 (Inf. √pratisaṃsah 1. Ā.)


√pratisaṃsṛj 6. P.
to mingle with
pratisaṃsṛṣṭa - [..] praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam [..] Su, Cik., 29, 10.1 (PPP. √pratisaṃsṛj 6. P.)
pratisaṃsṛjya - [..] nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjyapāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak // Ca, Vim., 7, 18.1 (Abs. √pratisaṃsṛj 6. P.)
pratisaṃsṛjyamāna - [..] mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany [..] YSBh, 2, 19.1, 7.1 (Ind. Pass. √pratisaṃsṛj 6. P.)


√pratisaṃskṛ 8. P.
to repair, to restore
pratisaṃskuryāt - yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam // MaS, 9, 276.2 (Opt. Pr. 3. sg. √pratisaṃskṛ 8. P.)

pratisaṃskṛta - samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ / AmK, 1, 2.1 (PPP. √pratisaṃskṛ 8. P.)
pratisaṃskartum - tad eva pratisaṃskartum ayam asmatpariśramaḥ // KāvĀ, Dvitīyaḥ paricchedaḥ, 2.2 (Inf. √pratisaṃskṛ 8. P.)


√pratisaṃstambh 9. Ā.
to encourage, to strengthen
pratisaṃstabha - manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha // MBh, 5, 131, 6.3 (Imper. Pr. 2. sg. √pratisaṃstambh 9. Ā.)


√pratisaṃhan 2. P.
pratisaṃhata - mohapratisaṃhatas tu karmātmā // ŚiSū, 3, 35.1 (PPP. √pratisaṃhan 2. P.)


√pratisaṃhāray 10. P.
to retract
pratisaṃhāraya - pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // Rām, Ay, 19, 21.3 (Imper. Pr. 2. sg. √pratisaṃhāray 10. P.)


√pratisaṃhṛ 2. P.
to absorb, to annihilate, to change, to check, to contract, to destroy, to draw or keep back, to draw together, to put off, to repress, to stop, to take away, to withdraw
pratisaṃhareta - yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta // MBh, 3, 252, 4.2 (Opt. Pr. 3. sg. √pratisaṃhṛ 2. P.)
pratisaṃhara - pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya / BCar, 5, 30.1 (Imper. Pr. 2. sg. √pratisaṃhṛ 2. P.)
pratyasaṃharam - tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam / Rām, Su, 56, 55.1 (Impf. 1. sg. √pratisaṃhṛ 2. P.)

pratisaṃhṛta - svātmanyavasthite vyakte vikāre pratisaṃhṛte // LiPu, 1, 70, 71.2 (PPP. √pratisaṃhṛ 2. P.)
pratisaṃhartum - na śakyaḥ pratisaṃhartuṃ śāpavahnir mayāpy ayam / Bṛhat, 3, 55.1 (Inf. √pratisaṃhṛ 2. P.)
pratisaṃhṛtya - viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ / MBh, 12, 17, 9.1 (Abs. √pratisaṃhṛ 2. P.)


√pratisaṃhṛṣ 4. P.
to be glad, to rejoice again
pratisaṃjaharṣa - vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa // Rām, Su, 27, 6.2 (Perf. 3. sg. √pratisaṃhṛṣ 4. P.)

pratisaṃhṛṣṭa - taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim / Rām, Su, 56, 2.1 (PPP. √pratisaṃhṛṣ 4. P.)


√pratisaṃkuñc 6. P.
pratisaṃkucita - pratisaṃkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ // BCar, 5, 57.2 (PPP. √pratisaṃkuñc 6. P.)


√pratisaṃkram 1. Ā.
to come to an end, to go back again
pratisaṃkrameta - tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā // BhāgP, 3, 9, 9.2 (Opt. Pr. 3. sg. √pratisaṃkram 1. Ā.)

pratisaṃkrānta - [..] hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter [..] YSBh, 2, 20.1, 20.2 (PPP. √pratisaṃkram 1. Ā.)


√pratisaṃkhyā 2. P.
to count or reckon up, to sgplber
pratisaṃkhyātum - duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati // MBh, 12, 110, 9.2 (Inf. √pratisaṃkhyā 2. P.)


√pratisaṃgrah 9. Ā.
to accept, to find, to meet with, to receive
pratisaṃgṛhāṇa - [..] abravīt svāgatam ityanantaraṃ rājā prahṛṣṭaḥ pratisaṃgṛhāṇaca // MBh, 4, 6, 9.2 (Imper. Pr. 2. sg. √pratisaṃgrah 9. Ā.)
pratisaṃjagṛhuḥ - rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ // MBh, 3, 110, 27.3 (Perf. 3. pl. √pratisaṃgrah 9. Ā.)

pratisaṃgṛhya - śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ // Rām, Bā, 75, 4.2 (Abs. √pratisaṃgrah 9. Ā.)


√pratisaṃcar 1. Ā.
to come together, to meet
pratisaṃcarant - ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran / MBh, 12, 288, 31.1 (Ind. Pr. √pratisaṃcar 1. Ā.)


√pratisaṃchad 1. P.
pratisaṃchanna - hāṭakapratisaṃchannān narān pītāmbarān iva // Rām, Ki, 1, 11.2 (PPP. √pratisaṃchad 1. P.)


√pratisaṃchāday 10. Ā.

pratisaṃchādayet - [..] pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṃchādayet / Ca, Śār., 8, 43.2 (Opt. Pr. 3. sg. √pratisaṃchāday 10. Ā.)


√pratisaṃjan 4. Ā.
pratisaṃjāta - manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // Rām, Ay, 19, 5.2 (PPP. √pratisaṃjan 4. Ā.)


√pratisatkṛ 8. Ā.
to greet back
pratisatkurvant - yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau // MBh, 5, 92, 26.2 (Ind. Pr. √pratisatkṛ 8. Ā.)
pratisatkṛta - athopaviṣṭaḥ pratisatkṛtaś ca vṛddhena rājñā kurusattamena / MBh, 3, 225, 5.1 (PPP. √pratisatkṛ 8. Ā.)


√pratisaṃdiś 6. P.
to command, to give a person a message or commission in return, to order, to send back a message to
pratisaṃdiśa - pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ // Rām, Yu, 101, 39.2 (Imper. Pr. 2. sg. √pratisaṃdiś 6. P.)

pratisaṃdeśya - tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti // Bṛhat, 22, 26.2 (Ger. √pratisaṃdiś 6. P.)
pratisaṃdiśya - pāṇḍavāśca mahātmānaḥ pratisaṃdiśya vai kaveḥ / MBh, 1, 136, 19.33 (Abs. √pratisaṃdiś 6. P.)


√pratisaṃdhā 3. P.
to adjust, to comprehend, to put on, to put together again, to re-arrange, to recollect, to remember, to reply, to return, to understand
pratisaṃdadhyāt - sauhṛdaṃ pratisaṃdadhyād viśīrṇaṃ strī vicakṣaṇā // KāSū, 6, 4, 25.2 (Opt. Pr. 3. sg. √pratisaṃdhā 3. P.)
pratisaṃdhāsyāmi - tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta [..] KāSū, 6, 5, 31.1 (Fut. 1. sg. √pratisaṃdhā 3. P.)

pratisaṃhita - maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ / MBh, 1, 202, 4.1 (PPP. √pratisaṃdhā 3. P.)
pratisaṃdhātum - [..] nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā [..] ĀyDī, Śār., 1, 74.2, 17.0 (Inf. √pratisaṃdhā 3. P.)
pratisaṃdhāya - asyataḥ pratisaṃdhāya vivṛtaṃ savyasācinaḥ // MBh, 4, 59, 40.2 (Abs. √pratisaṃdhā 3. P.)


√pratisaṃnivṛt 1. Ā.
pratisaṃnivṛtta - yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ // Rām, Ki, 27, 29.2 (PPP. √pratisaṃnivṛt 1. Ā.)


√pratisamas 4. P.
to put back again to its place
pratisamasyant - tad astraṃ droṇaputrasya tasmin pratisamasyati / MBh, 7, 170, 57.1 (Ind. Pr. √pratisamas 4. P.)


√pratisamādiś 6. P.
to answer, to command, to order, to reply
pratisamādiṣṭa - iti pratisamādiṣṭā rākṣasās te caturdaśa / Rām, Ār, 18, 21.1 (PPP. √pratisamādiś 6. P.)
pratisamādiśya - iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ / Rām, Su, 20, 36.1 (Abs. √pratisamādiś 6. P.)


√pratisamādhā 3. P.
to correct, to put back again, to re-arrange, to redress, to replace, to restore
pratisamāhita - bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya śreyase 'nalpāya kalpate // DKCar, 2, 2, 35.1 (PPP. √pratisamādhā 3. P.)
pratisamādhātum - [..] apīśvarakartṛkatvam eva jagato ghaṭayitum asgplānaṃ pratisamādhātumākṣipati // MṛgṬī, Vidyāpāda, 3, 6.1, 21.0 (Inf. √pratisamādhā 3. P.)


√pratisamānī 1. Ā.

pratisamānayet - divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiśca pratisamānayet // ArthŚ, 2, 7, 30.1 (Opt. Pr. 3. sg. √pratisamānī 1. Ā.)


√pratisamās 2. P.
to be a match for, to cope with, to resist
pratisamāseta - ko 'nyaḥ pratisamāseta kālāntakayamād ṛte // MBh, 3, 297, 9.2 (Opt. Pr. 3. sg. √pratisamās 2. P.)

pratisamāsita - droṇakarṇaprabhṛtayo yena pratisamāsitāḥ / MBh, 14, 60, 22.1 (PPP. √pratisamās 2. P.)
pratisamāsitum - bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum // MBh, 3, 45, 31.2 (Inf. √pratisamās 2. P.)


√pratisamīkṣ 1. Ā.
to hold out, to persevere
pratisamīkṣate - [..] daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣataeva sāsuḥ / BhāgP, 11, 13, 37.1 (Ind. Pr. 3. sg. √pratisamīkṣ 1. Ā.)


√pratisaṃbudh 4. Ā.
pratisaṃbuddha - patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmyaham // MBh, 3, 178, 31.2 (PPP. √pratisaṃbudh 4. Ā.)


√pratisah 1. Ā.
to be a match for, to overcome
pratisahiṣyate - yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate // Rām, Bā, 35, 8.2 (Fut. 3. sg. √pratisah 1. Ā.)


√pratisādhay 10. Ā.
to treat
pratisādhayet - arśobhagandare pūrvam arśāṃsi pratisādhayet / AHS, Utt., 28, 28.1 (Opt. Pr. 3. sg. √pratisādhay 10. Ā.)


√pratisāray 10. P.
betupfen, to apply externally, 206), to put asunder, to put back again, to restore to its place, to separate, to sever, to spread over, to tip or touch with,
pratisārayet - [..] tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayetdattvā vākśatamātramupekṣeta // Su, Sū., 11, 18.1 (Opt. Pr. 3. sg. √pratisāray 10. P.)
pratisāryate - yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate // Su, Utt., 40, 117.2 (Ind. Pass. 3. sg. √pratisāray 10. P.)

pratisārita - [..] sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarasekṣipyate // RasṬ, 216.2, 1.0 (PPP. √pratisāray 10. P.)
pratisāraṇīya - sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca // Su, Sū., 11, 6.1 (Ger. √pratisāray 10. P.)
pratisārya - pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // RRĀ, V.kh., 14, 68.2 (Abs. √pratisāray 10. P.)
pratisāryamāṇa - dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram // KumS, 7, 25.2 (Ind. Pass. √pratisāray 10. P.)


√pratisṛ 1. Ā.
to assail, to attack, to go against, to go home, to go round or from place to place, to return, to rush upon
pratisaranti - śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca / Su, Utt., 54, 9.1 (Ind. Pr. 3. pl. √pratisṛ 1. Ā.)


√pratisṛj 6. P.
to despatch, to hurl or utter in reply, to send away
pratisṛjyate - tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate // LiPu, 1, 70, 108.2 (Ind. Pass. 3. sg. √pratisṛj 6. P.)


√pratisṛp 1. P.
to creep back, to creep into, to enter
pratisarpati - asto nāma yataḥ saṃdhyā paścimā pratisarpati // MBh, 5, 108, 6.2 (Ind. Pr. 3. sg. √pratisṛp 1. P.)

pratisṛpya - atha pratisṛpyāñjalau mantham ādhāya japati / ChāUp, 5, 2, 6.1 (Abs. √pratisṛp 1. P.)


√pratisev 1. Ā.
to be kind towards, to follow, to honour, to pursue, to serve
pratisevamāna - ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ / Su, Utt., 41, 56.1 (Ind. Pr. √pratisev 1. Ā.)


√pratistambh 9. P.
to hinder, to lean or press against, to obstruct
pratiṣṭabdha - athavā tvaṃ pratiṣṭabdho na nivartitum icchasi / Rām, Yu, 59, 53.1 (PPP. √pratistambh 9. P.)


√pratismāray 10. P.
to remind
pratismārayitāraḥ - pratismārayitārastvāṃ yamadūtā yamakṣaye // MBh, 12, 146, 18.2 (periphr. Fut. 3. pl. √pratismāray 10. P.)


√pratismṛ 1. P.
to recollect, to remember
pratismara - sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara // MBh, 12, 147, 16.3 (Imper. Pr. 2. sg. √pratismṛ 1. P.)

pratismṛtya - pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā / MBh, 1, 2, 106.16 (Abs. √pratismṛ 1. P.)


√pratisvan 1. P.
to resound
pratisasvāna - pratisasvāna tatraiva kurupāṇḍavayor bale // MBh, 7, 78, 44.2 (Perf. 3. sg. √pratisvan 1. P.)
pratisasvanuḥ - hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkinaḥ // BCar, 8, 18.2 (Perf. 3. pl. √pratisvan 1. P.)


√pratisvanay 10. P.
pratisvanayant - svagarjitena kakubhaḥ pratisvanayatā vibhuḥ // BhāgP, 3, 13, 24.2 (Ind. Pr. √pratisvanay 10. P.)


√pratihan 4. Ā.
to assail, to attack, to beat against, to break, to check, to crush, to dispel, to disregard a command, to frustrate, to prevent, to put on a spit, to strike back, to strike down, to strike in return, to ward off
pratihanti - kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat // BoCA, 6, 1.2 (Ind. Pr. 3. sg. √pratihan 4. Ā.)
pratighnanti - pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ // Rām, Ay, 108, 15.2 (Ind. Pr. 3. pl. √pratihan 4. Ā.)
pratihanyāt - pratihanyāddhataś caiva tathā hiṃsyācca hiṃsitaḥ // MBh, 3, 30, 27.2 (Opt. Pr. 3. sg. √pratihan 4. Ā.)
pratyahan - vipraśāpaṃ samartho 'pi pratyahan na yad īśvaraḥ // BhāgP, 11, 6, 42.4 (Impf. 3. sg. √pratihan 4. Ā.)
pratyaghnan - astrāṇi mama divyāni pratyaghnañśanakair iva // MBh, 3, 170, 33.2 (Impf. 3. pl. √pratihan 4. Ā.)
pratijaghāna - na ca pratijaghānāsya sa gatiṃ parvatottamaḥ // MBh, 12, 320, 11.2 (Perf. 3. sg. √pratihan 4. Ā.)
pratijaghnuḥ - dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ // MBh, 7, 100, 20.2 (Perf. 3. pl. √pratihan 4. Ā.)
pratihanyate - yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // Rām, Ay, 46, 18.2 (Ind. Pass. 3. sg. √pratihan 4. Ā.)
pratihanyante - nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa / Rām, Ār, 60, 51.2 (Ind. Pass. 3. pl. √pratihan 4. Ā.)
pratyahanyata - niḥsāraṃ kāṅkṣamāṇastu tejasā pratyahanyata // MBh, 12, 278, 28.2 (Impf. Pass.3. sg. √pratihan 4. Ā.)
pratyahanyanta - pratyahanyanta te sarve gadām āsādya sāyakāḥ / MBh, 3, 157, 59.1 (Impf. Pass.3. pl. √pratihan 4. Ā.)
pratihanyeta - pratihanyeta rājendra tathāsan kurupāṇḍavāḥ // MBh, 7, 170, 12.2 (Opt. P. Pass. 3. sg. √pratihan 4. Ā.)

pratighnant - pratighnatīva prabhayā prabhām arkasya bhāsvarām / MBh, 2, 3, 21.1 (Ind. Pr. √pratihan 4. Ā.)
pratijaghnivas - tataḥ pārtho 'pyasaṃbhrāntastad astraṃ pratijaghnivān / MBh, 7, 163, 46.1 (Perf. √pratihan 4. Ā.)
pratihata - anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ / BoCA, 5, 48.1 (PPP. √pratihan 4. Ā.)
pratihantavya - yadyeṣā pratihantavyā kartavyo bhagavānsukhī / MaPu, 175, 74.1 (Ger. √pratihan 4. Ā.)
pratihantum - pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ // MBh, 12, 222, 9.2 (Inf. √pratihan 4. Ā.)
pratihatya - pratihatya nanādoccaiḥ sainyāstam abhipūjayan // MBh, 1, 181, 14.2 (Abs. √pratihan 4. Ā.)


√pratihāray 10. P.

pratyahārayat - āsādya bhavanadvāraṃ pitre sa pratyahārayat // MBh, 4, 63, 49.2 (Impf. 3. sg. √pratihāray 10. P.)


√pratihṛ 1. Ā.
to bring back, to close by pressure, to deliver, to join in the Sāman hymns as Pratihartṛ, to keep shut, to offer, to present, to procure, to strike or pound, to take i.e. eat, to throw back
pratihariṣyasi - [..] pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasimūrdhā te vipatiṣyatīti / ChāUp, 1, 10, 11.2 (Fut. 2. sg. √pratihṛ 1. Ā.)
pratyahariṣyaḥ - tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti [..] ChāUp, 1, 11, 9.4 (Cond. 2. sg. √pratihṛ 1. Ā.)

pratiharamāṇa - [..] vā imāni bhūtāny annam eva pratiharamāṇānijīvanti / ChāUp, 1, 11, 9.2 (Ind. Pr. √pratihṛ 1. Ā.)
pratihṛta - taṃ tv āgataṃ pratihṛtaupayikaṃ svapuṃbhis te 'cakṣatākṣaviṣayaṃ svasamādhibhāgyam / BhāgP, 3, 15, 38.1 (PPP. √pratihṛ 1. Ā.)
pratihartave - [..] viyuktāḥ svavihāratantraṃ na śaksgplas tat pratihartavete // BhāgP, 3, 5, 47.2 (Inf. √pratihṛ 1. Ā.)


√pratiheṣ 1. P.
to neigh towards
pratiheṣita - ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca / Ṭika, 9, 7.1 (PPP. √pratiheṣ 1. P.)


√pratī 2. P.
to accept, to admit, to be certain of, to be convinced that, to believe, to come back, to fall to a person's lot or share, to go to meet, to go towards or against, to receive, to recognize, to resort or apply to, to return, to trust
pratyemi - [..] viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi / MBh, 12, 183, 10.7 (Ind. Pr. 1. sg. √pratī 2. P.)
pratyeti - [..] jñātvā ca tasya samānaṃ hetuṃ pratyetidoṣavirodhi ca dravyaṃ bheṣajamiti // ĀyDī, Sū., 26, 27.2, 6.0 (Ind. Pr. 3. sg. √pratī 2. P.)
pratiyanti - [..] nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti // YSBh, 2, 19.1, 7.1 (Ind. Pr. 3. pl. √pratī 2. P.)
pratīyām - pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana // MBh, 7, 12, 8.2 (Opt. Pr. 1. sg. √pratī 2. P.)
pratīyāt - pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ // Rām, Yu, 80, 26.2 (Opt. Pr. 3. sg. √pratī 2. P.)
pratīyātām - droṇakarṇau pratīyātāṃ yadi bhīṣmo'pi vā raṇe / MBh, 3, 46, 9.1 (Opt. Pr. 3. du. √pratī 2. P.)
pratīyuḥ - [..] etya nivāsakāmāḥ saras tato dvaitavanaṃ pratīyuḥ // MBh, 3, 174, 21.2 (Opt. Pr. 3. pl. √pratī 2. P.)
pratīyāya - agrataḥ puṇḍarīkākṣaṃ pratīyāya narādhipa // MBh, 7, 76, 38.2 (Perf. 3. sg. √pratī 2. P.)
pratīyatuḥ - pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau // MBh, 1, 180, 13.2 (Perf. 3. du. √pratī 2. P.)
pratīyuḥ - kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ // MBh, 1, 218, 37.2 (Perf. 3. pl. √pratī 2. P.)
pratīyate - sad apy abhāsamānatvāt tan niruddhaṃ pratīyate / MṛgT, Vidyāpāda, 2, 6.1 (Ind. Pass. 3. sg. √pratī 2. P.)
pratīyante - guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ // BhāgP, 3, 6, 27.2 (Ind. Pass. 3. pl. √pratī 2. P.)

pratīta - [..] vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 10.0 (PPP. √pratī 2. P.)
pratyeya - [..] eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās [..] SpKāNi, 1, 3.2, 19.0 (Ger. √pratī 2. P.)
pratītya - yauvanakāntāram iva pratītya kuśalena dharmavatām // Ṭika, 6, 2.2 (Abs. √pratī 2. P.)
pratīyamāna - iyaṃ pratīyamānaikadharmā vastūpamaiva sā // KāvĀ, Dvitīyaḥ paricchedaḥ, 16.2 (Ind. Pass. √pratī 2. P.)


√pratīkṣ 1. P.
to bear with, to behold, to expect, to look at, to look at with indifference, to look forward to, to perceive, to tolerate, to wait for
pratīkṣe - rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // Rām, Ay, 107, 3.2 (Ind. Pr. 1. sg. √pratīkṣ 1. P.)
pratīkṣate - [..] śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣatepāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt // MṛgṬī, Vidyāpāda, 7, 5.2, 1.0 (Ind. Pr. 3. sg. √pratīkṣ 1. P.)
pratīkṣāvaḥ - ihaivāssva pratīkṣāva upasthāne virocana / MBh, 5, 35, 8.2 (Ind. Pr. 1. du. √pratīkṣ 1. P.)
pratīkṣāmaḥ - pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam // MBh, 3, 84, 18.2 (Ind. Pr. 1. pl. √pratīkṣ 1. P.)
pratīkṣante - yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ / SātT, 8, 17.1 (Ind. Pr. 3. pl. √pratīkṣ 1. P.)
pratīkṣethāḥ - nirātaṅkaṃ tasyāḥ śikharamadhiruhya śramanudaṃ pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ // Haṃ, 1, 47.2 (Opt. Pr. 2. sg. √pratīkṣ 1. P.)
pratīkṣeta - kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā // MaS, 6, 45.2 (Opt. Pr. 3. sg. √pratīkṣ 1. P.)
pratīkṣasva - evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // Rām, Ay, 21, 22.2 (Imper. Pr. 2. sg. √pratīkṣ 1. P.)
pratīkṣatām - svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām // BoCA, 8, 19.2 (Imper. Pr. 3. sg. √pratīkṣ 1. P.)
pratīkṣadhvam - svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca // MaPu, 131, 36.2 (Imper. Pr. 2. pl. √pratīkṣ 1. P.)
pratyaikṣata - prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ // MBh, 12, 151, 20.2 (Impf. 3. sg. √pratīkṣ 1. P.)
pratīkṣiṣye - sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam // MBh, 12, 9, 11.2 (Fut. 1. sg. √pratīkṣ 1. P.)
pratīkṣiṣyanti - pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ // MaPu, 139, 8.2 (Fut. 3. pl. √pratīkṣ 1. P.)
pratīkṣyate - nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate / MBh, 3, 29, 31.2 (Ind. Pass. 3. sg. √pratīkṣ 1. P.)
pratīkṣyatām - araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām // Rām, Utt, 72, 14.2 (Imper. Pass. 3. sg. √pratīkṣ 1. P.)

pratīkṣamāṇa - pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha / Rām, Ay, 30, 22.1 (Ind. Pr. √pratīkṣ 1. P.)
pratīkṣya - proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ / MaS, 9, 75.1 (Ger. √pratīkṣ 1. P.)
pratīkṣya - taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ // KātSm, 1, 164.2 (Abs. √pratīkṣ 1. P.)


√pratīvāpay 10. P.

pratīvāpya - tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // RArṇ, 12, 224.2 (Abs. √pratīvāpay 10. P.)


√pratīṣ 6. Ā.
to accept from, to attend to, to mind, to obey, to receive, to regard, to seek, to strive after
pratīcchasi - [..] ahaṃ kiṃcid bhavataḥ prārthaye yadi pratīcchasīti // TAkh, 1, 451.1 (Ind. Pr. 2. sg. √pratīṣ 6. Ā.)
pratīcchati - ṛtāvatīte yoniḥ sā śukraṃ nātaḥ pratīcchati / AHS, Śār., 1, 22.1 (Ind. Pr. 3. sg. √pratīṣ 6. Ā.)
pratīcchanti - naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // Rām, Ay, 101, 18.2 (Ind. Pr. 3. pl. √pratīṣ 6. Ā.)
pratīcchet - pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // BoCA, 5, 74.2 (Opt. Pr. 3. sg. √pratīṣ 6. Ā.)
pratīccha - tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā / BhāgP, 3, 22, 11.1 (Imper. Pr. 2. sg. √pratīṣ 6. Ā.)
pratīcchatu - satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām / Rām, Bā, 51, 14.1 (Imper. Pr. 3. sg. √pratīṣ 6. Ā.)
pratīcchata - brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata // MBh, 12, 273, 49.3 (Imper. Pr. 2. pl. √pratīṣ 6. Ā.)
pratīcchantu - tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam // GarPu, 1, 89, 27.2 (Imper. Pr. 3. pl. √pratīṣ 6. Ā.)
pratīṣyatām - ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā / Bṛhat, 21, 116.1 (Imper. Pass. 3. sg. √pratīṣ 6. Ā.)

pratīcchant - urasārātighātān ye pratīcchanto jayantyarīn / BoCA, 6, 20.1 (Ind. Pr. √pratīṣ 6. Ā.)


√pratud 6. P.
to cut through, to pierce, to strike at
pratudet - pratudedārayā cainaṃ marmāghātaṃ vivarjayet / Su, Utt., 62, 19.3 (Opt. Pr. 3. sg. √pratud 6. P.)

pratudant - marmāṇy abhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍamanyuḥ prahasaṃs taṃ babhāṣe // BhāgP, 3, 18, 9.2 (Ind. Pr. √pratud 6. P.)
pratudya - vikīrya viṣkirāśceti pratudya pratudāḥ smṛtāḥ // Ca, Sū., 27, 55.2 (Abs. √pratud 6. P.)


√pratuṣ 4. P.
to delight in
pratuṣyati - tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati // GarPu, 1, 34, 2.3 (Ind. Pr. 3. sg. √pratuṣ 4. P.)


√pratṛ 4. P.
to augment, to cross, to elevate, to extend, to further, to go to sea, to increase, to pass over, to promote, to prosper, to raise, to rise, to set out, to start, to thrive
prataranti - prataranti nimajjanti glāniṃ gacchanti jantavaḥ / SkPu (Rkh), Revākhaṇḍa, 159, 62.1 (Ind. Pr. 3. pl. √pratṛ 4. P.)
pratareyam - sampūrṇam api ced adya pratareyaṃ mahodadhim / Rām, Ār, 63, 22.1 (Opt. Pr. 1. sg. √pratṛ 4. P.)
prataret - samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam // MBh, 4, 44, 15.2 (Opt. Pr. 3. sg. √pratṛ 4. P.)
pratara - prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim // MBh, 5, 158, 37.2 (Imper. Pr. 2. sg. √pratṛ 4. P.)
pratariṣye - pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim / MBh, 6, 92, 11.2 (Fut. 1. sg. √pratṛ 4. P.)
pratariṣyati - bibhetyalpaśrutād vedo mām ayaṃ pratariṣyati // MBh, 1, 1, 208.2 (Fut. 3. sg. √pratṛ 4. P.)
pratariṣyāmaḥ - viśrāntāḥ pratariṣyāmaḥ śva idānīṃ mahānadīm // Rām, Ay, 77, 20.2 (Fut. 1. pl. √pratṛ 4. P.)
prateruḥ - rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram // MBh, 6, 74, 32.2 (Perf. 3. pl. √pratṛ 4. P.)

pratarant - prataran prataran dhīraṃ golehyād utthitas tritaḥ // Bṛhat, 15, 136.2 (Ind. Pr. √pratṛ 4. P.)


√pratyakṣīkṛ 8. P.
to inspect, to look at or see with one's own eyes, to make visible or evident
pratyakṣīkṛta - te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ / MṛgṬī, Vidyāpāda, 1, 20.2, 1.1 (PPP. √pratyakṣīkṛ 8. P.)
pratyakṣīkṛtya - pratyakṣīkṛtya hṛdaye mānasairupacārakaiḥ // KālPu, 54, 11.2 (Abs. √pratyakṣīkṛ 8. P.)


√pratyakṣībhū 1. P.
to be visible, to come before the eyes
pratyakṣībhavant - [..] 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃbhagavantaṃ paśyati / MṛgṬī, Vidyāpāda, 1, 6.2, 9.2 (Ind. Pr. √pratyakṣībhū 1. P.)
pratyakṣībhūta - atha pratyakṣībhūte bhagavati pinākini nikhiladuḥkhāntaś cāsya saṃjātaḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 29.0 (PPP. √pratyakṣībhū 1. P.)
pratyakṣībhūya - tatra svapne devatā pratyakṣībhūya varaṃ dadāti / RRĀ, Ras.kh., 8, 185.3 (Abs. √pratyakṣībhū 1. P.)


√pratyanujñā 9. P.
to refuse, to reject, to spurn
pratyanujñāsīt - tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ / Rām, Ay, 81, 15.1 (athem. s-Aor. 3. sg. √pratyanujñā 9. P.)


√pratyanunī 1. P.
to beg a person's pardon for, to induce to yield, to persuade, to speak friendly words
pratyanunīta - evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ / MaPu, 47, 212.2 (PPP. √pratyanunī 1. P.)
pratyanunetum - purā pratyanunetuṃ vā netuṃ vāpyekatāṃ tvayā // MBh, 12, 6, 7.2 (Inf. √pratyanunī 1. P.)


√pratyanubhāṣ 1. Ā.
pratyanubhāṣant - asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ / Rām, Ār, 64, 15.1 (Ind. Pr. √pratyanubhāṣ 1. Ā.)
pratyanubhāṣya - dṛṣṭvā lekhaṃ yathātattvaṃ tataḥ pratyanubhāṣya ca / ArthŚ, 2, 10, 45.1 (Abs. √pratyanubhāṣ 1. Ā.)


√pratyanubhū 1. P.
to enjoy singly or severally, to experience
pratyanubhavanti - [..] karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti // TriVṛ, 1, 5.2, 1.0 (Ind. Pr. 3. pl. √pratyanubhū 1. P.)


√pratyanuyāc 1. P.
to beseech, to implore
pratyanuyācant - bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // Rām, Ay, 98, 13.2 (Ind. Pr. √pratyanuyāc 1. P.)


√pratyanuyuj 7. P.
pratyanuyojya - [..] kasyacin mataṃ syāt tadidam apyasau pratyanuyojyaityāha // MṛgṬī, Vidyāpāda, 3, 6.2, 1.0 (Ger. √pratyanuyuj 7. P.)


√pratyanusmṛ 1. P.
to remember
pratyanusmarat - viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat // Rām, Yu, 47, 104.2 (Impf. 3. sg. √pratyanusmṛ 1. P.)

pratyanusmarant - pāṇḍavena paritrātastatkṛtaṃ pratyanusmaran / MBh, 2, 1, 2.3 (Ind. Pr. √pratyanusmṛ 1. P.)


√pratyapakṛ 8. P.
to take vengeance on
pratyapakṛtya - [..] danāny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadgohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti [..] DKCar, 2, 4, 54.0 (Abs. √pratyapakṛ 8. P.)


√pratyapayā 2. P.
to flee into, to go back, to retreat, to withdraw
pratyapāyāt - tathā puruṣamānī sa pratyapāyād rathāntaram // MBh, 7, 106, 54.2 (root Aor. 3. sg. √pratyapayā 2. P.)


√pratyapasarpay 10. P.

pratyapasarpayat - caturbhiścaturo dīptān hayān pratyapasarpayat // Rām, Yu, 96, 8.2 (Impf. 3. sg. √pratyapasarpay 10. P.)


√pratyapidhā 3. P.

pratyapidhāsyati - tayā saṃsthāpayaty etad bhūyaḥ pratyapidhāsyati // BhāgP, 3, 7, 4.2 (Fut. 3. sg. √pratyapidhā 3. P.)

pratyapihita - pāṃsubhiḥ pratyapihitaṃ puruṣaistair alakṣitam / MBh, 1, 137, 8.2 (PPP. √pratyapidhā 3. P.)


√pratyabhijñā 9. Ā.
to come to one's self, to know, to recognize, to recover consciousness, to remember, to understand
pratyabhijānāmi - vācā pratyabhijānāmi ciram abhyastayā yuvām / Bṛhat, 18, 676.1 (Ind. Pr. 1. sg. √pratyabhijñā 9. Ā.)
pratyabhijānāti - [..] nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā [..] SpKāNi, 1, 4.2, 11.0 (Ind. Pr. 3. sg. √pratyabhijñā 9. Ā.)
pratyabhijānīyāt - [..] idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt // SpKāNi, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 (Opt. Pr. 3. sg. √pratyabhijñā 9. Ā.)
pratyabhijñāsyate - idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān / MBh, 5, 184, 11.1 (Fut. 3. sg. √pratyabhijñā 9. Ā.)

pratyabhijānant - [..] tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānanmukta eva bhavati iti // TantS, 6, 83.0 (Ind. Pr. √pratyabhijñā 9. Ā.)
pratyabhijñāta - uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena [..] SpKāNi, 1, 11.2, 1.1 (PPP. √pratyabhijñā 9. Ā.)
pratyabhijñātum - ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi // Rām, Ki, 6, 10.2 (Inf. √pratyabhijñā 9. Ā.)
pratyabhijñāya - tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān [..] H, 1, 39.6 (Abs. √pratyabhijñā 9. Ā.)


√pratyabhidhā 3. P.
to answer, to re-absorb, to reply, to take or draw back
pratyabhihita - [..] calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitambho rājan / VetPV, 0, 60.1 (PPP. √pratyabhidhā 3. P.)


√pratyabhinand 1. P.
to bid welcome, to greet in return, to return a salutation
pratyabhinandati - kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // Rām, Ay, 16, 8.2 (Ind. Pr. 3. sg. √pratyabhinand 1. P.)

pratyabhinandita - tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ / MBh, 5, 179, 9.1 (PPP. √pratyabhinand 1. P.)
pratyabhinandya - tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca / Rām, Yu, 40, 38.1 (Abs. √pratyabhinand 1. P.)


√pratyabhinanday 10. Ā.
to agree
pratyabhinandayanti - [..] brāhmaṇās tuṣṭatamā vadanti tad devatāḥ pratyabhinandayanti / ViSmṛ, 19, 23.1 (Ind. Pr. 3. pl. √pratyabhinanday 10. Ā.)


√pratyabhiyā 2. P.
to go against
pratyabhyayāt - pratyabhyayāt taṃ viproḍhā kṛtyeva duradhiṣṭhitā // MBh, 7, 67, 52.2 (Impf. 3. sg. √pratyabhiyā 2. P.)


√pratyabhiyojay 10. Ā.

pratyabhiyojayet - abhiyogam anistīrya nainaṃ pratyabhiyojayet / YāSmṛ, 2, 9.1 (Opt. Pr. 3. sg. √pratyabhiyojay 10. Ā.)


√pratyabhivad 1. Ā.
to greet in return, to return a salute
pratyabhivadati - athāpy eṣa prākrīḍitaḥ ślokaḥ pratyabhivadati sapta sutyāḥ sapta ca pākayajñā [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 12.5 (Ind. Pr. 3. sg. √pratyabhivad 1. Ā.)


√pratyabhyanujñā 9. Ā.
to give permission to leave
pratyabhyanujñāta - mayā pratyabhyanujñātastato yāsyasi brāhmaṇa // MBh, 12, 352, 4.2 (PPP. √pratyabhyanujñā 9. Ā.)


√pratyarc 1. P.
to shine upon
pratyarcita - sa tatra siddhān abhivādya sarvān pratyarcito rājavad devavacca / MBh, 3, 25, 23.1 (PPP. √pratyarc 1. P.)


√pratyarcay 10. P.
to salute
pratyarcayati - sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ // Rām, Su, 1, 99.2 (Ind. Pr. 3. sg. √pratyarcay 10. P.)
pratyarcayan - pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam // Rām, Su, 55, 21.2 (Impf. 3. pl. √pratyarcay 10. P.)
pratyarcayāmāsa - pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ // BCar, 9, 10.2 (periphr. Perf. 3. sg. √pratyarcay 10. P.)
pratyarcayāṃcakruḥ - striyaśca tāṃ kauravarājapatnīṃ pratyarcayāṃcakrur adīnasattvāḥ // MBh, 1, 186, 9.2 (periphr. Perf. 3. pl. √pratyarcay 10. P.)

pratyarcita - pratyarcitaśca taiḥ sarvair yajñāyaiva mano dadhe // MBh, 2, 12, 4.2 (PPP. √pratyarcay 10. P.)
pratyarcya - iti pratyarcya tān rājā brāhmaṇān idam abravīt / Rām, Ay, 3, 3.1 (Abs. √pratyarcay 10. P.)


√pratyarday 10. P.
to oppress or assault in return
pratyardayat - gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe // Rām, Yu, 96, 29.2 (Impf. 3. sg. √pratyarday 10. P.)


√pratyarpay 10. P.
to cause to go towards, to deliver back, to fasten, to fix, to give again or anew, to put on, to render up, to restore, to return, to throw towards
pratyarpayasi - [..] ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca [..] DKCar, 2, 2, 295.1 (Ind. Pr. 2. sg. √pratyarpay 10. P.)
pratyarpayet - yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā / YāSmṛ, 2, 164.1 (Opt. Pr. 3. sg. √pratyarpay 10. P.)
pratyarpayat - prahasya bhīmasenastu karṇaṃ pratyarpayad raṇe / MBh, 7, 104, 17.1 (Impf. 3. sg. √pratyarpay 10. P.)

pratyarpita - gṛhasampūjanāt tuṣṭyā mayā pratyarpitastava / MBh, 2, 17, 3.4 (PPP. √pratyarpay 10. P.)
pratyarpaṇīya - kiṃtu yat sakāśād anyāyāpahṛtaṃ tattasmai pratyarpaṇīyam // DKCar, 2, 2, 177.1 (Ger. √pratyarpay 10. P.)
pratyarpya - [..] rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpyasapraśrayaṃ ca bahvanunīya pratyāgamat // DKCar, 2, 2, 237.1 (Abs. √pratyarpay 10. P.)


√pratyarhay 10. P.
pratyarhayant - śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā // BhāgP, 3, 8, 27.2 (Ind. Pr. √pratyarhay 10. P.)


√pratyavagam 1. P.
to know singly or exactly
pratyavagantavya - [..] ahiṃsādyā daśa sarve te yamāḥ pratyavagantavyaḥ // PABh, 1, 9, 47.0 (Ger. √pratyavagam 1. P.)


√pratyavapātay 10. Ā.
pratyavapātita - tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam / Rām, Yu, 86, 19.1 (PPP. √pratyavapātay 10. Ā.)


√pratyavabhās 1. Ā.
to look like, to seem
pratyavabhāsate - tam anupaśyann atadātmāpi tadātmaka iva pratyavabhāsate // YSBh, 2, 20.1, 19.1 (Ind. Pr. 3. sg. √pratyavabhās 1. Ā.)
pratyavabhāsante - vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante // YSBh, 2, 19.1, 14.1 (Ind. Pr. 3. pl. √pratyavabhās 1. Ā.)


√pratyavamṛś 6. P.
to meditate, to reflect, to touch
pratyavāmṛśam - [..] dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam // DKCar, 2, 2, 86.1 (Impf. 1. sg. √pratyavamṛś 6. P.)

pratyavamṛśya - evaṃ pratyavamṛśyāsāv ātmānaṃ pratipadyate / BhāgP, 3, 27, 16.1 (Abs. √pratyavamṛś 6. P.)


√pratyavaropay 10. P.
to deprive of
pratyavaropita - so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ / MBh, 4, 17, 14.1 (PPP. √pratyavaropay 10. P.)


√pratyavasad 1. P.
to perish, to sink down
pratyavasīdanti - arthāḥ pratyavasīdanti tathānarthā bhavanti ca // MBh, 12, 108, 25.3 (Ind. Pr. 3. pl. √pratyavasad 1. P.)

pratyavasīdant - sattvatamasī svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ [..] STKau, 13.2, 1.5 (Ind. Pr. √pratyavasad 1. P.)


√pratyavaskanday 10. Ā.
pratyavaskandita - abhiyoktā diśed deśyaṃ pratyavaskandito na cet // NāS, 1, 2, 26.2 (PPP. √pratyavaskanday 10. Ā.)


√pratyavasthā 1. Ā.
to object to, to oppose, to re-appear, to re-attain, to recover, to resist, to return, to stand alone or separately
pratyavatiṣṭhate - anivṛttanimittatvāt punaḥ pratyavatiṣṭhate // BhāgP, 3, 27, 20.2 (Ind. Pr. 3. sg. √pratyavasthā 1. Ā.)

pratyavasthita - anye tu prasthitāstānvai kecit tān pratyavasthitāḥ / MaPu, 144, 14.1 (PPP. √pratyavasthā 1. Ā.)


√pratyavahāray 10. P.
to interrupt, to suspend
pratyavahārayāvaḥ - niśā vyagāhat sukhaśītamārutā tato yuddhaṃ pratyavahārayāvaḥ // MBh, 5, 183, 26.2 (Ind. Pr. 1. du. √pratyavahāray 10. P.)


√pratyavahṛ 1. P.
to diminish, to lessen, to shorten
pratyavahṛtya - tebhyo yathādhikāram arthān pratyavahṛtya dharmavyavasthā // GauDh, 2, 2, 22.1 (Abs. √pratyavahṛ 1. P.)


√pratyave 2. P.
to come down again, to offend, to reach in descending, to sin
pratyavaiti - [..] guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā [..] TantS, 18, 2.0 (Ind. Pr. 3. sg. √pratyave 2. P.)


√pratyavekṣ 4. P.
to consider, to quoteine, to have regard for, to inspect, to look at, to look or inquire after
pratyavekṣate - aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate // Rām, Bā, 32, 2.2 (Ind. Pr. 3. sg. √pratyavekṣ 4. P.)
pratyavekṣasva - uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // Rām, Ay, 29, 23.3 (Imper. Pr. 2. sg. √pratyavekṣ 4. P.)
pratyavaikṣata - nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam / Rām, Ay, 34, 2.1 (Impf. 3. sg. √pratyavekṣ 4. P.)
pratyavekṣan - netrair animiṣair dīnāḥ pratyavekṣan parasparam // MBh, 7, 51, 17.2 (Impf. 3. pl. √pratyavekṣ 4. P.)
pratyavekṣyante - kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti // Bṛhat, 16, 20.2 (Ind. Pass. 3. pl. √pratyavekṣ 4. P.)

pratyavekṣita - evamāgantuko'smīti na mayā pratyavekṣitam / BoCA, 2, 39.1 (PPP. √pratyavekṣ 4. P.)
pratyavekṣya - kutra me vartata iti pratyavekṣyaṃ tathā manaḥ / BoCA, 5, 41.1 (Ger. √pratyavekṣ 4. P.)
pratyavekṣya - svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // BoCA, 5, 47.2 (Abs. √pratyavekṣ 4. P.)


√pratyas 4. P.
to throw to or down, to turn over or round
pratyasyate - āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam / Su, Nid., 11, 4.1 (Ind. Pass. 3. sg. √pratyas 4. P.)

pratyasta - sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva [..] TantS, 9, 20.0 (PPP. √pratyas 4. P.)


√pratyah 1. P.
to answer, to relate, to reply to, to say anything in the presence of, to tell
pratyāha - pratyāha bhagavaccittaḥ smayann iva gatasmayaḥ // BhāgP, 3, 7, 8.3 (Perf. 3. sg. √pratyah 1. P.)


√pratyākāṅkṣ 1. P.
to be desirous of, to expect, to long for
pratyākāṅkṣati - ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ / MBh, 12, 133, 19.1 (Ind. Pr. 3. sg. √pratyākāṅkṣ 1. P.)
pratyākāṅkṣat - mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam // MBh, 4, 21, 38.3 (Impf. 3. sg. √pratyākāṅkṣ 1. P.)


√pratyākruś 1. P.
to challenge or revile in return
pratyākrośet - ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram / MBh, 3, 30, 27.1 (Opt. Pr. 3. sg. √pratyākruś 1. P.)


√pratyākhyā 2. Ā.
to counteract, to deny, to proclaim one by one, to refuse, to refute, to reject, to repudiate
pratyākhyāsi - vittaṃ yaccānyad apyāhur na pratyākhyāsi karhicit // MBh, 3, 284, 13.2 (Ind. Pr. 2. sg. √pratyākhyā 2. Ā.)
pratyākhyāyāt - yāni dṛṣṭvā bhiṣak prājñaḥ pratyākhyāyādasaṃyamam // Ca, Indr., 12, 9.2 (Opt. Pr. 3. sg. √pratyākhyā 2. Ā.)
pratyākhyāsye - guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ / MaPu, 26, 18.2 (Fut. 1. sg. √pratyākhyā 2. Ā.)
pratyākhyāsyasi - yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada / MBh, 3, 53, 4.1 (Fut. 2. sg. √pratyākhyā 2. Ā.)
pratyācakhyau - pratyācakhyau ca śālvo 'pi cāritrasyābhiśaṅkitaḥ / MBh, 5, 175, 26.1 (Perf. 3. sg. √pratyākhyā 2. Ā.)

pratyākhyāta - so 'vadhyātaḥ sutair evaṃ pratyākhyātānuśāsanaiḥ / BhāgP, 3, 12, 6.1 (PPP. √pratyākhyā 2. Ā.)
pratyākhyeya - pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ // MBh, 3, 285, 12.2 (Ger. √pratyākhyā 2. Ā.)
pratyākhyātum - anabhipretam āpannaḥ pratyākhyātum anīśvaraḥ // BhāgP, 3, 31, 25.2 (Inf. √pratyākhyā 2. Ā.)
pratyākhyāya - srotoviddham ato vaidyaḥ pratyākhyāya prasādhayet / AHS, Śār., 3, 48.1 (Abs. √pratyākhyā 2. Ā.)


√pratyāgam 1. P.
to come back again, to come to one's self, to recover consciousness, to return, to revive
pratyāgacchati - snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo [..] Su, Cik., 35, 32.4 (Ind. Pr. 3. sg. √pratyāgam 1. P.)
pratyāgacchat - pratyāgacchacca saṃvigno dadarśa pathi nāradam // MBh, 14, 6, 10.3 (Impf. 3. sg. √pratyāgam 1. P.)
pratyāgamiṣyati - yena kālena rāmaś ca vanāt pratyāgamiṣyati / Rām, Ay, 9, 25.1 (Fut. 3. sg. √pratyāgam 1. P.)
pratyāgamiṣyatha - jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha // Rām, Ki, 57, 24.2 (Fut. 2. pl. √pratyāgam 1. P.)
pratyāgamam - [..] gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam // DKCar, Pūrvapīṭhikā, 1, 24.1 (them. Aor. 1. sg. √pratyāgam 1. P.)
pratyāgamat - [..] tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat // DKCar, 2, 2, 237.1 (them. Aor. 3. sg. √pratyāgam 1. P.)
pratyājagāma - pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena // MBh, 3, 134, 37.2 (Perf. 3. sg. √pratyāgam 1. P.)
pratyājagmuḥ - pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca / MBh, 3, 294, 43.1 (Perf. 3. pl. √pratyāgam 1. P.)

pratyāgacchant - pratyāgacchaṃstataḥ kuryādrogān bastivighātajān // Su, Cik., 36, 9.2 (Ind. Pr. √pratyāgam 1. P.)
pratyāgata - gatapratyāgate caiva sa hi kaṣṭataro ripuḥ // MaS, 7, 186.2 (PPP. √pratyāgam 1. P.)
pratyāgamya - pratyāgamya ca rāmasya syandanaṃ pratyavedayat // Rām, Ay, 41, 26.2 (Abs. √pratyāgam 1. P.)


√pratyācakṣ 2. Ā.
to answer, to decline, to oppose in argument, to refuse, to refute, to reject, to repulse
pratyācakṣe - guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ / MBh, 1, 72, 17.2 (Ind. Pr. 1. sg. √pratyācakṣ 2. Ā.)
pratyācaṣṭe - na ca pratyācaṣṭe / KāSū, 5, 3, 7.3 (Ind. Pr. 3. sg. √pratyācakṣ 2. Ā.)
pratyācakṣate - na ca puruṣaṃ pratyācakṣate / KāSū, 3, 4, 31.2 (Ind. Pr. 3. pl. √pratyācakṣ 2. Ā.)
pratyācakṣīta - bhukte 'pyanne vidyamāne na bhikṣukaṃ pratyācakṣīta // ViSmṛ, 59, 18.1 (Opt. Pr. 3. sg. √pratyācakṣ 2. Ā.)
pratyācaṣṭa - pratyācaṣṭātmabhūr devān prīṇan rucirayā girā // BhāgP, 3, 15, 11.3 (Impf. 3. sg. √pratyācakṣ 2. Ā.)

pratyācakṣāṇa - gamyajanaśca bhūyānarthayogyaḥ pratyācakṣāṇayānayā prakopitaḥ // DKCar, 2, 2, 17.1 (Ind. Pr. √pratyācakṣ 2. Ā.)


√pratyācar 1. Ā.
pratyācīrṇa - kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati // Rām, Su, 11, 49.2 (PPP. √pratyācar 1. Ā.)


√pratyādā 3. Ā.
to draw forth from, to receive back, to repeat, to return, to revoke, to take back
pratyādadate - [..] kṛtaṃ yad asya tad eva pratyādadatesvadehe / MBh, 12, 195, 22.1 (Ind. Pr. 3. pl. √pratyādā 3. Ā.)
pratyādāsyati - [..] na veti sakto vāmarṣito dattaṃ pratyādāsyatina veti sa ubhayato 'narthasaṃśayaḥ / KāSū, 6, 6, 17.4 (Fut. 3. sg. √pratyādā 3. Ā.)


√pratyādiś 6. P.
to advise, to decline, to direct, to enjoin, to reject, to relate, to repel, to report, to summon
pratyādiśati - sā ced abhiyujyamānā pāruṣyeṇa pratyādiśatyupekṣyā // KāSū, 5, 3, 8.1 (Ind. Pr. 3. sg. √pratyādiś 6. P.)
pratyādiśet - kācit sapatnī tava vāsudevaṃ pratyādiśet tena bhaved virāgaḥ // MBh, 3, 223, 8.2 (Opt. Pr. 3. sg. √pratyādiś 6. P.)
pratyādiśa - [..] akuśalaṃ paśyasi tat tadānīm eva pratyādiśaiti // ArthŚ, 1, 11, 3.1 (Imper. Pr. 2. sg. √pratyādiś 6. P.)
pratyādiśyatām - prakāśaṃ brūte tadā saṃjīvakaḥ kiṃ pratyādiśyatām / H, 2, 145.1 (Imper. Pass. 3. sg. √pratyādiś 6. P.)

pratyādiṣṭa - pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava / MBh, 1, 119, 38.64 (PPP. √pratyādiś 6. P.)


√pratyānī 1. Ā.
to lead or bring back, to pour or fill up again, to recover, to regain, to restore
pratyānayanti - te nayanti paraṃ tīraṃ siddhān pratyānayanti ca / Rām, Ki, 42, 38.1 (Ind. Pr. 3. pl. √pratyānī 1. Ā.)
pratyānayam - balāt pratyānayaṃ saṃjñāṃ pretarājakulād aham // Bṛhat, 10, 209.2 (Impf. 1. sg. √pratyānī 1. Ā.)
pratyānayata - pratyānayata rājendra teṣām antaḥpurāt prabhuḥ // MBh, 12, 49, 41.3 (Impf. 3. sg. √pratyānī 1. Ā.)
pratyāneṣyati - pratyāneṣyati śatrubhyo bandīm iva jayaśriyam // KumS, 2, 52.2 (Fut. 3. sg. √pratyānī 1. Ā.)

pratyānīta - pratyānītasya tasyātha sa viśuddho bhaven naraḥ // NāS, 2, 20, 26.2 (PPP. √pratyānī 1. Ā.)
pratyāneya - tvayā tat kulavṛddhena pratyāneyaṃ nareśvara // MBh, 5, 39, 29.2 (Ger. √pratyānī 1. Ā.)
pratyānetum - tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet // Rām, Utt, 11, 8.2 (Inf. √pratyānī 1. Ā.)
pratyānayitvā - punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram / Rām, Ki, 57, 34.1 (Abs. √pratyānī 1. Ā.)
pratyānīyamāna - [..] tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃnyarūpayat // DKCar, 2, 1, 53.1 (Ind. Pass. √pratyānī 1. Ā.)


√pratyāpad 4. Ā.
to regain, to restore, to return
pratyāpanna - pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ // Su, Utt., 39, 161.2 (PPP. √pratyāpad 4. Ā.)


√pratyāpay 10. Ā.

pratyāpayeyuḥ - tasyāśca sābhijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ / KāSū, 6, 4, 18.3 (Opt. Pr. 3. pl. √pratyāpay 10. Ā.)


√pratyāyā 2. P.
to come back, to return to
pratyāyāti - pratyāyāti tataḥ kūpaṃ vegataḥ śivasambhavaḥ / RRS, 1, 89.1 (Ind. Pr. 3. sg. √pratyāyā 2. P.)
pratyāyānti - pratyāyānti tathā prāṇāḥ sūtikleśāvasāditāḥ // AHS, Śār., 1, 82.2 (Ind. Pr. 3. pl. √pratyāyā 2. P.)


√pratyāvṛt 1. Ā.
to come back, to return, to turn against
pratyāvṛtta - pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate // AmŚ, 1, 85.2 (PPP. √pratyāvṛt 1. Ā.)
pratyāvṛttya - pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat / H, 1, 200.13 (Abs. √pratyāvṛt 1. Ā.)


√pratyāvraj 1. P.
to go back, to return
pratyāvrajeyuḥ - [..] ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ / KāSū, 1, 4, 11.2 (Opt. Pr. 3. pl. √pratyāvraj 1. P.)


√pratyāśvas 2. P.
to breathe again, to respire, to revive, to take heart again
pratyāśvasihi - pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // Rām, Ay, 45, 2.2 (Imper. Pr. 2. sg. √pratyāśvas 2. P.)

pratyāśvasta - pratyāśvaste jane tasmin rājā vigatasādhvasaḥ / Rām, Bā, 66, 20.1 (PPP. √pratyāśvas 2. P.)
pratyāśvasya - pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ / Rām, Ay, 81, 3.1 (Abs. √pratyāśvas 2. P.)


√pratyāsad 1. P.
to be near or close at hand, to expect, to wait for
pratyāsīdant - [..] krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān [..] DKCar, 2, 1, 38.1 (Ind. Pr. √pratyāsad 1. P.)
pratyāsanna - prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni [..] ĀyDī, Sū., 20, 3, 1.6 (PPP. √pratyāsad 1. P.)


√pratyāhan 2. Ā.
to drive back, to keep away, to ward off
pratyājaghne - pratyājaghne ca tad rāmo guhyakāstreṇa bhārata // MBh, 5, 181, 11.2 (Perf. 3. sg. √pratyāhan 2. Ā.)
pratyāhanyanta - tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare / LiPu, 1, 29, 24.1 (Impf. Pass.3. pl. √pratyāhan 2. Ā.)

pratyāhata - śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ // BCar, 3, 47.2 (PPP. √pratyāhan 2. Ā.)
pratyāhantum - ityuktvā cārjunam idaṃ pratyāhantum aśaknuvan // MBh, 1, 181, 18.8 (Inf. √pratyāhan 2. Ā.)


√pratyāhṛ 2. P.
to continue, to cry, to destroy, to draw in or back, to fetch or bring back, to rearrange, to recover, to relate, to replace, to report, to restore, to take up again, to utter, to withdraw, to withdraw
pratyāharati - dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ / AHS, Nidānasthāna, 4, 16.1 (Ind. Pr. 3. sg. √pratyāhṛ 2. P.)
pratyāharante - yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api // RājNi, Rogādivarga, 52.2 (Ind. Pr. 3. pl. √pratyāhṛ 2. P.)
pratyāharet - hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ // GherS, 1, 38.2 (Opt. Pr. 3. sg. √pratyāhṛ 2. P.)
pratyāhara - pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi // Rām, Su, 22, 3.2 (Imper. Pr. 2. sg. √pratyāhṛ 2. P.)
pratyāharatu - tātasya yad atikrāntaṃ pratyāharatu tad bhavān // Rām, Ay, 98, 52.2 (Imper. Pr. 3. sg. √pratyāhṛ 2. P.)
pratyāharat - pratyāharajjagat sarvam uccaiḥ sthāvarajaṅgamam // MBh, 12, 320, 24.2 (Impf. 3. sg. √pratyāhṛ 2. P.)
pratyāharan - pratyāharaṃśca me yuktāḥ sthitāḥ priyahite mama // MBh, 5, 187, 13.3 (Impf. 3. pl. √pratyāhṛ 2. P.)
pratyāhariṣyāmi - sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasam // Rām, Yu, 5, 18.2 (Fut. 1. sg. √pratyāhṛ 2. P.)
pratyājahāra - pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ / MBh, 3, 258, 3.1 (Perf. 3. sg. √pratyāhṛ 2. P.)

pratyāhṛta - pratyāhṛtacittasya yat pravartate tadyogaḥ // PABh, 1, 20, 13.0 (PPP. √pratyāhṛ 2. P.)
pratyāhartum - pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi / MBh, 12, 76, 10.1 (Inf. √pratyāhṛ 2. P.)
pratyāhṛtya - pratyāhṛtya hṛdi dhāraṇā kartavyā // PABh, 5, 25, 17.0 (Abs. √pratyāhṛ 2. P.)


√pratyuttṛ 1. P.
to betake one's self to, to come home, to return
pratyuttīrya - tato mandākinītīrāt pratyuttīrya sa rāghavaḥ / Rām, Ay, 95, 29.1 (Abs. √pratyuttṛ 1. P.)


√pratyutthā 1. P.
to go to meet, to rise to salute, to rise up before
pratyuttiṣṭhanti - taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ / MBh, 3, 138, 2.1 (Ind. Pr. 3. pl. √pratyutthā 1. P.)

pratyutthita - śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye / MBh, 3, 223, 6.1 (PPP. √pratyutthā 1. P.)
pratyutthāya - śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet // MaS, 2, 119.2 (Abs. √pratyutthā 1. P.)


√pratyutpad 4. Ā.
pratyutpanna - etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā [..] LAS, 2, 101.22 (PPP. √pratyutpad 4. Ā.)


√pratyudāhṛ 1. P.
to adduce a contrary quoteple, to answer, to reply, to speak in return
pratyudāharat - sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat / Rām, Bā, 51, 10.1 (Impf. 3. sg. √pratyudāhṛ 1. P.)

pratyudāhṛta - navaitā vyāpado yāstu nirūhaṃ pratyudāhṛtāḥ / Su, Cik., 36, 49.1 (PPP. √pratyudāhṛ 1. P.)


√pratyudi 2. P.
to ascend to, to attack
pratyudiyām - ahaṃ cainaṃ pratyudiyām ācāryo vā dhanaṃjayam / MBh, 5, 166, 36.1 (Opt. Pr. 1. sg. √pratyudi 2. P.)
pratyudīyāt - ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva // MBh, 3, 48, 39.2 (Opt. Pr. 3. sg. √pratyudi 2. P.)
pratyudiyāya - tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī / KumS, 5, 31.1 (Perf. 3. sg. √pratyudi 2. P.)
pratyudīyuḥ - gītasaṃstutivāditraiḥ pratyudīyuḥ praharṣitāḥ // BhāgP, 3, 22, 28.2 (Perf. 3. pl. √pratyudi 2. P.)

pratyudita - tasyeti pratyuditakhyāteḥ pratyāmnāyaḥ // YSBh, 2, 27.1, 1.1 (PPP. √pratyudi 2. P.)
pratyudeya - māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ // MBh, 5, 37, 7.2 (Ger. √pratyudi 2. P.)


√pratyudīkṣ 1. Ā.
to behold, to look up at
pratyudīkṣethāḥ - mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // Rām, Ay, 9, 16.3 (Opt. Pr. 2. sg. √pratyudīkṣ 1. Ā.)

pratyudīkṣitum - [..] tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum / Rām, Ay, 9, 18.1 (Inf. √pratyudīkṣ 1. Ā.)


√pratyudīr 2. Ā.
to reply, to utter in return
pratyudīrṇa - pratyudīrṇāya dīptāya tattvāyātiguṇāya ca // LiPu, 1, 21, 30.2 (PPP. √pratyudīr 2. Ā.)


√pratyudgam 1. P.
to advance to meet, to come forth again, to go out towards, to set out for
pratyudgacchati - [..] paśyati vepate pulakayati ānandati svidyati pratyudgacchatimūrchati sthiratamaḥpuñje nikuñje priyaḥ // GīG, 11, 18.2 (Ind. Pr. 3. sg. √pratyudgam 1. P.)
pratyudgaccha - tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ / Rām, Yu, 94, 5.1 (Imper. Pr. 2. sg. √pratyudgam 1. P.)
pratyudagacchat - hṛṣṭaḥ pratyudagacchan māṃ mātulaḥ sphītaḍambaraḥ // Bṛhat, 18, 420.2 (Impf. 3. sg. √pratyudgam 1. P.)
pratyujjagāma - pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ // Rām, Bā, 17, 27.2 (Perf. 3. sg. √pratyudgam 1. P.)
pratyujjagmuḥ - pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ // BCar, 4, 1.2 (Perf. 3. pl. √pratyudgam 1. P.)

pratyudgacchant - śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ // Rām, Bā, 46, 20.2 (Ind. Pr. √pratyudgam 1. P.)
pratyudgata - pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ // MaPu, 37, 9.2 (PPP. √pratyudgam 1. P.)
pratyudgamya - pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ // MaS, 2, 196.2 (Abs. √pratyudgam 1. P.)
pratyudgamyamāna - anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare [..] LAS, 1, 1.4 (Ind. Pass. √pratyudgam 1. P.)


√pratyudyā 2. P.
to go to meet, to rise and go towards or against
pratyudyāti - yo yo hi samare pārthaṃ pratyudyāti viśāṃ pate / MBh, 6, 51, 34.1 (Ind. Pr. 3. sg. √pratyudyā 2. P.)
pratyudyānti - amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam / MBh, 12, 101, 35.1 (Ind. Pr. 3. pl. √pratyudyā 2. P.)
pratyudyāyāt - yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃcana // MBh, 6, 51, 33.2 (Opt. Pr. 3. sg. √pratyudyā 2. P.)
pratyudyāhi - śīghraṃ prajavitair aśvaiḥ pratyudyāhi prahṛṣṭavat / MBh, 7, 73, 10.1 (Imper. Pr. 2. sg. √pratyudyā 2. P.)
pratyudyātu - śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām // MBh, 4, 63, 26.2 (Imper. Pr. 3. sg. √pratyudyā 2. P.)
pratyudyāntu - vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama // MBh, 4, 63, 24.2 (Imper. Pr. 3. pl. √pratyudyā 2. P.)
pratyudyāsyanti - ye cānye pārthivā rājan pratyudyāsyanti saṃyuge / MBh, 5, 56, 24.1 (Fut. 3. pl. √pratyudyā 2. P.)
pratyudyayau - pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām // MBh, 3, 174, 13.2 (Perf. 3. sg. √pratyudyā 2. P.)
pratyudyayuḥ - pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha // MBh, 3, 221, 43.2 (Perf. 3. pl. √pratyudyā 2. P.)

pratyudyāta - kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ / MBh, 6, 104, 25.1 (Ind. Pr. √pratyudyā 2. P.)
pratyudyāta - putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ // MBh, 6, 68, 9.2 (PPP. √pratyudyā 2. P.)
pratyudyātum - pratyudyātum atastāta naitad āmarṣayāmyaham // MBh, 7, 11, 21.2 (Inf. √pratyudyā 2. P.)
pratyudyāya - duḥśāsanastu nakulaṃ pratyudyāya mahāratham / MBh, 6, 43, 20.1 (Abs. √pratyudyā 2. P.)


√pratyunmiṣ 6. P.
to rise or shine forth
pratyunmiṣant - [..] amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣatyudayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam // DKCar, 2, 2, 69.1 (Ind. Pr. √pratyunmiṣ 6. P.)


√pratyupakṛ 8. P.
to do a service in return, to requite a favour
pratyupakṛtavant - asya ca tvatprasādasya kimupakṛtya pratyupakṛtavatī bhaveyam // DKCar, 2, 1, 4.1 (PPA. √pratyupakṛ 8. P.)


√pratyupadiś 6. P.
to explain singly or severally
pratyupadekṣyāmaḥ - [..] pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ // Su, Sū., 5, 3.1 (Fut. 1. pl. √pratyupadiś 6. P.)


√pratyupayā 2. P.
to go again towards, to return
pratyupāyām - tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati // MBh, 1, 222, 8.2 (Impf. 1. sg. √pratyupayā 2. P.)

pratyupayāta - tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ / MBh, 4, 67, 20.1 (PPP. √pratyupayā 2. P.)


√pratyupaviś 6. P.
to beset or besiege a person, to sit down opposite to or before
pratyupavekṣyāmi - āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // Rām, Ay, 103, 13.2 (Fut. 1. sg. √pratyupaviś 6. P.)
pratyupavekṣyasi - kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // Rām, Ay, 103, 16.2 (Fut. 2. sg. √pratyupaviś 6. P.)


√pratyupaveśay 10. Ā.
pratyupaveśya - abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān // Rām, Yu, 9, 7.2 (Abs. √pratyupaveśay 10. Ā.)


√pratyupasthā 1. Ā.
to insist on, to stand opposite to, to wait on
pratyupasthāsye - sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm / MBh, 4, 3, 18.1 (Fut. 1. sg. √pratyupasthā 1. Ā.)

pratyupasthita - tasmātstutyādighātāya mama ye pratyupasthitāḥ / BoCA, 6, 99.1 (PPP. √pratyupasthā 1. Ā.)
pratyupasthātum - tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ / MBh, 1, 212, 1.209 (Inf. √pratyupasthā 1. Ā.)


√pratyupasthāpay 10. P.
pratyupasthāpya - gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // BoCA, 5, 29.2 (Ger. √pratyupasthāpay 10. P.)


√pratyupānī 1. Ā.
to bring back again
pratyupānayet - [..] pītāś ca tā gopaḥ sāyāhne pratyupānayet // NāS, 2, 6, 12.2 (Opt. Pr. 3. sg. √pratyupānī 1. Ā.)


√pratyupāvraj 1. Ā.

pratyupāvrajet - atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet / MBh, 12, 96, 6.2 (Opt. Pr. 3. sg. √pratyupāvraj 1. Ā.)


√pratyupāhṛ 1. P.
to desist, to give up
pratyupāhara - evaṃ vidvān yuddhamanā bhava mā pratyupāhara // MBh, 5, 132, 11.2 (Imper. Pr. 2. sg. √pratyupāhṛ 1. P.)


√pratyupe 2. P.
to approach again, to recommence
pratyupetya - pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam // KumS, 8, 50.2 (Abs. √pratyupe 2. P.)


√pratyupekṣ 1. Ā.
pratyupekṣita - [..] kuryāt sarpo vā śatrur vā pratyupekṣitaḥ / Rām, Ay, 7, 24.1 (PPP. √pratyupekṣ 1. Ā.)


√pratyuṣ 1. P.
to scorch, to singe
pratyuṣṭa - [..] tanavā ityatha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya [..] ŚpBr, 1, 1, 2, 2.2 (PPP. √pratyuṣ 1. P.)


√pratyūh 1. P.
to bring back, to interrupt, to keep away, to offer, to present, to push back, to recover, to strip off, to ward off
pratyūhet - na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ / MaS, 5, 84.1 (Opt. Pr. 3. sg. √pratyūh 1. P.)

pratyūḍha - [..] brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ // ChāUp, 8, 3, 2.4 (PPP. √pratyūh 1. P.)


√pratye 2. P.
to come back, to return to
pratyeyāya - pratyeyāya svakaṃ dhāma paśyataḥ parameṣṭhinaḥ // BhāgP, 11, 13, 42.2 (Perf. 1. sg. √pratye 2. P.)
pratyeyāya - sa ha kṣattānviṣya nāvidam iti pratyeyāya / ChāUp, 4, 1, 7.1 (Perf. 3. sg. √pratye 2. P.)

pratyetya - vṛkṇe svaśūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat / BhāgP, 3, 19, 15.1 (Abs. √pratye 2. P.)


√pratvar 1. Ā.
to hasten forwards, to speed
pratatvare - pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan // MBh, 6, 81, 24.2 (Perf. 3. sg. √pratvar 1. Ā.)

pratvarita - tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ / MBh, 5, 160, 28.1 (PPP. √pratvar 1. Ā.)


√prath 1. P.
to appear, to arise, to become known or celebrated, to become larger or wider, to come to light, to extend, to increase, to occur, to spread, to spread abroad
prathate - [..] sarvatomukhatvaṃ sad api yasmān na prathatetataḥ kenāpi pratibaddham ity avasīyate // MṛgṬī, Vidyāpāda, 2, 6.2, 11.0 (Ind. Pr. 3. sg. √prath 1. P.)
pratheta - [..] idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate [..] SpKāNi, 1, 2.2, 23.0 (Opt. Pr. 3. sg. √prath 1. P.)
prathatām - [..] paścātpatatu na vā pāṭavaṃ chaḍu prathatām / RCint, 8, 177.1 (Imper. Pr. 3. sg. √prath 1. P.)
aprathata - tanmūlā ca dhanamitrasya kīrtiraprathata // DKCar, 2, 2, 266.1 (Impf. 3. sg. √prath 1. P.)
paprathe - tad adbhutatamaṃ loke paprathe kurusattama / MBh, 12, 31, 25.1 (Perf. 3. sg. √prath 1. P.)

prathamāna - [..] sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānābhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati // SpKāNi, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 (Ind. Pr. √prath 1. P.)
prathita - [..] umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam // MṛgṬī, Vidyāpāda, 1, 1.2, 31.0 (PPP. √prath 1. P.)


√prathay 10. Ā.
to celebrate, to disclose, to extend, to extend over i.e. shine upon, to give light to, to increase, to proclaim, to reveal, to show, to spread, to spread abroad, to unfold
prathayati - [..] asya asāmānyatvam api dhvanitaṃ tat prathayatiyasyety ardhena // SpKāNi, 1, 1.2, 3.0 (Ind. Pr. 3. sg. √prathay 10. Ā.)
prathayeta - saṃchādya yat punar api prathayeta pūrṇaṃ tac ca kramākramavaśād athavā [..] TantS, 1, 23.2 (Opt. Pr. 3. sg. √prathay 10. Ā.)
prathayasva - gaccha rājānam āsādya svakarma prathayasva vai // MBh, 12, 24, 9.3 (Imper. Pr. 2. sg. √prathay 10. Ā.)
prathayiṣyāmi - dagdhvānyān prathayiṣyāmi tatra lokānna saṃśayaḥ // SkPu, 18, 29.3 (Fut. 1. sg. √prathay 10. Ā.)
prathayiṣyati - eṣa śakra ivājeyo yaśaste prathayiṣyati // MBh, 1, 114, 29.4 (Fut. 3. sg. √prathay 10. Ā.)
prathayāṃbabhūve - [..] kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve / RCint, 1, 36.1 (periphr. Perf. 1. sg. √prathay 10. Ā.)

prathayant - [..] darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni [..] SpKāNi, 1, 20.2, 8.0 (Ind. Pr. √prathay 10. Ā.)
prathita - [..] kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣayesāpi naṣṭāṅkavākye // RājNi, Guḍ, 9.2 (PPP. √prathay 10. Ā.)


√pradakṣiṇīkṛ 8. P.
to go round from left to right, to turn the right side towards
pradakṣiṇīkuryāt - catuṣpathaṃ pradakṣiṇīkuryāt // ViSmṛ, 63, 25.1 (Opt. Pr. 3. sg. √pradakṣiṇīkṛ 8. P.)

pradakṣiṇīkurvant - bhuvaṃ pradakṣiṇīkurvan gokarṇaṃ kṣetram āgamat // GokP, 8, 43.3 (Ind. Pr. √pradakṣiṇīkṛ 8. P.)
pradakṣiṇīkṛta - pradakṣiṇīkṛtāṃ devīṃ punastāṃ pariṣasvaje / MBh, 1, 67, 20.14 (PPP. √pradakṣiṇīkṛ 8. P.)
pradakṣiṇīkṛtya - tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ // Rām, Bā, 75, 23.2 (Abs. √pradakṣiṇīkṛ 8. P.)


√pradarśay 10. Ā.
to describe, to explain, to indicate, to make visible, to show, to teach
pradarśayati - ubhayatra hetutvena sūtradvayaṃ pradarśayati // KādSv, 17.1, 3.0 (Ind. Pr. 3. sg. √pradarśay 10. Ā.)
pradarśayet - sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // RājNi, 13, 194.2 (Opt. Pr. 3. sg. √pradarśay 10. Ā.)
pradarśaya - uvāca śaṅkaraḥ śauriṃ strīrūpaṃ tat pradarśaya / GokP, 8, 21.1 (Imper. Pr. 2. sg. √pradarśay 10. Ā.)
prādarśayata - daśagrīvaḥ svabhavane prādarśayata maithilīm // Rām, Ār, 53, 11.2 (Impf. 3. sg. √pradarśay 10. Ā.)
pradarśayāmāsa - kṛtvā pradarśayāmāsa devendrāya yaśasvine / SkPu (Rkh), Revākhaṇḍa, 194, 49.1 (periphr. Perf. 3. sg. √pradarśay 10. Ā.)
pradarśyate - [..] eva iha padayoḥ pāṭhaviparyayaṃ kṛtvānyathārthaḥ pradarśyate // GaṇKṬ, 5.2, 22.0 (Ind. Pass. 3. sg. √pradarśay 10. Ā.)

pradarśayant - [..] ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante [..] TantS, Viṃśam āhnikam, 54.0 (Ind. Pr. √pradarśay 10. Ā.)
pradarśayiṣyamāṇa - tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 (Fut. √pradarśay 10. Ā.)
pradarśita - [..] ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ [..] MṛgṬī, Vidyāpāda, 2, 7.2, 10.0 (PPP. √pradarśay 10. Ā.)
pradarśya - loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ / SātT, 2, 57.1 (Abs. √pradarśay 10. Ā.)
pradarśyamāna - saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ // NŚVi, 6, 66.2, 21.0 (Ind. Pass. √pradarśay 10. Ā.)


√pradah 4. Ā.
to burn, to consume, to destroy
pradahati - tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam // BhāgP, 1, 7, 48.2 (Ind. Pr. 3. sg. √pradah 4. Ā.)
pradahataḥ - tena tena pradahato bhagavantau yad icchataḥ // MBh, 7, 3, 17.2 (Ind. Pr. 3. du. √pradah 4. Ā.)
pradahet - taptakharparavinyastaṃ pradahettīvravahninā // RAdhy, 1, 121.2 (Opt. Pr. 3. sg. √pradah 4. Ā.)
pradaheyuḥ - mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam // MBh, 12, 92, 14.2 (Opt. Pr. 3. pl. √pradah 4. Ā.)
prādahat - evamukto mahādevaḥ prādahadvai rathaṃ tadā / LiPu, 1, 97, 32.2 (Impf. 3. sg. √pradah 4. Ā.)
prādahan - naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ / MaPu, 171, 37.1 (Impf. 3. pl. √pradah 4. Ā.)
pradhakṣyāmi - tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ / MBh, 3, 290, 16.1 (Fut. 1. sg. √pradah 4. Ā.)
pradhakṣyati - pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // Rām, Ay, 21, 5.2 (Fut. 3. sg. √pradah 4. Ā.)
pradhakṣyataḥ - etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ / MBh, 5, 163, 7.1 (Fut. 3. du. √pradah 4. Ā.)
pradhakṣyanti - pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm // MBh, 3, 48, 6.3 (Fut. 3. pl. √pradah 4. Ā.)
pradadāha - pradadāha kurūn sarvān arjunaḥ śastratejasā / MBh, 7, 31, 45.1 (Perf. 3. sg. √pradah 4. Ā.)
pradahyata - [..] ca mayā gupto jaṭāyur na pradahyata / Rām, Ki, 60, 14.1 (Impf. Pass.3. sg. √pradah 4. Ā.)
pradhākṣīḥ - [..] mā prasāṅkṣīs tat tvāṃ mā pradhākṣīriti // ChāUp, 4, 1, 2.3 (Proh. 2. sg. √pradah 4. Ā.)

pradahant - dṛṣṭvāstratejastu tayos trīṃ lokān pradahan mahat / BhāgP, 1, 7, 31.1 (Ind. Pr. √pradah 4. Ā.)
pradhakṣyant - yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ // MBh, 7, 64, 15.2 (Fut. √pradah 4. Ā.)
pradagdha - pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // Rām, Ār, 36, 25.2 (PPP. √pradah 4. Ā.)
pradagdhavya - mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ / MBh, 1, 135, 5.1 (Ger. √pradah 4. Ā.)
pradagdhum - gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt / MBh, 1, 215, 11.116 (Inf. √pradah 4. Ā.)
pradahyamāna - pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam / MaPu, 140, 75.1 (Ind. Pass. √pradah 4. Ā.)


√pradā 3. Ā.
to bestow, to give, to give away, to give away in marriage, to grant, to offer, to present
pradadāmi - [..] ataḥ priyottaraṃ varaṃ paraṃ te pradadāmitaṃ vṛṇu // Rām, Ay, 7, 31.2 (Ind. Pr. 1. sg. √pradā 3. Ā.)
pradadāti - dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu / Su, Śār., 4, 75.1 (Ind. Pr. 3. sg. √pradā 3. Ā.)
pradadyām - kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe // Rām, Ki, 17, 41.2 (Opt. Pr. 1. sg. √pradā 3. Ā.)
pradadyāḥ - niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ / MBh, 3, 286, 11.1 (Opt. Pr. 2. sg. √pradā 3. Ā.)
pradadyāt - tataḥ parīkṣā kartavyā pradadyāt pāvakopari / MBhT, 1, 13.1 (Opt. Pr. 3. sg. √pradā 3. Ā.)
pradadyuḥ - svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak / MaS, 9, 117.1 (Opt. Pr. 3. pl. √pradā 3. Ā.)
pradadāni - yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te // SkPu, 21, 15.3 (Imper. Pr. 1. sg. √pradā 3. Ā.)
pradehi - pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini // Rām, Yu, 116, 71.2 (Imper. Pr. 2. sg. √pradā 3. Ā.)
pradāsyāmi - [..] brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti taddhodīcyān brāhmaṇān bhayaṃ bibheda uddālako [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (Fut. 1. sg. √pradā 3. Ā.)
pradāsyasi - tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // BoCA, 8, 171.2 (Fut. 2. sg. √pradā 3. Ā.)
pradāsyati - [..] uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā [..] UḍḍT, 15, 12.0 (Fut. 3. sg. √pradā 3. Ā.)
pradāsyāmaḥ - vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān / MaPu, 120, 37.1 (Fut. 1. pl. √pradā 3. Ā.)
pradāsyanti - na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ / Rām, Ār, 60, 44.1 (Fut. 3. pl. √pradā 3. Ā.)
pradātāsmi - varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ // MBh, 12, 124, 39.2 (periphr. Fut. 1. sg. √pradā 3. Ā.)
prādām - vismitā vyathitā caiva prādām ātmānam eva ca / MBh, 1, 99, 11.5 (root Aor. 1. sg. √pradā 3. Ā.)
prādāḥ - prādāḥ pāñcālakanyāyai padmāni subahūnyapi / MBh, 4, 1, 24.9 (root Aor. 2. sg. √pradā 3. Ā.)
prādāt - bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ [..] SātT, 2, 7.2 (root Aor. 3. sg. √pradā 3. Ā.)
prādāma - aśrumiśrāṃ pramītebhyaḥ prādāma salilāñjalim // Bṛhat, 18, 484.2 (root Aor. 1. pl. √pradā 3. Ā.)
pradadau - veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ // SkPu, 23, 43.2 (Perf. 3. sg. √pradā 3. Ā.)
pradaduḥ - modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān // Rām, Bā, 9, 20.2 (Perf. 3. pl. √pradā 3. Ā.)
pradīyate - anyāṃ ced darśayitvānyā voḍhuḥ kanyā pradīyate / MaS, 8, 204.1 (Ind. Pass. 3. sg. √pradā 3. Ā.)
pradīyante - sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate / SkPu, 6, 7.1 (Ind. Pass. 3. pl. √pradā 3. Ā.)
pradīyatām - sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām // Rām, Bā, 54, 16.2 (Imper. Pass. 3. sg. √pradā 3. Ā.)

pradatta - pradattamāsanaṃ bheje sarvadharmasamanvitaḥ // SkPu, 1, 7.2 (PPP. √pradā 3. Ā.)
pradattavant - devaḥ pradattavān devāḥ svātmanyavyabhicāriṇīm / LiPu, 1, 19, 7.1 (PPA. √pradā 3. Ā.)
pradeya - chāyāyāṃ vaṭikā kāryā pradeyā khānapānataḥ // UḍḍT, 2, 51.2 (Ger. √pradā 3. Ā.)
pradātum - pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika // Rām, Bā, 21, 16.2 (Inf. √pradā 3. Ā.)
pradāya - athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti // PABh, 3, 26, 3.0 (Abs. √pradā 3. Ā.)
pradīyamāna - pradīyamānaṃ devais tu devadattaṃ jalodbhavam / MBh, 3, 165, 22.1 (Ind. Pass. √pradā 3. Ā.)


√pradāpay 10. P.
to give, to offer
pradāpayet - sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet // MBhT, 9, 16.2 (Opt. Pr. 3. sg. √pradāpay 10. P.)
pradāpyate - kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate // KātSm, 1, 601.2 (Ind. Pass. 3. sg. √pradāpay 10. P.)

pradāpya - rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani // YāSmṛ, 2, 76.2 (Ger. √pradāpay 10. P.)
pradāpitum - na mām arhasi dharmajña paracittāṃ pradāpitum // MBh, 5, 175, 22.2 (Inf. √pradāpay 10. P.)
pradāpya - cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ / YāSmṛ, 2, 270.1 (Abs. √pradāpay 10. P.)


√pradāray 10. P.
to split, to tear asunder
pradārayant - pradārayantaṃ sainyāni balaughenāparājitam / MBh, 6, 59, 20.1 (Ind. Pr. √pradāray 10. P.)


√pradiś 6. Ā.
to describe, to indicate, to ordain, to point out
pradiśāmi - yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca // MBh, 3, 222, 49.2 (Ind. Pr. 1. sg. √pradiś 6. Ā.)
pradiśasi - niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi [..] Megh, 2, 55.2 (Ind. Pr. 2. sg. √pradiś 6. Ā.)
pradiśati - pradiśatyabhayaṃ te 'dya kururājo yudhiṣṭhiraḥ // MBh, 1, 158, 34.3 (Ind. Pr. 3. sg. √pradiś 6. Ā.)
pradiśanti - tatraitannāmākhyātayor lakṣaṇaṃ pradiśanti // Nir, 1, 12.0 (Ind. Pr. 3. pl. √pradiś 6. Ā.)
pradiśet - pradiśed bhūmim ekeṣām upakārād iti sthitiḥ // MaS, 8, 265.2 (Opt. Pr. 3. sg. √pradiś 6. Ā.)
pradiśasva - tasmād bhoktavyam aparaṃ bhagavan pradiśasva me / MBh, 1, 25, 9.1 (Imper. Pr. 2. sg. √pradiś 6. Ā.)
pradiśatu - vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ // ṚtuS, Caturthaḥ sargaḥ, 19.2 (Imper. Pr. 3. sg. √pradiś 6. Ā.)
pradiśantu - patitve tena satyena devās taṃ pradiśantu me // MBh, 3, 54, 17.2 (Imper. Pr. 3. pl. √pradiś 6. Ā.)
prādiśat - virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām / MBh, 4, 30, 24.2 (Impf. 3. sg. √pradiś 6. Ā.)
prādiśātām - ityādi tau praśastāya prādiśātāṃ sasaṃmadau / Bṛhat, 18, 383.1 (root Aor. 3. du. √pradiś 6. Ā.)
pradiśyate - aṣṭādaśabhyastu pṛthakpurāṇaṃ yatpradiśyate / MaPu, 53, 64.1 (Ind. Pass. 3. sg. √pradiś 6. Ā.)

pradiśant - pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // Rām, Ay, 38, 14.2 (Ind. Pr. √pradiś 6. Ā.)
pradiṣṭa - yāny atra maṅgalāmaṅgalāni nirgacchatāṃ pradiṣṭāni / Ṭika, 9, 17.1 (PPP. √pradiś 6. Ā.)
pradiṣṭavant - bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān / MBh, 3, 80, 128.2 (PPA. √pradiś 6. Ā.)
pradeṣṭum - sabhāvāstūni ramyāṇi pradeṣṭum upacakrame // MBh, 5, 83, 12.2 (Inf. √pradiś 6. Ā.)
pradiśya - pradiśya cāsmai ruciram āsanaṃ punar abravīt // Rām, Ay, 4, 11.2 (Abs. √pradiś 6. Ā.)


√pradih 6. P.
to anoint, to besmear, to smear over
pradihyāt - [..] keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyātpayasā vā snāpayet / Su, Cik., 29, 12.18 (Opt. Pr. 3. sg. √pradih 6. P.)

pradigdha - kuṅkumena sadarpeṇa pradigdho 'gurudhūpitaḥ // AHS, Sū., 3, 11.2 (PPP. √pradih 6. P.)
pradehya - ghṛṣṭāni śuṣkagomayaphenakaśastraiḥ pradehyāni // AHS, Cikitsitasthāna, 19, 58.2 (Ger. √pradih 6. P.)
pradihya - [..] kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihyasarpirmadhubhyāṃ baddhvācārikam upadiśet / Su, Sū., 27, 12.1 (Abs. √pradih 6. P.)


√pradīp 4. Ā.
to burst into flames, to flame forth
prādīpyanta - prādīpyanta diśaḥ sarvāḥ pradīpaistaiḥ samantataḥ / MBh, 7, 139, 5.1 (Impf. 3. pl. √pradīp 4. Ā.)

pradīpta - [..] nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptamaruṇaṃ rudreṇa yat siddhidam / GherS, 3, 75.1 (PPP. √pradīp 4. Ā.)
pradīpyamāna - [..] te tad gṛham agninā vṛtaṃ pradīpyamānaṃviṣajena bhoginaḥ / MBh, 1, 40, 4.1 (Ind. Pass. √pradīp 4. Ā.)


√pradīpay 10. P.
to inflame, to set on fire
pradīpayati - vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati [..] BhPr, 7, 3, 88.2 (Ind. Pr. 3. sg. √pradīpay 10. P.)
pradīpayanti - anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo 'khilāśca // SkPu (Rkh), Revākhaṇḍa, 17, 11.2 (Ind. Pr. 3. pl. √pradīpay 10. P.)
pradīpayet - mūlena śvetaguñjāyā vartiṃ kṛtvā pradīpayet / RRĀ, Ras.kh., 7, 22.1 (Opt. Pr. 3. sg. √pradīpay 10. P.)
prādīpayan - prādīpayan dāśarathestāni śokahutāśanam // Rām, Su, 33, 39.2 (Impf. 3. pl. √pradīpay 10. P.)
pradīpyate - rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate / Bṛhat, 18, 24.1 (Ind. Pass. 3. sg. √pradīpay 10. P.)

pradīpayant - pradīpayan sahasrāṃśuragrataḥ pṛṣṭhato'pyadhaḥ // LiPu, 1, 54, 22.2 (Ind. Pr. √pradīpay 10. P.)
pradīpita - dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ // MaPu, 139, 19.2 (PPP. √pradīpay 10. P.)


√pradu 5. P.
to be consumed by fire, to distress, to pain, to press hard
pradunoti - yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ / Su, Sū., 5, 42.1 (Ind. Pr. 3. sg. √pradu 5. P.)
pradūyate - dhūmāyati mṛdusparśaṃ kṣiprapākaṃ pradūyate // AHS, Nidānasthāna, 12, 17.2 (Ind. Pass. 3. sg. √pradu 5. P.)
pradūyante - [..] protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ [..] ChāUp, 5, 24, 3.1 (Ind. Pass. 3. pl. √pradu 5. P.)
pradūyeta - tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya [..] ChāUp, 5, 24, 3.1 (Opt. P. Pass. 3. sg. √pradu 5. P.)


√praduṣ 4. Ā.
to be defiled or polluted, to become faithless, to become worse, to commit an offence against, to deteriorate, to fall, to fall off
praduṣyati - bhuktaṃ viruddhamapyannaṃ vyāyāmānna praduṣyati // Su, Cik., 24, 109.2 (Ind. Pr. 3. sg. √praduṣ 4. Ā.)
praduṣyanti - [..] kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyantipravṛddhatvāc ca doṣāṇām // Su, Sū., 22, 6.1 (Ind. Pr. 3. pl. √praduṣ 4. Ā.)
praduṣyet - avṛttikarśitā hi strī praduṣyet sthitimaty api // MaS, 9, 73.2 (Opt. Pr. 3. sg. √praduṣ 4. Ā.)

praduṣyant - abandhyānāṃ calasthānāṃ śuddhānāṃ ca praduṣyatām // Su, Cik., 1, 72.2 (Ind. Pr. √praduṣ 4. Ā.)
praduṣṭa - grāsagrāsāntayoḥ prāṇe praduṣṭe mātariśvani // AHS, Sū., 13, 39.2 (PPP. √praduṣ 4. Ā.)


√praduh 4. P.
pradugdha - savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte // Ca, Śār., 2, 24.2 (PPP. √praduh 4. P.)


√pradūṣay 10. P.
to abuse, to be angry, to blame, to censure, to corrupt, to defile, to spoil
pradūṣayasi - pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam // Rām, Ki, 18, 39.2 (Ind. Pr. 2. sg. √pradūṣay 10. P.)
pradūṣayati - [..] annapānam upayujyate tad apyāmam eva pradūṣayati // Ca, Vim., 2, 8.0 (Ind. Pr. 3. sg. √pradūṣay 10. P.)
pradūṣayataḥ - pradūṣayata iti śoṣaṇena dūṣayataḥ // ĀyDī, Cik., 22, 7.2, 4.0 (Ind. Pr. 3. du. √pradūṣay 10. P.)
pradūṣayanti - srotāṃsi srotāṃsyevadhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ / Ca, Vim., 5, 7.3 (Ind. Pr. 3. pl. √pradūṣay 10. P.)
pradūṣayet - tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet // AHS, Nidānasthāna, 16, 3.2 (Opt. Pr. 3. sg. √pradūṣay 10. P.)

pradūṣayant - [..] yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayanityādi // Cakra, Sū., 24, 8.1, 3.0 (Ind. Pr. √pradūṣay 10. P.)
pradūṣita - śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho / Rām, Ki, 18, 57.1 (PPP. √pradūṣay 10. P.)
pradūṣya - [..] yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ [..] Su, Nid., 2, 4.1 (Abs. √pradūṣay 10. P.)


√pradṛ 2. P.
to be dispersed or scattered, to break or tear to pieces
pradīryamāṇa - pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca / MBh, 5, 60, 11.1 (Ind. Pass. √pradṛ 2. P.)


√pradṛś 4. Ā.
to appear, to be seen, to become visible
prapaśyāmi - so 'ham evaṃ viditvaitat prapaśyāmi śucismite / MBh, 1, 111, 25.1 (Ind. Pr. 1. sg. √pradṛś 4. Ā.)
prapaśyati - kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati / KūPu, 2, 1, 27.1 (Ind. Pr. 3. sg. √pradṛś 4. Ā.)
prapaśyāmaḥ - evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ / MBh, 1, 68, 13.53 (Ind. Pr. 1. pl. √pradṛś 4. Ā.)
prapaśyanti - prapaśyanti mahādevaṃ tadbhaktās tatparāyaṇāḥ // LiPu, 1, 12, 14.2 (Ind. Pr. 3. pl. √pradṛś 4. Ā.)
pradṛśyethāḥ - śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate // MBh, 5, 159, 7.2 (Opt. Pr. 2. sg. √pradṛś 4. Ā.)
pradṛśyeta - vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale // MBh, 4, 23, 2.2 (Opt. Pr. 3. sg. √pradṛś 4. Ā.)
pradṛśyantām - pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayastathā / MBh, 12, 327, 72.1 (Imper. Pr. 3. pl. √pradṛś 4. Ā.)
pradadṛśe - tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ / Rām, Utt, 15, 12.1 (Perf. 3. sg. √pradṛś 4. Ā.)
pradṛśyate - tadadyāpi mahaddivyaṃ sarastatra pradṛśyate / SkPu, 7, 36.1 (Ind. Pass. 3. sg. √pradṛś 4. Ā.)
pradṛśyante - kūṭaśaḥ sma pradṛśyante gātrāṇi kavacāni ca // MBh, 3, 169, 5.2 (Ind. Pass. 3. pl. √pradṛś 4. Ā.)
prādṛśyata - prādṛśyata mahābāhuḥ savajra iva vāsavaḥ // MBh, 3, 154, 28.2 (Impf. Pass.3. sg. √pradṛś 4. Ā.)
pradṛśyeta - pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate / RArṇ, 11, 142.1 (Opt. P. Pass. 3. sg. √pradṛś 4. Ā.)


√pradehay 10. P.
to smear
pradehayet - nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet / AHS, Sū., 30, 32.1 (Opt. Pr. 3. sg. √pradehay 10. P.)


√pradyotay 10. P.
to illumine, to irradiate
pradyotayati - [..] tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati [..] YSBh, 1, 1.1, 6.1 (Ind. Pr. 3. sg. √pradyotay 10. P.)

pradyotayant - pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate / SkPu (Rkh), Revākhaṇḍa, 198, 58.1 (Ind. Pr. √pradyotay 10. P.)
pradyotita - guṇair guṇān sa bhuñjāna ātmapradyotitaiḥ prabhuḥ / BhāgP, 11, 3, 5.1 (PPP. √pradyotay 10. P.)


√pradrāvay 10. P.
to cause to run away, to put to flight,
pradrāvayet - pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // RPSu, 3, 55.2 (Opt. Pr. 3. sg. √pradrāvay 10. P.)

pradrāvita - [..] yāvad dravyaṃ plutaṃ bhavati gālite pradrāvitehemni suvarṇe kalko'yamiti // ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 (PPP. √pradrāvay 10. P.)
pradrāvya - [..] āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā [..] Mugh, 5, 50.2, 1.0 (Ger. √pradrāvay 10. P.)
pradrāvya - pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / RRS, 5, 160.1 (Abs. √pradrāvay 10. P.)


√pradru 1. Ā.
to escape safely to, to flee, to hasten towards, to run away, to run forwards, to rush upon or against
pradravati - pradravatyativegena sveditā nātra saṃśayaḥ / RRS, 9, 87.2 (Ind. Pr. 3. sg. √pradru 1. Ā.)
pradravanti - saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ // MBh, 1, 63, 25.2 (Ind. Pr. 3. pl. √pradru 1. Ā.)
pradravet - sadratnaṃ lepayettena pradravet rasamadhyataḥ // RArṇ, 11, 135.2 (Opt. Pr. 3. sg. √pradru 1. Ā.)
pradravema - vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi / MBh, 1, 134, 23.1 (Opt. Pr. 1. pl. √pradru 1. Ā.)
pradravāma - pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt // MBh, 6, 114, 75.2 (Imper. Pr. 1. pl. √pradru 1. Ā.)
prādravat - prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau / Rām, Ki, 10, 11.2 (Impf. 3. sg. √pradru 1. Ā.)
prādravan - prādravan sahitā rāma paurā ye 'syānugāminaḥ // Rām, Bā, 57, 10.2 (Impf. 3. pl. √pradru 1. Ā.)
pradudrāva - yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam // Rām, Ār, 17, 22.2 (Perf. 3. sg. √pradru 1. Ā.)
pradudruvuḥ - [..] api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ // BhāgP, 3, 17, 25.2 (Perf. 3. pl. √pradru 1. Ā.)

pradravant - tāṃ parvatastato dṛṣṭvā pradravantīm aninditām / MBh, 12, 30, 39.1 (Ind. Pr. √pradru 1. Ā.)
pradruta - utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ // SkPu, 12, 36.3 (PPP. √pradru 1. Ā.)


√pradviṣ 6. Ā.
to feel dislike or repugnance for, to hate, to show one's hatred against
pradveṣṭi - śūlī pradveṣṭi cāpyannaṃ tasmin karma na sidhyati // Ca, Indr., 7, 28.2 (Ind. Pr. 3. sg. √pradviṣ 6. Ā.)
pradviṣanti - pradviṣanti parikhyātaṃ rājānam atikhādinam / MBh, 12, 88, 17.1 (Ind. Pr. 3. pl. √pradviṣ 6. Ā.)
pradviṣyāt - nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam // Bṛhat, 16, 73.2 (Opt. Pr. 3. sg. √pradviṣ 6. Ā.)
prādviṣan - prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ // MBh, 12, 112, 40.2 (Impf. 3. pl. √pradviṣ 6. Ā.)

pradviṣant - pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt / MBh, 1, 98, 17.17 (Ind. Pr. √pradviṣ 6. Ā.)
pradviṣṭa - pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam // MBh, 12, 88, 17.2 (PPP. √pradviṣ 6. Ā.)


√pradham 1. P.
to blow away, to blow before or in front, to blow into, to cry out, to destroy, to scare
pradhamet - samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / RRS, 2, 35.1 (Opt. Pr. 3. sg. √pradham 1. P.)
prādhamam - puram āsuram āśliṣya prādhamaṃ taṃ śanair aham // MBh, 3, 166, 11.2 (Impf. 1. sg. √pradham 1. P.)
prādhamat - prādhamad balam āsthāya dviṣatāṃ lomaharṣaṇam // MBh, 4, 41, 7.2 (Impf. 3. sg. √pradham 1. P.)
pradadhmau - pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ // Rām, Utt, 7, 9.2 (Perf. 3. sg. √pradham 1. P.)
pradadhmatuḥ - mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ // MBh, 6, 23, 14.2 (Perf. 3. du. √pradham 1. P.)

pradhmāta - pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // RRS, 8, 34.0 (PPP. √pradham 1. P.)
pradhmāya - pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan / MBh, 4, 59, 4.1 (Abs. √pradham 1. P.)


√pradharṣay 10. P.
to attack, to destroy, to devastate, to hurt, to violate
pradharṣayet - [..] śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet // MBh, 1, 26, 34.2 (Opt. Pr. 3. sg. √pradharṣay 10. P.)
pradharṣayiṣyanti - yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ // MBh, 12, 149, 96.2 (Fut. 3. pl. √pradharṣay 10. P.)

pradharṣayant - atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan // Rām, Ār, 37, 4.2 (Ind. Pr. √pradharṣay 10. P.)
pradharṣita - ahanyamānā api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ // BhāgP, 3, 17, 25.2 (PPP. √pradharṣay 10. P.)
pradharṣayitum - śakraṃ tridaśarājānaṃ pradharṣayitum icchati // Rām, Bā, 14, 8.2 (Inf. √pradharṣay 10. P.)


√pradhā 3. Ā.
to deliver, to devote one's self to, to give up, to offer, to place or set before, to send out
pradhatte - saṃvatsaradhṛto vaktre pradhatte khecarāṃ gatim // RCūM, 8, 41.2 (Ind. Pr. 3. sg. √pradhā 3. Ā.)


√pradhāray 10. P.
to chastise, to consider, to inflict a punishment, to keep in remembrance, to reflect
pradhārayāmi - pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // BoCA, 2, 19.2 (Ind. Pr. 1. sg. √pradhāray 10. P.)
pradhārayet - [..] me na śṛṇotīti tasmin rājā pradhārayet // MBh, 12, 259, 8.2 (Opt. Pr. 3. sg. √pradhāray 10. P.)
pradhāryeta - rasamadhye pradhāryeta mauktikaṃ dehabhūṣaṇam // GarPu, 1, 69, 38.2 (Opt. P. Pass. 3. sg. √pradhāray 10. P.)

pradhārya - [..] dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ // BCar, 11, 36.2 (Ger. √pradhāray 10. P.)
pradhārya - evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti [..] MaPu, 38, 5.2 (Abs. √pradhāray 10. P.)


√pradhāv 1. Ā.
to become diffused, to permeate, to pervade, to run away, to run forth, to run forwards, to run or go to, to set out, to spread, to start
pradhāvasi - yo no dveṣṭāram ādāya śyenarāja pradhāvasi / MBh, 1, 222, 7.1 (Ind. Pr. 2. sg. √pradhāv 1. Ā.)
pradhāvati - [..] 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ [..] Su, Sū., 21, 28.4 (Ind. Pr. 3. sg. √pradhāv 1. Ā.)
pradhāvanti - [..] mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate [..] LAS, 2, 153.3 (Ind. Pr. 3. pl. √pradhāv 1. Ā.)
pradhāveyam - svayam eva pradhāveyaṃ yadi na syād vṛkodara / MBh, 3, 232, 14.1 (Opt. Pr. 1. sg. √pradhāv 1. Ā.)
pradhāvet - na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati / MaS, 4, 38.1 (Opt. Pr. 3. sg. √pradhāv 1. Ā.)
pradhāvata - anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata // Rām, Yu, 54, 19.2 (Imper. Pr. 2. pl. √pradhāv 1. Ā.)
pradhāvata - drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ / MBh, 1, 128, 4.22 (Impf. 3. sg. √pradhāv 1. Ā.)
prādhāvan - laṅghitodbhrāntaśārdūlāḥ prādhāvann abhi jāhnavīm // Bṛhat, 20, 370.2 (Impf. 3. pl. √pradhāv 1. Ā.)

pradhāvant - praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam / AHS, Utt., 4, 27.1 (Ind. Pr. √pradhāv 1. Ā.)
pradhāvita - pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // Rām, Ay, 20, 15.2 (PPP. √pradhāv 1. Ā.)


√pradhāvay 10. Ā.
to wash
pradhāvaye - svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye / MBh, 3, 204, 23.1 (Ind. Pr. 1. sg. √pradhāvay 10. Ā.)
pradhāvayet - [..] dadyād ucchiṣṭaṃ na ca pādau pradhāvayet / MBh, 4, 8, 29.1 (Opt. Pr. 3. sg. √pradhāvay 10. Ā.)


√pradhṛ 1. P.
to determine, to resolve, to set the mind upon anything
pradhṛta - na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ [..] GarPu, 1, 113, 20.2 (PPP. √pradhṛ 1. P.)


√pradhṛṣ 5. P.
to assail with courage or daring, to be bold against, to harass, to hurt, to injure, to lay hands on, to overcome, to overpower
pradhṛṣya - anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ // MBh, 12, 329, 29.6 (Ger. √pradhṛṣ 5. P.)
pradhṛṣya - jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām / Rām, Ār, 46, 23.1 (Abs. √pradhṛṣ 5. P.)


√pradhmāpay 10. Ā.
to blow, to blow into
prādhmāpayam - prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam // MBh, 5, 180, 18.3 (Impf. 1. sg. √pradhmāpay 10. Ā.)
prādhmāpayat - tataḥ prādhmāpayacchaṅkhaṃ bherīśatanināditam / MBh, 4, 53, 10.1 (Impf. 3. sg. √pradhmāpay 10. Ā.)

pradhmāpayant - prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ // AHS, Nidānasthāna, 11, 30.3 (Ind. Pr. √pradhmāpay 10. Ā.)
pradhmāpita - pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe // MBh, 7, 64, 2.2 (PPP. √pradhmāpay 10. Ā.)
pradhmāpya - tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa / MBh, 3, 15, 20.1 (Abs. √pradhmāpay 10. Ā.)


√pradhyā 4. Ā.
to consider, to devise, to excogitate, to hit upon, to meditate upon, to reflect, to think of
prādhyāyanta - saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ // MBh, 6, 114, 109.2 (Impf. 3. pl. √pradhyā 4. Ā.)
pradadhyau - vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ // MBh, 3, 69, 3.2 (Perf. 3. sg. √pradhyā 4. Ā.)

pradhyāyant - nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayostayoḥ // MBh, 1, 110, 14.2 (Ind. Pr. √pradhyā 4. Ā.)
pradhyāta - suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija / MBh, 5, 111, 8.1 (PPP. √pradhyā 4. Ā.)
pradhyātum - apakramya tadā vīraḥ pradhyātum upacakrame // Rām, Su, 9, 44.2 (Inf. √pradhyā 4. Ā.)
pradhyāyamāna - jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ / SkPu (Rkh), Revākhaṇḍa, 19, 49.1 (Ind. Pass. √pradhyā 4. Ā.)


√pradhvaṃs 1. Ā.
to fall to pieces, to flow off, to perish
pradhvaṃsate - [..] kāmā yad enaj jarā vāpnoti pradhvaṃsatevā kiṃ tato 'tiśiṣyata iti // ChāUp, 8, 1, 4.1 (Ind. Pr. 3. sg. √pradhvaṃs 1. Ā.)

pradhvasta - [..] anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād [..] MṛgṬī, Vidyāpāda, 2, 1.2, 8.0 (PPP. √pradhvaṃs 1. Ā.)


√pradhvaṃsay 10. P.
to cause to fall, to cause to perish, to destroy, to scatter
pradhvaṃsayiṣyāmaḥ - vayaṃ pradhvaṃsayiṣyāmo nighnamānā varān varān // MBh, 7, 34, 23.2 (Fut. 1. pl. √pradhvaṃsay 10. P.)
pradhvaṃsayāmāsa - śiraḥ pradhvaṃsayāmāsa vakṣasyākramya kuñjaraḥ // MBh, 7, 31, 14.2 (periphr. Perf. 3. sg. √pradhvaṃsay 10. P.)


√pradhvan 1. P.
to resound, to sound
prādhvanat - pratidhvānadhvanadvyoma prādhvanat tūryamaṇḍalam // Bṛhat, 27, 54.2 (Impf. 3. sg. √pradhvan 1. P.)

pradhvanant - pradhvanantīṃ śṛṇomi sma bherīṃ bhairavagarjitām // Bṛhat, 20, 191.2 (Ind. Pr. √pradhvan 1. P.)


√pranartay 10. P.
to agitate, to cause to dance, to set in motion, to shake
pranartita - [..] hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni [..] KāSū, 2, 3, 14.1 (PPP. √pranartay 10. P.)


√pranṛt 4. P.
to begin to dance, to dance, to dance forwards, to gesticulate as in dancing before any one
pranṛtyanti - kalāpinaḥ pranṛtyanti kāle jīmūtamālini // KāvĀ, 1, 70.2 (Ind. Pr. 3. pl. √pranṛt 4. P.)
pranṛtyet - paṅkapradigdhagātro vā pranṛtyet prahasettathā // Su, Sū., 29, 59.2 (Opt. Pr. 3. sg. √pranṛt 4. P.)
prānṛtyat - prānṛtyad iva saṃbādhe cāpahasto dhanaṃjayaḥ // MBh, 7, 68, 55.2 (Impf. 3. sg. √pranṛt 4. P.)
praṇanarta - medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ // SkPu (Rkh), Revākhaṇḍa, 16, 2.2 (Perf. 3. sg. √pranṛt 4. P.)

pranṛtyant - patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā // ṚtuS, Dvitīyaḥ sargaḥ, 14.2 (Ind. Pr. √pranṛt 4. P.)
pranṛtta - tataḥ pranṛttābhir athāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ / SkPu, 13, 26.1 (PPP. √pranṛt 4. P.)
pranṛtya - pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule // SkPu (Rkh), Revākhaṇḍa, 150, 14.2 (Abs. √pranṛt 4. P.)


√prapac 1. P.
to be accustomed to cook, to begin to cook
prapacet - prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // RRS, 5, 65.2 (Opt. Pr. 3. sg. √prapac 1. P.)
prapacyate - cirābhivṛddhiṃ kurute cirācca prapacyate mandarujaḥ kadācit // Su, Nid., 11, 25.2 (Ind. Pass. 3. sg. √prapac 1. P.)
prapacyante - narake te 'ndhatāmisre prapacyante narādhamāḥ / SkPu (Rkh), Revākhaṇḍa, 155, 90.1 (Ind. Pass. 3. pl. √prapac 1. P.)


√prapaṭh 1. P.
to recite aloud
prapaṭhet - tatas tu prapaṭhed dhīmān krameṇa pānam ācaret // MBhT, 6, 48.2 (Opt. Pr. 3. sg. √prapaṭh 1. P.)

prapaṭhant - yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān // HBh, 1, 129.3 (Ind. Pr. √prapaṭh 1. P.)


√prapat 1. Ā.
to be deprived of, to fall, to fall from, to fly away or along, to fly or fall down upon, to hasten towards, to lose
prapatāmi - prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ // MaPu, 38, 1.3 (Ind. Pr. 1. sg. √prapat 1. Ā.)
prapatati - [..] bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakālegarbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā / Ca, Śār., 8, 21.1 (Ind. Pr. 3. sg. √prapat 1. Ā.)
prapatāmaḥ - prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ // MBh, 2, 13, 48.2 (Ind. Pr. 1. pl. √prapat 1. Ā.)
prapatanti - abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ // MaPu, 125, 33.2 (Ind. Pr. 3. pl. √prapat 1. Ā.)
prapateyam - prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ // Rām, Su, 35, 46.2 (Opt. Pr. 1. sg. √prapat 1. Ā.)
prapatet - prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet / MBh, 3, 262, 36.1 (Opt. Pr. 3. sg. √prapat 1. Ā.)
prapata - pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi [..] MBh, 1, 87, 8.2 (Imper. Pr. 2. sg. √prapat 1. Ā.)
prāpatat - subāhūrasi cikṣepa sa viddhaḥ prāpatad bhuvi // Rām, Bā, 29, 19.2 (Impf. 3. sg. √prapat 1. Ā.)
prāpatan - paṭṭiśāś ca bhuśuṇḍyaś ca prāpatannaniśaṃ mayi // MBh, 3, 21, 32.2 (Impf. 3. pl. √prapat 1. Ā.)
prapatiṣyāmi - uktvāhaṃ vaḥ prapatiṣyāmy tvarantvamī brahmaṇo lokapā ye // MaPu, 41, 6.3 (Fut. 1. sg. √prapat 1. Ā.)
prapatiṣyati - viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati // MBh, 5, 54, 37.2 (Fut. 3. sg. √prapat 1. Ā.)
prapatiṣyanti - māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ // MBh, 3, 176, 30.2 (Fut. 3. pl. √prapat 1. Ā.)
prapetuḥ - ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ // Rām, Ār, 69, 17.2 (Perf. 3. pl. √prapat 1. Ā.)

prapatant - vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato'yam // ṚtuS, Caturthaḥ sargaḥ, 1.2 (Ind. Pr. √prapat 1. Ā.)
prapatiṣyant - prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyojitaḥ // Su, Sū., 23, 11.2 (Fut. √prapat 1. Ā.)
prapatita - śāpāt prapatitā ye ca gaganād vasudhātalam / Rām, Bā, 42, 18.1 (PPP. √prapat 1. Ā.)


√prapad 4. P.
to admit, to adopt or embrace, to appear, to approach, to arrive at, to assume, to attain, to become, to begin, to come on, to come to a particular state or condition, to commence, to do, to enjoy, to enter, to fall or drop down from, to form, to gain, to go forwards, to obtain, to partake of, to resort to, to share in, to succeed, to take effect, to take refuge with, to take to, to throw one's self down, to turn out, to undertake
prapadye - yadi yonyāḥ pramucye 'haṃ tat prapadye maheśvaram // GarUp, 1, 7.2 (Ind. Pr. 1. sg. √prapad 4. P.)
prapadyate - sādhayed yaḥ prayatnena devadehaṃ prapadyate // GherS, 1, 19.2 (Ind. Pr. 3. sg. √prapad 4. P.)
prapadyete - āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ // ĀyDī, Sū., 28, 4.7, 39.0 (Ind. Pr. 3. du. √prapad 4. P.)
prapadyatha - [..] kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha / Rām, Ki, 50, 18.1 (Ind. Pr. 2. pl. √prapad 4. P.)
prapadyante - [..] vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyanteparibhavanti ca // PABh, 3, 12, 4.1 (Ind. Pr. 3. pl. √prapad 4. P.)
prapadyethāḥ - [..] apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ [..] Ca, Sū., 14, 46.1 (Opt. Pr. 2. sg. √prapad 4. P.)
prapadyeta - naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset // MaS, 4, 60.2 (Opt. Pr. 3. sg. √prapad 4. P.)
prapadyema - te vayaṃ tvadhamāṃl lokān prapadyema svakarmabhiḥ // MBh, 12, 7, 20.2 (Opt. Pr. 1. pl. √prapad 4. P.)
prapadyeran - kathaṃ dūtyaṃ prapadyeranniti yuktyā na yujyate // KāvAl, 1, 43.2 (Opt. Pr. 3. pl. √prapad 4. P.)
prapadyai - sa īkṣata katareṇa prapadyā iti / AitUp, 1, 3, 11.2 (Imper. Pr. 1. sg. √prapad 4. P.)
prapadyasva - śakram eva prapadyasva sa te 'strāṇi pradāsyati / MBh, 3, 38, 13.1 (Imper. Pr. 2. sg. √prapad 4. P.)
prapadyadhvam - prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam // KūPu, 2, 11, 134.2 (Imper. Pr. 2. pl. √prapad 4. P.)
prapadyantām - asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // Rām, Ay, 30, 20.2 (Imper. Pr. 3. pl. √prapad 4. P.)
prāpadyata - prāpadyata svaḥsaritaṃ yatra mitrāsuto muniḥ // BhāgP, 3, 4, 35.4 (Impf. 3. sg. √prapad 4. P.)
prāpadyanta - prāpadyanta tato bhītāstebhyo'dādabhayaṃ tu sā // MaPu, 47, 91.2 (Impf. 3. pl. √prapad 4. P.)
prapatsye - ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ [..] Rām, Ay, 88, 27.2 (Fut. 1. sg. √prapad 4. P.)
prapatsyase - mayi tīrthīkṛtāśeṣakriyārtho māṃ prapatsyase // BhāgP, 3, 21, 30.2 (Fut. 2. sg. √prapad 4. P.)
prapatsyate - [..] tu vacanaṃ śrutvā rājā cintāṃ prapatsyate / Rām, Bā, 8, 17.1 (Fut. 3. sg. √prapad 4. P.)
prapatsyete - punaḥ katipayaiḥ sthānaṃ prapatsyete ha janmabhiḥ // BhāgP, 3, 19, 29.2 (Fut. 3. du. √prapad 4. P.)
prapatsyāmaḥ - diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ // Rām, Bā, 60, 2.2 (Fut. 1. pl. √prapad 4. P.)
prapede - yamunātīram utsṛjya prapede pitṛkānanam // MBh, 1, 152, 4.7 (Perf. 3. sg. √prapad 4. P.)
prapedire - ātyantikena sattvena divaṃ devāḥ prapedire / BhāgP, 3, 6, 28.1 (Perf. 3. pl. √prapad 4. P.)
prapadye - taraty addhā prapadye taṃ kṛṣṇaṃ gopālarūpiṇam // SātT, Ṣaṣṭhaḥ paṭalaḥ, 225.2 (Ind. Pass. 1. sg. √prapad 4. P.)
prapadyate - atha pramāṇaṃ tatrātmā prameyatvaṃ prapadyate / MṛgT, Vidyāpāda, 2, 13.1 (Ind. Pass. 3. sg. √prapad 4. P.)
prapadyete - prapadyete śraviṣṭhādau sūryācandramasāv udak / ṚVJ, 1, 6.1 (Ind. Pass. 3. du. √prapad 4. P.)
prapadyante - draṣṭāro hi upahatapāda iti prapadyante paribhavanti ca // PABh, 3, 14, 5.0 (Ind. Pass. 3. pl. √prapad 4. P.)

prapadyamāna - prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣudapāyo 'nughāsam // BhāgP, 11, 2, 42.2 (Ind. Pr. √prapad 4. P.)
prapedivas - so 'haṃ kṣatrabalāddhīno brahmatejaḥ prapedivān / MBh, 1, 155, 28.1 (Perf. √prapad 4. P.)
prapanna - kṣauṇījādidravyabhūyaṃ prapannās tās tāḥ saṃjñā bibhrate tatra [..] RājNi, Ānūpādivarga, 23.2 (PPP. √prapad 4. P.)
prapattavya - tad ucyate prapattavyam // PABh, 1, 40, 23.0 (Ger. √prapad 4. P.)
prapattum - kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa / BCar, 9, 40.1 (Inf. √prapad 4. P.)
prapadya - samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ // Rām, Ay, 47, 33.2 (Abs. √prapad 4. P.)


√praparīkṣ 1. Ā.
to dwell on
praparīkṣamāṇa - [..] na śarma lebhe jarā jareti praparīkṣamāṇaḥ / BCar, 3, 39.1 (Ind. Pr. √praparīkṣ 1. Ā.)
praparīkṣya - hitamevānurudhyante praparīkṣya parīkṣakāḥ / Ca, Sū., 28, 36.1 (Abs. √praparīkṣ 1. Ā.)


√prapaś 4. P.
to behold, to discern, to judge, to know, to look at, to observe, to regard as, to see before one's eyes, to take for, to understand
prapaśyāmi - na niṣkṛtiṃ prapaśyāmi tasmāt tān na samācaret // SātT, 7, 57.2 (Ind. Pr. 1. sg. √prapaś 4. P.)
prapaśyasi - [..] paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi // MBh, 3, 131, 4.2 (Ind. Pr. 2. sg. √prapaś 4. P.)
prapaśyati - yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ [..] SātT, 2, 30.1 (Ind. Pr. 3. sg. √prapaś 4. P.)
prapaśyathaḥ - sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ / MBh, 3, 238, 35.2 (Ind. Pr. 2. du. √prapaś 4. P.)
prapaśyāmaḥ - etat paraṃ prapaśyāmo na paraṃ te maheśvara / BhāgP, 8, 7, 35.1 (Ind. Pr. 1. pl. √prapaś 4. P.)
prapaśyanti - tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ // MaS, 8, 85.2 (Ind. Pr. 3. pl. √prapaś 4. P.)
prapaśyet - [..] ātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet / ŚveUp, 2, 15.1 (Opt. Pr. 3. sg. √prapaś 4. P.)
prapaśya - tān eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān // BhāgP, 3, 23, 7.2 (Imper. Pr. 2. sg. √prapaś 4. P.)
prapaśyāma - jīvantaṃ tvāṃ prapaśyāma tvantarannavatārayan / SkPu (Rkh), Revākhaṇḍa, 171, 24.2 (Imper. Pr. 1. pl. √prapaś 4. P.)
prāpaśyat - prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram // KūPu, 2, 31, 23.2 (Impf. 3. sg. √prapaś 4. P.)
prāpaśyan - evamukte tu munayaḥ prāpaśyan puruṣottamam / KūPu, 2, 1, 28.1 (Impf. 3. pl. √prapaś 4. P.)
prapaśye - diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam // MBh, 5, 23, 3.2 (Ind. Pass. 1. sg. √prapaś 4. P.)

prapaśyant - ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta // TantS, Dvāviṃśam āhnikam, 48.2 (Ind. Pr. √prapaś 4. P.)
prapaśyamāna - sutasya rājā dhṛtarāṣṭraḥ priyaiṣī prapaśyamānaḥ prajahāddharmakāmau // MBh, 5, 26, 14.2 (Ind. Pass. √prapaś 4. P.)


√prapā 1. P.
to begin to drink, to drink, to imbibe
prapibāmi - [..] jaṅgamā no kareṇur na vārisomaṃ prapibāmivahne / MBh, 14, 9, 29.2 (Ind. Pr. 1. sg. √prapā 1. P.)
prapibet - krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet // RRĀ, Ras.kh., 3, 73.2 (Opt. Pr. 3. sg. √prapā 1. P.)
prāpibat - rāhur vibudharūpeṇa dānavaḥ prāpibat tadā // MBh, 1, 17, 4.3 (Impf. 3. sg. √prapā 1. P.)
prapāsyāmi - uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu // MBh, 1, 139, 7.2 (Fut. 1. sg. √prapā 1. P.)

prapibant - avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva / Rām, Ay, 40, 5.1 (Ind. Pr. √prapā 1. P.)
prapīta - kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ / MaPu, 153, 137.1 (PPP. √prapā 1. P.)


√prapācay 10. P.

prapācayet - abhrapatrādyuparasān śuddhihetoḥ prapācayet // ĀK, 2, 1, 365.2 (Opt. Pr. 3. sg. √prapācay 10. P.)


√prapāṭay 10. P.

prapāṭyate - dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate / Su, Nid., 13, 36.1 (Ind. Pass. 3. sg. √prapāṭay 10. P.)


√prapātay 10. P.
to cause to fly away, to chase, to pursue, to throw down
prapātayet - tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet / MaPu, 69, 39.1 (Opt. Pr. 3. sg. √prapātay 10. P.)


√prapālay 10. Ā.
to observe, to protect
prapālayet - kṣattriyaḥ parasainyāni jitvā pṛthvīṃ prapālayet // GarPu, 1, 107, 5.2 (Opt. Pr. 3. sg. √prapālay 10. Ā.)
prapālaya - siddhyasiddhyoḥ samo yogī rājadharmaṃ prapālaya // AgniP, 14, 3.2 (Imper. Pr. 2. sg. √prapālay 10. Ā.)


√prapidhā 3. Ā.
prapidhāya - tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // RRS, 9, 74.2 (Abs. √prapidhā 3. Ā.)


√prapiṣ 7. P.
to crush to pieces, to pound
prapiṣṭa - surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti / Su, Utt., 11, 18.1 (PPP. √prapiṣ 7. P.)
prapeṣṭavya - nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā / RAdhy, 1, 429.1 (Ger. √prapiṣ 7. P.)
prapiṣya - amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam / RRS, 5, 57.1 (Abs. √prapiṣ 7. P.)


√prapīḍay 10. P.
to afflict, to harass, to press, to squeeze, to suppress, to torment
prapīḍayati - vegodāvartanād yoniṃ prapīḍayati mārutaḥ / AHS, Utt., 33, 33.1 (Ind. Pr. 3. sg. √prapīḍay 10. P.)
prapīḍayet - gulphadeśasamīpe ca kandaṃ tatra prapīḍayet // HYP, Tṛtīya upadeshaḥ, 114.2 (Opt. Pr. 3. sg. √prapīḍay 10. P.)
prapīḍyate - doṣābhighātair garbhiṇyā yo yo bhāgaḥ prapīḍyate / Su, Śār., 3, 17.1 (Ind. Pass. 3. sg. √prapīḍay 10. P.)

prapīḍayant - [..] valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā [..] Su, Sū., 17, 5.3 (Ind. Pr. √prapīḍay 10. P.)
prapīḍita - jāto 'sau vāyunā spṛṣṭo yoniyantraprapīḍitaḥ // JanM, 1, 61.2 (PPP. √prapīḍay 10. P.)
prapīḍya - prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam / Rām, Yu, 33, 25.1 (Abs. √prapīḍay 10. P.)
prapīḍyamāna - hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya // ṚtuS, Caturthaḥ sargaḥ, 6.2 (Ind. Pass. √prapīḍay 10. P.)


√prapuṭ 6. P.

prapuṭet - prapuṭet saptavārāṇi pūrvaproktavidhānataḥ / RRS, 2, 20.2 (Opt. Pr. 3. sg. √prapuṭ 6. P.)

prapuṭita - saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / RCūM, 10, 34.1 (PPP. √prapuṭ 6. P.)


√prapuṣ 9. P.
to feed, to nourish, to support
prapuṣṇāti - svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ / BhāgP, 1, 7, 37.1 (Ind. Pr. 3. sg. √prapuṣ 9. P.)


√prapū 9. P.
to clean, to purify
prapunāti - madbhaktyāpetam ātmānaṃ na samyak prapunāti hi // BhāgP, 11, 14, 22.2 (Ind. Pr. 3. sg. √prapū 9. P.)

prapūta - prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi // MBh, 12, 139, 82.3 (PPP. √prapū 9. P.)


√prapūjay 10. P.
to esteem, to honour, to honour i.e. present with, to respect
prapūjayet - ṣaḍaṅgena tu sampūjya parivārān prapūjayet // MBhT, 6, 43.2 (Opt. Pr. 3. sg. √prapūjay 10. P.)
prapūjyate - matimapi ca dadāti so'pi devairamarapaterbhavane prapūjyate ca // MaPu, 98, 15.2 (Ind. Pass. 3. sg. √prapūjay 10. P.)

prapūjayant - paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate // SkPu (Rkh), Revākhaṇḍa, 214, 15.3 (Ind. Pr. √prapūjay 10. P.)
prapūjita - kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ // JanM, 1, 171.2 (PPP. √prapūjay 10. P.)
prapūjya - lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ // MaPu, 57, 12.2 (Ger. √prapūjay 10. P.)
prapūjya - jātīpuṣpaiḥ prapūjyātha sahasraṃ parivartayet // UḍḍT, 9, 86.2 (Abs. √prapūjay 10. P.)


√prapūray 10. P.
to fill up, to make rich
prapūrayet - evameva hi sattvānām āśāmāśu prapūrayet // BoCA, 5, 86.2 (Opt. Pr. 3. sg. √prapūray 10. P.)
prapūraya - tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya // Rām, Yu, 52, 26.2 (Imper. Pr. 2. sg. √prapūray 10. P.)
prapūryate - svacchandavanajātena śākenāpi prapūryate / H, 1, 69.2 (Ind. Pass. 3. sg. √prapūray 10. P.)
prapūryatām - tṛṇakāṣṭhena mahatā khātam asya prapūryatām / MBh, 1, 192, 7.91 (Imper. Pass. 3. sg. √prapūray 10. P.)

prapūrita - [..] viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato [..] TantS, 5, 4.0 (PPP. √prapūray 10. P.)
prapūrya - lohapātra ityādinā piṭharīyaṃ vālukābhiḥ prapūryetyasmadīyasampradāyāt kāryo na doṣaḥ // ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 11.0 (Ger. √prapūray 10. P.)
prapūrya - prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā // HYP, Tṛtīya upadeshaḥ, 112.2 (Abs. √prapūray 10. P.)
prapūryamāṇa - kuśalākuśalaiḥ prapūryamāṇāḥ pratibaddhāḥ pratisatkriyāprayogaiḥ / GarPu, 1, 73, 14.1 (Ind. Pass. √prapūray 10. P.)


√prapeṣay 10. P.
to grind
prapeṣayet - dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet / RAdhy, 1, 421.1 (Opt. Pr. 3. sg. √prapeṣay 10. P.)

prapeṣita - śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇaprapeṣitaiḥ / Su, Cik., 9, 31.1 (PPP. √prapeṣay 10. P.)
prapeṣya - sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // RKDh, 1, 1, 99.2 (Abs. √prapeṣay 10. P.)


√prap� 9. P.
to be filled, to become satiated
prapūrṇa - bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // BoCA, 10, 8.2 (PPP. √prap� 9. P.)


√prabandh 9. P.
to bind on, to check, to fasten, to fetter, to hinder
prabadhnāti - ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api / ĀK, 1, 15, 631.1 (Ind. Pr. 3. sg. √prabandh 9. P.)
prabadhnīta - [..] kathaṃsvid bhavatāṃ vimuktas taṃ vai prabadhnītayathā na mucyet / MBh, 4, 61, 20.1 (Imper. Pr. 2. pl. √prabandh 9. P.)
prabadhnāt - brāhmeṇāstreṇa sa tu māṃ prabadhnāccātivegataḥ / Rām, Su, 56, 110.1 (Impf. 3. sg. √prabandh 9. P.)
prabadhyate - kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati // MBh, 12, 137, 22.2 (Ind. Pass. 3. sg. √prabandh 9. P.)

prabaddha - vāya yābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ // MaPu, 127, 13.2 (PPP. √prabandh 9. P.)


√prabandhay 10. P.

prabandhayet - ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / RPSu, 6, 35.1 (Opt. Pr. 3. sg. √prabandhay 10. P.)


√prabādh 9. P.
to annoy, to annul, to drive, to drive away, to hurt, to injure, to keep off, to press forward, to promote, to repel, to set aside, to torment, to urge, to vex
prabādhase - tvaṃ ca bāliśayā buddhyā sadaivāsmān prabādhase // MBh, 3, 256, 8.2 (Ind. Pr. 2. sg. √prabādh 9. P.)
prabādhate - yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate / BoCA, 8, 92.1 (Ind. Pr. 3. sg. √prabādh 9. P.)
prabādhante - surāsurān prabādhante varadānāt sunirbhayāḥ // Rām, Utt, 5, 15.2 (Ind. Pr. 3. pl. √prabādh 9. P.)
prabādheyuḥ - asmāṃste hi prabādheyur yebhyo dadyād bhavān imam // MBh, 1, 30, 8.3 (Opt. Pr. 3. pl. √prabādh 9. P.)
prabādhata - prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ // MBh, 3, 219, 22.3 (Imper. Pr. 2. pl. √prabādh 9. P.)
prabādhyate - uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate // MBh, 12, 16, 12.2 (Ind. Pass. 3. sg. √prabādh 9. P.)

prabādhamāna - chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām / Rām, Ay, 99, 18.1 (Ind. Pr. √prabādh 9. P.)
prabādhita - taiśca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam // MBh, 3, 101, 7.2 (PPP. √prabādh 9. P.)
prabādhitum - daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum / Rām, Ay, 20, 12.1 (Inf. √prabādh 9. P.)


√prabudh 4. P.
to awake, to become conscious or aware of, to bloom, to blossom, to expand, to open, to recognise as, to understand, to wake, to wake up
prabudhyase - prabudhyase prasvapiṣi vartase carase sukhī // MBh, 12, 146, 11.2 (Ind. Pr. 2. sg. √prabudh 4. P.)
prabudhyate - nābhicakraviniryātā yadā śaktiḥ prabudhyate // ŚākVi, 1, 25.2 (Ind. Pr. 3. sg. √prabudh 4. P.)
prabudhyanti - budhyamānaṃ prabudhyanti gamayanti samaṃ tadā // MBh, 12, 293, 45.2 (Ind. Pr. 3. pl. √prabudh 4. P.)
prabudhyadhvam - uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā / Rām, Ay, 83, 9.1 (Imper. Pr. 2. pl. √prabudh 4. P.)
prābudhyata - saptadhā saptadhā kopātprābudhyata tato ditiḥ / MaPu, 146, 34.1 (Impf. 3. sg. √prabudh 4. P.)
prābudhyanta - sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana / MaPu, 47, 191.1 (Impf. 3. pl. √prabudh 4. P.)

prabuddha - tatsaṃskārahīnā saiva prabuddhā mantreśasya // TantS, 9, 9.0 (PPP. √prabudh 4. P.)
prabodhya - tv atalādiprabodhyaśca prabhāva iti sa smṛtaḥ // SaAHS, Sū., 9, 27.1, 5.3 (Ger. √prabudh 4. P.)
prabudhyamāna - vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya // TantS, 9, 8.0 (Ind. Pass. √prabudh 4. P.)


√prabodhay 10. Ā.
to admonish, to awaken, to cause to expand or bloom, to cause to know, to convince, to inform, to instruct, to make sensible, to persuade, to stimulate, to teach
prabodhayati - padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ // KumS, 1, 16.2 (Ind. Pr. 3. sg. √prabodhay 10. Ā.)
prabodhayanti - avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni // ṚtuS, Caturthaḥ sargaḥ, 10.2 (Ind. Pr. 3. pl. √prabodhay 10. Ā.)
prabodhayet - svātmany evāsamarthaḥ san katham anyān prabodhayet // ŚiSūV, 3, 29.1, 7.0 (Opt. Pr. 3. sg. √prabodhay 10. Ā.)
prabodhaya - vyāghraṃ śayānaṃ prati mā prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam / MBh, 3, 134, 3.2 (Imper. Pr. 2. sg. √prabodhay 10. Ā.)
prābodhayat - bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā / MBh, 4, 16, 7.2 (Impf. 3. sg. √prabodhay 10. Ā.)
prabodhayāmāsa - prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ // Rām, Ay, 50, 1.2 (periphr. Perf. 3. sg. √prabodhay 10. Ā.)
prabodhyate - prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ / MBh, 3, 225, 10.1 (Ind. Pass. 3. sg. √prabodhay 10. Ā.)
prābodhyata - prābodhyata mahābāhur daśagrīvo mahābalaḥ // Rām, Su, 16, 3.2 (Impf. Pass.3. sg. √prabodhay 10. Ā.)

prabodhayant - bhinnaṃ saṃyojayāmāsa suptaṃ karma prabodhayan // BhāgP, 3, 6, 3.2 (Ind. Pr. √prabodhay 10. Ā.)
prabodhita - prabodhito 'pītihāsairnābudhyata śucārpitaḥ // BhāgP, 1, 8, 46.2 (PPP. √prabodhay 10. Ā.)
prabodhayitum - tasmāt sarvaprayatnena prabodhayitum īśvarīm / HYP, Tṛtīya upadeshaḥ, 5.1 (Inf. √prabodhay 10. Ā.)
prabodhya - iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena [..] H, 1, 53.1 (Abs. √prabodhay 10. Ā.)
prabodhyamāna - teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca / MBh, 1, 206, 9.1 (Ind. Pass. √prabodhay 10. Ā.)


√prabrū 2. Ā.
to declare, to describe as, to exclaim, to name, to offer, to praise, to read before, to relate, to say, to teach
prabravīmi - sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca / MaPu, 42, 26.1 (Ind. Pr. 1. sg. √prabrū 2. Ā.)
prabravīṣi - guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me / MBh, 3, 278, 21.2 (Ind. Pr. 2. sg. √prabrū 2. Ā.)
prabravīti - pāpaṃ cintayate caiva prabravīti karoti ca / MBh, 12, 265, 10.1 (Ind. Pr. 3. sg. √prabrū 2. Ā.)
prabruvanti - prabruvanti sma bahavastacchrutvā śokakarśitāḥ / MBh, 1, 115, 28.11 (Ind. Pr. 3. pl. √prabrū 2. Ā.)
prabrūyām - na cāpyaham anukto vai prabrūyām ātmano guṇān / Rām, Yu, 15, 13.1 (Opt. Pr. 1. sg. √prabrū 2. Ā.)
prabrūyāḥ - prabrūyāstāni yadi me śraddadhyāṃ sarvam eva te // MBh, 4, 39, 7.3 (Opt. Pr. 2. sg. √prabrū 2. Ā.)
prabrūyāt - na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ // MaS, 8, 58.2 (Opt. Pr. 3. sg. √prabrū 2. Ā.)
prabrūyuḥ - puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā / NāS, 1, 1, 60.1 (Opt. Pr. 3. pl. √prabrū 2. Ā.)
prabrūhi - kim ārabhata me brahman prabrūhy avyaktamārgavit // BhāgP, 3, 20, 9.3 (Imper. Pr. 2. sg. √prabrū 2. Ā.)
prabravītu - [..] sarvam idaṃ śritaṃ tāṃ bhavān prabravītv iti sa cet saumya duradhīyāno [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.3 (Imper. Pr. 3. sg. √prabrū 2. Ā.)
prabravāma - hantāsmai prabravāmeti tasmai hocuḥ / ChāUp, 4, 10, 4.3 (Imper. Pr. 1. du. √prabrū 2. Ā.)
prabrūtam - [..] ātmano na vijānīthas tan me prabrūtamiti / ChāUp, 8, 8, 1.1 (Imper. Pr. 2. du. √prabrū 2. Ā.)
prabrūta - praṣṭuṃ vilajjatī sākṣāt prabrūtāmoghadarśanāḥ / BhāgP, 11, 1, 15.1 (Imper. Pr. 2. pl. √prabrū 2. Ā.)
prābravīt - nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva // SkPu, 10, 16.2 (Impf. 3. sg. √prabrū 2. Ā.)
prābruvan - aho rājñaḥ prasīdeti prābruvan priyavādinaḥ / MBh, 1, 155, 51.5 (Impf. 3. pl. √prabrū 2. Ā.)

prabruvant - ityevaṃ prabruvantaste hasanti sma nṛpādhamāḥ / MBh, 1, 96, 6.10 (Ind. Pr. √prabrū 2. Ā.)


√prabhakṣ 1. Ā.

prabhakṣet - lehe suśīte madhu bilvamātraṃ prātaḥ prabhakṣediha karṣamātram // RPSu, 12, 11.0 (Opt. Pr. 3. sg. √prabhakṣ 1. Ā.)


√prabhakṣay 10. Ā.

prabhakṣyate - kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate // Rām, Su, 61, 10.2 (Ind. Pass. 3. sg. √prabhakṣay 10. Ā.)

prabhakṣita - prabhakṣitaṃ ca bhīmena hyasya doṣam ajānatā / MBh, 1, 119, 43.47 (PPP. √prabhakṣay 10. Ā.)


√prabhañj 4. P.
to break up, to crush, to defeat, to destroy, to rout
prababhañja - udyānāni vicitrāṇi prababhañja prabhañjanaḥ / SkPu (Rkh), Revākhaṇḍa, 28, 35.1 (Perf. 3. sg. √prabhañj 4. P.)

prabhañjant - saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // Rām, Ār, 65, 12.2 (Ind. Pr. √prabhañj 4. P.)
prabhagna - prabhagnadhanvā viratho hatāśvo hatasārathiḥ / Rām, Ār, 27, 29.1 (PPP. √prabhañj 4. P.)
prabhajyamāna - prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ / MBh, 6, 55, 40.1 (Ind. Pass. √prabhañj 4. P.)


√prabhā 2. P.
to appear, to begin to become light, to enlighten, to gleam, to illuminate, to look like, to seem, to shine, to shine forth
prabhāsi - [..] ca rūpeṇa ca vikrameṇa ca prabhāsitātānavaro nareṣviha // MBh, 4, 7, 6.3 (Ind. Pr. 2. sg. √prabhā 2. P.)
prabhāti - tathāsya cīrāntaritā prabhāti hiraṇmayī mekhalā me yatheyam // MBh, 3, 112, 4.2 (Ind. Pr. 3. sg. √prabhā 2. P.)
prabhānti - saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam // MBh, 3, 26, 13.2 (Ind. Pr. 3. pl. √prabhā 2. P.)
prababhau - manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // Rām, Ay, 95, 44.2 (Perf. 3. sg. √prabhā 2. P.)
prababhuḥ - tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ / Rām, Bā, 73, 14.1 (Perf. 3. pl. √prabhā 2. P.)

prabhāta - prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau / Rām, Bā, 30, 2.1 (PPP. √prabhā 2. P.)


√prabhāvay 10. Ā.
to create
prabhāvayati - prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā // MBh, 12, 88, 36.2 (Ind. Pr. 3. sg. √prabhāvay 10. Ā.)
prabhāvayet - [..] puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // Rām, Ay, 98, 22.2 (Opt. Pr. 3. sg. √prabhāvay 10. Ā.)

prabhāvita - [..] tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // Rām, Ay, 98, 9.2 (PPP. √prabhāvay 10. Ā.)


√prabhāṣ 1. P.
to call, to converse with, to declare, to disclose, to explain, to manifest, to name, to speak, to talk to, to tell
prabhāṣase - [..] me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase // BhāgP, 3, 16, 16.3 (Ind. Pr. 2. sg. √prabhāṣ 1. P.)
prabhāṣate - satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate / MBh, 3, 278, 12.1 (Ind. Pr. 3. sg. √prabhāṣ 1. P.)
prabhāṣatha - [..] hantavyo na hantavya iti yanmāṃ prabhāṣatha / MBh, 7, 118, 42.2 (Ind. Pr. 2. pl. √prabhāṣ 1. P.)
prabhāṣante - uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ / MaPu, 131, 42.1 (Ind. Pr. 3. pl. √prabhāṣ 1. P.)
prabhāṣethāḥ - yat tvam āryaṃ prabhāṣethāḥ sattvavān satpathe sthitaḥ // Rām, Yu, 12, 5.2 (Opt. Pr. 2. sg. √prabhāṣ 1. P.)
prabhāṣeta - kariṣyanna prabhāṣeta kṛtānyeva ca darśayet / MBh, 5, 38, 16.1 (Opt. Pr. 3. sg. √prabhāṣ 1. P.)
prabhāṣasva - [..] nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva / LAS, 2, 101.39 (Imper. Pr. 2. sg. √prabhāṣ 1. P.)
prabhāṣyate - anuvatsaro vatsaraś ca viduraivaṃ prabhāṣyate // BhāgP, 3, 11, 14.2 (Ind. Pass. 3. sg. √prabhāṣ 1. P.)

prabhāṣant - labdhasaṃjñaṃ prabhāṣantaṃ yācamānaṃ phalādikam / RRS, 12, 80.1 (Ind. Pr. √prabhāṣ 1. P.)
prabhāṣita - anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca / Rām, Ay, 73, 16.1 (PPP. √prabhāṣ 1. P.)
prabhāṣitum - kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum // MBh, 3, 222, 59.2 (Inf. √prabhāṣ 1. P.)
prabhāṣya - abhivādya yathānyāyam abravīcca prabhāṣya tān / MBh, 1, 143, 36.7 (Abs. √prabhāṣ 1. P.)


√prabhās 1. Ā.
to appear like, to be brilliant, to glitter, to shine
prabhāsate - prabhāsate yathā somo 'śvamedhaṃ ca vindati // MBh, 3, 80, 80.2 (Ind. Pr. 3. sg. √prabhās 1. Ā.)
prabhāsante - sūryā yasmiṃstu sauvarṇāḥ prabhāsante prabhāsinaḥ / MBh, 4, 38, 45.1 (Ind. Pr. 3. pl. √prabhās 1. Ā.)

prabhāsant - prabhāsantaṃ bhāsgplantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva // MBh, 3, 290, 20.3 (Ind. Pr. √prabhās 1. Ā.)
prabhāsita - prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam / MBh, 4, 51, 17.1 (PPP. √prabhās 1. Ā.)


√prabhāsay 10. P.
to enlighten, to irradiate
prabhāsayati - yathā hi divi dīptāṃśuḥ prabhāsayati tejasā / MBh, 1, 160, 17.1 (Ind. Pr. 3. sg. √prabhāsay 10. P.)
prabhāsayanti - prabhāsayanti dhāvantīṃ puraḥ sāmantasantatim // Bṛhat, 14, 53.2 (Ind. Pr. 3. pl. √prabhāsay 10. P.)

prabhāsayant - [..] varcasā ravir yathā lokam imaṃ prabhāsayan / MBh, 4, 7, 2.1 (Ind. Pr. √prabhāsay 10. P.)
prabhāsita - tato dantaprabhājālaprabhāsitatapovanā / Bṛhat, 12, 52.1 (PPP. √prabhāsay 10. P.)


√prabhid 7. P.
to break, to cleave, to drop the musth fluid, to open, to pierce, to split asunder
prabhinatti - maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt / MBh, 12, 309, 29.1 (Ind. Pr. 3. sg. √prabhid 7. P.)
prabhindanti - anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca / MBh, 12, 101, 27.1 (Ind. Pr. 3. pl. √prabhid 7. P.)
prabibheda - sāmavedaṃ sahasreṇa śākhānāṃ prabibheda saḥ / KūPu, 1, 50, 19.1 (Perf. 3. sg. √prabhid 7. P.)
prabhidyante - [..] eva jāyante kasmādantataḥ sarva eva prabhidyante yas tad darśapūrṇamāsayo rūpaṃ vidyāt [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 7.0 (Ind. Pass. 3. pl. √prabhid 7. P.)
prabhidyeta - na prabhidyeta yadyevaṃ dadyād yonivirecanam // AHS, Cikitsitasthāna, 14, 123.2 (Opt. P. Pass. 3. sg. √prabhid 7. P.)

prabhinna - prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ / Rām, Ār, 22, 7.1 (PPP. √prabhid 7. P.)
prabhinnavant - mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān // Bṛhat, 18, 665.2 (PPA. √prabhid 7. P.)
prabhidya - sadyamaṣṭaprakāreṇa prabhidya ca kalāmayam / LiPu, 2, 21, 21.1 (Abs. √prabhid 7. P.)
prabhidyamāna - prabhidyamānāḥ kuntaiś ca dudruvurbhayavihvalāḥ // LiPu, 1, 98, 3.2 (Ind. Pass. √prabhid 7. P.)


√prabhī 3. P.
to be terrified at
prabhīta - [..] mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā / SkPu (Rkh), Revākhaṇḍa, 184, 14.1 (PPP. √prabhī 3. P.)


√prabhuj 6. P.
to bend, to incline
prabhujyate - rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam / Rām, Ki, 27, 19.1 (Ind. Pass. 3. sg. √prabhuj 6. P.)


√prabhuj 7. Ā.
to consume, to eat
prabhuṅkte - upaviṣṭaḥ śanair annaṃ prabhuṅkte sma paraṃ varam / MBh, 1, 151, 1.49 (Ind. Pr. 3. sg. √prabhuj 7. Ā.)

prabhukta - tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ [..] RMañj, 2, 43.1 (PPP. √prabhuj 7. Ā.)
prabhujya - prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / RMañj, 6, 62.1 (Abs. √prabhuj 7. Ā.)


√prabhū 1. Ā.
to appear, to arise or originate from, to be before, to be master of, to be powerful, to become or be sgplerous, to become visible, to come forth, to control, to happen, to have power over, to increase, to occur, to prevail, to rule, to spring up, to surpass
prabhavāmi - na cāhaṃ harirājasya prabhavāmy aṅgadasya vā / Rām, Ki, 21, 14.1 (Ind. Pr. 1. sg. √prabhū 1. Ā.)
prabhavati - [..] eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa [..] TantS, 5, 1.0 (Ind. Pr. 3. sg. √prabhū 1. Ā.)
prabhavanti - na hy atejasvināśāya taijasāḥ prabhavanti vai / PABh, 2, 25, 5.2 (Ind. Pr. 3. pl. √prabhū 1. Ā.)
prabhavet - [..] na vidur yogaṃ mṛtyur na prabhavedyathā // BhāgP, 11, 10, 19.2 (Opt. Pr. 3. sg. √prabhū 1. Ā.)
prābhavat - evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / RRS, 3, 6.1 (Impf. 3. sg. √prabhū 1. Ā.)
prābhavan - tataḥ prabhṛti cāpyanye prābhavannaurasāḥ sutāḥ // MBh, 3, 293, 11.2 (Impf. 3. pl. √prabhū 1. Ā.)
prabhaviṣyasi - paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi // MaPu, 33, 14.2 (Fut. 2. sg. √prabhū 1. Ā.)
prabhaviṣyati - tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ // SkPu, 20, 55.3 (Fut. 3. sg. √prabhū 1. Ā.)
prabhaviṣyanti - te na te prabhaviṣyanti mayi prīte na saṃśayaḥ // Rām, Utt, 18, 24.2 (Fut. 3. pl. √prabhū 1. Ā.)
prabhavitā - na te prabhavitā mṛtyur yāvad icchasi jīvitum / MBh, 1, 94, 94.5 (periphr. Fut. 3. sg. √prabhū 1. Ā.)
prababhūva - maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ // SkPu (Rkh), Revākhaṇḍa, 17, 12.2 (Perf. 3. sg. √prabhū 1. Ā.)

prabhavant - tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ // MaPu, 135, 18.2 (Ind. Pr. √prabhū 1. Ā.)
prabhūta - svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam // PABh, 1, 9, 276.0 (PPP. √prabhū 1. Ā.)


√prabhṛ 1. P.
to be borne along, to bring forward, to cast, to extend, to hurl, to offer, to place before, to praise, to present, to quiver, to stretch forth
prabhṛta - tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ // MaPu, 154, 106.2 (PPP. √prabhṛ 1. P.)
prabhartavya - sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ // YāSmṛ, 2, 141.2 (Ger. √prabhṛ 1. P.)


√prabheday 10. P.
to open
prabhedayet - kuṇḍalinyā tathā yogī mokṣadvāraṃ prabhedayet // GorŚ, 1, 50.2 (Opt. Pr. 3. sg. √prabheday 10. P.)


√prabhraṃś 4. P.
to be deprived of, to disappear, to drop down, to escape from, to fall away, to slip off, to vanish
prabhraśyate - prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu // Su, Utt., 22, 13.2 (Ind. Pass. 3. sg. √prabhraṃś 4. P.)

prabhraśyant - prabhraśyatyuttarīyatviṣi tamasi samudvīkṣya vītāvṛtīnprāgjantūṃstantūn yathā yānatanu vitanute tigmarocirmarīcīn / SūrŚ, 1, 4.1 (Ind. Pr. √prabhraṃś 4. P.)
prabhraṣṭa - ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam // PABh, 2, 14, 8.0 (PPP. √prabhraṃś 4. P.)


√prabhraṃśay 10. P.
to deprive of, to expel, to make to fall down
prabhraṃśita - vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ // Rām, Ki, 16, 27.2 (PPP. √prabhraṃśay 10. P.)


√pramajj 1. P.
to dip into, to immerse one's self in
pramajjati - pādādimastakāntaṃ vai snānakāle pramajjati // MBhT, 14, 19.2 (Ind. Pr. 3. sg. √pramajj 1. P.)


√pramath 1. Ā.
to annoy, to churn, to destroy, to distress, to drag away, to handle roughly, to harass, to lay waste, to stir up violently, to tear or strike off
pramathāmi - adya yūthataṭākāni gajavat pramathāmyaham // Rām, Yu, 83, 14.2 (Ind. Pr. 1. sg. √pramath 1. Ā.)
pramathnāti - yathaiko rājapuruṣaḥ pramathnāti mahājanam / BoCA, 6, 128.1 (Ind. Pr. 3. sg. √pramath 1. Ā.)
pramathnīmaḥ - sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ // MBh, 7, 47, 16.2 (Ind. Pr. 1. pl. √pramath 1. Ā.)
pramathnanti - raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ // MBh, 7, 13, 4.2 (Ind. Pr. 3. pl. √pramath 1. Ā.)
pramatheyuḥ - na syād yadīha daṇḍo vai pramatheyuḥ parasparam / MBh, 12, 121, 33.1 (Opt. Pr. 3. pl. √pramath 1. Ā.)
pramathnīta - nipātayatyugradhanvā taṃ pramathnīta pārthivāḥ // MBh, 6, 60, 35.2 (Imper. Pr. 2. pl. √pramath 1. Ā.)
prāmathnāt - teṣāṃ ṣaṣṭiśatānāryān prāmathnāt pāṇḍavaḥ śaraiḥ / MBh, 7, 68, 3.1 (Impf. 3. sg. √pramath 1. Ā.)
prāmathnanta - susaṃyatā mātalinā prāmathnanta diteḥ sutān // MBh, 3, 167, 7.3 (Impf. 3. pl. √pramath 1. Ā.)
pramathiṣyāmi - tāṃstvahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ // MBh, 7, 87, 45.2 (Fut. 1. sg. √pramath 1. Ā.)
pramathiṣyati - yuyudhānaḥ sahāyo me pramathiṣyati kauravān // MBh, 7, 85, 57.2 (Fut. 3. sg. √pramath 1. Ā.)
pramathiṣyanti - darśayanto ''tmano vīryaṃ pramathiṣyanti pāṇḍavān // MBh, 7, 166, 38.2 (Fut. 3. pl. √pramath 1. Ā.)
pramamātha - asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // Rām, Ār, 25, 14.2 (Perf. 3. sg. √pramath 1. Ā.)
pramamanthuḥ - anyonyaṃ pramamanthuste viviśur nagaraṃ bhayāt / Rām, Yu, 44, 33.1 (Perf. 3. pl. √pramath 1. Ā.)

pramathnant - taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn / MBh, 7, 43, 8.1 (Ind. Pr. √pramath 1. Ā.)
pramathita - te'straśūlapramathitāḥ parighairbhinnamastakāḥ / MaPu, 175, 9.1 (PPP. √pramath 1. Ā.)
pramathya - śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā // Rām, Ār, 18, 20.2 (Abs. √pramath 1. Ā.)
pramathyamāna - teṣu pramathyamāneṣu droṇenādbhutakarmaṇā / MBh, 7, 30, 17.1 (Ind. Pass. √pramath 1. Ā.)


√pramad 4. Ā.
to be careless or negligent, to be indifferent to or heedless about, to be joyous, to be thrown into confusion, to enjoy one's self, to idle away time in, to neglect duty for, to play, to sport
pramādyasi - rājyenāmātyasaṃsthena kathaṃ rājan pramādyasi // MBh, 12, 83, 64.2 (Ind. Pr. 2. sg. √pramad 4. Ā.)
pramādyati - nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati // BhāgP, 11, 20, 13.2 (Ind. Pr. 3. sg. √pramad 4. Ā.)
pramādyanti - ato 'rthān na pramādyanti pramadāsu vipaścitaḥ // MaS, 2, 213.2 (Ind. Pr. 3. pl. √pramad 4. Ā.)
pramādyet - kuṭumbeṣu na sajjeta na pramādyet kuṭumby api / BhāgP, 11, 17, 52.1 (Opt. Pr. 3. sg. √pramad 4. Ā.)
pramādithāḥ - etebhyaścaiva māndhātaḥ satataṃ mā pramādithāḥ // MBh, 12, 92, 50.2 (Proh. 2. sg. √pramad 4. Ā.)

pramādyant - idaṃ tu prāptatattvo 'pi pramādyan sādhakaḥ punaḥ // ŚiSūV, 3, 19.1, 10.0 (Ind. Pr. √pramad 4. Ā.)
pramatta - paśuvatsādhakam api pramattaṃ mohayanty amūḥ // ŚiSūV, 3, 19.1, 7.0 (PPP. √pramad 4. Ā.)


√pramanthay 10. P.
to crush
pramanthayet - kṣīrakumbhe trisaptāhaṃ kledayitvā pramanthayet // AHS, Utt., 13, 39.2 (Opt. Pr. 3. sg. √pramanthay 10. P.)


√pramarday 10. P.
to grind, to knead
pramardayet - saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / RAdhy, 1, 326.1 (Opt. Pr. 3. sg. √pramarday 10. P.)

pramardayant - pramardayan gajān sarvānnaḍvalānīva kuñjaraḥ // MBh, 6, 59, 13.2 (Ind. Pr. √pramarday 10. P.)
pramardita - [..] divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ // Rām, Ay, 85, 77.2 (PPP. √pramarday 10. P.)
pramardya - [..] tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardyagandhakasūtapīṭhī kāryā // RasṬ, 326.2, 1.0 (Abs. √pramarday 10. P.)


√pramā 3. Ā.
to arrange, to create, to estimate, to form, to form a correct notion of, to know, to make ready, to measure, to mete out, to understand
pramīyate - [..] eva sat tadevāsad iti kena pramīyate // MṛgT, Vidyāpāda, 2, 17.2 (Ind. Pass. 3. sg. √pramā 3. Ā.)
pramīyante - bālāś ca na pramīyante vikṛtaṃ ca na jāyate // MaS, 9, 243.2 (Ind. Pass. 3. pl. √pramā 3. Ā.)
pramīyatām - cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām // BoCA, 1, 26.2 (Imper. Pass. 3. sg. √pramā 3. Ā.)

pramita - vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam / GherS, 3, 53.1 (PPP. √pramā 3. Ā.)
prameya - tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam [..] TantS, 4, 23.0 (Ger. √pramā 3. Ā.)
pramāya - ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena / Su, Cik., 25, 29.1 (Abs. √pramā 3. Ā.)
pramīyamāṇa - [..] paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃmanor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam // MṛgṬī, Vidyāpāda, 2, 13.2, 1.1 (Ind. Pass. √pramā 3. Ā.)


√pramāṇay 10. P.

pramāṇayati - pramāṇayati no dharme yathā goghnam api dvijam // H, 1, 10.5 (Ind. Pr. 3. sg. √pramāṇay 10. P.)


√pramāṇīkṛ 8. P.

pramāṇīkriyatām - dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti // KumS, 6, 1.2 (Imper. Pass. 3. sg. √pramāṇīkṛ 8. P.)

pramāṇīkurvant - [..] atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa [..] TantS, Ekaviṃśam āhnikam, 7.0 (Ind. Pr. √pramāṇīkṛ 8. P.)
pramāṇīkṛta - na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ / Rām, Yu, 104, 16.1 (PPP. √pramāṇīkṛ 8. P.)
pramāṇīkṛtya - [..] snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte [..] Ca, Sū., 20, 13.0 (Abs. √pramāṇīkṛ 8. P.)


√pramāthay 10. P.
pramāthita - kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ pramāthitā draupadī rājaputrī / MBh, 3, 253, 11.2 (PPP. √pramāthay 10. P.)


√pramāday 10. Ā.

pramādayati - pramādayati tat karma na tatrāhur atikramam // MBh, 12, 25, 14.2 (Ind. Pr. 3. sg. √pramāday 10. Ā.)

pramādita - antare ca rumaṇvantam āha keyaṃ pramāditā / Bṛhat, 12, 28.1 (PPP. √pramāday 10. Ā.)


√pramāpay 10. P.
to kill, to measure
pramāpayati - saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ // MaS, 1, 57.2 (Ind. Pr. 3. sg. √pramāpay 10. P.)
pramāpayet - pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ // MaS, 8, 295.2 (Opt. Pr. 3. sg. √pramāpay 10. P.)
pramāpyatām - [..] 'vadat pānthān ajaḥ svaḥ svaḥ pramāpyatām / Bṛhat, 18, 494.1 (Imper. Pass. 3. sg. √pramāpay 10. P.)
pramāpyantām - amī chāgāḥ pramāpyantāṃ tatas tanmāṃsam adyatām / Bṛhat, 18, 487.1 (Imper. Pass. 3. pl. √pramāpay 10. P.)

pramāpita - senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān / Rām, Su, 45, 1.1 (PPP. √pramāpay 10. P.)
pramāpayitum - dugdhagardhāndhabuddhitvāt pramāpayitum icchataḥ // Bṛhat, 15, 126.2 (Inf. √pramāpay 10. P.)
pramāpya - iyaṃ viśuddhir uditā pramāpyākāmato dvijam / MaS, 11, 89.1 (Abs. √pramāpay 10. P.)


√pramārjay 10. Ā.
to make someone clean something
pramārjayet - aṇūnyakṣaśalyāni pariṣecanādhmāpanair vālavastrapāṇibhiḥ pramārjayet / Su, Sū., 27, 5.4 (Opt. Pr. 3. sg. √pramārjay 10. Ā.)
pramārjaya - matpadacihnāni copavane puṣkarikayā pramārjaya iti // DKCar, 2, 3, 151.1 (Imper. Pr. 2. sg. √pramārjay 10. Ā.)
pramārjayat - mukham aśrupariklinnaṃ vastrāntena pramārjayat // Rām, Ki, 7, 14.2 (Impf. 3. sg. √pramārjay 10. Ā.)
pramārjyate - [..] ekam arhataṃ bhaktyā sadyaḥ pāpaṃ pramārjyate // Bṛhat, 25, 71.2 (Ind. Pass. 3. sg. √pramārjay 10. Ā.)

pramārjita - prathamaṃ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṃchādayet / Ca, Śār., 8, 43.2 (PPP. √pramārjay 10. Ā.)


√pramil 6. Ā.

pramilati - rāmaṭhādikavargeṇa pramilati na saṃśayaḥ / RCūM, 12, 64.1 (Ind. Pr. 3. sg. √pramil 6. Ā.)

pramilita - [..] sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitamityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati // Mugh, 4, 17.2, 3.0 (PPP. √pramil 6. Ā.)


√pramih 1. P.
to make water, to pass urine
pramehati - śukrābhaṃ śukramiśraṃ vā śukramehī pramehati // AHS, Nidānasthāna, 10, 11.2 (Ind. Pr. 3. sg. √pramih 1. P.)

pramīḍha - kuṣṭhinaśca pramīḍhāśca vātaśoṇitikāśca ye // Ca, Sū., 13, 35.2 (PPP. √pramih 1. P.)


√pramīl 1. P.
to close one's eyes
pramīlati - [..] vilapati utkampate tāmyati dhyāyati udbhramati pramīlatipatati udyāti mūrchati api / GīG, 4, 35.1 (Ind. Pr. 3. sg. √pramīl 1. P.)

pramīlita - jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ // MBh, 5, 73, 10.2 (PPP. √pramīl 1. P.)


√pramuc 6. Ā.
to banish, to bestow, to discharge, to drive away, to emit, to escape, to fling, to give up, to hurl, to lend, to let go, to liberate, to loose, to loosen, to release from, to renounce, to resign, to rid one's self of, to set free, to shake off, to shed, to shoot, to throw, to throw or put on, to throw out, to unbind, to undo, to untie, to utter
pramuñcāmi - yadi yonyāḥ pramuñcāmi dhyāye brahma sanātanam // GarUp, 1, 10.2 (Ind. Pr. 1. sg. √pramuc 6. Ā.)
pramuñcati - punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno [..] MaPu, 126, 41.2 (Ind. Pr. 3. sg. √pramuc 6. Ā.)
pramuñcanti - na daivasya pramuñcanti sarvabhūtāni dehinaḥ // Rām, Ār, 62, 11.2 (Ind. Pr. 3. pl. √pramuc 6. Ā.)
pramucyeta - śvāviccharaṇam āsādya pramucyeta hutāśanāt // MBh, 1, 133, 22.2 (Opt. Pr. 3. sg. √pramuc 6. Ā.)
pramuñca - mahāśanaṃ brāhmaṇaṃ māṃ pramuñcārjuna khāṇḍave / MBh, 4, 2, 20.5 (Imper. Pr. 2. sg. √pramuc 6. Ā.)
pramuñcatu - [..] samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatustri / Su, Cik., 15, 7.1 (Imper. Pr. 3. sg. √pramuc 6. Ā.)
pramuñcantu - yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ // MBh, 5, 124, 17.2 (Imper. Pr. 3. pl. √pramuc 6. Ā.)
prāmuñcat - prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān / MBh, 6, 70, 2.1 (Impf. 3. sg. √pramuc 6. Ā.)
pramokṣyāmi - ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge // Rām, Ki, 14, 9.2 (Fut. 1. sg. √pramuc 6. Ā.)
pramokṣyase - ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase // MBh, 3, 135, 6.2 (Fut. 2. sg. √pramuc 6. Ā.)
pramumoca - evam uktaḥ surapatiḥ pramumoca mahītale / Rām, Bā, 35, 16.1 (Perf. 3. sg. √pramuc 6. Ā.)
pramumucuḥ - prajagur devagandharvā vīṇāḥ pramumucuḥ svarān // Rām, Ay, 85, 23.2 (Perf. 3. pl. √pramuc 6. Ā.)
pramucye - yadi yonyāḥ pramucye 'haṃ tat prapadye maheśvaram // GarUp, 1, 7.2 (Ind. Pass. 1. sg. √pramuc 6. Ā.)
pramucyate - rogebhyo ghorarūpebhyaḥ pūjayitvā pramucyate / MBhT, 6, 33.1 (Ind. Pass. 3. sg. √pramuc 6. Ā.)
pramucyante - narāḥ pāpaiḥ pramucyante saptajanmakṛtair api // JanM, 1, 26.2 (Ind. Pass. 3. pl. √pramuc 6. Ā.)
pramucyatām - paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām // KūPu, 1, 25, 91.2 (Imper. Pass. 3. sg. √pramuc 6. Ā.)

pramuñcant - hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ / MBh, 3, 62, 8.1 (Ind. Pr. √pramuc 6. Ā.)
pramukta - prākpramuktagartāyāṃ navadhā pūrvarītijā // RAdhy, 1, 284.2 (PPP. √pramuc 6. Ā.)
pramoktavya - so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā // KātSm, 1, 584.2 (Ger. √pramuc 6. Ā.)
pramucya - pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati // SkPu (Rkh), Revākhaṇḍa, 198, 116.3 (Abs. √pramuc 6. Ā.)


√pramud 1. P.
to be delighted, to become joyful, to exult, to rejoice greatly
pramodate - sa kāmānprāpya cābhīṣṭān mama loke pramodate // KālPu, 54, 27.2 (Ind. Pr. 3. sg. √pramud 1. P.)
pramodante - śailarāje pramodante sarvato'psarasāṃ gaṇaiḥ // MaPu, 113, 42.3 (Ind. Pr. 3. pl. √pramud 1. P.)
pramodadhvam - ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ // Rām, Ki, 66, 23.2 (Imper. Pr. 2. pl. √pramud 1. P.)
pramodiṣye - etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha // Rām, Su, 63, 22.2 (Fut. 1. sg. √pramud 1. P.)
pramumoda - kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha // Rām, Bā, 1, 68.2 (Perf. 3. sg. √pramud 1. P.)

pramudita - pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam // BhāgP, 3, 16, 28.2 (PPP. √pramud 1. P.)


√pramuh 4. Ā.
to become bewildered or infatuated, to faint, to swoon
pramuhyase - praharāsmai naravyāghra na cenmohāt pramuhyase // MBh, 6, 102, 31.2 (Ind. Pr. 2. sg. √pramuh 4. Ā.)
pramuhyati - dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu // Su, Sū., 9, 5.3 (Ind. Pr. 3. sg. √pramuh 4. Ā.)
pramuhyanti - naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi // MBh, 3, 299, 9.2 (Ind. Pr. 3. pl. √pramuh 4. Ā.)
pramuhyeta - katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ // MBh, 4, 46, 3.2 (Opt. Pr. 3. sg. √pramuh 4. Ā.)
pramumoha - agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai // MBh, 1, 11, 2.2 (Perf. 3. sg. √pramuh 4. Ā.)

pramuhyant - tṛpyato mārutārtasya so'tiyogaḥ pramuhyataḥ // Ca, Sū., 16, 10.2 (Ind. Pr. √pramuh 4. Ā.)
pramūḍha - pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ // MBh, 3, 185, 51.3 (PPP. √pramuh 4. Ā.)
pramuhya - pramuhya luñcayet keśān parigṛhṇātyatīva ca / Ca, Indr., 11, 17.1 (Abs. √pramuh 4. Ā.)


√pramṛ 4. P.
pramṛta - pramṛte mayi dharmātman putradāraṃ naśiṣyati / MBh, 3, 131, 9.1 (PPP. √pramṛ 4. P.)


√pramṛj 2. Ā.
to clean, to cleanse, to destroy, to expel, to frustrate, to make ready, to pass the hand over, to prepare, to remove, to render unavailing, to rid one's self of, to rub, to rub gently, to stroke, to wash off, to wash out, to wipe, to wipe off, to wipe out
pramṛjāmi - tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ / BhāgP, 1, 7, 16.1 (Ind. Pr. 1. sg. √pramṛj 2. Ā.)
pramṛjasi - akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram / Rām, Ār, 45, 36.1 (Ind. Pr. 2. sg. √pramṛj 2. Ā.)
pramārṣṭi - [..] pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭitadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti // Ca, Sū., 11, 55.2 (Ind. Pr. 3. sg. √pramṛj 2. Ā.)
pramṛjyāt - trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham / MaS, 2, 60.1 (Opt. Pr. 3. sg. √pramṛj 2. Ā.)
pramṛja - saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipiparty [..] BhāgP, 3, 18, 12.2 (Imper. Pr. 2. sg. √pramṛj 2. Ā.)
pramārṣṭā - [..] sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā // SātT, 2, 50.2 (periphr. Fut. 3. sg. √pramṛj 2. Ā.)
pramamārja - samidyuktena hastena lalāṭaṃ pramamārja ha // SkPu, 4, 12.2 (Perf. 3. sg. √pramṛj 2. Ā.)
pramamārjuḥ - pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ // Rām, Ay, 96, 16.2 (Perf. 3. pl. √pramṛj 2. Ā.)

pramṛjant - phenena toyarāśer vā picunā pramṛjann asṛk / AHS, Utt., 9, 6.1 (Ind. Pr. √pramṛj 2. Ā.)
pramṛṣṭa - chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ / MaPu, 140, 13.1 (PPP. √pramṛj 2. Ā.)
pramārṣṭum - tamaparādhamanuvṛttyā pramārṣṭum āgataḥ iti // DKCar, 2, 4, 58.0 (Inf. √pramṛj 2. Ā.)
pramṛjya - ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha / Rām, Ay, 98, 66.1 (Abs. √pramṛj 2. Ā.)


√pramṛd 9. Ā.
to break, to bruise, to crush down, to destroy, to devastate, to ravage
pramṛdnāti - [..] dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi [..] Su, Nid., 3, 10.1 (Ind. Pr. 3. sg. √pramṛd 9. Ā.)
pramṛdnanti - kalaśāṃś ca pramṛdnanti havane samupasthite // Rām, Ay, 108, 17.2 (Ind. Pr. 3. pl. √pramṛd 9. Ā.)
pramṛdyāt - pramṛdyāt tiladigdhena channaṃ dviguṇavāsasā / AHS, Utt., 30, 6.1 (Opt. Pr. 3. sg. √pramṛd 9. Ā.)
prāmṛdnāt - prāmṛdnācca bahūn yodhān vāyur vṛkṣān ivaujasā // MBh, 7, 102, 88.2 (Impf. 3. sg. √pramṛd 9. Ā.)
prāmṛdyanta - prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ / MBh, 3, 157, 15.1 (Impf. Pass.3. pl. √pramṛd 9. Ā.)

pramṛdnant - kāñcanāni pramṛdnantastoraṇāni plavaṃgamāḥ / Rām, Yu, 32, 11.1 (Ind. Pr. √pramṛd 9. Ā.)
pramṛdita - [..] mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare [..] KāSū, 7, 2, 23.0 (PPP. √pramṛd 9. Ā.)
pramarditum - balānvitau bhojanadoṣajātaiḥ pramardituṃ tau sahasā na sādhyau // Su, Cik., 31, 57.2 (Inf. √pramṛd 9. Ā.)
pramṛdya - pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara / MBh, 3, 158, 18.1 (Abs. √pramṛd 9. Ā.)


√pramṛś 6. P.
to consider, to handle, to lay hold of touch
pramṛśet - aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayed api // AHS, Utt., 26, 45.2 (Opt. Pr. 3. sg. √pramṛś 6. P.)


√pramocay 10. P.
to liberate from, to loosen, to untie
pramocayet - kurvanpramocayetpretānnarakānnṛpanandana // SkPu (Rkh), Revākhaṇḍa, 99, 19.2 (Opt. Pr. 3. sg. √pramocay 10. P.)

pramocayant - kalaśaiḥ snāpayāmāsur malaṃ cāsya pramocayan // Rām, Bā, 23, 18.2 (Ind. Pr. √pramocay 10. P.)


√pramoday 10. P.
to delight, to make glad
pramodayet - [..] strī na roceta pumāṃsaṃ na pramodayet / MaS, 3, 61.1 (Opt. Pr. 3. sg. √pramoday 10. P.)

pramodayant - kramapriyo mahādevo mādhuryeṇa pramodayan // SkPu (Rkh), Revākhaṇḍa, 180, 13.2 (Ind. Pr. √pramoday 10. P.)


√pramohay 10. P.
to bewilder, to infatuate
pramohayant - sahasaiva mahārāja devān sarvān pramohayat // MBh, 3, 221, 29.4 (Ind. Pr. √pramohay 10. P.)
pramohita - [..] 'dhvarago 'valihyate śunā yathā viprajane pramohite / MBh, 3, 253, 19.2 (PPP. √pramohay 10. P.)


√pramlā 4. P.
to be sad or dejected or languid, to fade or wither away
pramlāna - pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam // MBh, 3, 247, 31.2 (PPP. √pramlā 4. P.)


√prayaj 1. Ā.
to offer the Prayāja sacrifice, to sacrifice to, to worship
prāyajata - narādhipaḥ prāyajata vājimedhaṃ mahākratum // MBh, 14, 90, 17.3 (Impf. 3. sg. √prayaj 1. Ā.)


√prayat 1. P.
to be active or effective, to devote or apply one's self to, to endeavour, to exert one's self, to strive
prayatate - yeṣām ātmāśritānāṃ bhāvānāṃ kṣapaṇārthaṃ sādhakaḥ prayatate te malāḥ // GaṇKṬ, 2.2, 2.0 (Ind. Pr. 3. sg. √prayat 1. P.)
prayatāvaḥ - droṇaṃ ca sūtaputraṃ ca prayatāvaḥ prabādhitum // MBh, 7, 147, 25.2 (Ind. Pr. 1. du. √prayat 1. P.)
prayatāmahe - purohito bhavān no 'stu rājyāya prayatāmahe / MBh, 1, 89, 38.2 (Ind. Pr. 1. pl. √prayat 1. P.)
prayatante - ye cānāthā durbalāḥ sarvakālam ātmanyeva prayatante 'tha mūḍhāḥ / MBh, 5, 30, 42.1 (Ind. Pr. 3. pl. √prayat 1. P.)
prayatethāḥ - utthāne ca sadā putra prayatethā yudhiṣṭhira / MBh, 12, 56, 14.1 (Opt. Pr. 2. sg. √prayat 1. P.)
prayateta - vijetuṃ prayatetārīn na yuddhena kadācana // MaS, 7, 198.2 (Opt. Pr. 3. sg. √prayat 1. P.)
prayateran - [..] nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'sgplatāḥ prayateran // Ca, Sū., 15, 11.1 (Opt. Pr. 3. pl. √prayat 1. P.)
prayatasva - adyaiva tvaṃ varārohe prayatasva yathāvidhi / MBh, 1, 113, 39.2 (Imper. Pr. 2. sg. √prayat 1. P.)
prayatāma - sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti // MBh, 1, 180, 22.8 (Imper. Pr. 1. pl. √prayat 1. P.)
prayatadhvam - suyodhanasya mokṣāya prayatadhvam atandritāḥ // MBh, 3, 232, 9.2 (Imper. Pr. 2. pl. √prayat 1. P.)
prayatantu - prayatantu tava preṣyāḥ puṇyaślokasya darśane // MBh, 3, 67, 5.2 (Imper. Pr. 3. pl. √prayat 1. P.)
prayatiṣye - samādhānāya cittasya prayatiṣye damāya ca // BoCA, 8, 39.2 (Fut. 1. sg. √prayat 1. P.)
prayatiṣyate - [..] aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyatetannaḥ pathyam iti // DKCar, 2, 2, 309.1 (Fut. 3. sg. √prayat 1. P.)
prayatiṣyanti - pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe // MBh, 3, 37, 10.2 (Fut. 3. pl. √prayat 1. P.)

prayatamāna - dharme prayatamānasya yajñaṃ cāhartum icchataḥ / Rām, Bā, 57, 20.1 (Ind. Pr. √prayat 1. P.)
prayatita - ataḥ prayatitaṃ rājye yajñasena mayā tava // MBh, 1, 128, 11.2 (PPP. √prayat 1. P.)
prayattavya - tathā tvayā prayattavyaṃ mama cetpriyam icchasi // MBh, 3, 68, 15.2 (Ger. √prayat 1. P.)


√prayam 1. Ā.
to answer, to bestow, to cause, to deliver, to despatch, to effect, to extend, to give, to give in marriage, to grant, to hold out towards, to offer, to pay, to place upon, to present, to produce, to requite, to restore, to send, to stretch forth
prayacchāmi - divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam // SkPu, 8, 29.2 (Ind. Pr. 1. sg. √prayam 1. Ā.)
prayacchasi - [..] me hṛdayājjāto vayaḥ svaṃ na prayacchasi / MaPu, 33, 8.2 (Ind. Pr. 2. sg. √prayam 1. Ā.)
prayacchati - [..] yo japen mantraṃ yadi siddhiṃ prayacchati / MBhT, 13, 18.1 (Ind. Pr. 3. sg. √prayam 1. Ā.)
prayacchataḥ - vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ // HYP, Tṛtīya upadeshaḥ, 101.2 (Ind. Pr. 3. du. √prayam 1. Ā.)
prayacchāmaḥ - bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ / MBh, 1, 128, 1.11 (Ind. Pr. 1. pl. √prayam 1. Ā.)
prayacchanti - phalaṃ caiva yathā tuṣṭāḥ prayacchanti samāhitam // UḍḍT, 9, 46.2 (Ind. Pr. 3. pl. √prayam 1. Ā.)
prayacchet - na vāry api prayacchet tu baiḍālavratike dvije / MaS, 4, 192.1 (Opt. Pr. 3. sg. √prayam 1. Ā.)
prayacchetām - prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe // MBh, 1, 214, 22.2 (Opt. Pr. 3. du. √prayam 1. Ā.)
prayaccheyuḥ - varam asmai prayaccheyustato jīved ayaṃ śiśuḥ // MBh, 12, 149, 72.2 (Opt. Pr. 3. pl. √prayam 1. Ā.)
prayaccha - oṃ śrīṃ himajāte prayaccha me dhanaṃ svāhā / UḍḍT, 12, 40.7 (Imper. Pr. 2. sg. √prayam 1. Ā.)
prayacchatu - niṣkrayaṃ kiṃcid eveha prayacchatu bhavān iti // Rām, Bā, 13, 40.3 (Imper. Pr. 3. sg. √prayam 1. Ā.)
prayacchatām - bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām // MBh, 1, 215, 2.2 (Imper. Pr. 3. du. √prayam 1. Ā.)
prayacchata - meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata // Rām, Bā, 48, 6.2 (Imper. Pr. 2. pl. √prayam 1. Ā.)
prayacchantu - te me kanyāṃ prayacchantu carataḥ sarvatodiśam // MBh, 1, 42, 14.2 (Imper. Pr. 3. pl. √prayam 1. Ā.)
prāyacchat - [..] tasmād devā abibhayus taṃ brahmaṇe prāyacchattam etayarcāśamayat // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Impf. 3. sg. √prayam 1. Ā.)
prāyacchatām - [..] ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam [..] Ca, Cik., 1, 4, 4.2 (Impf. 3. du. √prayam 1. Ā.)
prāyacchan - hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam / MaPu, 25, 32.1 (Impf. 3. pl. √prayam 1. Ā.)

prayacchant - [..] hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatāproktam // MṛgṬī, Vidyāpāda, 1, 1.2, 27.0 (Ind. Pr. √prayam 1. Ā.)
prayata - pārṣṇibhyāṃ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ / GherS, 4, 13.1 (PPP. √prayam 1. Ā.)


√prayā 2. Ā.
to advance towards or against, to be dispersed, to cause to go i.e. to lead into, to die, to enter, to get into a particular state or condition, to go asunder, to go forth, to go or repair to, to incur, to part, to pass away, to proceed i.e. behave, to progress, to roam, to set out, to undergo, to vanish, to walk, to wander
prayāmi - yatrāpakāro'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // BoCA, 1, 36.2 (Ind. Pr. 1. sg. √prayā 2. Ā.)
prayāti - na sā prayāti sāṃnidhyaṃ mūrtatvād asmadādivat // MṛgT, Vidyāpāda, 1, 8.2 (Ind. Pr. 3. sg. √prayā 2. Ā.)
prayāte - tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm / Rām, Bā, 22, 5.1 (Ind. Pr. 3. du. √prayā 2. Ā.)
prayāmaḥ - ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām // Bṛhat, 20, 418.2 (Ind. Pr. 1. pl. √prayā 2. Ā.)
prayānti - prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt // SūrSi, 2, 14.2 (Ind. Pr. 3. pl. √prayā 2. Ā.)
prayāyāt - gārhasthyaṃ dharmam akhilaṃ prayāyāt putrapautravān // MBh, 1, 53, 26.11 (Opt. Pr. 3. sg. √prayā 2. Ā.)
prayāhi - badarīṃ tvaṃ prayāhīti svakulaṃ saṃjihīrṣuṇā // BhāgP, 3, 4, 4.2 (Imper. Pr. 2. sg. √prayā 2. Ā.)
prayātu - jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī / Rām, Bā, 76, 3.1 (Imper. Pr. 3. sg. √prayā 2. Ā.)
prayāma - tasmād bhayād udvijantaḥ sukhepsavaḥ prayāma sarve śaraṇaṃ bhavantam // MBh, 1, 189, 4.2 (Imper. Pr. 1. pl. √prayā 2. Ā.)
prayāta - dharārajaḥśabalitabhūṣaṇo'bravītprayāta mā kuruta patho'sya saṃkaṭam // MaPu, 154, 453.2 (Imper. Pr. 2. pl. √prayā 2. Ā.)
prayāntu - ete dvijāḥ prayāntv agre syandanaṃ yojayasva me / Rām, Bā, 68, 5.1 (Imper. Pr. 3. pl. √prayā 2. Ā.)
prāyām - tataḥ prāyām ahaṃ tena syandanena virājatā / MBh, 3, 165, 15.1 (Impf. 1. sg. √prayā 2. Ā.)
prāyāt - prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt // Rām, Bā, 42, 21.2 (Impf. 3. sg. √prayā 2. Ā.)
prāyātām - prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ // MBh, 7, 142, 33.2 (Impf. 3. du. √prayā 2. Ā.)
prayān - [..] harṣāt tam uddeśaṃ janaugho vipulaḥ prayān / Rām, Ay, 74, 4.1 (Impf. 3. pl. √prayā 2. Ā.)
prayāsyāmi - tasyāhaṃ varadānāya prayāsyāmi mahāvrate // SkPu, 15, 14.2 (Fut. 1. sg. √prayā 2. Ā.)
prayāsyasi - prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi / Rām, Ār, 26, 5.1 (Fut. 2. sg. √prayā 2. Ā.)
prayāsyati - prayāsyati tapaścartuṃ tattasmāttapase punaḥ // MaPu, 154, 69.2 (Fut. 3. sg. √prayā 2. Ā.)
prayāsyāmaḥ - āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // Rām, Ār, 7, 5.2 (Fut. 1. pl. √prayā 2. Ā.)
prayāsyanti - te 'pi muktiṃ prayāsyanti kalau kīrtanamātrataḥ / SātT, 5, 47.1 (Fut. 3. pl. √prayā 2. Ā.)
prayātāsi - ekasārthaṃ prayātāsi citravāhanasenayā / MBh, 1, 209, 24.16 (periphr. Fut. 2. sg. √prayā 2. Ā.)
prayātā - sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava // KālPu, 55, 104.2 (periphr. Fut. 3. sg. √prayā 2. Ā.)
prayātāsmaḥ - ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate / MBh, 1, 151, 25.108 (periphr. Fut. 1. pl. √prayā 2. Ā.)
prayayau - kapotakān kapotīṃ ca siddhārthaḥ prayayau gṛham // BhāgP, 11, 7, 72.2 (Perf. 3. sg. √prayā 2. Ā.)
prayayuḥ - muditāḥ prayayur deśān praṇamya munipuṃgavam // Rām, Bā, 17, 3.2 (Perf. 3. pl. √prayā 2. Ā.)

prayānt - adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // Rām, Ay, 10, 29.2 (Ind. Pr. √prayā 2. Ā.)
prayāsyant - paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ // MBh, 4, 34, 2.2 (Fut. √prayā 2. Ā.)
prayāta - apāna ūrdhvage jāte prayāte vahnimaṇḍalam / HYP, Tṛtīya upadeshaḥ, 66.1 (PPP. √prayā 2. Ā.)
prayātavya - yadyavaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām // MBh, 3, 147, 7.3 (Ger. √prayā 2. Ā.)
prayātum - alaṃkṛtya tu kaunteyaḥ prayātum upacakrame / MBh, 1, 212, 1.369 (Inf. √prayā 2. Ā.)


√prayāc 1. Ā.
to ask for, to beg, to request, to solicit
prayāce - evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ / MBh, 7, 85, 50.1 (Ind. Pr. 1. sg. √prayāc 1. Ā.)
prayācasi - na vadhārthaṃ sudurdharṣa varam adya prayācasi // MBh, 7, 11, 8.2 (Ind. Pr. 2. sg. √prayāc 1. Ā.)
prayācāmaḥ - tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi // MBh, 3, 101, 17.2 (Ind. Pr. 1. pl. √prayāc 1. Ā.)
prayācante - pakṣiṇo 'pi prayācante sarvabhūtānukampinam // Rām, Ay, 40, 29.2 (Ind. Pr. 3. pl. √prayāc 1. Ā.)
prayācasva - prayācasva mahābāho śailarājasutāṃ nadīm / MBh, 3, 108, 4.2 (Imper. Pr. 2. sg. √prayāc 1. Ā.)
prāyācata - prāyācata varaṃ yaṃ māṃ narakārthāya taṃ śṛṇu // MBh, 7, 28, 27.2 (Impf. 3. sg. √prayāc 1. Ā.)
prayāciṣye - gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha / MBh, 5, 179, 23.1 (Fut. 1. sg. √prayāc 1. Ā.)

prayācant - prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ / MBh, 1, 20, 14.15 (Ind. Pr. √prayāc 1. Ā.)
prayācita - tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ / ṚtuS, Dvitīyaḥ sargaḥ, 3.1 (PPP. √prayāc 1. Ā.)
prayācitum - hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum / MBh, 3, 284, 30.1 (Inf. √prayāc 1. Ā.)


√prayāpay 10. P.
prayāpya - [..] prayātāḥ kurupuṃgavāste purohitaṃ taṃ prathamaṃ prayāpya / MBh, 1, 186, 3.2 (Abs. √prayāpay 10. P.)


√prayuj 7. Ā.
to accomplish, to act, to begin, to bring into, to cast, to cause, to choose for, to commence, to contrive, to direct, to discharge, to display, to do, to effect, to employ, to exhibit, to fix, to hurl at, to lead towards, to lend, to order, to perform, to place in or on, to practise, to prepare for, to produce, to pronounce, to recite, to represent on the stage, to set in motion, to speak, to throw, to turn to, to undertake, to unite with, to urge to, to use, to utter, to yoke or join or harness to
prayuñje - [..] vayasā bhavadbhyas tenābhivādaṃ bhavatāṃ na prayuñje / MBh, 1, 84, 2.1 (Ind. Pr. 1. sg. √prayuj 7. Ā.)
prayunakti - ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ // SkPu, 4, 29.2 (Ind. Pr. 3. sg. √prayuj 7. Ā.)
prayuṅktaḥ - [..] iva mātaram abhijighāṃsuḥ purastād oṃkāraṃ prayuṅkta etayaiva tad ṛcā pratyāpyāyayed eṣaiva [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 22.1 (Ind. Pr. 3. du. √prayuj 7. Ā.)
prayuñjate - ato naivam anuprāsaṃ dākṣiṇātyāḥ prayuñjate // KāvĀ, 1, 60.2 (Ind. Pr. 3. pl. √prayuj 7. Ā.)
prayuñjīthāḥ - tadvadhāya prayuñjīthāstadāstram idam āhave // MBh, 1, 123, 77.2 (Opt. Pr. 2. sg. √prayuj 7. Ā.)
prayuñjyāt - [..] pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt // Ca, Cik., 4, 105.2 (Opt. Pr. 3. sg. √prayuj 7. Ā.)
prayuñjīran - te'pyasmāsu prayuñjīran pracchannān subahūñ janān / MBh, 3, 36, 30.1 (Opt. Pr. 3. pl. √prayuj 7. Ā.)
prayuṅkṣva - pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā // MBh, 12, 142, 19.3 (Imper. Pr. 2. sg. √prayuj 7. Ā.)
prayuñjadhvam - sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha // MBh, 5, 10, 11.2 (Imper. Pr. 2. pl. √prayuj 7. Ā.)
prāyuṅkta - sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tripāt // BhāgP, 3, 19, 22.2 (Impf. 3. sg. √prayuj 7. Ā.)
prayokṣyāmi - mānuṣeṣu prayokṣyāmi vināstrapratighātanam // MBh, 3, 164, 26.3 (Fut. 1. sg. √prayuj 7. Ā.)
prayokṣyate - susūkṣmam api bhūtānām upamardaṃ prayokṣyate // MBh, 5, 39, 8.3 (Fut. 3. sg. √prayuj 7. Ā.)
prayuyoja - rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // Rām, Ay, 29, 10.2 (Perf. 3. sg. √prayuj 7. Ā.)
prayujyate - tamartikālamuddiśya bheṣajaṃ yat prayujyate / Ca, Śār., 1, 89.1 (Ind. Pass. 3. sg. √prayuj 7. Ā.)
prayujyante - jaṅgamebhyaḥ prayujyante keśā lomāni rocanāḥ // Ca, Sū., 1, 69.2 (Ind. Pass. 3. pl. √prayuj 7. Ā.)
prayujyatām - guruprasādam āsādya saṃnipāte prayujyatām // RRS, 12, 89.3 (Imper. Pass. 3. sg. √prayuj 7. Ā.)
prayujyantām - śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ / MaPu, 131, 34.1 (Imper. Pass. 3. pl. √prayuj 7. Ā.)
prayujyeta - yadyanyat tu prayujyeta mālāyāṃ japakarmaṇi / KālPu, 55, 47.1 (Opt. P. Pass. 3. sg. √prayuj 7. Ā.)
prayuñjīt - [..] api deśasātmyāt prayuktam anyatra na prayuñjīt // KāSū, 2, 7, 25.1 (Proh. 3. sg. √prayuj 7. Ā.)

prayuñjant - śāṭhyenāpi namaskāraṃ prayuñjaṃś cakrapāṇinaḥ / SkPu (Rkh), Revākhaṇḍa, 157, 12.1 (Ind. Pr. √prayuj 7. Ā.)
prayokṣyamāṇa - atha prayokṣyamāṇena divyānyastrāṇi tena vai / MBh, 3, 172, 7.1 (Fut. √prayuj 7. Ā.)
prayukta - sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ // RājNi, Ānūpādivarga, 35.2 (PPP. √prayuj 7. Ā.)
prayuktavant - prayuktavantau samyaktu nāśiṣaṃ munisattamau // SkPu, 20, 49.4 (PPA. √prayuj 7. Ā.)
prayojya - ekādaśāvaśiṣṭā yāḥ prayojyāstā virecane / Ca, Sū., 1, 80.1 (Ger. √prayuj 7. Ā.)
prayoktum - [..] sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvābhagavān punarvasur ātreya uvāca // Ca, Cik., 2, 3.4 (Inf. √prayuj 7. Ā.)
prayujya - [..] pāpmānaṃ nirṇudaty upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāyonir aṅguṣṭhe pāṇāv [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.1 (Abs. √prayuj 7. Ā.)
prayujyamāna - prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tasgpl / BhāgP, 1, 6, 29.1 (Ind. Pass. √prayuj 7. Ā.)


√prayudh 4. P.
to attack, to begin to fight, to fight with
prayudhyadhvam - yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ // Rām, Yu, 65, 9.2 (Imper. Pr. 2. pl. √prayudh 4. P.)
prāyudhyata - punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ / MBh, 6, 112, 97.2 (Impf. 3. sg. √prayudh 4. P.)
prāyudhyetām - prāyudhyetām avicchinnam asyantau savyadakṣiṇam / Rām, Yu, 95, 25.1 (Impf. 3. du. √prayudh 4. P.)
prāyudhyanta - tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ // MBh, 7, 70, 33.2 (Impf. 3. pl. √prayudh 4. P.)

prayudhyamāna - tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ / MBh, 7, 128, 11.1 (Ind. Pr. √prayudh 4. P.)
prayuddha - ubhāvapi cakāśete prayuddhau vṛṣabhāviva // MBh, 3, 12, 53.2 (PPP. √prayudh 4. P.)
prayudhya - prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ // MaPu, 140, 10.2 (Abs. √prayudh 4. P.)


√prayogīkṛ 8. Ā.
prayogīkurvant - yathoktaṃ paramayoginyā madālasayā bāladārakān prayogīkurvatyā / SpKāNi, Tṛtīyo niḥṣyandaḥ, 8.2, 5.1 (Ind. Pr. √prayogīkṛ 8. Ā.)


√prayojakībhū 1. P.
prayojakībhūta - [..] gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃbhavatīty arthaḥ // KādSv, 3.1, 2.0 (PPP. √prayojakībhū 1. P.)


√prayojay 10. P.
to aim at, to appoint to, to be applicable, to begin, to cause to be represented by, to concentrate the mind, to direct, to display, to employ, to exhibit, to have in view, to invest capital, to perform, to practise, to pronounce, to represent on the stage, to show, to take interest, to transfer or entrust to, to undertake, to urge, to use, to utter
prayojayanti - [..] ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti // ĀyDī, Sū., 26, 26.2, 7.0 (Ind. Pr. 3. pl. √prayojay 10. P.)
prayojayeḥ - astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ // MBh, 3, 163, 50.2 (Opt. Pr. 2. sg. √prayojay 10. P.)
prayojayet - parīkṣya tebhyo vividhauṣa tataḥ prayojayet // RājNi, Gr., 7.2 (Opt. Pr. 3. sg. √prayojay 10. P.)
prayojayeyuḥ - te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ / KāSū, 5, 6, 18.2 (Opt. Pr. 3. pl. √prayojay 10. P.)
prayojaya - ārambhāṃścāsya mahato duṣkarāṃstvaṃ prayojaya / MBh, 12, 106, 15.1 (Imper. Pr. 2. sg. √prayojay 10. P.)
prayojayan - divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan / MBh, 1, 212, 1.293 (Impf. 3. pl. √prayojay 10. P.)
prayojayāmāsa - prayojayāmāsa tadā nāma guhyam idaṃ mama // MBh, 12, 328, 49.2 (periphr. Perf. 3. sg. √prayojay 10. P.)
prayojyatām - [..] mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatāmityātmopanidhānam / ArthŚ, 2, 10, 53.1 (Imper. Pass. 3. sg. √prayojay 10. P.)
prayojyeran - [..] tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ [..] Ca, Vim., 3, 36.2 (Opt. P. Pass. 3. pl. √prayojay 10. P.)

prayojayant - bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // MaS, 3, 112.2 (Ind. Pr. √prayojay 10. P.)
prayojita - itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā // RājNi, Āmr, 224.2 (PPP. √prayojay 10. P.)
prayojya - tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta / KāSū, 5, 5, 13.1 (Ger. √prayojay 10. P.)
prayojya - guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā [..] UḍḍT, 15, 8.5 (Abs. √prayojay 10. P.)


√prayodhay 10. Ā.

prayodhayet - sa cennikṛtyā yudhyeta nikṛtyā taṃ prayodhayet / MBh, 12, 96, 9.1 (Opt. Pr. 3. sg. √prayodhay 10. Ā.)


√prarakṣ 1. P.
to protect against, to save from
prarakṣya - vārṣṇeye nilayaṃ prāpte kṛṣṇadārān prarakṣya ca / MBh, 1, 55, 42.6 (Abs. √prarakṣ 1. P.)


√praruj 6. P.
to break, to break down
prarujant - ārujan prarujan bhañjannighnan vidrāvayan kṣipan / MBh, 7, 24, 56.1 (Ind. Pr. √praruj 6. P.)
prarugṇa - asivegaprarugṇāste chinnabāhūruvakṣasaḥ / MBh, 12, 160, 56.1 (PPP. √praruj 6. P.)


√prarud 2. P.
to begin to mourn or cry or weep, to lament or cry aloud, to weep with any one
prarodiṣi - kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi / SkPu, 20, 53.2 (Ind. Pr. 2. sg. √prarud 2. P.)
praroditi - vāyor mārganirodhācca na garbhasthaḥ praroditi // Su, Śār., 2, 54.2 (Ind. Pr. 3. sg. √prarud 2. P.)
prarudyāt - udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ / Su, Utt., 27, 14.1 (Opt. Pr. 3. sg. √prarud 2. P.)
prārudat - triviṣṭapagatā rājan surabhiḥ prārudat kila / MBh, 3, 10, 7.1 (them. Aor. 3. sg. √prarud 2. P.)
praruroda - śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // Rām, Ay, 16, 53.2 (Perf. 3. sg. √prarud 2. P.)
praruruduḥ - [..] mātā ca sā caiva kanyā prarurudustrayaḥ // MBh, 1, 147, 19.2 (Perf. 3. pl. √prarud 2. P.)

prarudant - ityuktvā sā prarudatī paryaśaṅkata devaram / MBh, 3, 262, 25.1 (Ind. Pr. √prarud 2. P.)
prarudita - tataḥ praruditān sarvān niśamyātha sutastayoḥ / MBh, 1, 147, 20.1 (PPP. √prarud 2. P.)
prarudya - sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahuṃ vilapya śāntā punaḥ svamātrā [..] DKCar, 2, 3, 34.1 (Abs. √prarud 2. P.)


√prarudh 7. P.
to check, to keep or hold back, to stop
praruṇaddhi - anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām // MBh, 3, 281, 81.2 (Ind. Pr. 3. sg. √prarudh 7. P.)


√praruh 6. Ā.
to grow, to grow up, to heal up, to increase, to shoot forth, to shoot up
prarohati - [..] gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati // ŚiSūV, 2, 3.1, 11.0 (Ind. Pr. 3. sg. √praruh 6. Ā.)
prarohanti - yathābījaṃ prarohanti laśunānikṣavas tathā // MaS, 9, 38.2 (Ind. Pr. 3. pl. √praruh 6. Ā.)
prarohet - na prarohedasya śubhaṃ bījam ivoṣare // ĀK, 1, 6, 39.2 (Opt. Pr. 3. sg. √praruh 6. Ā.)
praroheyuḥ - [..] chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥpalāśānīti // ChāUp, 5, 2, 3.2 (Opt. Pr. 3. pl. √praruh 6. Ā.)
prarohantu - ātodyāṅgārtham utkhātāḥ prarohantu yathā purā // Bṛhat, 17, 162.2 (Imper. Pr. 3. pl. √praruh 6. Ā.)

prarohant - mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi / RAdhy, 1, 203.1 (Ind. Pr. √praruh 6. Ā.)
prarūḍha - bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ // AHS, Utt., 39, 110.2 (PPP. √praruh 6. Ā.)


√prarodhay 10. Ā.
to control
prarodhayet - tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet // MBh, 12, 138, 8.2 (Opt. Pr. 3. sg. √prarodhay 10. Ā.)


√pralap 4. P.
to bewail, to call upon or invoke in piteous tones, to converse, to exclaim, to lament, to prattle, to speak, to speak forth, to speak forth, to speak or tell in a doleful manner, to talk, to talk idly or incoherently, to trifle
pralapāmi - ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata / MBh, 3, 33, 2.1 (Ind. Pr. 1. sg. √pralap 4. P.)
pralapati - vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ // AHS, Nidānasthāna, 2, 77.2 (Ind. Pr. 3. sg. √pralap 4. P.)
pralapanti - [..] kecid vicaranti kecit plavanti kecit pralapantikecit // Rām, Su, 59, 14.2 (Ind. Pr. 3. pl. √pralap 4. P.)
pralapet - na tatra pralapet prājño badhireṣviva gāyanaḥ // MBh, 5, 90, 12.2 (Opt. Pr. 3. sg. √pralap 4. P.)
pralapāma - kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ // MBh, 14, 2, 15.2 (Imper. Pr. 1. pl. √pralap 4. P.)
prālapam - tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ // Bṛhat, 12, 24.2 (Impf. 1. sg. √pralap 4. P.)

pralapant - evam ārtapralāpāṃs tān vṛddhān pralapato dvijān / Rām, Ay, 40, 15.1 (Ind. Pr. √pralap 4. P.)
pralapta - tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ / Rām, Yu, 39, 22.1 (PPP. √pralap 4. P.)
pralapitvā - evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ / SkPu (Rkh), Revākhaṇḍa, 103, 144.1 (Abs. √pralap 4. P.)


√pralabh 1. Ā.
to befool, to cheat, to deceive, to get, to lay hold of, to obtain, to overreach, to seize
pralabheta - [..] mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabhetarājan // MBh, 5, 40, 17.2 (Opt. Pr. 3. sg. √pralabh 1. Ā.)

pralabdha - evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa / BhāgP, 11, 1, 16.1 (PPP. √pralabh 1. Ā.)
pralabdhavant - [..] gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān / LAS, 1, 25.1 (PPA. √pralabh 1. Ā.)
pralabdhavya - kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam // MBh, 3, 69, 13.2 (Ger. √pralabh 1. Ā.)
pralabdhum - smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy [..] BhāgP, 3, 17, 27.2 (Inf. √pralabh 1. Ā.)
pralabhya - ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti / BCar, 9, 36.1 (Abs. √pralabh 1. Ā.)


√pralamb 1. Ā.
to hang down
pralambate - pralambate 'lābuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ / Su, Nid., 11, 27.1 (Ind. Pr. 3. sg. √pralamb 1. Ā.)


√pralambay 10. P.

pralambayet - tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / RKDh, 1, 1, 155.1 (Opt. Pr. 3. sg. √pralambay 10. P.)


√pralambīkṛ 8. Ā.
pralambīkṛta - sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ / Rām, Ki, 12, 6.1 (PPP. √pralambīkṛ 8. Ā.)


√pralālay 10. P.
pralālita - sa rājā paramaprītaḥ paramastrīpralālitaḥ // MBh, 1, 92, 38.3 (PPP. √pralālay 10. P.)


√pralikh 6. P.
to comb one's head, to draw lines, to draw lines in, to scrape together, to scratch, to write
pralikhet - na caiva pralikhed bhūmiṃ nātmano 'paharet srajam // MaS, 4, 55.2 (Opt. Pr. 3. sg. √pralikh 6. P.)


√pralip 6. P.
to besmear, to smear, to stain
pralimpet - bilvārdhamātreṇa ca pippalīnāṃ pātraṃ pralimped ayaso niśāyām / AHS, Utt., 39, 103.1 (Opt. Pr. 3. sg. √pralip 6. P.)
pralipyate - yajedekaṃ virūpākṣaṃ na pāpaiḥ sa pralipyate / LiPu, 1, 73, 27.1 (Ind. Pass. 3. sg. √pralip 6. P.)

pralimpant - śvitraṃ jayeccikkaṇatāṃ gatena tena pralimpan bahuśaḥ praghṛṣṭaṃ / AHS, Cikitsitasthāna, 20, 15.1 (Ind. Pr. √pralip 6. P.)
pralipta - śikhipittapraliptāni svarṇapattrāṇi tasya vai / RRĀ, Ras.kh., 2, 95.1 (PPP. √pralip 6. P.)
pralipya - pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na [..] UḍḍT, 9, 3.1 (Abs. √pralip 6. P.)
pralipyamāna - pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ / Su, Utt., 52, 10.1 (Ind. Pass. √pralip 6. P.)


√pralih 2. P.
to cause to melt on the tongue, to lick up
praleḍhi - ahāsyahāsī saṃmuhyan praleḍhi daśanacchadau / Ca, Indr., 11, 20.1 (Ind. Pr. 3. sg. √pralih 2. P.)
pralihyāt - sarpirmadhubhyāṃ trikaṭu pralihyāc cavyāviḍaṅgopahitaṃ kṣayārtaḥ // Su, Utt., 41, 39.2 (Opt. Pr. 3. sg. √pralih 2. P.)

pralīḍha - madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / RRS, 5, 187.1 (PPP. √pralih 2. P.)
pralihya - palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca // Su, Utt., 41, 52.2 (Abs. √pralih 2. P.)


√pralī 4. P.
to become dissolved or reabsorbed into, to die, to disappear, to perish
pralīyase - [..] kṛtinā ca tvam ātmany eva pralīyase // KumS, 2, 10.2 (Ind. Pr. 2. sg. √pralī 4. P.)
pralīyate - tejomadhye bhavet tejo vāyur vāyau pralīyate / AmŚā (Komm.) zu AmarŚās, 10.1, 26.1 (Ind. Pr. 3. sg. √pralī 4. P.)
pralīyete - tasmin supte pralīyete samāno vyāna eva ca / MBh, 14, 20, 16.1 (Ind. Pr. 3. du. √pralī 4. P.)
pralīyante - yugapat tu pralīyante yadā tasmin mahātmani / MaS, 1, 54.1 (Ind. Pr. 3. pl. √pralī 4. P.)
pralīyeta - yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam // SpaKā, 1, 9.2 (Opt. Pr. 3. sg. √pralī 4. P.)
pralīyatām - acetanair alaṃ puṇyaiḥ kilaśabdaḥ pralīyatām / Bṛhat, 10, 81.1 (Imper. Pr. 3. sg. √pralī 4. P.)
prālīyata - prālīyata tato vyānaḥ punaśca pracacāra ha / MBh, 14, 23, 15.1 (Impf. 3. sg. √pralī 4. P.)
prālilye - tataḥ samānaḥ prālilye punaśca pracacāra ha / MBh, 14, 23, 18.1 (Perf. 3. sg. √pralī 4. P.)

pralīyamāna - [..] naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃnāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ // Su, Śār., 10, 57.4 (Ind. Pr. √pralī 4. P.)
pralīna - tadā tasminmahāvyomni pralīnaśaśibhāskare / SpaKā, 1, 25.1 (PPP. √pralī 4. P.)


√praluñc 1. P.
to fall off
pralucyeran - athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt / Ca, Indr., 3, 6.7 (Opt. P. Pass. 3. pl. √praluñc 1. P.)

praluñcya - [..] nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā [..] Ca, Vim., 7, 25.1 (Abs. √praluñc 1. P.)


√pralup 6. P.
to be interrupted or disturbed or violated or destroyed, to pluck or pull out
pralumpanti - upahiṃsanti cānyonyaṃ pralumpanti parasparam // MaPu, 144, 66.2 (Ind. Pr. 3. pl. √pralup 6. P.)
pralulupuḥ - keśān anye pralulupuḥ karṇāvanye daśanti ca / Rām, Yu, 48, 44.2 (Perf. 3. pl. √pralup 6. P.)

pralupta - praluptaśmaśrukeśaś ca ghṛtākto muñjamekhalī / LiPu, 1, 69, 75.1 (PPP. √pralup 6. P.)


√pralubh 4. Ā.
to allure, to be lustful, to entice, to follow one's lusts, to go astray sexually, to lust after, to pollute, to seduce
pralulubhe - yan me mātā pralulubhe vicaranty apativratā / MaS, 9, 20.1 (Perf. 3. sg. √pralubh 4. Ā.)

pralubdha - taṃ nihatya pralubdho 'yaṃ śikhaṇḍī pūrṇamānasaḥ / MBh, 7, 125, 11.1 (PPP. √pralubh 4. Ā.)
pralobdhum - yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ // MBh, 1, 209, 3.2 (Inf. √pralubh 4. Ā.)


√pralū 9. P.
to cut off
pralūna - [..] prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān [..] Ca, Vim., 7, 25.1 (PPP. √pralū 9. P.)


√pralepay 10. P.
to besmear, to smear
pralepayet - kumudaṃ haritālaṃ ca piṣṭvā yoniṃ pralepayet / UḍḍT, 11, 1.4 (Opt. Pr. 3. sg. √pralepay 10. P.)

pralepita - kaṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / RArṇ, 11, 61.1 (PPP. √pralepay 10. P.)
pralepya - upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ / AHS, Utt., 22, 66.1 (Ger. √pralepay 10. P.)


√pralobhay 10. Ā.
to allure, to divert the attention of any one by, to entice, to seduce
pralobhayante - surūparūpāṇi ca tāni tāta pralobhayante vividhair upāyaiḥ / MBh, 3, 113, 2.1 (Ind. Pr. 3. pl. √pralobhay 10. Ā.)
pralobhayet - na cācāraṃ parityajya sūtramantraiḥ pralobhayet // BoCA, 5, 90.2 (Opt. Pr. 3. sg. √pralobhay 10. Ā.)
pralobhaya - tam abravīd daśagrīvo gaccha sītāṃ pralobhaya / MBh, 3, 262, 11.1 (Imper. Pr. 2. sg. √pralobhay 10. Ā.)
pralobhayata - kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram // MBh, 5, 9, 10.2 (Imper. Pr. 2. pl. √pralobhay 10. Ā.)
pralobhayāmāsa - vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ // MBh, 3, 111, 16.2 (periphr. Perf. 3. sg. √pralobhay 10. Ā.)
pralobhayāmāsuḥ - ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ / MBh, 1, 201, 11.1 (periphr. Perf. 3. pl. √pralobhay 10. Ā.)
pralobhyantām - putrāścāsya pralobhyantām amātyāścaiva sarvaśaḥ // MBh, 1, 193, 6.2 (Imper. Pass. 3. pl. √pralobhay 10. Ā.)

pralobhayant - pralobhayantīṃ jagṛhur matvā mūḍhadhiyaḥ striyam // BhāgP, 3, 20, 37.2 (Ind. Pr. √pralobhay 10. Ā.)
pralobhita - pralobhitaḥ pataty andhe tamasy agnau pataṃgavat // BhāgP, 11, 8, 7.2 (PPP. √pralobhay 10. Ā.)
pralobhayitum - taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam / MBh, 5, 9, 14.2 (Inf. √pralobhay 10. Ā.)
pralobhya - dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ // MṛgṬī, Vidyāpāda, 3, 13.1, 1.0 (Abs. √pralobhay 10. Ā.)
pralobhyamāna - pralobhyamānā vividhaṃ bhartsyamānā ca maithilī / Rām, Yu, 106, 8.1 (Ind. Pass. √pralobhay 10. Ā.)


√pravac 2. P.
to announce, to commend, to explain, to impart, to mention, to praise, to proclaim, to teach
pravacmi - tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ [..] RRĀ, V.kh., 20, 1.2 (Ind. Pr. 1. sg. √pravac 2. P.)
pravakti - [..] niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // RRS, 11, 84.2 (Ind. Pr. 3. sg. √pravac 2. P.)
pravakṣyāmi - śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet / MBhT, 1, 5.2 (Fut. 1. sg. √pravac 2. P.)
pravakṣyati - tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati // BhāgP, 11, 17, 6.2 (Fut. 3. sg. √pravac 2. P.)
pravakṣyataḥ - tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam // MBh, 12, 322, 42.2 (Fut. 3. du. √pravac 2. P.)
pravakṣyāmaḥ - sadāśivatvam abhyadhikatvaṃ ca pravakṣyāmaḥ // PABh, 1, 9, 4.1 (Fut. 1. pl. √pravac 2. P.)
pravakṣyanti - śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ / MBh, 3, 188, 63.1 (Fut. 3. pl. √pravac 2. P.)
pravaktā - pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama // MBh, 3, 284, 23.3 (periphr. Fut. 3. sg. √pravac 2. P.)
prāvocam - prāvocaṃ bhaktiyogasya svarūpaṃ te caturvidham / BhāgP, 3, 32, 37.1 (them. Aor. 1. sg. √pravac 2. P.)
prāvocat - sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam // BhāgP, 3, 23, 22.2 (them. Aor. 3. sg. √pravac 2. P.)
provāca - provācedaṃ munīnsarvānvaco bhūtārthavācakam // SkPu, 1, 13.2 (Perf. 1. sg. √pravac 2. P.)
provāca - provāca codanādharmaḥ kim arthaṃ nānuvartyate // MṛgT, Vidyāpāda, 1, 4.2 (Perf. 3. sg. √pravac 2. P.)
procuḥ - nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum // BhāgP, 3, 5, 37.2 (Perf. 3. pl. √pravac 2. P.)
procyase - tvam eveha yugānteṣu nidhanaṃ procyase 'nagha // MBh, 14, 51, 13.2 (Ind. Pass. 2. sg. √pravac 2. P.)
procyate - punaḥ pratyāhared etat procyate dhautikarmakam // GherS, 1, 41.3 (Ind. Pass. 3. sg. √pravac 2. P.)
procyete - tattvasaṃjñāvubhāvetau procyete jñānacintakaiḥ // MBh, 12, 295, 12.2 (Ind. Pass. 3. du. √pravac 2. P.)
procyante - kartuṃ te duṣkarā yasmāt procyante sukarā rase // RSK, 1, 7.2 (Ind. Pass. 3. pl. √pravac 2. P.)
procyatām - kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ // SkPu (Rkh), Revākhaṇḍa, 47, 14.3 (Imper. Pass. 3. sg. √pravac 2. P.)

prokta - pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram // AgRa, 1, 5.2 (PPP. √pravac 2. P.)
proktavant - yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ [..] MṛgṬī, Vidyāpāda, 3, 13.3, 3.0 (PPA. √pravac 2. P.)
pravaktavya - śiṣyebhyaś ca pravaktavyaṃ samyaṅ nānyena kenacit // MaS, 1, 103.2 (Ger. √pravac 2. P.)
pravaktum - pratipūjya vacas teṣāṃ pravaktum upacakrame // BhāgP, 1, 2, 1.3 (Inf. √pravac 2. P.)
procya - [..] tebhya eva provāca tebhya eva procyasvargaṃ lokaṃ yanti // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Abs. √pravac 2. P.)
procyamāna - evaṃ cenmanyase vatsa procyamānaṃ nibodha me // Su, Sū., 11, 23.2 (Ind. Pass. √pravac 2. P.)


√pravaṇīkṛ 8. P.
pravaṇīkṛta - [..] vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu [..] SpKāNi, 1, 22.2, 3.0 (PPP. √pravaṇīkṛ 8. P.)


√pravad 1. Ā.
to affirm, to assert, to call, to declare, to name, to offer for sale, to proclaim, to pronounce, to pronounce to be, to raise the voice, to roar, to say, to speak out, to speak to, to splash, to state, to tell, to utter
pravadāmi - [..] vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmite karuṇayā bhaktāya sākaṃ varaiḥ / SātT, 9, 23.1 (Ind. Pr. 1. sg. √pravad 1. Ā.)
pravadasi - [..] yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasiviśvarūpām / MBh, 5, 44, 1.2 (Ind. Pr. 2. sg. √pravad 1. Ā.)
pravadati - [..] prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadatisudhīs tanmukhaṃ nimnagānām / HYP, Tṛtīya upadeshaḥ, 52.1 (Ind. Pr. 3. sg. √pravad 1. Ā.)
pravadanti - [..] daṇḍavad utthitaḥ khe mayūram etat pravadantipīṭham // GherS, 2, 29.2 (Ind. Pr. 3. pl. √pravad 1. Ā.)
pravadet - bhūtabījaṃ samuccārya pravadec ca tadātmakam / MBhT, 7, 10.1 (Opt. Pr. 3. sg. √pravad 1. Ā.)
pravadatu - imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān // RājNi, Rogādivarga, 103.2 (Imper. Pr. 3. sg. √pravad 1. Ā.)
prāvadan - śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ // MBh, 12, 52, 25.2 (Impf. 3. pl. √pravad 1. Ā.)
pravadiṣyanti - abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ / MBh, 4, 3, 7.2 (Fut. 3. pl. √pravad 1. Ā.)

pravadant - muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ // Rām, Ār, 50, 7.2 (Ind. Pr. √pravad 1. Ā.)


√pravand 1. Ā.
to honour, to worship
pravandita - praṇavaḥ praṇaveśaśca praṇavena pravanditaḥ // GarPu, 1, 15, 125.2 (PPP. √pravand 1. Ā.)


√pravap 1. P.
to shave off, to shoot, to throw
pravapant - mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān / MBh, 3, 35, 3.1 (Ind. Pr. √pravap 1. P.)
pravaptum - akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi [..] MBh, 4, 6, 11.3 (Inf. √pravap 1. P.)
propayitvā - propayitvā nalaṃ kṣetre mantreṇānena ca kramāt / KṛṣiP, 1, 204.1 (Abs. √pravap 1. P.)


√pravaray 10. Ā.

pravarayāmāsuḥ - taṃ te pravarayāmāsur nirāsuś ca parāvasum // MBh, 3, 139, 16.2 (periphr. Perf. 3. pl. √pravaray 10. Ā.)


√pravartay 10. Ā.
to accomplish, to appoint, to begin, to betray into, to circulate, to create, to devise, to diffuse, to display, to divulge, to do, to employ, to exhibit, to hurl, to induce any one to do anything, to instal, to introduce, to invent, to make, to Pour forth, to perform, to proceed against, to produce, to send, to set on foot, to show, to throw, to undertake, to use
pravartaye - pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ // BhāgP, 3, 8, 2.2 (Ind. Pr. 1. sg. √pravartay 10. Ā.)
pravartayati - [..] nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na [..] ĀyDī, Sū., 1, 1, 12.0 (Ind. Pr. 3. sg. √pravartay 10. Ā.)
pravartayanti - pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ / MaPu, 145, 60.1 (Ind. Pr. 3. pl. √pravartay 10. Ā.)
pravartayet - pravartayet kṣutiṃ saktāṃ snehasvedau ca śīlayet / AHS, Sū., 4, 10.1 (Opt. Pr. 3. sg. √pravartay 10. Ā.)
pravartayasva - [..] utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya [..] Ca, Sū., 15, 12.1 (Imper. Pr. 2. sg. √pravartay 10. Ā.)
pravartayadhvam - pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham / KūPu, 1, 26, 9.1 (Imper. Pr. 2. pl. √pravartay 10. Ā.)
prāvartayata - prāvartayata saṃgrāme śoṇitodāṃ mahānadīm / MBh, 6, 112, 124.2 (Impf. 3. sg. √pravartay 10. Ā.)
prāvartayetām - prāvartayetāṃ tau yuddhaṃ ghaṭṭitāviva pannagau // MBh, 7, 147, 8.2 (Impf. 3. du. √pravartay 10. Ā.)
prāvartayāma - prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ // MBh, 7, 165, 98.3 (Impf. 1. pl. √pravartay 10. Ā.)
prāvartayanta - prāvartayanta tacchāstraṃ dharmayoniṃ sanātanam // MBh, 12, 322, 50.2 (Impf. 3. pl. √pravartay 10. Ā.)
pravartayiṣyāmi - vedānpravartayiṣyāmi tvatsargādau mahīpate / MaPu, 2, 15.1 (Fut. 1. sg. √pravartay 10. Ā.)
pravartayāmāsa - pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ / KūPu, 1, 14, 24.1 (periphr. Perf. 3. sg. √pravartay 10. Ā.)
pravartyate - nītvā gītvā tadā hitvā kuṭīkāsu pravartyate // RasPr, 1, 1.2, 16.2 (Ind. Pass. 3. sg. √pravartay 10. Ā.)
pravartyatām - tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha // Rām, Bā, 59, 3.2 (Imper. Pass. 3. sg. √pravartay 10. Ā.)

pravartayant - galatālv arujan vegān apravṛttān pravartayan // AHS, Sū., 18, 19.2 (Ind. Pr. √pravartay 10. Ā.)
pravartita - aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho [..] MṛgṬī, Vidyāpāda, 1, 9.2, 1.0 (PPP. √pravartay 10. Ā.)
pravartya - pravartyo gurubhiḥ kārye yatra bālo balād api / Bṛhat, 18, 240.1 (Ger. √pravartay 10. Ā.)
pravartayitum - taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam // BhāgP, 3, 24, 37.2 (Inf. √pravartay 10. Ā.)
pravartayitvā - pravartayitvā taṃ sarvamṛṣiṃ vājasaneyakam / MaPu, 50, 64.1 (Abs. √pravartay 10. Ā.)


√pravardhay 10. P.
to augment, to bring up, to cause to thrive, to cherish, to exalt, to extend, to increase, to raise, to rear, to strengthen
pravardhayet - [..] amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet / H, 2, 92.1 (Opt. Pr. 3. sg. √pravardhay 10. P.)

pravardhita - sukumāre cirotsargāt sahasaiva pravardhite / AHS, Utt., 17, 20.1 (PPP. √pravardhay 10. P.)


√pravalg 1. P.
to bound, to leap, to move the limbs quickly
pravalgant - aniloddhūtam ākāśe pravalgantam ivormibhiḥ / Rām, Yu, 4, 88.2 (Ind. Pr. √pravalg 1. P.)


√pravas 2. Ā.
to put on
pravaste - mṛgājine so 'yam iha pravaste dharmam ācaran // Rām, Ay, 93, 31.2 (Ind. Pr. 3. sg. √pravas 2. Ā.)
pravasate - yadā pravasate bhartā kuṭumbārthena kenacit / MBh, 3, 222, 29.1 (Ind. Pr. 3. pl. √pravas 2. Ā.)


√pravas 1. P.
to abide, to banish to, to depart, to disappear, to go abroad
pravasāmi - mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham // Rām, Utt, 63, 8.2 (Ind. Pr. 1. sg. √pravas 1. P.)
pravasati - bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva evaitihyam / SKBh, 4.2, 4.4 (Ind. Pr. 3. sg. √pravas 1. P.)
pravaset - vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ / MaS, 9, 73.1 (Opt. Pr. 3. sg. √pravas 1. P.)
prāvasat - [..] madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat // DKCar, 2, 4, 74.0 (Impf. 3. sg. √pravas 1. P.)
pravatsyati - ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // Rām, Ay, 32, 7.2 (Fut. 3. sg. √pravas 1. P.)
pravatsyanti - arthayuktyā pravatsyanti mitrasambandhibāndhavāḥ / MBh, 3, 188, 73.2 (Fut. 3. pl. √pravas 1. P.)
prāvātsīt - [..] ca parimalaḥ pavanānusārī diśi diśi prāvātsīt // DKCar, 2, 3, 163.1 (athem. s-Aor. 3. sg. √pravas 1. P.)
provāsa - sa ha varṣagaṇaṃ provāsa / ChāUp, 4, 4, 5.8 (Perf. 3. sg. √pravas 1. P.)

pravasant - dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ [..] Rām, Ay, 100, 14.2 (Ind. Pr. √pravas 1. P.)
pravasita - dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam // ViSmṛ, 6, 27.1 (PPP. √pravas 1. P.)
proṣya - proṣyāgata iva premṇā punaḥ punar udīkṣya vai // MBh, 3, 281, 62.2 (Abs. √pravas 1. P.)


√pravah 1. Ā.
to bear, to blow, to carry forwards, to carry off in flowing, to draw or drag on wards, to drive onwards, to exhibit, to flow along, to lead or bring to, to rush, to show, to utter, to wash away
pravahati - yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / RRĀ, V.kh., 16, 1.1 (Ind. Pr. 3. sg. √pravah 1. Ā.)
pravahanti - āsvādyatoyāḥ pravahanti nadyaḥ samudram āsādya bhavanty upeyāḥ // H, 0, 46.2 (Ind. Pr. 3. pl. √pravah 1. Ā.)
pravahet - tvagūrdhvaṃ dṛśyate nāḍī pravahedaticañcalā / Nāḍī, 1, 21.1 (Opt. Pr. 3. sg. √pravah 1. Ā.)
pravahata - [..] tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahatetica tīrtham abhimantrayet // ViSmṛ, 64, 18.1 (Imper. Pr. 2. pl. √pravah 1. Ā.)
pravakṣyanti - kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // Rām, Ay, 46, 38.2 (Fut. 3. pl. √pravah 1. Ā.)
provāha - pāvanī sarvabhūtānāṃ provāha salilaṃ tadā // SkPu (Rkh), Revākhaṇḍa, 9, 40.2 (Perf. 3. sg. √pravah 1. Ā.)

pravahant - [..] 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc [..] SpKāNi, 1, 3.2, 2.0 (Ind. Pr. √pravah 1. Ā.)


√pravā 4. P.
to blow, to blow forth, to smell, to yield a scent
pravāti - dhūpitāgarugandhaś ca na pravāti samantataḥ // Rām, Ay, 106, 21.2 (Ind. Pr. 3. sg. √pravā 4. P.)
pravānti - visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati [..] Ca, Sū., 6, 5.1 (Ind. Pr. 3. pl. √pravā 4. P.)
pravāyet - vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ / MBh, 1, 65, 42.1 (Opt. Pr. 3. sg. √pravā 4. P.)
prāvāt - athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ / MBh, 3, 164, 7.1 (Impf. 3. sg. √pravā 4. P.)
pravāsyati - dhruvaṃ pravāsyatyasamīrito 'pi dhruvaṃ prajāsyatyuta garbhiṇī yā / MBh, 3, 225, 25.1 (Fut. 3. sg. √pravā 4. P.)
pravavau - pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan // SkPu, 13, 67.3 (Perf. 3. sg. √pravā 4. P.)
pravavuḥ - pravavur vāyavaś caṇḍās tamaḥ pāṃsavam airayan / BhāgP, 3, 19, 18.1 (Perf. 3. pl. √pravā 4. P.)

pravāyant - vardhamāne hutavahe vāte śīghraṃ pravāyati / MBh, 1, 224, 3.1 (Ind. Pr. √pravā 4. P.)
pravāta - bhajeccandanadigdhāṅgaḥ pravāte harmyamastake // Ca, Sū., 6, 30.2 (PPP. √pravā 4. P.)


√pravāday 10. Ā.
to play, to cause to sound, to make music, to play
pravādayet - traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet // KātSm, 1, 352.2 (Opt. Pr. 3. sg. √pravāday 10. Ā.)
pravādaya - śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya // MBh, 4, 33, 16.2 (Imper. Pr. 2. sg. √pravāday 10. Ā.)
pravādayantu - ānīya mālām avabadhya cāṅge pravādayantvāśu jayāya bherīḥ // MBh, 7, 2, 29.2 (Imper. Pr. 3. pl. √pravāday 10. Ā.)
prāvādayan - prāvādayan samatikrānte tava putre dhanaṃjayam // MBh, 7, 76, 39.2 (Impf. 3. pl. √pravāday 10. Ā.)
prāvādyanta - prāvādyanta ca vādyāni saśaṅkhāni samantataḥ // MBh, 1, 125, 10.2 (Impf. Pass.3. pl. √pravāday 10. Ā.)

pravādita - pravāditaiśca vāditrair janakautūhalena ca / MBh, 1, 124, 16.1 (PPP. √pravāday 10. Ā.)


√pravāpay 10. P.

pravāpayet - phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // RRĀ, V.kh., 17, 31.2 (Opt. Pr. 3. sg. √pravāpay 10. P.)


√pravāray 10. P.
to satisfy
pravārayasi - pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // Rām, Ay, 71, 15.2 (Ind. Pr. 2. sg. √pravāray 10. P.)

pravārya - tad vṛṇītāṃ bhavān agre pravāryastvaṃ hi dharmataḥ // MBh, 5, 7, 18.2 (Ger. √pravāray 10. P.)


√pravāsay 10. P.
to banish, to expel, to turn out
pravāsayati - yā putraṃ pārthivendrasya pravāsayati nirghṛṇā / Rām, Ay, 42, 21.1 (Ind. Pr. 3. sg. √pravāsay 10. P.)
pravāsayet - pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet // MaS, 8, 123.2 (Opt. Pr. 3. sg. √pravāsay 10. P.)

pravāsita - [..] tu sarvān prativyūhya yuddhe rājā pravāsitaḥ / Rām, Ay, 102, 15.1 (PPP. √pravāsay 10. P.)


√pravāh 1. Ā.
pressen, Durchfall haben, in den Wehen liegen, pl�tzlich aufs Klo m�ssen
pravāhate - [..] anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā [..] Ca, Śār., 8, 40.1 (Ind. Pr. 3. sg. √pravāh 1. Ā.)
pravāhethāḥ - [..] vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame [..] Su, Śār., 10, 9.1 (Opt. Pr. 2. sg. √pravāh 1. Ā.)
pravāheta - tathā ca kurvatī śanaiḥ pūrvaṃ pravāheta tato'nantaraṃ balavattaram / Ca, Śār., 8, 40.4 (Opt. Pr. 3. sg. √pravāh 1. Ā.)
pravāhasva - [..] ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu [..] Su, Śār., 10, 9.1 (Imper. Pr. 2. sg. √pravāh 1. Ā.)
pravāhiṣṭhāḥ - tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma [..] Ca, Śār., 8, 40.1 (Proh. 2. sg. √pravāh 1. Ā.)

pravāhamāṇa - [..] labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate [..] Ca, Śār., 8, 40.2 (Ind. Pr. √pravāh 1. Ā.)


√pravāhay 10. P.
to cause to go away, to cause to swim away, to send off, to set in motion or on foot
pravāhayet - nivātaśāyī śītāmbu na spṛśenna pravāhayet // Su, Cik., 33, 22.2 (Opt. Pr. 3. sg. √pravāhay 10. P.)

pravāhayant - haimantikaṃ doṣacayaṃ vasante pravāhayan graiṣmikam abhrakāle / Ca, Śār., 2, 45.1 (Ind. Pr. √pravāhay 10. P.)
pravāhita - pravāhite tena male praśāmyatyudarāmayaḥ // AHS, Cikitsitasthāna, 9, 69.2 (PPP. √pravāhay 10. P.)
pravāhya - sikatyāya pravāhyāya sthitāya prasṛtāya ca // LiPu, 1, 21, 51.2 (Ger. √pravāhay 10. P.)
pravāhayitum - [..] garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta / Ca, Śār., 8, 39.1 (Inf. √pravāhay 10. P.)


√pravikac 1. P.
pravikacant - prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit [..] VNSūV, 13.1, 15.0 (Ind. Pr. √pravikac 1. P.)


√pravikampay 10. P.
to make tremble
pravikampayant - pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ / MBh, 6, 73, 41.1 (Ind. Pr. √pravikampay 10. P.)


√pravikas 1. P.
to appear, to become manifest, to expand, to open
pravikasita - tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau // MaPu, 137, 36.2 (PPP. √pravikas 1. P.)


√pravikṛ 6. P.
to diffuse, to disperse, to scatter about
pravikiret - tilān pravikiret tatra sarvato bandhayedajān / KūPu, 2, 22, 18.1 (Opt. Pr. 3. sg. √pravikṛ 6. P.)

pravikīrṇa - sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ // Rām, Su, 45, 36.2 (PPP. √pravikṛ 6. P.)
pravikīryamāṇa - tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam / BCar, 13, 42.1 (Ind. Pass. √pravikṛ 6. P.)


√pravik�p 1. Ā.
pravikalpamāna - nitāntadhautapravikalpamānanistriṃśadhārāsamavarṇakānti / GarPu, 1, 69, 11.1 (Ind. Pr. √pravik�p 1. Ā.)


√pravigal 1. P.
to cease, to disappear, to stream forth
pravigalita - mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ // MBh, 1, 17, 25.2 (PPP. √pravigal 1. P.)


√pravigāh 1. Ā.
to dive into, to enter
pravigāhamāna - mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra // Rām, Ay, 86, 36.2 (Ind. Pr. √pravigāh 1. Ā.)
pravigāḍha - prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam / Rām, Ay, 106, 18.1 (PPP. √pravigāh 1. Ā.)
pravigāhya - trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti // SkPu (Rkh), Revākhaṇḍa, 10, 58.2 (Abs. √pravigāh 1. Ā.)


√pravicar 1. Ā.
to advance, to go forwards, to roam about, to walk or wander through
pravicarati - [..] na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicaratimatto gaja iva / H, 2, 142.3 (Ind. Pr. 3. sg. √pravicar 1. Ā.)
praviceruḥ - mahābalāste kupitāḥ parasparaṃ niṣūdayantaḥ pravicerur ojasā // MBh, 7, 31, 76.2 (Perf. 3. pl. √pravicar 1. Ā.)

pravicarant - phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā // MBh, 3, 186, 109.3 (Ind. Pr. √pravicar 1. Ā.)
pravicaritavya - [..] arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti [..] Ca, Vim., 8, 13.1 (Ger. √pravicar 1. Ā.)


√pravical 1. Ā.
to become agitated, to become confused or disturbed, to deviate or swerve from, to quake, to tremble
pravicalet - yaśca dharmāt pravicalel loke kaścana mānavaḥ / MBh, 12, 59, 111.1 (Opt. Pr. 3. sg. √pravical 1. Ā.)

pravicalita - tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ / MBh, 1, 17, 26.1 (PPP. √pravical 1. Ā.)


√pravicāray 10. Ā.
pravicārayant - bhaved iti matiṃ bhūyo hasgplān pravicārayan // Rām, Su, 11, 19.2 (Ind. Pr. √pravicāray 10. Ā.)
pravicārita - bṛhaspatimate caiva lokeṣu pravicārite // MBh, 12, 322, 43.2 (PPP. √pravicāray 10. Ā.)


√pravicālay 10. Ā.

pravicālyate - tavādarśanaśokena rāghavaḥ pravicālyate / Rām, Su, 33, 44.1 (Ind. Pass. 3. sg. √pravicālay 10. Ā.)


√pravici 5. Ā.
to quoteine, to investigate, to search through
pravicinvanti - pradeśān pravicinvanti saśailavanakānanān // Rām, Ki, 46, 3.2 (Ind. Pr. 3. pl. √pravici 5. Ā.)

pravicita - evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam / MBh, 7, 89, 1.2 (PPP. √pravici 5. Ā.)


√pravicintay 10. P.
to reflect upon, to think about
pravicintayant - kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva / BoCA, 1, 7.1 (Ind. Pr. √pravicintay 10. P.)
pravicintya - [..] rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintyatam / MBh, 1, 100, 22.2 (Abs. √pravicintay 10. P.)


√pravijṛmbh 1. Ā.
to appear in full vigour or splendour, to open or expand
pravijṛmbhita - yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā / MBh, 1, 99, 9.6 (PPP. √pravijṛmbh 1. Ā.)


√pravijñā 9. P.
to know in detail or accurately
pravijānāti - yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā / Su, Śār., 5, 36.1 (Ind. Pr. 3. sg. √pravijñā 9. P.)


√pravitan 8. P.
to dishevel, to expand, to spread out
pravitata - pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / RArṇ, 4, 58.1 (PPP. √pravitan 8. P.)
pravitatya - satyavratāya janatarpaṇataḥ svarūpaṃ mātsyaṃ mahākaruṇayā pravitatya sadyaḥ / SātT, 2, 28.1 (Abs. √pravitan 8. P.)


√pravitṛ 1. Ā.
to give, to grant
pravitarati - līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat [..] RCūM, 14, 122.2 (Ind. Pr. 3. sg. √pravitṛ 1. Ā.)


√pravid 2. P.
to know, to understand
praveda - sarvaṃ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam // MBh, 12, 237, 30.2 (Perf. 3. sg. √pravid 2. P.)

praveditum - [..] tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum // MBh, 12, 19, 15.2 (Inf. √pravid 2. P.)


√pravidāray 10. Ā.
pravidārya - abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa [..] Su, Nid., 10, 9.2 (Abs. √pravidāray 10. Ā.)


√pravidru 1. Ā.
to flee, to run away
pravidruta - duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ / MBh, 7, 98, 2.1 (PPP. √pravidru 1. Ā.)


√pravidhā 3. Ā.
to divide, to meditate, to pay attention to, to place apart, to place in front, to put at the head, to think upon
pravidadhe - aṅgulīyena śuklasya rakṣāṃ pravidadhe nṛpaḥ / MBh, 1, 57, 40.3 (Perf. 3. sg. √pravidhā 3. Ā.)
pravidhīyatām - sarvathā sāgarajale saṃtāraḥ pravidhīyatām // Rām, Su, 63, 25.2 (Imper. Pass. 3. sg. √pravidhā 3. Ā.)

pravihita - yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ / RājNi, Rogādivarga, 104.1 (PPP. √pravidhā 3. Ā.)
pravidhāya - varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām // SkPu, 13, 20.2 (Abs. √pravidhā 3. Ā.)


√pravidhū 9. P.
pravidhūya - pravidhūya vadhūr aṅgaṃ locane samamīlayat // Bṛhat, 22, 143.2 (Abs. √pravidhū 9. P.)


√pravidhvaṃs 1. P.
pravidhvasta - pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ // Rām, Ār, 50, 36.2 (PPP. √pravidhvaṃs 1. P.)


√pravinirdhū 9. P.
to shake of, to throw away
pravinirdhūta - daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam / MBh, 12, 333, 17.2 (PPP. √pravinirdhū 9. P.)


√pravinyas 4. P.
[rel.] to perform nyāsa
pravinyaset - astrāyāgniśikhābhāya iti dikṣu pravinyaset / LiPu, 2, 21, 14.1 (Opt. Pr. 3. sg. √pravinyas 4. P.)

pravinyasya - agrato 'tha pravinyasya śilpabhāṇḍāni sarvaśaḥ / ParāṬī, Ācārakāṇḍa, 2, 15.2, 160.2 (Abs. √pravinyas 4. P.)


√pravip 1. Ā.
to tremble
pravepate - uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate / Su, Sū., 30, 8.1 (Ind. Pr. 3. sg. √pravip 1. Ā.)
pravepante - yasya bhītāḥ pravepante nādān muñcanti vānarāḥ // Rām, Ki, 30, 41.2 (Ind. Pr. 3. pl. √pravip 1. Ā.)
prāvepata - sītā prāvepatodvegāt pravāte kadalī yathā // Rām, Ār, 2, 14.3 (Impf. 3. sg. √pravip 1. Ā.)
prāvepan - prāvepann iva gātrāṇi karṇabhīmasamāgame / MBh, 7, 104, 11.1 (Impf. 3. pl. √pravip 1. Ā.)

pravepant - svasargasyāśiṣaṃ lokyām āśāsānāṃ pravepatīm / BhāgP, 3, 14, 37.2 (Ind. Pr. √pravip 1. Ā.)


√pravibhaj 1. P.
to apportion, to distribute, to divide, to separate
pravibhajati - prakṛtyātmānam evātmā evaṃ pravibhajatyuta // MBh, 12, 292, 24.3 (Ind. Pr. 3. sg. √pravibhaj 1. P.)
pravibhajet - upāyavit pravibhajed ālocya nipuṇaṃ dhiyā // AHS, Sū., 25, 41.1 (Opt. Pr. 3. sg. √pravibhaj 1. P.)
pravibhajyate - somapādātprasūtā sā saptadhā pravibhajyate / MaPu, 121, 28.1 (Ind. Pass. 3. sg. √pravibhaj 1. P.)

pravibhakta - dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ // MaS, 8, 166.2 (PPP. √pravibhaj 1. P.)
pravibhajya - tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthakpṛthak / MaPu, 51, 15.1 (Abs. √pravibhaj 1. P.)
pravibhajyamāna - [..] tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥpañca santo dvāveva bhavataḥ / Ca, Nid., 7, 18.1 (Ind. Pass. √pravibhaj 1. P.)


√pravibhañj 7. Ā.
to break, to destroy
pravibhañjyāt - pravibhañjyāt tanurūpaṃ pibati tataḥ pibatyamṛta // GarPu, 1, 155, 35.2 (Opt. Pr. 3. sg. √pravibhañj 7. Ā.)


√pravibhā 2. P.

pravibhāti - adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam / Rām, Ki, 1, 5.1 (Ind. Pr. 3. sg. √pravibhā 2. P.)
pravibhānti - jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ // Rām, Ki, 27, 27.2 (Ind. Pr. 3. pl. √pravibhā 2. P.)


√pravibhid 7. Ā.
pravibhinna - [..] na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ // SkPu (Rkh), Revākhaṇḍa, 19, 40.2 (PPP. √pravibhid 7. Ā.)


√pravibhuj 6. P.
to bend back
pravibhujya - [..] balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya [..] Su, Sū., 27, 14.1 (Abs. √pravibhuj 6. P.)


√pravimuc 6. P.
to abandon, to give up, to set free
pravimucyate - viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate // Su, Sū., 29, 74.3 (Ind. Pass. 3. sg. √pravimuc 6. P.)

pravimucya - avekṣya mandaṃ pravimucya śākhāṃ saṃgṛhṇatī kauśikam uttarīyam // MBh, 3, 250, 1.3 (Abs. √pravimuc 6. P.)


√pravimṛj 6. Ā.
pravimṛjya - [..] vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjyabhūtān / MaPu, 140, 84.1 (Abs. √pravimṛj 6. Ā.)


√pravimṛś 6. P.
to deliberate, to ponder, to reflect, to think upon
pravimṛśyatām - brāhmaṇo guṇavān kaścit purodhāḥ pravimṛśyatām // MBh, 1, 164, 12.2 (Imper. Pass. 3. sg. √pravimṛś 6. P.)

pravimṛśya - pravyāharat taṃ pravimṛśya rājā provāca bhīmaṃ ca dhanaṃjayaṃ [..] MBh, 3, 253, 7.2 (Abs. √pravimṛś 6. P.)


√pravirañj 6. Ā.
to make red
pravirakta - tatastu roṣapraviraktalocanā viṣādasaṃbandhikaṣāyagadgadam / BCar, 8, 31.1 (PPP. √pravirañj 6. Ā.)


√pravilamb 1. Ā.
to hang, to suspende
pravilambase - ānayasva sakhe śīghraṃ kimarthaṃ pravilambase // Rām, Ki, 6, 11.2 (Ind. Pr. 2. sg. √pravilamb 1. Ā.)

pravilambita - bahupralāpaṃ kṛṣṇāsyaṃ pravilambitayāyinam // AHS, Utt., 4, 35.2 (PPP. √pravilamb 1. Ā.)


√pravilas 1. P.
to appear in full strength or vigour, to shine forth brightly
pravilasant - kāñcyā pravilasadvalgucalaccaraṇanūpuram // BhāgP, 8, 8, 46.2 (Ind. Pr. √pravilas 1. P.)


√pravilip 6. Ā.
to anoint, to smear
pravilipta - tena tārasya patrāṇi praviliptāni śoṣayet / RRĀ, V.kh., 4, 102.1 (PPP. √pravilip 6. Ā.)


√pravilī 4. P.
to become dissolved, to melt or vanish away
pravilīyate - mām anusmarataś cittaṃ mayy eva pravilīyate // BhāgP, 11, 14, 27.2 (Ind. Pr. 3. sg. √pravilī 4. P.)
pravilīyante - niśyahni pravilīyante pāko vaktre gude 'pi vā // AHS, Utt., 3, 19.2 (Ind. Pr. 3. pl. √pravilī 4. P.)

pravilīna - śoṇitaṃ srutaśeṣaṃ ca pravilīnaṃ viṣoṣmaṇā / AHS, Utt., 36, 51.1 (PPP. √pravilī 4. P.)


√pravilup 6. Ā.
pravilupta - vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam / KumS, 5, 8.1 (PPP. √pravilup 6. Ā.)


√pravilepay 10. P.
pravilepita - tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet [..] RSK, 5, 33.2 (PPP. √pravilepay 10. P.)


√pravilokay 10. Ā.
to observe, to consider, to look forwards or about, to notice, to perceive
pravilokayāmahe - [..] te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe / MaPu, 154, 402.1 (Ind. Pr. 1. pl. √pravilokay 10. Ā.)

pravilokayant - [..] vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayanvanam / Rām, Ār, 71, 26.1 (Ind. Pr. √pravilokay 10. Ā.)
pravilokya - tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // RCint, 2, 21.2 (Abs. √pravilokay 10. Ā.)


√pravilobhay 10. Ā.

pravilobhyate - vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate / MBh, 12, 112, 43.1 (Ind. Pass. 3. sg. √pravilobhay 10. Ā.)


√praviś 4. P.
to deposit in, to enter, to go into, to lay or store up, to marry, to resort to
praviśāmi - praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama / MaPu, 29, 27.2 (Ind. Pr. 1. sg. √praviś 4. P.)
praviśati - tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati [..] Ca, Nid., 7, 15.3 (Ind. Pr. 3. sg. √praviś 4. P.)
praviśāvaḥ - svagṛhān praviśāvaḥ // TAkh, 1, 515.1 (Ind. Pr. 1. du. √praviś 4. P.)
praviśāmaḥ - sthātuṃ na śaksgplo hy atra praviśāmo rasātalam / MaPu, 47, 63.1 (Ind. Pr. 1. pl. √praviś 4. P.)
praviśanti - [..] sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti // TantS, 4, 7.0 (Ind. Pr. 3. pl. √praviś 4. P.)
praviśeyam - jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya // MBh, 5, 32, 3.2 (Opt. Pr. 1. sg. √praviś 4. P.)
praviśeḥ - tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti // Bṛhat, 18, 141.2 (Opt. Pr. 2. sg. √praviś 4. P.)
praviśet - magnaḥ svacittena praviśet // ŚiSū, 3, 21.1 (Opt. Pr. 3. sg. √praviś 4. P.)
praviśema - na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam // MBh, 1, 91, 14.2 (Opt. Pr. 1. pl. √praviś 4. P.)
praviśeyuḥ - [..] vidaśya dvāryaśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ // ViSmṛ, 19, 8.1 (Opt. Pr. 3. pl. √praviś 4. P.)
praviśa - adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava / Rām, Bā, 28, 18.1 (Imper. Pr. 2. sg. √praviś 4. P.)
praviśatu - kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // Rām, Ār, 11, 13.2 (Imper. Pr. 3. sg. √praviś 4. P.)
praviśāma - sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ // Rām, Ki, 51, 12.3 (Imper. Pr. 1. pl. √praviś 4. P.)
praviśata - tā abravīd yathāyatanaṃ praviśateti // AitUp, 1, 2, 3.4 (Imper. Pr. 2. pl. √praviś 4. P.)
praviśantu - [..] indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau [..] Ca, Sū., 8, 28.1 (Imper. Pr. 3. pl. √praviś 4. P.)
prāviśam - [..] dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam / DKCar, Pūrvapīṭhikā, 3, 8.2 (Impf. 1. sg. √praviś 4. P.)
prāviśat - [..] tad āglā bhūtvā sā samudraṃ prāviśat sā samudram adahat tasmāt samudro [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Impf. 3. sg. √praviś 4. P.)
prāviśatām - samudradinnayā sārdhaṃ syālau prāviśatāṃ tataḥ // Bṛhat, 18, 659.2 (Impf. 3. du. √praviś 4. P.)
prāviśāma - [..] tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma / DKCar, Pūrvapīṭhikā, 3, 7.2 (Impf. 1. pl. √praviś 4. P.)
prāviśan - janakena samādiṣṭāḥ sacivāḥ prāviśan purīm / Rām, Bā, 66, 3.1 (Impf. 3. pl. √praviś 4. P.)
pravekṣyāmi - saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā // Rām, Ay, 46, 39.2 (Fut. 1. sg. √praviś 4. P.)
pravekṣyasi - pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata / MBh, 3, 52, 10.1 (Fut. 2. sg. √praviś 4. P.)
pravekṣyati - [..] kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena [..] TantS, 3, 17.0 (Fut. 3. sg. √praviś 4. P.)
pravekṣyāmaḥ - pitrā niyuktā bhagavan pravekṣyāmas tapovanam / Rām, Ay, 48, 15.1 (Fut. 1. pl. √praviś 4. P.)
pravekṣyanti - bhīṣmadroṇakṛpādīṃś ca pravekṣyantyapare 'surāḥ / MBh, 3, 240, 11.1 (Fut. 3. pl. √praviś 4. P.)
praveṣṭā - madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu // MBh, 3, 252, 15.2 (periphr. Fut. 3. sg. √praviś 4. P.)
prāvīviśat - [..] lokapadmaṃ sa u eva viṣṇuḥ prāvīviśatsarvaguṇāvabhāsam / BhāgP, 3, 8, 15.1 (redupl. Aor. 3. sg. √praviś 4. P.)
prāvikṣam - [..] avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣamtatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ // DKCar, 2, 3, 114.1 (sa-Aor. 1. sg. √praviś 4. P.)
praviveśa - śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā // Rām, Ki, 9, 14.2 (Perf. 1. sg. √praviś 4. P.)
praviveśa - pauravendragṛhaṃ hitvā praviveśātmasāt kṛtam // BhāgP, 3, 1, 2.2 (Perf. 3. sg. √praviś 4. P.)
praviviśuḥ - vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat / Rām, Bā, 9, 7.1 (Perf. 3. pl. √praviś 4. P.)
praviśyatām - karotu saphalaṃ tena bhartṛputra praviśyatām // Bṛhat, 10, 88.2 (Imper. Pass. 3. sg. √praviś 4. P.)

praviśant - nirgacchantī praviśatī niśīthaṃ samapadyata // BhāgP, 11, 8, 26.2 (Ind. Pr. √praviś 4. P.)
pravekṣyant - matsariṇyāṃ jarasi bhūmisvargamatroddeśe pravekṣyannāgataḥ // DKCar, 2, 2, 174.1 (Fut. √praviś 4. P.)
praviṣṭa - [..] praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar [..] TantS, Viṃśam āhnikam, 36.0 (PPP. √praviś 4. P.)
praveṣṭavya - sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam / MaS, 8, 13.1 (Ger. √praviś 4. P.)
praveṣṭum - [..] śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva [..] TantS, 3, 1.0 (Inf. √praviś 4. P.)
praviśya - agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca [..] TantS, Trayodaśam āhnikam, 15.1 (Abs. √praviś 4. P.)


√praviśātay 10. P.
praviśātayant - śanaiḥ paryapatat pakṣī parvatān praviśātayan // MBh, 1, 26, 3.7 (Ind. Pr. √praviśātay 10. P.)


√praviśṛ 9. Ā.
praviśīryant - sārkacandragrahasyeva nabhasaḥ praviśīryataḥ // MBh, 1, 218, 49.2 (Ind. Pr. √praviśṛ 9. Ā.)
praviśīrṇa - praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare // Bṛhat, 18, 361.2 (PPP. √praviśṛ 9. Ā.)


√praviśodhay 10. P.
to clean perfectly
praviśodhya - [..] tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhyamārgam / Su, Cik., 17, 26.1 (Abs. √praviśodhay 10. P.)


√praviṣad 2. P.
to despair
praviṣīdati - udvepate te hṛdayaṃ manaste praviṣīdati / MBh, 5, 73, 18.1 (Ind. Pr. 3. sg. √praviṣad 2. P.)

praviṣaṇṇa - teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ / Rām, Ay, 35, 38.1 (PPP. √praviṣad 2. P.)


√pravisāray 10. P.
ausbreiten, to extend, to stretch
pravisārya - saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca [..] AHS, Utt., 27, 36.2 (Abs. √pravisāray 10. P.)
pravisāryamāṇa - [..] hṛdayaṃ nidhāya bhūmau ca pādau pravisāryamāṇau / GherS, 2, 40.1 (Ind. Pass. √pravisāray 10. P.)


√pravisṛ 3. P.
pravisṛta - bisānām iva sūkṣmāṇi dūraṃ pravisṛtāni ca / AHS, Śār., 3, 46.1 (PPP. √pravisṛ 3. P.)


√pravisṛj 6. Ā.
pravisṛjant - punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu // MBh, 1, 217, 21.2 (Ind. Pr. √pravisṛj 6. Ā.)


√pravistṛ 9. P.
to expand, to spread
pravistīrṇa - tatra pṛthivītattvaṃ śatakoṭipravistīrṇaṃ brahmāṇḍagolakarūpam // TantS, 7, 3.0 (PPP. √pravistṛ 9. P.)


√pravihan 4. Ā.
to beat back, to put to flight
pravihata - tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // ĀK, 1, 26, 36.2 (PPP. √pravihan 4. Ā.)


√pravihā 3. P.
to abandon, to give up, to relinquish
pravihātum - saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ / SkPu (Rkh), Revākhaṇḍa, 11, 47.1 (Inf. √pravihā 3. P.)
pravihāya - [..] samīkṣya sarve 'py aśrūṇy amuñcan pravihāyaharṣam // Rām, Ay, 93, 41.2 (Abs. √pravihā 3. P.)


√pravṛ 9. P.
to accept gladly, to choose as or for, to choose out
pravṛṇīte - dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate [..] MBh, 5, 27, 5.2 (Ind. Pr. 3. sg. √pravṛ 9. P.)
pravṛṇīta - [..] yāvan na te 'ṅghrim abhayaṃ pravṛṇītalokaḥ // BhāgP, 3, 9, 6.2 (Opt. Pr. 3. sg. √pravṛ 9. P.)
pravṛṇīma - śiner naptāraṃ pravṛṇīma sātyakiṃ mahābalaṃ vītabhayaṃ kṛtāstram // MBh, 5, 47, 40.2 (Opt. Pr. 1. pl. √pravṛ 9. P.)
pravṛṇīṣva - varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi // MBh, 3, 294, 19.2 (Imper. Pr. 2. sg. √pravṛ 9. P.)


√pravṛ 5. P.
to keep away, to ward off
pravṛṇomi - tathāpi nāhaṃ pravṛṇomi bhūman bhavatpadāmbhojaniṣevaṇotsukaḥ // BhāgP, 3, 4, 15.2 (Ind. Pr. 1. sg. √pravṛ 5. P.)
prāvṛṇot - tatastvāṃ ghoratapasā prāvṛṇodamitaujasam / MaPu, 167, 44.1 (Impf. 3. sg. √pravṛ 5. P.)


√pravṛt 1. Ā.
to act or proceed according to or with, to arise, to be, to be intent upon or occupied with, to be produced, to be set in motion or going, to be used in the sense of, to begin to, to behave or conduct one's self towards, to betake one's self, to come forth, to commence, to conduce to, to continue, to deal with, to debauch, to depart, to do injury to, to engage in, to exist, to happen, to hold good, to issue, to keep on, to let any one have anything, to mean, to occur, to originate, to prevail, to proceed, to proceed against, to result, to roll or go onwards, to serve for, to set about, to set out, to take place
pravartase - katham iṣṭvā naravyāghra mayi mithyā pravartase // MBh, 3, 61, 13.2 (Ind. Pr. 2. sg. √pravṛt 1. Ā.)
pravartate - kaluṣatvam ivāpannaṃ bhedarūpe pravartate iti // MṛgṬī, Vidyāpāda, 2, 12.1, 7.2 (Ind. Pr. 3. sg. √pravṛt 1. Ā.)
pravartete - tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha / MBh, 12, 137, 46.1 (Ind. Pr. 3. du. √pravṛt 1. Ā.)
pravartante - yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam [..] MṛgṬī, Vidyāpāda, 2, 1.2, 10.0 (Ind. Pr. 3. pl. √pravṛt 1. Ā.)
pravarteyam - idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata / MBh, 5, 128, 28.1 (Opt. Pr. 1. sg. √pravṛt 1. Ā.)
pravartethāḥ - tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira / MBh, 12, 265, 23.1 (Opt. Pr. 2. sg. √pravṛt 1. Ā.)
pravarteta - svāmyaṃ ca na syāt kasmiṃścit pravartetādharottaram // MaS, 7, 21.2 (Opt. Pr. 3. sg. √pravṛt 1. Ā.)
pravarteran - tatkasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt / LAS, 2, 143.34 (Opt. Pr. 3. pl. √pravṛt 1. Ā.)
pravartasva - madvijñaptyā tathātrāpi pravartasvāvicārataḥ / BoCA, 8, 156.1 (Imper. Pr. 2. sg. √pravṛt 1. Ā.)
pravartatām - sarvatraivaṃ vicāre ca bhojane'pi pravartatām // H, 1, 23.2 (Imper. Pr. 3. sg. √pravṛt 1. Ā.)
pravartadhvam - [..] upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvamiti vyavasthitam // MṛgṬī, Vidyāpāda, 1, 1.2, 22.0 (Imper. Pr. 2. pl. √pravṛt 1. Ā.)
pravartantām - puṣparatnādivarṣāśca pravartantāṃ nirantaram // BoCA, 2, 21.2 (Imper. Pr. 3. pl. √pravṛt 1. Ā.)
prāvartata - padmotpalavanopetā prāvartata mahānadī // SkPu, 22, 16.3 (Impf. 3. sg. √pravṛt 1. Ā.)
prāvartanta - mama tv aśvā nivṛttasya na prāvartanta vartmani / Rām, Ay, 53, 1.1 (Impf. 3. pl. √pravṛt 1. Ā.)
pravartiṣye - tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham // MBh, 1, 166, 36.2 (Fut. 1. sg. √pravṛt 1. Ā.)
pravartiṣyate - [..] asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam [..] KāSū, 3, 4, 36.1 (Fut. 3. sg. √pravṛt 1. Ā.)
pravartiṣyāmahe - pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe / MBh, 1, 193, 15.2 (Fut. 1. pl. √pravṛt 1. Ā.)
prāvartiṣi - prāvartiṣi cāhamagurucandanapramukhāni hotum // DKCar, 2, 3, 179.1 (athem. is-Aor. 1. sg. √pravṛt 1. Ā.)
pravavṛte - yataḥ pravavṛte gaṅgā siddhacāraṇasevitā // MBh, 3, 45, 20.2 (Perf. 3. sg. √pravṛt 1. Ā.)

pravartant - tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti [..] PABh, 5, 39, 18.0 (Ind. Pr. √pravṛt 1. Ā.)
pravṛtta - [..] evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛttaiti gamyate // MṛgṬī, Vidyāpāda, 1, 1.2, 21.0 (PPP. √pravṛt 1. Ā.)
pravartanīya - [..] vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ // ĀyDī, Sū., 1, 1, 30.0 (Ger. √pravṛt 1. Ā.)
pravartitum - [..] bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitumutsahata ity āśaṅkyāha // SpKāNi, 1, 7.2, 16.0 (Inf. √pravṛt 1. Ā.)
pravṛtya - pravṛtya bhūtvā ca punarvinaśyati / LAS, 2, 138.13 (Abs. √pravṛt 1. Ā.)


√pravṛdh 1. Ā.
to exalt, to gain in strength, to grow, to grow up, to increase, to magnify, to prosper, to thrive
pravardhate - [..] 'sya gater nyūne param āyuḥ pravardhate / GherS, 5, 90.1 (Ind. Pr. 3. sg. √pravṛdh 1. Ā.)
pravardhante - [..] cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurāyathākramaṃ tatra balamupacīyate nṛṇāmiti // Ca, Sū., 6, 7.0 (Ind. Pr. 3. pl. √pravṛdh 1. Ā.)
pravardheta - bhūyān doṣaḥ pravardheta yastaṃ dhanam apāśrayet // MBh, 12, 20, 7.2 (Opt. Pr. 3. sg. √pravṛdh 1. Ā.)
prāvardhata - kālāgnir iva jajvāla prāvardhata hutāśanaḥ // Rām, Su, 52, 8.2 (Impf. 3. sg. √pravṛdh 1. Ā.)
prāvardhanta - pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām / MBh, 1, 212, 1.109 (Impf. 3. pl. √pravṛdh 1. Ā.)
pravavṛdhe - gajamātraḥ pravavṛdhe tad adbhutam abhūn mahat // BhāgP, 3, 13, 19.2 (Perf. 3. sg. √pravṛdh 1. Ā.)

pravardhamāna - śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ [..] Ca, Vim., 7, 12.1 (Ind. Pr. √pravṛdh 1. Ā.)
pravṛddha - ity ūcivāṃs tatra suyodhanena pravṛddhakopasphuritādhareṇa / BhāgP, 3, 1, 14.1 (PPP. √pravṛdh 1. Ā.)


√pravṛṣ 1. Ā.
to begin to rain, to rain, to shed or shower abundantly with
pravarṣati - sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati / MBh, 1, 215, 9.1 (Ind. Pr. 3. sg. √pravṛṣ 1. Ā.)
pravarṣanti - krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ // Rām, Yu, 31, 5.2 (Ind. Pr. 3. pl. √pravṛṣ 1. Ā.)
pravarṣet - kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām / MBh, 3, 110, 23.1 (Opt. Pr. 3. sg. √pravṛṣ 1. Ā.)
pravarṣatu - rohantu sarvaśasyāni kāle devaḥ pravarṣatu / KṛṣiP, 1, 180.1 (Imper. Pr. 3. sg. √pravṛṣ 1. Ā.)
prāvarṣat - anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam // MBh, 5, 82, 5.2 (Impf. 3. sg. √pravṛṣ 1. Ā.)
pravarṣiṣye - yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ / MBh, 7, 166, 54.1 (Fut. 1. sg. √pravṛṣ 1. Ā.)
pravavarṣa - tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ / MBh, 12, 221, 89.1 (Perf. 1. sg. √pravṛṣ 1. Ā.)
pravavarṣa - pravavarṣa ca tatraiva sahasā toyam ulbaṇam / MBh, 3, 10, 18.1 (Perf. 3. sg. √pravṛṣ 1. Ā.)
pravavarṣatuḥ - parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva // Rām, Yu, 75, 33.2 (Perf. 3. du. √pravṛṣ 1. Ā.)
pravavarṣuḥ - pravavarṣur divārātram asitāḥ satataṃ tadā // MBh, 3, 179, 2.2 (Perf. 3. pl. √pravṛṣ 1. Ā.)

pravarṣant - tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante / LAS, 2, 153.22 (Ind. Pr. √pravṛṣ 1. Ā.)
pravṛṣṭa - dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena // MBh, 3, 113, 10.2 (PPP. √pravṛṣ 1. Ā.)


√prave 4. P.
to attach to, to weave on
prota - tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat / KūPu, 2, 9, 11.1 (PPP. √prave 4. P.)


√praveday 10. P.
to communicate, to know or understand right, to make known
pravedayiṣyāmaḥ - [..] vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ // YSBh, 1, 1.1, 7.1 (Fut. 1. pl. √praveday 10. P.)

pravedita - anupāya iti prājñairupāyajña praveditaḥ // BCar, 12, 30.2 (PPP. √praveday 10. P.)
pravedya - eṣvartheṣūttaraṃ tasmāt pravedyaṃ satsamāgame // MBh, 12, 308, 21.2 (Ger. √praveday 10. P.)


√pravepay 10. P.
to make tremble
pravepayant - gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke / MBh, 5, 23, 22.1 (Ind. Pr. √pravepay 10. P.)
pravepita - pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam // Rām, Yu, 55, 113.2 (PPP. √pravepay 10. P.)


√praveśay 10. Ā.
to come or be brought into, to enter, to enter i.e. commit to paper, to impart, to initiate into, to instil into = teach, to lead home as a wife, to put or throw into, to spend, to write down
praveśayati - so 'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate // Su, Nid., 1, 13.2 (Ind. Pr. 3. sg. √praveśay 10. Ā.)
praveśayanti - [..] nāgarakān prāyeṇa antaḥpurikāḥ paricārikābhiḥ saha praveśayanti / KāSū, 5, 6, 6.1 (Ind. Pr. 3. pl. √praveśay 10. Ā.)
praveśayeyam - [..] sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam / LAS, 1, 1.6 (Opt. Pr. 1. sg. √praveśay 10. Ā.)
praveśayet - [..] tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet [..] TantS, 17, 1.0 (Opt. Pr. 3. sg. √praveśay 10. Ā.)
praveśaya - praveśaya mahābhāgaṃ kimarthaṃ vārito bahiḥ // SkPu (Rkh), Revākhaṇḍa, 26, 73.3 (Imper. Pr. 2. sg. √praveśay 10. Ā.)
praveśayata - praveśayata saṃbhārānmā bhūt kālātyayo yathā / Rām, Utt, 97, 3.1 (Imper. Pr. 2. pl. √praveśay 10. Ā.)
prāveśayam - prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām // MBh, 12, 27, 19.2 (Impf. 1. sg. √praveśay 10. Ā.)
prāveśayat - prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam // Rām, Ār, 11, 15.2 (Impf. 3. sg. √praveśay 10. Ā.)
praveśayiṣye - ahaṃ ca bāhyakakṣāgatastvayā praveśayiṣye // DKCar, 2, 4, 95.0 (Fut. 1. sg. √praveśay 10. Ā.)
praveśayāmāsa - puraṃ praveśayāmāsa svayamādāya lokadhṛk // SkPu, 13, 128.2 (periphr. Perf. 3. sg. √praveśay 10. Ā.)
praveśayāmāsuḥ - praveśayāmāsur atho puraṃdaraniveśanam // MBh, 3, 45, 2.2 (periphr. Perf. 3. pl. √praveśay 10. Ā.)
praveśyate - na cāmudro 'bhiniryāti na cāmudraḥ praveśyate / MBh, 3, 16, 19.1 (Ind. Pass. 3. sg. √praveśay 10. Ā.)
praveśyatām - praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ // Rām, Ār, 11, 11.2 (Imper. Pass. 3. sg. √praveśay 10. Ā.)
praveśyantām - praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ // Rām, Utt, 52, 3.2 (Imper. Pass. 3. pl. √praveśay 10. Ā.)

praveśayant - [..] yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya [..] Ca, Sū., 14, 46.1 (Ind. Pr. √praveśay 10. Ā.)
praveśita - kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ / BhāgP, 11, 9, 23.1 (PPP. √praveśay 10. Ā.)
praveśya - abhinnamantraṃ niṣkrāntaṃ praveśyaṃ nānyathā bhavet / Su, Cik., 2, 56.1 (Ger. √praveśay 10. Ā.)
praveśayitum - na cāsadbhūtenārthena praveśayituṃ janam āvartayeyur doṣāt // KāSū, 5, 6, 6.4 (Inf. √praveśay 10. Ā.)
praveśya - [..] tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśyasādhāraṇena mantreṇa parameśvarapūjāṃ kārayet // TantS, 17, 1.0 (Abs. √praveśay 10. Ā.)
praveśyamāna - praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā // Rām, Bā, 10, 26.2 (Ind. Pass. √praveśay 10. Ā.)


√praveṣṭay 10. P.
to cover, to enclose, to surround, to twine or fasten round
praveṣṭayet - chāgaraktapraliptena carmaṇā tatpraveṣṭayet // ĀK, 2, 5, 11.2 (Opt. Pr. 3. sg. √praveṣṭay 10. P.)

praveṣṭita - [..] vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam / Rām, Ār, 65, 3.1 (PPP. √praveṣṭay 10. P.)
praveṣṭya - golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // RCint, 8, 40.2 (Abs. √praveṣṭay 10. P.)


√pravyath 1. P.
to be afraid of, to be disquieted or distressed, to tremble
pravyathate - purā sarvaṃ pravyathate mayi kruddhe puraṃdara / MBh, 12, 217, 26.1 (Ind. Pr. 3. sg. √pravyath 1. P.)
pravyathante - tadaiva pravyathante 'sya śatravo vinamanti ca // MBh, 5, 132, 26.2 (Ind. Pr. 3. pl. √pravyath 1. P.)
prāvyathat - na prāvyathad ameyātmā śaktim udyamya cānadat // MBh, 3, 214, 33.2 (Impf. 3. sg. √pravyath 1. P.)
prāvyathan - taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ // Rām, Ār, 23, 26.2 (Impf. 3. pl. √pravyath 1. P.)
pravyathiṣyataḥ - adyainaṃ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ / Rām, Yu, 80, 36.1 (Fut. 3. du. √pravyath 1. P.)
pravivyathe - nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe // Rām, Yu, 114, 26.1 (Perf. 3. sg. √pravyath 1. P.)
pravivyathuḥ - pravivyathur mahārāja vyākulaṃ cāpyabhūjjagat // MBh, 6, 80, 9.2 (Perf. 3. pl. √pravyath 1. P.)

pravyathita - tataḥ pravyathitātmāsau putraśokasamanvitaḥ / MBh, 5, 147, 26.1 (PPP. √pravyath 1. P.)


√pravyathay 10. P.
to distress, to frighten
pravyathayet - na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // Rām, Ay, 98, 41.2 (Opt. Pr. 3. sg. √pravyathay 10. P.)
pravyathayāṃcakāra - gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ mahābalaḥ pravyathayāṃcakāra // MBh, 4, 61, 9.2 (periphr. Perf. 3. sg. √pravyathay 10. P.)

pravyathayant - vavau pravyathayandaityānpratilomaṃ satoyadaḥ // MaPu, 174, 31.2 (Ind. Pr. √pravyathay 10. P.)
pravyathita - tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ / Rām, Ār, 10, 13.1 (PPP. √pravyathay 10. P.)


√pravyadh 4. P.
to cast, to hurl, to hurl missiles, to pierce, to shoot, to throw away or down, to transfix, to wound
pravidhyati - pravidhyati śiro yā tu śītāṅgī nirapatrapā / Su, Nid., 8, 11.1 (Ind. Pr. 3. sg. √pravyadh 4. P.)
pravivyādha - droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ / MBh, 6, 78, 16.1 (Perf. 3. sg. √pravyadh 4. P.)
pravivyadhuḥ - añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ // Rām, Su, 55, 30.2 (Perf. 3. pl. √pravyadh 4. P.)

pravidhyant - lāṅgūlāni pravidhyantaḥ sphoṭayantaśca vānarāḥ / Rām, Yu, 78, 52.1 (Ind. Pr. √pravyadh 4. P.)
praviddha - vāyupraviddhāḥ śaradi megharājir ivāmbare // Rām, Ay, 87, 12.2 (PPP. √pravyadh 4. P.)
pravidhya - svānsvānvicitrān valayānpravidhya madānvitā bandhujanāṃś ca jagmuḥ // LiPu, 1, 29, 16.2 (Abs. √pravyadh 4. P.)


√pravyāhāray 10. P.
to make someone explain something
pravyāhāraya - pravyāhāraya durdharṣa tvam agre madhusūdana / MBh, 12, 54, 13.1 (Imper. Pr. 2. sg. √pravyāhāray 10. P.)
pravyāhārayat - abhigamya durādharṣaṃ pravyāhārayad acyutaḥ // MBh, 12, 54, 14.2 (Impf. 3. sg. √pravyāhāray 10. P.)


√pravyāhṛ 1. P.
to declare beforehand, to foretell, to howl, to predict, to roar, to speak, to utter forth, to utter inarticulate sounds, to yell
pravyāharat - pravyāharat taṃ pravimṛśya rājā provāca bhīmaṃ ca dhanaṃjayaṃ ca // MBh, 3, 253, 7.2 (Impf. 3. sg. √pravyāhṛ 1. P.)
pravyājahāra - avācyamapyartham imaṃ niyantā pravyājahārārthavadīśvarāya // BCar, 3, 56.2 (Perf. 3. sg. √pravyāhṛ 1. P.)

pravyāharant - pravyāharantī śanakair nalaṃ rājānam abravīt // MBh, 3, 53, 8.2 (Ind. Pr. √pravyāhṛ 1. P.)
pravyāhṛta - kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā / Rām, Ay, 97, 2.1 (PPP. √pravyāhṛ 1. P.)


√pravraj 1. Ā.
to depart from, to go forth, to go to, to leave home and wander forth as an ascetic mendicant, to proceed, to set out for
pravrajati - yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt / MaS, 6, 39.1 (Ind. Pr. 3. sg. √pravraj 1. Ā.)
pravrajanti - vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ // Bṛhat, 18, 90.2 (Ind. Pr. 3. pl. √pravraj 1. Ā.)
pravrajet - ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt // MaS, 6, 38.2 (Opt. Pr. 3. sg. √pravraj 1. Ā.)
pravraja - vane pravraja kākutstha pitaraṃ mocayānṛtāt // Rām, Ār, 45, 13.2 (Imper. Pr. 2. sg. √pravraj 1. Ā.)
pravrajiṣyāmi - tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // Rām, Ay, 19, 12.2 (Fut. 1. sg. √pravraj 1. Ā.)
pravrajiṣyasi - tīrtheṣvanabhisaṃtyajya pravrajiṣyasi ced atha // MBh, 12, 12, 31.2 (Fut. 2. sg. √pravraj 1. Ā.)
prāvrājīḥ - maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar [..] ChāUp, 8, 9, 2.3 (athem. is-Aor. 2. sg. √pravraj 1. Ā.)
prāvrājīt - [..] athaita āsasturācita iva cito babhūvāthoptyāya prāvrājīd ity etad vāhaṃ veda naitāsu [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 33.0 (athem. is-Aor. 3. sg. √pravraj 1. Ā.)
pravavrāja - rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // MaPu, 35, 11.2 (Perf. 3. sg. √pravraj 1. Ā.)
pravavrajatuḥ - tau ha śāntahṛdayau pravavrajatuḥ // ChāUp, 8, 8, 3.4 (Perf. 3. du. √pravraj 1. Ā.)
pravavrajuḥ - tato niṣādāstvaritāḥ pravavrajur yato mukhaṃ tasya bhujaṃgabhojinaḥ // MBh, 1, 24, 12.4 (Perf. 3. pl. √pravraj 1. Ā.)

pravrajant - bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // MaS, 6, 34.2 (Ind. Pr. √pravraj 1. Ā.)
pravrajiṣyant - patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ / BhāgP, 3, 23, 49.1 (Fut. √pravraj 1. Ā.)
pravrajita - kaścit syān me viśokāya tvayi pravrajite vanam // BhāgP, 3, 23, 52.2 (PPP. √pravraj 1. Ā.)
pravrājitum - pravrājitum ihecchāmi tapastapsyāmi duścaram // MBh, 5, 173, 14.2 (Inf. √pravraj 1. Ā.)
pravrajya - [..] iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramīsyāt // ViSmṛ, 96, 1.1 (Abs. √pravraj 1. Ā.)


√pravraśc 6. P.
to cut or hew off, to cut or tear to pieces, to lace ite, to wound
pravṛścati - kāmo vainaṃ viharati krodhaścainaṃ pravṛścati / MBh, 1, 122, 5.2 (Ind. Pr. 3. sg. √pravraśc 6. P.)


√pravrājay 10. P.
to banish from, to compel any one to wander forth as an ascetic mendicant or to become a monk, to send into exile
pravrājayati - sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam // Rām, Ay, 23, 18.2 (Ind. Pr. 3. sg. √pravrājay 10. P.)
pravrājayeyam - [..] avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃviṣayād dvijāṃstathā / MBh, 4, 6, 14.2 (Opt. Pr. 1. sg. √pravrājay 10. P.)
pravrājaya - rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca / Rām, Ay, 9, 23.1 (Imper. Pr. 2. sg. √pravrājay 10. P.)
prāvrājayaḥ - yannaḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān / MBh, 5, 31, 15.1 (Impf. 2. sg. √pravrājay 10. P.)

pravrājayant - [..] pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ striyaṃ ca pravrājayataḥ // ArthŚ, 2, 1, 29.1 (Ind. Pr. √pravrājay 10. P.)
pravrājita - evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati / Rām, Ay, 9, 24.1 (PPP. √pravrājay 10. P.)
pravrājya - pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // Rām, Ay, 67, 9.2 (Abs. √pravrājay 10. P.)
pravrājyamāna - pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ / Rām, Ay, 48, 14.1 (Ind. Pass. √pravrājay 10. P.)


√praśaṃs 1. Ā.
to approve, to declare, to esteem, to extol, to foretell, to laud, to praise, to proclaim, to prophesy, to stimulate, to urge on, to value
praśaṃsāmi - sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane / Rām, Ay, 46, 72.1 (Ind. Pr. 1. sg. √praśaṃs 1. Ā.)
praśaṃsasi - ātmanā katham ātmānam apraśasyaṃ praśaṃsasi // Rām, Ār, 28, 16.2 (Ind. Pr. 2. sg. √praśaṃs 1. Ā.)
praśaṃsati - yaśca pāpaṃ prakurute yaśca pāpaṃ praśaṃsati / PABh, 1, 9, 148.2 (Ind. Pr. 3. sg. √praśaṃs 1. Ā.)
praśaṃsatha - atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim // Rām, Utt, 1, 24.2 (Ind. Pr. 2. pl. √praśaṃs 1. Ā.)
praśaṃsanti - tuṅgaṃ vajraṃ praśaṃsanti ṣaṭkoṇaṃ laghu bhāskaram / AgRa, 1, 11.1 (Ind. Pr. 3. pl. √praśaṃs 1. Ā.)
praśaṃset - yadātmanā svam ātmānaṃ praśaṃset puruṣaḥ prabho / MBh, 3, 297, 26.1 (Opt. Pr. 3. sg. √praśaṃs 1. Ā.)
praśaṃseyuḥ - [..] jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyuratharvavedavidaḥ // Ca, Śār., 8, 62.0 (Opt. Pr. 3. pl. √praśaṃs 1. Ā.)
praśaṃsa - niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste // MBh, 5, 29, 20.2 (Imper. Pr. 2. sg. √praśaṃs 1. Ā.)
praśaṃsatām - pṛthā mādrī ca saṃhṛṣṭe vasudevaṃ praśaṃsatām / MBh, 1, 115, 28.25 (Imper. Pr. 3. sg. √praśaṃs 1. Ā.)
praśaṃsantu - prītāḥ prītena manasā praśaṃsantu pure janāḥ / MBh, 1, 199, 25.27 (Imper. Pr. 3. pl. √praśaṃs 1. Ā.)
prāśaṃsam - prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ // Bṛhat, 27, 116.2 (Impf. 1. sg. √praśaṃs 1. Ā.)
prāśaṃsat - aho śobhanta ity uccaiḥ prāśaṃsat khaṇḍamodakān // Bṛhat, 7, 49.2 (Impf. 3. sg. √praśaṃs 1. Ā.)
praśaśaṃsa - rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // Rām, Ay, 8, 6.2 (Perf. 3. sg. √praśaṃs 1. Ā.)
praśaśaṃsuḥ - tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim // BhāgP, 3, 20, 50.2 (Perf. 3. pl. √praśaṃs 1. Ā.)
praśasyate - śophadoṣāpahaś caiva vamane ca praśasyate // RājNi, Śālm., 68.2 (Ind. Pass. 3. sg. √praśaṃs 1. Ā.)
praśasyante - makuṣṭhakāḥ praśasyante raktapittajvarādiṣu // Ca, Sū., 27, 27.2 (Ind. Pass. 3. pl. √praśaṃs 1. Ā.)

praśaṃsant - vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam // MBh, 3, 54, 27.3 (Ind. Pr. √praśaṃs 1. Ā.)
praśasta - nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ / RājNi, Ānūpādivarga, 19.1 (PPP. √praśaṃs 1. Ā.)
praśaṃsya - praśaṃsyo'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ / MaPu, 51, 25.1 (Ger. √praśaṃs 1. Ā.)
praśaṃsitum - kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati / MBh, 2, 14, 3.1 (Inf. √praśaṃs 1. Ā.)
praśasya - tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca / SkPu, 12, 57.1 (Abs. √praśaṃs 1. Ā.)
praśasyamāna - evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ / Rām, Bā, 4, 18.1 (Ind. Pass. √praśaṃs 1. Ā.)


√praśaṃsay 10. P.
to describe, to esgplerate
praśaṃsayati - rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati // ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 (Ind. Pr. 3. sg. √praśaṃsay 10. P.)

praśaṃsayant - pūrvavidhānaṃ praśaṃsayann āha krāmatītyādi // Mugh, 19, 64.2, 1.0 (Ind. Pr. √praśaṃsay 10. P.)


√praśaṅk 1. Ā.
praśaṅkita - pūrvapadyābhiprāyaṃ vicārya muktiprāptau praśaṅkitaḥ prāhāsminn ityādi // Mugh, 1, 31.2, 1.0 (PPP. √praśaṅk 1. Ā.)


√praśam 1. P.
to be allayed or extinguished, to be pacified or soothed, to become calm or tranquil, to cease, to disappear, to fade away, to settle down
praśāmyati - praśāmyatyauṣadhaiḥ pūrvo daivayuktivyapāśrayaiḥ / Ca, Sū., 1, 58.1 (Ind. Pr. 3. sg. √praśam 1. P.)
praśāmyataḥ - kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ / Su, Utt., 39, 184.1 (Ind. Pr. 3. du. √praśam 1. P.)
praśāmyanti - [..] vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat [..] Ca, Cik., 1, 77.0 (Ind. Pr. 3. pl. √praśam 1. P.)
praśāmyeta - vegahānau praśāmyeta yathāmbhaḥ sāgare tathā / Su, Utt., 39, 75.1 (Opt. Pr. 3. sg. √praśam 1. P.)
praśāmya - [..] yanna pibantyasanto manyuṃ mahārāja piba praśāmya // MBh, 5, 27, 23.2 (Imper. Pr. 2. sg. √praśam 1. P.)
praśāmyatām - bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām // MBh, 5, 72, 22.2 (Imper. Pr. 3. sg. √praśam 1. P.)
praśāmyadhvam - tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai // Su, Cik., 30, 27.2 (Imper. Pr. 2. pl. √praśam 1. P.)
praśāmyantu - ītayaste praśāmyantu sadā bhava gatavyathaḥ // Su, Sū., 5, 32.2 (Imper. Pr. 3. pl. √praśam 1. P.)
praśamiṣyati - saṃharet kramaśaścaiva sa samyak praśamiṣyati // MBh, 12, 188, 19.2 (Fut. 3. sg. √praśam 1. P.)
praśaśāma - praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ / MBh, 6, 53, 22.1 (Perf. 3. sg. √praśam 1. P.)
praśemuḥ - tataḥ praśemuḥ sarvatra vighnarūpāṇi tatra vai / LiPu, 1, 62, 28.1 (Perf. 3. pl. √praśam 1. P.)

praśāmyant - gītaṃ videharājena janakena praśāmyatā // MBh, 12, 171, 55.2 (Ind. Pr. √praśam 1. P.)
praśānta - ekaḥ praśānto bhūtātmā kair liṅgair upalabhyate // Ca, Śār., 1, 14.2 (PPP. √praśam 1. P.)


√praśamay 10. P.

praśamayāmi - praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmyaham // MBh, 3, 187, 28.2 (Ind. Pr. 1. sg. √praśamay 10. P.)
praśamayati - kṣipraṃ praśamayatyagnim evam ālepanaṃ rujaḥ // Su, Cik., 1, 15.2 (Ind. Pr. 3. sg. √praśamay 10. P.)
praśamayanti - mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam // Rām, Bā, 73, 12.2 (Ind. Pr. 3. pl. √praśamay 10. P.)
praśamayet - mārutaghnaiḥ praśamayet snehasvedopanāhanaiḥ / Su, Śār., 10, 44.1 (Opt. Pr. 3. sg. √praśamay 10. P.)

praśamayant - majjanena praśamayan praviśet tat samāviśet // ŚiSūV, 3, 21.1, 5.0 (Ind. Pr. √praśamay 10. P.)
praśamita - gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / RRS, 2, 2.2 (PPP. √praśamay 10. P.)
praśamayitavya - doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti [..] Su, Cik., 33, 3.1 (Ger. √praśamay 10. P.)
praśamayitum - [..] yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃkriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati / Su, Sū., 17, 5.1 (Inf. √praśamay 10. P.)
praśamayya - sāntvena praśamayyādau svadharmaṃ pratipādayet // MaS, 8, 391.2 (Abs. √praśamay 10. P.)


√praśātay 10. Ā.
to hit, to hurt, to pierce
praśātita - praśātitopakaraṇān hatayodhān sahasraśaḥ / MBh, 7, 35, 33.1 (PPP. √praśātay 10. Ā.)


√praśāmay 10. P.
to appease, to calm quench allay, to conquer, to extinguish, to make subject, to subdue, to terminate
praśāmyate - tadānyagatyabhāvena nirālambā praśāmyate // BoCA, 9, 35.2 (Ind. Pass. 3. sg. √praśāmay 10. P.)

praśāmita - nārasiṃhāstrabāṇena gāruḍāstraṃ praśāmitam // SkPu (Rkh), Revākhaṇḍa, 48, 53.2 (PPP. √praśāmay 10. P.)
praśāmya - pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat // MaPu, 166, 24.2 (Abs. √praśāmay 10. P.)
praśāmyamāna - praśāmyamāne śaineye sahadevena māriṣa / MBh, 7, 169, 54.1 (Ind. Pass. √praśāmay 10. P.)


√praśās 2. Ā.
to be lord of, to chastise, to command, to decide upon, to direct, to give instructions to, to govern, to instruct, to order, to punish, to reign, to rule, to teach
praśāsti - duryodhanaścāpi mahīṃ praśāsti na cāsya bhūmir vivaraṃ dadāti / MBh, 3, 119, 6.1 (Ind. Pr. 3. sg. √praśās 2. Ā.)
praśāsati - kauśikāya purā dattā yadā rājyaṃ praśāsati // Rām, Bā, 20, 13.2 (Ind. Pr. 3. pl. √praśās 2. Ā.)
praśāseyam - na cāhaṃ tvadṛte rājan praśāseyaṃ vasuṃdharām / MBh, 3, 238, 31.1 (Opt. Pr. 1. sg. √praśās 2. Ā.)
praśiṣyāt - [..] maraṇād garīyo yaddharmam utkramya mahīṃ praśiṣyāt // MBh, 3, 35, 14.2 (Opt. Pr. 3. sg. √praśās 2. Ā.)
praśāsema - svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām // MBh, 3, 49, 11.2 (Opt. Pr. 1. pl. √praśās 2. Ā.)
praśāseyuḥ - baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām // MBh, 12, 14, 33.2 (Opt. Pr. 3. pl. √praśās 2. Ā.)
praśādhi - praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho / SkPu, 18, 19.1 (Imper. Pr. 2. sg. √praśās 2. Ā.)
praśāstu - bharataḥ kosalapure praśāstu vasudhām imām / Rām, Ay, 16, 26.1 (Imper. Pr. 3. sg. √praśās 2. Ā.)
praśāsiṣye - prasahya bandhane baddhvā praśāsiṣye vasuṃdharām // MBh, 1, 119, 27.2 (Fut. 1. sg. √praśās 2. Ā.)
praśāsiṣyasi - tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava / MBh, 3, 162, 12.1 (Fut. 2. sg. √praśās 2. Ā.)
praśāsiṣyati - pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ // MBh, 1, 144, 13.2 (Fut. 3. sg. √praśās 2. Ā.)
praśāstā - ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām / MBh, 5, 57, 16.1 (periphr. Fut. 3. sg. √praśās 2. Ā.)
praśaśāsa - samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha / Rām, Bā, 43, 18.1 (Perf. 3. sg. √praśās 2. Ā.)

praśāsant - manuṣyāṇām api prokto vene rājyaṃ praśāsati // MaS, 9, 65.2 (Ind. Pr. √praśās 2. Ā.)
praśāsta - praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ // MBh, 5, 30, 15.2 (PPP. √praśās 2. Ā.)
praśāstum - na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata / MBh, 12, 116, 13.1 (Inf. √praśās 2. Ā.)
praśāsya - praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ / MBh, 3, 106, 34.1 (Abs. √praśās 2. Ā.)


√praśāsay 10. P.
to punish
praśāsayet - sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet // NāS, 2, 19, 13.2 (Opt. Pr. 3. sg. √praśāsay 10. P.)


√praśuc 1. P.
to beam, to glow, to radiate
praśocet - [..] ruda devayāni na tvādṛśī martyamanu praśocet / MaPu, 25, 43.1 (Opt. Pr. 3. sg. √praśuc 1. P.)
praśuśoca - vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā // Rām, Su, 56, 74.2 (Perf. 3. sg. √praśuc 1. P.)


√praśuṣ 4. P.
to become dry, to dry up
praśuṣyanti - prāṇāyāmair eva sarve praśuṣyanti malā iti // HYP, Dvitīya upadeśaḥ, 37.2 (Ind. Pr. 3. pl. √praśuṣ 4. P.)


√praśṛ 9. P.
to break in pieces, to break off
praśīrṇa - praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca / Ca, Cik., 1, 4, 42.1 (PPP. √praśṛ 9. P.)


√praśodhay 10. Ā.
to clean
praśodhya - [..] daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃetaccheṣam asāram alpasāraṃ ca // ArthŚ, 2, 6, 16.1 (Ger. √praśodhay 10. Ā.)


√praśobhay 10. Ā.

prāśobhayata - prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī // Rām, Ār, 50, 28.2 (Impf. 3. sg. √praśobhay 10. Ā.)


√praśoṣay 10. P.
to dry
praśoṣayet - agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / RCūM, 4, 63.1 (Opt. Pr. 3. sg. √praśoṣay 10. P.)

praśoṣayant - adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan / AHS, Nidānasthāna, 7, 47.1 (Ind. Pr. √praśoṣay 10. P.)


√praśri 1. P.
to fix, to join or add to, to lean against
praśrita - tasyaivaṃ me 'nuraktasya praśritasya hatainasaḥ / BhāgP, 1, 5, 29.1 (PPP. √praśri 1. P.)


√praśvas 2. P.
to breathe in, to inhale
praśvasiti - hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam / AHS, Śār., 5, 56.1 (Ind. Pr. 3. sg. √praśvas 2. P.)


√praśvi 1. P.
to swell
praśūyate - yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate / Ca, Sū., 18, 12.1 (Ind. Pass. 3. sg. √praśvi 1. P.)


√prasaṃkhyā 2. P.
to add up, to calculate, to count, to esgplerate
prasaṃkhyāta - saptakoṭiprasaṃkhyātān mantrāṃś ca parame 'dhvani // MṛgT, Vidyāpāda, 1, 24.2 (PPP. √prasaṃkhyā 2. P.)
prasaṃkhyātum - prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam // MBh, 1, 59, 38.2 (Inf. √prasaṃkhyā 2. P.)
prasaṃkhyāya - ataḥ kālaṃ prasaṃkhyāya saṃkhyām ekatra piṇḍayet // SūrSi, 1, 23.2 (Abs. √prasaṃkhyā 2. P.)


√prasañj 1. Ā.
to be attached to the world, to cling to, to hang on, to result
prasajati - sa vardhamānaḥ steyena pāpaḥ pāpe prasajati // MBh, 12, 96, 18.2 (Ind. Pr. 3. sg. √prasañj 1. Ā.)
prasajjante - kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra / MBh, 5, 27, 4.1 (Ind. Pr. 3. pl. √prasañj 1. Ā.)
prasajjeta - bhojayet susamṛddho 'pi na prasajjeta vistare // MaS, 3, 125.2 (Opt. Pr. 3. sg. √prasañj 1. Ā.)
prāsajat - niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamamanādṛtya tasyāmasau prāsajat // DKCar, 2, 2, 48.1 (Impf. 3. sg. √prasañj 1. Ā.)
prasajyate - kāryatvāt tena jagataḥ kartā dehī prasajyate // MṛgṬī, Vidyāpāda, 1, 9.1, 32.3 (Ind. Pass. 3. sg. √prasañj 1. Ā.)
prasajyete - [..] bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete // MṛgṬī, Vidyāpāda, 2, 14.2, 1.1 (Ind. Pass. 3. du. √prasañj 1. Ā.)
prasajyante - [..] te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyantaity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ // MṛgṬī, Vidyāpāda, 2, 14.2, 20.0 (Ind. Pass. 3. pl. √prasañj 1. Ā.)
prasajyeta - indriyārtheṣu sarveṣu na prasajyeta kāmataḥ / MaS, 4, 16.1 (Opt. P. Pass. 3. sg. √prasañj 1. Ā.)
prasāṅkṣīḥ - [..] divā jyotir ātataṃ tan mā prasāṅkṣīstat tvāṃ mā pradhākṣīr iti // ChāUp, 4, 1, 2.3 (Proh. 2. sg. √prasañj 1. Ā.)

prasajant - viṣayapravaṇaṃ viṣayeṣu prasajat // ĀyDī, Śār., 1, 100.2, 2.0 (Ind. Pr. √prasañj 1. Ā.)
prasakta - [..] vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃtattyāginām iva // TantS, 11, 24.1 (PPP. √prasañj 1. Ā.)
prasajya - [..] hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir [..] MṛgṬī, Vidyāpāda, 2, 18.1, 6.0 (Ger. √prasañj 1. Ā.)
prasajya - ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi // BhāgP, 3, 25, 35.2 (Abs. √prasañj 1. Ā.)


√prasañjay 10. P.
to make someone addicted to
prasañjayati - [..] vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati // SphAbh, 1, 43.2, 18.0 (Ind. Pr. 3. sg. √prasañjay 10. P.)
prasañjaya - [..] gṛhāṇa kalyāṇi na no vairaṃ prasañjaya / MBh, 1, 96, 53.106 (Imper. Pr. 2. sg. √prasañjay 10. P.)

prasañjayitvā - [..] tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvārātrāv upagṛhyānayeyuḥ // ArthŚ, 1, 18, 14.1 (Abs. √prasañjay 10. P.)


√prasad 1. Ā.
to be gracious or kind, to become clear or distinct, to become placid or tranquil, to become satisfied or pleased or glad, to fall into the power of, to grow clear and bright, to settle down
prasīdasi - [..] na kim te rasāt svaḥvaidyapratima prasīdasiyadi tyaktaḥ anyathā na antakaḥ // GīG, 4, 35.2 (Ind. Pr. 2. sg. √prasad 1. Ā.)
prasīdati - ghṛtahome daśāṃśena kṛte devī prasīdati // UḍḍT, 9, 59.3 (Ind. Pr. 3. sg. √prasad 1. Ā.)
prasīdanti - kālena bhūyasā nūnaṃ prasīdantīha devatāḥ // BhāgP, 3, 24, 27.2 (Ind. Pr. 3. pl. √prasad 1. Ā.)
prasīdet - dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // MaS, 2, 54.2 (Opt. Pr. 3. sg. √prasad 1. Ā.)
prasīda - prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ / Rām, Bā, 55, 21.1 (Imper. Pr. 2. sg. √prasad 1. Ā.)
prasīdatu - śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // Rām, Ay, 58, 17.2 (Imper. Pr. 3. sg. √prasad 1. Ā.)
prasīdatam - tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām // BhāgP, 3, 2, 17.2 (Imper. Pr. 2. du. √prasad 1. Ā.)
prasīdata - tatprasīdata // DKCar, 2, 2, 359.1 (Imper. Pr. 2. pl. √prasad 1. Ā.)
prasīdantu - prasīdantu bhavanto me hrīr eṣā hi mamātulā / Rām, Ār, 9, 9.1 (Imper. Pr. 3. pl. √prasad 1. Ā.)
prasasāda - [..] mānavatījanasya nūnaṃ bibheda yad asau prasasādasadyaḥ // AmŚ, 1, 49.2 (Perf. 3. sg. √prasad 1. Ā.)
praseduḥ - praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca // BhāgP, 3, 24, 8.2 (Perf. 3. pl. √prasad 1. Ā.)

prasīdant - nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau / BhāgP, 1, 4, 27.1 (Ind. Pr. √prasad 1. Ā.)
prasanna - prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam // MṛgṬī, Vidyāpāda, 1, 1.2, 27.0 (PPP. √prasad 1. Ā.)
prasadya - [..] kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadyaśrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam // RasṬ, 478.2, 58.0 (Abs. √prasad 1. Ā.)


√prasaṃdhā 3. P.
to fix or fit to
prasaṃdhāya - tataḥ punar ameyātmā prasaṃdhāya śilīmukham / MBh, 6, 84, 23.1 (Abs. √prasaṃdhā 3. P.)


√prasannīkṛ 8. Ā.
to pacify
prasannīkṛtya - prasannīkṛtya deveśaṃ varaṃ labdhvā maheśvarāt / GokP, 11, 26.1 (Abs. √prasannīkṛ 8. Ā.)


√prasannībhū 1. P.
to be kind, to show favour
prasannībhūya - prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / RAdhy, 1, 5.1 (Abs. √prasannībhū 1. P.)


√prasamīkṣ 1. Ā.
to acknowledge, to consider, to deliberate, to look at or upon, to observe, to perceive, to reflect upon, to regard as, to see, to wait for
prasamīkṣate - [..] prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣatesabhām // MBh, 4, 6, 5.0 (Ind. Pr. 3. sg. √prasamīkṣ 1. Ā.)
prasamaikṣata - samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam // Rām, Su, 45, 1.2 (Impf. 3. sg. √prasamīkṣ 1. Ā.)
prasamīkṣyase - vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase / MBh, 1, 104, 9.45 (Ind. Pass. 2. sg. √prasamīkṣ 1. Ā.)

prasamīkṣamāṇa - yadā vihāraṃ prasamīkṣamāṇāḥ prayānti putrās tava yājñaseni / MBh, 3, 180, 30.1 (Ind. Pr. √prasamīkṣ 1. Ā.)
prasamīkṣita - yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ / MBh, 3, 177, 25.2 (PPP. √prasamīkṣ 1. Ā.)
prasamīkṣitum - tatastvāmāgatāvāvāmabhitaḥ prasamīkṣitum // MaPu, 170, 25.2 (Inf. √prasamīkṣ 1. Ā.)
prasamīkṣya - prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // MaS, 5, 49.2 (Abs. √prasamīkṣ 1. Ā.)


√prasarpay 10. P.
prasarpita - vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam / ṚtuS, Dvitīyaḥ sargaḥ, 13.1 (PPP. √prasarpay 10. P.)


√prasah 1. P.
to be a match for or able to withstand, to be able to, to be victorious, to bear up against, to check, to conquer, to endure, to restrain, to sustain
prasahe - na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā // MBh, 1, 115, 7.3 (Ind. Pr. 1. sg. √prasah 1. P.)
prasahate - nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk // Ca, Cik., 1, 3, 28.2 (Ind. Pr. 3. sg. √prasah 1. P.)
prasaheta - [..] ca tāni tasya trayasya tejaḥ prasahetako nu // MBh, 3, 225, 30.2 (Opt. Pr. 3. sg. √prasah 1. P.)
prasahemahi - caturaṅgaṃ hy api balaṃ sumahat prasahemahi // Rām, Ay, 45, 7.2 (Opt. Pr. 1. pl. √prasah 1. P.)
prasakṣye - paraśvadhāṃśca vividhān prasakṣye 'ham asaṃśayam // MBh, 7, 166, 54.3 (Fut. 1. sg. √prasah 1. P.)
prasahiṣyasi - ahaṃ tu tat kariṣyāmi yathainaṃ prasahiṣyasi // MBh, 7, 69, 33.3 (Fut. 2. sg. √prasah 1. P.)
prasahiṣyate - [..] uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // Rām, Ay, 55, 4.2 (Fut. 3. sg. √prasah 1. P.)
prasahiṣyanti - na ca tvā prasahiṣyanti devāsuramahoragāḥ / MBh, 7, 172, 75.1 (Fut. 3. pl. √prasah 1. P.)

prasahya - prasahyeti haṭhāt // ĀyDī, Sū., 27, 56.1, 2.0 (Ger. √prasah 1. P.)
prasoḍhum - [..] vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃbalahāpi śakraḥ // MBh, 1, 83, 11.2 (Inf. √prasah 1. P.)
prasahya - [..] vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā / RājNi, Śat., 204.1 (Abs. √prasah 1. P.)
prasahyamāna - vismayeṣu prasahyamānām indrajālaiḥ prayogair vismāpayet / KāSū, 3, 3, 3.20 (Ind. Pass. √prasah 1. P.)


√prasāday 10. Ā.
to appease, to ask a person to or for, to gladden, to make clear, to make serene, to propitiate, to render calm, to soothe
prasādayāmi - tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi [..] BhāgP, 3, 16, 4.1 (Ind. Pr. 1. sg. √prasāday 10. Ā.)
prasādayati - prasādayati no bhāvaṃ bhavabhāvapratiśrayāt // MaPu, 154, 373.3 (Ind. Pr. 3. sg. √prasāday 10. Ā.)
prasādayāmaḥ - prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham // MBh, 4, 66, 19.3 (Ind. Pr. 1. pl. √prasāday 10. Ā.)
prasādayanti - prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ // Rām, Bā, 65, 11.2 (Ind. Pr. 3. pl. √prasāday 10. Ā.)
prasādayet - duṣṭaṃ raktam anudriktam evam eva prasādayet // AHS, Sū., 27, 47.2 (Opt. Pr. 3. sg. √prasāday 10. Ā.)
prasādaya - kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // Rām, Ay, 16, 11.2 (Imper. Pr. 2. sg. √prasāday 10. Ā.)
prasādayata - prasādayata vai patnīṃ bhānorudayakāmyayā // GarPu, 1, 142, 27.2 (Imper. Pr. 2. pl. √prasāday 10. Ā.)
prasādayam - tato devagaṇān sarvāṃs tapasāhaṃ prasādayam / Rām, Bā, 65, 24.1 (Impf. 1. sg. √prasāday 10. Ā.)
prāsādayan - [..] tayor arthe devā indraṃ yajñabhāgena prāsādayan / Su, Sū., 1, 17.4 (Impf. 3. pl. √prasāday 10. Ā.)
prasādayiṣye - prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā / MaPu, 27, 35.2 (Fut. 1. sg. √prasāday 10. Ā.)
prasādayāmāsa - prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti // MBh, 3, 277, 19.3 (periphr. Perf. 1. sg. √prasāday 10. Ā.)
prasādayāmāsa - prasādayāmāsa tadā sa covācedamarthavat // SkPu, 18, 17.2 (periphr. Perf. 3. sg. √prasāday 10. Ā.)
prasādayāmāsuḥ - te taṃ prasādayāmāsur devāḥ sarve pitāmaham / MBh, 1, 49, 11.1 (periphr. Perf. 3. pl. √prasāday 10. Ā.)
prasādyatām - prasādyatāṃ devayānī jīvitaṃ yatra me sthitam / MaPu, 29, 11.1 (Imper. Pass. 3. sg. √prasāday 10. Ā.)

prasādayant - pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan // SkPu, 13, 67.3 (Ind. Pr. √prasāday 10. Ā.)
prasādayiṣyant - guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā // Rām, Ay, 76, 27.2 (Fut. √prasāday 10. Ā.)
prasādita - [..] dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 (PPP. √prasāday 10. Ā.)
prasādya - tāvat prasādyo bhagavān agnirūpo mahādyutiḥ // Rām, Bā, 64, 8.2 (Ger. √prasāday 10. Ā.)
prasādayitum - tau prasādayituṃ gaccha mā tvā dharmo 'tyagān [..] MBh, 3, 205, 8.2 (Inf. √prasāday 10. Ā.)
prasādya - tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam / Rām, Bā, 11, 2.1 (Abs. √prasāday 10. Ā.)
prasādyamāna - prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate / Rām, Ay, 82, 27.1 (Ind. Pass. √prasāday 10. Ā.)


√prasādīkṛ 8. Ā.
to grant sth.
prasādīkṛta - mayāsyābhyavapattir abhayaṃ ca prasādīkṛtam // TAkh, 1, 317.1 (PPP. √prasādīkṛ 8. Ā.)


√prasādhay 10. Ā.
to accomplish, to acquire, to adorn, to arrange, to decorate, to demonstrate, to execute, to find out by calculation, to gain, to manage, to perform, to prove, to reduce to obedience or subjection, to reduce to order, to settle, to subdue
prasādhayate - [..] darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayateyaṃ sīmantam iti / KāṭhGṛ, 31, 2.1 (Ind. Pr. 3. sg. √prasādhay 10. Ā.)
prasādhayet - tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet // MaS, 7, 103.2 (Opt. Pr. 3. sg. √prasādhay 10. Ā.)
prasādhyate - [..] śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā asgplānenātmā prasādhyatena tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ // MṛgṬī, Vidyāpāda, 6, 4.1, 6.0 (Ind. Pass. 3. sg. √prasādhay 10. Ā.)
prasādhyatām - uvāca bhagavān devaḥ kāryam etat prasādhyatām // MBh, 1, 203, 17.7 (Imper. Pass. 3. sg. √prasādhay 10. Ā.)

prasādhayant - tāṃ pulomatanayālakocitaiḥ pārijātakusumaiḥ prasādhayan / KumS, 8, 27.1 (Ind. Pr. √prasādhay 10. Ā.)
prasādhita - yathāsvaṃ yaugikaiḥ snehair yathāsvaṃ ca prasādhitaiḥ / AHS, Sū., 20, 5.1 (PPP. √prasādhay 10. Ā.)
prasādhya - evaṃ paśupadārthaṃ prasādhya tadviśeṣān vaktum āha // MṛgṬī, Vidyāpāda, 6, 6.2, 16.0 (Abs. √prasādhay 10. Ā.)


√prasāray 10. P.
to exhibit, to extend, to open wide
prasārayet - atha saṃpīḍite garbhe yonim asyāḥ prasārayet / AHS, Śār., 1, 81.1 (Opt. Pr. 3. sg. √prasāray 10. P.)
prāsārayat - karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet / SkPu (Rkh), Revākhaṇḍa, 67, 23.1 (Impf. 3. sg. √prasāray 10. P.)
prasārayan - [..] cāhṛṣyan na cāmodan vaṇijo na prasārayan / Rām, Ay, 42, 3.1 (Impf. 3. pl. √prasāray 10. P.)
prasārayāmāsa - vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham // Rām, Su, 1, 173.2 (periphr. Perf. 3. sg. √prasāray 10. P.)

prasārayant - cittam ākṣiptavān asmi kathākanthāṃ prasārayan // Bṛhat, 20, 356.2 (Ind. Pr. √prasāray 10. P.)
prasārita - tayā prasāritasyāsya śakticakrasya yat punaḥ / ŚiSūV, 1, 6.1, 5.1 (PPP. √prasāray 10. P.)
prasārya - tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // RAdhy, 1, 7.2 (Ger. √prasāray 10. P.)
prasārya - prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam / GherS, 2, 18.1 (Abs. √prasāray 10. P.)
prasāryamāṇa - niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro [..] DKCar, 2, 2, 336.1 (Ind. Pass. √prasāray 10. P.)


√prasic 4. P.
to be watered i.e. refreshed, to emit, to fill, to pour out, to shed, to sprinkle, to water
prasicyati - ityevaṃ hetubhistasya tribhiścittaṃ prasicyati // MBh, 12, 28, 7.2 (Ind. Pr. 3. sg. √prasic 4. P.)
prasiñcanti - gajavacca prasiñcanti kecin na bahugāminaḥ // Ca, Cik., 2, 4, 6.2 (Ind. Pr. 3. pl. √prasic 4. P.)
prasicyet - [..] na ca sraveta na ca prasicyediti rakṣitavyam / MBh, 3, 225, 27.1 (Opt. Pr. 3. sg. √prasic 4. P.)
prāsiñcan - udapānāśca kumbhāśca prāsiñcañ śataśo jalam // MBh, 5, 82, 7.2 (Impf. 3. pl. √prasic 4. P.)
prasicyate - aṣṭābhya ebhyo hetubhyaḥ śukraṃ dehāt prasicyate / Ca, Cik., 2, 4, 49.1 (Ind. Pass. 3. sg. √prasic 4. P.)
prasicyeta - śukre cirāt prasicyeta śukraṃ śoṇitam eva vā / AHS, Sū., 11, 20.1 (Opt. P. Pass. 3. sg. √prasic 4. P.)

prasiñcant - tasya vikranditaṃ śrutvā udakaṃ ca prasiñcataḥ / MBh, 1, 137, 16.53 (Ind. Pr. √prasic 4. P.)
prasikta - [..] bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā [..] Ca, Sū., 10, 4.1 (PPP. √prasic 4. P.)
prasektum - ya icchedaśvavad gantuṃ prasektuṃ gajavac ca yaḥ // Ca, Cik., 2, 2, 29.2 (Inf. √prasic 4. P.)


√prasidh 4. P.
to be accomplished or effected, to be explained or made clear, to result from, to succeed
prasidhyati - evaṃvidhagurudhyānāt sthūladhyānaṃ prasidhyati // GherS, 6, 14.2 (Ind. Pr. 3. sg. √prasidh 4. P.)
prasidhyanti - tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam // MaS, 11, 238.2 (Ind. Pr. 3. pl. √prasidh 4. P.)
prasidhyet - śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ // MBh, 6, 25, 8.2 (Opt. Pr. 3. sg. √prasidh 4. P.)
prasidhyatu - tvatprasādena me śambho yogaścaiva prasidhyatu / SkPu (Rkh), Revākhaṇḍa, 78, 6.2 (Imper. Pr. 3. sg. √prasidh 4. P.)

prasiddha - viśuddhāṅgo 'ruṇo vṛttaḥ prasiddho vinatāsutaḥ // Maṇi, 1, 38.2 (PPP. √prasidh 4. P.)


√prasu 5. P.
to press out continuously
prasuta - tasmāt tava sutaṃ prasutam āsutaṃ kule dṛśyate // ChāUp, 5, 12, 1.4 (PPP. √prasu 5. P.)


√prasū 2. P.
to allow, to bid, to command, to deliver, to give up to, to hurl, to impel, to incite, to rouse to activity, to set in motion, to throw, to urge
prasuve - kiṃcit sthānam anviṣyatām yatrāhaṃ prasuve // TAkh, 1, 360.1 (Ind. Pr. 1. sg. √prasū 2. P.)
prasūte - pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam // Rām, Ki, 27, 3.2 (Ind. Pr. 3. sg. √prasū 2. P.)
prasuvāte - pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn // ĀK, 1, 22, 39.2 (Ind. Pr. 3. du. √prasū 2. P.)
prasūyante - hīnā hīnān prasūyante varṇān pañcadaśaiva tu // MaS, 10, 31.2 (Ind. Pr. 3. pl. √prasū 2. P.)
prasūyeta - strī yadyakṛtasīmantā prasūyeta kathañcana / ParāṬī, Ācārakāṇḍa, 2, 15.2, 72.2 (Opt. Pr. 3. sg. √prasū 2. P.)
prasūṣva - prasūṣva tvam avikliṣṭam avikliṣṭā śubhānane / Ca, Śār., 8, 39.5 (Imper. Pr. 2. sg. √prasū 2. P.)
prasūyadhvam - asyām eva prasūyadhvaṃ virodhāyeti cābravīt // MBh, 1, 58, 46.2 (Imper. Pr. 2. pl. √prasū 2. P.)
prasūyantām - garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // BoCA, 10, 19.2 (Imper. Pr. 3. pl. √prasū 2. P.)
prāsūta - prāsūta viśvakarmāṇaṃ sarvaśilpavatāṃ varam // MBh, 1, 60, 26.4 (Impf. 3. sg. √prasū 2. P.)
prasaviṣyasi - prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ // Rām, Utt, 9, 18.2 (Fut. 2. sg. √prasū 2. P.)
prasaviṣyati - yā ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati / BhāgP, 3, 21, 29.1 (Fut. 3. sg. √prasū 2. P.)
prasuṣuve - pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau // BhāgP, 3, 17, 2.2 (Perf. 3. sg. √prasū 2. P.)
prasūyate - kārāvaro niṣādāt tu carmakāraḥ prasūyate / MaS, 10, 36.1 (Ind. Pass. 3. sg. √prasū 2. P.)
prasūyante - mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu // MaS, 10, 27.2 (Ind. Pass. 3. pl. √prasū 2. P.)

prasūyamāna - dhenvāḥ prasūyamānāyāḥ phalaṃ dānasya me śrutam / MaPu, 115, 2.1 (Ind. Pr. √prasū 2. P.)
prasoṣyamāṇa - atha kadācit prasoṣyamāṇayā ṭīṭibhyā bhartābhihitaḥ // TAkh, 1, 359.1 (Fut. √prasū 2. P.)
prasūta - apaprasūtā ayathāvat prasūtā // AHSra, Sū., 16, 8.1, 3.0 (PPP. √prasū 2. P.)
prasūtavant - kaṃcit sutaṃ ca prasūtavatī // DKCar, 2, 4, 31.0 (PPA. √prasū 2. P.)
prasūya - sūtikāle prasūyeti bhagavāṃste pitābravīt / MBh, 1, 68, 1.17 (Abs. √prasū 2. P.)
prasūyamāna - atha prasūyamānā gauḥ pṛthivī bhavati // ViSmṛ, 88, 1.1 (Ind. Pass. √prasū 2. P.)


√prasūday 10. P.

prasūdayati - yadā ca sakalān evaṃ prasūdayati rākṣasaḥ / MBh, 1, 148, 5.9 (Ind. Pr. 3. sg. √prasūday 10. P.)


√prasṛ 1. Ā.
to advance, to appear, to be protracted, to break out, to come forth, to extend, to issue from, to last, to move forwards, to proceed, to rise, to spread, to spring up
prasarasi - nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit / AmŚ, 1, 50.1 (Ind. Pr. 2. sg. √prasṛ 1. Ā.)
prasarati - kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na [..] AmŚ, 1, 39.2 (Ind. Pr. 3. sg. √prasṛ 1. Ā.)
prasarataḥ - yena yena prasarato vāyvagnī sahitau vane / MBh, 7, 3, 17.1 (Ind. Pr. 3. du. √prasṛ 1. Ā.)
prasaranti - [..] ca sarpanti sattvāni vyālā na prasarantica / Rām, Ay, 53, 5.1 (Ind. Pr. 3. pl. √prasṛ 1. Ā.)
prasaret - hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // RRS, 5, 70.0 (Opt. Pr. 3. sg. √prasṛ 1. Ā.)
prasara - oṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru ṭha ṭhaḥ / RRĀ, Ras.kh., 7, 69.1 (Imper. Pr. 2. sg. √prasṛ 1. Ā.)
prāsarat - prāsaracca timiramayaḥ kardamaḥ // DKCar, 2, 3, 106.1 (them. Aor. 3. sg. √prasṛ 1. Ā.)
prasasāra - sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ // MBh, 3, 262, 29.3 (Perf. 3. sg. √prasṛ 1. Ā.)
prasasratuḥ - khinnāvakhinnāviva rājabhaktyā prasasratustena yataḥ sa yātaḥ // BCar, 9, 7.2 (Perf. 3. du. √prasṛ 1. Ā.)
prasasruḥ - śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ // Rām, Yu, 81, 9.2 (Perf. 3. pl. √prasṛ 1. Ā.)

prasarant - yo 'yaṃ vimarśarūpāyāḥ prasarantyāḥ svasaṃvidaḥ / ŚiSūV, 1, 5.1, 1.1 (Ind. Pr. √prasṛ 1. Ā.)
prasṛta - tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity [..] TantS, Caturdaśam āhnikam, 23.0 (PPP. √prasṛ 1. Ā.)


√prasṛj 4. Ā.
to dismiss, to engage in a quarrel with, to give free course to, to go forth or out, to leave home, to let loose, to scatter, to send off to, to sow, to stretch out
prasṛjate - manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī / MBh, 12, 240, 1.2 (Ind. Pr. 3. sg. √prasṛj 4. Ā.)
prasṛjet - mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api // MBh, 3, 30, 15.3 (Opt. Pr. 3. sg. √prasṛj 4. Ā.)
prāsṛjat - hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām / MaPu, 163, 12.1 (Impf. 3. sg. √prasṛj 4. Ā.)

prasṛṣṭa - indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu / MBh, 3, 202, 23.1 (PPP. √prasṛj 4. Ā.)
prasṛṣṭavant - [..] etyāha tad vṛttaṃ viṣṇur māyāṃ prasṛṣṭavān // GokP, 8, 4.2 (PPA. √prasṛj 4. Ā.)


√prasṛtīkṛ 8. Ā.
prasṛtīkṛtya - dvau pāṇī prasṛtīkṛtya kṛtvā cottānamañjalim // KālPu, 55, 62.2 (Abs. √prasṛtīkṛ 8. Ā.)


√prasṛp 1. Ā.
to act, to advance, to advance, to be diffused, to creep up to, to extend, to glide into, to move towards, to proceed, to proceed in a certain way, to progress, to set to work, to spread, to stream or break forth
prasarpati - viṣaṃ rudhiramāsādya prasarpati yathā tanau / BoCA, 7, 69.1 (Ind. Pr. 3. sg. √prasṛp 1. Ā.)
prasarpata - dānavāḥ pramathānetānprasarpata kim āsatha / MaPu, 136, 47.1 (Imper. Pr. 2. pl. √prasṛp 1. Ā.)

prasarpant - jāgradādivibhede'pi tadabhinne prasarpati / SpaKā, 1, 3.1 (Ind. Pr. √prasṛp 1. Ā.)


√prasecay 10. Ā.

prasecayet - arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // MaPu, 18, 18.2 (Opt. Pr. 3. sg. √prasecay 10. Ā.)


√prasev 1. Ā.

praseveta - sukhaṃ vātaṃ praseveta grīṣme śaradi mānavaḥ / Su, Cik., 24, 85.1 (Opt. Pr. 3. sg. √prasev 1. Ā.)


√praskand 1. Ā.
to attack, to fall into, to fall upon, to gush forth, to leap forth or out or up or down, to shed, to spill
praskandati - lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye / LAS, 2, 132.64 (Ind. Pr. 3. sg. √praskand 1. Ā.)
pracaskanda - tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm / MBh, 3, 110, 14.1 (Perf. 3. sg. √praskand 1. Ā.)

praskandant - yatrāvahasitaścāsīt praskandann iva sambhramāt / MBh, 1, 1, 91.1 (Ind. Pr. √praskand 1. Ā.)
praskanna - snehapraskannamanasā mayaitat samudīritam // Rām, Su, 36, 7.2 (PPP. √praskand 1. Ā.)
praskandya - sa koṭikāśyastacchrutvā rathāt praskandya kuṇḍalī / MBh, 3, 248, 17.1 (Abs. √praskand 1. Ā.)


√praskanday 10. Ā.

prāskandayat - yugāntakāle yanteva raudrāṃ prāskandayannadīm // MBh, 7, 13, 8.2 (Impf. 3. sg. √praskanday 10. Ā.)


√praskhal 1. P.
to reel, to stagger forwards, to stumble, to totter, to tumble
praskhalati - haṃsaḥ praskhalati glānir jīvaṃjīvasya jāyate // AHS, Sū., 7, 15.2 (Ind. Pr. 3. sg. √praskhal 1. P.)
prāskhalat - turagā vimukhāścāsan prāskhalaccāpi mātaliḥ // MBh, 3, 168, 14.2 (Impf. 3. sg. √praskhal 1. P.)
pracaskhāla - kvacitpradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit / BCar, 6, 68.1 (Perf. 3. sg. √praskhal 1. P.)

praskhalant - kvacid ābhogakuṭilā praskhalantī kvacit kvacit / MBh, 3, 108, 11.1 (Ind. Pr. √praskhal 1. P.)


√prastambh 9. P.
prastabdha - prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ / Su, Utt., 27, 17.1 (PPP. √prastambh 9. P.)


√prastāray 10. P.
to expand, to extend
prastārita - yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati [..] VaiSūVṛ, 10, 7, 1.0 (PPP. √prastāray 10. P.)


√prastāvay 10. P.
prastāvayant - athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ // MBh, 1, 1, 7.2 (Ind. Pr. √prastāvay 10. P.)


√prastu 2. P.
to begin, to chant, to come to speak of introduce as a topic, to commence, to place at the head or at the beginning, to praise before or aloud, to sing, to undertake
prastauti - [..] paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauticāvyākṛtim / RājNi, Sattvādivarga, 16.1 (Ind. Pr. 3. sg. √prastu 2. P.)
prastuvanti - [..] iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum [..] H, 1, 59.3 (Ind. Pr. 3. pl. √prastu 2. P.)
prāstuvan - brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam // SkPu (Rkh), Revākhaṇḍa, 14, 3.2 (Impf. 3. pl. √prastu 2. P.)
prastoṣyasi - [..] prastāvam anvāyattā tāṃ ced avidvān prastoṣyasimūrdhā te vipatiṣyatīti // ChāUp, 1, 10, 9.1 (Fut. 2. sg. √prastu 2. P.)
prāstoṣyaḥ - tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti // ChāUp, 1, 11, 5.5 (Cond. 2. sg. √prastu 2. P.)
prāstāvīt - [..] audumbaryān ma āsiṣṭa hiṅkṛṇot me prāstāvīn ma udake āsīt me subrahmaṇyām [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. is-Aor. 3. sg. √prastu 2. P.)
pratuṣṭāva - tato vāgbhiḥ pratuṣṭāva devadevaṃ maheśvaram // SkPu (Rkh), Revākhaṇḍa, 48, 77.3 (Perf. 3. sg. √prastu 2. P.)
pratuṣṭuvuḥ - tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha // Rām, Ay, 98, 71.2 (Perf. 3. pl. √prastu 2. P.)
prastūyate - samprati mitralābhaḥ prastūyate / H, 1, 2.4 (Ind. Pass. 3. sg. √prastu 2. P.)
prastūyatām - tad ihaiva niveśo 'stu mantraḥ prastūyatām iha / Rām, Yu, 4, 70.1 (Imper. Pass. 3. sg. √prastu 2. P.)

prastuta - prastutavirodha evaṃ sthitaviṣaye bhavati śāstranirdeśaḥ / Ṭika, 1, 5.1 (PPP. √prastu 2. P.)
prastutya - jñeyaḥ so 'rthāntaranyāso vastu prastutya kiṃcana / KāvĀ, Dvitīyaḥ paricchedaḥ, 169.1 (Abs. √prastu 2. P.)
prastūyamāna - adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ [..] Ca, Vim., 8, 37.5 (Ind. Pass. √prastu 2. P.)


√prastṛ 1. P.
to extend, to pour out i.e. utter words, to speak, to spread
prastaret - tadanu mantraiḥ saṃskṛtya bhasma prabhūtaṃ prastaret // GaṇKṬ, 7.2, 54.0 (Opt. Pr. 3. sg. √prastṛ 1. P.)

prastīrṇa - [..] asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā [..] Su, Cik., 35, 32.2 (PPP. √prastṛ 1. P.)
prastīrya - athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni [..] Ca, Vim., 7, 22.1 (Abs. √prastṛ 1. P.)


√prasthā 1. Ā.
to advance towards, to depart from, to move or abide in the open air, to proceed or march to or with a view to or in order to, to send out, to send to or for the purpose of, to set out, to stand or rise up
pratiṣṭhe - pratiṣṭhe sasuhṛt prātaḥ pṛṣṭhato janasaṃhateḥ // Bṛhat, 11, 82.2 (Ind. Pr. 1. sg. √prasthā 1. Ā.)
pratiṣṭhasi - athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi / MBh, 12, 308, 166.1 (Ind. Pr. 2. sg. √prasthā 1. Ā.)
pratiṣṭhati - [..] vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratiṣṭhati pratitiṣṭhati prajayā paśubhir ya evaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 24.2 (Ind. Pr. 3. sg. √prasthā 1. Ā.)
pratiṣṭhāmahe - abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam // Bṛhat, 8, 30.2 (Ind. Pr. 1. pl. √prasthā 1. Ā.)
pratiṣṭhanti - prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikastataḥ // MBh, 12, 76, 32.2 (Ind. Pr. 3. pl. √prasthā 1. Ā.)
pratiṣṭheta - utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // Rām, Ay, 100, 5.2 (Opt. Pr. 3. sg. √prasthā 1. Ā.)
pratiṣṭheran - iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ // MBh, 12, 314, 38.2 (Opt. Pr. 3. pl. √prasthā 1. Ā.)
pratiṣṭha - kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati / Bṛhat, 22, 290.1 (Imper. Pr. 2. sg. √prasthā 1. Ā.)
pratiṣṭhethām - khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti // Bṛhat, 18, 578.2 (Imper. Pr. 2. du. √prasthā 1. Ā.)
pratiṣṭhantām - ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ / BoCA, 2, 20.1 (Imper. Pr. 3. pl. √prasthā 1. Ā.)
prātiṣṭham - anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām // BhāgP, 1, 6, 10.2 (Impf. 1. sg. √prasthā 1. Ā.)
prātiṣṭhat - prātiṣṭhan nandim āpannāḥ svaṃ svam āśramamaṇḍalam // BhāgP, 3, 24, 25.2 (Impf. 3. sg. √prasthā 1. Ā.)
prātiṣṭhāmahi - taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā // Bṛhat, 18, 429.2 (Impf. 1. pl. √prasthā 1. Ā.)
prātiṣṭhanta - te prātiṣṭhanta sahitā nagarān nāgasāhvayāt / MBh, 1, 55, 21.5 (Impf. 3. pl. √prasthā 1. Ā.)
prasthāsyāmi - ākṛṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ // MBh, 1, 73, 11.5 (Fut. 1. sg. √prasthā 1. Ā.)
prasthātāsi - anubhūya tataḥ paścāt prasthātāsi viśāṃ pate // MBh, 12, 25, 5.2 (periphr. Fut. 2. sg. √prasthā 1. Ā.)
prasthātāsmahe - śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati / Bṛhat, 21, 67.1 (periphr. Fut. 1. pl. √prasthā 1. Ā.)
pratasthe - tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate / MBh, 3, 15, 19.1 (Perf. 1. sg. √prasthā 1. Ā.)
pratasthau - vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī // SkPu, 13, 14.2 (Perf. 3. sg. √prasthā 1. Ā.)
pratasthatuḥ - pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau // MBh, 3, 264, 8.2 (Perf. 3. du. √prasthā 1. Ā.)
pratasthuḥ - dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // Rām, Ār, 22, 32.2 (Perf. 3. pl. √prasthā 1. Ā.)
prasthīyatām - punaḥsaṃdarśanāyātas tāta prasthīyatām iti // Bṛhat, 9, 73.2 (Imper. Pass. 3. sg. √prasthā 1. Ā.)

pratiṣṭhant - pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt // MBh, 12, 171, 15.2 (Ind. Pr. √prasthā 1. Ā.)
prasthita - prasthitānāṃ ca karaṇe mantreṇānena mantravit // UḍḍT, 2, 30.3 (PPP. √prasthā 1. Ā.)
prastheya - karṇāveva pidhātavyau prastheyaṃ vā tato 'nyataḥ // MBh, 12, 130, 12.2 (Ger. √prasthā 1. Ā.)
prasthātum - uttarāṃ diśam uddiśya prasthātum upacakrame // Rām, Bā, 30, 15.2 (Inf. √prasthā 1. Ā.)
prasthāya - te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt / Rām, Ay, 49, 12.1 (Abs. √prasthā 1. Ā.)


√prasthāpay 10. P.
to banish, to dismiss, to dispatch messengers, to drive, to send away or home, to send out, to urge on
prasthāpayāmi - adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham / Rām, Ay, 9, 2.1 (Ind. Pr. 1. sg. √prasthāpay 10. P.)
prasthāpayati - [..] dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati / H, 3, 37.2 (Ind. Pr. 3. sg. √prasthāpay 10. P.)
prasthāpayeḥ - tasmāt saṃvardhasiddhyarthaṃ putraṃ prasthāpayer iti // Bṛhat, 5, 205.2 (Opt. Pr. 2. sg. √prasthāpay 10. P.)
prasthāpayet - na cāhaṃkārayogena manaḥ prasthāpayet kvacit / MBh, 12, 189, 17.1 (Opt. Pr. 3. sg. √prasthāpay 10. P.)
prasthāpayatu - etad viditvā tu bhavān prasthāpayatu pāṇḍavān / MBh, 1, 198, 21.1 (Imper. Pr. 3. sg. √prasthāpay 10. P.)
prasthāpayāma - prasthāpayāma mitrebhyo balānyudyojayantu naḥ // MBh, 5, 4, 7.2 (Imper. Pr. 1. pl. √prasthāpay 10. P.)
prasthāpayata - prayāge saṃnyasiṣyāmi prasthāpayata mām iti // Bṛhat, 27, 40.2 (Imper. Pr. 2. pl. √prasthāpay 10. P.)
prāsthāpayat - prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane // MBh, 3, 67, 6.2 (Impf. 3. sg. √prasthāpay 10. P.)
prasthāpayāmāsa - diśaḥ prasthāpayāmāsa didṛkṣur janakātmajām // Rām, Bā, 1, 56.2 (periphr. Perf. 3. sg. √prasthāpay 10. P.)
prasthāpayāmāsuḥ - dūtaṃ prasthāpayāmāsuḥ saṃdiśyāsya hitaṃ vacaḥ / MBh, 1, 9, 5.8 (periphr. Perf. 3. pl. √prasthāpay 10. P.)
prasthāpyate - yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham // Bṛhat, 7, 24.2 (Ind. Pass. 3. sg. √prasthāpay 10. P.)
prasthāpyatām - prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ / MBh, 3, 180, 33.1 (Imper. Pass. 3. sg. √prasthāpay 10. P.)

prasthāpita - vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // Rām, Ay, 68, 10.2 (PPP. √prasthāpay 10. P.)
prasthāpitavant - tataḥ prasthāpitavatī mām ityādi vidhāya sā / Bṛhat, 28, 85.1 (PPA. √prasthāpay 10. P.)
prasthāpya - te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ // SkPu (Rkh), Revākhaṇḍa, 60, 22.3 (Ger. √prasthāpay 10. P.)
prasthāpayitum - kṣipraṃ mām api kaikeyī prasthāpayitum arhati / Rām, Ay, 69, 8.1 (Inf. √prasthāpay 10. P.)
prasthāpya - prasthāpya vanavāsāya kathaṃ pāpe na śocasi // Rām, Ay, 67, 8.2 (Abs. √prasthāpay 10. P.)


√prasnu 2. Ā.
to distil, to drip, to emit fluid, to flow, to pour forth, to yield milk
prasnuvāna - [..] puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo [..] TantS, 11, 5.0 (Ind. Pr. √prasnu 2. Ā.)
prasnuta - abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ // MBh, 3, 215, 18.2 (PPP. √prasnu 2. Ā.)


√praspand 1. Ā.
to palpitate, to quiver, to throb
praspandate - bastamāravipannāyāḥ kukṣiḥ praspandate yadi / Su, Nid., 8, 14.1 (Ind. Pr. 3. sg. √praspand 1. Ā.)
prāspandata - prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram // Rām, Su, 27, 2.2 (Impf. 3. sg. √praspand 1. Ā.)

praspandamāna - praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate / MBh, 3, 131, 5.1 (Ind. Pr. √praspand 1. Ā.)


√prasphur 6. Ā.
to appear, to be displayed, to become clear or visible, to become tremulous, to flash, to glitter, to palpitate, to quiver, to shine forth, to sparkle, to spurn or push away, to throb
prasphurati - muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā // MBh, 3, 176, 44.2 (Ind. Pr. 3. sg. √prasphur 6. Ā.)
prasphura - [..] hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha śama śama [..] ĀK, 1, 12, 201.41 (Imper. Pr. 2. sg. √prasphur 6. Ā.)
prāsphurat - prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // Rām, Ār, 58, 1.2 (Impf. 3. sg. √prasphur 6. Ā.)

prasphurant - kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam [..] MṛgṬī, Vidyāpāda, 2, 17.2, 3.0 (Ind. Pr. √prasphur 6. Ā.)
prasphurita - [..] sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharāyadavadattatkena vismaryate // AmŚ, 1, 85.2 (PPP. √prasphur 6. Ā.)


√prasmṛ 1. P.
to forget, to remember
prāsmaran - bhrātṝn saṃdṛśya nihatān prāsmaraṃste hi tad vacaḥ // MBh, 6, 84, 31.2 (Impf. 3. pl. √prasmṛ 1. P.)

prasmṛta - naṣṭaprasmṛtam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidhiścānyajātaḥ // ArthŚ, 2, 6, 20.1 (PPP. √prasmṛ 1. P.)


√prasyand 1. Ā.
to dart, to drive off, to flow forth, to fly, to run away
prāsyandanta - [..] saṃtaptasya sarvebhyo romagartebhyaḥ pṛthak svedadhārāḥ prāsyandanta / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 2.1 (Impf. 3. pl. √prasyand 1. Ā.)


√prasyanday 10. P.
to make sth. flow
prasyandayiṣyāmi - nadīṃ prasyandayiṣyāmi paralokapravāhinīm // MBh, 4, 56, 5.2 (Fut. 1. sg. √prasyanday 10. P.)

prasyandita - bahiḥ prasyanditaharaṃ janayatyeva bāhukam // GarPu, 1, 166, 41.2 (PPP. √prasyanday 10. P.)


√prasraṃs 1. Ā.
to fall down, to miscarry
prasraṃsamāna - [..] pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe [..] Su, Śār., 10, 57.1 (Ind. Pr. √prasraṃs 1. Ā.)
prasrasta - prasrastavastrābharaṇaṃ sphurantam udbhrāntacittaṃ vyasum utsasarja // MBh, 3, 12, 67.2 (PPP. √prasraṃs 1. Ā.)


√prasrāvay 10. P.

prasrāvayantu - prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam / MBh, 1, 192, 7.90 (Imper. Pr. 3. pl. √prasrāvay 10. P.)


√prasru 1. Ā.
sich leeren, to flow forth, to flow from, to flow with, to let flow, to pour out
prasravati - na cāsya jāyate garbhaḥ patati prasravatyapi / Ca, Sū., 28, 19.1 (Ind. Pr. 3. sg. √prasru 1. Ā.)
prasravataḥ - garbhād utpatite jantau mātuḥ prasravataḥ stanau // H, 1, 171.3 (Ind. Pr. 3. du. √prasru 1. Ā.)
prasravanti - tasya mūlāt saritaḥ prasravanti madhūdakaprasravaṇā ramaṇyaḥ // MBh, 3, 184, 23.2 (Ind. Pr. 3. pl. √prasru 1. Ā.)
prasravet - ā caturthāttato māsāt prasravedgarbhavicyutiḥ / Su, Nid., 8, 10.1 (Opt. Pr. 3. sg. √prasru 1. Ā.)
prāsravat - śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu // MBh, 3, 74, 14.2 (Impf. 3. sg. √prasru 1. Ā.)
prasusruve - smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve // BhāgP, 3, 19, 23.2 (Perf. 3. sg. √prasru 1. Ā.)
prasusruvuḥ - mūtraṃ prasusruvuḥ sarve vyathitāśca prapedire / MBh, 1, 114, 10.4 (Perf. 3. pl. √prasru 1. Ā.)

prasravant - gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam / MBh, 1, 213, 47.1 (Ind. Pr. √prasru 1. Ā.)
prasruta - prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate // Rām, Ay, 13, 10.2 (PPP. √prasru 1. Ā.)


√prasvap 2. Ā.
to fall asleep, to go to sleep, to sleep
prasvapiṣi - prabudhyase prasvapiṣi vartase carase sukhī // MBh, 12, 146, 11.2 (Ind. Pr. 2. sg. √prasvap 2. Ā.)
prasvapiti - sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate / MBh, 12, 154, 12.1 (Ind. Pr. 3. sg. √prasvap 2. Ā.)
prasupyāt - prasupyād darbhaśayane kṛṣṇājinatirohite / ĀK, 1, 15, 545.1 (Opt. Pr. 3. sg. √prasvap 2. Ā.)
prāsvapat - punar nidrāvaśaṃ prāptastatraiva prāsvapad balī / MBh, 1, 119, 35.4 (them. Aor. 3. sg. √prasvap 2. Ā.)
prasuṣvāpa - tasmin deśe prasuṣvāpa patito yatra bhārata // MBh, 12, 139, 40.2 (Perf. 3. sg. √prasvap 2. Ā.)

prasvapant - bhuktvā divā prasvapatāṃ dravasnigdhagurūṇi ca // Ca, Sū., 24, 8.2 (Ind. Pr. √prasvap 2. Ā.)
prasupta - avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām // YS, 2, 4.1 (PPP. √prasvap 2. Ā.)
prasuptavant - yāmatrayaṃ triyāmāyā yāpayitvā prasuptavān // Bṛhat, 18, 579.2 (PPA. √prasvap 2. Ā.)


√prasvāpay 10. P.
to make someone fall asleep
prasvāpayati - [..] yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati // ArthŚ, 14, 3, 31.1 (Ind. Pr. 3. sg. √prasvāpay 10. P.)

prasvāpita - [..] kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke [..] TantS, 6, 30.0 (PPP. √prasvāpay 10. P.)


√prasvid 4. P.
to become wet or moist, to begin to sweat, to get into perspiration
prasiṣvide - tataḥ prasiṣvide kṛṣṇaḥ khinnaścārjunam abravīt / MBh, 7, 18, 21.1 (Perf. 3. sg. √prasvid 4. P.)

prasvidyant - prasvidyaṃśca dhanuṣkambhī daśarātraṃ na jīvati // AHS, Cikitsitasthāna, 21, 39.2 (Ind. Pr. √prasvid 4. P.)
prasvinna - prasvinne ca tato gātre lagnās tasmiṃs tu sarṣapāḥ // UḍḍT, 2, 16.2 (PPP. √prasvid 4. P.)


√prasveday 10. Ā.

prasvedita - prasveditaṃ sūtarājaṃ tataḥ saṃmardayet priye / ĀK, 1, 4, 24.1 (PPP. √prasveday 10. Ā.)


√prahan 2. Ā.
to beat, to destroy, to kill, to slay, to strike
prajaghāna - pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha // Rām, Ār, 43, 35.2 (Perf. 3. sg. √prahan 2. Ā.)
prajaghnuḥ - ruruduścāparāstatra prajaghnuśca parasparam / MBh, 1, 214, 24.1 (Perf. 3. pl. √prahan 2. Ā.)

prahata - tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ / Rām, Ār, 27, 16.1 (PPP. √prahan 2. Ā.)


√praharṣay 10. P.
to arouse, to cause to rejoice, to encourage, to gladden, to inspirit
praharṣayati - praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā // MBh, 7, 47, 21.2 (Ind. Pr. 3. sg. √praharṣay 10. P.)
praharṣayet - praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet / MaS, 7, 194.1 (Opt. Pr. 3. sg. √praharṣay 10. P.)
praharṣaya - ṛkṣavānaravīrāṇām anīkāni praharṣaya / Rām, Yu, 61, 28.1 (Imper. Pr. 2. sg. √praharṣay 10. P.)

praharṣayant - devān saṃtrāsayaṃścāpi daityāṃścāpi praharṣayan // MBh, 3, 221, 61.2 (Ind. Pr. √praharṣay 10. P.)
praharṣita - iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān / MṛgT, Vidyāpāda, 1, 17.1 (PPP. √praharṣay 10. P.)


√prahas 1. Ā.
to burst into laughter, to deride, to laugh at, to laugh with, to mock, to ridicule
prahasati - [..] sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasatidhiyā dveṣṭi dasrau ca tanvā // RājNi, Pānīyādivarga, 55.2 (Ind. Pr. 3. sg. √prahas 1. Ā.)
prahasanti - prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // Rām, Ay, 63, 13.2 (Ind. Pr. 3. pl. √prahas 1. Ā.)
prahaset - paṅkapradigdhagātro vā pranṛtyet prahasettathā // Su, Sū., 29, 59.2 (Opt. Pr. 3. sg. √prahas 1. Ā.)
prahasantu - prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe // MBh, 4, 36, 24.3 (Imper. Pr. 3. pl. √prahas 1. Ā.)
prāhasat - [..] me śāmyate duḥkhaṃ karṇo yat prāhasattadā // MBh, 3, 13, 113.2 (Impf. 3. sg. √prahas 1. Ā.)
prāhasan - dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ // MBh, 3, 13, 55.2 (Impf. 3. pl. √prahas 1. Ā.)
prahasiṣyanti - prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ // MBh, 4, 36, 21.2 (Fut. 3. pl. √prahas 1. Ā.)
prajahāsa - [..] cāgryāṇi tato mumoda cikrīḍa caiva prajahāsacaiva // MBh, 3, 111, 14.2 (Perf. 3. sg. √prahas 1. Ā.)

prahasant - [..] ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasanprabhuḥ / MṛgT, Vidyāpāda, 1, 7.1 (Ind. Pr. √prahas 1. Ā.)
prahasita - dhyānāyanaṃ prahasitaṃ bahulādharoṣṭhabhāsāruṇāyitatanudvijakundapaṅkti / BhāgP, 3, 28, 33.1 (PPP. √prahas 1. Ā.)
prahasya - prāha prahasya gatavismaya ejamānān / BhāgP, 11, 4, 8.2 (Abs. √prahas 1. Ā.)


√prahā 3. Ā.
to abandon, to break, to cease, to desert, to disappear, to give up, to hurl, to leave, to quit, to renounce, to send off, to throw, to violate
prajahāmi - ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // Rām, Ay, 46, 43.2 (Ind. Pr. 1. sg. √prahā 3. Ā.)
prajahāsi - na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ // MBh, 3, 180, 18.2 (Ind. Pr. 2. sg. √prahā 3. Ā.)
prajahāti - asyaiva varadānāddhi smṛtir na prajahāti mām / MBh, 3, 187, 51.1 (Ind. Pr. 3. sg. √prahā 3. Ā.)
prajahanti - bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām // MBh, 1, 161, 7.2 (Ind. Pr. 3. pl. √prahā 3. Ā.)
prajahyāḥ - [..] sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ / MBh, 5, 27, 26.1 (Opt. Pr. 2. sg. √prahā 3. Ā.)
prajahyāt - apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam / BCar, 13, 58.1 (Opt. Pr. 3. sg. √prahā 3. Ā.)
prajahihi - pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam // MBh, 6, 25, 41.2 (Imper. Pr. 2. sg. √prahā 3. Ā.)
prājahat - sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā // MBh, 4, 32, 30.2 (Impf. 3. sg. √prahā 3. Ā.)
prājahan - na prājahan bhīmasenaṃ bhaye jāte mahābalam // MBh, 6, 59, 10.2 (Impf. 3. pl. √prahā 3. Ā.)
prahāsyāmi - svadharmaṃ na prahāsyāmi nayiṣye te balena gām / MBh, 1, 165, 19.2 (Fut. 1. sg. √prahā 3. Ā.)
prahāsyasi - [..] krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi // MBh, 1, 38, 7.2 (Fut. 2. sg. √prahā 3. Ā.)
prahāsyati - evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati / SkPu, 7, 29.1 (Fut. 3. sg. √prahā 3. Ā.)
prahāsyāvaḥ - adyaivāvāṃ prahāsyāvo jīvitaṃ nātra saṃśayaḥ // MBh, 1, 110, 28.2 (Fut. 1. du. √prahā 3. Ā.)
prahāsyete - moham etau prahāsyete bhrātarau rāmalakṣmaṇau // Rām, Yu, 36, 27.2 (Fut. 3. du. √prahā 3. Ā.)
prahāsyāmaḥ - na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān / MBh, 3, 299, 24.1 (Fut. 1. pl. √prahā 3. Ā.)
prahāsyanti - nivātakavacāḥ sarve prahāsyanti ca jīvitam / MBh, 1, 114, 31.4 (Fut. 3. pl. √prahā 3. Ā.)
prajahau - bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ // Rām, Ki, 5, 8.2 (Perf. 3. sg. √prahā 3. Ā.)
prajahuḥ - kṣamā lakṣmīś ca dharmaśca nacirāt prajahus tataḥ / MBh, 3, 92, 9.2 (Perf. 3. pl. √prahā 3. Ā.)
prahīyate - [..] tejo balaṃ cakṣur āyuś caiva prahīyate // MaS, 4, 41.2 (Ind. Pass. 3. sg. √prahā 3. Ā.)
prahīyante - dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ // MBh, 3, 1, 27.2 (Ind. Pass. 3. pl. √prahā 3. Ā.)
prahīyatām - [..] brūte deva praṇidhis tāvat tatra prahīyatām / H, 3, 36.3 (Imper. Pass. 3. sg. √prahā 3. Ā.)
prahāsiṣam - tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiṣam // MBh, 4, 14, 2.2 (Proh. 1. sg. √prahā 3. Ā.)
prahāsīḥ - [..] pāṇḍava harṣajaṃ ca lokāvubhau mā prahāsīścirāya // MBh, 5, 27, 14.2 (Proh. 2. sg. √prahā 3. Ā.)
prahāsiṣuḥ - [..] dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ // MBh, 5, 134, 5.3 (Proh. 3. pl. √prahā 3. Ā.)

prahīṇa - dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ // MBh, 3, 200, 9.2 (PPP. √prahā 3. Ā.)
praheya - [..] agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ / LAS, 1, 44.84 (Ger. √prahā 3. Ā.)
prahāya - suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ // ṚtuS, Pañcamaḥ sargaḥ, 14.2 (Abs. √prahā 3. Ā.)
prahīyamāṇa - mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ / MBh, 12, 128, 1.2 (Ind. Pass. √prahā 3. Ā.)


√prahāsay 10. P.
to make someone laugh
prahāsita - [..] tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva [..] DKCar, 2, 2, 315.1 (PPP. √prahāsay 10. P.)


√prahi 5. P.
to cast, to command, to convey or send to, to direct, to discharge at, to dismiss, to dispatch, to drive away, to forsake, to furnish, to hurl, to incite, to procure. bestow on, to send to, to throw upon, to turn the eyes towards, to urge on
prahiṇoti - [..] vidadhe putramagre jñānaṃ ca yaḥ prahiṇotisma tasmai / SkPu, 3, 9.1 (Ind. Pr. 3. sg. √prahi 5. P.)
prahiṇuyām - kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt // MBh, 2, 15, 1.3 (Opt. Pr. 1. sg. √prahi 5. P.)
prahiṇuyāt - bālāṃ vā paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt / KāSū, 5, 4, 20.1 (Opt. Pr. 3. sg. √prahi 5. P.)
prāhiṇavam - ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā // MBh, 3, 23, 31.2 (Impf. 1. sg. √prahi 5. P.)
prāhiṇot - tataḥ sa kūpe taṃ matsyaṃ prāhiṇod ravinandanaḥ / MaPu, 1, 22.1 (Impf. 3. sg. √prahi 5. P.)
prāhiṇuva - abhyupetyāvāṃ prāhiṇuva tasyai dūtān // DKCar, 2, 2, 81.1 (Impf. 1. du. √prahi 5. P.)
prāhiṇvan - anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam // MBh, 3, 169, 17.2 (Impf. 3. pl. √prahi 5. P.)
praheṣyāmi - tasmāt praheṣyāmyadya tvāṃ hīnaḥ prajananāt svayam / MBh, 1, 111, 32.1 (Fut. 1. sg. √prahi 5. P.)
prahīyate - etān āsevate yastu tapastasya prahīyate / MBh, 12, 185, 16.1 (Ind. Pass. 3. sg. √prahi 5. P.)
prahīyante - tasmādāyurbalaṃ rūpaṃ prahīyante kalau yuge / MaPu, 144, 46.1 (Ind. Pass. 3. pl. √prahi 5. P.)

prahita - yadā ca pārthaprahitaḥ sabhāyāṃ jagadgurur yāni jagāda kṛṣṇaḥ / BhāgP, 3, 1, 9.1 (PPP. √prahi 5. P.)
prahitavant - bhrātaraṃ sa prahitavāṃllakṣmaṇaṃ lakṣmivardhanam // Rām, Ki, 31, 12.2 (PPA. √prahi 5. P.)


√prahu 3. P.
to offer up, to sacrifice continually
prahuta - ahutaṃ ca hutaṃ caiva tathā prahutam eva ca / MaS, 3, 73.1 (PPP. √prahu 3. P.)


√prahṛ 2. P.
to assail, to attack, to discharge at, to fix in, to hit, to hurl, to hurt, to offer, to put into, to stretch out, to strike, to throw, to throw, to throw or turn out, to thrust or move forward
praharāmi - [..] astu mama vārṣṇeya yo hyasmai praharāmyaham // MBh, 7, 122, 26.2 (Ind. Pr. 1. sg. √prahṛ 2. P.)
praharati - yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ / NāS, 2, 1, 207.1 (Ind. Pr. 3. sg. √prahṛ 2. P.)
praharanti - tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ // Rām, Ār, 69, 26.2 (Ind. Pr. 3. pl. √prahṛ 2. P.)
prahareyam - muhūrtam api paśyeyaṃ prahareyaṃ na cāpyuta // MBh, 5, 193, 61.2 (Opt. Pr. 1. sg. √prahṛ 2. P.)
praharet - kleśaprahārān saṃrakṣet kleśāṃśca prahared dṛḍham / BoCA, 7, 67.1 (Opt. Pr. 3. sg. √prahṛ 2. P.)
prahara - prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama / Rām, Ār, 28, 14.1 (Imper. Pr. 2. sg. √prahṛ 2. P.)
praharatu - āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat // H, 4, 19.12 (Imper. Pr. 3. sg. √prahṛ 2. P.)
praharata - saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata / MBh, 3, 255, 1.2 (Imper. Pr. 2. pl. √prahṛ 2. P.)
prāharam - śabdo 'paro mahārāja tatrāpi prāharaṃ śarān // MBh, 3, 23, 7.2 (Impf. 1. sg. √prahṛ 2. P.)
prāharat - līlayā miṣataḥ śatroḥ prāharad vātaraṃhasam // BhāgP, 3, 19, 9.2 (Impf. 3. sg. √prahṛ 2. P.)
prāharan - ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā // MBh, 6, 42, 1.3 (Impf. 3. pl. √prahṛ 2. P.)
prahariṣyāmi - viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā // Rām, Ār, 34, 20.2 (Fut. 1. sg. √prahṛ 2. P.)
prahariṣyati - yadi me prathamaṃ droṇaḥ śarīre prahariṣyati / MBh, 4, 50, 8.1 (Fut. 3. sg. √prahṛ 2. P.)
prahariṣyanti - prahariṣyanti bandhubhyaḥ sneham utsṛjya dūrataḥ / MBh, 3, 240, 14.1 (Fut. 3. pl. √prahṛ 2. P.)
prahartā - jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā // SātT, 2, 56.2 (periphr. Fut. 3. sg. √prahṛ 2. P.)
prāhārṣam - [..] bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam // DKCar, 2, 2, 314.1 (athem. s-Aor. 1. sg. √prahṛ 2. P.)
prajahāra - anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ // MBh, 3, 40, 12.2 (Perf. 3. sg. √prahṛ 2. P.)
prajahruḥ - indraketūn ivodyamya prajahrur harayastarūn // Rām, Yu, 15, 18.2 (Perf. 3. pl. √prahṛ 2. P.)

praharant - praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam / AHS, Utt., 4, 27.1 (Ind. Pr. √prahṛ 2. P.)
prahariṣyant - taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam / MBh, 3, 40, 11.1 (Fut. √prahṛ 2. P.)
prahṛta - manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati / MaS, 8, 286.1 (PPP. √prahṛ 2. P.)
prahṛtavant - ayudhyamānasya kathaṃ raṇe prahṛtavān asi // MBh, 7, 118, 7.2 (PPA. √prahṛ 2. P.)
praharaṇīya - tāvat praharaṇīyāste rocatāṃ tava vikramaḥ // MBh, 1, 194, 11.3 (Ger. √prahṛ 2. P.)
prahartum - prahartum aicchat taṃ cāsya prāsaṃ cicheda lakṣmaṇaḥ // MBh, 3, 272, 15.2 (Inf. √prahṛ 2. P.)
prahṛtya - pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ // BhāgP, 3, 19, 15.2 (Abs. √prahṛ 2. P.)


√prahṛṣ 4. Ā.
to be glad or cheerful, to exult, to rejoice
prahṛṣyāmi - māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ / BoCA, 8, 21.1 (Ind. Pr. 1. sg. √prahṛṣ 4. Ā.)
prahṛṣyati - pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati / MBh, 12, 96, 18.1 (Ind. Pr. 3. sg. √prahṛṣ 4. Ā.)
prahṛṣyanti - prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // BoCA, 9, 155.2 (Ind. Pr. 3. pl. √prahṛṣ 4. Ā.)
prahṛṣyet - vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet // MBh, 12, 220, 73.2 (Opt. Pr. 3. sg. √prahṛṣ 4. Ā.)
prahṛṣyeran - suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa / MBh, 1, 97, 22.2 (Opt. Pr. 3. pl. √prahṛṣ 4. Ā.)
prahṛṣyantu - mitrāṇi te prahṛṣyantu vyathantu ripavastathā / MBh, 5, 138, 28.1 (Imper. Pr. 3. pl. √prahṛṣ 4. Ā.)
prāhṛṣyata - goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // Rām, Ay, 63, 5.2 (Impf. 3. sg. √prahṛṣ 4. Ā.)
prāhṛṣyanta - somakāśca sapañcālāḥ prāhṛṣyanta janeśvara // MBh, 6, 114, 107.3 (Impf. 3. pl. √prahṛṣ 4. Ā.)
prajaharṣa - nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca // Rām, Yu, 35, 13.2 (Perf. 3. sg. √prahṛṣ 4. Ā.)

prahṛṣyant - na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ / MBh, 1, 110, 9.1 (Ind. Pr. √prahṛṣ 4. Ā.)
prahṛṣṭa - atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan / SpaKā, 1, 22.1 (PPP. √prahṛṣ 4. Ā.)
prahṛṣṭavant - yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān // Rām, Bā, 49, 9.2 (PPA. √prahṛṣ 4. Ā.)
prahṛṣya - śrutvā dadhimukhasyedaṃ sugrīvastu prahṛṣya ca / Rām, Su, 61, 25.2 (Abs. √prahṛṣ 4. Ā.)
prahṛṣyamāṇa - prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt // BhāgP, 3, 24, 11.2 (Ind. Pass. √prahṛṣ 4. Ā.)


√prahlāday 10. Ā.
to delight, to refresh
prahlādayati - prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ // Su, Cik., 29, 18.2 (Ind. Pr. 3. sg. √prahlāday 10. Ā.)
prahlādayasva - prītisaṃyogayuktābhir adbhiḥ prahlādayasva me / MBh, 1, 161, 12.9 (Imper. Pr. 2. sg. √prahlāday 10. Ā.)
prahlādayadhvam - prahlādayadhvaṃ hṛdayaṃ mamedaṃ pāñcālarājasya sahānugasya // MBh, 1, 185, 17.2 (Imper. Pr. 2. pl. √prahlāday 10. Ā.)
prahlādayāmāsa - manaḥ prahlādayāmāsa tasya tat puram uttamam // MBh, 1, 168, 19.2 (periphr. Perf. 3. sg. √prahlāday 10. Ā.)

prahlādayant - prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām // SkPu, 13, 86.2 (Ind. Pr. √prahlāday 10. Ā.)
prahlādita - atha prahlādito vākyair devyā kausalyayā nṛpaḥ / Rām, Ay, 56, 17.1 (PPP. √prahlāday 10. Ā.)


√prahvībhū 1. P.
prahvībhūya - [..] parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya // MṛgṬī, Vidyāpāda, 1, 1.2, 18.0 (Abs. √prahvībhū 1. P.)


√prākṛ 8. P.
to drive away
prākṛta - yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā // MaPu, 125, 15.2 (PPP. √prākṛ 8. P.)


√prākruś 1. Ā.
to cry, to lament
prākrośata - dhṛṣṭadyumnastu sainyāni prākrośata punaḥ punaḥ / MBh, 6, 106, 19.1 (Imper. Pr. 2. pl. √prākruś 1. Ā.)
prākrośanta - yamau ca bhīmasenaśca prākrośanta dhanaṃjayam // MBh, 7, 164, 55.2 (Impf. 3. pl. √prākruś 1. Ā.)

prākrośant - mama prākrośato rājaṃstathā devavratasya ca // MBh, 6, 90, 43.2 (Ind. Pr. √prākruś 1. Ā.)
prākruśya - uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau // Rām, Ār, 59, 2.2 (Abs. √prākruś 1. Ā.)


√prāñjalībhū 1. P.
to stand holding out the joined and hollowed open hands
prāñjalībhūtvā - tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ / Rām, Utt, 79, 2.1 (Abs. √prāñjalībhū 1. P.)


√prāṇ 2. P.
to blow, to breathe, to breathe in, to inhale, to live, to smell
prāṇimi - na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca [..] Bṛhat, 18, 91.2 (Ind. Pr. 1. sg. √prāṇ 2. P.)
prāṇiti - [..] vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham [..] TantS, 4, 3.0 (Ind. Pr. 3. sg. √prāṇ 2. P.)

prāṇant - yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa [..] ChāUp, 5, 1, 8.4 (Ind. Pr. √prāṇ 2. P.)
prāṇita - [..] tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite // AmŚā (Komm.) zu AmarŚās, 10.1, 7.0 (PPP. √prāṇ 2. P.)
prāṇitum - nāstyupāyaḥ prāṇitum // DKCar, 2, 3, 120.1 (Inf. √prāṇ 2. P.)


√prāṇī 1. P.

prāṇayati - [..] ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayatipūrṇatvāt iti sarvādhikārī // TantS, 11, 18.0 (Ind. Pr. 3. sg. √prāṇī 1. P.)
prāṇayantu - [..] utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantukim / Bṛhat, 6, 5.1 (Imper. Pr. 3. pl. √prāṇī 1. P.)


√prāduras 2. P.
to appear, to become visible
prādurasti - svātantryayogaḥ sahajaḥ prādurasti tadāsya tu // ŚiSūV, 3, 35.1, 6.0 (Ind. Pr. 3. sg. √prāduras 2. P.)
prādurāsīt - mahābhūtādivṛttaujāḥ prādurāsīt tamonudaḥ // MaS, 1, 6.2 (Impf. 3. sg. √prāduras 2. P.)
prādurāstām - sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau // Rām, Ay, 90, 1.2 (Impf. 3. du. √prāduras 2. P.)
prādurāsan - prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ // MBh, 3, 153, 29.2 (Impf. 3. pl. √prāduras 2. P.)


√prādurbhāvay 10. P.
to make appear, to manifest
prādurbhāvayati - [..] ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati // JanM, 1, 48.0 (Ind. Pr. 3. sg. √prādurbhāvay 10. P.)
prādurbhāvyate - kiṃ kṛtaṃ bhavati dvitīyayā ṣaṣṭhī prādurbhāvyate / KāśVṛ, 1, 1, 3.1, 1.15 (Ind. Pass. 3. sg. √prādurbhāvay 10. P.)


√prādurbhū 1. P.
appeared, become manifest
prādurbhavāmi - tasya tasmin praharaṇe punaḥ prādurbhavāmyaham // MBh, 14, 13, 12.3 (Ind. Pr. 1. sg. √prādurbhū 1. P.)
prādurbhavati - [..] karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatītitātparyārthaḥ // Mugh, 1, 5.2, 3.0 (Ind. Pr. 3. sg. √prādurbhū 1. P.)
prādurbhavanti - asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ // PABh, 1, 21, 29.0 (Ind. Pr. 3. pl. √prādurbhū 1. P.)
prādurabhavat - āhūtaḥ prādurabhavatkacaḥ śukraṃ nanāma sa / MaPu, 25, 37.1 (Impf. 3. sg. √prādurbhū 1. P.)
prādurabhavan - rakṣāṃsi prādurabhavan / MBh, 12, 329, 29.4 (Impf. 3. pl. √prādurbhū 1. P.)
prādurbhaviṣyati - [..] śvo vā paraśvo vā manye prādurbhaviṣyati // MBh, 4, 64, 32.3 (Fut. 3. sg. √prādurbhū 1. P.)
prādurabhūt - kālaḥ prādurabhūt kāle taḍit saudāmanī yathā // BhāgP, 1, 6, 28.2 (root Aor. 3. sg. √prādurbhū 1. P.)
prādurbabhūva - saiṣaivākṣara ṛg brahmaṇas tapaso 'gre prādurbabhūva brahma vedasyātharvaṇaṃ śukram ata eva [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 22.1 (Perf. 3. sg. √prādurbhū 1. P.)
prādurbabhūvuḥ - [..] vedasyātharvaṇaṃ śukram ata eva mantrāḥ prādurbabhūvuḥ sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 22.1 (Perf. 3. pl. √prādurbhū 1. P.)
prādurbhūyate - [..] netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyateity arthaḥ // KādSv, 2.1, 3.0 (Ind. Pass. 3. sg. √prādurbhū 1. P.)
prādurbhūyante - [..] atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyantaity arthaḥ // KādSv, 7.1, 4.0 (Ind. Pass. 3. pl. √prādurbhū 1. P.)

prādurbhaviṣyant - pūrvarūpaṃ vikārāṇāṃ dṛṣṭvā prādurbhaviṣyatām / Ca, Śār., 1, 91.1 (Fut. √prādurbhū 1. P.)
prādurbhūta - vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām / Ca, Sū., 1, 6.1 (PPP. √prādurbhū 1. P.)


√prāduṣkṛ 8. Ā.
to display, to show
prāduṣkarot - raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā // Rām, Yu, 68, 4.2 (Impf. 3. sg. √prāduṣkṛ 8. Ā.)
prādurakārṣam - [..] vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam / HBh, 1, 170.12 (athem. s-Aor. 1. sg. √prāduṣkṛ 8. Ā.)
prāduścakāra - astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ / MBh, 1, 2, 165.2 (Perf. 3. sg. √prāduṣkṛ 8. Ā.)
prāduścakruḥ - agnihotrāṇi viprāste prāduścakrur anekaśaḥ // MBh, 1, 206, 8.2 (Perf. 3. pl. √prāduṣkṛ 8. Ā.)

prāduṣkṛta - etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu / MaS, 4, 104.1 (PPP. √prāduṣkṛ 8. Ā.)


√prādru 1. Ā.
to escape, to flee
prādravanti - tvām eva hi jighāṃsantaḥ prādravanti samantataḥ // MBh, 7, 97, 51.2 (Ind. Pr. 3. pl. √prādru 1. Ā.)

prādravant - na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt / MBh, 12, 100, 14.1 (Ind. Pr. √prādru 1. Ā.)


√prādhī 2. P.
to advance in studies, to continue to study
prādhīta - prādhīte śatasāhasram anantaṃ vedapārage // MaS, 7, 85.2 (PPP. √prādhī 2. P.)
prādhītavant - sanatkumāro bhagavāṃstataḥ prādhītavānnṛpa / MBh, 12, 336, 37.1 (PPA. √prādhī 2. P.)


√prāp 1. P.
to pass or be changed into, to arrive at, to attain to, to be in force, to be present or at hand, to extend, to find, to flee in all directions, to incur, to meet with, to obtain, to obtain, to reach, to reach to, to receive, to stretch, to suffer
prāpnomi - tad apy aham anāyāsena prāpnomi bhakṣayāmi ca // TAkh, 2, 7.1 (Ind. Pr. 1. sg. √prāp 1. P.)
prāpnoti - prāpnoty eva sajātiḥ syād gṛhe nirdoṣaśaṅkhajam // AgRa, 1, 37.2 (Ind. Pr. 3. sg. √prāp 1. P.)
prāpnutaḥ - [..] ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥte na bhavataḥ / KāśVṛ, 1, 1, 4.1, 1.1 (Ind. Pr. 3. du. √prāp 1. P.)
prāpsgplaḥ - duṣprāpaṃ brahmalokaṃ vā prāpsgplo yudhi sūditāḥ / Rām, Yu, 54, 22.2 (Ind. Pr. 1. pl. √prāp 1. P.)
prāpnuvanti - anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam [..] KādSv, 1.1, 2.0 (Ind. Pr. 3. pl. √prāp 1. P.)
prāpnuyām - jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā / BoCA, 10, 51.1 (Opt. Pr. 1. sg. √prāp 1. P.)
prāpnuyāt - tatrārūḍho yadā yogī prāpnuyāt paramaṃ padam // AmŚā (Komm.) zu AmarŚās, 10.1, 27.2 (Opt. Pr. 3. sg. √prāp 1. P.)
prāpnuyāma - bhavatprasādāddhi vayaṃ prāpnuyāma phalaṃ śubham / MBh, 3, 91, 6.1 (Opt. Pr. 1. pl. √prāp 1. P.)
prāpnuyuḥ - tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha // MaPu, 39, 28.2 (Opt. Pr. 3. pl. √prāp 1. P.)
prāpnuhi - svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate // Rām, Bā, 43, 19.2 (Imper. Pr. 2. sg. √prāp 1. P.)
prāpnotu - [..] eva dharmān ayam adya bandī prāpnotugṛhyāpsu nimajjayainam // MBh, 3, 134, 22.3 (Imper. Pr. 3. sg. √prāp 1. P.)
prāpnuvantu - te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // BoCA, 10, 2.2 (Imper. Pr. 3. pl. √prāp 1. P.)
prāpnavam - [..] unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavamiti // DKCar, Pūrvapīṭhikā, 1, 48.2 (Impf. 1. sg. √prāp 1. P.)
prāpnuta - arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān / MBh, 5, 58, 20.1 (Impf. 3. sg. √prāp 1. P.)
prāpnuvan - achinat sātyakī rājannainaṃ te prāpnuvañ śarāḥ // MBh, 7, 95, 33.2 (Impf. 3. pl. √prāp 1. P.)
prāpsyāmi - ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham // Rām, Bā, 11, 9.2 (Fut. 1. sg. √prāp 1. P.)
prāpsyasi - [..] bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasitatphalaṃ vakṣyāmaḥ // PABh, 2, 11, 22.0 (Fut. 2. sg. √prāp 1. P.)
prāpsyati - yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // Rām, Ay, 9, 5.2 (Fut. 3. sg. √prāp 1. P.)
prāpsyataḥ - prāpsyato vānaratvaṃ hi prajāpatisutāv ṛṣī // MBh, 12, 326, 79.2 (Fut. 3. du. √prāp 1. P.)
prāpsyāmaḥ - prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam / MBh, 3, 183, 3.1 (Fut. 1. pl. √prāp 1. P.)
prāpsyatha - yudhyāmahe punardevāṃstataḥ prāpsyatha vai jayam // MaPu, 47, 75.3 (Fut. 2. pl. √prāp 1. P.)
prāpsyanti - paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // Rām, Ay, 46, 45.2 (Fut. 3. pl. √prāp 1. P.)
prāpsyāma - kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai // Rām, Bā, 44, 16.2 (Cond. 1. pl. √prāp 1. P.)
prāptā - prajāpālanasambhūtaṃ prāptā dharmaphalaṃ hyasi // MBh, 12, 76, 21.2 (periphr. Fut. 3. sg. √prāp 1. P.)
prāpam - daivāt phalakam ālambya prāpaṃ toyanidhes taṭam // Bṛhat, 18, 255.2 (them. Aor. 1. sg. √prāp 1. P.)
prāpaḥ - putraghni sumahat pāpaṃ mā prāpastiṣṭha garhite // MBh, 1, 92, 47.2 (them. Aor. 2. sg. √prāp 1. P.)
prāpat - manoharaḥ puraṃ prāpat kuṅkumāliptacatvaram // Bṛhat, 19, 163.2 (them. Aor. 3. sg. √prāp 1. P.)
prāpan - tām anekaguṇāṃ prāpañ jyeṣṭhāmbāpreṣitāś carāḥ // Bṛhat, 15, 26.2 (them. Aor. 3. pl. √prāp 1. P.)
prāpa - pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam / LiPu, 1, 66, 52.1 (Perf. 1. sg. √prāp 1. P.)
prāpa - tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi [..] MṛgṬī, Vidyāpāda, 1, 1.2, 37.0 (Perf. 3. sg. √prāp 1. P.)
prāpatuḥ - gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // Rām, Ay, 48, 8.2 (Perf. 3. du. √prāp 1. P.)
prāpuḥ - brahma māṃ paramaṃ prāpuḥ saṅgāc chatasahasraśaḥ // BhāgP, 11, 12, 13.2 (Perf. 3. pl. √prāp 1. P.)
prāpyase - sarvathā prāpyase putrāṃś caturo 'mitavikramān / Rām, Bā, 11, 12.1 (Ind. Pass. 2. sg. √prāp 1. P.)
prāpyate - na sā yajñasahasreṇa prāpyate munipuṃgaveti // MṛgṬī, Vidyāpāda, 2, 11.2, 17.1 (Ind. Pass. 3. sg. √prāp 1. P.)
prāpyante - prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ // Rām, Ay, 26, 10.2 (Ind. Pass. 3. pl. √prāp 1. P.)
prāpyeta - [..] ante satvasamīpe na āhrīyeta na prāpyetatasmādalpenāgninā satvāpravṛttirityarthaḥ // Mugh, 10, 8.2, 4.0 (Opt. P. Pass. 3. sg. √prāp 1. P.)

prāpnuvant - [..] trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatākalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ // PABh, 2, 5, 1.0 (Ind. Pr. √prāp 1. P.)
prāpta - seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā // RājNi, Gr., 18.2 (PPP. √prāp 1. P.)
prāptavant - pṛthus tu vinayād rājyaṃ prāptavān manur eva ca / MaS, 7, 42.1 (PPA. √prāp 1. P.)
prāpaṇīya - tatra kṣapaṇīyaprāpaṇīyābhāvāt sādhakāvasthāś ceha nirūpyante na tato [..] GaṇKṬ, 5.1, 19.0 (Ger. √prāp 1. P.)
prāptum - vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ // BhāgP, 1, 7, 46.2 (Inf. √prāp 1. P.)
prāpya - [..] sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra [..] JanM, 1, 50.0 (Abs. √prāp 1. P.)


√prāpay 10. Ā.
to advance, to announce, to cause to reach or attain, to communicate, to further, to impart, to lead or bring to, to meet with, to obtain, to promote, to relate
prāpayāmi - āyuṣman katareṇa tvā prāpayāmi dhanaṃjayam / MBh, 7, 95, 18.1 (Ind. Pr. 1. sg. √prāpay 10. Ā.)
prāpayati - tasmādatidānādiniṣpanno dharmo'tyāgatiṃ gamayate niratiśayāṃ prāpayati // PABh, 2, 18, 3.0 (Ind. Pr. 3. sg. √prāpay 10. Ā.)
prāpayāmahe - prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe / MaPu, 47, 68.1 (Ind. Pr. 1. pl. √prāpay 10. Ā.)
prāpayanti - imāni hi prāpayanti sṛjantyuttārayanti ca / MBh, 12, 252, 3.1 (Ind. Pr. 3. pl. √prāpay 10. Ā.)
prāpayeyam - ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai / MBh, 1, 42, 4.3 (Opt. Pr. 1. sg. √prāpay 10. Ā.)
prāpayet - triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ // HYP, Tṛtīya upadeshaḥ, 24.2 (Opt. Pr. 3. sg. √prāpay 10. Ā.)
prāpayeyuḥ - prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai / MBh, 12, 255, 27.1 (Opt. Pr. 3. pl. √prāpay 10. Ā.)
prāpaya - prāpayainaṃ mahābhāgam ito janapadāt param // Rām, Ay, 34, 10.2 (Imper. Pr. 2. sg. √prāpay 10. Ā.)
prāpayata - bhartre prāpayatādyaiva sarvalakṣaṇapūjitām // MBh, 1, 68, 10.3 (Imper. Pr. 2. pl. √prāpay 10. Ā.)
prāpayantu - pādātāśca raṇe droṇaṃ prāpayantu mahāratham // MBh, 7, 159, 7.2 (Imper. Pr. 3. pl. √prāpay 10. Ā.)
prāpayan - prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ // MBh, 7, 95, 31.2 (Impf. 3. pl. √prāpay 10. Ā.)
prāpayiṣyāmi - kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // Rām, Ay, 35, 10.2 (Fut. 1. sg. √prāpay 10. Ā.)
prāpayiṣyati - mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati / MBh, 3, 164, 23.1 (Fut. 3. sg. √prāpay 10. Ā.)
prāpayiṣyataḥ - rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ // Rām, Su, 38, 16.2 (Fut. 3. du. √prāpay 10. Ā.)
prāpayāmāsa - [..] kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa // MBh, 12, 329, 40.5 (periphr. Perf. 3. sg. √prāpay 10. Ā.)
prāpayāmāsuḥ - samīpaṃ prāpayāmāsur gautamasya mahātmanaḥ // KūPu, 1, 15, 98.2 (periphr. Perf. 3. pl. √prāpay 10. Ā.)
prāpyatām - atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam / Bṛhat, 3, 91.1 (Imper. Pass. 3. sg. √prāpay 10. Ā.)

prāpita - [..] hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasyatatpreryasya bandhāntarayoginaś ca // MṛgṬī, Vidyāpāda, 2, 1.2, 15.0 (PPP. √prāpay 10. Ā.)
prāpayitum - [..] priya kāmināṃ priyās tvad ṛte prāpayituṃka īśvaraḥ // KumS, 4, 11.2 (Inf. √prāpay 10. Ā.)
prāpya - devatābhyo varān prāpya samutthāpya ca vānarān / Rām, Bā, 1, 69.1 (Abs. √prāpay 10. Ā.)


√prābhṛ 3. Ā.
prābhṛta - cikitsāprābhṛto dhīmān śāstravān karmatatparaḥ / Ca, Sū., 16, 3.1 (PPP. √prābhṛ 3. Ā.)


√prāyā 2. P.
to approach, to come near
prāyāsi - aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya // DKCar, 2, 3, 131.1 (Ind. Pr. 2. sg. √prāyā 2. P.)
prāyāti - sa yāti narakaṃ ghoraṃ sūkaratvaṃ prāyāti ca // KūPu, 2, 22, 7.2 (Ind. Pr. 3. sg. √prāyā 2. P.)
prāyātāsmi - prātar eva prāyātāsmi tad eṣā mucyatām iti // Bṛhat, 28, 103.2 (periphr. Fut. 1. sg. √prāyā 2. P.)


√prārabh 1. Ā.
to begin, to commence, to lay hold on, to seize, to undertake
prārabhate - śarīravāṅmanobhir yat karma prārabhate naraḥ / MBh, 6, 40, 15.1 (Ind. Pr. 3. sg. √prārabh 1. Ā.)
prārabhante - prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇaḥ // MaPu, 124, 99.2 (Ind. Pr. 3. pl. √prārabh 1. Ā.)
prārebhe - vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam / SkPu (Rkh), Revākhaṇḍa, 141, 3.1 (Perf. 3. sg. √prārabh 1. Ā.)
prārabhyate - [..] bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ [..] RasṬ, 11.2, 3.0 (Ind. Pass. 3. sg. √prārabh 1. Ā.)

prārabdha - ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ // ŚiSūV, 3, 25.1, 9.0 (PPP. √prārabh 1. Ā.)
prārabdhavya - [..] etasmāt kāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ / LAS, 2, 101.53 (Ger. √prārabh 1. Ā.)
prārabhya - tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam // ĀK, 1, 15, 558.2 (Abs. √prārabh 1. Ā.)


√prārc 1. P.
to celebrate, to commend, to praise, to shine forth, to sing
prārcya - viṣvaksenaṃ tataḥ prārcya surum arghyādibhir hara / GarPu, 1, 43, 38.1 (Abs. √prārc 1. P.)


√prārpay 10. P.

prārpayatu - [..] vāyava stha devo vaḥ savitā prārpayatu / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 29.5 (Imper. Pr. 3. sg. √prārpay 10. P.)


√prāvartay 10. P.
to create, to produce
prāvartayant - prāvartayantaṃ kurupuṃgavāṃśca punaḥ punaśca praṇadantam ājau // MBh, 6, 59, 27.2 (Ind. Pr. √prāvartay 10. P.)


√prāvṛ 9. Ā.
to choose
prāvṛṇvāna - vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase / MBh, 5, 137, 12.1 (Ind. Pr. √prāvṛ 9. Ā.)


√prāvṛ 5. P.
to conceal, to cover, to dress one's self in, to fill, to put on, to veil
prāvṛṇoti - prāvṛṇoti prakarṣeṇācchādayati ātmanāṃ dṛkkriye iti prāvṛtiḥ svābhāviky aśuddhir mala ity arthaḥ // MṛgṬī, Vidyāpāda, 2, 7.2, 1.1 (Ind. Pr. 3. sg. √prāvṛ 5. P.)
prāvṛṇot - tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ / MBh, 3, 75, 17.1 (Impf. 3. sg. √prāvṛ 5. P.)
prāvariṣyanti - [..] prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti / STKau, 9.2, 2.48 (Fut. 3. pl. √prāvṛ 5. P.)

prāvṛta - uṣṇasvabhāvair laghubhiḥ prāvṛtaḥ śayanaṃ bhajet / AHS, Sū., 3, 14.1 (PPP. √prāvṛ 5. P.)
prāvṛtya - śiraḥ prāvṛtya vastreṇa pidhāyāsyaṃ kareṇa ca // Vṛd, 1, 5.2 (Abs. √prāvṛ 5. P.)


√prāś 9. Ā.
to consume, to devour, to eat, to enjoy, to taste
prāśnanti - ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare // MBh, 12, 99, 16.2 (Ind. Pr. 3. pl. √prāś 9. Ā.)
prāśnīya - kandaṃ prāśnīya parvāntaṃ vardhayettadyathābalam // ĀK, 1, 15, 518.2 (Opt. Pr. 1. sg. √prāś 9. Ā.)
prāśnīyāt - [..] garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyādreto vā annaṃ vṛṣā hiṃkāra evaṃ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 23.0 (Opt. Pr. 3. sg. √prāś 9. Ā.)
prāśnīta - snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ / MBh, 1, 30, 16.2 (Impf. 2. pl. √prāś 9. Ā.)
prāśnan - iha te vai carūn prāśnannṛṣayaś ca viśāṃ pate / MBh, 3, 125, 18.1 (Impf. 3. pl. √prāś 9. Ā.)

prāśita - vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ // MaS, 2, 62.2 (PPP. √prāś 9. Ā.)
prāśanīya - maṅgalālambhanīyāni prāśanīyān upaskarān / Rām, Ay, 59, 4.1 (Ger. √prāś 9. Ā.)
prāśitum - tadyathā madhusarpiṣī mantropamantrite yathāmnāyaṃ prathamaṃ prāśituṃ dadyāt / Ca, Śār., 8, 46.2 (Inf. √prāś 9. Ā.)
prāśya - snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // MaS, 5, 103.2 (Abs. √prāś 9. Ā.)
prāśyamāna - raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām [..] Mugh, 2, 6.2, 9.0 (Ind. Pass. √prāś 9. Ā.)


√prāśay 10. P.
to feed, to give somebody to eat
prāśayet - gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet // MaS, 3, 260.2 (Opt. Pr. 3. sg. √prāśay 10. P.)

prāśayant - tasthau yatra vratī pārtha jābāliḥ prāśayaṃstilān // SkPu (Rkh), Revākhaṇḍa, 222, 6.2 (Ind. Pr. √prāśay 10. P.)
prāśita - prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite / MaPu, 48, 75.1 (PPP. √prāśay 10. P.)
prāśayitavya - [..] bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne [..] KādSv, 14.1, 2.0 (Ger. √prāśay 10. P.)
prāśya - [..] nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśyacakrapūjāṃ kuryāt // TantS, Viṃśam āhnikam, 64.0 (Abs. √prāśay 10. P.)


√prās 4. P.
to cast, to cast lots, to discharge, to lay a wager, to throw into, to throw or hurl forth, to upset
prāsyanti - agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ // Rām, Bā, 13, 31.2 (Ind. Pr. 3. pl. √prās 4. P.)
prāsyet - prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ // MaS, 11, 73.2 (Opt. Pr. 3. sg. √prās 4. P.)
prāsyeyuḥ - tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye // MaS, 11, 187.2 (Opt. Pr. 3. pl. √prās 4. P.)
prāsyat - samudrasalile prāsyal lohaṃ cāsyāvaśeṣitam // BhāgP, 11, 1, 21.2 (Impf. 3. sg. √prās 4. P.)

prāsta - agnau prāstāhutiḥ samyag ādityam upatiṣṭhate / MaS, 3, 76.1 (PPP. √prās 4. P.)
prāsya - apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // MaS, 2, 64.2 (Abs. √prās 4. P.)


√prāh 1. P.
to call, to announce, to declare, to express, to hand down by tradition, to name, to record, to regard or consider as, to say, to tell, to utter
prāha - sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 38.0 (Perf. 3. sg. √prāh 1. P.)
prāhatuḥ - prāhatur vyomakeśaṃ tau harṣotphullavilocanau // KālPu, 52, 1.3 (Perf. 3. du. √prāh 1. P.)
prāhuḥ - [..] athavā karmaṇi na tac chubhaṃ prāhurācāryāḥ // Ṭika, 7, 13.2 (Perf. 3. pl. √prāh 1. P.)


√prāhi 5. P.

prāhiṇoti - prāhiṇoti sma tasyaiva jñānaṃ jñānamayo haraḥ / LiPu, 1, 99, 9.1 (Ind. Pr. 3. sg. √prāhi 5. P.)


√prī 4. P.
to be kind to, to comfort, to delight, to like, to love, to please, to propitiate, to refresh
prīṇāmi - prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat // MBh, 1, 92, 44.3 (Ind. Pr. 1. sg. √prī 4. P.)
prīṇāsi - kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa / MBh, 12, 1, 12.1 (Ind. Pr. 2. sg. √prī 4. P.)
prīṇāti - [..] raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti // MṛgṬī, Vidyāpāda, 1, 6.2, 4.4 (Ind. Pr. 3. sg. √prī 4. P.)
prīyāmaḥ - ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ / MBh, 3, 235, 15.1 (Ind. Pr. 1. pl. √prī 4. P.)
prīṇanti - prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ // ĀK, 1, 2, 191.2 (Ind. Pr. 3. pl. √prī 4. P.)
prīyetām - dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau / KūPu, 2, 39, 76.1 (Opt. Pr. 3. du. √prī 4. P.)
prīyeyuḥ - prīyeyustena vāsena gandharvāḥ patayo mama // MBh, 4, 8, 29.2 (Opt. Pr. 3. pl. √prī 4. P.)
prīṇātu - evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ // LiPu, 1, 88, 87.2 (Imper. Pr. 3. sg. √prī 4. P.)
prīye - [..] vigrahe mama matir na ca prīyekurukṣaye / MBh, 1, 1, 98.1 (Ind. Pass. 1. sg. √prī 4. P.)
prīyase - [..] putrān pṛcchati prīyamāṇaḥ kaccit putraiḥ prīyasenaptṛbhiśca / MBh, 5, 32, 8.1 (Ind. Pass. 2. sg. √prī 4. P.)
prīyate - samānasattvā yā vaśyā yā yasya prīyate priyaiḥ / Ca, Cik., 2, 1, 11.1 (Ind. Pass. 3. sg. √prī 4. P.)
prīyete - gaṅgā ca yamunā caiva prīyete parimārjanāt / KūPu, 2, 13, 24.1 (Ind. Pass. 3. du. √prī 4. P.)
prīyāmahe - prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase // MBh, 1, 14, 2.2 (Ind. Pass. 1. pl. √prī 4. P.)
prīyante - ṛṣayaśca hi devāśca prīyante pitṛbhiḥ saha // MBh, 12, 109, 23.3 (Ind. Pass. 3. pl. √prī 4. P.)
prīyatām - prīyatām atra bhagavānkāmarūpī janārdanaḥ / MaPu, 7, 20.1 (Imper. Pass. 3. sg. √prī 4. P.)
prīyetām - mudā paramayā yuktau prīyetāṃ tau parasparam // Rām, Bā, 51, 11.2 (Imper. Pass. 3. du. √prī 4. P.)
prīyantām - [..] ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ [..] ViSmṛ, 73, 27.1 (Imper. Pass. 3. pl. √prī 4. P.)
aprīyata - aprīyata ca bhartā // DKCar, 2, 2, 267.1 (Impf. Pass.3. sg. √prī 4. P.)
prīyeta - prīyeta bhagavānīśo hyaghoraḥ parameśvaraḥ // LiPu, 2, 49, 10.2 (Opt. P. Pass. 3. sg. √prī 4. P.)

prīṇant - pratyācaṣṭātmabhūr devān prīṇan rucirayā girā // BhāgP, 3, 15, 11.3 (Ind. Pr. √prī 4. P.)
prīta - yadi prītā bhavet sā hi tadā kiṃ [..] MBhT, 5, 13.2 (PPP. √prī 4. P.)
prītavant - anayā vatsa sadbhaktyā te 'tyarthaṃ prītavān aham // MṛgṬī, Vidyāpāda, 1, 15.1, 3.2 (PPA. √prī 4. P.)
prīyamāṇa - bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te 'nagha / BhāgP, 11, 19, 19.1 (Ind. Pass. √prī 4. P.)


√prīṇay 10. Ā.
to make happy, to satisfy
prīṇayāmi - [..] putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmitvadartham // MBh, 12, 318, 62.2 (Ind. Pr. 1. sg. √prīṇay 10. Ā.)
prīṇayati - [..] kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo [..] Ca, Sū., 27, 4.2 (Ind. Pr. 3. sg. √prīṇay 10. Ā.)
prīṇayanti - [..] prīṇāti yo bhaktyā te punaḥ prīṇayantitam // MaPu, 15, 39.2 (Ind. Pr. 3. pl. √prīṇay 10. Ā.)
prīṇayet - [..] tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet / MaPu, 141, 75.1 (Opt. Pr. 3. sg. √prīṇay 10. Ā.)
prīṇaya - bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam // Rām, Su, 56, 38.2 (Imper. Pr. 2. sg. √prīṇay 10. Ā.)
prīṇayiṣyāmi - tān ahaṃ prīṇayiṣyāmi manuṣyān svena karmaṇā // MBh, 4, 2, 6.5 (Fut. 1. sg. √prīṇay 10. Ā.)

prīṇayant - prīṇayann iva bhāratyā viduraḥ pratyabhāṣata // BhāgP, 3, 7, 1.3 (Ind. Pr. √prīṇay 10. Ā.)
prīṇita - ādityapavanacchāyāsalilaprīṇitāni ca // Ca, Cik., 1, 39.2 (PPP. √prīṇay 10. Ā.)
prīṇayitvā - prīṇayitvā mahādevaṃ tataḥ svabhavanaṃ yayau // SkPu (Rkh), Revākhaṇḍa, 41, 20.2 (Abs. √prīṇay 10. Ā.)


√pre 2. P.
to advance, to appear, to arrive at, to begin, to come forth, to come to, to depart, to die, to enter, to go forwards or farther, to go on, to go out or away, to proceed
praiti - tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // MaS, 2, 111.2 (Ind. Pr. 3. sg. √pre 2. P.)
prayanti - vettha yad ito 'dhi prajāḥ prayantīti / ChāUp, 5, 3, 2.1 (Ind. Pr. 3. pl. √pre 2. P.)
preyāt - [..] mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyāditi // GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 33.0 (Opt. Pr. 3. sg. √pre 2. P.)
praihi - pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi [..] MaPu, 140, 62.2 (Imper. Pr. 2. sg. √pre 2. P.)
praitu - [..] mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praiturājan // MBh, 6, 116, 49.2 (Imper. Pr. 3. sg. √pre 2. P.)
prāyam - atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ / Bṛhat, 16, 54.1 (Impf. 1. sg. √pre 2. P.)

prayant - pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān / AHS, Nidānasthāna, 11, 62.1 (Ind. Pr. √pre 2. P.)
preta - ācārye tu khalu prete guruputre guṇānvite / MaS, 2, 247.1 (PPP. √pre 2. P.)
pretya - dhārayet tu sadā vegān hitaiṣī pretya ceha ca / AHS, Sū., 4, 24.1 (Abs. √pre 2. P.)


√prekṣ 1. P.
to behold, to look at, to look on, to observe, to say nothing, to suffer, to view
prekṣe - prekṣe mukham anyāsām avarāṇāṃ varā satī // MBh, 4, 19, 18.2 (Ind. Pr. 1. sg. √prekṣ 1. P.)
prekṣase - kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase / Rām, Yu, 23, 20.1 (Ind. Pr. 2. sg. √prekṣ 1. P.)
prekṣate - yat kiṃcid daśavarṣāṇi saṃnidhau prekṣate dhanī / MaS, 8, 147.1 (Ind. Pr. 3. sg. √prekṣ 1. P.)
prekṣante - ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm // MBh, 3, 13, 58.2 (Ind. Pr. 3. pl. √prekṣ 1. P.)
prekṣeta - nāyakaṃ ca vihasantī kadācit kaṭākṣaiḥ prekṣeta / KāSū, 3, 2, 16.7 (Opt. Pr. 3. sg. √prekṣ 1. P.)
prekṣasva - prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān / MBh, 6, 81, 20.1 (Imper. Pr. 2. sg. √prekṣ 1. P.)
prekṣatām - gatvā tapantakas tasya vikārān prekṣatām iti // Bṛhat, 7, 37.2 (Imper. Pr. 3. sg. √prekṣ 1. P.)
prekṣadhvam - śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt // MBh, 3, 154, 43.2 (Imper. Pr. 2. pl. √prekṣ 1. P.)
praikṣata - asakṛt praikṣata tadā nṛtyantīm iva mātaram // Rām, Ay, 35, 32.3 (Impf. 3. sg. √prekṣ 1. P.)
praikṣanta - devalokād ihāgamya praikṣanta bharatarṣabham / MBh, 1, 114, 61.12 (Impf. 3. pl. √prekṣ 1. P.)
prekṣiṣyante - prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama // MaPu, 72, 15.2 (Fut. 3. pl. √prekṣ 1. P.)
prekṣyatām - kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat / MBh, 1, 212, 1.438 (Imper. Pass. 3. sg. √prekṣ 1. P.)

prekṣamāṇa - hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // MaS, 8, 14.2 (Ind. Pr. √prekṣ 1. P.)
prekṣiṣyamāṇa - anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni [..] DKCar, Pūrvapīṭhikā, 4, 13.2 (Fut. √prekṣ 1. P.)
prekṣita - proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ / Bhai, 1, 6.1 (PPP. √prekṣ 1. P.)
prekṣaṇīya - prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ // Rām, Ki, 47, 9.2 (Ger. √prekṣ 1. P.)
prekṣitum - aśaktaḥ prekṣituṃ tena raṅgān nirgamyatām iti // Bṛhat, 11, 11.2 (Inf. √prekṣ 1. P.)
prekṣya - viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn / Rām, Bā, 60, 1.1 (Abs. √prekṣ 1. P.)
prekṣyamāṇa - [..] cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇānaikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate // MṛgṬī, Vidyāpāda, 1, 8.2, 7.0 (Ind. Pass. √prekṣ 1. P.)


√prekṣay 10. P.

prekṣayet - japakāle na bhāṣeta nānyāni prekṣayed budhaḥ / KūPu, 2, 18, 79.1 (Opt. Pr. 3. sg. √prekṣay 10. P.)

prekṣayitvā - prekṣayitvā bhuvo golaṃ patnyai yāvān svasaṃsthayā / BhāgP, 3, 23, 43.1 (Abs. √prekṣay 10. P.)


√preṅkh 1. P.
to shake, to tremble, to vibrate
preṅkhant - jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ / AmŚ, 1, 1.1 (Ind. Pr. √preṅkh 1. P.)


√pretībhū 1. P.
to become a preta, to die
pretībhūta - pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ / KūPu, 2, 23, 53.1 (PPP. √pretībhū 1. P.)


√prendh 2. Ā.
to inflame, to kindle, to light
preddha - bahuvrīhisamāśrayaṇaṃ kim knopayati preddham // KāśVṛ, 1, 1, 4.1, 1.14 (PPP. √prendh 2. Ā.)


√prer 2. Ā.
to appear, to arise, to come forth, to move
preryamāṇa - vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt / MBh, 1, 57, 38.16 (Ind. Pass. √prer 2. Ā.)


√preray 10. P.
to direct, to dispatch, to drive forwards, to pronounce, to raise, to send, to set in motion, to stimulate, to turn, to utter
prerayāmi - [..] karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti // SpKāNi, 1, 8.2, 2.0 (Ind. Pr. 1. sg. √preray 10. P.)
prerayati - dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako [..] TantS, 9, 31.0 (Ind. Pr. 3. sg. √preray 10. P.)
prerayanti - kramācca ūrdhvordhvaṃ prerayanti dīkṣākrameṇa // TantS, 7, 28.0 (Ind. Pr. 3. pl. √preray 10. P.)
prerayet - [..] punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ [..] SpKāNi, 1, 8.2, 4.0 (Opt. Pr. 3. sg. √preray 10. P.)
preraya - tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini / Rām, Ki, 21, 9.1 (Imper. Pr. 2. sg. √preray 10. P.)
prerayata - aṅgāpotam amuṃ yena potaṃ prerayateti saḥ / Bṛhat, 22, 4.1 (Imper. Pr. 2. pl. √preray 10. P.)
prairayat - prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam // Bṛhat, 10, 76.2 (Impf. 3. sg. √preray 10. P.)
prerayan - mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām / MaPu, 154, 449.1 (Impf. 3. pl. √preray 10. P.)
prerayāmāsa - guruṃ netrasahasreṇa prerayāmāsa vṛtrahā / SkPu (Rkh), Revākhaṇḍa, 90, 20.1 (periphr. Perf. 3. sg. √preray 10. P.)
preryate - yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat / KūPu, 2, 5, 4.1 (Ind. Pass. 3. sg. √preray 10. P.)
preryatām - [..] kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatāmiti // Bṛhat, 10, 75.2 (Imper. Pass. 3. sg. √preray 10. P.)

prerayant - tacchāpaṃ prerayan rājan vihariṣyāmi bhārata / MBh, 4, 2, 21.5 (Ind. Pr. √preray 10. P.)
prerita - [..] lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam [..] TantS, 11, 5.0 (PPP. √preray 10. P.)
preritavant - muhūrtaṃ preritavatī gaganāgamanaśramam // Bṛhat, 5, 155.2 (PPA. √preray 10. P.)
prerya - [..] sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasyabandhāntarayoginaś ca // MṛgṬī, Vidyāpāda, 2, 1.2, 15.0 (Ger. √preray 10. P.)
prerya - [..] karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity [..] SpKāNi, 1, 8.2, 4.0 (Abs. √preray 10. P.)
preryamāṇa - [..] vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayātadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi // DKCar, 2, 3, 67.1 (Ind. Pass. √preray 10. P.)


√preṣ 9. P.
to call upon, to drive on, to impel, to invite, to send forth, to summon, to urge
praiṣīt - sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam // MBh, 7, 27, 8.2 (athem. is-Aor. 3. sg. √preṣ 9. P.)
preṣyante - na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ // Rām, Su, 37, 38.2 (Ind. Pass. 3. pl. √preṣ 9. P.)
preṣyatām - preṣyatāṃ vāpi rādheyasteṣām āgamanāya vai / MBh, 1, 193, 17.1 (Imper. Pass. 3. sg. √preṣ 9. P.)

preṣita - nāradasyāgamaścaiva tārakapreṣitasya ha / SkPu, 2, 26.1 (PPP. √preṣ 9. P.)
preṣya - bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama // Rām, Ki, 64, 22.2 (Ger. √preṣ 9. P.)
preṣya - preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat / MBh, 3, 212, 9.1 (Abs. √preṣ 9. P.)


√preṣay 10. Ā.
to banish, to cast, to dismiss, to dispatch, to fling, to hurl, to send a message to a person, to send forth, to send into exile, to send word, to throw, to turn or direct the eyes
preṣayāmi - śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // Rām, Ay, 46, 50.2 (Ind. Pr. 1. sg. √preṣay 10. Ā.)
preṣayase - yadi preṣayase tāta kaṃcittvaṃ narmadātaṭe // SkPu (Rkh), Revākhaṇḍa, 83, 68.2 (Ind. Pr. 2. sg. √preṣay 10. Ā.)
preṣayati - ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim // MBh, 7, 116, 35.2 (Ind. Pr. 3. sg. √preṣay 10. Ā.)
preṣayāmaḥ - te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ / MBh, 1, 137, 6.1 (Ind. Pr. 1. pl. √preṣay 10. Ā.)
preṣayanti - preṣayanti ca vai dāsīr dāsāṃścaivaṃvidhān bahūn // MBh, 4, 8, 9.3 (Ind. Pr. 3. pl. √preṣay 10. Ā.)
preṣayeyam - devadānavayakṣāṇāṃ preṣayeyaṃ yamālayam // SkPu (Rkh), Revākhaṇḍa, 67, 59.3 (Opt. Pr. 1. sg. √preṣay 10. Ā.)
preṣayet - ātmānam api ca kruddhaḥ preṣayed yamasādanam // MBh, 3, 30, 6.2 (Opt. Pr. 3. sg. √preṣay 10. Ā.)
preṣaya - sāmadānādibhiḥ kalpair āśu preṣaya vānarān // Rām, Ki, 36, 9.2 (Imper. Pr. 2. sg. √preṣay 10. Ā.)
preṣayatu - sa bhavān preṣayatvadya pāṇḍavārthakaraṃ vacaḥ / MBh, 5, 5, 7.1 (Imper. Pr. 3. sg. √preṣay 10. Ā.)
preṣayam - preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam // MBh, 5, 185, 8.2 (Impf. 1. sg. √preṣay 10. Ā.)
praiṣayat - saṃmantrya daivataiḥ sārddhaṃ praiṣayajjātavedasam // SkPu (Rkh), Revākhaṇḍa, 111, 9.2 (Impf. 3. sg. √preṣay 10. Ā.)
preṣayan - preṣayan paralokāya vicaranto hyabhītavat // MBh, 7, 128, 9.2 (Impf. 3. pl. √preṣay 10. Ā.)
preṣayiṣyāmi - tiṣṭha rājan muhūrtaṃ tvaṃ preṣayiṣyāmyahaṃ pituḥ / MBh, 1, 76, 26.4 (Fut. 1. sg. √preṣay 10. Ā.)
preṣayiṣyati - purohitam amātyāṃś ca preṣayiṣyati satkṛtān // Rām, Bā, 8, 18.2 (Fut. 3. sg. √preṣay 10. Ā.)
preṣayāmāsa - paurebhyaḥ preṣayāmāsa dūtān vai śīghragāminaḥ / Rām, Bā, 10, 23.2 (periphr. Perf. 3. sg. √preṣay 10. Ā.)
preṣayāmāsatuḥ - preṣayāmāsatur vīrau mantriśreṣṭhaṃ sudāmanam / Rām, Bā, 69, 9.1 (periphr. Perf. 3. du. √preṣay 10. Ā.)
preṣayāmāsuḥ - nāradaṃ preṣayāmāsuḥ śvasanaṃ ca mahābalam // MBh, 3, 20, 21.2 (periphr. Perf. 3. pl. √preṣay 10. Ā.)

preṣayant - prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ // Rām, Utt, 32, 42.2 (Ind. Pr. √preṣay 10. Ā.)
preṣayiṣyant - abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam // MBh, 6, 85, 20.2 (Fut. √preṣay 10. Ā.)
preṣita - tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ [..] PABh, 1, 9, 222.0 (PPP. √preṣay 10. Ā.)
preṣitavant - eṣa tāta daśagrīvo dūtaṃ preṣitavānmama / Rām, Utt, 11, 29.1 (PPA. √preṣay 10. Ā.)
preṣayitum - ekārthasamavetaṃ māṃ na preṣayitum arhatha // MBh, 3, 52, 7.2 (Inf. √preṣay 10. Ā.)
preṣayitvā - preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ / SkPu (Rkh), Revākhaṇḍa, 42, 62.1 (Abs. √preṣay 10. Ā.)
preṣyamāṇa - anyasmin preṣyamāṇe tu purastād yaḥ samutpatet / MBh, 4, 4, 38.1 (Ind. Pass. √preṣay 10. Ā.)


√prokṣ 6. Ā.
to besprinkle, to consecrate, to kill, to sacrifice, to slaughter, to sprinkle upon
prokṣāmi - [..] juṣṭaṃ prokṣāmīti agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmītinidarśanam / KDār, 2, 5.5 (Ind. Pr. 1. sg. √prokṣ 6. Ā.)
prokṣati - niruptaṃ pavitrābhyāṃ prokṣatyamuṣmai tvā juṣṭamiti yathādevatam / KDār, 2, 5.1 (Ind. Pr. 3. sg. √prokṣ 6. Ā.)

prokṣita - prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā / MaS, 5, 27.1 (PPP. √prokṣ 6. Ā.)
prokṣya - [..] kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena [..] TantS, 17, 1.0 (Abs. √prokṣ 6. Ā.)
prokṣyamāṇa - prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt / MBh, 14, 28, 7.1 (Ind. Pass. √prokṣ 6. Ā.)


√prokṣay 10. P.
to sprinkle
prokṣayet - [..] pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet // TantS, Trayodaśam āhnikam, 12.0 (Opt. Pr. 3. sg. √prokṣay 10. P.)
prokṣayāmāsa - prokṣayāmāsa teṣāṃ vai nidrāntaṃ tu cikīrṣavān / MBh, 1, 55, 3.15 (periphr. Perf. 3. sg. √prokṣay 10. P.)

prokṣayant - udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ // Su, Sū., 5, 19.1 (Ind. Pr. √prokṣay 10. P.)
prokṣita - prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe / MBh, 12, 327, 74.2 (PPP. √prokṣay 10. P.)


√proccar 1. Ā.
to pronounce, to utter, to utter a sound
proccarant - proccarantau mahānādam oṅkāraṃ paramaṃ padam / KūPu, 1, 25, 79.1 (Ind. Pr. √proccar 1. Ā.)


√proccāray 10. P.

proccārayet - vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham [..] GorŚ, 1, 51.2 (Opt. Pr. 3. sg. √proccāray 10. P.)

proccārita - yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī [..] TAkh, 2, 199.2 (PPP. √proccāray 10. P.)


√projjval 1. P.
to flash, to shine brightly
projjvalant - prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ // MaPu, 25, 59.2 (Ind. Pr. √projjval 1. P.)


√projh 6. P.
to abandon, to avoid, to deduct, to efface, to forsake, to leave, to quit, to subtract
projjhita - dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satām / BhāgP, 1, 1, 2.1 (PPP. √projh 6. P.)
projjhitum - [..] grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃkaḥ samarthaḥ // H, 1, 21.3 (Inf. √projh 6. P.)
projjhya - [..] akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam [..] TantS, 4, 20.0 (Abs. √projh 6. P.)


√proḍḍī 4. Ā.
to fly away, to fly up,
proḍḍīya - sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / RAdhy, 1, 389.1 (Abs. √proḍḍī 4. Ā.)


√protkaṇṭhay 10. P.

protkaṇṭhayanti - vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ // ṚtuS, Tṛtīyaḥ sargaḥ, 5.2 (Ind. Pr. 3. pl. √protkaṇṭhay 10. P.)


√protkṛt 6. Ā.
to cut
protkṛtya - labdhā janastu yadi rāvaṇasya kāyaṃ protkṛtya tanna tilaśo na vitṛptigāmī // NŚVi, 6, 66.2, 6.3 (Abs. √protkṛt 6. Ā.)


√protkṣip 6. Ā.
to thresh, to throw up, to whinnow
protkṣipta - protkṣiptaṃ vṛṣaṇasya golakayugaṃ madhye dhvajaṃ proddhvajaṃ nityordhve bata śaṅkhasāraṇavidhau vaktraṃ vidheyaṃ nijam // AmŚā (Komm.) zu AmarŚās, 7.1, 1.0 (PPP. √protkṣip 6. Ā.)


√prottolay 10. P.
prottolayitvā - prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam / HBh, 2, 63.4 (Abs. √prottolay 10. P.)


√protthā 1. Ā.
to rise, to spring up, to start
prottiṣṭhamāna - prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhnyatāḍayat // MBh, 7, 48, 12.2 (Ind. Pr. √protthā 1. Ā.)


√protthāpay 10. P.
protthāpita - svabhāva eva tanmāyāśaktiprotthāpitān nijāt // ŚiSūV, 3, 45.1, 5.0 (PPP. √protthāpay 10. P.)


√protpāday 10. P.
to bring forth, to cause, to effect, to produce
protpādyate - kaccicchoko na manyur vā tvayā protpādyate 'nagha / MBh, 2, 5, 90.3 (Ind. Pass. 3. sg. √protpāday 10. P.)


√protsah 1. P.
to boldly prepare to, to take courage or heart
protsahati - guror vaktuṃ parispando mudā protsahatīva mām / MBh, 1, 55, 3.2 (Ind. Pr. 3. sg. √protsah 1. P.)


√protsāday 10. P.
to destroy, to drive away, to remove
protsādya - cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet // MaS, 9, 257.2 (Abs. √protsāday 10. P.)


√protsāray 10. P.
to cut off, to exhort, to grant, to incite, to offer, to urge on
protsārayant - vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham [..] HYP, Prathama upadeśaḥ, 52.1 (Ind. Pr. √protsāray 10. P.)
protsārita - dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ / H, 2, 164.3 (PPP. √protsāray 10. P.)
protsārya - bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / RAdhy, 1, 107.1 (Abs. √protsāray 10. P.)


√protsāhay 10. P.
to exhort, to inspirit, to instigate, to urge on
protsāhayāmi - vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham // Rām, Ki, 26, 17.2 (Ind. Pr. 1. sg. √protsāhay 10. P.)
protsāhayasi - yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini / MBh, 1, 78, 17.8 (Ind. Pr. 2. sg. √protsāhay 10. P.)
protsāhayati - protsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha // MBh, 5, 165, 3.2 (Ind. Pr. 3. sg. √protsāhay 10. P.)
protsāhayanti - ye tvāṃ protsāhayantyete naite kṛtyāya karhicit / MBh, 5, 123, 13.1 (Ind. Pr. 3. pl. √protsāhay 10. P.)
protsāhyatām - protsāhyatāṃ yathā kṣipram upasarpati mām iti // Bṛhat, 14, 91.2 (Imper. Pass. 3. sg. √protsāhay 10. P.)

protsāhita - tathā protsāhitā devī gatvā mantharayā saha / Rām, Ay, 9, 42.1 (PPP. √protsāhay 10. P.)
protsāhya - [..] nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhyakalahayet // KāSū, 4, 2, 9.1 (Abs. √protsāhay 10. P.)


√prodi 2. P.
to appear, to come forth, to go up, to rise
prodyant - nabhaḥ stanitajīmūtaprodyadvidyutpradīpitam / ĀK, 1, 19, 35.1 (Ind. Pr. √prodi 2. P.)
prodita - proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ / Bhai, 1, 6.1 (PPP. √prodi 2. P.)


√prodghuṣ 1. Ā.
prodghuṣṭa - prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām / MBh, 3, 61, 108.1 (PPP. √prodghuṣ 1. Ā.)


√proddhū 9. P.
proddhūta - proddhūtalambalāṅgūlo daṃṣṭrotkaṭamukhātaṭaḥ // MaPu, 157, 5.2 (PPP. √proddhū 9. P.)


√proddhṛ 1. P.
to deliver, to draw up, to extract from, to extricate, to lift up, to save
proddharati - bhramati gavayayūthaḥ sarvatastoyamicchañśarabhakulamajihmaṃ proddharatyambu kūpāt // ṚtuS, Prathamaḥ sargaḥ, 23.2 (Ind. Pr. 3. sg. √proddhṛ 1. P.)
projjahāra - sa varāhas tato bhūtvā projjahāra vasuṃdharām / Rām, Ay, 102, 3.1 (Perf. 3. sg. √proddhṛ 1. P.)


√prodbadh 9. P.
prodbaddha - adhanyā matsarādhmātāḥ stenāḥ prodbaddhapiṇḍikāḥ / AHS, Śār., 3, 89.1 (PPP. √prodbadh 9. P.)


√prodbhāsay 10. P.
prodbhāsayant - tejaḥpratāpādhikadivyarūpaḥ prodbhāsayan sarvadiśo vivasvān / SkPu, 13, 10.1 (Ind. Pr. √prodbhāsay 10. P.)


√prodbhid 7. P.
to burst forth, to germinate
prodbhinna - gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā / AmŚ, 1, 36.1 (PPP. √prodbhid 7. P.)
prodbhidyamāna - prodbhidyamānastu yathāṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ / Su, Ka., 8, 79.1 (Ind. Pass. √prodbhid 7. P.)


√prodbhū 1. Ā.
prodbhūta - ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane // MaPu, 157, 16.2 (PPP. √prodbhū 1. Ā.)


√prodyam 1. P.
to begin to, to lift up, to raise
prodyata - daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ // MaPu, 134, 28.2 (PPP. √prodyam 1. P.)


√prodvṛt 1. Ā.
prodvṛtta - bhīrugarbhiṇyṛtumatīprodvṛttaphalayoniṣu / AHS, Sū., 30, 6.1 (PPP. √prodvṛt 1. Ā.)


√pronnam 1. Ā.
to elevate, to raise
pronnata - virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva // GherS, 1, 1.2 (PPP. √pronnam 1. Ā.)


√pronnī 1. P.
to lead or bring up, to raise
pronnīyamāna - dadarśa tatrābhijitaṃ dharādharaṃ pronnīyamānāvanim agradaṃṣṭrayā / BhāgP, 3, 18, 2.1 (Ind. Pass. √pronnī 1. P.)


√pronmarday 10. P.
pronmardya - [..] samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃsāgastikatryūṣaṇaiḥ / RRS, 12, 112.1 (Abs. √pronmarday 10. P.)


√pronmīlay 10. P.
to manifest, to open, to reveal, to unfold, to assimilate
pronmīlayet - tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam // RHT, 16, 36.2 (Opt. Pr. 3. sg. √pronmīlay 10. P.)


√prollas 1. P.
to be heard, to glitter, to move to and fro, to shine brightly, to sound
prollasati - [..] pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatītyabhiprāyaḥ // VNSūV, 4.1, 12.0 (Ind. Pr. 3. sg. √prollas 1. P.)

prollasant - sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ / SātT, 9, 21.1 (Ind. Pr. √prollas 1. P.)
prollasita - mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api [..] VNSūV, 8.1, 2.0 (PPP. √prollas 1. P.)


√prollikh 6. P.
to draw lines on, to scratch in
prollikhant - mama paṭamavalambya prollikhantī dharitrīṃ tadanukṛtavatī sā yatra vāco [..] AmŚ, 1, 50.2 (Ind. Pr. √prollikh 6. P.)


√plāvay 10. Ā.
to bathe, to cause to float or swim, to cause to jump or stagger, to inundate, to overwhelm i.e. supply abundantly with, to prolate, to purify, to remove, to submerge, to wash, to wash away
plāvayanti - plāvayanty utkaṭāṭopacaṇḍavāteritormayaḥ // BhāgP, 3, 11, 31.2 (Ind. Pr. 3. pl. √plāvay 10. Ā.)
plāvayet - sumeruṃ cālayet sthānāt sāgaraiḥ plāvayen mahīm / UḍḍT, 1, 20.1 (Opt. Pr. 3. sg. √plāvay 10. Ā.)
plāvayasva - plāvayasva tvam ātmānaṃ narottama sadocite / Rām, Bā, 43, 14.1 (Imper. Pr. 2. sg. √plāvay 10. Ā.)
plāvayiṣye - tato 'haṃ mardayiṣyāmi plāvayiṣye tathā jagat / SkPu (Rkh), Revākhaṇḍa, 14, 27.1 (Fut. 1. sg. √plāvay 10. Ā.)
plāvayiṣyati - [..] saptame hy enāṃ purīṃ ca plāvayiṣyati // BhāgP, 11, 7, 3.2 (Fut. 3. sg. √plāvay 10. Ā.)
plāvayiṣyanti - agniprasvedasambhūtāḥ plāvayiṣyanti medinīm / MaPu, 2, 9.1 (Fut. 3. pl. √plāvay 10. Ā.)
plāvayāmāsa - kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ // MaPu, 162, 30.2 (periphr. Perf. 3. sg. √plāvay 10. Ā.)
plāvyate - aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre // KṛṣiP, 1, 44.3 (Ind. Pass. 3. sg. √plāvay 10. Ā.)

plāvayant - atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ / SkPu, 13, 92.1 (Ind. Pr. √plāvay 10. Ā.)
plāvita - amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset // GherS, 5, 44.2 (PPP. √plāvay 10. Ā.)
plāvya - [..] tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃtapasā vai śarīram / MBh, 12, 286, 37.1 (Ger. √plāvay 10. Ā.)
plāvayitvā - yavaciñcikātoyena plāvayitvā puṭe pacet // RAdhy, 1, 123.2 (Abs. √plāvay 10. Ā.)
plāvyamāna - sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā / BhāgP, 3, 13, 17.1 (Ind. Pass. √plāvay 10. Ā.)


√plu 1. P.
to bathe, to blow, to float, to fly, to go or cross in a boat, to hop, to hover, to jump, to leap, to navigate, to pass away, to sail, to skip, to soar, to spring from or to or into or over or upon, to sway to and fro, to swim, to vanish by degrees, �bergie�en
plavate - yad āhuḥ lohapañjaravicchedāt plavate 'lābukaṃ yathā // MṛgṬī, Vidyāpāda, 2, 17.1, 21.0 (Ind. Pr. 3. sg. √plu 1. P.)
plavante - ambucāriṇa iti jale plavanta ityarthaḥ // ĀyDī, Sū., 27, 44.2, 20.0 (Ind. Pr. 3. pl. √plu 1. P.)
plaveyam - ābabhāṣe gajastatra plaveyaṃ daśayojanam / Rām, Ki, 64, 3.1 (Opt. Pr. 1. sg. √plu 1. P.)
plaveta - rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru // Su, Cik., 7, 35.2 (Opt. Pr. 3. sg. √plu 1. P.)
plavasva - gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam // Rām, Ki, 66, 29.2 (Imper. Pr. 2. sg. √plu 1. P.)
plavantu - āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ mā [..] MBh, 14, 10, 13.2 (Imper. Pr. 3. pl. √plu 1. P.)
pupluve - śatayojanavistīrṇaṃ pupluve lavaṇārṇavam // Rām, Bā, 1, 57.2 (Perf. 3. sg. √plu 1. P.)
pupluvire - guhābhyaḥ śikharebhyaśca āśu pupluvire tadā // Rām, Yu, 4, 19.2 (Perf. 3. pl. √plu 1. P.)

plavamāna - plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade / Rām, Ay, 63, 9.1 (Ind. Pr. √plu 1. P.)
pluta - [..] cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // MaS, 2, 125.2 (PPP. √plu 1. P.)
plavitum - yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe // Rām, Ki, 64, 7.2 (Inf. √plu 1. P.)
plutya - tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ / SkPu, 5, 16.1 (Abs. √plu 1. P.)


√pluṣ 1. P.
to burn
pluṣyate - tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś [..] Su, Sū., 12, 16.2 (Ind. Pass. 3. sg. √pluṣ 1. P.)

pluṣṭa - evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ / ŚiSūV, 1, 6.1, 7.1 (PPP. √pluṣ 1. P.)


√phal 1. Ā.
bl�hen, Fr�chte hervorbringen, to break, to explode
phalati - jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ [..] RājNi, Ānūpādivarga, 29.1 (Ind. Pr. 3. sg. √phal 1. Ā.)
phalanti - phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // MaS, 1, 84.2 (Ind. Pr. 3. pl. √phal 1. Ā.)
phalet - napuṃsakamidaṃ nātha paraṃ brahma phalet kiyat / SpKāNi, 1, 5.2, 14.2 (Opt. Pr. 3. sg. √phal 1. Ā.)
phalantu - samapuṣpatvamāsādya śīghraṃ phalantu nirbharam / KṛṣiP, 1, 203.1 (Imper. Pr. 3. pl. √phal 1. Ā.)
aphalaḥ - vṛkṣo nāpuṣpitaḥ kaścid aphalo vā na dṛśyate // Rām, Ki, 59, 12.2 (Impf. 2. sg. √phal 1. Ā.)
phaliṣyati - phaliṣyati na vidyā tvadvacaśceti tattathā / MaPu, 26, 21.1 (Fut. 3. sg. √phal 1. Ā.)
paphāla - tasya mūrdhānam āsādya paphālāsivaro hi saḥ // MBh, 3, 40, 41.3 (Perf. 3. sg. √phal 1. Ā.)

phalant - phaladbhiriva kṛcchreṇa vātāghātena mehati // Su, Utt., 59, 4.2 (Ind. Pr. √phal 1. Ā.)
phalitavya - avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama // MBh, 12, 324, 21.2 (Ger. √phal 1. Ā.)


√phūtkṛ 8. Ā.
to make phūt
phūtkurute - [..] tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurutedhanuḥsvanamupādatte pinākaḥ kila / RājNi, 13, 115.1 (Ind. Pr. 3. sg. √phūtkṛ 8. Ā.)

phūtkṛta - [..] gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛtovṛttatuṇḍaḥ / RājNi, Māṃsādivarga, 69.1 (PPP. √phūtkṛ 8. Ā.)
phūtkṛtya - śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam // KāSū, 2, 7, 14.1 (Abs. √phūtkṛ 8. Ā.)


√phenībhū 1. P.
phenībhūta - phenībhūtaṃ kaphaṃ yātaṃ vidāhād amlatāṃ tataḥ // AHS, Śār., 3, 57.2 (PPP. √phenībhū 1. P.)


√baddhay 10. P.

baddhayet - [..] jārayet sāpi rasendraṃ sā ca baddhayet / RArṇ, 12, 67.1 (Opt. Pr. 3. sg. √baddhay 10. P.)


√badhirīkṛ 8. Ā.
to make deaf
badhirīkṛta - tauryatrikavarārāvabadhirīkṛtadiṅmukhaḥ // BhCa, 1, 11.2 (PPP. √badhirīkṛ 8. Ā.)


√bandh 4. P.
met. = to attach to world or to sin, to arrest, to be affected by i.e. experience, to be bound, to be bound by the fetters of existence or evil, to bind, to bind a sacrificial victim, to bind round, to catch, to chain, to close, to direct, to fasten, to fetter, to fix, to fix, to hold back, to offer, to put on, to restrain, to rivet, to sacrifice, to shut, to sin again, to stop, to suffer, to suppress, to take or hold captive, to tie
badhnāmi - māyāpāśena badhnāmi paśūnetān svalīlayā / KūPu, 2, 7, 19.1 (Ind. Pr. 1. sg. √bandh 4. P.)
badhnāti - badhnāti hi sirājālam adhogāmi śirojalam / GorŚ, 1, 78.1 (Ind. Pr. 3. sg. √bandh 4. P.)
badhnīmaḥ - gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ // MBh, 1, 33, 26.2 (Ind. Pr. 1. pl. √bandh 4. P.)
badhnanti - yathā tv aprabuddhān badhnanty ete tat pratipādayati // SpKāNi, 1, 19.2, 7.0 (Ind. Pr. 3. pl. √bandh 4. P.)
badhnīyāḥ - tūrṇamāsādya badhnīyādṛḍhāṃ kakṣāṃ ca dakṣiṇām // AgniP, 249, 2.2 (Opt. Pr. 2. sg. √bandh 4. P.)
badhnīyāt - puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ // MBhT, 5, 19.2 (Opt. Pr. 3. sg. √bandh 4. P.)
badhnīyāma - [..] saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ [..] Saṅgh, 1, 112.1 (Opt. Pr. 1. pl. √bandh 4. P.)
bandha - vajrakrodhāya mahādantāya daśadiśo bandha bandha haṃ phaṭ svāhā / UḍḍT, 11, 1.2 (Imper. Pr. 2. sg. √bandh 4. P.)
badhnīta - gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam / MBh, 3, 152, 14.1 (Imper. Pr. 2. pl. √bandh 4. P.)
badhnantu - kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ // Rām, Yu, 15, 13.2 (Imper. Pr. 3. pl. √bandh 4. P.)
abadhnāt - tāṃ śikhaṇḍinyabadhnāt tu bālā pitur avajñayā / MBh, 1, 96, 53.113 (Impf. 3. sg. √bandh 4. P.)
abadhnan - nārāyaṇāya devāya yad abadhnan paśūn purā // MBh, 14, 25, 16.2 (Impf. 3. pl. √bandh 4. P.)
bandhiṣye - bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati / MBh, 3, 135, 36.2 (Fut. 1. sg. √bandh 4. P.)
babandha - babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā // BhāgP, 1, 7, 33.2 (Perf. 3. sg. √bandh 4. P.)
babandhatuḥ - dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ // BhāgP, 11, 7, 54.2 (Perf. 3. du. √bandh 4. P.)
babandhuḥ - babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā / Rām, Ay, 74, 10.1 (Perf. 3. pl. √bandh 4. P.)
badhyate - [..] evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate // JanM, 1, 105.0 (Ind. Pass. 3. sg. √bandh 4. P.)
badhyante - tṛṇair guṇatvam āpannair badhyante mattadantinaḥ // H, 1, 35.4 (Ind. Pass. 3. pl. √bandh 4. P.)
badhyatām - gṛhyatāṃ pāṇinā pāṇir maryādā badhyatāṃ dhruvā // Rām, Ki, 5, 12.2 (Imper. Pass. 3. sg. √bandh 4. P.)
abadhye - abadhye cāhamaribhiḥ // DKCar, 2, 2, 279.1 (Impf. Pass.1. sg. √bandh 4. P.)
abadhyata - svayaṃ cābadhyata śicā baddhān paśyanty apasmṛtiḥ // BhāgP, 11, 7, 66.2 (Impf. Pass.3. sg. √bandh 4. P.)
badhyeta - tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // RArṇ, 7, 146.2 (Opt. P. Pass. 3. sg. √bandh 4. P.)

badhnant - badhnannaṅgeṣu romāñcam kurvan manasi nirvṛtim / KāvĀ, Dvitīyaḥ paricchedaḥ, 11.1 (Ind. Pr. √bandh 4. P.)
baddha - tad evauṣadhayogena baddho bhavati nānyathā // MBhT, 8, 25.1 (PPP. √bandh 4. P.)
baddhavant - [..] samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥmaryādāṃ sthāpitavantaḥ // Saṅgh, 1, 112.1 (PPA. √bandh 4. P.)
bandhavya - yo bandhavyo 'thavā vadhyo na sa kañcukidūtakaḥ / Bṛhat, 27, 12.1 (Ger. √bandh 4. P.)
baddhum - nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃcana / MBh, 3, 135, 37.2 (Inf. √bandh 4. P.)
baddhvā - baddhvā kumbhakam ātmagāḍharacitaṃ tad brahmanāḍīgataṃ hy ānetuṃ vadane ṣaḍadhvagakalā saivaṃvidhā sāraṇā // AmŚā (Komm.) zu AmarŚās, 1, 2.0 (Abs. √bandh 4. P.)
badhyamāna - pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā // Rām, Su, 1, 62.2 (Ind. Pass. √bandh 4. P.)


√bandhay 10. P.
to bind together, to cause to be built or constructed, to cause to be embanked or dammed up, to cause to bind or catch or capture, to imprison,
bandhayanti - bandhayanti ca ye jīvāṃstyaktvātmakulasantatim // SkPu (Rkh), Revākhaṇḍa, 155, 85.2 (Ind. Pr. 3. pl. √bandhay 10. P.)
bandhayet - tatsarvaṃ pakvamūṣāyāṃ kṣiptvā vastreṇa bandhayet // RRĀ, Ras.kh., 2, 92.2 (Opt. Pr. 3. sg. √bandhay 10. P.)
bandhaya - [..] vidāraya 2 drāvaya 2 astreṇa bandhaya2 śrīṃ phaṭ svāhā / UḍḍT, 10, 2.1 (Imper. Pr. 2. sg. √bandhay 10. P.)
abandhayat - kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat // MaPu, 154, 436.2 (Impf. 3. sg. √bandhay 10. P.)
bandhayiṣyati - bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // Rām, Ay, 78, 3.2 (Fut. 3. sg. √bandhay 10. P.)
bandhayāmāsa - goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā // KūPu, 1, 15, 99.2 (periphr. Perf. 3. sg. √bandhay 10. P.)

bandhita - jāritair bandhitais tais tai rasarājaiḥ pṛthakpṛthak / RRĀ, Ras.kh., 3, 184.1 (PPP. √bandhay 10. P.)
bandhayitavya - bandhayitavyāḥ // PABh, 1, 16, 18.0 (Ger. √bandhay 10. P.)
bandhayitvā - piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // RArṇ, 15, 143.2 (Abs. √bandhay 10. P.)


√bahiṣkṛ 8. Ā.
to banish, to expel
bahiṣkaroti - [..] tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkarotinatu sadyo mārayatīti tātparyam // HāSu, Sū., 15, 23.3, 7.0 (Ind. Pr. 3. sg. √bahiṣkṛ 8. Ā.)
bahiṣkuryāt - [..] vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt // Ca, Sū., 8, 25.1 (Opt. Pr. 3. sg. √bahiṣkṛ 8. Ā.)

bahiṣkṛta - vinā kartāramajñānādyuktyāgamabahiṣkṛtaḥ // Ca, Śār., 1, 44.2 (PPP. √bahiṣkṛ 8. Ā.)
bahiṣkārya - sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ // MaS, 2, 11.2 (Ger. √bahiṣkṛ 8. Ā.)
bahiṣkṛtya - īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam / Rām, Ay, 24, 6.1 (Abs. √bahiṣkṛ 8. Ā.)


√bahulīkṛ 8. P.
bahulīkṛta - tatra no vihatā prajñā manaśca bahulīkṛtam / MBh, 14, 48, 27.1 (PPP. √bahulīkṛ 8. P.)


√bahulībhū 1. P.
to become manifold
bahulībhavati - [..] paśor baddhātmano 'nugraha edhate vardhate bahulībhavatinivṛttādhikārāyāṃ malaśaktāv iti yāvat // MṛgṬī, Vidyāpāda, 7, 21.2, 1.0 (Ind. Pr. 3. sg. √bahulībhū 1. P.)
bahulībhavanti - nahi paramakāraṇāni bahulībhavantīti // MṛgṬī, Vidyāpāda, 9, 6.2, 3.0 (Ind. Pr. 3. pl. √bahulībhū 1. P.)

bahulībhūta - tato 'smin bahulībhūte kaulīne sarvato gate / Rām, Yu, 52, 30.1 (PPP. √bahulībhū 1. P.)


√bādh 1. P.
to annul, to be acted upon, to check, to drive away, to force, to force asunder, to grieve, to harass, to invalidate, to oppose, to pain, to press, to prevent, to remove, to repel, to resist, to set aside, to stop, to suffer, to suffer annoyance or oppression, to trouble, to vex
bādhase - bādhase yat samāśritya balam asmān plavaṃgama / Rām, Utt, 36, 33.1 (Ind. Pr. 2. sg. √bādh 1. P.)
bādhate - [..] atithivat tiṣṭhed yady etān naiva bādhate / SātT, 8, 26.1 (Ind. Pr. 3. sg. √bādh 1. P.)
bādhete - bādhete paramodāra tato 'haṃ vyathitendriyaḥ // Rām, Utt, 69, 11.2 (Ind. Pr. 3. du. √bādh 1. P.)
bādhante - vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ // MaS, 9, 222.2 (Ind. Pr. 3. pl. √bādh 1. P.)
bādhethāḥ - maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama / MBh, 1, 11, 3.2 (Opt. Pr. 2. sg. √bādh 1. P.)
bādheta - taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ / Megh, 1, 57.1 (Opt. Pr. 3. sg. √bādh 1. P.)
bādheyuḥ - yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca [..] MBh, 5, 1, 21.2 (Opt. Pr. 3. pl. √bādh 1. P.)
bādhasva - āre bādhasva chunām / LiPu, 2, 28, 59.2 (Imper. Pr. 2. sg. √bādh 1. P.)
bādhatām - dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau // Rām, Yu, 28, 26.2 (Imper. Pr. 3. sg. √bādh 1. P.)
abādhata - labdhamātre vare cātha sarvāḥ so'bādhata prajāḥ / MaPu, 161, 24.1 (Impf. 3. sg. √bādh 1. P.)
abādhanta - tridaśāṃścāpyabādhanta tathā gandharvarākṣasān / MBh, 3, 105, 4.1 (Impf. 3. pl. √bādh 1. P.)
babādhe - sa tadā labdhatīrtho 'pi na babādhe nirāyudham / BhāgP, 3, 19, 4.1 (Perf. 3. sg. √bādh 1. P.)
babādhire - surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ // Rām, Utt, 5, 40.2 (Perf. 3. pl. √bādh 1. P.)
bādhyase - kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ / BoCA, 6, 68.1 (Ind. Pass. 2. sg. √bādh 1. P.)
bādhyate - [..] khamayaṃ dṛṣṭvā na kiṃcid api bādhyate / GherS, 7, 8.2 (Ind. Pass. 3. sg. √bādh 1. P.)
bādhyete - bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī / AHS, Utt., 23, 5.1 (Ind. Pass. 3. du. √bādh 1. P.)
bādhyante - bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ / BoCA, 9, 4.1 (Ind. Pass. 3. pl. √bādh 1. P.)
bādhyeta - astramastreṇa śamyeta na bādhyeta parasparam / SkPu (Rkh), Revākhaṇḍa, 48, 54.1 (Opt. P. Pass. 3. sg. √bādh 1. P.)
bādhiṣṭhāḥ - mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam / MBh, 12, 92, 18.1 (Proh. 2. sg. √bādh 1. P.)

bādhamāna - brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam / MaS, 9, 244.1 (Ind. Pr. √bādh 1. P.)
bādhita - [..] codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva [..] TantS, 4, 43.0 (PPP. √bādh 1. P.)
bādhitavya - bādhitavyāḥ suragaṇā ṛṣayaśca tapodhanāḥ / MBh, 12, 337, 31.2 (Ger. √bādh 1. P.)
bādhitum - tadvatprakṛtayo martyaṃ śaknuvanti na bādhitum // Su, Śār., 4, 79.2 (Inf. √bādh 1. P.)
bādhyamāna - bādhyamāno 'pi madbhakto viṣayair ajitendriyaḥ / BhāgP, 11, 14, 18.1 (Ind. Pass. √bādh 1. P.)


√bādhay 10. P.
to oppress, to suppress, to torment
bādhayasi - vighnair bādhayasi tvāṃ cennārcayanti phalārthinaḥ // LiPu, 1, 105, 27.2 (Ind. Pr. 2. sg. √bādhay 10. P.)
bādhayanti - rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti te // LiPu, 1, 40, 7.2 (Ind. Pr. 3. pl. √bādhay 10. P.)
bādhayet - tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet // LiPu, 2, 50, 8.2 (Opt. Pr. 3. sg. √bādhay 10. P.)
bādhayāmāsa - sa bādhayāmāsa surān raṇe jitvā munīnapi / KūPu, 1, 15, 73.1 (periphr. Perf. 3. sg. √bādhay 10. P.)

bādhayitum - etān bādhayituṃ śakto devo vā dānavo 'pi [..] MBh, 1, 140, 7.4 (Inf. √bādhay 10. P.)


√bījīkṛ 8. Ā.
to transform into a bīja
bījīkṛta - bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ / Mugh, 1, 3.2, 11.2 (PPP. √bījīkṛ 8. Ā.)


√budh 1. Ā.
to attend to, to be awake, to be awakened or restored to consciousness, to heed, to observe, to recover consciousness, to wake, to wake up
budhyāmi - īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava // SkPu (Rkh), Revākhaṇḍa, 67, 39.2 (Ind. Pr. 1. sg. √budh 1. Ā.)
budhyase - upaplutamahaughena kim ātmānaṃ na budhyase // Rām, Ay, 7, 10.2 (Ind. Pr. 2. sg. √budh 1. Ā.)
budhyate - na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan / Rām, Ay, 60, 6.1 (Ind. Pr. 3. sg. √budh 1. Ā.)
budhyāmahe - [..] mā bhair mahābāho na tvāṃ budhyāmahevayam / MBh, 1, 142, 18.1 (Ind. Pr. 1. pl. √budh 1. Ā.)
budhyante - svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ / MBh, 3, 181, 31.2 (Ind. Pr. 3. pl. √budh 1. Ā.)
budhyeya - sukhaṃ budhyeya durbodhaṃ yoṣā bhavadanugrahāt // BhāgP, 3, 25, 30.2 (Opt. Pr. 1. sg. √budh 1. Ā.)
budhyethāḥ - prativākyaṃ ca suśroṇi budhyethāstvam anindite // MBh, 3, 72, 4.2 (Opt. Pr. 2. sg. √budh 1. Ā.)
budhyeta - brāhme muhūrte budhyeta dharmārthau cānucintayet / MaS, 4, 92.1 (Opt. Pr. 3. sg. √budh 1. Ā.)
budhyasva - mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // Rām, Ay, 9, 19.2 (Imper. Pr. 2. sg. √budh 1. Ā.)
budhyatām - tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām // RājNi, Guḍ, 11.2 (Imper. Pr. 3. sg. √budh 1. Ā.)
budhyadhvam - [..] eva na matto 'nyad iti budhyadhvamañjasā // BhāgP, 11, 13, 24.2 (Imper. Pr. 2. pl. √budh 1. Ā.)
abudhyata - apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata // BhāgP, 1, 8, 11.3 (Impf. 3. sg. √budh 1. Ā.)
abudhyanta - astrāṇi śikṣayāmāsa nābudhyanta ca taṃ janāḥ / MBh, 1, 122, 11.13 (Impf. 3. pl. √budh 1. Ā.)
bhotsyase - dharmasya niṣṭhā svācārastam evāśritya bhotsyase // MBh, 12, 251, 6.2 (Fut. 2. sg. √budh 1. Ā.)
abudhat - [..] muhūrto 'sau sa ca kākutstha nābudhat / Rām, Ār, 64, 13.1 (them. Aor. 3. sg. √budh 1. Ā.)
bubudhe - prapatan bubudha ātmānaṃ vyālībhūtam adhomukham // MBh, 3, 178, 38.2 (Perf. 1. sg. √budh 1. Ā.)
bubudhe - trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ // Ca, Sū., 1, 24.2 (Perf. 3. sg. √budh 1. Ā.)
bubudhire - te yuddhasaktamanaso nānyā bubudhire kriyāḥ // MBh, 7, 24, 50.2 (Perf. 3. pl. √budh 1. Ā.)
budhyase - [..] kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase // MaPu, 27, 19.3 (Ind. Pass. 2. sg. √budh 1. Ā.)
budhyate - budhyate sve na bhedena vyaktistha iva tadgataḥ / BhāgP, 11, 7, 51.1 (Ind. Pass. 3. sg. √budh 1. Ā.)
budhyante - sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ // MBh, 12, 136, 131.2 (Ind. Pass. 3. pl. √budh 1. Ā.)
abodhi - tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām // Kir, Prathamaḥ sargaḥ, 6.2 (Aor. Pass. 3. sg. √budh 1. Ā.)
budhyata - mā sma budhyata sā bālam acetasyaṃ ca mām [..] Bṛhat, 10, 36.2 (Proh. 3. sg. √budh 1. Ā.)

budhyamāna - uktaṃ ca hriyate budhyamāno 'pi ityādi // GaṇKṬ, 6.1, 88.1 (Ind. Pr. √budh 1. Ā.)
buddha - tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham // MṛgṬī, Vidyāpāda, 7, 6.2, 2.0 (PPP. √budh 1. Ā.)
buddhavant - [..] daśagrīvas tat karma na ca buddhavān // Rām, Ār, 52, 3.2 (PPA. √budh 1. Ā.)
boddhavya - [..] tu śāstre sthānoddeśa etatpara eva boddhavyaḥ // TantS, Trayodaśam āhnikam, 2.0 (Ger. √budh 1. Ā.)
boddhum - [..] draṣṭum aśaknuvanniti viśeṣaṇabhāvena hetūpanyāsaḥ svayaṃ boddhumasamarthatvād ityarthaḥ // MṛgṬī, Vidyāpāda, 10, 9.2, 2.0 (Inf. √budh 1. Ā.)
buddhvā - [..] labdhavaratvāt prasabham astrair avadhyatām asya buddhvāphenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda // MṛgṬī, Vidyāpāda, 1, 1.2, 25.0 (Abs. √budh 1. Ā.)


√bṛṃh 1. P.
to grow great or strong, to increase
bṛṃhati - tasmādbṛṃhati yasmāddhi paraṃ brahmeti kīrtitam / LiPu, 2, 18, 21.1 (Ind. Pr. 3. sg. √bṛṃh 1. P.)

bṛṃhant - bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau // MBh, 1, 124, 31.2 (Ind. Pr. √bṛṃh 1. P.)
bṛṃhya - na bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet // AHS, Sū., 14, 15.2 (Ger. √bṛṃh 1. P.)


√bṛṃhay 10. Ā.
to expand, to further, to increase, to make big or fat or strong, to promote
bṛṃhayati - māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam // JanM, 1, 63.2 (Ind. Pr. 3. sg. √bṛṃhay 10. Ā.)
bṛṃhayanti - bhajante satyam eveha bṛṃhayanti ca bhārata // MBh, 12, 156, 22.2 (Ind. Pr. 3. pl. √bṛṃhay 10. Ā.)
bṛṃhayet - bṛṃhayed vyādhibhaiṣajyamadyastrīśokakarśitān / AHS, Sū., 14, 8.1 (Opt. Pr. 3. sg. √bṛṃhay 10. Ā.)
bṛṃhayiṣyāmi - tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava // MBh, 3, 150, 14.3 (Fut. 1. sg. √bṛṃhay 10. Ā.)
bṛṃhayiṣyanti - sargam etaṃ prabhāvaiḥ svair bṛṃhayiṣyanty anekadhā // BhāgP, 3, 24, 14.2 (Fut. 3. pl. √bṛṃhay 10. Ā.)

bṛṃhita - [..] abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitenapuṣpādinā viśeṣapūjāṃ kuryāt // TantS, Caturdaśam āhnikam, 8.0 (PPP. √bṛṃhay 10. Ā.)
bṛṃhayitavya - doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ [..] Su, Cik., 33, 3.1 (Ger. √bṛṃhay 10. Ā.)


√bodhay 10. Ā.
to admonish, to advise, to arouse, to cause to expand, to cause to observe or attend, to make a person acquainted with, to remind or inform of. impart or communicate anything to, to restore to life or consciousness, to revive the scent, to wake up, to wish to observe
bodhayāmi - tasmāt tvāṃ bodhayāmyadya yat te hitam anuttamam // MBh, 3, 185, 27.2 (Ind. Pr. 1. sg. √bodhay 10. Ā.)
bodhayati - ante ityanenaitad bodhayati ante avasāne na tv ādāv [..] SaAHS, Sū., 9, 4.1, 14.0 (Ind. Pr. 3. sg. √bodhay 10. Ā.)
bodhayanti - kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti // MaPu, 139, 33.2 (Ind. Pr. 3. pl. √bodhay 10. Ā.)
bodhayet - abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet / GherS, 1, 6.1 (Opt. Pr. 3. sg. √bodhay 10. Ā.)
bodhaya - sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati // LiPu, 1, 96, 13.2 (Imper. Pr. 2. sg. √bodhay 10. Ā.)
bodhayata - taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam // Rām, Yu, 48, 12.2 (Imper. Pr. 2. pl. √bodhay 10. Ā.)
abodhayat - abodhayat karṇam upetya sarvaṃ sa cāpyahṛṣṭo 'bhavad alpacetāḥ // MBh, 3, 225, 31.2 (Impf. 3. sg. √bodhay 10. Ā.)
abodhayan - mṛdupūrvaṃ tato viprā mahīpālam abodhayan / Bṛhat, 2, 62.1 (Impf. 3. pl. √bodhay 10. Ā.)
bodhayiṣyāmi - na bhayād bodhayiṣyāmi bhrātustava durātmanaḥ // MBh, 1, 139, 30.3 (Fut. 1. sg. √bodhay 10. Ā.)
bodhayiṣyati - na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam / Rām, Yu, 48, 60.1 (Fut. 3. sg. √bodhay 10. Ā.)
bodhayāmāsa - mantharāṃ bodhayāmāsa yad yat kāryaṃ yathā yathā // MBh, 3, 260, 14.2 (periphr. Perf. 3. sg. √bodhay 10. Ā.)
bodhayāmāsatuḥ - ityuccāritavākyau tau bodhayāmāsatur harim / MBh, 12, 335, 62.1 (periphr. Perf. 3. du. √bodhay 10. Ā.)
bodhyate - [..] tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu [..] ĀyDī, Sū., 26, 63.2, 10.0 (Ind. Pass. 3. sg. √bodhay 10. Ā.)
abodhyanta - prāsādāgreṣvabodhyanta rāṅkavājinaśāyinaḥ // MBh, 5, 88, 14.2 (Impf. Pass.3. pl. √bodhay 10. Ā.)

bodhayant - svāpe'pyāste bodhayan bodhayogyān rodhyān rundhan pācayankarmikarma / MṛgT, Vidyāpāda, 4, 15.1 (Ind. Pr. √bodhay 10. Ā.)
bodhayiṣyant - siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā // MBh, 3, 146, 72.2 (Fut. √bodhay 10. Ā.)
bodhita - ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam // KādSv, 33.1, 5.0 (PPP. √bodhay 10. Ā.)
bodhayitavya - tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā [..] DKCar, 2, 4, 88.0 (Ger. √bodhay 10. Ā.)
bodhayitum - athavā ko 'yam ātmeti praṣṭṝn bodhayituṃ śiśūn // ŚiSūV, 1, 1.1, 3.0 (Inf. √bodhay 10. Ā.)
bodhayitvā - bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam // ŚākVi, 1, 15.2 (Abs. √bodhay 10. Ā.)
bodhyamāna - bodhyamānaṃ tu tat sainyaṃ rājaṃścandrasya raśmibhiḥ / MBh, 7, 159, 48.1 (Ind. Pass. √bodhay 10. Ā.)


√bruḍ 6. P.
to submerge, to dissolve
bruḍati - jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // RAdhy, 1, 295.2 (Ind. Pr. 3. sg. √bruḍ 6. P.)

bruḍant - dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam // RAdhy, 1, 108.2 (Ind. Pr. √bruḍ 6. P.)


√brū 2. Ā.
to answer, to be told by itself, to call or profess one's self to be, to choose, to designate for one's self, to proclaim, to say, to speak, to speak about any person or thing, to speak or decide or judge wrongly, to tell
bravīmi - bravīmi śiva te bhaktis tenaiva saṃprasidhyati // SātT, 4, 9.2 (Ind. Pr. 1. sg. √brū 2. Ā.)
bravīṣi - [..] idānīm arthe 'smin svayam eva bravīṣimām / Rām, Ār, 10, 35.1 (Ind. Pr. 2. sg. √brū 2. Ā.)
bravīti - [..] ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravītisadyo'jātāya vai namaḥ // PABh, 1, 41, 4.0 (Ind. Pr. 3. sg. √brū 2. Ā.)
brūvaḥ - ata āvāṃ brūvaḥ upāyaṃ cintayan ityādi / H, 4, 12.13 (Ind. Pr. 1. du. √brū 2. Ā.)
brūtaḥ - haṃsau brūtaḥ katham upāyaḥ sambhavati / H, 4, 11.9 (Ind. Pr. 3. du. √brū 2. Ā.)
brūmaḥ - [..] kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva [..] TantS, 11, 22.0 (Ind. Pr. 1. pl. √brū 2. Ā.)
brūtha - yatraivaṃ guṇasampannān asmān brūtha vimatsarāḥ // MBh, 12, 41, 3.2 (Ind. Pr. 2. pl. √brū 2. Ā.)
bruvanti - kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra [..] Mugh, 1, 30.2, 8.0 (Ind. Pr. 3. pl. √brū 2. Ā.)
brūyām - kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham // BhāgP, 3, 2, 7.3 (Opt. Pr. 1. sg. √brū 2. Ā.)
brūyāḥ - [..] te sarvaṃ śuno gacched yadi brūyāstvam anyathā // MaS, 8, 90.2 (Opt. Pr. 2. sg. √brū 2. Ā.)
brūyāt - kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam / AHS, Sū., 2, 26.1 (Opt. Pr. 3. sg. √brū 2. Ā.)
brūyuḥ - na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān // MaS, 3, 236.2 (Opt. Pr. 3. pl. √brū 2. Ā.)
bruvāṇi - kim ahaṃ bruvāṇīti // MBh, 1, 4, 2.6 (Imper. Pr. 1. sg. √brū 2. Ā.)
brūhi - maṇīnāṃ lakṣaṇaṃ brūhi yathāsti vṛṣabhadhvaja / Maṇi, 1, 19.2 (Imper. Pr. 2. sg. √brū 2. Ā.)
bravītu - [..] atra mayā kāryaṃ bhagavāṃs tad bravītume // MBh, 3, 3, 3.2 (Imper. Pr. 3. sg. √brū 2. Ā.)
brūtam - ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // Rām, Ār, 3, 1.2 (Imper. Pr. 2. du. √brū 2. Ā.)
brūma - na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam / MBh, 12, 39, 34.1 (Imper. Pr. 1. pl. √brū 2. Ā.)
brūta - [..] cariṣyati brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti kim asyā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.1 (Imper. Pr. 2. pl. √brū 2. Ā.)
bruvantu - [..] vu pṛthag udgīthadoṣān bhavanto bruvantv iti tad vāpy upalakṣayed varṇākṣarapadāṅkaśo vibhaktyām [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 27.1 (Imper. Pr. 3. pl. √brū 2. Ā.)
abruvam - hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // Rām, Ay, 58, 9.2 (Impf. 1. sg. √brū 2. Ā.)
abravīḥ - prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ / MBh, 3, 35, 16.1 (Impf. 2. sg. √brū 2. Ā.)
abravīt - so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi [..] MṛgT, Vidyāpāda, 1, 19.2 (Impf. 3. sg. √brū 2. Ā.)
abrūtām - deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ // Rām, Bā, 29, 1.2 (Impf. 3. du. √brū 2. Ā.)
abruvan - sādhu bhūteṣvanukrośa ityuccair abruvan samam // Ca, Sū., 1, 35.2 (Impf. 3. pl. √brū 2. Ā.)
abravam - tataḥ saṃcintya manasā tvaranviprān athābravam // SkPu (Rkh), Revākhaṇḍa, 10, 27.2 (them. Aor. 1. sg. √brū 2. Ā.)

bruvant - [..] so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti [..] TantS, 11, 22.0 (Ind. Pr. √brū 2. Ā.)


√bhakṣ 4. P.
to bite, to cause anything to be eaten by, to consume, to destroy, to devour, to drain the resources of, to drink, to eat, to impoverish, to partake of, to sting, to use up, to waste
bhakṣati - kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ [..] UḍḍT, 15, 7.1 (Ind. Pr. 3. sg. √bhakṣ 4. P.)
bhakṣyanti - tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / RAdhy, 1, 424.1 (Ind. Pr. 3. pl. √bhakṣ 4. P.)
bhakṣet - na bhakṣed yadi mohena na yajñaphalabhāg bhavet // MBhT, 10, 18.2 (Opt. Pr. 3. sg. √bhakṣ 4. P.)
bhakṣiṣye - paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam / Rām, Ki, 55, 5.1 (Fut. 1. sg. √bhakṣ 4. P.)
babhakṣa - babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ // Rām, Yu, 55, 71.2 (Perf. 3. sg. √bhakṣ 4. P.)
bhakṣyante - bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ // Rām, Ār, 9, 6.2 (Ind. Pass. 3. pl. √bhakṣ 4. P.)
bhakṣyatām - bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti / MBh, 1, 201, 30.1 (Imper. Pass. 3. sg. √bhakṣ 4. P.)
bhakṣyantām - māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha // Rām, Ay, 85, 49.2 (Imper. Pass. 3. pl. √bhakṣ 4. P.)
abhakṣyanta - kecit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ // MBh, 1, 63, 23.2 (Impf. Pass.3. pl. √bhakṣ 4. P.)

bhakṣitavya - bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / RArṇ, 11, 104.1 (Ger. √bhakṣ 4. P.)
bhakṣitum - [..] bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ [..] UḍḍT, 15, 7.3 (Inf. √bhakṣ 4. P.)
bhakṣyamāṇa - pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran // BhāgP, 3, 30, 21.2 (Ind. Pass. √bhakṣ 4. P.)


√bhakṣay 10. Ā.
to eat, to feed someone, to make someone eat something
bhakṣayāmi - siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ // Rām, Ār, 67, 14.2 (Ind. Pr. 1. sg. √bhakṣay 10. Ā.)
bhakṣayati - [..] cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayatisā strī putram āpnoti / UḍḍT, 8, 13.12 (Ind. Pr. 3. sg. √bhakṣay 10. Ā.)
bhakṣayanti - tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti // PABh, 5, 34, 28.0 (Ind. Pr. 3. pl. √bhakṣay 10. Ā.)
bhakṣayeyam - bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave / Rām, Ay, 16, 18.2 (Opt. Pr. 1. sg. √bhakṣay 10. Ā.)
bhakṣayet - pāradaṃ tolakaṃ mānaṃ bhakṣayed bahuyatnataḥ // MBhT, 9, 18.2 (Opt. Pr. 3. sg. √bhakṣay 10. Ā.)
bhakṣayeyuḥ - saṃhatā bhakṣayeyuḥ vigṛhītā vināśayeyuḥ // ArthŚ, 2, 9, 6.1 (Opt. Pr. 3. pl. √bhakṣay 10. Ā.)
bhakṣaya - tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity [..] MṛgṬī, Vidyāpāda, 1, 9.2, 8.0 (Imper. Pr. 2. sg. √bhakṣay 10. Ā.)
bhakṣayantu - bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ / MBh, 1, 39, 28.1 (Imper. Pr. 3. pl. √bhakṣay 10. Ā.)
abhakṣayat - sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat // MBh, 3, 163, 36.2 (Impf. 3. sg. √bhakṣay 10. Ā.)
abhakṣayata - so 'bhakṣayata tatrāgre śaktimeva mahāmunim / SkPu, 18, 2.1 (Impf. 2. pl. √bhakṣay 10. Ā.)
abhakṣayan - bālānāṃ prekṣamāṇānāṃ yatrādattvā tvabhakṣayan / LiPu, 2, 6, 42.1 (Impf. 3. pl. √bhakṣay 10. Ā.)
bhakṣayiṣyāmi - tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija // SkPu, 17, 26.2 (Fut. 1. sg. √bhakṣay 10. Ā.)
bhakṣayiṣyasi - na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa // MBh, 1, 142, 25.5 (Fut. 2. sg. √bhakṣay 10. Ā.)
bhakṣayiṣyati - [..] yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati / BoCA, 6, 54.1 (Fut. 3. sg. √bhakṣay 10. Ā.)
bhakṣayiṣyāvaḥ - hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi // MBh, 3, 13, 90.2 (Fut. 1. du. √bhakṣay 10. Ā.)
bhakṣayiṣyathaḥ - ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ // Rām, Ār, 69, 8.2 (Fut. 2. du. √bhakṣay 10. Ā.)
bhakṣayiṣyāmaḥ - trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirasti naḥ // KūPu, 1, 15, 223.3 (Fut. 1. pl. √bhakṣay 10. Ā.)
bhakṣayiṣyatha - ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha / Rām, Su, 25, 5.1 (Fut. 2. pl. √bhakṣay 10. Ā.)
bhakṣayiṣyanti - prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe // Rām, Ār, 18, 7.2 (Fut. 3. pl. √bhakṣay 10. Ā.)
bhakṣayiṣyāva - bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama / MBh, 1, 139, 10.2 (Cond. 1. du. √bhakṣay 10. Ā.)
bhakṣayiṣyāma - dhruvaṃ yudhi hatāstena bhakṣayiṣyāma pāṃsukān // MBh, 5, 21, 17.2 (Cond. 1. pl. √bhakṣay 10. Ā.)
bhakṣayitā - sa māṃ punar bhakṣayitā yasya māṃsam adāmy aham / SātT, 8, 13.1 (periphr. Fut. 3. sg. √bhakṣay 10. Ā.)
bhakṣayāmāsa - bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ // SkPu, 16, 15.2 (periphr. Perf. 3. sg. √bhakṣay 10. Ā.)
bhakṣayāmāsatuḥ - te tad āmraṃ dvidhā kṛtvā bhakṣayāmāsatuḥ śubhe / MBh, 2, 16, 32.1 (periphr. Perf. 3. du. √bhakṣay 10. Ā.)
bhakṣayāṃcakrire - bhakṣayāṃcakrire sarvaṃ trailokyaṃ sacarācaram // KūPu, 1, 15, 224.2 (periphr. Perf. 3. pl. √bhakṣay 10. Ā.)
bhakṣye - tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam / MBh, 1, 119, 30.24 (Ind. Pass. 1. sg. √bhakṣay 10. Ā.)
bhakṣyate - bhakṣyate salile matsyais tathā sarvatra vittavān // H, 1, 175.3 (Ind. Pass. 3. sg. √bhakṣay 10. Ā.)
bhakṣyante - adattvā daṃśamaśakairbhakṣyante janyasaptatim / SkPu (Rkh), Revākhaṇḍa, 155, 98.1 (Ind. Pass. 3. pl. √bhakṣay 10. Ā.)

bhakṣayant - śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet // AHS, Sū., 3, 32.2 (Ind. Pr. √bhakṣay 10. Ā.)
bhakṣayiṣyant - sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat / MBh, 3, 124, 24.1 (Fut. √bhakṣay 10. Ā.)
bhakṣita - [..] kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃcet sapadi vitanute pittadāhāsrakopam / RājNi, Mūl., 23.1 (PPP. √bhakṣay 10. Ā.)
bhakṣitavant - [..] payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavānanantāḥ striyo gacchatīty ācakṣate / KāSū, 7, 1, 4.5 (PPA. √bhakṣay 10. Ā.)
bhakṣayitavya - viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ / Su, Cik., 29, 12.31 (Ger. √bhakṣay 10. Ā.)
bhakṣayitum - atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ / H, 1, 57.5 (Inf. √bhakṣay 10. Ā.)
bhakṣayitvā - bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param / SkPu, 17, 27.1 (Abs. √bhakṣay 10. Ā.)
bhakṣyamāṇa - rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ // RRĀ, Ras.kh., 1, 12.2 (Ind. Pass. √bhakṣay 10. Ā.)


√bhaj 1. Ā.
to allot or apportion to, to assume, to bestow, to distribute, to divide, to engage in, to enjoy, to experience, to feel, to furnish, to go or fall into, to grant, to have, to incur, to obtain as one's share, to partake of, to possess, to put on, to receive as, to share with, to supply, to turn or resort to, to undergo
bhajāmi - ṛta ātmānam eveti tato rudraṃ bhajāmyaham // MBh, 12, 328, 26.2 (Ind. Pr. 1. sg. √bhaj 1. Ā.)
bhajasi - sadā kaṃsārāte bhajasi yamināṃ netrapadavīm iti vyaktaṃ sajjībhavati [..] Haṃ, 1, 87.2 (Ind. Pr. 2. sg. √bhaj 1. Ā.)
bhajati - śamanaṃ bhavatāpasya yogaṃ bhajati sajjanaḥ // GorŚ, 1, 6.2 (Ind. Pr. 3. sg. √bhaj 1. Ā.)
bhajete - ratiśca bhadre siddhiśca na bhajete parasparam / MBh, 1, 188, 22.132 (Ind. Pr. 3. du. √bhaj 1. Ā.)
bhajāmaḥ - ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam / SātT, 8, 16.1 (Ind. Pr. 1. pl. √bhaj 1. Ā.)
bhajatha - bodhitā hi mayā yasmānna māṃ bhajatha dānavāḥ // MaPu, 47, 201.2 (Ind. Pr. 2. pl. √bhaj 1. Ā.)
bhajanti - bhajanti hy apavargeśaṃ pareśaṃ tadakāmyayā // SātT, 3, 54.2 (Ind. Pr. 3. pl. √bhaj 1. Ā.)
bhajeyam - anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam / MaPu, 38, 11.1 (Opt. Pr. 1. sg. √bhaj 1. Ā.)
bhajethāḥ - [..] gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ / Megh, 1, 52.1 (Opt. Pr. 2. sg. √bhaj 1. Ā.)
bhajet - [..] narake ghore tasmād enāṃ sthitiṃ bhajet // TantS, Dvāviṃśam āhnikam, 4.0 (Opt. Pr. 3. sg. √bhaj 1. Ā.)
bhajetām - mitho bhajetāṃ prasavāt sakṛtsakṛd ṛtāv ṛtau // MaS, 9, 69.2 (Opt. Pr. 3. du. √bhaj 1. Ā.)
bhajema - puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam // BhāgP, 3, 5, 43.2 (Opt. Pr. 1. pl. √bhaj 1. Ā.)
bhajeyuḥ - bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ // Su, Utt., 39, 276.2 (Opt. Pr. 3. pl. √bhaj 1. Ā.)
bhaja - atra bhaja ityanugrahe // PABh, 1, 43, 1.0 (Imper. Pr. 2. sg. √bhaj 1. Ā.)
bhajatām - [..] itarāya bhūman padaḥ punātu bhagavan bhajatāmaghaṃ naḥ // BhāgP, 11, 6, 13.2 (Imper. Pr. 3. sg. √bhaj 1. Ā.)
bhajata - saṃchidya hārdam asgplānasaduktitīkṣṇajñānāsinā bhajata mākhilasaṃśayādhim // BhāgP, 11, 13, 33.2 (Imper. Pr. 2. pl. √bhaj 1. Ā.)
bhajantu - pāparogābhibhūtā ye mānavāste bhajantu tān // ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 5.2 (Imper. Pr. 3. pl. √bhaj 1. Ā.)
abhaje - [..] saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje // DKCar, 2, 3, 90.1 (Impf. 1. sg. √bhaj 1. Ā.)
abhajat - na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat // MṛgT, Vidyāpāda, 5, 11.2 (Impf. 3. sg. √bhaj 1. Ā.)
abhajan - dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā / MaPu, 23, 26.1 (Impf. 3. pl. √bhaj 1. Ā.)
bhakṣyāmi - brahmavahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā // MBh, 12, 139, 60.2 (Fut. 1. sg. √bhaj 1. Ā.)
bhajiṣyati - [..] tvāṃ brahman nṛpavadhūḥ kāmam āśu bhajiṣyati // BhāgP, 3, 21, 28.2 (Fut. 3. sg. √bhaj 1. Ā.)
bhajiṣyataḥ - [..] nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ // Rām, Yu, 5, 14.2 (Fut. 3. du. √bhaj 1. Ā.)
bhakṣyāmaḥ - bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite // Rām, Ār, 67, 22.2 (Fut. 1. pl. √bhaj 1. Ā.)
bhakṣyanti - kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai // LAS, 2, 45.2 (Fut. 3. pl. √bhaj 1. Ā.)
bheje - tad āśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt // MṛgT, Vidyāpāda, 1, 3.2 (Perf. 3. sg. √bhaj 1. Ā.)
bhejire - bhejire munayo 'thāgre bhagavantam adhokṣajam / BhāgP, 1, 2, 25.1 (Perf. 3. pl. √bhaj 1. Ā.)
bhajyate - asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate / Su, Sū., 26, 18.1 (Ind. Pass. 3. sg. √bhaj 1. Ā.)
bhajyante - ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai / Rām, Ār, 39, 12.1 (Ind. Pass. 3. pl. √bhaj 1. Ā.)

bhajant - gajaṃ siṃha ivākarṣan bhajann ati vinaśyati // AHS, Sū., 2, 14.2 (Ind. Pr. √bhaj 1. Ā.)
bhakṣyant - tatsamo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam / MBh, 12, 112, 10.1 (Fut. √bhaj 1. Ā.)
bhakta - mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam // AHS, Sū., 4, 6.2 (PPP. √bhaj 1. Ā.)
bhājya - aprameyavyathābhājye noraḥ sphuṭati me katham // BoCA, 7, 34.2 (Ger. √bhaj 1. Ā.)
bhajitum - amogharetāstvaṃ cāpi na māṃ bhajitumarhasi / MaPu, 48, 36.1 (Inf. √bhaj 1. Ā.)
bhaktvā - bhaktvaivaṃ sahajāṃ vidyāṃ tadekatvāvalambane // ŚiSūV, 3, 8.1, 1.0 (Abs. √bhaj 1. Ā.)


√bhajay 10. P.
bhajayitvā - svapne taṃ bhajayitvā tu retorakte haranti tāḥ / RArṇ, 18, 103.1 (Abs. √bhajay 10. P.)


√bhañj 4. P.
to arrest, to be broken or break, to bend, to break, to break into, to break up i.e. divide, to check, to defeat, to disappoint, to dissolve, to frustrate, to make a breach in, to put to flight, to rout, to shatter, to split, to suspend
bhañjanti - karavīrāṃśca timiśān bhañjanti sma plavaṃgamāḥ // Rām, Yu, 4, 57.2 (Ind. Pr. 3. pl. √bhañj 4. P.)
bhañjeyam - giriprakāśān kṣitijān bhañjeyam anilo yathā // MBh, 7, 168, 18.2 (Opt. Pr. 1. sg. √bhañj 4. P.)
bhañjyāt - na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ // MBh, 1, 25, 28.2 (Opt. Pr. 3. sg. √bhañj 4. P.)
bhañja - [..] gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya [..] GarPu, 1, 38, 7.1 (Imper. Pr. 2. sg. √bhañj 4. P.)
bhañjata - karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ ca marmasu // MaPu, 153, 37.2 (Imper. Pr. 2. pl. √bhañj 4. P.)
babhañja - devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja // SātT, 2, 33.2 (Perf. 3. sg. √bhañj 4. P.)
babhañjatuḥ - babhañjatur mahāvṛkṣān ūrubhir balināṃ varau / MBh, 3, 154, 48.1 (Perf. 3. du. √bhañj 4. P.)
babhañjuḥ - babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān // Rām, Ki, 2, 10.2 (Perf. 3. pl. √bhañj 4. P.)
bhajyate - agninā dahyate naiva bhajyate na hato ghanaiḥ / RAdhy, 1, 295.1 (Ind. Pass. 3. sg. √bhañj 4. P.)
bhajyante - hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / RAdhy, 1, 303.1 (Ind. Pass. 3. pl. √bhañj 4. P.)
abhajye - abhajye ca yauvarājyalakṣmyā tadanujñātayā // DKCar, 2, 3, 212.1 (Impf. Pass.1. sg. √bhañj 4. P.)
abhajyata - abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat // MBh, 1, 26, 1.3 (Impf. Pass.3. sg. √bhañj 4. P.)
abhajyanta - kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ / MaPu, 135, 73.1 (Impf. Pass.3. pl. √bhañj 4. P.)
bhajyeyam - dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit / Rām, Yu, 27, 11.1 (Opt. P. Pass. 1. sg. √bhañj 4. P.)
bhajyeta - yathā senā na bhajyeta tathā nītir vidhīyatām // MBh, 4, 42, 21.2 (Opt. P. Pass. 3. sg. √bhañj 4. P.)
bhajyeran - na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ / MBh, 7, 21, 19.1 (Opt. P. Pass. 3. pl. √bhañj 4. P.)
bhāṅkṣam - dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt // MBh, 1, 172, 4.2 (Proh. 1. sg. √bhañj 4. P.)
bhāṅkṣīḥ - bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi // MBh, 3, 131, 2.2 (Proh. 2. sg. √bhañj 4. P.)

bhañjant - samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ / Rām, Ki, 11, 27.1 (Ind. Pr. √bhañj 4. P.)
bhagna - malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet // AgRa, 1, 34.2 (PPP. √bhañj 4. P.)
bhaṅktvā - bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / RAdhy, 1, 252.1 (Abs. √bhañj 4. P.)
bhajyamāna - bhajyamāneṣvanīkeṣu dhārtarāṣṭreṣu sarvaśaḥ / MBh, 3, 230, 25.1 (Ind. Pass. √bhañj 4. P.)


√bhañjay 10. P.
to break
bhañjaya - [..] drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ [..] UḍḍT, 14, 18.1 (Imper. Pr. 2. sg. √bhañjay 10. P.)
bhañjayāmāsa - bhañjayāmāsa cādāya gatvāsau līlayaiva hi // KūPu, 1, 20, 24.2 (periphr. Perf. 3. sg. √bhañjay 10. P.)


√bhaṇ 1. Ā.
to call, to name, to say to, to speak
bhaṇāmi - seyam evam aśoketi mandabhāgyā bhaṇāmi kim // Bṛhat, 5, 241.2 (Ind. Pr. 1. sg. √bhaṇ 1. Ā.)
bhaṇati - bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ // Bṛhat, 5, 207.2 (Ind. Pr. 3. sg. √bhaṇ 1. Ā.)
bhaṇa - akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ [..] DKCar, 2, 2, 337.1 (Imper. Pr. 2. sg. √bhaṇ 1. Ā.)
bhaṇiṣyati - ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati // RasṬ, 172.2, 1.0 (Fut. 3. sg. √bhaṇ 1. Ā.)
bhaṇyate - [..] uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam [..] TantS, 4, 11.0 (Ind. Pass. 3. sg. √bhaṇ 1. Ā.)
bhaṇyante - te nakecana bhaṇyante ye na kāmyā na kāminaḥ // Bṛhat, 10, 22.2 (Ind. Pass. 3. pl. √bhaṇ 1. Ā.)
abhāṇi - rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad [..] DKCar, Pūrvapīṭhikā, 1, 41.1 (Aor. Pass. 3. sg. √bhaṇ 1. Ā.)

bhaṇant - bhaṇati kavijayadeve virahivilasitena / GīG, 5, 10.1 (Ind. Pr. √bhaṇ 1. Ā.)
bhaṇita - teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā // RājNi, Pipp., 261.2 (PPP. √bhaṇ 1. Ā.)


√bharjay 10. P.
to fry, to roast,
bharjayet - gṛhītvā bharjayet tailaghṛtād dvādaśabhiḥ palaiḥ // AHS, Utt., 39, 36.2 (Opt. Pr. 3. sg. √bharjay 10. P.)

bharjita - pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ // AHS, Utt., 39, 97.2 (PPP. √bharjay 10. P.)
bharjayitvā - tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / RRS, 5, 228.1 (Abs. √bharjay 10. P.)


√bharts 1. Ā.
to abuse, to deride, to menace, to revile, to threaten
bhartsyamāna - bhartsyamānā bhīmābhī rākṣasībhir varānanā / Rām, Su, 22, 12.1 (Ind. Pass. √bharts 1. Ā.)


√bhartsay 10. Ā.
to scold
bhartsayati - bhartsayatyeṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ / MBh, 3, 61, 19.1 (Ind. Pr. 3. sg. √bhartsay 10. Ā.)
bhartsayanti - bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ // Rām, Su, 22, 8.2 (Ind. Pr. 3. pl. √bhartsay 10. Ā.)
bhartsayet - pīḍayed bhartsayec caiva prāpnuyāt pūrvasāhasam // KātSm, 1, 526.2 (Opt. Pr. 3. sg. √bhartsay 10. Ā.)
abhartsayat - somadattas tataḥ kruddhaḥ sutāṃ caṇḍam abhartsayat / Bṛhat, 4, 95.1 (Impf. 3. sg. √bhartsay 10. Ā.)
abhartsayan - tasmācca tamaso vācaḥ krūrāḥ pārtham abhartsayan // MBh, 7, 29, 23.2 (Impf. 3. pl. √bhartsay 10. Ā.)
bhartsayiṣyati - bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī / MaPu, 154, 69.1 (Fut. 3. sg. √bhartsay 10. Ā.)
bhartsayāmāsa - baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ // MaPu, 48, 67.2 (periphr. Perf. 3. sg. √bhartsay 10. Ā.)
bhartsayāṃcakrire - bhartsayāṃcakrire bhīmā rākṣasyastāḥ samantataḥ // Rām, Su, 22, 14.2 (periphr. Perf. 3. pl. √bhartsay 10. Ā.)

bhartsayant - mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ // MBh, 3, 152, 12.4 (Ind. Pr. √bhartsay 10. Ā.)
bhartsita - bhartsitāṃ tarjitāṃ vāpi nāsgplaṃsyati rāghavaḥ // Rām, Su, 25, 27.2 (PPP. √bhartsay 10. Ā.)
bhartsayitvā - bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām / MBh, 3, 262, 40.1 (Abs. √bhartsay 10. Ā.)


√bhartsāpay 10. P.

bhartsāpayati - tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt / Rām, Yu, 25, 9.1 (Ind. Pr. 3. sg. √bhartsāpay 10. P.)


√bhaṣ 1. P.
to bark, to growl
bhaṣanti - tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ suvīra // MBh, 3, 252, 3.2 (Ind. Pr. 3. pl. √bhaṣ 1. P.)

bhaṣant - naiṣādiṃ śvā samālakṣya bhaṣaṃstasthau tadantike // MBh, 1, 123, 18.2 (Ind. Pr. √bhaṣ 1. P.)


√bhasm 1. P.

bhasmati - puṭeddvātriṃśatipuṭe nāgo bhasmati tadvahet // ĀK, 1, 4, 258.2 (Ind. Pr. 3. sg. √bhasm 1. P.)


√bhasmarāśīkṛ 8. Ā.

bhasmarāśīkariṣyati - dṛśyanneva hi lokān sa bhasmarāśīkariṣyati / MBh, 1, 20, 15.38 (Fut. 3. sg. √bhasmarāśīkṛ 8. Ā.)

bhasmarāśīkṛta - bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat // MBh, 1, 39, 9.2 (PPP. √bhasmarāśīkṛ 8. Ā.)


√bhasmasātkṛ 8. Ā.
to burn to ashes
bhasmasātkuru - pṛcchayatāṃ yadi manyeta rājānaṃ bhasmasātkuru / SkPu (Rkh), Revākhaṇḍa, 171, 7.1 (Imper. Pr. 2. sg. √bhasmasātkṛ 8. Ā.)

bhasmasātkṛta - saritsāgaraparyantā vasudhā bhasmasātkṛtā / SkPu (Rkh), Revākhaṇḍa, 17, 32.1 (PPP. √bhasmasātkṛ 8. Ā.)
bhasmasātkartum - kālāgnir bhasmasātkartuṃ karoti nikhilaṃ matim // KūPu, 2, 44, 2.2 (Inf. √bhasmasātkṛ 8. Ā.)
bhasmasātkṛtvā - sa tu taṃ bhasmasātkṛtvā haranetrodbhavo'nalaḥ // MaPu, 154, 249.2 (Abs. √bhasmasātkṛ 8. Ā.)


√bhasmīkṛ 8. Ā.
to turn into ashes,
bhasmīkaroṣi - [..] mayā yadevaṃ dahasi na ca bhasmīkaroṣiiti // DKCar, 2, 3, 122.1 (Ind. Pr. 2. sg. √bhasmīkṛ 8. Ā.)
bhasmīkaroti - vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati / UḍḍT, 12, 39.4 (Ind. Pr. 3. sg. √bhasmīkṛ 8. Ā.)
bhasmīkurvanti - [..] syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvantibhiṣajaḥ // RRSṬīkā zu RRS, 9, 65.3, 5.0 (Ind. Pr. 3. pl. √bhasmīkṛ 8. Ā.)
bhasmīkuryāt - bhasmīkuryātprayatnena drutimabhrakasatvavat / ĀK, 1, 7, 185.1 (Opt. Pr. 3. sg. √bhasmīkṛ 8. Ā.)
bhasmīkuruṣva - anena vajrapravareṇa deva bhasmīkuruṣvādya surārim ugram // MBh, 3, 98, 23.2 (Imper. Pr. 2. sg. √bhasmīkṛ 8. Ā.)
bhasmīkariṣyati - tasmāttvaddehamacirādrudro bhasmīkariṣyati // MaPu, 4, 12.2 (Fut. 3. sg. √bhasmīkṛ 8. Ā.)
bhasmīkariṣyataḥ - tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ // Rām, Su, 38, 15.2 (Fut. 3. du. √bhasmīkṛ 8. Ā.)
bhasmīkariṣyanti - śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa // MaPu, 44, 8.2 (Fut. 3. pl. √bhasmīkṛ 8. Ā.)
bhasmīkriyate - na bhasmīkriyate rājā tāvad yuddhānnivāryatām // MBh, 7, 134, 65.2 (Ind. Pass. 3. sg. √bhasmīkṛ 8. Ā.)

bhasmīkurvant - gotrāṇyeṣām asmadīyaśramoṣmā bhasmīkurvannāyugaṃ bobhavītu // RCint, 1, 7.2 (Ind. Pr. √bhasmīkṛ 8. Ā.)
bhasmīkṛta - bhasmīkṛtā muhūrtena viśvāmitrasutās tadā // Rām, Bā, 54, 7.2 (PPP. √bhasmīkṛ 8. Ā.)
bhasmīkṛtya - [..] trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir [..] MṛgṬī, Vidyāpāda, 1, 16.2, 1.0 (Abs. √bhasmīkṛ 8. Ā.)


√bhasmībhū 1. P.

bhasmībhavati - pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat // MaS, 4, 188.2 (Ind. Pr. 3. sg. √bhasmībhū 1. P.)
bhasmībhavanti - [..] caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavantitacca bhasma kumpe kṣepyam // RasṬ, 308.2, 5.0 (Ind. Pr. 3. pl. √bhasmībhū 1. P.)
bhasmībhavet - vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet / ĀK, 1, 4, 227.1 (Opt. Pr. 3. sg. √bhasmībhū 1. P.)

bhasmībhūta - [..] nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasyadehasya punarāgamanakāryaṃ nāsti // AmŚā, 1, 45.1 (PPP. √bhasmībhū 1. P.)
bhasmībhūya - harakopānalenaiva bhasmībhūyākarot smaraḥ / SmaDī, 1, 1.1 (Abs. √bhasmībhū 1. P.)


√bhā 2. P.
to be splendid, to shine, to shine forth, to show one's self
bhāsi - bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi / SDS, Rāseśvaradarśana, 46.2 (Ind. Pr. 2. sg. √bhā 2. P.)
bhāti - na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam / MṛgT, Vidyāpāda, 1, 9.1 (Ind. Pr. 3. sg. √bhā 2. P.)
bhāmaḥ - kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ / BhāgP, 3, 1, 27.1 (Ind. Pr. 1. pl. √bhā 2. P.)
bhānti - padmotpalayutā bhānti pūrṇāḥ paramavāriṇā // Rām, Ay, 13, 7.3 (Ind. Pr. 3. pl. √bhā 2. P.)
abhāt - sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ / Bṛhat, 17, 80.1 (Impf. 3. sg. √bhā 2. P.)
babhau - pravṛttacakro balavāñchūdrāṇāmantakṛdbabhau // MaPu, 144, 58.2 (Perf. 1. sg. √bhā 2. P.)
babhau - babhau malair avacchannaḥ sadhūma iva pāvakaḥ // BhāgP, 3, 33, 28.2 (Perf. 3. sg. √bhā 2. P.)
babhuḥ - samucchritānyaviralairhaimānīva babhurmune // SkPu, 13, 113.2 (Perf. 3. pl. √bhā 2. P.)

bhāta - dvāḥsu vidrumadehalyā bhātaṃ vajrakapāṭavat / BhāgP, 3, 23, 18.1 (PPP. √bhā 2. P.)


√bhāgīkṛ 8. Ā.
bhāgīkṛta - tato bhāgīkṛto devair vajrabhāga upāsyate / MBh, 1, 158, 48.1 (PPP. √bhāgīkṛ 8. Ā.)


√bhājay 10. Ā.
to cause any one to partake of or enjoy, to chase, to cook, to deal out, to distribute, to divide, to dress, to drive into, to pursue, to put to flight
bhājayet - anyat tu yathārhaṃ bhājayed rājā // GauDh, 2, 1, 23.1 (Opt. Pr. 3. sg. √bhājay 10. Ā.)

bhājayant - sa bhājayan viśuddhena cetasā taccikīrṣitam / BhāgP, 3, 24, 11.1 (Ind. Pr. √bhājay 10. Ā.)
bhājita - dviṣṭhās tithikṣayābhyastāś cāndravāsarabhājitāḥ / SūrSi, 1, 50.1 (PPP. √bhājay 10. Ā.)
bhājayitavya - bhaktā bhājayitavyāśca tyaktātmānaśca matkṛte // Rām, Utt, 100, 15.2 (Ger. √bhājay 10. Ā.)


√bhāpay 10. P.
to frighten
bhāpayeyuḥ - bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā // AHS, Utt., 6, 51.2 (Opt. Pr. 3. pl. √bhāpay 10. P.)


√bhāyay 10. P.
to frighten
bhāyayeḥ - [..] na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayestāḥ // Megh, 1, 65.2 (Opt. Pr. 2. sg. √bhāyay 10. P.)


√bhāvay 10. Ā.
einweichen, to addict or devote one's self to, to animate, to betray, to call into existence or life, to cause, to cause to be or become, to cherish, to consider, to control, to create, to encourage, to enliven, to exhibit, to foster, to further, to know, to manifest, to mingle, to mix, to obtain, to originate, to perfume, to practise, to present to the mind, to produce, to promote, to purify, to recognize as or take for, to refresh, to saturate, to show, to soak, to subdue, to think about,
bhāvayasi - [..] ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīhaśukra // MBh, 1, 223, 16.3 (Ind. Pr. 2. sg. √bhāvay 10. Ā.)
bhāvayati - bhāvayaty eṣa sattvena lokān vai lokabhāvanaḥ / BhāgP, 1, 2, 34.1 (Ind. Pr. 3. sg. √bhāvay 10. Ā.)
bhāvayanti - bhāvayanti śarīraṃ yā āpādatalamastakam // GorŚ, 1, 67.2 (Ind. Pr. 3. pl. √bhāvay 10. Ā.)
bhāvayet - sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ // MBhT, 7, 52.2 (Opt. Pr. 3. sg. √bhāvay 10. Ā.)
bhāvaya - bhāvayerṣyāṃ ca mānaṃ ca nirvikalpyena cetasā // BoCA, 8, 140.2 (Imper. Pr. 2. sg. √bhāvay 10. Ā.)
bhāvayata - devān bhāvayatānena te devā bhāvayantu vaḥ / MBh, 6, 25, 11.1 (Imper. Pr. 2. pl. √bhāvay 10. Ā.)
bhāvayantu - devān bhāvayatānena te devā bhāvayantu vaḥ / MBh, 6, 25, 11.1 (Imper. Pr. 3. pl. √bhāvay 10. Ā.)
abhāvayan - [..] vai brahmaṇa ādeśāt katham etad abhāvayan // BhāgP, 3, 20, 10.2 (Impf. 3. pl. √bhāvay 10. Ā.)
bhāvayiṣyanti - yogair hemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ / BhāgP, 3, 14, 46.1 (Fut. 3. pl. √bhāvay 10. Ā.)
bhāvayiṣyadhvam - māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama // MBh, 12, 327, 58.2 (Cond. 2. pl. √bhāvay 10. Ā.)
bhāvayitā - krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ / MBh, 3, 30, 1.2 (periphr. Fut. 3. sg. √bhāvay 10. Ā.)
bhāvyate - [..] api artham abhūtam iva sphuṭatvāpādanena bhāvyateyayā iti // TantS, 4, 11.0 (Ind. Pass. 3. sg. √bhāvay 10. Ā.)
bhāvyante - yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva [..] NŚVi, 6, 32.2, 167.0 (Ind. Pass. 3. pl. √bhāvay 10. Ā.)

bhāvayant - sahasrāre bhāvayaṃstāṃ trisaṃdhyaṃ prapaṭhed yadi / MBhT, 7, 41.1 (Ind. Pr. √bhāvay 10. Ā.)
bhāvita - atha tān bhāvitān matvā kadācit tridaśādhipaḥ / MṛgT, Vidyāpāda, 1, 3.1 (PPP. √bhāvay 10. Ā.)
bhāvayitavya - [..] khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā [..] GaṇKṬ, 6.1, 60.1 (Ger. √bhāvay 10. Ā.)
bhāvayitum - mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ / BoCA, 1, 3.1 (Inf. √bhāvay 10. Ā.)
bhāvayitvā - evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet // TantS, Trayodaśam āhnikam, 32.0 (Abs. √bhāvay 10. Ā.)
bhāvyamāna - [..] tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya [..] TantS, 10, 15.0 (Ind. Pass. √bhāvay 10. Ā.)


√bhāṣ 1. P.
to be addressed or spoken to, to be spoken, to say, to speak, to talk, to tell
bhāṣase - kim idaṃ bhāṣase rājan vākyaṃ gararujopamam / Rām, Ay, 12, 13.1 (Ind. Pr. 2. sg. √bhāṣ 1. P.)
bhāṣate - [..] 'nyathā santam ātmānam anyathā satsu bhāṣate / MaS, 4, 255.1 (Ind. Pr. 3. sg. √bhāṣ 1. P.)
bhāṣadhve - apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ // Bṛhat, 7, 2.2 (Ind. Pr. 2. pl. √bhāṣ 1. P.)
bhāṣante - [..] yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣanteiti // ĀyDī, Cik., 1, 4.1, 3.0 (Ind. Pr. 3. pl. √bhāṣ 1. P.)
bhāṣeyam - paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam // MBh, 14, 16, 42.2 (Opt. Pr. 1. sg. √bhāṣ 1. P.)
bhāṣethāḥ - tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna [..] MBh, 5, 22, 39.2 (Opt. Pr. 2. sg. √bhāṣ 1. P.)
bhāṣeta - parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ / KūPu, 2, 16, 86.1 (Opt. Pr. 3. sg. √bhāṣ 1. P.)
bhāṣeran - [..] śiṣṭebhya evaṃ bhāṣeran yaṃ hy enam ahaṃ praśnaṃ pracchāmi na taṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.2 (Opt. Pr. 3. pl. √bhāṣ 1. P.)
bhāṣasva - ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ // MBh, 5, 31, 11.2 (Imper. Pr. 2. sg. √bhāṣ 1. P.)
bhāṣatām - sūtrametannigadyate bhagavānapi bhāṣatām // LAS, 1, 11.2 (Imper. Pr. 3. sg. √bhāṣ 1. P.)
bhāṣata - cāṭuyuktamatho karma hyamarā bahu bhāṣata // MaPu, 154, 40.2 (Imper. Pr. 2. pl. √bhāṣ 1. P.)
abhāṣathāḥ - [..] idaṃ vākyaṃ yat tvam evam abhāṣathāḥ / Rām, Ay, 99, 2.1 (Impf. 2. sg. √bhāṣ 1. P.)
abhāṣata - praṇamya śirasā pādau prāñjalis tam abhāṣata // BhāgP, 11, 6, 41.2 (Impf. 3. sg. √bhāṣ 1. P.)
abhāṣāvahi - niḥsnehīkṛtacetaskāv abhāṣāvahi tām iti // Bṛhat, 18, 681.2 (Impf. 1. du. √bhāṣ 1. P.)
abhāṣatām - tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām // MBh, 7, 76, 17.2 (Impf. 3. du. √bhāṣ 1. P.)
abhāṣanta - ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ / MBh, 1, 105, 22.1 (Impf. 3. pl. √bhāṣ 1. P.)
bhāṣiṣye - punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye / LAS, 2, 101.26 (Fut. 1. sg. √bhāṣ 1. P.)
babhāṣe - tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ / BhāgP, 3, 12, 5.1 (Perf. 3. sg. √bhāṣ 1. P.)
babhāṣire - mamanthū rākṣasān bhīmānnāmāni ca babhāṣire // Rām, Yu, 42, 8.2 (Perf. 3. pl. √bhāṣ 1. P.)
bhāṣyate - bahiś ced bhāṣyate dharmān niyatād vyavahārikāt // MaS, 8, 164.2 (Ind. Pass. 3. sg. √bhāṣ 1. P.)
bhāṣyante - tasmāllūteti bhāṣyante saṃkhyayā tāśca ṣoḍaśa // Su, Ka., 8, 93.2 (Ind. Pass. 3. pl. √bhāṣ 1. P.)
bhāṣyatām - aryaputras tvayā tasmād aryaputreti bhāṣyatām / Bṛhat, 28, 31.1 (Imper. Pass. 3. sg. √bhāṣ 1. P.)
abhāṣi - tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ [..] DKCar, Pūrvapīṭhikā, 1, 24.1 (Aor. Pass. 3. sg. √bhāṣ 1. P.)

bhāṣamāṇa - niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati // MaS, 8, 361.2 (Ind. Pr. √bhāṣ 1. P.)
bhāṣita - [..] siddho bhaven mantrī nānyathā mama bhāṣitam // MBhT, 5, 35.2 (PPP. √bhāṣ 1. P.)
bhāṣitavant - tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ / Bṛhat, 28, 2.1 (PPA. √bhāṣ 1. P.)
bhāṣitavya - itpadam apārthakaṃ punaruktaṃ vyāhataṃ bhāṣitavyamiti // PABh, 3, 17, 4.0 (Ger. √bhāṣ 1. P.)
bhāṣitum - upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // Rām, Ay, 95, 12.2 (Inf. √bhāṣ 1. P.)
bhāṣitvā - krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha / MBh, 1, 212, 1.340 (Abs. √bhāṣ 1. P.)
bhāṣyamāṇa - svavarṇe bhāṣyamāṇe ca bhāvayet tadguṇajñatām // BoCA, 5, 76.2 (Ind. Pass. √bhāṣ 1. P.)


√bhāṣay 10. Ā.
to agitate, to cause to speak, to cause to speak or talk, to disquiet, to say, to speak, to think
bhāṣayeta - itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ // MBh, 5, 44, 11.2 (Opt. Pr. 3. sg. √bhāṣay 10. Ā.)

bhāṣita - bhūtavādaṃ pravakṣyāmi yathā garuḍabhāṣitam / UḍḍT, 3, 2.2 (PPP. √bhāṣay 10. Ā.)
bhāṣayitvā - tataḥ smṛtvā paṇaṃ sarve bhāṣayitvā vidhānataḥ // SkPu (Rkh), Revākhaṇḍa, 209, 38.2 (Abs. √bhāṣay 10. Ā.)


√bhās 1. Ā.
to appear, to be bright, to be conceived or imagined, to occur to the mind, to shine
bhāsate - [..] sadā devī sadā pūrṇā ca bhāsate // SpKāNi, 1, 1.2, 10.2 (Ind. Pr. 3. sg. √bhās 1. Ā.)
bhāsataḥ - bhāsatastejasātyarthaṃ rūpadraviṇasaṃpadā // MBh, 1, 115, 18.2 (Ind. Pr. 3. du. √bhās 1. Ā.)
bhāsanti - tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca / MBh, 3, 160, 20.1 (Ind. Pr. 3. pl. √bhās 1. Ā.)
babhāse - khurāhatābhraḥ sitadaṃṣṭra īkṣājyotir babhāse bhagavān mahīdhraḥ // BhāgP, 3, 13, 27.2 (Perf. 3. sg. √bhās 1. Ā.)

bhāsant - vicitravarṇairbhāsantau svacchāyāpratibimbitau / MaPu, 154, 192.1 (Ind. Pr. √bhās 1. Ā.)
bhāsita - [..] hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam [..] TantS, 3, 1.0 (PPP. √bhās 1. Ā.)
bhāsyamāna - [..] somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃhi tattatkriyāśaktyonmīlyate // SpKāNi, Tṛtīyo niḥṣyandaḥ, 2.2, 2.1 (Ind. Pass. √bhās 1. Ā.)


√bhāsay 10. Ā.
to cause to appear, to illuminate, to make evident, to make shine, to show
bhāsayasi - tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat // MaPu, 176, 6.2 (Ind. Pr. 2. sg. √bhāsay 10. Ā.)
bhāsayati - [..] avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayatica parameśvaraḥ sā asya śrīparaśaktiḥ // TantS, 4, 31.0 (Ind. Pr. 3. sg. √bhāsay 10. Ā.)
abhāsayat - kṣmāyāṃ sṛṣṭiṃ visṛjate 'bhāsayattena bhāskaraḥ / LiPu, 1, 54, 33.1 (Impf. 3. sg. √bhāsay 10. Ā.)
bhāsayāmāsa - bhāsayāmāsa tat sainyaṃ divākara ivoditaḥ // MBh, 7, 145, 11.2 (periphr. Perf. 3. sg. √bhāsay 10. Ā.)
bhāsayāmāsuḥ - khaṃ diśaḥ pradiśaścaiva bhāsayāmāsur ojasā / MBh, 6, 68, 18.2 (periphr. Perf. 3. pl. √bhāsay 10. Ā.)

bhāsayant - somādityau samaṃ tatra bhāsayantau mahāmaṇī / SkPu, 13, 67.1 (Ind. Pr. √bhāsay 10. Ā.)
bhāsita - svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate // MBh, 7, 50, 42.2 (PPP. √bhāsay 10. Ā.)
bhāsya - śarīre mama tanvaṅgi site bhāsyasitadyutiḥ / MaPu, 155, 1.2 (Abs. √bhāsay 10. Ā.)


√bhikṣ 1. P.
to ask for, to beg
bhikṣe - bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām // MBh, 1, 215, 2.2 (Ind. Pr. 1. sg. √bhikṣ 1. P.)
bhikṣate - yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam / SkPu (Rkh), Revākhaṇḍa, 50, 34.1 (Ind. Pr. 3. sg. √bhikṣ 1. P.)
bhikṣāmaḥ - janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti // MBh, 1, 33, 11.2 (Ind. Pr. 1. pl. √bhikṣ 1. P.)
bhikṣante - yuktā yadā jānapadā bhikṣante brāhmaṇā iva / MBh, 12, 92, 22.1 (Ind. Pr. 3. pl. √bhikṣ 1. P.)
bhikṣeta - bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet // MaS, 2, 50.2 (Opt. Pr. 3. sg. √bhikṣ 1. P.)
bhikṣeran - tena hi dhvajenāditikauśikavad asya mātṛbāndhavā bhikṣeran // ArthŚ, 1, 17, 19.1 (Opt. Pr. 3. pl. √bhikṣ 1. P.)
bhikṣa - bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe [..] MBh, 12, 139, 64.3 (Imper. Pr. 2. sg. √bhikṣ 1. P.)
bibhikṣe - sa hebhyaṃ kulmāṣān khādantaṃ bibhikṣe / ChāUp, 1, 10, 2.1 (Perf. 3. sg. √bhikṣ 1. P.)

bhikṣamāṇa - tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram / MBh, 3, 231, 14.1 (Ind. Pr. √bhikṣ 1. P.)
bhikṣita - sāyantanaṃ śvastanaṃ vā na saṃgṛhṇīta bhikṣitam / BhāgP, 11, 8, 11.1 (PPP. √bhikṣ 1. P.)
bhikṣitum - tato jagāma kauravya so 'gastyo bhikṣituṃ vasu / MBh, 3, 96, 1.2 (Inf. √bhikṣ 1. P.)
bhikṣitvā - kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati / MaS, 11, 5.1 (Abs. √bhikṣ 1. P.)


√bhid 6. P.
to be changed or altered, to be disclosed or betrayed, to be distinguished, to be disunited, to be loosened, to be opened, to be split or broken, to be stopped or interrupted, to be won over, to become loose, to betray, to break, to burst, to cleave, to cut or rend asunder, to destroy, to differ from, to disclose, to discriminate, to disentangle, to disperse, to dissolve, to distinguish, to disturb, to disunite, to expand, to interrupt, to keep aloof from, to loosen, to open, to overflow, to pass through, to pierce, to set at variance, to split, to stop, to transgress, to violate
bhinadmi - bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti // BCar, 12, 120.2 (Ind. Pr. 1. sg. √bhid 6. P.)
bhinatti - dūta eva hi saṃdhatte bhinatty eva ca saṃhatān / MaS, 7, 66.1 (Ind. Pr. 3. sg. √bhid 6. P.)
bhindanti - durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena [..] RājNi, Śālm., 157.1 (Ind. Pr. 3. pl. √bhid 6. P.)
bhindyām - manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham // MBh, 5, 144, 13.2 (Opt. Pr. 1. sg. √bhid 6. P.)
bhindyāḥ - nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi / Rām, Yu, 80, 7.1 (Opt. Pr. 2. sg. √bhid 6. P.)
bhindyāt - bhindyāc caiva taḍāgāni prākāraparikhās tathā / MaS, 7, 196.1 (Opt. Pr. 3. sg. √bhid 6. P.)
bhindyuḥ - yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam / Su, Nid., 1, 21.1 (Opt. Pr. 3. pl. √bhid 6. P.)
bhinddhi - [..] mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ [..] UḍḍT, 14, 24.1 (Imper. Pr. 2. sg. √bhid 6. P.)
bhidyatām - bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham / Rām, Su, 24, 8.1 (Imper. Pr. 3. sg. √bhid 6. P.)
abhindam - abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi // Rām, Bā, 45, 22.2 (Impf. 1. sg. √bhid 6. P.)
abhinat - rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ / KāvAl, 3, 32.1 (Impf. 3. sg. √bhid 6. P.)
bhetsyāmi - setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // Rām, Ay, 101, 17.2 (Fut. 1. sg. √bhid 6. P.)
bhetsyase - prayojanaṃ na te'stīha gaccha yāvanna bhetsyase // MaPu, 157, 21.2 (Fut. 2. sg. √bhid 6. P.)
bhetsyati - [..] hi tasyāḥ parijano na rahasyaṃ bhetsyatīti // DKCar, 2, 2, 329.1 (Fut. 3. sg. √bhid 6. P.)
bhetsyanti - śūlair bhetsyanti cākruddhāḥ krośantam aparāyaṇam / NāS, 2, 1, 199.1 (Fut. 3. pl. √bhid 6. P.)
bibheda - [..] etaṃ pradāsyāmīti taddhodīcyān brāhmaṇān bhayaṃ bibheda uddālako ha vā ayam āyāti [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (Perf. 3. sg. √bhid 6. P.)
bibhiduḥ - bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ / Rām, Bā, 38, 18.1 (Perf. 3. pl. √bhid 6. P.)
bhidyate - [..] eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca [..] TantS, 11, 18.0 (Ind. Pass. 3. sg. √bhid 6. P.)
bhidyete - parāparavibhāgena bhidyete te tv anekadhā // MṛgT, Vidyāpāda, 2, 9.2 (Ind. Pass. 3. du. √bhid 6. P.)
bhidyante - bhidyante kiṃtu gandhena tatrādyaṃ guṇavattaram // RājNi, 12, 27.2 (Ind. Pass. 3. pl. √bhid 6. P.)
bhidyatām - asmin hate tvayā sainyam anāthaṃ bhidyatām idam / MBh, 7, 77, 18.1 (Imper. Pass. 3. sg. √bhid 6. P.)
bhindyantām - drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ // MBh, 1, 193, 15.4 (Imper. Pass. 3. pl. √bhid 6. P.)
abhidyata - guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhideśāt // BhāgP, 3, 8, 13.2 (Impf. Pass.3. sg. √bhid 6. P.)
abhidyetām - ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ / BhāgP, 3, 26, 55.1 (Impf. Pass.3. du. √bhid 6. P.)
abhidyanta - vartamānā mahābhāgā nābhidyanta parasparam // MBh, 1, 200, 3.2 (Impf. Pass.3. pl. √bhid 6. P.)
abhedi - visphārair dhanuṣo devā dyaur abhedīti menire // MBh, 12, 29, 82.2 (Aor. Pass. 3. sg. √bhid 6. P.)
bhidyeta - manāg api na bhidyeta tad bhinnaṃ na prarohati // H, 2, 145.6 (Opt. P. Pass. 3. sg. √bhid 6. P.)
bhidyeran - duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ / MaS, 7, 24.1 (Opt. P. Pass. 3. pl. √bhid 6. P.)

bhindant - bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // Rām, Ay, 90, 23.2 (Ind. Pr. √bhid 6. P.)
bhinna - śabdetaratve yugapadbhinnadeśeṣu yaṣṭṛṣu / MṛgT, Vidyāpāda, 1, 8.1 (PPP. √bhid 6. P.)
bhinnavant - bhinnaḥ bhinnavān / KāśVṛ, 1, 1, 5.1, 1.5 (PPA. √bhid 6. P.)
bhettavya - chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ / BoCA, 7, 21.1 (Ger. √bhid 6. P.)
bhettum - tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge / Rām, Ār, 38, 4.1 (Inf. √bhid 6. P.)
bhittvā - evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ // SātT, 4, 37.2 (Abs. √bhid 6. P.)
bhidyamāna - paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ [..] MṛgṬī, Vidyāpāda, 2, 17.2, 10.0 (Ind. Pass. √bhid 6. P.)


√bhī 3. Ā.
to be afraid of, to fear
bibhemi - [..] nātha namo 'stu na jātu bibhemi // Bhai, 1, 5.2 (Ind. Pr. 1. sg. √bhī 3. Ā.)
bibheṣi - [..] śvasan ruṣā yat tvam alaṃ bibheṣi // BhāgP, 3, 1, 11.2 (Ind. Pr. 2. sg. √bhī 3. Ā.)
bibheti - tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam // BhāgP, 1, 1, 14.2 (Ind. Pr. 3. sg. √bhī 3. Ā.)
bibhīmaḥ - asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava / MBh, 3, 214, 5.2 (Ind. Pr. 1. pl. √bhī 3. Ā.)
bibhyati - [..] ye 'nye svataḥ parihṛtād api bibhyatisma // BhāgP, 11, 6, 17.2 (Ind. Pr. 3. pl. √bhī 3. Ā.)
bibhyethāḥ - jñātibhyaścaiva bibhyethā mṛtyor iva yataḥ sadā / MBh, 12, 81, 32.1 (Opt. Pr. 2. sg. √bhī 3. Ā.)
bibhiyāt - [..] patet tarhi sā bhogapradāt kiṃ bibhiyāt // TantS, 11, 3.0 (Opt. Pr. 3. sg. √bhī 3. Ā.)
bibhiyuḥ - na me sarvāṇi bhūtāni bibhiyur dehadarśanāt / MBh, 1, 20, 15.13 (Opt. Pr. 3. pl. √bhī 3. Ā.)
bibhetu - bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ // KumS, 3, 9.2 (Imper. Pr. 3. sg. √bhī 3. Ā.)
abibhyan - abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ // Rām, Utt, 78, 6.2 (Impf. 3. pl. √bhī 3. Ā.)
bibhāya - bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya / BCar, 13, 55.1 (Perf. 3. sg. √bhī 3. Ā.)
bibhīma - te cābruvannahuṣo ghorarūpo dṛṣṭiviṣastasya bibhīma deva / MBh, 5, 16, 30.1 (Perf. 1. pl. √bhī 3. Ā.)
abibhayuḥ - [..] sa devebhyo 'nvātiṣṭhat tasmād devā abibhayus taṃ brahmaṇe prāyacchat tam etayarcājyāhutyābhyajuhod [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.5 (Perf. 3. pl. √bhī 3. Ā.)
bhīyate - balavatsaṃśrayāt kena durbalena na bhīyate // Bṛhat, 20, 319.2 (Ind. Pass. 3. sg. √bhī 3. Ā.)
bhaiḥ - bhair iti vidhūtāgrā vyājahrur iva pādapāḥ // Rām, Ār, 50, 32.2 (Proh. 2. sg. √bhī 3. Ā.)
bhaiṣṭam - [..] tau bāṣpakalaṃ sa rājā mā bhaiṣṭamāgacchatam apramattau // MBh, 3, 140, 17.2 (Proh. 3. du. √bhī 3. Ā.)
bhaiṣṭa - vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ / Rām, Bā, 54, 25.1 (Proh. 2. pl. √bhī 3. Ā.)

bibhyant - [..] ha niṣka upāhito babhūva upavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (Ind. Pr. √bhī 3. Ā.)
bhīta - pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam // AHS, Utt., 4, 34.2 (PPP. √bhī 3. Ā.)
bhetavya - teṣu teṣu na bhetavyaṃ krīḍati parameśvarī // ŚākVi, 1, 21.2 (Ger. √bhī 3. Ā.)


√bhuj 6. P.
to bend, to curve, to sweep
bhujyate - bhujyate kuṇḍalī devī iti cintāparo hi yaḥ / MBhT, 3, 10.1 (Ind. Pass. 3. sg. √bhuj 6. P.)
bhujyante - taruṇāsthīni bhujyante bhajyante nalakāni tu // AHS, Utt., 27, 10.2 (Ind. Pass. 3. pl. √bhuj 6. P.)

bhugna - āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ // BhāgP, 3, 31, 8.2 (PPP. √bhuj 6. P.)
bhuktavant - samutsṛjed bhuktavatām agrato vikiran bhuvi // MaS, 3, 244.2 (PPA. √bhuj 6. P.)
bhogya - viśeṣabhogyaśabdādivāsanāveśarūpitam // ŚiSūV, 3, 1.1, 1.0 (Ger. √bhuj 6. P.)
bhujyamāna - bhujyamānā hyayogena svarāṣṭrād abhitāpitāḥ / MBh, 12, 97, 12.1 (Ind. Pass. √bhuj 6. P.)


√bhuj 1. P.
to consume, to eat, to enjoy, to enjoy carnally, to exploit, to use
bhuñje - ucchiṣṭalepān asgplodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ / BhāgP, 1, 5, 25.1 (Ind. Pr. 1. sg. √bhuj 1. P.)
bhuṅkṣe - yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi // ĀK, 1, 3, 117.2 (Ind. Pr. 2. sg. √bhuj 1. P.)
bhuṅkte - [..] āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra [..] TantS, Ekaviṃśam āhnikam, 6.0 (Ind. Pr. 3. sg. √bhuj 1. P.)
bhuñjāte - sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ // MBh, 1, 201, 3.5 (Ind. Pr. 3. du. √bhuj 1. P.)
bhuñjmahe - gṛheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ / KāvAl, 3, 9.1 (Ind. Pr. 1. pl. √bhuj 1. P.)
bhuñjate - bhuñjate sadṛśāḥ prāptaṃ yairātmā nopadiśyate // Ca, Śār., 1, 48.2 (Ind. Pr. 3. pl. √bhuj 1. P.)
bhuñjīya - hatvārthakāmāṃstu gurūn ihaiva bhuñjīya bhogān rudhirapradigdhān // MBh, 6, 24, 5.2 (Opt. Pr. 1. sg. √bhuj 1. P.)
bhuñjīta - balānnaṃ vātha bhuñjīta śākaloṇavivarjitam / RRĀ, Ras.kh., 1, 11.1 (Opt. Pr. 3. sg. √bhuj 1. P.)
bhuñjīyātām - bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī // MaS, 3, 116.2 (Opt. Pr. 3. du. √bhuj 1. P.)
bhuñjīran - atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ / MaS, 3, 236.1 (Opt. Pr. 3. pl. √bhuj 1. P.)
bhuṅkṣva - siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān [..] BhāgP, 3, 23, 8.2 (Imper. Pr. 2. sg. √bhuj 1. P.)
bhuṅkṣadhvam - purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām // MBh, 1, 163, 23.9 (Imper. Pr. 2. pl. √bhuj 1. P.)
bhuñjantu - bhuñjantu viprāḥ saha bandhubhṛtyair arcantu nityaṃ mama maṇḍalaṃ ca // SkPu (Rkh), Revākhaṇḍa, 211, 21.2 (Imper. Pr. 3. pl. √bhuj 1. P.)
abhuṅkta - [..] vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta // MBh, 1, 185, 9.2 (Impf. 3. sg. √bhuj 1. P.)
abhuñjata - kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata // MBh, 12, 221, 73.2 (Impf. 3. pl. √bhuj 1. P.)
bhokṣye - bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ // BoCA, 5, 77.2 (Fut. 1. sg. √bhuj 1. P.)
bhokṣyase - yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati // PABh, 5, 34, 104.0 (Fut. 2. sg. √bhuj 1. P.)
bhokṣyate - [..] tāvan na te rāma snāsyate bhokṣyate'pi vā // Rām, Ay, 16, 42.2 (Fut. 3. sg. √bhuj 1. P.)
bhokṣyāvahe - [..] brāhmaṇānāṃ vivādam annaṃ cāgryaṃ tatra bhokṣyāvaheca / MBh, 3, 132, 19.2 (Fut. 1. du. √bhuj 1. P.)
bhokṣyāmahe - devāṃśca sendrakānhatvā lokānbhokṣyāmahe'surāḥ // MaPu, 134, 27.2 (Fut. 1. pl. √bhuj 1. P.)
bhokṣyatha - bhokṣyathāsya mahāsattvāstapasaḥ phalam uttamam // MBh, 12, 327, 45.2 (Fut. 2. pl. √bhuj 1. P.)
bhokṣyante - bhokṣyante niranukrośā rudatām api bhārata // MBh, 3, 188, 34.2 (Fut. 3. pl. √bhuj 1. P.)
bhokṣyāma - ardhaṃ paitṛkam asmākaṃ sukhaṃ bhokṣyāma śāśvatam / MBh, 1, 134, 18.12 (Cond. 1. pl. √bhuj 1. P.)
bhoktāsmi - nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam / MBh, 12, 78, 21.1 (periphr. Fut. 1. sg. √bhuj 1. P.)
bhoktāsi - na kartāsi na bhoktāsi mukta evāsi sarvadā // AṣṭGī, 1, 6.2 (periphr. Fut. 2. sg. √bhuj 1. P.)
bhoktā - yoginīśatasāhasraṃ bhoktā saṃcintayan sukham // ĀK, 1, 11, 39.2 (periphr. Fut. 3. sg. √bhuj 1. P.)
bhoktāraḥ - na te janmaphalaṃ kiṃcid bhoktāro jātu karhicit // MBh, 12, 7, 19.2 (periphr. Fut. 3. pl. √bhuj 1. P.)
bubhukṣe - nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam / MBh, 1, 215, 5.1 (Perf. 2. sg. √bhuj 1. P.)
bubhuje - sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ / BhāgP, 3, 22, 33.1 (Perf. 3. sg. √bhuj 1. P.)
bubhujāte - ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīm // ArthŚ, 1, 6, 11.2 (Perf. 3. du. √bhuj 1. P.)
bubhujire - sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ // MBh, 1, 119, 30.35 (Perf. 3. pl. √bhuj 1. P.)
bhujyate - bhujyate saiva dehasthā kā cintā sādhakasya ca / MBhT, 14, 2.2 (Ind. Pass. 3. sg. √bhuj 1. P.)
bhujyante - yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante / RājNi, Śālyādivarga, 164.1 (Ind. Pass. 3. pl. √bhuj 1. P.)
bhujyatām - ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate // MaPu, 100, 23.3 (Imper. Pass. 3. sg. √bhuj 1. P.)

bhuñjāna - [..] tad ubhayaṃ yas tu sa bhuñjānona lipyate // ŚiSūV, 1, 10.1, 6.0 (Ind. Pr. √bhuj 1. P.)
bhokṣyamāṇa - [..] hy asya bhāgas tad yathā bhokṣyamāṇo 'pa eva prathamam ācāmayed apa [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.15 (Fut. √bhuj 1. P.)
bhukta - [..] eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogāmajo 'nya iti // MṛgṬī, Vidyāpāda, 2, 14.2, 25.2 (PPP. √bhuj 1. P.)
bhuktavant - ādhmānapīnasājīrṇabhuktavatsu ca garhitam // AHS, Sū., 2, 18.2 (PPA. √bhuj 1. P.)
bhoktavya - [..] puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena [..] MṛgṬī, Vidyāpāda, 2, 15.2, 1.0 (Ger. √bhuj 1. P.)
bhoktum - vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet // MaS, 7, 216.2 (Inf. √bhuj 1. P.)
bhuktvā - bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti // MṛgṬī, Vidyāpāda, 2, 9.2, 4.0 (Abs. √bhuj 1. P.)
bhujyamāna - samprītyā bhujyamānāni na naśyanti kadācana / MaS, 8, 146.1 (Ind. Pass. √bhuj 1. P.)


√bhū 1. Ā.
to be, to become, to come into being, to happen, to occur
bhavāmi - atiśayitabhaveṣu mā bhavāmītyarthaḥ // PABh, 1, 42, 11.0 (Ind. Pr. 1. sg. √bhū 1. Ā.)
bhavasi - kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite / Rām, Ār, 44, 26.1 (Ind. Pr. 2. sg. √bhū 1. Ā.)
bhavati - pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam // AgRa, 1, 13.2 (Ind. Pr. 3. sg. √bhū 1. Ā.)
bhavataḥ - ṛddhir vṛddhiś ca kandau dvau bhavataḥ kośayāmale / RājNi, Parp., 30.1 (Ind. Pr. 3. du. √bhū 1. Ā.)
bhavāmaḥ - bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam // H, 1, 152.3 (Ind. Pr. 1. pl. √bhū 1. Ā.)
bhavanti - kāraṇasparśamātreṇa mālāḥ śuddhā bhavanti hi // MBhT, 4, 5.3 (Ind. Pr. 3. pl. √bhū 1. Ā.)
bhaveyam - glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca / BoCA, 3, 7.1 (Opt. Pr. 1. sg. √bhū 1. Ā.)
bhaveḥ - yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ // Rām, Ār, 8, 25.2 (Opt. Pr. 2. sg. √bhū 1. Ā.)
bhavet - [..] tasya praṇaśyanti vajraṃ yasya gṛhe bhavet // AgRa, 1, 12.2 (Opt. Pr. 3. sg. √bhū 1. Ā.)
bhavetām - avahāryau bhavetāṃ tau dīrghakālam avasthitau // MaS, 8, 145.2 (Opt. Pr. 3. du. √bhū 1. Ā.)
bhavema - bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa // MBh, 3, 91, 7.2 (Opt. Pr. 1. pl. √bhū 1. Ā.)
bhaveyuḥ - [..] śītakāle niśi ghṛtopayogāt vātakaphāddheto rogā bhaveyuḥ // SaAHS, Sū., 16, 14.1, 2.0 (Opt. Pr. 3. pl. √bhū 1. Ā.)
bhavāni - [..] bhagavantam evopadhāvāma sarveṣām eva śarma bhavānīti te tathety uktvā tūṣṇīm atiṣṭhan [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.1 (Imper. Pr. 1. sg. √bhū 1. Ā.)
bhava - ata eva hi deveśi viratā bhava pārvati // MBhT, 8, 10.2 (Imper. Pr. 2. sg. √bhū 1. Ā.)
bhavatu - [..] vyādhiṃ śamaya śamaya amukaḥ svastho bhavatunamo 'stu te / UḍḍT, 1, 31.1 (Imper. Pr. 3. sg. √bhū 1. Ā.)
bhavatām - bhrātarau me sapāpau ced apāpau bhavatām iti // Bṛhat, 15, 145.2 (Imper. Pr. 3. du. √bhū 1. Ā.)
bhavāma - prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ // Rām, Utt, 5, 13.3 (Imper. Pr. 1. pl. √bhū 1. Ā.)
bhavata - nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari / Rām, Ay, 40, 14.2 (Imper. Pr. 2. pl. √bhū 1. Ā.)
bhavantu - [..] karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantvitijaiminīyāḥ // MṛgṬī, Vidyāpāda, 3, 6.1, 1.0 (Imper. Pr. 3. pl. √bhū 1. Ā.)
abhavam - ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām / BhāgP, 1, 5, 23.1 (Impf. 1. sg. √bhū 1. Ā.)
abhavaḥ - devy anūḍhā tvam abhavo yuvarājo bhavāmy aham / Rām, Ay, 57, 10.1 (Impf. 2. sg. √bhū 1. Ā.)
abhavat - sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ // MṛgT, Vidyāpāda, 1, 17.2 (Impf. 3. sg. √bhū 1. Ā.)
abhavatām - yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau // MaPu, 24, 54.2 (Impf. 3. du. √bhū 1. Ā.)
abhavan - upamanyur haraṃ dṛṣṭvā vimanyur abhavan muniḥ / MṛgT, Vidyāpāda, 1, 15.1 (Impf. 3. pl. √bhū 1. Ā.)
bhaviṣyāmi - [..] aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta [..] ŚirUp, 1, 1.2 (Fut. 1. sg. √bhū 1. Ā.)
bhaviṣyasi - narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi // SkPu, 6, 12.2 (Fut. 2. sg. √bhū 1. Ā.)
bhaviṣyati - jaṭhare vajrasaṃsargād garbhāśravo bhaviṣyati // AgRa, 1, 25.2 (Fut. 3. sg. √bhū 1. Ā.)
bhaviṣyāvaḥ - ati cānyān bhaviṣyāvo varā labdhās tathā mayā // MBh, 3, 136, 1.3 (Fut. 1. du. √bhū 1. Ā.)
bhaviṣyathaḥ - [..] abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥbhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti / Su, Sū., 1, 17.2 (Fut. 2. du. √bhū 1. Ā.)
bhaviṣyataḥ - bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau / BhāgP, 3, 14, 39.1 (Fut. 3. du. √bhū 1. Ā.)
bhaviṣyāmaḥ - kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā // Rām, Ki, 41, 50.2 (Fut. 1. pl. √bhū 1. Ā.)
bhaviṣyatha - [..] vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha / Rām, Bā, 31, 14.1 (Fut. 2. pl. √bhū 1. Ā.)
bhaviṣyanti - arjitaṃ dīkṣayā dagdhaṃ bhaviṣyanti yamādibhiḥ // ŚiSūV, 3, 25.1, 5.0 (Fut. 3. pl. √bhū 1. Ā.)
abhaviṣyaḥ - abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa / MBh, 1, 129, 18.1 (Cond. 2. sg. √bhū 1. Ā.)
abhaviṣyat - abhaviṣyad idaṃ karma kṛtaṃ pūrvaṃ yadi tvayā / BoCA, 8, 157.1 (Cond. 3. sg. √bhū 1. Ā.)
bhaviṣyadhvam - manasā me bhaviṣyadhvam iti tāny abhyacodayat // Rām, Bā, 26, 24.2 (Cond. 2. pl. √bhū 1. Ā.)
abhaviṣyan - akālikaṃ kuravo nābhaviṣyan pāpena cet pāpam ajātaśatruḥ / MBh, 5, 32, 21.1 (Cond. 3. pl. √bhū 1. Ā.)
bhavitāsmi - varāṃśca me prayacchānyān yair anyān bhavitāsmyati // MBh, 3, 135, 40.2 (periphr. Fut. 1. sg. √bhū 1. Ā.)
bhavitāsi - kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi // MBh, 3, 60, 10.2 (periphr. Fut. 2. sg. √bhū 1. Ā.)
bhavitā - sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin [..] MBhT, 6, 64.1 (periphr. Fut. 3. sg. √bhū 1. Ā.)
bhavitārau - yamau ca cakrarakṣau te bhavitārau mahābalau / MBh, 4, 32, 21.1 (periphr. Fut. 3. du. √bhū 1. Ā.)
bhavitāraḥ - bhavitāro janāḥ sarve samprāpte yugasaṃkṣaye // MBh, 3, 188, 55.2 (periphr. Fut. 3. pl. √bhū 1. Ā.)
abhūvam - yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava / SkPu (Rkh), Revākhaṇḍa, 13, 40.1 (root Aor. 1. sg. √bhū 1. Ā.)
abhūḥ - [..] tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ / GokP, 11, 61.1 (root Aor. 2. sg. √bhū 1. Ā.)
abhūt - atha teṣāṃ bharadvājo bhagavān agraṇīr abhūt / MṛgT, Vidyāpāda, 1, 21.1 (root Aor. 3. sg. √bhū 1. Ā.)
abhūva - tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva / DKCar, Pūrvapīṭhikā, 1, 56.2 (root Aor. 1. du. √bhū 1. Ā.)
abhūtām - nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām / SātT, 2, 12.1 (root Aor. 3. du. √bhū 1. Ā.)
abhūma - apāma somam amṛtā abhūmāganma jyotiravidāma devān / LiPu, 2, 18, 7.1 (root Aor. 1. pl. √bhū 1. Ā.)
abhūvan - abhūvann antakabhayāt tasmāt pavanam abhyaset / HYP, Dvitīya upadeśaḥ, 40.1 (root Aor. 3. pl. √bhū 1. Ā.)
bhūyāsam - [..] ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsamiti // ĀyDī, Sū., 1, 18.1, 7.0 (Prec. 1. sg. √bhū 1. Ā.)
bhūyāḥ - [..] tām etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāiti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.6 (Prec. 2. sg. √bhū 1. Ā.)
bhūyāt - tathā sarvāsv avasthāsu yukto bhūyād itīryate // ŚiSūV, 3, 19.1, 14.0 (Prec. 3. sg. √bhū 1. Ā.)
bhūyāsva - ajeyau sarvadevānāṃ bhūyāsvāvāṃ samāhitau / SkPu (Rkh), Revākhaṇḍa, 91, 5.2 (Prec. 1. du. √bhū 1. Ā.)
bhūyāsma - tasyānta iha bhūyāsma mahāśālā mahākulāḥ // BhāgP, 11, 21, 33.2 (Prec. 1. pl. √bhū 1. Ā.)
bhūyāsuḥ - āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ // SūrŚ, 1, 1.2 (Prec. 3. pl. √bhū 1. Ā.)
babhūvitha - babhūvithehājitakīrtimālāṃ pade pade nūtanayasy abhīkṣṇam // BhāgP, 3, 8, 1.3 (Perf. 2. sg. √bhū 1. Ā.)
babhūva - sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye [..] SātT, 2, 1.2 (Perf. 3. sg. √bhū 1. Ā.)
babhūvatuḥ - tadā kilābhrapāradau guhodbhavau babhūvatuḥ // RājNi, 13, 116.2 (Perf. 3. du. √bhū 1. Ā.)
babhūvima - tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te / BhāgP, 3, 5, 50.1 (Perf. 1. pl. √bhū 1. Ā.)
babhūvuḥ - [..] ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ śravaṇād eva pratipadyante nakāraṇaṃ pṛcchanty [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 27.1 (Perf. 3. pl. √bhū 1. Ā.)
bhūye - tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata / MBh, 1, 143, 37.5 (Ind. Pass. 1. sg. √bhū 1. Ā.)
abhāvi - bālakena sattvasampannatayā sakalakleśasahenābhāvi / DKCar, Pūrvapīṭhikā, 1, 72.1 (Aor. Pass. 3. sg. √bhū 1. Ā.)
bhūḥ - aṇur vedo 'mṛtaḥ sākṣī jīvātmā paribhūḥ paraḥ // PABh, 5, 3, 13.3 (Proh. 2. sg. √bhū 1. Ā.)
bhūt - nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit // TantS, 3, 7.0 (Proh. 3. sg. √bhū 1. Ā.)
bhūta - narakasyāpratiṣṭhasya mā bhūta vaśavartinaḥ // MBh, 12, 100, 6.2 (Proh. 2. pl. √bhū 1. Ā.)
bhūyuḥ - [..] te rāṣṭre yācanakā mā te bhūyuścadasyavaḥ / MBh, 12, 89, 20.1 (Proh. 3. pl. √bhū 1. Ā.)

bhavant - [..] māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavatisattvādhiko miśrako 'nyaḥ / RājNi, Gr., 17.1 (Ind. Pr. √bhū 1. Ā.)
bhaviṣyant - [..] evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād [..] TantS, Ekaviṃśam āhnikam, 6.0 (Fut. √bhū 1. Ā.)
bhūta - [..] abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasyamāyātmano 'navagamāt // MṛgṬī, Vidyāpāda, 2, 15.1, 1.0 (PPP. √bhū 1. Ā.)
bhūtavant - [..] somaṃ tasmād amṛtā abhūma amarā bhūtavantaityarthaḥ / SKBh, 1.2, 4.1 (PPA. √bhū 1. Ā.)
bhavitavya - tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā / MṛgT, Vidyāpāda, 2, 4.1 (Ger. √bhū 1. Ā.)
bhavitum - anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā / BoCA, 6, 28.1 (Inf. √bhū 1. Ā.)
bhūtvā - sarvatra vijayī bhūtvā devīputra iva kṣitau // MBhT, 6, 32.2 (Abs. √bhū 1. Ā.)


√bhūtībhū 1. Ā.

bhūtībhavati - viṃśatpuṭena tattāraṃ bhūtībhavati niścitam / RPSu, 4, 32.1 (Ind. Pr. 3. sg. √bhūtībhū 1. Ā.)


√bhūṣay 10. Ā.
to adorn, to attire, to embellish
bhūṣayanti - kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān / ṚtuS, Caturthaḥ sargaḥ, 4.1 (Ind. Pr. 3. pl. √bhūṣay 10. Ā.)
bhūṣayat - ajayadbhūṣayaccāpi niḥsādhārairnagātmajā / MaPu, 154, 111.1 (Impf. 3. sg. √bhūṣay 10. Ā.)
bhūṣayāmāsa - bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // Rām, Ay, 34, 17.2 (periphr. Perf. 3. sg. √bhūṣay 10. Ā.)
bhūṣayāmāsuḥ - svātmānaṃ bhūṣayāmāsuḥ svātmagairapi mādhavam // KūPu, 1, 25, 13.2 (periphr. Perf. 3. pl. √bhūṣay 10. Ā.)
bhūṣyante - tadebhiraṅgair bhūṣyante bhūṣaṇopavanasrajaḥ / KāvAl, 5, 66.1 (Ind. Pass. 3. pl. √bhūṣay 10. Ā.)

bhūṣayant - teṣāṃ bhūṣayatāṃ surādikaśiraḥ pattraprasūnātmanāṃ vargo 'yaṃ vasatir [..] RājNi, Kar., 206.2 (Ind. Pr. √bhūṣay 10. Ā.)
bhūṣita - mantrasaṃnaddhakāyaś ca gojihvālepabhūṣitaḥ / Maṇi, 1, 25.1 (PPP. √bhūṣay 10. Ā.)
bhūṣayitavya - pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ // MaS, 3, 55.2 (Ger. √bhūṣay 10. Ā.)
bhūṣayitvā - tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām / MBh, 1, 100, 23.1 (Abs. √bhūṣay 10. Ā.)


√bhṛ 1. Ā.
to balance, to bear, to bear i.e. contain, to become pregnant, to bestow, to bring, to carry, to carry off or along, to cherish, to conceive, to convey, to employ, to endure, to exert, to experience, to fill, to foster, to govern, to grant, to have, to hire, to hold, to hold in equipoise, to keep, to lift up, to maintain, to obey, to offer, to pay, to possess, to procure, to raise, to rule, to submit to, to suffer, to support, to take care of, to undergo, to wear i.e. let grow
bibharmi - yeṣāṃ bibharmy aham akhaṇḍavikuṇṭhayogamāyāvibhūtir amalāṅghrirajaḥ kirīṭaiḥ / BhāgP, 3, 16, 9.1 (Ind. Pr. 1. sg. √bhṛ 1. Ā.)
bibharṣi - rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca / MaPu, 30, 13.1 (Ind. Pr. 2. sg. √bhṛ 1. Ā.)
bibharti - ratnānām uttamaṃ vajraṃ yo bibharti narottamaḥ / AgRa, 1, 7.1 (Ind. Pr. 3. sg. √bhṛ 1. Ā.)
bibhṛtaḥ - [..] caiva rājā ca tau hīdaṃ bibhṛtojagat // NāS, 2, 15/16, 21.2 (Ind. Pr. 3. du. √bhṛ 1. Ā.)
bibhṛtha - yad alaṅghitamaryādāś calantīṃ bibhṛtha kṣitim // KāvAl, 3, 28.2 (Ind. Pr. 2. pl. √bhṛ 1. Ā.)
bibhrati - [..] vipro 'nadhīyānas trayas te nāma bibhrati // MaS, 2, 157.2 (Ind. Pr. 3. pl. √bhṛ 1. Ā.)
bhareyam - pratigrahītā tām asmi na bhareyaṃ ca yām aham // MBh, 1, 42, 7.2 (Opt. Pr. 1. sg. √bhṛ 1. Ā.)
bharethāḥ - na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san [..] MBh, 1, 68, 54.2 (Opt. Pr. 2. sg. √bhṛ 1. Ā.)
bibhṛyāt - jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca // MaS, 6, 6.2 (Opt. Pr. 3. sg. √bhṛ 1. Ā.)
bhara - daridrān bhara kaunteya mā prayaccheśvare dhanam / H, 1, 15.4 (Imper. Pr. 2. sg. √bhṛ 1. Ā.)
abibhrat - abibhrad anavadyāṅgī rūpam anyad anuttamam // MBh, 12, 308, 10.2 (Impf. 3. sg. √bhṛ 1. Ā.)
bhariṣyāmi - kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // Rām, Ay, 58, 30.2 (Fut. 1. sg. √bhṛ 1. Ā.)
bhariṣyati - ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // Rām, Ay, 28, 2.2 (Fut. 3. sg. √bhṛ 1. Ā.)
abhārṣuḥ - [..] pṛthivyāstvā nābhau sādayāmītyadityā upastha ityupastha ivainadabhārṣuriti vā suguptaṃ gopāyanti tasmādāhādityā upastha [..] ŚpBr, 1, 1, 2, 23.2 (athem. s-Aor. 3. pl. √bhṛ 1. Ā.)
babhāra - [..] ha vā imam agniṃ vaiśvānaraṃ babhāra / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.1 (Perf. 3. sg. √bhṛ 1. Ā.)
bhriyate - [..] pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā [..] RasṬ, 42.2, 5.0 (Ind. Pass. 3. sg. √bhṛ 1. Ā.)
abhāri - tathaiva puruṇābhāri sā syāddharmanibandhanī // KāvAl, 5, 36.3 (Aor. Pass. 3. sg. √bhṛ 1. Ā.)
bībharaḥ - mātmānam avamanyasva mainam alpena bībharaḥ / MBh, 5, 131, 6.2 (Proh. 2. sg. √bhṛ 1. Ā.)

bibhrant - bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam // RājNi, Ānūpādivarga, 1.2 (Ind. Pr. √bhṛ 1. Ā.)
bhṛta - bhṛto nārto na kuryād yo darpāt karma yathoditam / MaS, 8, 215.1 (PPP. √bhṛ 1. Ā.)
bhartavya - samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ // RAdhy, 1, 226.2 (Ger. √bhṛ 1. Ā.)
bhartum - śakyam adya tvayā bhartuṃ moghaste 'yaṃ pariśramaḥ // MBh, 12, 18, 9.2 (Inf. √bhṛ 1. Ā.)
bhṛtvā - [..] abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ [..] RasṬ, 137.2, 2.0 (Abs. √bhṛ 1. Ā.)
bhriyamāṇa - so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokān janayate 'thāyam īkṣate [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Ind. Pass. √bhṛ 1. Ā.)


√bhṛjj 4. P.
to roast
abhṛjjyata - [..] reta āsīt tad abhṛjjyata yad abhṛjjyata tasmād bhṛguḥ samabhavat tad bhṛgor [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 3.0 (Impf. Pass.3. sg. √bhṛjj 4. P.)

bhṛṣṭa - kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam / GherS, 5, 23.1 (PPP. √bhṛjj 4. P.)
bhṛṣṭvā - paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak / Ca, Cik., 1, 67.1 (Abs. √bhṛjj 4. P.)


√bheday 10. Ā.
to break, to cause to split or break, to crush, to destroy, to disunite, to divide, to perplex, to seduce, to separate, to set at variance, to shatter, to split, to unsettle, to win over
bhedayāmi - tava vākyena deveśa bhedayāmi purottamam / SkPu (Rkh), Revākhaṇḍa, 26, 56.2 (Ind. Pr. 1. sg. √bheday 10. Ā.)
bhedayāmaḥ - kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau // MBh, 1, 193, 5.3 (Ind. Pr. 1. pl. √bheday 10. Ā.)
bhedayanti - viditvā bhedayantyetān amitrā mitrarūpiṇaḥ // MBh, 1, 25, 13.2 (Ind. Pr. 3. pl. √bheday 10. Ā.)
bhedayeyam - sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān // MBh, 3, 14, 13.2 (Opt. Pr. 1. sg. √bheday 10. Ā.)
bhedayet - kācidāsvādamātreṇa kācidgandhena bhedayet / BhPr, 6, 2, 15.1 (Opt. Pr. 3. sg. √bheday 10. Ā.)
bhedayeyuḥ - vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān / Rām, Bā, 16, 14.1 (Opt. Pr. 3. pl. √bheday 10. Ā.)
bhedaya - [..] phaṭ vidāraya vidāraya triśūlena bhedaya bhedayavajreṇa / GarPu, 1, 38, 7.1 (Imper. Pr. 2. sg. √bheday 10. Ā.)
bhedayantu - itaretarataḥ pārthān bhedayantvanurāgataḥ // MBh, 1, 193, 9.2 (Imper. Pr. 3. pl. √bheday 10. Ā.)
bhedayiṣyāmi - [..] maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi / KāSū, 6, 4, 17.12 (Fut. 1. sg. √bheday 10. Ā.)
bhedayāmāsa - purodyānāni sarvāṇi bhedayāmāsa durmatiḥ // MBh, 3, 15, 7.2 (periphr. Perf. 3. sg. √bheday 10. Ā.)

bhedayant - viṣādayantī provāca bhedayantī ca rāghavam // Rām, Ay, 7, 15.2 (Ind. Pr. √bheday 10. Ā.)
bhedita - [..] kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ [..] SpKāNi, 1, 16.2, 1.0 (PPP. √bheday 10. Ā.)
bhedya - [..] eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ [..] Ca, Vim., 8, 139.1 (Ger. √bheday 10. Ā.)
bhedayitum - kiṃtvanayor mahānanyognyanisargopajātasneha kathaṃ bhedayituṃ śakyaḥ / H, 2, 120.3 (Inf. √bheday 10. Ā.)
bhedayitvā - svargaṣaṭkaṃ bhedayitvā utthitā vāsukī yadā / ToḍT, Dvitīyaḥ paṭalaḥ, 11.1 (Abs. √bheday 10. Ā.)


√bhojay 10. Ā.
to cause to enjoy or eat, to feed with, to use as food
bhojayate - akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān // MBh, 3, 4, 6.2 (Ind. Pr. 3. sg. √bhojay 10. Ā.)
bhojayanti - ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān / Rām, Ay, 85, 52.2 (Ind. Pr. 3. pl. √bhojay 10. Ā.)
bhojayethāḥ - [..] ca hitāṃś ca bhartus tān bhojayethāvividhair upāyaiḥ / MBh, 3, 223, 9.1 (Opt. Pr. 2. sg. √bhojay 10. Ā.)
bhojayet - [..] tad aśnīyād atithiṃ yan na bhojayet / MaS, 3, 106.1 (Opt. Pr. 3. sg. √bhojay 10. Ā.)
bhojayeyuḥ - bhojayeyuḥ janāḥ sarve yathāvṛddhapuraḥsarāḥ // KṛṣiP, 1, 224.2 (Opt. Pr. 3. pl. √bhojay 10. Ā.)
bhojaya - apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ // MBh, 1, 166, 28.2 (Imper. Pr. 2. sg. √bhojay 10. Ā.)
abhojayat - māṃ punarvasuhastena gomukhaḥ prāg abhojayat // Bṛhat, 26, 46.2 (Impf. 3. sg. √bhojay 10. Ā.)
abhojayanta - abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ // MBh, 3, 28, 17.2 (Impf. 3. pl. √bhojay 10. Ā.)
bhojayiṣyāmi - sthīyatām atra nṛpate bhojayiṣyāmy ahaṃ kṣaṇāt // GokP, 7, 54.2 (Fut. 1. sg. √bhojay 10. Ā.)
bhojayiṣyati - bhojayiṣyaty akarmaṇyam apragraham anāyakam // Rām, Ay, 58, 29.2 (Fut. 3. sg. √bhojay 10. Ā.)
bhojayāmāsa - tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā // Rām, Ār, 10, 55.2 (periphr. Perf. 3. sg. √bhojay 10. Ā.)
bhojyate - [..] śrāddhādibhojanaṃ pragrahabhojanaṃ balād anicchaṃ saṃkīrṇācārair bhojyate // NiSaṃ, Cik., 29, 12.32, 31.0 (Ind. Pass. 3. sg. √bhojay 10. Ā.)

bhojayant - brāhmaṇānbhojayaṃstatra tadeva labhate phalam // SkPu (Rkh), Revākhaṇḍa, 149, 6.2 (Ind. Pr. √bhojay 10. Ā.)
bhojita - ekasmin bhojite vipre koṭir bhavati bhojitā // MBh, 3, 81, 56.3 (PPP. √bhojay 10. Ā.)
bhojayitavya - tasmād bhojayitavyaśca bhoktavyaśca paro janaḥ // MBh, 12, 107, 17.2 (Ger. √bhojay 10. Ā.)
bhojayitvā - ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // BoCA, 8, 116.2 (Abs. √bhojay 10. Ā.)
bhojyamāna - tato nandopanandābhyāṃ bhojyamānaḥ krameṇa tau / Bṛhat, 26, 48.1 (Ind. Pass. √bhojay 10. Ā.)


√bhraṃś 4. Ā.
to abandon, to be ruined or lost, to be separated from or deprived of, to decay, to decline, to disappear, to drop, to fail, to fall, to fall down or out or in pieces, to lose, to rebound from, to slip or escape from, to strike against, to swerve or deviate from, to vanish
bhraśyati - aśāśvatena mitrena dharmo bhraśyati śāśvataḥ // BoCA, 8, 8.2 (Ind. Pr. 3. sg. √bhraṃś 4. Ā.)
bhraśyataḥ - netramekaṃ sravedyasya karṇau sthānācca bhraśyataḥ / LiPu, 1, 91, 25.1 (Ind. Pr. 3. du. √bhraṃś 4. Ā.)
bhraśyanti - na bhraśyanti yato'bhrāṇi mehanānmegha ucyate / LiPu, 1, 54, 46.1 (Ind. Pr. 3. pl. √bhraṃś 4. Ā.)
bhraśyeta - sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ // MBh, 12, 56, 19.2 (Opt. Pr. 3. sg. √bhraṃś 4. Ā.)
bhraṃśasva - rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi / Rām, Ay, 68, 2.1 (Imper. Pr. 2. sg. √bhraṃś 4. Ā.)
bhraśyatu - bhraśyatu kṣipram adyaiva yasyāryo 'sgplate gataḥ // Rām, Ay, 69, 28.2 (Imper. Pr. 3. sg. √bhraṃś 4. Ā.)
babhraṃśe - tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram // MaPu, 153, 100.2 (Perf. 3. sg. √bhraṃś 4. Ā.)
bhraśyate - bhraśyate sa smṛtibhraṃśaḥ smartavyaṃ hi smṛtau sthitam // Ca, Śār., 1, 101.2 (Ind. Pass. 3. sg. √bhraṃś 4. Ā.)
bhraśyante - na bhraśyante tato hyāpastasmādabhrasya vai sthitiḥ / MaPu, 125, 35.2 (Ind. Pass. 3. pl. √bhraṃś 4. Ā.)
abhraśyata - vivarṇavadanaścāsīt kiṃcid abhraśyata svaraḥ // Rām, Yu, 83, 34.2 (Impf. Pass.3. sg. √bhraṃś 4. Ā.)
abhraśyanta - avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ // MBh, 7, 78, 3.2 (Impf. Pass.3. pl. √bhraṃś 4. Ā.)

bhraśyant - tayā bhūyaḥ krīḍārabhasavikasadvallabhavadhū vapurvallībhraśyanmṛgamadakaṇaśyāmalikayā / Haṃ, 1, 18.1 (Ind. Pr. √bhraṃś 4. Ā.)
bhraṣṭa - tathā dagdhāhatabhraṣṭayonikarṇaśiroruji // AHS, Sū., 16, 11.2 (PPP. √bhraṃś 4. Ā.)
bhraśyamāna - saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr [..] Ca, Sū., 26, 39.0 (Ind. Pass. √bhraṃś 4. Ā.)


√bhraṃśay 10. P.
jmd. um etwas bringen
bhraṃśayati - vāyur abhram ivāsādya bhraṃśayatyanaye sthitaḥ // MBh, 5, 34, 25.2 (Ind. Pr. 3. sg. √bhraṃśay 10. P.)
bhraṃśayet - pāṇḍavair vigrahastāta bhraṃśayenmahataḥ sukhāt // MBh, 5, 127, 44.2 (Opt. Pr. 3. sg. √bhraṃśay 10. P.)
bhraṃśayiṣyāmi - tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya // MBh, 3, 40, 20.3 (Fut. 1. sg. √bhraṃśay 10. P.)
bhraṃśayiṣyasi - jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi // MBh, 5, 123, 5.2 (Fut. 2. sg. √bhraṃśay 10. P.)
bhraṃśayiṣyati - jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati // Rām, Yu, 47, 84.2 (Fut. 3. sg. √bhraṃśay 10. P.)
bhraṃśayāmāsa - sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ // MBh, 3, 178, 36.2 (periphr. Perf. 3. sg. √bhraṃśay 10. P.)

bhraṃśita - vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā // MBh, 3, 100, 21.2 (PPP. √bhraṃśay 10. P.)


√bhram 4. Ā.
to agitate, to brandish, to cause to err, to cause to move or turn round or revolve, to cause to wander or roam, to disarrange, to drive or move about, to drive through in a chariot, to move a drum about, to proclaim by beat of drum, to ramble, to rove, to swing, to wander or roam about
bhramāmi - anantarikṣe loke 'smin bhramāmyeko 'ham ādṛtaḥ // MBh, 3, 186, 78.2 (Ind. Pr. 1. sg. √bhram 4. Ā.)
bhramasi - kā tvaṃ bhramasi padmākṣi kva gatāsi ca na [..] SkPu (Rkh), Revākhaṇḍa, Adhyāya 6, 11.2 (Ind. Pr. 2. sg. √bhram 4. Ā.)
bhramati - [..] kriyate tadā sā strī pṛṣṭhalagnā bhramati / UḍḍT, 8, 13.4 (Ind. Pr. 3. sg. √bhram 4. Ā.)
bhramataḥ - [..] tato dvāv api sarāvedākatra bhūtvā bhramatastadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati // RasṬ, 166.2, 14.0 (Ind. Pr. 3. du. √bhram 4. Ā.)
bhramāmaḥ - dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha // MaPu, 132, 6.2 (Ind. Pr. 1. pl. √bhram 4. Ā.)
bhramanti - duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare / BoCA, 5, 17.1 (Ind. Pr. 3. pl. √bhram 4. Ā.)
bhramet - ghaṭād utpadyate karma ghaṭayantraṃ yathā bhramet // GherS, 1, 7.2 (Opt. Pr. 3. sg. √bhram 4. Ā.)
bhrama - martye vā bhrama vai yoginna kenāpi nivāryase // SkPu (Rkh), Revākhaṇḍa, 78, 11.2 (Imper. Pr. 2. sg. √bhram 4. Ā.)
bhramāma - anviṣyanto bhramāma sma na cāpaśyāma tatra tām // Bṛhat, 12, 62.2 (Imper. Pr. 1. pl. √bhram 4. Ā.)
abhramam - tat puropavanaṃ vegāc cakravad bhramad abhramam // Bṛhat, 18, 56.2 (Impf. 1. sg. √bhram 4. Ā.)
abhramat - [..] svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat // DKCar, 2, 2, 272.1 (Impf. 3. sg. √bhram 4. Ā.)
abhraman - devānte sthāvarānte ca saṃsāre cābhramankramāt // SkPu (Rkh), Revākhaṇḍa, 10, 51.2 (Impf. 3. pl. √bhram 4. Ā.)
bhramiṣyanti - trātāram alabhanto vai bhramiṣyanti mahīm imām // MBh, 3, 188, 58.2 (Fut. 3. pl. √bhram 4. Ā.)
babhrāma - babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda // MaPu, 117, 21.2 (Perf. 3. sg. √bhram 4. Ā.)
babhramuḥ - yogabhraṣṭāstrayasteṣāṃ babhramuś cālpacetanāḥ / MaPu, 20, 19.1 (Perf. 3. pl. √bhram 4. Ā.)

bhramant - gṛhītvā kāṣṭhaloṣṭādi bhramantaṃ cīravāsasam // AHS, Utt., 4, 36.2 (Ind. Pr. √bhram 4. Ā.)
bhrānta - [..] tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt // MṛgṬī, Vidyāpāda, 2, 12.1, 4.0 (PPP. √bhram 4. Ā.)
bhrāntavant - śūlāgre 'sau sthitaḥ pāpo bhrāntavāṃś cakravat tadā / SkPu (Rkh), Revākhaṇḍa, 48, 71.1 (PPA. √bhram 4. Ā.)
bhrāntvā - bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha // SkPu (Rkh), Revākhaṇḍa, 49, 9.2 (Abs. √bhram 4. Ā.)


√bhramay 10. P.
to rotate
bhramayati - ekaikaṃ bhramayaty aṅgam aṅgapratyaṅgasaṃdhiṣu / ŚākVi, 1, 20.1 (Ind. Pr. 3. sg. √bhramay 10. P.)

bhramayant - nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan / BCar, 13, 26.1 (Ind. Pr. √bhramay 10. P.)
bhramita - vilambitāśvo viśiro bhramitaśca raṇe rathaḥ / MaPu, 140, 33.1 (PPP. √bhramay 10. P.)
bhramayitvā - yathā kulālaścakraṃ bhramayitvā ghaṭaṃ karoti mṛtpiṇḍaṃ cakram āropya / SKBh, 67.2, 1.4 (Abs. √bhramay 10. P.)


√bhrāj 1. P.
to be of no account, to beam, to glitter, to shine, to sparkle
bhrājase - bhrājase vidyayā caiva tapasā ca damena ca // MaPu, 26, 2.3 (Ind. Pr. 2. sg. √bhrāj 1. P.)
bhrājate - tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā / MBh, 3, 50, 12.1 (Ind. Pr. 3. sg. √bhrāj 1. P.)
bhrājete - nirarciṣau bhasmakṛtau na bhrājete śarottamau // Rām, Yu, 59, 88.2 (Ind. Pr. 3. du. √bhrāj 1. P.)
bhrājante - vimuktā brahmaghoṣeṇa na bhrājante yathā purā // MBh, 12, 315, 15.2 (Ind. Pr. 3. pl. √bhrāj 1. P.)
abhrājata - abhrājata tataḥ sadyo gomukhānanapaṅkajam // Bṛhat, 24, 62.2 (Impf. 3. sg. √bhrāj 1. P.)
bhrājanta - na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi [..] MBh, 7, 128, 10.2 (Impf. 3. pl. √bhrāj 1. P.)
babhrāja - babhrāja utkacakumudgaṇavān apīcyas tārābhir āvṛta ivoḍupatir nabhaḥsthaḥ // BhāgP, 3, 23, 38.2 (Perf. 3. sg. √bhrāj 1. P.)
babhrājuḥ - babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ // Rām, Yu, 76, 32.2 (Perf. 3. pl. √bhrāj 1. P.)

bhrājamāna - taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim / MBh, 3, 51, 27.1 (Ind. Pr. √bhrāj 1. P.)


√bhrājay 10. P.
bhrājayant - bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam // MBh, 3, 248, 9.2 (Ind. Pr. √bhrājay 10. P.)


√bhrāmay 10. Ā.
to cause to wander, to confuse, to move or roam about,
bhrāmayati - kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ / Rām, Ay, 39, 7.1 (Ind. Pr. 3. sg. √bhrāmay 10. Ā.)
bhrāmayanti - sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca // MaPu, 127, 16.2 (Ind. Pr. 3. pl. √bhrāmay 10. Ā.)
bhrāmayet - amandavegaṃ tundaṃ ca bhrāmayed ubhapārśvayoḥ / GherS, 1, 53.1 (Opt. Pr. 3. sg. √bhrāmay 10. Ā.)
bhrāmayeyuḥ - bhrāmayeyurvṛṣaṃ mukhyaṃ grāme govighnaśāntaye // KṛṣiP, 1, 101.2 (Opt. Pr. 3. pl. √bhrāmay 10. Ā.)
abhrāmayat - utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam / MBh, 1, 142, 24.6 (Impf. 3. sg. √bhrāmay 10. Ā.)
bhrāmayāmāsa - bhrāmayāmāsa suciraṃ visphurantam acetasam // MBh, 3, 12, 62.2 (periphr. Perf. 3. sg. √bhrāmay 10. Ā.)
bhrāmyate - [..] syān nāsti syād iti pudgalibhir bhrāmyatejagat sarvam iti // MṛgṬī, Vidyāpāda, 2, 17.1, 30.0 (Ind. Pass. 3. sg. √bhrāmay 10. Ā.)

bhrāmayant - punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ / BhāgP, 3, 18, 16.1 (Ind. Pr. √bhrāmay 10. Ā.)
bhrāmita - kandadaṇḍena coddaṇḍair bhrāmitā yā bhujaṅginī // AmŚā, 1, 78.1 (PPP. √bhrāmay 10. Ā.)
bhrāmayitvā - lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / RCint, 3, 153.1 (Abs. √bhrāmay 10. Ā.)
bhrāmyamāṇa - avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat // MBh, 3, 2, 67.2 (Ind. Pass. √bhrāmay 10. Ā.)


√majj 1. Ā.
to drown, to sink down
majjati - yadā tu śuddhavidyāyāḥ svarūpaṃ tasya majjati // ŚiSūV, 3, 18.1, 5.0 (Ind. Pr. 3. sg. √majj 1. Ā.)
majjanti - na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ / Rām, Bā, 1, 73.1 (Ind. Pr. 3. pl. √majj 1. Ā.)
majjeyam - bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave / Rām, Ay, 16, 18.2 (Opt. Pr. 1. sg. √majj 1. Ā.)
majjet - tathā pidadhyāttatpātradhānaṃ majjeddravāntare // RKDh, 1, 1, 69.2 (Opt. Pr. 3. sg. √majj 1. Ā.)
majjeyuḥ - andhe tamasi majjeyur yadi daṇḍo na pālayet // MBh, 12, 15, 7.2 (Opt. Pr. 3. pl. √majj 1. Ā.)
amajjat - kallolamālikābhihataḥ potaḥ samudrāmbhasyamajjat // DKCar, Pūrvapīṭhikā, 1, 69.2 (Impf. 3. sg. √majj 1. Ā.)
amāṅkṣīt - tadāmāṅkṣīc cintāsariti ghanaghūrṇaparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī // Haṃ, 1, 2.2 (athem. s-Aor. 3. sg. √majj 1. Ā.)
mamajja - nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva / MBh, 3, 295, 17.1 (Perf. 3. sg. √majj 1. Ā.)
mamajjuḥ - mamajjur arṇave kecid guhāḥ kecit samāśritāḥ / Rām, Yu, 54, 15.1 (Perf. 3. pl. √majj 1. Ā.)

majjant - [..] yānti viphalasya vaśaṃ pade gor majjantiduścaratapaś ca vṛthotsṛjanti // BhāgP, 11, 4, 11.3 (Ind. Pr. √majj 1. Ā.)
magna - nābhimagnajale sthitvā śaktināḍīṃ vimarjayet / GherS, 1, 24.1 (PPP. √majj 1. Ā.)
majjitum - jagāma gaṅgām abhito majjituṃ bharatarṣabha // MBh, 1, 123, 68.2 (Inf. √majj 1. Ā.)


√majjay 10. P.
to cause to sink, to destroy, to drown, to inundate, to overwhelm, to strike into, to submerge,
majjayati - [..] nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatītinaḥ śrutam // MBh, 3, 133, 17.2 (Ind. Pr. 3. sg. √majjay 10. P.)
majjayanti - jñātayastārayantīha jñātayo majjayanti ca / MBh, 5, 39, 23.1 (Ind. Pr. 3. pl. √majjay 10. P.)
majjayet - tathā svedaḥ prakartavyo majjayet poṭalī yathā // ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 7.2 (Opt. Pr. 3. sg. √majjay 10. P.)
majjaya - pitā yadyasya varuṇo majjayainaṃ jalāśaye // MBh, 3, 134, 29.3 (Imper. Pr. 2. sg. √majjay 10. P.)
amajjayat - varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // Rām, Ay, 71, 13.2 (Impf. 3. sg. √majjay 10. P.)
majjayiṣyāmi - deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca // MBh, 1, 139, 6.2 (Fut. 1. sg. √majjay 10. P.)
majjayiṣyasi - evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme / MBh, 12, 250, 35.1 (Fut. 2. sg. √majjay 10. P.)
majjayāmāsa - tata ekāntam unnīya majjayāmāsa bhārata / MBh, 3, 137, 5.1 (periphr. Perf. 3. sg. √majjay 10. P.)

majjayant - tato marmasu marmajño majjayanniśitāñ śarān / Rām, Yu, 35, 15.1 (Ind. Pr. √majjay 10. P.)
majjita - pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // RRS, 2, 148.2 (PPP. √majjay 10. P.)


√mañjarīkṛ 8. Ā.
mañjarīkṛtya - mañjarīkṛtya gharmāmbhaḥ pallavīkṛtya cādharam / KāvĀ, Dvitīyaḥ paricchedaḥ, 72.1 (Abs. √mañjarīkṛ 8. Ā.)


√maṇṭ 1. Ā.
to hobble
maṇṭeta - maṇṭeta vā // PāśSū, 3, 14.0 (Opt. Pr. 3. sg. √maṇṭ 1. Ā.)


√maṇḍanībhū 1. P.
maṇḍanībhavant - [..] priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ [..] DKCar, Pūrvapīṭhikā, 5, 19.6 (Ind. Pr. √maṇḍanībhū 1. P.)


√maṇḍalīkṛ 8. Ā.
to bend, to curve, to make circular
maṇḍalīkṛta - evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ / MBh, 1, 123, 60.1 (PPP. √maṇḍalīkṛ 8. Ā.)
maṇḍalīkṛtya - maṇḍalīkṛtya barhāṇi kaṇṭhair madhuragītibhiḥ / KāvĀ, 1, 70.1 (Abs. √maṇḍalīkṛ 8. Ā.)


√maṇḍalībhū 1. Ā.
to be bent, to become round
maṇḍalībhūta - ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ // MBh, 7, 21, 14.2 (PPP. √maṇḍalībhū 1. Ā.)


√math 4. Ā.
to churn, to produce fire, to stir or whirl round
mathnāmi - mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām // MBh, 12, 306, 33.2 (Ind. Pr. 1. sg. √math 4. Ā.)
mathnāti - tanme mathnāti hṛdayam agnikalpamivāraṇam / MaPu, 28, 12.1 (Ind. Pr. 3. sg. √math 4. Ā.)
mathnanti - [..] nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnantikṛtsnaṃ jagat / BoCA, 4, 47.1 (Ind. Pr. 3. pl. √math 4. Ā.)
mathnīyāt - pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ // Su, Cik., 38, 33.2 (Opt. Pr. 3. sg. √math 4. Ā.)
mathyeran - na vṛṣāḥ sampravarteranna mathyeraṃśca gargarāḥ / MBh, 12, 68, 23.1 (Opt. Pr. 3. pl. √math 4. Ā.)
matha - [..] daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya [..] UḍḍT, 2, 26.1 (Imper. Pr. 2. sg. √math 4. Ā.)
manthadhvam - manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ // MBh, 1, 15, 13.2 (Imper. Pr. 2. pl. √math 4. Ā.)
mathiṣyāmi - dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ // Rām, Yu, 83, 13.2 (Fut. 1. sg. √math 4. Ā.)
mamantha - mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha // MaPu, 139, 24.2 (Perf. 3. sg. √math 4. Ā.)
mamanthuḥ - manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ // Rām, Bā, 44, 17.2 (Perf. 3. pl. √math 4. Ā.)
mathyate - netramutpāṭyata iva mathyate 'raṇivacca yat / Su, Utt., 6, 12.1 (Ind. Pass. 3. sg. √math 4. Ā.)
mathyante - araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ // AHS, Utt., 15, 4.2 (Ind. Pass. 3. pl. √math 4. Ā.)
mathyatām - devair asurasaṃghaiśca mathyatāṃ kalaśodadhiḥ / MBh, 1, 15, 12.1 (Imper. Pass. 3. sg. √math 4. Ā.)

mathnant - surāsurāṇām udadhiṃ mathnatāṃ mandarācalam // BhāgP, 1, 3, 16.2 (Ind. Pr. √math 4. Ā.)
mathita - [..] tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati [..] ŚirUp, 1, 44.2 (PPP. √math 4. Ā.)
mathya - mathyamanthanamanthānasaṃyogād agnisaṃbhavaḥ / Ca, Sū., 11, 24.1 (Ger. √math 4. Ā.)
mathitum - devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām / MBh, 1, 16, 12.2 (Inf. √math 4. Ā.)
mathitvā - karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī / AHS, Sū., 28, 41.1 (Abs. √math 4. Ā.)
mathyamāna - [..] aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty [..] ŚirUp, 1, 44.2 (Ind. Pass. √math 4. Ā.)


√mathay 10. P.
to stir
amathayat - vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim // SātT, 2, 24.2 (Impf. 3. sg. √mathay 10. P.)


√mad 4. Ā.
to be drunk, to delight in, to exult, to rejoice
mādyati - [..] striyaṃ dṛṣṭvā surāṃ pītvā na mādyati / PABh, 1, 9, 110.1 (Ind. Pr. 3. sg. √mad 4. Ā.)
madanti - [..] 'gnihotraṃ juhotīti vā priye dhāmani madanti teṣām eṣo 'gniḥ sāṃtapanaśreṣṭho bhavaty [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 22.2 (Ind. Pr. 3. pl. √mad 4. Ā.)
mādyet - akāle mantrabhedācca yena mādyenna tat pibet // MBh, 5, 34, 41.2 (Opt. Pr. 3. sg. √mad 4. Ā.)
amādyat - amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ // MBh, 3, 86, 6.2 (Impf. 3. sg. √mad 4. Ā.)
amadāma - tasmai salilam anyasya amadāma nyavasāma ca // Bṛhat, 18, 449.2 (Impf. 1. pl. √mad 4. Ā.)

mādyant - gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat // BhāgP, 1, 6, 39.2 (Ind. Pr. √mad 4. Ā.)
matta - sāraṅgākṣisamo mahādyutidharo mattebhanetrākṛtiḥ / Maṇi, 1, 35.1 (PPP. √mad 4. Ā.)
madanīya - [..] saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam // ṚtuS, Pañcamaḥ sargaḥ, 10.2 (Ger. √mad 4. Ā.)


√maday 10. Ā.
to intoxicate
madayate - vikṣobhyendriyacetāṃsi vīryaṃ madayate 'cirāt // Su, Sū., 45, 205.3 (Ind. Pr. 3. sg. √maday 10. Ā.)
madayanti - madayantyuddhatā doṣā yasmādunmārgamāśritāḥ / Su, Utt., 62, 3.1 (Ind. Pr. 3. pl. √maday 10. Ā.)

madayant - madayantīṃ ca dṛṣṭvā so 'jñāpayat svaṃ prayojanam // MBh, 14, 56, 19.2 (Ind. Pr. √maday 10. Ā.)
madita - rasagandhakanepālā vṛddhā dantyambumaditāḥ / RSK, 4, 16.1 (PPP. √maday 10. Ā.)
madayitvā - tatas te madayitvāhaṃ toṣayitvā ca bhūṣaṇaiḥ / Bṛhat, 19, 50.1 (Abs. √maday 10. Ā.)


√madhurībhū 1. P.

madhurībhavati - [..] madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya [..] Su, Cik., 12, 4.2 (Ind. Pr. 3. sg. √madhurībhū 1. P.)

madhurībhūta - ādau ṣaḍrasam apy annaṃ madhurībhūtam īrayet / AHS, Śār., 3, 57.1 (PPP. √madhurībhū 1. P.)


√man 8. P.
to be of opinion, to believe, to conjecture, to honour, to imagine, to perceive, to regard or consider any one or anything as, to suppose, to think, to understand
manye - manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // BhāgP, 1, 4, 13.2 (Ind. Pr. 1. sg. √man 8. P.)
manyase - [..] asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase / MaS, 8, 91.1 (Ind. Pr. 2. sg. √man 8. P.)
manyate - jāyate buddhir avyaktād buddhyāhamiti manyate / Ca, Śār., 1, 66.1 (Ind. Pr. 3. sg. √man 8. P.)
manyāvahe - manyāvahe vijānāti mūlyam asya bhavān iti // Bṛhat, 18, 373.2 (Ind. Pr. 1. du. √man 8. P.)
manyāmahe - nādānusaṃdhānakam ekam eva manyāmahe mukhyatamaṃ layānām // HYP, Caturthopadeśaḥ, 66.2 (Ind. Pr. 1. pl. √man 8. P.)
manyadhve - manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī / Bṛhat, 19, 201.1 (Ind. Pr. 2. pl. √man 8. P.)
manyante - tadvākyaśravaṇāc ca tadanye manyante hanta devadatto 'yam āyāta iti // MṛgṬī, Vidyāpāda, 1, 1.2, 51.0 (Ind. Pr. 3. pl. √man 8. P.)
manyethāḥ - kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam / MBh, 1, 68, 54.4 (Opt. Pr. 2. sg. √man 8. P.)
manyeta - ātmānameva manyeta kartāraṃ sukhaduḥkhayoḥ / Ca, Nid., 7, 22.1 (Opt. Pr. 3. sg. √man 8. P.)
manyeran - te 'pyenaṃ manyeran // GauDh, 2, 2, 8.1 (Opt. Pr. 3. pl. √man 8. P.)
manvāni - atha yo vededaṃ manvānīti sa ātmā / ChāUp, 8, 12, 5.1 (Imper. Pr. 1. sg. √man 8. P.)
manyasva - manyasva vanite nityaṃ sarayūvad imāṃ nadīm // Rām, Ay, 89, 15.2 (Imper. Pr. 2. sg. √man 8. P.)
manyatām - anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca / MBh, 14, 28, 12.1 (Imper. Pr. 3. sg. √man 8. P.)
manyāma - [..] ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāmasarve // MBh, 1, 85, 13.2 (Imper. Pr. 1. pl. √man 8. P.)
manyadhvam - te yūyaṃ yadi manyadhvaṃ sāgaroparidhiṣṭhitāḥ / MaPu, 137, 19.1 (Imper. Pr. 2. pl. √man 8. P.)
amanye - taṃ cāham atisatkāram amanye 'tiviḍambanām / Bṛhat, 18, 541.1 (Impf. 1. sg. √man 8. P.)
amanyata - [..] gataṃ vidhātur arvāksṛtau kauśalam ity amanyata // BhāgP, 3, 2, 13.2 (Impf. 3. sg. √man 8. P.)
amanyetām - atibhāram amanyetāṃ bhīme kṛṣṇadhanaṃjayau // MBh, 7, 107, 36.2 (Impf. 3. du. √man 8. P.)
amanyāma - tato hatam amanyāma droṇaṃ dṛṣṭipathe hate // MBh, 7, 24, 2.2 (Impf. 1. pl. √man 8. P.)
amanyanta - amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ // SkPu, 8, 22.2 (Impf. 3. pl. √man 8. P.)
maṃsyate - evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // Rām, Ay, 55, 12.2 (Fut. 3. sg. √man 8. P.)
maṃsyante - jihīthā vikhyātāṃ sphuṭamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhim aṭavidevyas tvayi gate // Haṃ, 1, 28.2 (Fut. 3. pl. √man 8. P.)
amaṃsthāḥ - pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama // MBh, 5, 89, 21.2 (athem. s-Aor. 2. sg. √man 8. P.)
amaṃsta - [..] phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃstakāṅkṣitam / KumS, 5, 18.1 (athem. s-Aor. 3. sg. √man 8. P.)
amaṃsmahi - yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi / MBh, 7, 126, 9.1 (athem. s-Aor. 1. pl. √man 8. P.)
amaṃsata - dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata // BhāgP, 1, 7, 31.2 (sa-Aor. 3. sg. √man 8. P.)
mene - bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm // SātT, 2, 25.2 (Perf. 3. sg. √man 8. P.)
menāte - menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti // Rām, Ār, 13, 2.2 (Perf. 3. du. √man 8. P.)
menire - brahmaputrān ṛte bhītā menire viśvasamplavam // BhāgP, 3, 17, 15.2 (Perf. 3. pl. √man 8. P.)
maṃsthāḥ - [..] kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ // SDS, Rāseśvaradarśana, 7.0 (Proh. 2. sg. √man 8. P.)

manyamāna - granthakramasya aprādhānyam arthajñānasyaiva prādhānyaṃ manyamāno'krameṇaiva nirdeśaṃ karoti gurubhaktiḥ ityādinā // GaṇKṬ, 2.2, 36.0 (Ind. Pr. √man 8. P.)
mata - sarvaratneṣv amī pañca doṣāḥ sādhāraṇā matāḥ / AgRa, 1, 29.3 (PPP. √man 8. P.)
mantavya - [..] ātmā vā are jñātavyaḥ śrotavyo mantavyaḥ // MṛgṬī, Vidyāpāda, 2, 14.2, 9.1 (Ger. √man 8. P.)
mantum - yatra kāmayate śrotuṃ vā mantuṃ vā tatra tadeva śṛṇoti manute [..] Tattva, 4, 1.1, 15.1 (Inf. √man 8. P.)
matvā - atha tān bhāvitān matvā kadācit tridaśādhipaḥ / MṛgT, Vidyāpāda, 1, 3.1 (Abs. √man 8. P.)


√manthay 10. P.
to crush
manthayet - tad dadhīkṛtya vidhivanmanthayettata uddharet // ĀK, 1, 15, 414.2 (Opt. Pr. 3. sg. √manthay 10. P.)

manthita - manthitāṃ divyajātāṃ ca tena gāndhārakarmaṇā // AmŚā (Komm.) zu AmarŚās, 5.1, 2.0 (PPP. √manthay 10. P.)
manthayitavya - satataṃ manthayitavyaṃ manasā manthānabhūtena // BraUp, 1, 20.2 (Ger. √manthay 10. P.)


√mandīkṛ 8. Ā.
to slacken, to slow down, to weaken
mandīcakāra - itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim / KumS, 4, 45.1 (Perf. 3. sg. √mandīkṛ 8. Ā.)

mandīkṛta - nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti // ĀyDī, Sū., 6, 5.2, 3.0 (PPP. √mandīkṛ 8. Ā.)
mandīkṛtya - srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam // Su, Utt., 39, 17.2 (Abs. √mandīkṛ 8. Ā.)


√mandībhū 1. Ā.
to become slow, to diminish, to lessen
mandībhavati - madhyāhne sarvadā yasmānmandībhavati bhāskaraḥ / MaPu, 22, 84.1 (Ind. Pr. 3. sg. √mandībhū 1. Ā.)

mandībhavant - divasasyāṣṭame bhāge mandībhavati bhāskare / MBh, 1, 88, 12.46 (Ind. Pr. √mandībhū 1. Ā.)
mandībhūta - mandībhūte ca pavane tasmin rajasi śāmyati / MBh, 3, 143, 16.1 (PPP. √mandībhū 1. Ā.)


√marday 10. Ā.
to break, to cause to be trampled down, to crush, to destroy, to kill, to oppress, to plague, to press or squeeze hard, to rub, to torment, to trample down
mardayanti - anyonyaṃ mardayanti sma tadā kapiniśācarāḥ // Rām, Yu, 66, 3.2 (Ind. Pr. 3. pl. √marday 10. Ā.)
mardayet - haste mauktikam ādāya śālituṣyena mardayet / AgRa, 1, 42.2 (Opt. Pr. 3. sg. √marday 10. Ā.)
mardaya - āṭarūṣasurasārdrasambhavair mardaya prakuru golakaṃ tataḥ // RRS, 13, 61.2 (Imper. Pr. 2. sg. √marday 10. Ā.)
mardayiṣyāmi - tato 'haṃ mardayiṣyāmi plāvayiṣye tathā jagat / SkPu (Rkh), Revākhaṇḍa, 14, 27.1 (Fut. 1. sg. √marday 10. Ā.)
mardayāmāsa - samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam // Rām, Bā, 1, 59.2 (periphr. Perf. 3. sg. √marday 10. Ā.)
mardyate - abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate // ĀK, 1, 4, 28.2 (Ind. Pass. 3. sg. √marday 10. Ā.)

mardayant - cārayenmardayanneva kacchapākhye 'tha jārayet / RRĀ, V.kh., 18, 153.1 (Ind. Pr. √marday 10. Ā.)
mardita - tat sarvaṃ bhṛṅgajair drāvair marditaṃ bhāvayet tryahaṃ gokṣurakadrāvaiḥ kṣaudrair māṣaṃ [..] RRĀ, Ras.kh., 2, 11.1 (PPP. √marday 10. Ā.)
mardayitvā - dinaikaṃ kanyakādrāvair mardayitvā nirodhayet // RRĀ, Ras.kh., 2, 50.2 (Abs. √marday 10. Ā.)
mardyamāna - mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt // RArṇ, 14, 133.0 (Ind. Pass. √marday 10. Ā.)


√maryādīkṛ 8. Ā.
maryādīkṛtya - [..] yonau śukrasya niṣecane tatprabhṛti garbhādhānaṃ maryādīkṛtyetyarthaḥ dhamanīnāmupasneho jīvayati yathā pūrṇasaraḥsalilopasnehas tīrajātatarukadambakaṃ [..] NiSaṃ, Śār., 3, 32.2, 4.0 (Abs. √maryādīkṛ 8. Ā.)


√marśay 10. P.

marśayet - [..] spṛśed adeśe yaḥ spṛṣṭo vā marśayettathā / NāS, 2, 12, 65.1 (Opt. Pr. 3. sg. √marśay 10. P.)

marśayant - satyaṃ mā marśayan vipro mayi tat paripṛṣṭavān // MBh, 12, 27, 15.3 (Ind. Pr. √marśay 10. P.)


√marṣay 10. Ā.
to bear, to bearing, to cause to forget, to excuse, to molest one who bears or endures, to not to let alone, to overlook, to pardon, to put up with anything from, to suffer
marṣayāmi - rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham // Rām, Su, 38, 9.2 (Ind. Pr. 1. sg. √marṣay 10. Ā.)
marṣayati - yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate / MaS, 8, 313.1 (Ind. Pr. 3. sg. √marṣay 10. Ā.)
marṣayanti - ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge / Rām, Ki, 14, 17.1 (Ind. Pr. 3. pl. √marṣay 10. Ā.)
marṣayet - [..] spṛśed adeśe yaḥ spṛṣṭo vā marṣayettayā / MaS, 8, 358.1 (Opt. Pr. 3. sg. √marṣay 10. Ā.)
marṣayetām - yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana // MBh, 3, 13, 59.2 (Opt. Pr. 3. du. √marṣay 10. Ā.)
marṣaya - sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava // LiPu, 1, 20, 52.2 (Imper. Pr. 2. sg. √marṣay 10. Ā.)
marṣayadhvam - kaṃcit kālam imaṃ devā marṣayadhvam atandritāḥ // MBh, 5, 13, 14.2 (Imper. Pr. 2. pl. √marṣay 10. Ā.)
amarṣayat - bhīmasenastadāhvānaṃ karṇānnāmarṣayad yudhi / MBh, 7, 106, 20.1 (Impf. 3. sg. √marṣay 10. Ā.)
amarṣayan - amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya // MBh, 1, 1, 141.2 (Impf. 3. pl. √marṣay 10. Ā.)
marṣayiṣyāmi - marṣayiṣyāmy ahaṃ kena kāraṇena varānane // Rām, Ki, 16, 2.2 (Fut. 1. sg. √marṣay 10. Ā.)
marṣayiṣyati - naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati / Rām, Ay, 55, 15.1 (Fut. 3. sg. √marṣay 10. Ā.)
marṣayāmāsa - na tu taṃ marṣayāmāsa bhīmaseno mahābalaḥ / MBh, 7, 164, 44.1 (periphr. Perf. 3. sg. √marṣay 10. Ā.)

marṣayant - marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā // Rām, Bā, 1, 61.2 (Ind. Pr. √marṣay 10. Ā.)
marṣita - marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām // Rām, Su, 61, 26.2 (PPP. √marṣay 10. Ā.)
marṣitavant - amarṣaṇo marṣitavān kliśyamānaḥ sadā mayā / MBh, 7, 8, 30.1 (PPA. √marṣay 10. Ā.)
marṣayitum - na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram // BCar, 10, 25.2 (Inf. √marṣay 10. Ā.)


√malinīkṛ 8. P.
to make dirty
malinīkuru - anyādhikayaśovādairyaśo'sya malinīkuru / BoCA, 8, 163.1 (Imper. Pr. 2. sg. √malinīkṛ 8. P.)

malinīkṛta - [..] cocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto'ham iti // PABh, 1, 18, 12.0 (PPP. √malinīkṛ 8. P.)
malinīkaraṇīya - malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham // MaS, 11, 126.2 (Ger. √malinīkṛ 8. P.)


√masṛṇīkṛ 8. Ā.
to smoothen
masṛṇīkṛta - caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // RRS, 9, 83.2 (PPP. √masṛṇīkṛ 8. Ā.)


√mā 3. P.
to apportion, to build, to compare with, to correspond in measure, to exhibit, to form, to measure, to mete, to prepare, to traverse
māsi - vaiśākhe ca tathā māsi kṛṣṇapakṣe caturdaśī / SkPu (Rkh), Revākhaṇḍa, 156, 3.1 (Ind. Pr. 2. sg. √mā 3. P.)
māti - yasmin vāripalaṃ māti tanmātre kāṃtapātrake / RAdhy, 1, 430.1 (Ind. Pr. 3. sg. √mā 3. P.)
amimīta - [..] tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimītalocane // KumS, 5, 15.2 (Impf. 3. sg. √mā 3. P.)
mīyate - [..] ātmā tadānīṃ syātsa paro yastu mīyate // MṛgṬī, Vidyāpāda, 6, 4.1, 9.3 (Ind. Pass. 3. sg. √mā 3. P.)
mīyante - tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā // MBh, 12, 133, 21.2 (Ind. Pass. 3. pl. √mā 3. P.)

mita - guñjānāṃ catuḥṣaṣṭyā bhāreṇa ca mitaṃ ca tat / AgRa, 1, 40.1 (PPP. √mā 3. P.)
meya - [..] samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃgrasate // TantS, 5, 14.0 (Ger. √mā 3. P.)
mitvā - bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ / SkPu, 7, 23.1 (Abs. √mā 3. P.)


√māday 10. Ā.
to gladden, to inspire, to intoxicate, to satisfy
mādayati - gañjeti mādayatyeṣā madirāsthānakāriṇī // ĀK, 1, 15, 340.2 (Ind. Pr. 3. sg. √māday 10. Ā.)
mādayanti - [..] kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti / MBh, 3, 134, 27.1 (Ind. Pr. 3. pl. √māday 10. Ā.)
mādayadhvam - atra pitaro mādayadhvaṃ yathābhāgam iti darbhamūle karāvagharṣaṇam // ViSmṛ, 73, 22.1 (Imper. Pr. 2. pl. √māday 10. Ā.)


√mānay 10. Ā.
to esteem highly, to honour
mānayāmi - tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ / Rām, Su, 1, 113.1 (Ind. Pr. 1. sg. √mānay 10. Ā.)
mānayasi - na mānayasi mānārha rudatīm arikarśana // MBh, 3, 61, 23.2 (Ind. Pr. 2. sg. √mānay 10. Ā.)
mānayate - yo na mānayate dveṣāt kṣatradharmād apaiti saḥ // MBh, 12, 94, 6.2 (Ind. Pr. 3. sg. √mānay 10. Ā.)
mānayāmaḥ - tathāpi karuṇabībhatsasmārakaṃ mṛteti padaṃ na mānayāmaḥ // Rsaṃ, 36.2, 11.0 (Ind. Pr. 1. pl. √mānay 10. Ā.)
mānayanti - [..] tasyā yasmiṃs tapaḥ sumanaso bahu mānayanti // BhāgP, 3, 15, 19.2 (Ind. Pr. 3. pl. √mānay 10. Ā.)
mānayet - uttamān mānayed bhaktyā samān mitratayā dvija // SātT, 5, 27.2 (Opt. Pr. 3. sg. √mānay 10. Ā.)
mānaya - [..] darśaya cātmīyaṃ mātaraṃ māṃ hi mānaya // SkPu (Rkh), Revākhaṇḍa, 54, 10.3 (Imper. Pr. 2. sg. √mānay 10. Ā.)
mānayantu - mānayantu bhavanto māṃ yadi macchāsane sthitāḥ / Rām, Utt, 44, 20.1 (Imper. Pr. 3. pl. √mānay 10. Ā.)
amānayat - pauram antaḥpuraṃ caiva dānādibhir amānayat // Bṛhat, 5, 82.2 (Impf. 3. sg. √mānay 10. Ā.)
mānayiṣyati - jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam / Rām, Bā, 36, 8.1 (Fut. 3. sg. √mānay 10. Ā.)
mānayiṣyanti - tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsambhramāliṅgitāni // Megh, 1, 23.2 (Fut. 3. pl. √mānay 10. Ā.)
mānayāmāsa - mānayāmāsa taddharmaṃ sunābhaṃ cāsmarad vibhuḥ // BhāgP, 3, 19, 5.2 (periphr. Perf. 3. sg. √mānay 10. Ā.)
mānayāṃcakrire - iṣṭyā cainaṃ tarpayitvā mānayāṃcakrire tadā // MBh, 3, 114, 9.2 (periphr. Perf. 3. pl. √mānay 10. Ā.)
mānyate - [..] yāti dharmasya lokena ca sa mānyate // MBh, 12, 56, 13.2 (Ind. Pass. 3. sg. √mānay 10. Ā.)
mānyatām - sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ / MBh, 5, 83, 7.1 (Imper. Pass. 3. sg. √mānay 10. Ā.)

mānayant - śaracchaśikarair mṛṣṭaṃ mānayan rajanīmukham / BhāgP, 3, 2, 34.1 (Ind. Pr. √mānay 10. Ā.)
mānayiṣyant - mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // Rām, Ay, 5, 5.2 (Fut. √mānay 10. Ā.)
mānita - virajaṃ kṛtasvastyayanaṃ kanyābhir bahumānitam // BhāgP, 3, 23, 30.2 (PPP. √mānay 10. Ā.)
mānayitavya - tasmānmānayitavyāste gaṇamukhyāḥ pradhānataḥ / MBh, 12, 108, 23.1 (Ger. √mānay 10. Ā.)
mānayitvā - iti vajrī tam āmantrya mānayitvā ca tāpasam / Rām, Ār, 4, 20.1 (Abs. √mānay 10. Ā.)
mānyamāna - mānyamānā na manyante durgāṇyatitaranti te // MBh, 12, 111, 18.2 (Ind. Pass. √mānay 10. Ā.)


√māpay 10. Ā.
to build, to cause to be measured or built
māpayema - [..] nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ [..] Saṅgh, 1, 112.1 (Opt. Pr. 1. pl. √māpay 10. Ā.)
māpayeyuḥ - [..] bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥkhātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca // ArthŚ, 10, 1, 1.1 (Opt. Pr. 3. pl. √māpay 10. Ā.)
māpayāmāsa - bhāradvājo mahāprājño māpayāmāsa medinīm / MBh, 1, 124, 8.2 (periphr. Perf. 3. sg. √māpay 10. Ā.)
māpayāmāsuḥ - deśaṃ taṃ māpayāmāsur yajñāyatanakāraṇāt / MBh, 1, 47, 10.2 (periphr. Perf. 3. pl. √māpay 10. Ā.)

māpayāna - jananyā saha kauravya māpayānān nadījalam / MBh, 1, 136, 19.8 (Ind. Pr. √māpay 10. Ā.)
māpitavant - [..] mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥsīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ // Saṅgh, 1, 112.1 (PPA. √māpay 10. Ā.)


√māray 10. Ā.
to calcine, to kill
mārayati - kumārī kuṃ mahāmāyābhūmiṃ mārayatīty api // ŚiSūV, 1, 12.1, 5.0 (Ind. Pr. 3. sg. √māray 10. Ā.)
mārayanti - yaśo'rthaṃ hārayantyarthamātmānaṃ mārayantyapi / BoCA, 6, 92.1 (Ind. Pr. 3. pl. √māray 10. Ā.)
mārayeyam - matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān / BoCA, 5, 11.1 (Opt. Pr. 1. sg. √māray 10. Ā.)
mārayet - tasmāt sarvaprayatnena jāritaṃ mārayedrasam / RAdhy, 1, 177.1 (Opt. Pr. 3. sg. √māray 10. Ā.)
mārayeyuḥ - paśuvanmārayeyur vā kṣatriyā ye syur īdṛśāḥ // MBh, 12, 98, 22.2 (Opt. Pr. 3. pl. √māray 10. Ā.)
māraya - gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya / MaPu, 138, 13.1 (Imper. Pr. 2. sg. √māray 10. Ā.)
amārayat - pragṛhya tarasā dorbhyāṃ paśumāram amārayat // MBh, 3, 12, 63.2 (Impf. 3. sg. √māray 10. Ā.)
mārayiṣyāmi - kiyato mārayiṣyāmi durjanān gaganopamān / BoCA, 5, 12.1 (Fut. 1. sg. √māray 10. Ā.)
mārayiṣyati - kācamācīyutaṃ caiva sūtakaṃ mārayiṣyati / RAK, 1, 360.1 (Fut. 3. sg. √māray 10. Ā.)
māryate - brāhmaṇasya pretakārye yo gaur māryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnām antardhānam // ArthŚ, 14, 3, 15.1 (Ind. Pass. 3. sg. √māray 10. Ā.)
mārayat - mā sma tasmād vinā kāryān mārayan māṃ bhavān iti // Bṛhat, 27, 107.2 (Proh. 3. sg. √māray 10. Ā.)

mārayant - janaṃ janena janayan mārayan mṛtyunāntakam // BhāgP, 3, 29, 45.2 (Ind. Pr. √māray 10. Ā.)
mārita - svarṇatārārkakāntaṃ ca tīkṣṇaṃ vā māritaṃ samam / RRĀ, Ras.kh., 2, 81.1 (PPP. √māray 10. Ā.)
mārya - sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / RAdhy, 1, 316.1 (Ger. √māray 10. Ā.)
mārayitum - dīpto mārayituṃ daityānkutsitānkanakacchaviḥ / MaPu, 158, 50.1 (Inf. √māray 10. Ā.)
mārayitvā - śāpena mārayitvainam arājakamayārditāḥ // MaPu, 10, 6.2 (Abs. √māray 10. Ā.)
māryamāṇa - svayūthyān māryamāṇāṃs tvaṃ krameṇaiva na paśyasi / BoCA, 7, 5.1 (Ind. Pass. √māray 10. Ā.)


√mārīkṛ 8. Ā.
to kill
mārīkṛta - [..] tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim [..] MṛgṬī, Vidyāpāda, 9, 12.2, 4.0 (PPP. √mārīkṛ 8. Ā.)


√mārjay 10. Ā.
to adorn, to destroy, to purify, to remove, to wipe
mārjayet - mārjayed dantamūlaṃ ca yāvat kilbiṣam āharet // GherS, 1, 28.2 (Opt. Pr. 3. sg. √mārjay 10. Ā.)
mārjayīran - na mārjayīran // GauDh, 2, 5, 37.1 (Opt. Pr. 3. pl. √mārjay 10. Ā.)

mārjayant - saṃgṛhya cakṣuṣī tena yojayen mārjayanmukham / SkPu (Rkh), Revākhaṇḍa, 195, 36.1 (Ind. Pr. √mārjay 10. Ā.)
mārjita - mārjitaṃ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane // Ca, Cik., 2, 2, 25.2 (PPP. √mārjay 10. Ā.)
mārjayitvā - śanaiḥ śanair mārjayitvā kaphadoṣaṃ nivārayet // GherS, 1, 31.3 (Abs. √mārjay 10. Ā.)


√mārdavīkṛ 8. P.
mārdavīkṛta - na khalvasyakṛtārthena strībuddhyā mārdavīkṛtā / MBh, 12, 347, 4.1 (PPP. √mārdavīkṛ 8. P.)


√mitrībhū 1. Ā.
to become a friend
mitrībhavanti - amitrāḥ samprasīdanti tathā mitrībhavantyapi // MBh, 12, 81, 40.2 (Ind. Pr. 3. pl. √mitrībhū 1. Ā.)


√mithunīkṛ 8. Ā.
mithunīkṛta - atulyagotrasya rajaḥkṣayānte rahovisṛṣṭaṃ mithunīkṛtasya / Ca, Śār., 2, 3.1 (PPP. √mithunīkṛ 8. Ā.)


√mithunībhū 1. P.
to have sex
mithunībhūta - prāṇino mithunībhūtān agṛhastho 'gratas tyajet // BhāgP, 11, 17, 33.2 (PPP. √mithunībhū 1. P.)
mithunībhūya - mithunībhūya viśrabdhau ceratur vanarājiṣu // BhāgP, 11, 7, 55.2 (Abs. √mithunībhū 1. P.)


√mil 6. Ā.
to combine, to encounter, to happen, to meet, to unite,
milati - [..] likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati / UḍḍT, 9, 31.6 (Ind. Pr. 3. sg. √mil 6. Ā.)
milanti - yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no [..] AmŚ, 1, 10.1 (Ind. Pr. 3. pl. √mil 6. Ā.)
milet - vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // RArṇ, 8, 29.3 (Opt. Pr. 3. sg. √mil 6. Ā.)

milant - tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti // Mugh, 3, 25.2, 7.0 (Ind. Pr. √mil 6. Ā.)
milita - sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / RAdhy, 1, 220.1 (PPP. √mil 6. Ā.)
melanīya - drutā vajrāstu tenaiva melanīyāstu pārvati // RArṇ, 14, 165.2 (Ger. √mil 6. Ā.)
militvā - akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā [..] UḍḍT, 15, 9.5 (Abs. √mil 6. Ā.)


√miśrīkṛ 8. P.
to mix
miśrīkṛta - sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam // ĀyDī, Vim., 1, 22.8, 5.0 (PPP. √miśrīkṛ 8. P.)
miśrīkṛtya - miśrīkṛtya kṣipedvaṅge tadvaṅgaṃ tāratāṃ vrajet / RRĀ, Ras.kh., 8, 66.1 (Abs. √miśrīkṛ 8. P.)


√miśrībhū 1. Ā.
to be mixed
miśrībhavet - [..] saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavettadāpi nirutthaṃ jñeyam // RRSBoṬ zu RRS, 8, 31.2, 2.0 (Opt. Pr. 3. sg. √miśrībhū 1. Ā.)
miśrībhūyāt - [..] yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni [..] Ca, Nid., 1, 20.0 (Prec. 3. sg. √miśrībhū 1. Ā.)

miśrībhavant - dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham // AmŚ, 1, 19.2 (Ind. Pr. √miśrībhū 1. Ā.)
miśrībhūta - na saṃdehamāpadyanta iti na saṃdehaviṣayatāmāpadyante miśrībhūtā api pratisvaṃ bhinnairlakṣaṇairbhedena jñāyanta ityarthaḥ // ĀyDī, Sū., 20, 6, 2.0 (PPP. √miśrībhū 1. Ā.)


√miṣ 6. P.
to blink, to emulate, to open the eyes, to rival, to wink
miṣant - gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhat [..] BhāgP, 3, 3, 3.2 (Ind. Pr. √miṣ 6. P.)


√mih 1. Ā.
to emit seminal fluid, to make water upon or towards, to void or pass urine
mehati - [..] śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati // Su, Nid., 6, 10.1 (Ind. Pr. 3. sg. √mih 1. Ā.)
mehet - tadvyapāyāt sukhaṃ mehed acchaṃ gomedakopamam / AHS, Nidānasthāna, 9, 10.1 (Opt. Pr. 3. sg. √mih 1. Ā.)
mehatu - [..] pāpīyasāṃ yātu sūryaṃ ca prati mehatu / Rām, Ay, 69, 15.1 (Imper. Pr. 3. sg. √mih 1. Ā.)

mehant - pratigu prativātaṃ ca prajñā naśyati mehataḥ // MaS, 4, 52.2 (Ind. Pr. √mih 1. Ā.)


√mīl 1. P.
to assemble, to be collected, to close, to close the eyes, to twinkle, to wink
mīlati - [..] jāgarti na nidrāti nonmīlati na mīlati / AṣṭGī, 17, 11.1 (Ind. Pr. 3. sg. √mīl 1. P.)
mīlyate - vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate / Su, Utt., 3, 23.1 (Ind. Pass. 3. sg. √mīl 1. P.)


√mīlay 10. Ā.
to cause to close, to close
mīlayati - na mīlayati padmāni na nabho 'py avagāhate / KāvĀ, Dvitīyaḥ paricchedaḥ, 83.1 (Ind. Pr. 3. sg. √mīlay 10. Ā.)
mīlaya - [..] gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ [..] GarPu, 1, 38, 7.1 (Imper. Pr. 2. sg. √mīlay 10. Ā.)
amīlayat - sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti [..] Bṛhat, 18, 136.2 (Impf. 3. sg. √mīlay 10. Ā.)

mīlayant - mīlayantaṃ cirān netre surabhiṃ varadāyinam // AHS, Utt., 4, 14.2 (Ind. Pr. √mīlay 10. Ā.)
mīlita - tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ // RAdhy, 1, 466.2 (PPP. √mīlay 10. Ā.)
mīlayitvā - kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane [..] AmŚ, 1, 25.1 (Abs. √mīlay 10. Ā.)


√mukulīkṛ 8. Ā.

mukulīkurudhve - [..] manuṣyāḥ puruṣottamasya karau na kasmān mukulīkurudhve / KAM, 1, 84.1 (Ind. Pr. 2. pl. √mukulīkṛ 8. Ā.)


√muktīkṛ 8. Ā.
to liberate
muktīkṛta - muktīkṛtās tataḥ sarve vrajāmaḥ svargamuttamam // GarPu, 1, 84, 42.2 (PPP. √muktīkṛ 8. Ā.)


√mukhīkṛ 8. Ā.

mukhīkṛta - mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake / ĀK, 1, 9, 106.1 (PPP. √mukhīkṛ 8. Ā.)


√mukhībhū 1. Ā.
to turn towards
mukhībhavati - [..] śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavatitataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi / Ca, Vim., 2, 12.1 (Ind. Pr. 3. sg. √mukhībhū 1. Ā.)

mukhībhūta - [..] pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ [..] Ca, Sū., 15, 11.1 (PPP. √mukhībhū 1. Ā.)


√muc 6. Ā.
to get rid of, to let loose, to liberate from, to loose, to release, to shoot
muñcāmi - jito 'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām / MBh, 1, 158, 35.2 (Ind. Pr. 1. sg. √muc 6. Ā.)
muñcasi - [..] vināśāya tvaṃ māṃ yadi na muñcasi // Rām, Ār, 51, 12.3 (Ind. Pr. 2. sg. √muc 6. Ā.)
muñcati - [..] teṣāṃ śuci kāpi patati na muñcati / UḍḍT, 6, 1.4 (Ind. Pr. 3. sg. √muc 6. Ā.)
muñcataḥ - muñcataḥ śukram anyonyam anasthis tatra jāyate / NiSaṃ, Sū., 14, 15.3, 6.2 (Ind. Pr. 3. du. √muc 6. Ā.)
muñcāmaḥ - tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ // Rām, Ār, 9, 14.2 (Ind. Pr. 1. pl. √muc 6. Ā.)
muñcanti - yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ / RArṇ, 1, 10.1 (Ind. Pr. 3. pl. √muc 6. Ā.)
muñceyam - tasyāhaṃ pramukhe bāṇānna muñceyaṃ kathaṃcana // MBh, 6, 95, 12.2 (Opt. Pr. 1. sg. √muc 6. Ā.)
muñcethāḥ - [..] prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ [..] Ca, Sū., 14, 46.1 (Opt. Pr. 2. sg. √muc 6. Ā.)
muñcet - tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram / NāUp, 1, 19.1 (Opt. Pr. 3. sg. √muc 6. Ā.)
mucyema - mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata // BhāgP, 11, 2, 9.2 (Opt. Pr. 1. pl. √muc 6. Ā.)
mucyeran - puṇyaṃ ca me syāccaritaṃ mahodayaṃ mucyeraṃśca kuravo mṛtyupāśāt // MBh, 5, 29, 41.2 (Opt. Pr. 3. pl. √muc 6. Ā.)
muñca - oṃ śrīṃ kṣīṃ lohaṃ muñca kili kili amukaṃ kāṭaya kāṭaya [..] UḍḍT, 12, 32.1 (Imper. Pr. 2. sg. √muc 6. Ā.)
muñcatu - eṣa muñcatu me prāṇān yadi pāpaṃ carāmyaham // MBh, 3, 75, 7.2 (Imper. Pr. 3. sg. √muc 6. Ā.)
muñcatam - śīte śītalayiṣyāmi muñcataṃ māṃ yuvām iti // Bṛhat, 18, 690.2 (Imper. Pr. 2. du. √muc 6. Ā.)
muñcata - ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata / MBh, 12, 149, 23.1 (Imper. Pr. 2. pl. √muc 6. Ā.)
muñcantu - muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ / MBh, 5, 136, 17.1 (Imper. Pr. 3. pl. √muc 6. Ā.)
amuñcam - amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // Rām, Ay, 57, 17.2 (Impf. 1. sg. √muc 6. Ā.)
amuñcat - [..] amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcadārtam // BhāgP, 11, 4, 18.2 (Impf. 3. sg. √muc 6. Ā.)
amuñcatām - taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām // MBh, 12, 335, 59.2 (Impf. 3. du. √muc 6. Ā.)
amuñcan - [..] 'pi samīkṣya sarve 'py aśrūṇy amuñcanpravihāya harṣam // Rām, Ay, 93, 41.2 (Impf. 3. pl. √muc 6. Ā.)
mokṣyāmi - mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // Rām, Ay, 90, 22.2 (Fut. 1. sg. √muc 6. Ā.)
mokṣyasi - mucyatāṃ jānakī sītā na me mokṣyasi karhicit / MBh, 3, 268, 16.1 (Fut. 2. sg. √muc 6. Ā.)
mokṣyati - nakulaṃ sahadevaṃ ca na mokṣyati yudhiṣṭhiraḥ // MBh, 3, 146, 36.2 (Fut. 3. sg. √muc 6. Ā.)
mokṣyathaḥ - prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ // SkPu, 5, 36.3 (Fut. 2. du. √muc 6. Ā.)
mokṣyete - droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho // MBh, 7, 76, 12.2 (Fut. 3. du. √muc 6. Ā.)
mokṣyanti - yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān / MBh, 3, 232, 20.2 (Fut. 3. pl. √muc 6. Ā.)
moktā - yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ / MBh, 3, 242, 15.1 (periphr. Fut. 3. sg. √muc 6. Ā.)
amucat - praśaste tithinakṣatre bohittham amucad vaṇik // Bṛhat, 18, 251.2 (them. Aor. 3. sg. √muc 6. Ā.)
mumoca - mumoca citrasenas taṃ chāyāyāṃ vaṭabhūruhaḥ / SkPu (Rkh), Revākhaṇḍa, 53, 47.1 (Perf. 1. sg. √muc 6. Ā.)
mumoca - jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram // BhāgP, 1, 4, 12.2 (Perf. 3. sg. √muc 6. Ā.)
mumucatuḥ - hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān // Rām, Yu, 67, 28.2 (Perf. 3. du. √muc 6. Ā.)
mumucuḥ - aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // Rām, Ay, 42, 2.2 (Perf. 3. pl. √muc 6. Ā.)
mucye - kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt / MBh, 3, 199, 17.2 (Ind. Pass. 1. sg. √muc 6. Ā.)
mucyase - yathā na mucyase deva sadā sarvavibhūtibhiḥ / MaPu, 99, 13.1 (Ind. Pass. 2. sg. √muc 6. Ā.)
mucyate - kenopāyena deveśa mucyate vada śaṃkara // MBhT, 6, 3.2 (Ind. Pass. 3. sg. √muc 6. Ā.)
mucyante - tapasaiva sutaptena mucyante kilbiṣāt tataḥ // GaṇKṬ, 6.1, 97.2 (Ind. Pass. 3. pl. √muc 6. Ā.)
mucyasva - upākuruṣva tad rājaṃstasmān mucyasva saṃkaṭāt // MBh, 3, 261, 21.2 (Imper. Pass. 2. sg. √muc 6. Ā.)
mucyatām - mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ // BhāgP, 1, 7, 43.2 (Imper. Pass. 3. sg. √muc 6. Ā.)
mucyadhvam - tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt / MBh, 12, 149, 30.1 (Imper. Pass. 2. pl. √muc 6. Ā.)
mucyantām - ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt / BoCA, 10, 22.1 (Imper. Pass. 3. pl. √muc 6. Ā.)

muñcant - [..] apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān [..] GorŚ, 1, 51.2 (Ind. Pr. √muc 6. Ā.)
mukta - [..] cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ [..] MṛgṬī, Vidyāpāda, 2, 1.2, 8.0 (PPP. √muc 6. Ā.)
muktavant - muktavān dānavendrāṇāṃ parābhāvāya bhārata // MBh, 3, 170, 41.2 (PPA. √muc 6. Ā.)
moktavya - tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ // MaS, 8, 150.2 (Ger. √muc 6. Ā.)
moktum - tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram // Rām, Bā, 75, 6.2 (Inf. √muc 6. Ā.)
muktvā - recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam // HYP, Dvitīya upadeśaḥ, 72.2 (Abs. √muc 6. Ā.)
mucyamāna - mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ / BoCA, 8, 108.1 (Ind. Pass. √muc 6. Ā.)


√mud 1. P.
to be merry or glad or happy, to delight in, to rejoice
modase - tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa / GokP, 3, 64.1 (Ind. Pr. 2. sg. √mud 1. P.)
modate - kṛtajñaḥ svavaśaṃ kuryān modate ca ciraṃ bhuvi // UḍḍT, 9, 7.2 (Ind. Pr. 3. sg. √mud 1. P.)
modante - lokatraye 'pi modante vimānasthā yaśasvinaḥ // MṛgṬī, Vidyāpāda, 2, 11.2, 14.1 (Ind. Pr. 3. pl. √mud 1. P.)
modet - sa modet svargalokastha evam āhur manīṣiṇaḥ / MBh, 3, 82, 57.2 (Opt. Pr. 3. sg. √mud 1. P.)
modasva - etayā saha modasva nirudvignamanāḥ svayam // MBh, 3, 62, 43.2 (Imper. Pr. 2. sg. √mud 1. P.)
modatām - [..] dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃvai kulaṃ te / MBh, 1, 188, 22.25 (Imper. Pr. 3. sg. √mud 1. P.)
modadhvam - putrair dāraiśca modadhvaṃ mahad vo bhayam āgatam // MBh, 5, 58, 19.2 (Imper. Pr. 2. pl. √mud 1. P.)
modantām - sukhāvatī sukhāmodairmodantāṃ teṣu dehinaḥ // BoCA, 10, 4.2 (Imper. Pr. 3. pl. √mud 1. P.)
amodata - śrutvā bhāgavataṃ pautram amodata ditir bhṛśam / BhāgP, 3, 14, 51.2 (Impf. 3. sg. √mud 1. P.)
amodan - na cāhṛṣyan na cāmodan vaṇijo na prasārayan / Rām, Ay, 42, 3.1 (Impf. 3. pl. √mud 1. P.)
modiṣye - hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ / MBh, 1, 139, 16.2 (Fut. 1. sg. √mud 1. P.)
modiṣyasi - samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā / Rām, Yu, 24, 35.1 (Fut. 2. sg. √mud 1. P.)
modiṣyanti - svarājyam anusaṃprāptā modiṣyanti sabāndhavāḥ // MBh, 6, 46, 24.2 (Fut. 3. pl. √mud 1. P.)
mumude - mumude mudito lokas tena toyena bhāsvatā / Rām, Bā, 42, 20.1 (Perf. 3. sg. √mud 1. P.)
mumudire - sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param // Ca, Sū., 1, 36.2 (Perf. 3. pl. √mud 1. P.)

modamāna - mayena nirmite sthāne modamānā mahāsurāḥ / MaPu, 131, 10.1 (Ind. Pr. √mud 1. P.)
mudita - kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan / SātT, 2, 62.1 (PPP. √mud 1. P.)


√muṣ 4. P.
to blind, to break, to captivate, to carry off, to cloud, to dazzle, to destroy, to enrapture, to obscure, to plunder, to ravish, to rob, to steal
muṣṇāti - prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam // BoCA, 5, 28.2 (Ind. Pr. 3. sg. √muṣ 4. P.)
muṣṇanti - muṣṇantyatra sthitā hyete svargato yajñayājinaḥ // MBh, 3, 210, 14.2 (Ind. Pr. 3. pl. √muṣ 4. P.)
muṣṇīyāt - hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ / MBh, 12, 68, 27.1 (Opt. Pr. 3. sg. √muṣ 4. P.)
mumoṣa - sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa / BCar, 1, 13.1 (Perf. 3. sg. √muṣ 4. P.)
muṣyante - yathā girirdahyate panthāno muṣyanta iti // SūrŚṬī, 1, 5.2, 11.0 (Ind. Pass. 3. pl. √muṣ 4. P.)
muṣyeta - gocare yasya muṣyeta tena caurāḥ prayatnataḥ / NāS, 2, 19, 23.1 (Opt. P. Pass. 3. sg. √muṣ 4. P.)
moṣīt - maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva [..] SūrŚ, 1, 16.1 (Proh. 3. sg. √muṣ 4. P.)

muṣṇant - muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ // BhāgP, 3, 18, 2.2 (Ind. Pr. √muṣ 4. P.)
muṣṭa - ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ // HBh, 3, 40.2 (PPP. √muṣ 4. P.)
muṣitum - nirāyudhāsahāyaṃ māṃ muṣituṃ kila vāñchataḥ // Bṛhat, 21, 31.2 (Inf. √muṣ 4. P.)
muṣitvā - māsānte devatādravyaṃ muṣitvā prayayau dvijaḥ // GokP, 12, 70.2 (Abs. √muṣ 4. P.)


√muh 4. Ā.
to be bewildered or perplexed, to be mistaken, to become confused, to become stupefied or unconscious, to err, to fail, to go astray, to miscarry
muhyāmi - na jāne kena muhyāmi ko 'trāntar mama tiṣṭhati // BoCA, 4, 27.2 (Ind. Pr. 1. sg. √muh 4. Ā.)
muhyasi - [..] dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // Rām, Ay, 20, 9.3 (Ind. Pr. 2. sg. √muh 4. Ā.)
muhyati - muhyaty avaśyam anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracito bhiṣajāṃ hitāya // RājNi, Gr., 4.2 (Ind. Pr. 3. sg. √muh 4. Ā.)
muhyanti - prajās tatra na muhyanti netā cet sādhu paśyati // MaS, 7, 25.2 (Ind. Pr. 3. pl. √muh 4. Ā.)
muhyeḥ - na muhyestvaṃ saṃjaya jātu matyā na ca [..] MBh, 5, 30, 4.2 (Opt. Pr. 2. sg. √muh 4. Ā.)
muhyet - na sa muhyed vikārāṇāṃ hetuliṅgopaśāntiṣu // Ca, Sū., 26, 27.2 (Opt. Pr. 3. sg. √muh 4. Ā.)
amuhyat - hrīmān kurvan duṣkaram āryakarma naivāmuhyat saṃyuge sūtaputraḥ // MBh, 7, 154, 44.2 (Impf. 3. sg. √muh 4. Ā.)
amuhyan - amuhyaṃstatra tatraiva trastā mṛgagaṇā iva // MBh, 7, 17, 26.2 (Impf. 3. pl. √muh 4. Ā.)
mumoha - imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ / Rām, Ay, 55, 21.1 (Perf. 3. sg. √muh 4. Ā.)
mumuhuḥ - gandhena mumuhus tāsāṃ rūpaudāryahataśriyaḥ // BhāgP, 11, 4, 13.2 (Perf. 3. pl. √muh 4. Ā.)

muhyant - prajñāprāsādam āruhya muhyato mahato janān / MBh, 3, 198, 93.1 (Ind. Pr. √muh 4. Ā.)
mūḍha - ityādy ajñānamūḍhānāṃ matam āśritya durdhiyaḥ / MṛgT, Vidyāpāda, 2, 27.1 (PPP. √muh 4. Ā.)


√mūrch 1. Ā.
to assume shape or substance or consistency, to become or be vehement or intense or strong, to become senseless or stupid or unconscious, to become solid, to cause to sound aloud, to congeal, to deafen, to expand, to faint, to fill, to grow, to grow stiff or rigid, to have power or take effect upon, to increase, to penetrate, to pervade, to spread over, to swoon, to thicken
mūrchati - [..] iti druto bhavati anye tu mūrchatītivarṇayanti // ĀyDī, 1, Cik., 4, 7, 5.0 (Ind. Pr. 3. sg. √mūrch 1. Ā.)
mūrchanti - marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām / Su, Śār., 6, 43.1 (Ind. Pr. 3. pl. √mūrch 1. Ā.)
mūrchet - [..] saputraḥ kasmād eṣāṃ kalaho nātra mūrchet // MBh, 5, 29, 3.2 (Opt. Pr. 3. sg. √mūrch 1. Ā.)

mūrchant - śītalena jalenainaṃ mūrchantam avasecayet / Su, Sū., 27, 11.2 (Ind. Pr. √mūrch 1. Ā.)
mūrchita - divyauṣadhyā ca yaddevi rasendro mūrchito bhavet / RAK, 1, 140.2 (PPP. √mūrch 1. Ā.)
mūrchitvā - mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati / RRS, 1, 34.1 (Abs. √mūrch 1. Ā.)


√mūrchay 10. P.
to cause to settle into a fixed or solid form, to cause to sound loudly, to cause to thicken or coagulate, to excite, to play, to rouse, to shape, to strengthen
mūrchayati - [..] pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √mūrchay 10. P.)
mūrchayanti - aṅgāni dhūmam āyānti mūrchayanti muhur muhuḥ // UḍḍT, 2, 10.2 (Ind. Pr. 3. pl. √mūrchay 10. P.)
mūrchayet - punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // RAdhy, 1, 48.2 (Opt. Pr. 3. sg. √mūrchay 10. P.)
mūrchaya - [..] mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ [..] ĀK, 1, 12, 201.36 (Imper. Pr. 2. sg. √mūrchay 10. P.)
amūrchayat - krūrāśīviṣayoṣeva gaṅgadattam amūrchayat // Bṛhat, 18, 362.2 (Impf. 3. sg. √mūrchay 10. P.)

mūrchayant - [..] halam kalayate kāruṇyam ātanvate mlecchān mūrchayatedaśākṛtikṛte kṛṣṇāya tubhyam namaḥ // GīG, 1, 21.2 (Ind. Pr. √mūrchay 10. P.)
mūrchita - mūrchitā sā śivaṃ vetti prāṇair evaṃ vyavasthitā // AmŚā, 1, 79.1 (PPP. √mūrchay 10. P.)
mūrchayitavya - [..] ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ // RCint, 2, 3.0 (Ger. √mūrchay 10. P.)
mūrchayitvā - mūrchayitvā harikathāṃ gāyamānaścarāmyaham // BhāgP, 1, 6, 33.2 (Abs. √mūrchay 10. P.)


√mūrchāpay 10. P.

mūrchāpayet - rasaṃ mūrchāpayet tena cakramardena mardayet // RArṇ, 12, 159.2 (Opt. Pr. 3. sg. √mūrchāpay 10. P.)


√mūlīkṛ 8. P.
mūlīkṛtya - [..] tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit [..] TantS, Ekaviṃśam āhnikam, 6.0 (Abs. √mūlīkṛ 8. P.)


√mṛ 4. Ā.
to calcine, to decease, to die
mriyāmi - gṛhīte 'sminvrate deva yadyapūrṇe mriyāmyaham / GarPu, 1, 121, 3.1 (Ind. Pr. 1. sg. √mṛ 4. Ā.)
mriyati - jīvito na mriyatyagre tasmātso'mara ucyate // MaPu, 154, 365.2 (Ind. Pr. 3. sg. √mṛ 4. Ā.)
mriyanti - [..] ca śīlaṃ ca samaṃ caiva mriyantivai // MaPu, 113, 75.2 (Ind. Pr. 3. pl. √mṛ 4. Ā.)
mriyeyam - duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā // MBh, 1, 147, 9.2 (Opt. Pr. 1. sg. √mṛ 4. Ā.)
maret - yena me na maredbhartā yena satyaṃ muner vacaḥ / SkPu (Rkh), Revākhaṇḍa, 172, 28.2 (Opt. Pr. 3. sg. √mṛ 4. Ā.)
mriyeta - bhūtvā bhūtvā mriyetaiva tadā vidyādasādhyatām // Nāḍī, 1, 86.2 (Opt. Pr. 2. pl. √mṛ 4. Ā.)
mriyeyuḥ - na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ / MBh, 3, 200, 19.1 (Opt. Pr. 3. pl. √mṛ 4. Ā.)
mara - oṃ mara mara māraya māraya svāhā / GarPu, 1, 20, 19.3 (Imper. Pr. 2. sg. √mṛ 4. Ā.)
mariṣyāmi - āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham // BoCA, 2, 40.2 (Fut. 1. sg. √mṛ 4. Ā.)
mariṣyasi - [..] kiṃ te dārair brāhmaṇa yo mariṣyasi / MBh, 12, 169, 36.1 (Fut. 2. sg. √mṛ 4. Ā.)
mariṣyati - nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid [..] BhāgP, 11, 3, 38.1 (Fut. 3. sg. √mṛ 4. Ā.)
mariṣyāvaḥ - putraṃ vinā mariṣyāvas tvaṃ ca śokānmariṣyasi // AgniP, 6, 39.2 (Fut. 1. du. √mṛ 4. Ā.)
mariṣyāmaḥ - jīviṣyāmas tataḥ sarvā mariṣyāmo viparyaye // Bṛhat, 10, 218.2 (Fut. 1. pl. √mṛ 4. Ā.)
mariṣyanti - iha ye vai mariṣyanti te vai svargajito narāḥ // MBh, 3, 130, 2.2 (Fut. 3. pl. √mṛ 4. Ā.)
mamāra - śareṇorasi vivyādha sā papāta mamāra ca // Rām, Bā, 25, 14.2 (Perf. 3. sg. √mṛ 4. Ā.)
mamrire - devaistu śastrasaṃviddhā mamrire ca niśācarāḥ // Rām, Utt, 28, 38.2 (Perf. 3. pl. √mṛ 4. Ā.)
mriye - anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ // Rām, Ār, 39, 17.2 (Ind. Pass. 1. sg. √mṛ 4. Ā.)
mriyase - brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām / Bṛhat, 15, 78.1 (Ind. Pass. 2. sg. √mṛ 4. Ā.)
mriyate - vāyunā mriyate nāpi khe ca gatipradāyinī // GherS, 3, 78.2 (Ind. Pass. 3. sg. √mṛ 4. Ā.)
mriyete - siddhadehasya pūrveṇa mriyete viṣapāradau / ĀK, 1, 15, 128.1 (Ind. Pass. 3. du. √mṛ 4. Ā.)
mriyante - teṣv āyataneṣu ye mriyante teṣāṃ tatra tatra gatiṃ te [..] TantS, 7, 27.0 (Ind. Pass. 3. pl. √mṛ 4. Ā.)
mriyeta - na tasya nirharecchalyaṃ nirharettu mriyeta saḥ / Su, Cik., 7, 32.1 (Opt. P. Pass. 3. sg. √mṛ 4. Ā.)
mriyeran - [..] jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi [..] SKBh, 18.2, 1.2 (Opt. P. Pass. 3. pl. √mṛ 4. Ā.)

mriyant - [..] kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ [..] Ca, Sū., 10, 5.1 (Ind. Pr. √mṛ 4. Ā.)
mariṣyant - [..] ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ // MBh, 3, 297, 45.3 (Fut. √mṛ 4. Ā.)
mṛta - mṛte bhartari deveśi yā kanyā anyajā śive / MBhT, 5, 30.1 (PPP. √mṛ 4. Ā.)
mṛtavant - yasminna kaścinmṛtavāndeva tasminprabho vadham / MaPu, 170, 28.2 (PPA. √mṛ 4. Ā.)
martavya - vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā / MaS, 2, 113.1 (Ger. √mṛ 4. Ā.)
martum - anye tu keṣāṃcideva martumicchūnāṃ kuto na tarpaṇādi karotīti pṛṣṭa [..] NiSaṃ, Sū., 14, 3.4, 13.0 (Inf. √mṛ 4. Ā.)
mṛtvā - [..] śucir hi sa śucir na mṛtvāriśuciḥśuciḥ // MaS, 5, 106.2 (Abs. √mṛ 4. Ā.)
mriyamāṇa - mriyamāṇo 'py ādadīta na rājā śrotriyāt karam / MaS, 7, 133.1 (Ind. Pass. √mṛ 4. Ā.)


√mṛj 1. Ā.
to adorn, to destroy, to make smooth, to polish, to purify, to remove, to rub, to stroke, to wipe
mārṣṭi - annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī / MaS, 8, 317.1 (Ind. Pr. 3. sg. √mṛj 1. Ā.)
mṛjanti - mṛṣṭaḥ mṛjanti / KāśVṛ, 1, 1, 5.1, 1.8 (Ind. Pr. 3. pl. √mṛj 1. Ā.)
mṛjyāt - pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham // AHS, Kalpasiddhisthāna, 5, 13.2 (Opt. Pr. 3. sg. √mṛj 1. Ā.)
mārjasva - aśru duḥkhābhibhūtāyā mama mārjasva bhārata / MBh, 4, 21, 29.1 (Imper. Pr. 2. sg. √mṛj 1. Ā.)
amṛjat - tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk // GarPu, 1, 131, 2.2 (Impf. 3. sg. √mṛj 1. Ā.)
mamārja - utthāpya nayane somaḥ aśrupūrṇe mamārja ha // SkPu, 22, 2.2 (Perf. 3. sg. √mṛj 1. Ā.)

mārjant - tasyāḥ karuṇayā netre mārjatā saṃtatāśruṇī / Bṛhat, 18, 619.1 (Ind. Pr. √mṛj 1. Ā.)
mṛṣṭa - śaracchaśikarair mṛṣṭaṃ mānayan rajanīmukham / BhāgP, 3, 2, 34.1 (PPP. √mṛj 1. Ā.)
mārṣṭum - bhūtahatyāṃ tathaivaikāṃ na yajñair mārṣṭum arhati // BhāgP, 1, 8, 52.2 (Inf. √mṛj 1. Ā.)
mṛjya - utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // RCūM, 14, 54.2 (Abs. √mṛj 1. Ā.)
mṛjyamāna - mṛjyamāna ivādarśastailacelakacādibhiḥ // Ca, Śār., 5, 13.3 (Ind. Pass. √mṛj 1. Ā.)


√mṛtībhū 1. Ā.

mṛtībhavanti - vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca / RPSu, 7, 31.1 (Ind. Pr. 3. pl. √mṛtībhū 1. Ā.)


√mṛd 9. Ā.
to crush, to destroy, to kill, to mingle with, to overcome, to pass through, to pound, to press, to ravage, to rub, to rub against, to rub into, to slay, to smash, to squeeze, to stroke, to surpass, to touch, to trample down, to tread upon, to waste, to wipe
mṛdnāti - tato vyānena saṃgamya jyotirmṛdnāti dehinām // Su, Nid., 2, 26.1 (Ind. Pr. 3. sg. √mṛd 9. Ā.)
mṛdnanti - api pañcāśatiḥ śūrā mṛdnanti paravāhinīm // MBh, 12, 103, 20.2 (Ind. Pr. 3. pl. √mṛd 9. Ā.)
mṛdnīyāt - na mṛlloṣṭaṃ ca mṛdnīyān na chindyāt karajais tṛṇam / MaS, 4, 70.1 (Opt. Pr. 3. sg. √mṛd 9. Ā.)
mṛdnīyuḥ - ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān / MBh, 12, 83, 59.1 (Opt. Pr. 3. pl. √mṛd 9. Ā.)
mardata - bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam / MaPu, 153, 37.1 (Imper. Pr. 2. pl. √mṛd 9. Ā.)
amṛdnāt - tenāśvāṃścaturo 'mṛdnācchālvarājño narādhipa // MBh, 1, 96, 37.2 (Impf. 3. sg. √mṛd 9. Ā.)
mamarda - suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale // MBh, 3, 62, 7.2 (Perf. 3. sg. √mṛd 9. Ā.)
mamṛdatuḥ - tato droṇaśca karṇaśca parān mamṛdatur yudhi // MBh, 7, 147, 31.2 (Perf. 3. du. √mṛd 9. Ā.)
mamṛduḥ - vanyā gajavarāstatra mamṛdur manujān bahūn // MBh, 1, 63, 26.2 (Perf. 3. pl. √mṛd 9. Ā.)
mṛdyate - [..] khalve rasaḥ kṣiptvā sapta dināni mṛdyate // RasṬ, 34.2, 1.0 (Ind. Pass. 3. sg. √mṛd 9. Ā.)

mṛdnant - agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // Rām, Ay, 24, 5.2 (Ind. Pr. √mṛd 9. Ā.)
mṛdita - kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ / AmŚ, 1, 87.1 (PPP. √mṛd 9. Ā.)
mardya - sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi / RRĀ, Ras.kh., 2, 5.1 (Ger. √mṛd 9. Ā.)
marditum - nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam // KāvĀ, Dvitīyaḥ paricchedaḥ, 80.2 (Inf. √mṛd 9. Ā.)
mṛditvā - sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ // RasṬ, 46.2, 6.0 (Abs. √mṛd 9. Ā.)
mṛdyamāna - mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tānyatha // MBh, 3, 73, 16.2 (Ind. Pass. √mṛd 9. Ā.)


√mṛdūkṛ 8. Ā.
to soften
mṛdūkaroti - [..] kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √mṛdūkṛ 8. Ā.)

mṛdūkṛta - mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastram aśeṣakārī // Su, Cik., 17, 23.2 (PPP. √mṛdūkṛ 8. Ā.)
mṛdūkṛtya - udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet / AHS, Cikitsitasthāna, 1, 12.1 (Abs. √mṛdūkṛ 8. Ā.)


√mṛdūbhū 1. Ā.
to become soft
mṛdūbhavati - [..] ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte [..] Ca, Śār., 8, 32.8 (Ind. Pr. 3. sg. √mṛdūbhū 1. Ā.)

mṛdūbhūta - brahmavīrye mṛdūbhūte kṣatravīrye ca durbale / MBh, 12, 79, 25.1 (PPP. √mṛdūbhū 1. Ā.)


√mṛś 1. P.
to consider, to deliberate, to handle, to reflect, to stroke, to touch, to touch mentally
mṛśant - [..] prahṛṣṭo vā kiṃ karomīti vā mṛśan / SpaKā, 1, 22.1 (Ind. Pr. √mṛś 1. P.)
mṛṣṭa - śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // BoCA, 9, 89.2 (PPP. √mṛś 1. P.)


√mṛṣ 2. P.
to bear patiently, to bear with, to disregard, to excuse, to forget, to forgive, to like, to mind, to neglect, to not heed or mind, to pardon, to permit to, to put up with, to suffer
mṛṣye - patanaṃ bhāskarasyeva na mṛṣye droṇapātanam // MBh, 7, 8, 12.2 (Ind. Pr. 1. sg. √mṛṣ 2. P.)
mṛṣyase - nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara / Rām, Ār, 39, 20.1 (Ind. Pr. 2. sg. √mṛṣ 2. P.)
mṛṣyate - [..] ca tvāṃ ca tāta na mṛṣyate // Rām, Ay, 108, 12.2 (Ind. Pr. 3. sg. √mṛṣ 2. P.)
mṛṣyāmaḥ - evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām / Rām, Ār, 5, 17.1 (Ind. Pr. 1. pl. √mṛṣ 2. P.)
mṛṣyanti - mṛṣyanti ye copapatiṃ strījitānām ca sarvaśaḥ / MaS, 4, 217.1 (Ind. Pr. 3. pl. √mṛṣ 2. P.)
mṛṣyāt - na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam / MBh, 4, 63, 54.1 (Opt. Pr. 3. sg. √mṛṣ 2. P.)
mṛṣyeran - [..] dvau na trayaḥ kāryā na mṛṣyeranparasparam / MBh, 12, 81, 25.1 (Opt. Pr. 3. pl. √mṛṣ 2. P.)
mṛṣa - mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam / SkPu (Rkh), Revākhaṇḍa, 103, 129.1 (Imper. Pr. 2. sg. √mṛṣ 2. P.)
mṛṣyatām - kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ / MBh, 3, 206, 10.2 (Imper. Pr. 3. sg. √mṛṣ 2. P.)
amṛṣyata - nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ // MBh, 3, 13, 95.2 (Impf. 3. sg. √mṛṣ 2. P.)
amṛṣyetām - nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau / MBh, 1, 192, 7.144 (Impf. 3. du. √mṛṣ 2. P.)
amṛṣyanta - dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa // MBh, 1, 123, 44.2 (Impf. 3. pl. √mṛṣ 2. P.)
mamṛṣe - śrutvā na mamṛṣe vālī niṣpapāta javāt tadā // Rām, Ki, 9, 6.2 (Perf. 3. sg. √mṛṣ 2. P.)
mṛṣyate - dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate // MBh, 12, 105, 30.2 (Ind. Pass. 3. sg. √mṛṣ 2. P.)
mṛṣyante - mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām / STKau, 2.2, 1.15 (Ind. Pass. 3. pl. √mṛṣ 2. P.)

mṛṣant - todaṃ mṛṣan niragād ambumadhyād grāhāhataḥ sakareṇur yathebhaḥ // BhāgP, 3, 18, 6.2 (Ind. Pr. √mṛṣ 2. P.)
marṣaṇīya - vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ // Rām, Ki, 31, 16.2 (Ger. √mṛṣ 2. P.)


√meghīkṛ 8. P.
meghīkṛta - tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ / Megh, 1, 47.1 (PPP. √meghīkṛ 8. P.)


√med 4. Ā.
to become fat
medyate - medyate / KāśVṛ, 1, 1, 3.1, 1.18 (Ind. Pr. 3. sg. √med 4. Ā.)


√melay 10. P.
Verbindungen eingehen/herstellen
melayati - melayati sarvadhātūnaṅgārāgnau tu dhamanena // RCint, 4, 9.2 (Ind. Pr. 3. sg. √melay 10. P.)
melayanti - strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // RCūM, 16, 12.2 (Ind. Pr. 3. pl. √melay 10. P.)
melayet - goghṛtaṃ naratailaṃ ca samabhāgena melayet / RRĀ, Ras.kh., 3, 204.1 (Opt. Pr. 3. sg. √melay 10. P.)
melaya - dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati [..] RRS, 12, 44.2 (Imper. Pr. 2. sg. √melay 10. P.)

melita - samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam // RājNi, Miśrakādivarga, 35.2 (PPP. √melay 10. P.)
melayitvā - melayitvātha vaṅgena samaṃ sūtaṃ vimardayet // RRS, 12, 141.2 (Abs. √melay 10. P.)


√mokṣay 10. Ā.
to free, to liberate, to remove
mokṣayāmi - aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ // MBh, 4, 16, 15.2 (Ind. Pr. 1. sg. √mokṣay 10. Ā.)
mokṣayati - kas taṃ puruṣaṃ bhavān mokṣayati // PABh, 1, 43, 8.0 (Ind. Pr. 3. sg. √mokṣay 10. Ā.)
mokṣayethāḥ - sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam / MBh, 3, 232, 15.1 (Opt. Pr. 2. sg. √mokṣay 10. Ā.)
mokṣayet - śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati / UḍḍT, 8, 11.10 (Opt. Pr. 3. sg. √mokṣay 10. Ā.)
mokṣaya - śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama / Rām, Su, 1, 115.1 (Imper. Pr. 2. sg. √mokṣay 10. Ā.)
mokṣayatu - sa bhavān mokṣayatvasmān yatnenāsmāddhutāśanāt / MBh, 1, 135, 12.1 (Imper. Pr. 3. sg. √mokṣay 10. Ā.)
mokṣayata - taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam / MBh, 3, 237, 7.1 (Imper. Pr. 2. pl. √mokṣay 10. Ā.)
amokṣayat - amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram // MBh, 3, 174, 19.2 (Impf. 3. sg. √mokṣay 10. Ā.)
mokṣayiṣyāmi - mokṣayiṣyāmi vikramya svayam eva suyodhanam // MBh, 3, 233, 18.2 (Fut. 1. sg. √mokṣay 10. Ā.)
mokṣayiṣyasi - nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi / GarPu, 1, 2, 53.1 (Fut. 2. sg. √mokṣay 10. Ā.)
mokṣayiṣyati - yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati // MBh, 3, 178, 40.2 (Fut. 3. sg. √mokṣay 10. Ā.)
mokṣayitā - sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ // MBh, 3, 176, 21.2 (periphr. Fut. 3. sg. √mokṣay 10. Ā.)
mokṣayāmāsa - bhrātṝn āryāṃ ca balavān mokṣayāmāsa pāvakāt // MBh, 3, 13, 84.2 (periphr. Perf. 3. sg. √mokṣay 10. Ā.)

mokṣayant - śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam / MBh, 1, 150, 24.1 (Ind. Pr. √mokṣay 10. Ā.)
mokṣayiṣyant - evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na [..] GauDh, 1, 9, 74.1 (Fut. √mokṣay 10. Ā.)
mokṣita - matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt // MBh, 3, 185, 48.3 (PPP. √mokṣay 10. Ā.)
mokṣayitavya - eṣa mokṣayitavyeti prāhur avyaktagocarāt // MBh, 12, 296, 24.2 (Ger. √mokṣay 10. Ā.)
mokṣayitum - nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt / Rām, Yu, 36, 13.1 (Inf. √mokṣay 10. Ā.)
mokṣayitvā - praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn // Rām, Ār, 33, 32.3 (Abs. √mokṣay 10. Ā.)


√moghīkṛ 8. Ā.
moghīkṛta - bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ // KumS, 3, 9.2 (PPP. √moghīkṛ 8. Ā.)
moghīkartum - [..] kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃcaṭulaśaphorodvartanaprekṣitāni // Megh, 1, 44.2 (Inf. √moghīkṛ 8. Ā.)


√mocay 10. Ā.
to cause to loose or let go or give up or discharge or shed, to set free
mocayāmi - taṃ kathaṃ mocayāmīha hyātmano 'niṣṭasiddhaye / SkPu (Rkh), Revākhaṇḍa, 172, 24.1 (Ind. Pr. 1. sg. √mocay 10. Ā.)
mocayati - brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn // MaS, 3, 37.2 (Ind. Pr. 3. sg. √mocay 10. Ā.)
mocayanti - te mocayanti bhavino bhavapaṅkamagnān no vistareṇa puruṣāḥ [..] MṛgT, Vidyāpāda, 5, 18.2 (Ind. Pr. 3. pl. √mocay 10. Ā.)
mocayeyam - āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya / MBh, 1, 151, 1.9 (Opt. Pr. 1. sg. √mocay 10. Ā.)
mocayet - sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha // Rām, Ār, 54, 11.2 (Opt. Pr. 3. sg. √mocay 10. Ā.)
mocaya - asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // BoCA, 5, 62.2 (Imper. Pr. 2. sg. √mocay 10. Ā.)
mocayatu - [..] te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām [..] DKCar, 2, 2, 293.1 (Imper. Pr. 3. sg. √mocay 10. Ā.)
amocayat - krośantīnāṃ kareṇūnāṃ kṛcchrato 'mocayad drutam // BhāgP, 3, 19, 35.2 (Impf. 3. sg. √mocay 10. Ā.)
amocayan - saṃmohayitvā tam atha duryodhanam amocayan / MBh, 7, 36, 7.1 (Impf. 3. pl. √mocay 10. Ā.)
mocayiṣyāmi - athavā mocayiṣyāmi tām adyaiva hi rākṣasāt / Rām, Su, 35, 21.1 (Fut. 1. sg. √mocay 10. Ā.)
mocayiṣyati - mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ / MBh, 1, 136, 19.24 (Fut. 3. sg. √mocay 10. Ā.)
mocayāmāsa - mocayāmāsa taṃ śāpam āstīkaḥ sumahāyaśāḥ // MBh, 1, 13, 40.2 (periphr. Perf. 3. sg. √mocay 10. Ā.)
mocayāmāsatuḥ - yad aśvān pārthagovindau mocayāmāsatū raṇe // MBh, 7, 75, 10.2 (periphr. Perf. 3. du. √mocay 10. Ā.)

mocayant - ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan // MBh, 7, 96, 45.2 (Ind. Pr. √mocay 10. Ā.)
mocita - mocitaḥ patyā dṛṣṭaḥ śveto ghanair janaiḥ // MṛgT, Vidyāpāda, 1, 16.2 (PPP. √mocay 10. Ā.)
mocayitum - nainaṃ mocayituṃ śakto devarājo 'pi sa svayam // SkPu, 12, 44.3 (Inf. √mocay 10. Ā.)
mocayitvā - sumantro 'py avatīryaiva mocayitvā hayottamān / Rām, Ay, 44, 8.1 (Abs. √mocay 10. Ā.)


√moday 10. P.
\= modakīkṛ, to exhilarate, to give pleasure, to gladden
modayati - raso'sau bandhamāyāto modayatyeva niścitam // RCūM, 16, 50.2 (Ind. Pr. 3. sg. √moday 10. P.)
modayanti - brāhmaṇaiḥ pūjyamānā vai modayanti ca mātaram / LiPu, 2, 7, 22.1 (Ind. Pr. 3. pl. √moday 10. P.)
modayeyuḥ - śobhayeyuḥ puravaraṃ modayeyuśca sarvaśaḥ // MBh, 12, 69, 58.2 (Opt. Pr. 3. pl. √moday 10. P.)

modayant - modayan sarvabhūtāni gandhamādanasambhavaḥ / MBh, 3, 157, 36.1 (Ind. Pr. √moday 10. P.)
modita - [..] trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ / Rām, Ay, 29, 27.1 (PPP. √moday 10. P.)
moditvā - etacchrutvā tu moditvā gantum arhasi kaurava / MBh, 1, 116, 22.69 (Abs. √moday 10. P.)


√mohay 10. Ā.
to bewilder, to cause to err or fail, to cause to go the wrong way, to confound, to perplex, to stupefy
mohayāmi - mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca // KūPu, 1, 1, 35.2 (Ind. Pr. 1. sg. √mohay 10. Ā.)
mohayasi - vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me / MBh, 6, 25, 2.1 (Ind. Pr. 2. sg. √mohay 10. Ā.)
mohayati - [..] mugdha ivāpramattas tan no mano mohayatīvadeva // BhāgP, 3, 4, 17.2 (Ind. Pr. 3. sg. √mohay 10. Ā.)
mohayanti - pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ // ŚiSūV, 1, 4.1, 10.0 (Ind. Pr. 3. pl. √mohay 10. Ā.)
mohayeḥ - prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ // MBh, 4, 8, 21.2 (Opt. Pr. 2. sg. √mohay 10. Ā.)
mohayet - [..] sā tilakaṃ bhāle patiṃ ca mohayedbhṛśam // UḍḍT, 9, 10.2 (Opt. Pr. 3. sg. √mohay 10. Ā.)
mohayeyuḥ - tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam // Su, Sū., 10, 7.3 (Opt. Pr. 3. pl. √mohay 10. Ā.)
mohaya - [..] dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya [..] UḍḍT, 2, 26.1 (Imper. Pr. 2. sg. √mohay 10. Ā.)
amohayata - tumburupramukhebhyo vai tenāmohayatāhitān // MBh, 7, 44, 22.2 (Impf. 3. sg. √mohay 10. Ā.)
mohayiṣyāmi - tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ // MBh, 5, 162, 10.2 (Fut. 1. sg. √mohay 10. Ā.)
mohayiṣyāmahe - mohayiṣyāmahe sītāṃ māyayā janakātmajām // Rām, Yu, 22, 7.2 (Fut. 1. pl. √mohay 10. Ā.)
mohayāmāsa - gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ / MaPu, 24, 47.1 (periphr. Perf. 3. sg. √mohay 10. Ā.)
mohayāmāsatuḥ - kṣipantau śarajālāni mohayāmāsatur nṛpān // MBh, 4, 53, 21.3 (periphr. Perf. 3. du. √mohay 10. Ā.)
mohyate - paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti // ŚiSūV, 3, 19.1, 11.0 (Ind. Pass. 3. sg. √mohay 10. Ā.)

mohayant - apāyayat surān anyān mohinyā mohayan striyā / BhāgP, 1, 3, 18.1 (Ind. Pr. √mohay 10. Ā.)
mohayiṣyant - mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam // MBh, 3, 168, 22.2 (Fut. √mohay 10. Ā.)
mohita - ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ / UḍḍT, 12, 16.1 (PPP. √mohay 10. Ā.)
mohanīya - mohanīyair viyonīṣu tvadhogāmī ca kilbiṣaiḥ // MBh, 3, 200, 32.2 (Ger. √mohay 10. Ā.)
mohayitum - sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā [..] Ca, Vim., 8, 81.1 (Inf. √mohay 10. Ā.)
mohayitvā - mohayitvā nayaty enaṃ na ca prāṇair viyujyate // Rām, Bā, 29, 17.2 (Abs. √mohay 10. Ā.)


√mnā 1. P.
to note
manant - tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt / Rām, Bā, 14, 11.1 (Ind. Pr. √mnā 1. P.)


√mlā 4. Ā.
to be languid or exhausted or dejected, to decay, to fade, to have a worn appearance, to vanish, to wither
mlāyanti - na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ / MBh, 3, 247, 15.1 (Ind. Pr. 3. pl. √mlā 4. Ā.)
mamluḥ - mamlur mālyāni devānāṃ śemustejāṃsi caiva hi / MBh, 1, 26, 32.1 (Perf. 3. pl. √mlā 4. Ā.)
mlāyate - mlāyate caiva śīte na sparśastenātra vidyate // MBh, 12, 177, 11.2 (Ind. Pass. 3. sg. √mlā 4. Ā.)

mlāyant - mlāyanmadhūkavicchāyakapolaṃ jihmalocanam / Bṛhat, 5, 86.1 (Ind. Pr. √mlā 4. Ā.)
mlāna - mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite / AmŚ, 1, 94.1 (PPP. √mlā 4. Ā.)


√mlāpay 10. P.
mlāpita - iti tasyāḥ paritrāsatuṣāramlāpitaṃ mayā / Bṛhat, 20, 182.1 (PPP. √mlāpay 10. P.)


√mlecchībhū 1. Ā.
mlecchībhūta - mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata / MBh, 3, 188, 37.1 (PPP. √mlecchībhū 1. Ā.)


√yaj 1. Ā.
to adore, to be sacrificed or worshipped, to consecrate, to hallow, to honour, to offer, to worship
yajāmi - sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham // Rām, Bā, 8, 2.2 (Ind. Pr. 1. sg. √yaj 1. Ā.)
yajase - tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa // Rām, Bā, 15, 18.2 (Ind. Pr. 2. sg. √yaj 1. Ā.)
yajati - kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ / MaS, 2, 84.1 (Ind. Pr. 3. sg. √yaj 1. Ā.)
yajataḥ - [..] śarīram adhivasaty eṣa yajña eṣa yajata etaṃ yajanta etad devayajanam athaitat [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 14.0 (Ind. Pr. 3. du. √yaj 1. Ā.)
yajāmahe - tryambakaṃ yajāmahe // MṛgṬī, Vidyāpāda, 1, 6.2, 1.4 (Ind. Pr. 1. pl. √yaj 1. Ā.)
yajanti - tasmin yajanti raktābhaṃ yajñamūrtiṃ jagadgurum // SātT, 5, 31.2 (Ind. Pr. 3. pl. √yaj 1. Ā.)
yajeyam - sagarasya naraśreṣṭha yajeyam iti niścitā // Rām, Bā, 37, 23.2 (Opt. Pr. 1. sg. √yaj 1. Ā.)
yajet - dvādaśāhvaṃ yajed dhīmān diksahasraṃ tato japet / MBhT, 5, 12.1 (Opt. Pr. 3. sg. √yaj 1. Ā.)
yajeyuḥ - parākaṃ ca tathā kuryur yajeyur gosavena vā // ViSmṛ, 37, 35.2 (Opt. Pr. 3. pl. √yaj 1. Ā.)
yaja - [..] śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja // BhāgP, 3, 13, 11.2 (Imper. Pr. 2. sg. √yaj 1. Ā.)
yajatām - mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam // Rām, Utt, 76, 20.2 (Imper. Pr. 3. sg. √yaj 1. Ā.)
yajata - yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam / MBh, 12, 218, 14.1 (Imper. Pr. 2. pl. √yaj 1. Ā.)
ayajaḥ - ayajo bhūritejā vai kṛṣṇa caitrarathe vane // MBh, 3, 13, 21.2 (Impf. 2. sg. √yaj 1. Ā.)
ayajat - vijitya loke 'khiladaityadānavān yad rājasūyena purāyajat prabho // BhāgP, 3, 17, 28.2 (Impf. 3. sg. √yaj 1. Ā.)
ayajata - tam āharat yenāyajata tasyāgnir hotāsīt vāyur adhvaryuḥ sūrya [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 13.1 (Impf. 2. pl. √yaj 1. Ā.)
ayajan - ayajan iha satraiste taistaiḥ kāmaiḥ sanātanaiḥ // MBh, 12, 60, 40.2 (Impf. 3. pl. √yaj 1. Ā.)
yakṣyāmi - tadarthaṃ hayamedhena yakṣyāmīti matir mama // Rām, Bā, 11, 8.2 (Fut. 1. sg. √yaj 1. Ā.)
yakṣyasi - yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ // Rām, Bā, 58, 3.2 (Fut. 2. sg. √yaj 1. Ā.)
yakṣyati - [..] rāmaṃ tu rājā yajñaṃ nu yakṣyati / Rām, Ay, 66, 21.1 (Fut. 3. sg. √yaj 1. Ā.)
yakṣyāmahe - aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // Rām, Ay, 50, 15.2 (Fut. 1. pl. √yaj 1. Ā.)
yakṣyadhve - [..] vai yajñena yajamānāṃstān asurarakṣasāni rarakṣurna yakṣyadhvaiti tadyadarakṣaṃstasmādrakṣāṃsi // ŚpBr, 1, 1, 1, 16.2 (Fut. 2. pl. √yaj 1. Ā.)
yakṣyanti - na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ // MBh, 3, 188, 26.2 (Fut. 3. pl. √yaj 1. Ā.)
yakṣyadhvam - jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ / MBh, 7, 164, 52.1 (Cond. 2. pl. √yaj 1. Ā.)
ayaṣṭa - śuklānyamuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa // BCar, 2, 49.2 (root Aor. 3. sg. √yaj 1. Ā.)
ayākṣīt - [..] me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. s-Aor. 3. sg. √yaj 1. Ā.)
yakṣāma - rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ / Rām, Utt, 4, 12.1 (sa-Aor. 1. pl. √yaj 1. Ā.)
iyāja - vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ // SātT, 2, 45.2 (Perf. 3. sg. √yaj 1. Ā.)
ījire - ṛṣayo yaiḥ parābhāvya yajñaghnān yajñam ījire // BhāgP, 3, 22, 30.2 (Perf. 3. pl. √yaj 1. Ā.)
ijyase - tvaṃ vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca / MBh, 1, 21, 17.1 (Ind. Pass. 2. sg. √yaj 1. Ā.)
ijyate - indranīlasamaḥ śyāmas tantramantrair ya ijyate / SātT, 5, 41.1 (Ind. Pass. 3. sg. √yaj 1. Ā.)
ijyante - kuleṣu yeṣu nejyante devāḥ pitara eva ca // Su, Utt., 37, 17.2 (Ind. Pass. 3. pl. √yaj 1. Ā.)
ijyatām - utpādyatām apatyaṃ ca kratubhiś cejyatām iti // Bṛhat, 15, 110.2 (Imper. Pass. 3. sg. √yaj 1. Ā.)

yajant - [..] pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamātsvātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ // PABh, 2, 11, 22.0 (Ind. Pr. √yaj 1. Ā.)
yakṣyamāṇa - [..] pathi rakṣanta iyan tad u yakṣyamāṇaṃ pratinudanta uccheṣaṇabhājā vā ādityā yad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Fut. √yaj 1. Ā.)
ījivas - ījivāṃstvaṃ japair homair upahāraiśca mānada // MBh, 7, 172, 84.2 (Perf. √yaj 1. Ā.)
iṣṭa - śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ / MaS, 4, 226.1 (PPP. √yaj 1. Ā.)
iṣṭavant - dilīpas tu mahātejā yajñair bahubhir iṣṭavān / Rām, Bā, 41, 8.1 (PPA. √yaj 1. Ā.)
yaṣṭavya - tasmādubhayathā yaṣṭavyaḥ // PāśSū, 2, 9.0 (Ger. √yaj 1. Ā.)
yaṣṭum - yaṣṭuṃ pravṛtto yantrayituṃ ca pravṛtta eva bhavati // PABh, 5, 21, 30.0 (Inf. √yaj 1. Ā.)
iṣṭvā - athāpnuyuḥ padaṃ śākram iṣṭvā kratuśataṃ vidheḥ // MṛgṬī, Vidyāpāda, 2, 11.2, 15.1 (Abs. √yaj 1. Ā.)
ijyamāna - ijyamāneṣu deveṣu cāturvarṇye vyavasthite / MBh, 12, 220, 8.1 (Ind. Pass. √yaj 1. Ā.)


√yat 1. P.
to associate with, to be eager or anxious for, to be in line, to conform or comply with, to connect, to encounter, to endeavour to reach, to join, to join, to keep pace, to make for, to march or fly together or in line, to marshal, to meet, to place in order, to rival or vie with, to seek to join one's self with, to strive after, to tend towards
yatase - puṇḍarīkāṃśca kārtsnyena yatase kartum ātmavān // MBh, 2, 5, 89.2 (Ind. Pr. 2. sg. √yat 1. P.)
yatate - tatrāpi māro yatate mahāpāyaprapātane / BoCA, 9, 162.1 (Ind. Pr. 3. sg. √yat 1. P.)
yatāvahe - [..] hy anveṣaṇe śrīman kṣipram eva yatāvahe / Rām, Ār, 59, 16.1 (Ind. Pr. 1. du. √yat 1. P.)
yatāmahe - tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe // MBh, 1, 33, 3.3 (Ind. Pr. 1. pl. √yat 1. P.)
yatante - yatante rakṣituṃ bhāryāṃ bhartāro durbalā api // MaS, 9, 6.2 (Ind. Pr. 3. pl. √yat 1. P.)
yatethāḥ - tathā sarvair upāyais tvaṃ yatethāḥ kurunandana // MBh, 3, 232, 15.2 (Opt. Pr. 2. sg. √yat 1. P.)
yateta - yateta ca yathākālaṃ malānāṃ śodhanaṃ prati / AHS, Sū., 4, 25.1 (Opt. Pr. 3. sg. √yat 1. P.)
yateyātām - tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau / MaS, 9, 101.1 (Opt. Pr. 3. du. √yat 1. P.)
yateyuḥ - [..] sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyureva // MBh, 5, 1, 22.2 (Opt. Pr. 3. pl. √yat 1. P.)
yatasva - yatasva muniśārdūla ity uktvā tridivaṃ gataḥ // Rām, Bā, 62, 21.2 (Imper. Pr. 2. sg. √yat 1. P.)
yatadhvam - prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane // MBh, 3, 67, 6.2 (Imper. Pr. 2. pl. √yat 1. P.)
yatiṣye - sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām // MBh, 3, 64, 4.2 (Fut. 1. sg. √yat 1. P.)
yatiṣyate - cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhir yogamārgaiḥ // BhāgP, 3, 25, 26.2 (Fut. 3. sg. √yat 1. P.)
yatiṣyete - yatiṣyete paraṃ śaktyā sthitau vīragate pathi // MBh, 5, 167, 9.2 (Fut. 3. du. √yat 1. P.)
yatiṣyāmaḥ - vayaṃ caiva yatiṣyāmo hyagādhe niraye 'śucau / MBh, 1, 129, 18.4 (Fut. 1. pl. √yat 1. P.)
yatiṣyante - yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ // MBh, 1, 193, 12.2 (Fut. 3. pl. √yat 1. P.)

yatamāna - mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ / Rām, Ār, 64, 2.1 (Ind. Pr. √yat 1. P.)
yatta - cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhir yogamārgaiḥ // BhāgP, 3, 25, 26.2 (PPP. √yat 1. P.)
yatitavya - taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham // MBh, 3, 238, 41.2 (Ger. √yat 1. P.)
yatitum - aprayatnena vīrāṇām etad yatitum āgataḥ // MBh, 5, 93, 3.2 (Inf. √yat 1. P.)


√yabh 1. P.
futuere, to have sexual intercourse
yabhitum - tā imā yabhituṃ pāpā upākrāmanti māṃ prabho // BhāgP, 3, 20, 26.2 (Inf. √yabh 1. P.)


√yam 6. P.
to control, to extend one's self, to grant, to hold, to raise, to support, to sustain
yacchati - [..] jayate ripūn bahuvidhān bhogān maṇir yacchati // Maṇi, 1, 35.5 (Ind. Pr. 3. sg. √yam 6. P.)
yacchanti - doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ // RAdhy, 1, 463.2 (Ind. Pr. 3. pl. √yam 6. P.)
yacchet - tasmād indriyarūpebhyo yacched ātmānamātmanā // PABh, 1, 9, 102.3 (Opt. Pr. 3. sg. √yam 6. P.)
yaccha - vācaṃ yaccha mano yaccha prāṇān yacchendriyāṇi ca / BhāgP, 11, 16, 42.1 (Imper. Pr. 2. sg. √yam 6. P.)
yacchatu - muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām // MBh, 3, 70, 13.3 (Imper. Pr. 3. sg. √yam 6. P.)
yacchata - kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām / AgniP, 18, 26.1 (Imper. Pr. 2. pl. √yam 6. P.)
yacchantu - tathā ratnāni yacchantu ratnadānena me surāḥ // MaPu, 93, 75.2 (Imper. Pr. 3. pl. √yam 6. P.)
ayacchat - śraddhām aṅgirase 'yacchat pulastyāya havirbhuvam // BhāgP, 3, 24, 22.2 (Impf. 3. sg. √yam 6. P.)
yantā - tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ [..] MBh, 7, 53, 50.2 (periphr. Fut. 3. sg. √yam 6. P.)
yeme - āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ // MBh, 3, 43, 19.3 (Perf. 3. sg. √yam 6. P.)

yacchant - gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ // HYP, Tṛtīya upadeshaḥ, 64.2 (Ind. Pr. √yam 6. P.)
yata - yatātmano 'pramattasya dvādaśāham abhojanam / MaS, 11, 216.1 (PPP. √yam 6. P.)
yantavya - tasya rājñānukartavyaṃ yantavyā vidhivat prajāḥ // MBh, 12, 92, 40.2 (Ger. √yam 6. P.)
yantum - yantuṃ nātmā śakyate pauruṣeṇa mānena vīryeṇa ca tāta naddhaḥ / MBh, 3, 35, 5.1 (Inf. √yam 6. P.)
yatvā - tūṣṇīm āsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya // MBh, 6, 116, 51.2 (Abs. √yam 6. P.)


√yamay 10. P.

yamayet - āpothya bhaṅgaṃ yamayet tato bhagnavad ācaret // AHS, Utt., 27, 31.2 (Opt. Pr. 3. sg. √yamay 10. P.)

yamayant - dahatyagnir ivāniṣṭān yamayan bhavate yamaḥ // MBh, 12, 137, 101.2 (Ind. Pr. √yamay 10. P.)
yamita - samyagyamitamapyasthi durnyāsāddurnibandhanāt // Su, Nid., 15, 14.2 (PPP. √yamay 10. P.)


√yā 2. Ā.
to flee, to go, to go to for any purpose, to move, to set out, to travel, to withdraw
yāmi - tam ahaṃ śaraṇaṃ yāmi paramānandavigraham // SātT, 1, 1.3 (Ind. Pr. 1. sg. √yā 2. Ā.)
yāsi - tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // BoCA, 7, 5.2 (Ind. Pr. 2. sg. √yā 2. Ā.)
yāti - kṛtrimaṃ yāti vaivarṇyam sahajaṃ cātidīpyate // AgRa, 1, 22.3 (Ind. Pr. 3. sg. √yā 2. Ā.)
yāvaḥ - [..] nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ / BCar, 8, 85.1 (Ind. Pr. 1. du. √yā 2. Ā.)
yātaḥ - yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasasaṃkhyayā // Ca, Sū., 26, 18.2 (Ind. Pr. 3. du. √yā 2. Ā.)
yāmaḥ - [..] 'thāpi kathaṃcid ājau stheyaṃ kva yāmobalinotpādya vairam // BhāgP, 3, 18, 11.2 (Ind. Pr. 1. pl. √yā 2. Ā.)
yānti - te yānti paramaṃ sthānaṃ śivadarśanasaṃyutam // Maṇi, 1, 10.2 (Ind. Pr. 3. pl. √yā 2. Ā.)
yāyām - saśarīro divaṃ yāyām iti me saumyadarśanam / Rām, Bā, 57, 17.1 (Opt. Pr. 1. sg. √yā 2. Ā.)
yāyāḥ - yena mām abhayaṃ yāyā mṛtyum ṛcchanty atadvidaḥ // BhāgP, 3, 33, 11.2 (Opt. Pr. 2. sg. √yā 2. Ā.)
yāyāt - avakāśapradānena saiva yāyād upāyatām // ŚiSūV, 2, 6.1, 6.0 (Opt. Pr. 3. sg. √yā 2. Ā.)
yāhi - [..] kalyāṇas taṃ te dadāmi tena yāhīti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.3 (Imper. Pr. 2. sg. √yā 2. Ā.)
yātu - madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam // Rām, Bā, 10, 19.2 (Imper. Pr. 3. sg. √yā 2. Ā.)
yātam - bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam / BhāgP, 3, 16, 29.1 (Imper. Pr. 2. du. √yā 2. Ā.)
yāma - saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam / MBh, 1, 192, 7.59 (Imper. Pr. 1. pl. √yā 2. Ā.)
yāta - yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ / MaPu, 154, 371.1 (Imper. Pr. 2. pl. √yā 2. Ā.)
yāntu - yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ // Rām, Bā, 64, 15.3 (Imper. Pr. 3. pl. √yā 2. Ā.)
ayāt - sa ittham atyulbaṇakarṇabāṇair gatavyatho 'yād uru mānayānaḥ // BhāgP, 3, 1, 16.2 (Impf. 3. sg. √yā 2. Ā.)
yāsyāmi - ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // BoCA, 2, 62.2 (Fut. 1. sg. √yā 2. Ā.)
yāsyasi - kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te / BoCA, 8, 169.1 (Fut. 2. sg. √yā 2. Ā.)
yāsyati - kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // BoCA, 5, 68.2 (Fut. 3. sg. √yā 2. Ā.)
yāsyāvaḥ - śvaḥ prabhāte vane dṛśye yāsyāvo 'sgplate tava / MBh, 3, 281, 79.1 (Fut. 1. du. √yā 2. Ā.)
yāsyathaḥ - na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai / Rām, Utt, 84, 7.1 (Fut. 2. du. √yā 2. Ā.)
yāsyataḥ - tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ // Bṛhat, 4, 36.2 (Fut. 3. du. √yā 2. Ā.)
yāsyāmaḥ - prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram // BhāgP, 11, 6, 35.2 (Fut. 1. pl. √yā 2. Ā.)
yāsyatha - saṃmānitā yāsyatha tair yatheṣṭaṃ vimucya vāhān avagāhayadhvam / MBh, 3, 250, 8.1 (Fut. 2. pl. √yā 2. Ā.)
yāsyanti - yena yāsyanti narakān mayaivāmī hatā nanu // BoCA, 6, 47.2 (Fut. 3. pl. √yā 2. Ā.)
yāsyāma - phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ // MBh, 3, 2, 2.2 (Cond. 1. pl. √yā 2. Ā.)
yāsyadhvam - mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām / MaPu, 135, 32.1 (Cond. 2. pl. √yā 2. Ā.)
yātāsi - [..] tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsimahākṣayānte // SkPu (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 (periphr. Fut. 2. sg. √yā 2. Ā.)
yātā - tat tasya cintitaṃ jñātvā gaṅgā yātā nṛpottama / GokP, 7, 84.1 (periphr. Fut. 3. sg. √yā 2. Ā.)
yātāraḥ - yeṣāṃ vāpi ratirnāsti yātāraste yamālayam // Su, Sū., 31, 26.2 (periphr. Fut. 3. pl. √yā 2. Ā.)
ayāt - jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ / MBh, 1, 181, 20.13 (root Aor. 3. sg. √yā 2. Ā.)
ayuḥ - āmantrayitvā harṣācca kaśyapādyā gṛhānyayuḥ // SkPu (Rkh), Revākhaṇḍa, 171, 37.2 (root Aor. 3. pl. √yā 2. Ā.)
ayāsam - yadyahaṃ tasya pṛṣṭhena tadāyāsam aninditā / Rām, Yu, 80, 45.2 (athem. s-Aor. 1. sg. √yā 2. Ā.)
ayāsīt - [..] satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīditi // DKCar, Pūrvapīṭhikā, 1, 74.4 (athem. s-Aor. 3. sg. √yā 2. Ā.)
yayau - parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ // Rām, Ki, 37, 14.2 (Perf. 1. sg. √yā 2. Ā.)
yayau - āmantrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ // BhāgP, 1, 6, 38.3 (Perf. 3. sg. √yā 2. Ā.)
yayatuḥ - [..] medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayaturvanaspatim // Rām, Ay, 46, 79.2 (Perf. 3. du. √yā 2. Ā.)
yayuḥ - [..] tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥpuṣpāśugasyāśugaiḥ / RājNi, Kar., 206.1 (Perf. 3. pl. √yā 2. Ā.)

yānt - nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana / MaS, 4, 37.1 (Ind. Pr. √yā 2. Ā.)
yāsyant - striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ // BhāgP, 1, 8, 45.2 (Fut. √yā 2. Ā.)
yāta - aṣṭāviṃśād yugād asmād yātam etat kṛtaṃ yugam / SūrSi, 1, 23.1 (PPP. √yā 2. Ā.)
yātavant - yantrakukkuṭam āsthāya pradeśe kvāpi yātavān // Bṛhat, 5, 248.2 (PPA. √yā 2. Ā.)
yātavya - yadi yāsyasi yātavyam alam āśaṅkayātra te // KāvĀ, Dvitīyaḥ paricchedaḥ, 135.2 (Ger. √yā 2. Ā.)
yātum - saśarīro divaṃ yātuṃ nārhaty eva tapodhana // Rām, Bā, 59, 24.2 (Inf. √yā 2. Ā.)
yātvā - sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ / SkPu, 4, 7.1 (Abs. √yā 2. Ā.)


√yāc 1. Ā.
to ask, to ask a girl in marriage from, to be a suitor for a girl, to beg, to entreat, to implore, to offer or tender anything to, to require, to solicit
yācāmi - uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ // MBh, 1, 42, 10.4 (Ind. Pr. 1. sg. √yāc 1. Ā.)
yācasi - tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi [..] MaPu, 31, 20.3 (Ind. Pr. 2. sg. √yāc 1. Ā.)
yācati - yad yad yācati māṃ kaścit tat tad deyam [..] MBh, 1, 78, 33.3 (Ind. Pr. 3. sg. √yāc 1. Ā.)
yācāmaḥ - yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati // MaPu, 132, 15.2 (Ind. Pr. 1. pl. √yāc 1. Ā.)
yācanti - na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ / MBh, 3, 152, 9.1 (Ind. Pr. 3. pl. √yāc 1. Ā.)
yācethāḥ - śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm / MBh, 1, 104, 17.17 (Opt. Pr. 2. sg. √yāc 1. Ā.)
yācet - pūjyān sampūjayed dadyān na ca yācet kadācana // MBh, 1, 82, 13.2 (Opt. Pr. 3. sg. √yāc 1. Ā.)
yāceyuḥ - ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ / MBh, 4, 15, 16.1 (Opt. Pr. 3. pl. √yāc 1. Ā.)
yāca - tau varau yāca bhartāraṃ bharatasyābhiṣecanam / Rām, Ay, 9, 15.1 (Imper. Pr. 2. sg. √yāc 1. Ā.)
yācatu - duḥśāsano yācatu bhīmasenaṃ sabhāmadhye drupadasyātmajāṃ ca // MBh, 3, 5, 14.2 (Imper. Pr. 3. sg. √yāc 1. Ā.)
yācadhvam - tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam / MBh, 1, 170, 6.1 (Imper. Pr. 2. pl. √yāc 1. Ā.)
ayācam - ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti / MBh, 3, 178, 39.1 (Impf. 1. sg. √yāc 1. Ā.)
ayācat - devaṃ devīṃ ca duḥkhārtā ayācat karuṇāyatī // SkPu, 15, 8.2 (Impf. 3. sg. √yāc 1. Ā.)
ayācanta - āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta // MBh, 3, 13, 33.2 (Impf. 3. pl. √yāc 1. Ā.)
yāciṣye - rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam / Bṛhat, 23, 11.1 (Fut. 1. sg. √yāc 1. Ā.)
yāciṣyāmaḥ - taṃ gatvā vibudhaśreṣṭhā yāciṣyāmaḥ kṛpānidhim // GokP, 1, 51.2 (Fut. 1. pl. √yāc 1. Ā.)
ayāciṣam - rāghavasya manohlādam abhijñānam ayāciṣam // Rām, Su, 56, 84.2 (athem. is-Aor. 1. sg. √yāc 1. Ā.)
ayācithāḥ - [..] hi māṃ rājañ jāpyaṃ phalam ayācithāḥ / MBh, 12, 192, 59.1 (athem. is-Aor. 2. sg. √yāc 1. Ā.)
ayāciṣṭa - aṣṭāvakram ayāciṣṭa kadācid ṛṣir aṅgirāḥ / Bṛhat, 12, 41.1 (athem. is-Aor. 3. sg. √yāc 1. Ā.)
yayāce - sa labdhavara āgamya yayāce putrakāraṇāt / SkPu, 19, 9.1 (Perf. 3. sg. √yāc 1. Ā.)
yayācire - [..] bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayāciresaha // Rām, Ay, 98, 71.2 (Perf. 3. pl. √yāc 1. Ā.)
yācyate - punar naro yācati yācyate ca punar naraḥ śocati śocyate [..] MBh, 5, 36, 44.2 (Ind. Pass. 3. sg. √yāc 1. Ā.)
yācyatām - sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt / MBh, 12, 329, 25.2 (Imper. Pass. 3. sg. √yāc 1. Ā.)
yāciṣma - yācitāraśca naḥ santu mā ca yāciṣma kaṃcana // ViSmṛ, 73, 30.2 (Proh. 1. pl. √yāc 1. Ā.)

yācant - yācantam udakaṃ cānnaṃ trastalohitalocanam / AHS, Utt., 4, 39.1 (Ind. Pr. √yāc 1. Ā.)
yācita - mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam // MaS, 4, 5.2 (PPP. √yāc 1. Ā.)
yācitavya - na kenacid yācitavyaḥ kaścit kiṃcid anāpadi / MBh, 12, 89, 15.1 (Ger. √yāc 1. Ā.)
yācitum - prabhaviṣṇustrilokeśa na tu yācitumarhasi // SkPu, 25, 4.3 (Inf. √yāc 1. Ā.)
yācitvā - saṃśrutya yo na ditseta yācitvā yaśca necchati / MBh, 12, 192, 72.1 (Abs. √yāc 1. Ā.)
yācyamāna - yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati / MaS, 8, 181.1 (Ind. Pass. √yāc 1. Ā.)


√yācay 10. P.
to cause to ask or woo, to request anything for
yācayāmi - nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ / BoCA, 3, 5.1 (Ind. Pr. 1. sg. √yācay 10. P.)
yācayet - baddhvāñjalipuṭastatra yācayedguruto dhanuḥ // DhanV, 1, 17.2 (Opt. Pr. 3. sg. √yācay 10. P.)
yācaya - yācayābhīpsitaṃ kāryaṃ tuṣṭo 'haṃ tava suvrata / SkPu (Rkh), Revākhaṇḍa, 67, 15.2 (Imper. Pr. 2. sg. √yācay 10. P.)
yācayāmāsa - sa yācayāmāsa tatastu dainyātsomaṃ svabhāryārthamanaṅgataptaḥ / MaPu, 23, 34.1 (periphr. Perf. 3. sg. √yācay 10. P.)


√yājay 10. Ā.
to assist any one as a priest at a sacrifice, to cause any one to sacrifice anything or by means of any one
yājayāmi - ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa / MBh, 1, 215, 11.79 (Ind. Pr. 1. sg. √yājay 10. Ā.)
yājayanti - yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet // MaS, 3, 151.2 (Ind. Pr. 3. pl. √yājay 10. Ā.)
yājayeyam - yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana // MBh, 14, 5, 23.2 (Opt. Pr. 1. sg. √yājay 10. Ā.)
yājayeḥ - yājayer mṛtyusaṃyuktaṃ maruttam aviśaṅkayā // MBh, 14, 5, 18.2 (Opt. Pr. 2. sg. √yājay 10. Ā.)
yājayet - yājayed dṛṣṭipathagaṃ sarvam eva vimohayet // UḍḍT, 9, 12.2 (Opt. Pr. 3. sg. √yājay 10. Ā.)
yājaya - ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho / MBh, 1, 155, 21.1 (Imper. Pr. 2. sg. √yājay 10. Ā.)
yājayantu - te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ / Rām, Bā, 56, 18.2 (Imper. Pr. 3. pl. √yājay 10. Ā.)
ayājayat - ayājayad gosavena goparājaṃ dvijottamaiḥ / BhāgP, 3, 2, 32.1 (Impf. 3. sg. √yājay 10. Ā.)
yājayiṣyāmi - yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya // MBh, 3, 124, 4.2 (Fut. 1. sg. √yājay 10. Ā.)
yājayiṣyati - [..] rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati / MBh, 1, 215, 11.46 (Fut. 3. sg. √yājay 10. Ā.)
yājayitāsmi - na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi / MBh, 14, 6, 9.1 (periphr. Fut. 1. sg. √yājay 10. Ā.)
yājayitā - taṃ saṃvarto yājayiteti me śrutaṃ tad icchāmi na [..] MBh, 14, 9, 4.3 (periphr. Fut. 3. sg. √yājay 10. Ā.)
yājayāmāsa - tatrainaṃ cyavano rājan yājayāmāsa bhārgavaḥ / MBh, 3, 124, 7.1 (periphr. Perf. 3. sg. √yājay 10. Ā.)

yājayant - avatīrya yajiṣyāmi yuṣmāṃl lokāṃś ca yājayan // SātT, 9, 4.2 (Ind. Pr. √yājay 10. Ā.)
yājayiṣyant - yatra śaryātiṃ cyavano yājayiṣyan sahāśvibhyāṃ somam agṛhṇad ekaḥ / MBh, 14, 9, 31.2 (Fut. √yājay 10. Ā.)
yājita - tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam // MBh, 3, 128, 11.2 (PPP. √yājay 10. Ā.)
yājya - [..] yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ // TantS, Trayodaśam āhnikam, 25.0 (Ger. √yājay 10. Ā.)
yājayitum - na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate / MBh, 14, 6, 6.2 (Inf. √yājay 10. Ā.)
yājayitvā - yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ / BhāgP, 1, 8, 6.1 (Abs. √yājay 10. Ā.)
yājyamāna - yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau / MBh, 14, 7, 20.1 (Ind. Pass. √yājay 10. Ā.)


√yātay 10. Ā.
to cause to fight, to join, to join or attach to, to reprove, to requite, to return, to reward or punish, to strive to obtain anything from, to unite
yātayate - yo na yātayate vairam alpasattvodyamaḥ pumān / MBh, 3, 36, 8.1 (Ind. Pr. 3. sg. √yātay 10. Ā.)
yātayanti - devā api vikarmasthaṃ yātayanti narādhamam / MBh, 12, 130, 17.1 (Ind. Pr. 3. pl. √yātay 10. Ā.)
yātayet - [..] sapatnī te kathaṃ vairaṃ na yātayet // Rām, Ay, 8, 26.2 (Opt. Pr. 3. sg. √yātay 10. Ā.)
yātayeyuḥ - [..] ca pradīptāyāmayomayyāṃ bhūmāvasahamānāḥ kathaṃ tatra parānyātayeyuḥ // TriVṛ, 1, 4.2, 9.0 (Opt. Pr. 3. pl. √yātay 10. Ā.)
yātayiṣyāmi - adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam / MBh, 3, 12, 34.1 (Fut. 1. sg. √yātay 10. Ā.)
yātyante - yamasya bhavane deva yātyante pāpakarmiṇaḥ / MBh, 12, 250, 7.1 (Ind. Pass. 3. pl. √yātay 10. Ā.)

yātayant - parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā [..] TriVṛ, 1, 4.2, 7.0 (Ind. Pr. √yātay 10. Ā.)


√yāpay 10. P.
to alleviate, to cause to depart, to cause to elapse, to cause to go, to cause to subsist, to cure, to direct towards, to dismiss, to drive away, to induce, to live, to maintain, to remove, to spend, to support
yāpayāmi - atha kiṃ parapiṇḍenātmānaṃ yāpayāmi // TAkh, 2, 192.1 (Ind. Pr. 1. sg. √yāpay 10. P.)
yāpayati - [..] tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayaticādṛṣṭahetukena karmaṇā / Su, Sū., 14, 3.1 (Ind. Pr. 3. sg. √yāpay 10. P.)
yāpayāmaḥ - yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ / MaPu, 47, 90.1 (Ind. Pr. 1. pl. √yāpay 10. P.)
yāpayanti - yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // BoCA, 9, 156.2 (Ind. Pr. 3. pl. √yāpay 10. P.)
yāpayeyam - yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ / BoCA, 10, 52.1 (Opt. Pr. 1. sg. √yāpay 10. P.)
yāpayet - evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet // Su, Sū., 10, 6.0 (Opt. Pr. 3. sg. √yāpay 10. P.)
yāpayāma - saṃgamāśādhanaprāṇā yāpayāma samām iti // Bṛhat, 19, 157.2 (Imper. Pr. 1. pl. √yāpay 10. P.)
ayāpayam - svādhikāraparaiḥ krīḍan saṃvatsaram ayāpayam // Bṛhat, 7, 32.2 (Impf. 1. sg. √yāpay 10. P.)
ayāpayat - [..] ceti sa taiḥ saha kālam ayāpayat // Bṛhat, 4, 20.2 (Impf. 3. sg. √yāpay 10. P.)
yāpayiṣyāmaḥ - tatra sukhaṃ yāpayiṣyāma iti // TAkh, 1, 399.1 (Fut. 1. pl. √yāpay 10. P.)
yāpayāmāsa - svadehaṃ yāpayāmāsa pittajvaracikitsitaiḥ // Bṛhat, 3, 26.2 (periphr. Perf. 3. sg. √yāpay 10. P.)
yāpyate - vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam // Su, Cik., 5, 14.3 (Ind. Pass. 3. sg. √yāpay 10. P.)
yāpyante - etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca // Su, Śār., 9, 5.3 (Ind. Pass. 3. pl. √yāpay 10. P.)

yāpayant - vyājena yāpayan kālam avatīrṇaḥ svayaṃ jale / GokP, 3, 50.1 (Ind. Pr. √yāpay 10. P.)
yāpita - iyam etāvatī velā khidyamānena yāpitā / Bṛhat, 1, 21.1 (PPP. √yāpay 10. P.)
yāpya - śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye // AHS, Sū., 1, 32.2 (Ger. √yāpay 10. P.)
yāpayitum - upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram // MBh, 12, 84, 26.2 (Inf. √yāpay 10. P.)
yāpayitvā - yāmatrayaṃ triyāmāyā yāpayitvā prasuptavān // Bṛhat, 18, 579.2 (Abs. √yāpay 10. P.)


√yāmay 10. P.

yāmayet - kālākāṅkṣī yāmayecca yathā visrambham āpnuyuḥ // MBh, 12, 104, 17.2 (Opt. Pr. 3. sg. √yāmay 10. P.)


√yāvay 10. P.
yāvayitum - tanmām evaṃgate sādho na yāvayitum arhasi / MBh, 12, 136, 180.1 (Inf. √yāvay 10. P.)
yāvyamāna - tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ // MBh, 12, 136, 180.2 (Ind. Pass. √yāvay 10. P.)


√yāsay 10. P.
yāsita - mattadvirephavanamālikayā nivītau vinyastayāsitacatuṣṭayabāhumadhye / BhāgP, 3, 15, 28.1 (PPP. √yāsay 10. P.)


√yugalīkṛ 8. Ā.
yugalīkṛta - pradarśayeddoṣajanisvarūpaṃ vyastaṃ samastaṃ yugalīkṛtaṃ ca // Nāḍī, 1, 3.2 (PPP. √yugalīkṛ 8. Ā.)


√yugmīkṛ 8. Ā.
yugmīkṛta - vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini [..] Haṃ, 1, 52.1 (PPP. √yugmīkṛ 8. Ā.)


√yuj 4. P.
to come into conjunction with, to come into union or conjunction with, to accrue to, to add, to apply, to appoint to, to arrange, to attach one's self to, to be absorbed in meditation, to be endowed with or possessed of, to be fit or proper or suitable or right, to be fitted for, to be made ready or prepared for, to be united in marriage, to be yoked or harnessed or joined, to become possessed of, to belong to or suit any one, to bestow anything upon, to bring into possession of, to bring together, to charge or intrust with, to command, to concentrate the mind in order to obtain union with the Universal spirit, to confer, to connect, to deserve to be, to employ, to enjoin, to equip, to fall to the lot of, to fit out, to fix in, to furnish or endow with, to inject, to insert, to join, to join one's self to, to make ready, to not to be fit or proper etc. for, to offer, to perform, to prepare, to put on, to recall, to recollect, to set to work, to suit anything, to turn or direct or fix or concentrate, to unite, to use, to use for one's self, to yoke or join or fasten or harness
yuñje - [..] pūrvo vayasā bhavadbhayastenābhivādaṃ bhavatāṃ na yuñje / MaPu, 38, 2.1 (Ind. Pr. 1. sg. √yuj 4. P.)
yunakti - [..] jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor [..] TantS, 8, 37.0 (Ind. Pr. 3. sg. √yuj 4. P.)
yuñjanti - gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam // BhāgP, 11, 5, 12.2 (Ind. Pr. 3. pl. √yuj 4. P.)
yujyeyam - yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā // MBh, 5, 144, 21.3 (Opt. Pr. 1. sg. √yuj 4. P.)
yuñjyāt - kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ // BhāgP, 11, 18, 10.2 (Opt. Pr. 3. sg. √yuj 4. P.)
yuñjīran - yuñjīran vāpyanaḍuhaḥ kṣantavyaṃ vā tadā bhavet // MBh, 12, 97, 6.2 (Opt. Pr. 3. pl. √yuj 4. P.)
yuṅkṣva - arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata / MBh, 3, 172, 18.1 (Imper. Pr. 2. sg. √yuj 4. P.)
yunaktu - yunaktu no bhavān kārye yatra vāñchasi bhārata / MBh, 14, 70, 24.2 (Imper. Pr. 3. sg. √yuj 4. P.)
yujyata - mā sma yujyata duḥkhena prāpyaināṃ ninditām iti // Bṛhat, 4, 91.2 (Imper. Pr. 2. pl. √yuj 4. P.)
yujyantu - śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ / MBh, 4, 33, 17.1 (Imper. Pr. 3. pl. √yuj 4. P.)
ayuñjam - ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane / MBh, 5, 186, 2.1 (Impf. 1. sg. √yuj 4. P.)
ayuṅkta - [..] adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅktaveditum / Kir, Prathamaḥ sargaḥ, 1.1 (Impf. 3. sg. √yuj 4. P.)
ayuṅkṣmahi - [..] sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahikilbiṣeṇa // BhāgP, 3, 16, 25.2 (Impf. 1. pl. √yuj 4. P.)
ayuñjanta - na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan // MBh, 1, 58, 19.2 (Impf. 3. pl. √yuj 4. P.)
yokṣye - ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt // MBh, 3, 61, 84.2 (Fut. 1. sg. √yuj 4. P.)
yokṣyasi - vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān / MaPu, 139, 13.1 (Fut. 2. sg. √yuj 4. P.)
yokṣyati - na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān / MBh, 3, 299, 24.1 (Fut. 3. sg. √yuj 4. P.)
yokṣyāmahe - tapasā caiva kaunteya sarve yokṣyāmahe vayam // MBh, 3, 141, 22.3 (Fut. 1. pl. √yuj 4. P.)
yokṣyanti - nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ / MBh, 3, 188, 27.1 (Fut. 3. pl. √yuj 4. P.)
ayujat - bahuvarṣasahasrāyur ayujat kāladharmaṇā // MBh, 5, 118, 12.2 (them. Aor. 3. sg. √yuj 4. P.)
ayūyujat - sisṛkṣur ambhāṃsyetāni svam ātmānam ayūyujat // LiPu, 1, 70, 198.2 (redupl. Aor. 3. sg. √yuj 4. P.)
ayūyujan - ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān // Rām, Ay, 76, 30.2 (redupl. Aor. 3. pl. √yuj 4. P.)
yuyoja - [..] bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja / SkPu, 3, 29.1 (Perf. 3. sg. √yuj 4. P.)
yuyujāte - śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha // SkPu, 20, 2.3 (Perf. 3. du. √yuj 4. P.)
yujyase - [..] rāmasya sadṛśo dāsye 'pyasya na yujyase / Rām, Su, 56, 63.1 (Ind. Pass. 2. sg. √yuj 4. P.)
yujyate - [..] uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām [..] TantS, 8, 69.0 (Ind. Pass. 3. sg. √yuj 4. P.)
yujyete - yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau / Ca, Sū., 26, 21.1 (Ind. Pass. 3. du. √yuj 4. P.)
yujyante - ālepanārthe yujyante snehasvedavidhau tathā / Ca, Sū., 1, 90.1 (Ind. Pass. 3. pl. √yuj 4. P.)
yujyasva - tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi // MBh, 6, 24, 38.2 (Imper. Pass. 2. sg. √yuj 4. P.)
yujyatām - yujyatāṃ mahatī senā caturaṅgamahābalā / Rām, Ay, 73, 9.1 (Imper. Pass. 3. sg. √yuj 4. P.)
yujyantām - duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ / MBh, 6, 95, 5.1 (Imper. Pass. 3. pl. √yuj 4. P.)
ayujyata - ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata // MBh, 12, 226, 35.2 (Impf. Pass.3. sg. √yuj 4. P.)
yujyeta - yathā phalena yujyeta rājā kartā ca karmaṇām / MaS, 7, 128.1 (Opt. P. Pass. 3. sg. √yuj 4. P.)
yujyeran - līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ // BhāgP, 3, 7, 2.3 (Opt. P. Pass. 3. pl. √yuj 4. P.)
yūyujaḥ - [..] sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ / MBh, 12, 72, 8.1 (Proh. 2. sg. √yuj 4. P.)

yuñjant - atandrito mano yuñjan doṣadṛṣṭir na sajjate // BhāgP, 11, 13, 12.2 (Ind. Pr. √yuj 4. P.)
yokṣyamāṇa - yokṣyamāṇāstadātmānaṃ yaśasā vijayena ca // MBh, 7, 16, 24.2 (Fut. √yuj 4. P.)
yukta - vastrayuktena sūtreṇa dugdhamadhye vinikṣipet / MBhT, 1, 11.1 (PPP. √yuj 4. P.)
yuktavant - abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān // MBh, 7, 165, 35.3 (PPA. √yuj 4. P.)
yoktavya - sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ // MBh, 3, 32, 8.2 (Ger. √yuj 4. P.)
yoktum - anugraheṇa yuktena yoktumarhasi kāmada // SkPu, 25, 16.2 (Inf. √yuj 4. P.)
yuktvā - aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ / Rām, Ay, 34, 10.1 (Abs. √yuj 4. P.)
yujyamāna - na yujyamānayā bhaktyā bhagavaty akhilātmani / BhāgP, 3, 25, 19.1 (Ind. Pass. √yuj 4. P.)


√yudh 4. P.
to fight, to fight with, to wage war
yudhyāmi - na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka // SkPu (Rkh), Revākhaṇḍa, 48, 27.3 (Ind. Pr. 1. sg. √yudh 4. P.)
yudhyase - asicakrasahāyastvaṃ yudhyase saṃyuge ripum // Rām, Utt, 27, 12.2 (Ind. Pr. 2. sg. √yudh 4. P.)
yudhyate - sārdhamāsaprayogena kuñjaraiḥ saha yudhyate / RAK, 1, 250.1 (Ind. Pr. 3. sg. √yudh 4. P.)
yudhyete - ājagmur yatra yudhyete śatrughnalavaṇāvubhau // Rām, Utt, 61, 30.2 (Ind. Pr. 3. du. √yudh 4. P.)
yudhyāmahe - yudhyāmahe punardevāṃstataḥ prāpsyatha vai jayam // MaPu, 47, 75.3 (Ind. Pr. 1. pl. √yudh 4. P.)
yudhyante - vṛthākulasamācārair na yudhyante nṛpātmajāḥ // MBh, 1, 126, 32.4 (Ind. Pr. 3. pl. √yudh 4. P.)
yudhyeyam - yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca / MBh, 3, 41, 11.1 (Opt. Pr. 1. sg. √yudh 4. P.)
yudhyethāḥ - dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja / Rām, Ki, 17, 39.1 (Opt. Pr. 2. sg. √yudh 4. P.)
yudhyeta - yukte ca daive yudhyeta jayaprepsur apetabhīḥ // MaS, 7, 197.2 (Opt. Pr. 3. sg. √yudh 4. P.)
yudhyetām - duryodhanād avarajair yau yudhyetāṃ pratītavat / MBh, 1, 192, 4.5 (Opt. Pr. 3. du. √yudh 4. P.)
yudhyema - sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ // Rām, Utt, 38, 5.2 (Opt. Pr. 1. pl. √yudh 4. P.)
yudhyeran - neme jātu na yudhyerann iti me dhīyate matiḥ // MBh, 4, 30, 21.2 (Opt. Pr. 3. pl. √yudh 4. P.)
yudhyasva - raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa / Rām, Ār, 37, 19.2 (Imper. Pr. 2. sg. √yudh 4. P.)
yudhyatām - yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām // MBh, 1, 181, 19.7 (Imper. Pr. 3. sg. √yudh 4. P.)
yudhyetām - abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi / Rām, Yu, 76, 21.1 (Imper. Pr. 3. du. √yudh 4. P.)
yudhyadhvam - yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam // MaPu, 134, 26.2 (Imper. Pr. 2. pl. √yudh 4. P.)
ayudhyam - ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata // MBh, 5, 183, 18.2 (Impf. 1. sg. √yudh 4. P.)
ayudhyata - ayudhyata mahātejā bhārgaveṇa mahātmanā // MBh, 1, 61, 70.2 (Impf. 3. sg. √yudh 4. P.)
ayudhyetām - ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau // MBh, 1, 181, 11.2 (Impf. 3. du. √yudh 4. P.)
yudhyāma - acintayantas tu śarān vayaṃ yudhyāma bhārata // MBh, 3, 21, 20.2 (Impf. 1. pl. √yudh 4. P.)
ayudhyanta - tato nivātakavacā mām ayudhyanta māyayā // MBh, 3, 167, 28.2 (Impf. 3. pl. √yudh 4. P.)
yotsye - yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ // Rām, Bā, 19, 5.2 (Fut. 1. sg. √yudh 4. P.)
yotsyase - yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ / MBh, 4, 28, 13.1 (Fut. 2. sg. √yudh 4. P.)
yotsyate - tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau // MBh, 3, 240, 19.2 (Fut. 3. sg. √yudh 4. P.)
yotsyāmahe - ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān // MBh, 1, 181, 1.3 (Fut. 1. pl. √yudh 4. P.)
yotsyante - yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ // MBh, 3, 240, 11.2 (Fut. 3. pl. √yudh 4. P.)
yotsyāma - nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān // MBh, 7, 151, 9.3 (Cond. 1. pl. √yudh 4. P.)
yodhāsmi - hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ // MBh, 5, 165, 27.2 (periphr. Fut. 1. sg. √yudh 4. P.)
yoddhā - gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha / MBh, 7, 53, 50.1 (periphr. Fut. 3. sg. √yudh 4. P.)
ayotsīḥ - yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka // MBh, 14, 78, 4.2 (athem. s-Aor. 2. sg. √yudh 4. P.)
yuyudhe - dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa / SkPu (Rkh), Revākhaṇḍa, 48, 13.1 (Perf. 1. sg. √yudh 4. P.)
yuyudhe - tathetyuktastato rājā yamena yuyudhe ciram // MaPu, 49, 66.3 (Perf. 3. sg. √yudh 4. P.)
yuyudhāte - mahābhrair iva śailendrau yuyudhāte mahābalau // MBh, 3, 154, 52.2 (Perf. 3. du. √yudh 4. P.)
yuyudhire - kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ / MBh, 6, 1, 1.2 (Perf. 3. pl. √yudh 4. P.)
yudhyante - yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ // Bṛhat, 22, 246.2 (Ind. Pass. 3. pl. √yudh 4. P.)
yotsīḥ - akṛtāstraka mā yotsīr bāla saṃgrāmakātara // MBh, 7, 114, 69.2 (Proh. 2. sg. √yudh 4. P.)

yudhyamāna - yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ // MaS, 7, 89.2 (Ind. Pr. √yudh 4. P.)
yotsyamāna - rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge // MBh, 1, 57, 105.2 (Fut. √yudh 4. P.)
yuddha - na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam // Rām, Bā, 19, 7.3 (PPP. √yudh 4. P.)
yoddhavya - sa cintayāmāsa tadā yoddhavyaṃ dhruvam adya me // MBh, 3, 296, 35.3 (Ger. √yudh 4. P.)
yoddhum - yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi // Rām, Bā, 19, 4.2 (Inf. √yudh 4. P.)
yuddhvā - sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ // MaPu, 138, 50.2 (Abs. √yudh 4. P.)


√yogīkṛ 8. Ā.
yogīkṛta - [..] vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo [..] Mugh, 8, 15.2, 2.0 (PPP. √yogīkṛ 8. Ā.)


√yojay 10. Ā.
to accomplish, to add, to adjust, to aim at, to apply, to attack, to carry on, to despise, to draw up, to employ, to equip, to esteem lightly, to fasten on or in, to harness, to help to, to insert, to lead towards, to perform, to put or fix on, to put to, to set, to set to work, to the conjunction of the moon with an asterism, to think little of, to undertake, to urge or impel to, to use, to wish to appoint or institute, to yoke with
yojayāmi - mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // Rām, Ār, 22, 20.2 (Ind. Pr. 1. sg. √yojay 10. Ā.)
yojayasi - kimartham astraṃ rakṣaḥsu na yojayasi rāghava // Rām, Su, 36, 36.2 (Ind. Pr. 2. sg. √yojay 10. Ā.)
yojayati - [..] yena vā prakāreṇa yunakti dehādisiddhau yojayatitattādṛg idānīṃ kathyate // MṛgṬī, Vidyāpāda, 10, 2.2, 1.0 (Ind. Pr. 3. sg. √yojay 10. Ā.)
yojayanti - upaghātopatāpābhyāṃ yojayantīndriyāṇi te // Ca, Sū., 28, 20.2 (Ind. Pr. 3. pl. √yojay 10. Ā.)
yojayeḥ - yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā // MBh, 3, 90, 1.3 (Opt. Pr. 2. sg. √yojay 10. Ā.)
yojayet - guñjāpramāṇaṃ tad dravyaṃ tatkṣaṇād yadi yojayet / MBhT, 1, 16.1 (Opt. Pr. 3. sg. √yojay 10. Ā.)
yojaya - tapasā yojayātmānam ugreṇa bharatarṣabha // MBh, 3, 38, 10.2 (Imper. Pr. 2. sg. √yojay 10. Ā.)
yojayāma - śāpena yojayāmeti tathāstviti ca sābravīt // MBh, 14, 82, 15.2 (Imper. Pr. 1. pl. √yojay 10. Ā.)
yojayata - śaśāsa puruṣān kāle rathān yojayateti ha // MBh, 3, 23, 51.2 (Imper. Pr. 2. pl. √yojay 10. Ā.)
yojayantu - vāhanāni ca yānāni yojayantu mamāmarāḥ // MaPu, 148, 78.2 (Imper. Pr. 3. pl. √yojay 10. Ā.)
ayojayam - ayojayaṃ tadvadhāya tataḥ śabda upāramat // MBh, 3, 23, 5.2 (Impf. 1. sg. √yojay 10. Ā.)
yojayaḥ - sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ / Rām, Su, 36, 26.1 (Impf. 2. sg. √yojay 10. Ā.)
ayojayat - dvaṃdvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // MaS, 1, 26.2 (Impf. 3. sg. √yojay 10. Ā.)
ayojayan - aphalān bhuñjate meṣān phalais teṣām ayojayan // Rām, Bā, 48, 9.2 (Impf. 3. pl. √yojay 10. Ā.)
yojayiṣyāmi - atīva tapasātmānaṃ yojayiṣyāmyasaṃśayam // MBh, 1, 110, 6.3 (Fut. 1. sg. √yojay 10. Ā.)
yojayiṣyasi - sarvathaivātmanātmānaṃ śreyasā yojayiṣyasi // NāS, 2, 1, 204.2 (Fut. 2. sg. √yojay 10. Ā.)
yojayiṣyati - arthenaivādya te bhartā kausalyāṃ yojayiṣyati // Rām, Ay, 7, 21.2 (Fut. 3. sg. √yojay 10. Ā.)
ayojayiṣyat - [..] spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat / KumS, 7, 66.1 (Cond. 3. sg. √yojay 10. Ā.)
yojayāmāsa - yojayāmāsa kuśalo javayuktān rathe naraḥ // MBh, 3, 69, 17.3 (periphr. Perf. 3. sg. √yojay 10. Ā.)
yojayāmāsuḥ - kathayitvā vivāhena yojayāmāsurāśu vai // SkPu (Rkh), Revākhaṇḍa, 33, 40.2 (periphr. Perf. 3. pl. √yojay 10. Ā.)
yojyante - mohajāleṣu yojyante evaṃ devagaṇair narāḥ // SkPu (Rkh), Revākhaṇḍa, 49, 25.2 (Ind. Pass. 3. pl. √yojay 10. Ā.)
yojyatām - yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatām // MaPu, 20, 6.2 (Imper. Pass. 3. sg. √yojay 10. Ā.)

yojayant - parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ / MaS, 8, 354.1 (Ind. Pr. √yojay 10. Ā.)
yojayiṣyant - saputraṃ vividhair bhogair yojayiṣyati pūjayan // MBh, 1, 129, 8.2 (Fut. √yojay 10. Ā.)
yojita - svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām // MBhT, 13, 5.2 (PPP. √yojay 10. Ā.)
yojitavant - yac ca yojitavān asmi gandhamālyānuvādinam / Bṛhat, 19, 187.1 (PPA. √yojay 10. Ā.)
yojayitavya - triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ / SKBh, 56.2, 1.13 (Ger. √yojay 10. Ā.)
yojayitum - grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta / Su, Utt., 64, 82.1 (Inf. √yojay 10. Ā.)
yojayitvā - paśuśabdaṃ yojayitvā mahādevyai nivedayet / MBhT, 10, 10.1 (Abs. √yojay 10. Ā.)
yojyamāna - yojyamānāni pārthena dviṣatām avamardane // MBh, 3, 172, 22.2 (Ind. Pass. √yojay 10. Ā.)


√yodhay 10. Ā.
to be a match for, to cause to fight, to lead to war
yodhayāmi - [..] 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃcana yodhayāmi / Rām, Yu, 59, 44.1 (Ind. Pr. 1. sg. √yodhay 10. Ā.)
yodhayati - ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ / MaS, 7, 74.1 (Ind. Pr. 3. sg. √yodhay 10. Ā.)
yodhayanti - adṛśyamānās te daityā yodhayanti sma māyayā / MBh, 3, 169, 1.2 (Ind. Pr. 3. pl. √yodhay 10. Ā.)
yodhayeyam - yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ / MBh, 7, 35, 6.2 (Opt. Pr. 1. sg. √yodhay 10. Ā.)
yodhayet - saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn / MaS, 7, 191.1 (Opt. Pr. 3. sg. √yodhay 10. Ā.)
yodhayetām - adṛśyamānau bhūtāni yodhayetām asaṃśayam // MBh, 12, 13, 5.2 (Opt. Pr. 3. du. √yodhay 10. Ā.)
yodhaya - mā ghoratāṃ darśaya śatrumadhye sādhāraṇaṃ yodhaya tāvad ārya / MBh, 1, 180, 16.15 (Imper. Pr. 2. sg. √yodhay 10. Ā.)
ayodhayam - labdhālokaś ca rājendra punaḥ śatrum ayodhayam // MBh, 3, 21, 38.2 (Impf. 1. sg. √yodhay 10. Ā.)
ayodhayat - tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat // MBh, 3, 21, 33.2 (Impf. 3. sg. √yodhay 10. Ā.)
ayodhayan - tadā mṛtairgajairaśvairjanārdanamayodhayan / MaPu, 152, 5.1 (Impf. 3. pl. √yodhay 10. Ā.)
yodhayiṣyāmi - sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam / MBh, 1, 142, 19.1 (Fut. 1. sg. √yodhay 10. Ā.)
yodhayiṣyanti - cakravyūhaṃ samāsthāya yodhayiṣyanti cāsurāḥ / MBh, 1, 61, 86.15 (Fut. 3. pl. √yodhay 10. Ā.)
yodhayāmāsa - tatrastho 'tha mahīpālo yodhayāmāsa tāṃ purīm / MBh, 3, 16, 4.1 (periphr. Perf. 3. sg. √yodhay 10. Ā.)
yodhayāmāsatuḥ - yodhayāmāsatur ubhau rāvaṇiṃ rāmalakṣmaṇau // MBh, 3, 272, 22.2 (periphr. Perf. 3. du. √yodhay 10. Ā.)
yodhayāṃcakrire - tataste punarutthāya yodhayāṃcakrire surān // MaPu, 25, 11.2 (periphr. Perf. 3. pl. √yodhay 10. Ā.)
yodhyate - yodhyate sma virāṭena siṃhair mattair mahābalaiḥ // MBh, 4, 12, 28.2 (Ind. Pass. 3. sg. √yodhay 10. Ā.)

yodhayant - ceṣṭāś caiva vijānīyād arīn yodhayatām api // MaS, 7, 194.2 (Ind. Pr. √yodhay 10. Ā.)
yodhita - sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ / MBh, 3, 15, 6.1 (PPP. √yodhay 10. Ā.)
yodhayitum - sarve devanikāyā hi nālaṃ yodhayituṃ sma tān // MBh, 3, 45, 24.2 (Inf. √yodhay 10. Ā.)
yodhayitvā - śastrair divyair mānuṣān yodhayitvā śūrān sarvān āhave tān vijitya // MBh, 1, 189, 25.3 (Abs. √yodhay 10. Ā.)
yodhyamāna - yodhyamānaṃ mahāvīryair imaṃ samanuśocati // MBh, 4, 18, 4.2 (Ind. Pass. √yodhay 10. Ā.)


√raktīkṛ 8. Ā.
to colour, to redden
raktīkṛta - tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // RRS, 8, 14.0 (PPP. √raktīkṛ 8. Ā.)


√rakṣ 1. Ā.
to attend to, to beware of, to conceal, to conceal one's self, to frustrate, to guard, to guard against, to have regard to, to heed, to hide, to injure, to keep, to keep away, to observe, to preserve, to prevent, to protect, to rule, to save, to spare, to take care of, to tend, to ward off, to watch
rakṣāmi - tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // BoCA, 8, 96.2 (Ind. Pr. 1. sg. √rakṣ 1. Ā.)
rakṣasi - rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam / BoCA, 5, 60.1 (Ind. Pr. 2. sg. √rakṣ 1. Ā.)
rakṣati - tān kenāpnoti kena rakṣati / PABh, 1, 1, 42.3 (Ind. Pr. 3. sg. √rakṣ 1. Ā.)
rakṣataḥ - [..] anyonyam ātmānaṃ brahma kṣatraṃ ca rakṣataḥ / BhāgP, 3, 22, 4.1 (Ind. Pr. 3. du. √rakṣ 1. Ā.)
rakṣāmaḥ - sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam // Rām, Bā, 31, 17.2 (Ind. Pr. 1. pl. √rakṣ 1. Ā.)
rakṣanti - rakṣanty āyurnidhane śaśivarjaṃ navamabheṣu vasusampat / Ṭika, 7, 3.1 (Ind. Pr. 3. pl. √rakṣ 1. Ā.)
rakṣeyam - [..] ca vaiśyasya kāmaḥ syān na rakṣeyaṃpaśūn iti / MaS, 9, 325.1 (Opt. Pr. 1. sg. √rakṣ 1. Ā.)
rakṣet - [..] candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣetparā sāraṇā // AmŚā (Komm.) zu AmarŚās, 2, 2.0 (Opt. Pr. 3. sg. √rakṣ 1. Ā.)
rakṣetām - rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau // Su, Sū., 34, 7.2 (Opt. Pr. 3. du. √rakṣ 1. Ā.)
rakṣeta - nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt / MBh, 3, 203, 40.1 (Opt. Pr. 2. pl. √rakṣ 1. Ā.)
rakṣeyuḥ - ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ // MaS, 9, 12.2 (Opt. Pr. 3. pl. √rakṣ 1. Ā.)
rakṣa - [..] brāhmaṇam etyāha śevadhis te 'smi rakṣamām / MaS, 2, 114.1 (Imper. Pr. 2. sg. √rakṣ 1. Ā.)
rakṣatu - viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // BoCA, 2, 51.2 (Imper. Pr. 3. sg. √rakṣ 1. Ā.)
rakṣatam - adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām / Rām, Bā, 29, 4.1 (Imper. Pr. 2. du. √rakṣ 1. Ā.)
rakṣatām - rakṣatāṃ devabhiṣajau vaidyaputrān svarociṣā // AṣṭNi, 1, 408.2 (Imper. Pr. 3. du. √rakṣ 1. Ā.)
rakṣāma - ambhāṃsyetāni rakṣāma uktavantastu teṣu ye // LiPu, 1, 70, 226.2 (Imper. Pr. 1. pl. √rakṣ 1. Ā.)
rakṣata - smṛtiṃ ca samprajanyaṃ ca sarvayatnena rakṣata // BoCA, 5, 23.2 (Imper. Pr. 2. pl. √rakṣ 1. Ā.)
rakṣantu - suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ / Rām, Ay, 4, 24.1 (Imper. Pr. 3. pl. √rakṣ 1. Ā.)
arakṣat - tasyārakṣatpadaṃ savyaṃ māruto'mitavikramaḥ / MaPu, 153, 24.1 (Impf. 3. sg. √rakṣ 1. Ā.)
arakṣatām - anidrau ṣaḍahorātraṃ tapovanam arakṣatām // Rām, Bā, 29, 5.2 (Impf. 3. du. √rakṣ 1. Ā.)
arakṣan - [..] yajamānāṃstān asurarakṣasāni rarakṣurna yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi // ŚpBr, 1, 1, 1, 16.2 (Impf. 3. pl. √rakṣ 1. Ā.)
rakṣiṣyāmi - rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // Rām, Ay, 45, 6.2 (Fut. 1. sg. √rakṣ 1. Ā.)
rakṣiṣyati - rakṣiṣyati māṃ prāptāṃ mā te bhūd [..] MBh, 4, 3, 18.2 (Fut. 3. sg. √rakṣ 1. Ā.)
rakṣiṣyataḥ - [..] yatra tau kṛṣṇau tau tvā rakṣiṣyatoraṇe / MBh, 7, 114, 79.1 (Fut. 3. du. √rakṣ 1. Ā.)
rakṣiṣyanti - upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ // MBh, 3, 159, 13.2 (Fut. 3. pl. √rakṣ 1. Ā.)
rakṣitā - ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ // MBh, 7, 52, 25.2 (periphr. Fut. 3. sg. √rakṣ 1. Ā.)
rarakṣa - rarakṣa vasusampūrṇāṃ vasudhāṃ vasudhādhipaḥ // MBh, 3, 54, 38.2 (Perf. 3. sg. √rakṣ 1. Ā.)
rarakṣatuḥ - rarakṣatur munivaraṃ viśvāmitram ariṃdamau // Rām, Bā, 29, 6.2 (Perf. 3. du. √rakṣ 1. Ā.)
rarakṣuḥ - samantāt paridhāvanto rarakṣur harivāhinīm // Rām, Yu, 32, 24.2 (Perf. 3. pl. √rakṣ 1. Ā.)
rakṣyase - tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā / MBh, 12, 150, 22.1 (Ind. Pass. 2. sg. √rakṣ 1. Ā.)
rakṣyate - rakṣyate pratyabhijñātaḥ śivātmā svasvabhāvatā // ŚiSūV, 3, 28.1, 5.0 (Ind. Pass. 3. sg. √rakṣ 1. Ā.)
rakṣyante - tatra bhūtānyanekāni rakṣyante sma prasaṅgataḥ / MBh, 1, 215, 8.1 (Ind. Pass. 3. pl. √rakṣ 1. Ā.)
rakṣyatām - tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā // Rām, Ār, 54, 27.2 (Imper. Pass. 3. sg. √rakṣ 1. Ā.)
rakṣyeta - sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ / MBh, 7, 69, 18.1 (Opt. P. Pass. 3. sg. √rakṣ 1. Ā.)

rakṣant - tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ / MaS, 7, 36.1 (Ind. Pr. √rakṣ 1. Ā.)
rakṣiṣyamāṇa - rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ // MBh, 7, 165, 24.2 (Fut. √rakṣ 1. Ā.)
rakṣita - rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // MaS, 7, 101.2 (PPP. √rakṣ 1. Ā.)
rakṣitavant - [..] bhavatsaṅgam asukhaspṛhādhīnā śaure mama sahacarī rakṣitavatī / Haṃ, 1, 94.1 (PPA. √rakṣ 1. Ā.)
rakṣitavya - guptāguptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ / UḍḍT, 1, 19.1 (Ger. √rakṣ 1. Ā.)
rakṣitum - yatante rakṣituṃ bhāryāṃ bhartāro durbalā api // MaS, 9, 6.2 (Inf. √rakṣ 1. Ā.)
rakṣitvā - śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim // MaS, 10, 119.2 (Abs. √rakṣ 1. Ā.)
rakṣyamāṇa - lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha / Rām, Ay, 45, 8.1 (Ind. Pass. √rakṣ 1. Ā.)


√rakṣay 10. P.
to guard, to keep, to protect
rakṣayet - tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // RAdhy, 1, 190.2 (Opt. Pr. 3. sg. √rakṣay 10. P.)
rakṣaya - tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya // RRĀ, Ras.kh., 8, 92.2 (Imper. Pr. 2. sg. √rakṣay 10. P.)
arakṣayat - vairocaner gṛham arakṣayad aprameyo nāmnā gadādhara iti kṣapayan [..] SātT, 2, 31.2 (Impf. 3. sg. √rakṣay 10. P.)

rakṣita - rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // MaS, 7, 99.2 (PPP. √rakṣay 10. P.)
rakṣitavya - tasmāt sarvaprayatnena rakṣitavyāḥ prayogavān / UḍḍT, 1, 71.1 (Ger. √rakṣay 10. P.)
rakṣayitum - naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā // SkPu (Rkh), Revākhaṇḍa, 56, 21.2 (Inf. √rakṣay 10. P.)
rakṣayitvā - rakṣayitvā prayatnena prāpte kārye niyojayet // RRĀ, V.kh., 19, 17.2 (Abs. √rakṣay 10. P.)


√racay 10. P.
to adorn, to cause, to cause to make or do, to cause to move, to complete, to compose, to construct, to decorate, to effect, to fashion, to form, to make, to make into, to place in or on, to produce, to put in motion, to write
racayasi - [..] na jānīmaḥ kasmāttadapi bata māyāṃ racayasi / Haṃ, 1, 91.1 (Ind. Pr. 2. sg. √racay 10. P.)
racayati - [..] 'lpaḥ snigdho hṛdyaś ca rucyo racayatica mudaṃ sūtraśuddhiṃ vidhatte / RājNi, Pānīyādivarga, 96.1 (Ind. Pr. 3. sg. √racay 10. P.)
racayet - mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // RArṇ, 4, 61.2 (Opt. Pr. 3. sg. √racay 10. P.)
racaya - rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // RCint, 2, 15.2 (Imper. Pr. 2. sg. √racay 10. P.)
racayatu - [..] nibiḍaviṭape śākhini sakhe sukhena prasthānaṃ racayatubhavān vṛṣṇinagare // Haṃ, 1, 14.2 (Imper. Pr. 3. sg. √racay 10. P.)
racayiṣyāmi - navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // KumS, 4, 34.2 (Fut. 1. sg. √racay 10. P.)

racayant - dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ [..] RājNi, Śālm., 158.1 (Ind. Pr. √racay 10. P.)
racita - paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva vā // MBhT, 8, 15.2 (PPP. √racay 10. P.)
racayitvā - ityevaṃ racayitvā tau dhūpadīpairathārcayet // MaPu, 82, 10.3 (Abs. √racay 10. P.)
racyamāna - saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ / Bṛhat, 10, 97.1 (Ind. Pass. √racay 10. P.)


√rajīkṛ 8. Ā.
pulverisieren
rajīkṛta - nīrasāyāṃ tvaci kvāthe dadyāt sūkṣmarajīkṛtān / AHS, Cikitsitasthāna, 8, 105.1 (PPP. √rajīkṛ 8. Ā.)


√rañj 6. Ā.
to be affected or moved, to be attracted by or enamoured of, to be charmed or delighted by, to be dyed or coloured, to be excited or glad, to fall in love with, to glow, to grow red, to redden, = rañjay
rajyati - niṣecayecca śataśo dalaṃ rajyati rakṣitam // RArṇ, 17, 147.0 (Ind. Pr. 3. sg. √rañj 6. Ā.)
rajyataḥ - dvāvātmānau ca vedeṣu viṣayeṣu ca rajyataḥ / MBh, 12, 228, 32.1 (Ind. Pr. 3. du. √rañj 6. Ā.)
rajyethāḥ - teṣu kaunteya rajyethā yeṣvatandrīkṛtaṃ manaḥ // MBh, 12, 152, 29.2 (Opt. Pr. 2. sg. √rañj 6. Ā.)
rajyeta - evaṃ svapnopame rūpe ko rajyeta vicārakaḥ / BoCA, 9, 88.1 (Opt. Pr. 3. sg. √rañj 6. Ā.)
rajye - uvāca rājaputro 'yam adya rajye 'bhiṣicyatām // Bṛhat, 2, 88.2 (Ind. Pass. 1. sg. √rañj 6. Ā.)
rajyate - [..] rajyan vetti ko 'pi vidan rajyateityādi // TantS, 8, 60.0 (Ind. Pass. 3. sg. √rañj 6. Ā.)
rajyete - cakṣuṣī tava rajyete sphuraty adharapallavaḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 131.1 (Ind. Pass. 3. du. √rañj 6. Ā.)
rajyante - āryakarmaṇi rajyante bhūtikarmāṇi kurvate / MBh, 5, 33, 25.1 (Ind. Pass. 3. pl. √rañj 6. Ā.)

rajyant - [..] vidyārāgādīnāṃ vicitro 'pi dṛṣṭaḥ kaścid rajyan vetti ko 'pi vidan rajyate [..] TantS, 8, 60.0 (Ind. Pr. √rañj 6. Ā.)
rakta - sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā / UḍḍT, 10, 3.1 (PPP. √rañj 6. Ā.)


√rañjay 10. Ā.
to color, to dye
rañjayasi - kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam // GīG, 10, 8.2 (Ind. Pr. 2. sg. √rañjay 10. Ā.)
rañjayati - samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ / MaS, 7, 19.1 (Ind. Pr. 3. sg. √rañjay 10. Ā.)
rañjayanti - giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // RArṇ, 8, 2.3 (Ind. Pr. 3. pl. √rañjay 10. Ā.)
rañjayet - [..] nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // RājNi, 13, 167.2 (Opt. Pr. 3. sg. √rañjay 10. Ā.)
rañjayeyuḥ - [..] ekaikaśo yugapacca yathāsātmyaṃ yathāyogaṃ ca rañjayeyuḥ // KāSū, 2, 6, 42.2 (Opt. Pr. 3. pl. √rañjay 10. Ā.)
rañjaya - oṃ hrīṃ amukaṃ rañjaya svāhā / UḍḍT, 10, 8.3 (Imper. Pr. 2. sg. √rañjay 10. Ā.)
rañjayatu - sphuratu kucakumbhayoḥ upari maṇimañjarī rañjayatu tava hṛdayadeśam / GīG, 10, 10.1 (Imper. Pr. 3. sg. √rañjay 10. Ā.)
arañjayat - arañjayat prajā vīro dharmeṇa paripālayan // MBh, 3, 54, 35.2 (Impf. 3. sg. √rañjay 10. Ā.)
rañjayāmāsa - rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha / MBh, 1, 94, 39.2 (periphr. Perf. 3. sg. √rañjay 10. Ā.)
rañjayāmāsuḥ - avatartuṃ mahīṃ sarve rañjayāmāsur añjasā // MBh, 3, 260, 8.2 (periphr. Perf. 3. pl. √rañjay 10. Ā.)

rañjayant - paramāṇumaye cittaṃ bhūtānāṃ mayi rañjayan / BhāgP, 11, 15, 12.1 (Ind. Pr. √rañjay 10. Ā.)
rañjita - vaiṣṇavādyāḥ samastās te vidyārāgeṇa rañjitāḥ / TantS, 4, 6.2 (PPP. √rañjay 10. Ā.)
rañjya - yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / RRĀ, V.kh., 6, 100.1 (Ger. √rañjay 10. Ā.)
rañjayitum - paurajānapadāṃś cāpi raktān rañjayituṃ tathā // Rām, Ay, 104, 11.2 (Inf. √rañjay 10. Ā.)
rañjayitvā - apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet / KāSū, 5, 5, 14.1 (Abs. √rañjay 10. Ā.)


√raṭ 1. P.
to cry, to howl, to roar, to shout, to yell
raṭanti - raṭantīha purāṇāni bhūyo bhūyo varānane / KAM, 1, 180.1 (Ind. Pr. 3. pl. √raṭ 1. P.)

raṭant - prakṣipyate sa tatraiva sakuṭumbo raṭann iti // Bṛhat, 18, 390.2 (Ind. Pr. √raṭ 1. P.)


√raṇ 1. P.
to cling, to rattle
raṇitā - raṇitā śvaḥ / KāśVṛ, 1, 1, 6.1, 1.5 (periphr. Fut. 3. sg. √raṇ 1. P.)

raṇant - taṃ vīkṣya duḥsahajavaṃ raṇatkāñcananūpuram / BhāgP, 3, 17, 21.1 (Ind. Pr. √raṇ 1. P.)
raṇita - caraṇaraṇitamaṇinūpurayā paripūritasuratavitānam / GīG, 2, 29.1 (PPP. √raṇ 1. P.)


√rad 1. P.
to bestow on, to bite, to break, to convey to, to cut, to dig, to dispense, to divide, to give, to gnaw, to lead into a channel, to open, to rend, to scrape, to scratch, to split
radita - sarpitaṃ raditaṃ cāpi tṛtīyamatha nirviṣam / Su, Ka., 4, 14.2 (PPP. √rad 1. P.)


√radh 4. Ā.
to be completed or matured, to be subdued or overthrown, to become subject to, to bring into subjection, to deliver into the hand of, to hurt, to subdue, to succumb, to torment
arīradhat - [..] rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat // DKCar, 2, 3, 215.1 (redupl. Aor. 3. sg. √radh 4. Ā.)
radhāma - [..] hāsmahi prajayā mā tanūbhir mā radhāmadviṣate soma rājan // ViSmṛ, 86, 16.2 (Proh. 1. pl. √radh 4. Ā.)


√ram 1. P.
to calm, to delight, to enjoy carnally, to have sex, to rejoice at, to set at rest, to stop
rame - taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā // BhāgP, 11, 8, 35.2 (Ind. Pr. 1. sg. √ram 1. P.)
ramase - grāmaśmaśāne ramase calatkaṅkālasaṃkule // BoCA, 8, 70.2 (Ind. Pr. 2. sg. √ram 1. P.)
ramate - rajjureṣā nibandhāya yā strīṣu ramate matiḥ / PABh, 1, 9, 106.1 (Ind. Pr. 3. sg. √ram 1. P.)
ramāmahe - ramāmahe sukhaṃ kāntair veṇutantrīrutair iti // Bṛhat, 10, 130.2 (Ind. Pr. 1. pl. √ram 1. P.)
ramante - kāmaśāstram ajānanto ramante paśuvat striyam // SmaDī, 1, 7.2 (Ind. Pr. 3. pl. √ram 1. P.)
rameya - [..] eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameyaiti raṃhasā pareṇa rājapathamabhyapatat // DKCar, 2, 2, 357.1 (Opt. Pr. 1. sg. √ram 1. P.)
ramethāḥ - saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ / MBh, 1, 116, 30.68 (Opt. Pr. 2. sg. √ram 1. P.)
rameta - [..] 'livad yadi nu te padayo rameta / BhāgP, 3, 15, 49.1 (Opt. Pr. 3. sg. √ram 1. P.)
ramemahi - [..] vāso bhavet tāvad atra saumya ramemahi // Rām, Ay, 50, 12.2 (Opt. Pr. 1. pl. √ram 1. P.)
rameran - yathā rameran viśrabdhā nagare vāraṇāvate / MBh, 1, 132, 15.1 (Opt. Pr. 3. pl. √ram 1. P.)
ramasva - saha tvaṃ parivāreṇa sukham āssva ramasva ca // Rām, Ay, 14, 16.2 (Imper. Pr. 2. sg. √ram 1. P.)
ramatām - tvayyeva ramatāmetadbālaścāyaṃ vimucyatām // SkPu, 12, 56.2 (Imper. Pr. 3. sg. √ram 1. P.)
rametām - ramaṇīyo hyasaṃbādho rametāṃ yatra dhanvinau // Rām, Utt, 92, 3.2 (Imper. Pr. 3. du. √ram 1. P.)
ramantām - kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // BoCA, 10, 24.2 (Imper. Pr. 3. pl. √ram 1. P.)
aramata - kandukenāramatāsya mūle vibhajyamānā phalitā lateva / MBh, 3, 111, 15.1 (Impf. 3. sg. √ram 1. P.)
aramāvahi - [..] vā yad rucitaṃ tasyai tatra tatrāramāvahi // Bṛhat, 16, 32.2 (Impf. 1. du. √ram 1. P.)
raṃsye - saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // Rām, Ay, 24, 10.2 (Fut. 1. sg. √ram 1. P.)
raṃsyase - vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe // Rām, Ār, 64, 14.2 (Fut. 2. sg. √ram 1. P.)
raṃsyate - bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate / Rām, Ay, 28, 10.1 (Fut. 3. sg. √ram 1. P.)
raṃsyāmahe - iṣṭveha devatā yajñair gatvā raṃsyāmahe divi / BhāgP, 11, 21, 33.1 (Fut. 1. pl. √ram 1. P.)
raṃsyante - raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ // MBh, 3, 38, 22.2 (Fut. 3. pl. √ram 1. P.)
arīramam - arīramaṃ cānaṅgarāgapeśalaviśālalocanām // DKCar, 2, 3, 127.1 (redupl. Aor. 1. sg. √ram 1. P.)
arīramat - cārayann anugān gopān raṇadveṇur arīramat // BhāgP, 3, 2, 29.2 (redupl. Aor. 3. sg. √ram 1. P.)
araṃsta - ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham // KumS, 8, 88.2 (athem. s-Aor. 3. sg. √ram 1. P.)
rarāma - dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ / MaPu, 158, 27.1 (Perf. 3. sg. √ram 1. P.)
remāte - vivāhaṃ tau ca remāte parasparahitaiṣiṇau // MBh, 1, 9, 17.2 (Perf. 3. du. √ram 1. P.)
remuḥ - nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ // MaPu, 131, 9.2 (Perf. 3. pl. √ram 1. P.)
ramyatām - āhārair nīyamānāya kramād duḥkhena ramyatām / JanM, 1, 100.1 (Imper. Pass. 3. sg. √ram 1. P.)
aramyata - mayā madhuvrateneva pāyaṃ pāyam aramyata // KāvĀ, Dvitīyaḥ paricchedaḥ, 45.2 (Impf. Pass.3. sg. √ram 1. P.)

ramamāṇa - tasyaivaṃ ramamāṇasya saṃvatsaragaṇān bahūn / BhāgP, 3, 3, 22.1 (Ind. Pr. √ram 1. P.)
rata - mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ / MBhT, 5, 43.2 (PPP. √ram 1. P.)
ratavant - vicitraśikhare hy asmin ratavān asmi bhāmini // Rām, Ay, 88, 16.2 (PPA. √ram 1. P.)
rantavya - nānyayāpsarasā tāvad rantavyaṃ bhavatā punaḥ // KūPu, 1, 22, 12.2 (Ger. √ram 1. P.)
rantum - atha daṇḍanāyako 'pi rantuṃ tatrāgataḥ / H, 2, 119.2 (Inf. √ram 1. P.)
ramya - haṃsanūpuranirhrādā sarvaramyadigantarā // SkPu, 13, 83.2 (Abs. √ram 1. P.)


√ramay 10. Ā.
to be pleased or delighted, to caress, to delight, to enjoy carnally, to gladden, to please
ramayāmi - kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmyaham / MBh, 1, 188, 22.40 (Ind. Pr. 1. sg. √ramay 10. Ā.)
ramayati - gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat // BhāgP, 1, 6, 39.2 (Ind. Pr. 3. sg. √ramay 10. Ā.)
ramayanti - ramayanti tapoyogān muniṃ yauvanam āsthitam // Rām, Ār, 10, 17.2 (Ind. Pr. 3. pl. √ramay 10. Ā.)
ramayet - ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet / RRĀ, Ras.kh., 6, 16.1 (Opt. Pr. 3. sg. √ramay 10. Ā.)
ramayeyuḥ - ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram // Su, Utt., 55, 33.2 (Opt. Pr. 3. pl. √ramay 10. Ā.)
ramaya - ramaya tvam acintyātman punaścaikatvam āsthitaḥ / MBh, 1, 188, 22.46 (Imper. Pr. 2. sg. √ramay 10. Ā.)
ramayiṣye - ramayiṣye mahīpālam anyāṃścāntaḥpure janān // MBh, 4, 2, 23.2 (Fut. 1. sg. √ramay 10. Ā.)
ramayiṣyanti - pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // Rām, Ay, 42, 12.2 (Fut. 3. pl. √ramay 10. Ā.)
ramayāṃbabhūva - bhāvena rāmā ramayāṃbabhūva vai vihārakāleṣvavarodhasundarī // MBh, 1, 40, 11.2 (periphr. Perf. 3. sg. √ramay 10. Ā.)
ramayāṃbabhūvuḥ - taṃ tatra nāryo ramayāṃbabhūvur bhūvañcitair ardhanirīkṣitaiśca // BCar, 2, 31.2 (periphr. Perf. 3. pl. √ramay 10. Ā.)

ramayant - imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn / BhāgP, 3, 3, 21.1 (Ind. Pr. √ramay 10. Ā.)
ramita - drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya // MBh, 12, 144, 4.2 (PPP. √ramay 10. Ā.)


√ras 1. Ā.
to cry, to praise, to reverberate, to roar, to sound, to yell
rasati - yo dhyāyati rasati bhajati so 'mṛto bhavati so [..] HBh, 1, 161.15 (Ind. Pr. 3. sg. √ras 1. Ā.)
raset - [..] paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat [..] HBh, 1, 181.1 (Opt. Pr. 3. sg. √ras 1. Ā.)
rasatu - rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam // GīG, 10, 10.2 (Imper. Pr. 3. sg. √ras 1. Ā.)
rarāsa - cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram // MaPu, 138, 36.2 (Perf. 3. sg. √ras 1. Ā.)
resatuḥ - resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ // MBh, 3, 221, 58.2 (Perf. 3. du. √ras 1. Ā.)
resuḥ - resur vivādarasitāḥ sarasīṣu śakuntayaḥ // Bṛhat, 5, 73.2 (Perf. 3. pl. √ras 1. Ā.)
rasyate - jarāruṅmṛtyunāśāya rasyate vā raso mataḥ // RRS, 1, 77.2 (Ind. Pass. 3. sg. √ras 1. Ā.)

rasant - iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare / MaPu, 154, 466.1 (Ind. Pr. √ras 1. Ā.)
rasita - payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // RCūM, 16, 40.2 (PPP. √ras 1. Ā.)
rasitavya - rasitavyaṃ muniśreṣṭhāḥ sparśitavyaṃ tathaiva ca // LiPu, 1, 86, 75.2 (Ger. √ras 1. Ā.)
rasyamāna - yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān / RājNi, Pānīyādivarga, 158.1 (Ind. Pass. √ras 1. Ā.)


√rasībhū 1. Ā.
to liquefy
rasībhavanti - rasībhavanti lohāni mṛtāni suravandite / RArṇ, 7, 151.1 (Ind. Pr. 3. pl. √rasībhū 1. Ā.)

rasībhūta - tasmād annād rasībhūtaṃ vīryaṃ tredhā pravartate / NiSaṃ, Śār., 3, 32.2, 7.1 (PPP. √rasībhū 1. Ā.)


√rah 1. P.
to abandon, to cause to give up or abandon, to leave
rahanti - kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / RAdhy, 1, 392.1 (Ind. Pr. 3. pl. √rah 1. P.)

rahita - yadā rahitam ātmānaṃ bhūtendriyaguṇāśayaiḥ / BhāgP, 3, 9, 33.1 (PPP. √rah 1. P.)


√rā 2. P.
to bestow, to give, to grant, to impart, to surrender, to yield
rāsi - upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ // BhāgP, 3, 21, 14.2 (Ind. Pr. 2. sg. √rā 2. P.)
rāti - mudaṃ rātīty ato mudrā khecarī ca nabhaścarī // ŚiSūV, 2, 5.1, 6.0 (Ind. Pr. 3. sg. √rā 2. P.)
rānti - [..] rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rāntijanasyoccais tasmāt kṣudrāḥ prakīrtitāḥ / RājNi, Parp., 144.2 (Ind. Pr. 3. pl. √rā 2. P.)


√rāj 1. Ā.
to appear as or like, to be illustrious or resplendent, to be king or chief, to direct, to glitter, to govern, to reign, to rule over, to shine
rājasi - taḍit iva pīte rativiparīte rājasi sukṛtavipāke // GīG, 5, 21.2 (Ind. Pr. 2. sg. √rāj 1. Ā.)
rājati - māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu [..] MPāNi, Abhayādivarga, 2.2 (Ind. Pr. 3. sg. √rāj 1. Ā.)
rājanti - yatra rājanti śailābhā drumāḥ saśikharā iva // Rām, Ki, 1, 3.2 (Ind. Pr. 3. pl. √rāj 1. Ā.)
rājeta - bhūpeṣu rājeta yathā prakāśaḥ graheṣu sarveṣu ravervibhāti // BCar, 1, 35.2 (Opt. Pr. 3. sg. √rāj 1. Ā.)
arājata - purī nārājatāyodhyā hīnā rājñā mahātmanā // Rām, Ay, 60, 16.2 (Impf. 3. sg. √rāj 1. Ā.)
rarāja - pramattapuṃskokilasampralāpairhimācalo 'tīva tadā rarāja // SkPu, 13, 118.2 (Perf. 3. sg. √rāj 1. Ā.)
rejatuḥ - baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ / MBh, 3, 267, 17.1 (Perf. 3. du. √rāj 1. Ā.)
rejuḥ - antarikṣagatā rejur dīptāgnisamatejasaḥ // Rām, Ār, 24, 18.2 (Perf. 3. pl. √rāj 1. Ā.)

rājant - rājantīṃ rājarājasya nalinīm iva sarvataḥ // Rām, Ay, 89, 4.2 (Ind. Pr. √rāj 1. Ā.)
rājita - prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam / ṚtuS, Pañcamaḥ sargaḥ, 1.1 (PPP. √rāj 1. Ā.)


√rādh 4. Ā.
to accomplish, to achieve, to attain to, to be accomplished or finished, to be fit for, to be ready for, to be successful with, to carry out, to conciliate, to destroy, to exterminate, to get at, to gratify, to hit, to hurt, to injure, to make ready, to partake of, to perform, to prepare, to prophesy to, to propitiate, to prosper, to submit to, to succeed, to succeed, to thrive
rādhyatām - [..] evaitatprāha vrataṃ cariṣyāmi taccakeyaṃ tanme rādhyatāmitinātra tirohitamivāsti // ŚpBr, 1, 1, 1, 2.2 (Imper. Pr. 3. sg. √rādh 4. Ā.)

rāddha - rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītis tattvavinmatam // BhāgP, 3, 9, 41.2 (PPP. √rādh 4. Ā.)


√rādhay 10. Ā.
to accomplish, to make favourable, to make ready, to perform, to prepare, to propitiate, to satisfy
rādhayanti - [..] yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti // MBh, 5, 33, 97.2 (Ind. Pr. 3. pl. √rādhay 10. Ā.)


√rāmay 10. P.

rāmayanti - [..] samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti // MaPu, 139, 33.2 (Ind. Pr. 3. pl. √rāmay 10. P.)


√rāvay 10. P.

rāvayāmāsa - rāvayāmāsa lokān yat tasmād rāvaṇa ucyate / MBh, 3, 259, 40.1 (periphr. Perf. 3. sg. √rāvay 10. P.)

rāvita - yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam / Rām, Utt, 16, 27.1 (PPP. √rāvay 10. P.)


√rāśīkṛ 8. P.
to pile up
rāśīkṛtya - [..] rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya [..] DKCar, Pūrvapīṭhikā, 4, 9.3 (Abs. √rāśīkṛ 8. P.)


√rāśībhū 1. Ā.

rāśībhavanti - [..] tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti // Megh, 2, 53.2 (Ind. Pr. 3. pl. √rāśībhū 1. Ā.)


√rāhay 10. P.
to soak
rāhayitvā - buḍacca rāhayitvātha saṃśoṣyaṃ cātape punaḥ / RAdhy, 1, 408.1 (Abs. √rāhay 10. P.)


√ric 4. Ā.
to empty, to leave, to resign, to separate, to set free, to supplant, to take the place of, [medic.] to purge
ricyate - [..] hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 24.2 (Ind. Pass. 3. sg. √ric 4. Ā.)

rikta - iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana [..] TantS, Ekaviṃśam āhnikam, 7.0 (PPP. √ric 4. Ā.)
recya - vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī // AHS, Sū., 18, 10.2 (Ger. √ric 4. Ā.)


√ribh 1. Ā.
to chatter, to crackle, to creak, to murmur, to praise, to shout, to sing, to talk aloud
rebhant - [..] svadhitir vanānāṃ somaḥ pavitram atyeti rebhan // ViSmṛ, 48, 6.2 (Ind. Pr. √ribh 1. Ā.)


√riṣ 4. Ā.
to destroy, to harm, to injure, to perish, to receive harm, to suffer wrong
riṣyati - [..] satāṃ mārgaṃ tena gacchan na riṣyati // MaS, 4, 178.2 (Ind. Pr. 3. sg. √riṣ 4. Ā.)
riṣyet - tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt / ChāUp, 4, 17, 4.1 (Opt. Pr. 3. sg. √riṣ 4. Ā.)
riṣyate - suhṛdbhir anabhikhyātaistena rājā na riṣyate // MBh, 12, 94, 19.2 (Ind. Pass. 3. sg. √riṣ 4. Ā.)
rīriṣaḥ - [..] no goṣu mā no aśveṣu rīriṣaḥ / ŚveUp, 4, 22.1 (Proh. 2. sg. √riṣ 4. Ā.)

riṣyant - yajñaṃ riṣyantaṃ yajamāno 'nu riṣyati / ChāUp, 4, 16, 3.4 (Ind. Pr. √riṣ 4. Ā.)


√ru 1. Ā.
to bellow, to howl, to hum, to roar, to sing, to sound, to yelp
raumi - na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me // MBh, 1, 68, 34.2 (Ind. Pr. 1. sg. √ru 1. Ā.)
rauti - hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ // BhāgP, 11, 2, 40.2 (Ind. Pr. 3. sg. √ru 1. Ā.)
ruvanti - ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu // MBh, 1, 64, 10.2 (Ind. Pr. 3. pl. √ru 1. Ā.)
rurāva - bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram // Rām, Bā, 2, 11.2 (Perf. 3. sg. √ru 1. Ā.)
ruruvuḥ - ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ / MBh, 1, 219, 28.2 (Perf. 3. pl. √ru 1. Ā.)

ruvant - śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ // MaS, 4, 115.2 (Ind. Pr. √ru 1. Ā.)
ruta - pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // Rām, Ay, 82, 6.2 (PPP. √ru 1. Ā.)


√ruc 1. P.
to be bright, to be pleased with, to please, to shine
rocase - tasya me rocase rājan kṣudhitasyeva bhojanam // MBh, 12, 83, 52.2 (Ind. Pr. 2. sg. √ruc 1. P.)
rocate - striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam / MaS, 3, 62.1 (Ind. Pr. 3. sg. √ruc 1. P.)
rocante - yāni yāni ca rocante svajanānām arūpiṇaḥ // BhāgP, 3, 24, 31.2 (Ind. Pr. 3. pl. √ruc 1. P.)
roceta - yadi hi strī na roceta pumāṃsaṃ na pramodayet / MaS, 3, 61.1 (Opt. Pr. 3. sg. √ruc 1. P.)
rocatām - araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam // MBh, 3, 183, 3.2 (Imper. Pr. 3. sg. √ruc 1. P.)
arocata - prakṛtyā dharmaśīlasya rāghavasyāpyarocata // Rām, Yu, 13, 15.2 (Impf. 3. sg. √ruc 1. P.)
rociṣyati - kimarthaṃ no naravyāghra na rociṣyati rāghava / Rām, Yu, 13, 20.1 (Fut. 3. sg. √ruc 1. P.)
ruruce - ruruce sādhikaṃ subhrūr āpatantī nabhastalāt / MBh, 1, 163, 7.4 (Perf. 3. sg. √ruc 1. P.)

rocamāna - striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam / MaS, 3, 62.1 (Ind. Pr. √ruc 1. P.)
rucita - sampannam ity abhyudaye daive rucitam ity api // MaS, 3, 254.2 (PPP. √ruc 1. P.)
rocitum - [..] hi sarveṣāṃ na śakyaṃ tāta rocitum / MBh, 12, 90, 18.1 (Inf. √ruc 1. P.)


√ruj 6. P.
to afflict, to break, to break open, to cause pain, to cause to break, to dash to pieces, to destroy, to injure, to shatter, to strike upon
rujati - śiro rujati martyānāṃ vātapittakaphaistribhiḥ / Su, Utt., 25, 3.1 (Ind. Pr. 3. sg. √ruj 6. P.)
rujanti - [..] satyaṃ mṛdūny eva kim akāṇḍe rujantimām // KāvĀ, Dvitīyaḥ paricchedaḥ, 127.2 (Ind. Pr. 3. pl. √ruj 6. P.)
arujat - tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat / MBh, 7, 31, 31.1 (Impf. 3. sg. √ruj 6. P.)
rujyate - ardhāvabhedako vā syāt sarvaṃ vā rujyate śiraḥ / Ca, Sū., 17, 13.1 (Ind. Pass. 3. sg. √ruj 6. P.)

rujant - sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet / Su, Cik., 1, 22.1 (Ind. Pr. √ruj 6. P.)
rugṇa - [..] anyatrāpi tad asty eva iti rugṇasyāpina gativicchedaḥ // TantS, 8, 75.0 (PPP. √ruj 6. P.)


√rud 1. P.
to bewail, to cry, to deplore, to howl, to lament, to roar, to wail, to weep
rodimi - yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ // BhāgP, 1, 7, 47.2 (Ind. Pr. 1. sg. √rud 1. P.)
rodiṣi - [..] vāritās tatkiṃ tāmyasi kiṃ ca rodiṣimudhā tāsāṃ priyaṃ mā kṛthāḥ / AmŚ, 1, 7.1 (Ind. Pr. 2. sg. √rud 1. P.)
roditi - hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ // BhāgP, 11, 2, 40.2 (Ind. Pr. 3. sg. √rud 1. P.)
rudanti - kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ / BhāgP, 11, 3, 32.1 (Ind. Pr. 3. pl. √rud 1. P.)
rudyām - [..] kathaṃ na śoce yamahaṃ na rudyām // MaPu, 25, 45.3 (Opt. Pr. 1. sg. √rud 1. P.)
rudyāt - api cāsya śiraśchittvā rudyācchoced athāpi vā // MBh, 12, 138, 54.2 (Opt. Pr. 3. sg. √rud 1. P.)
ruda - mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet / MaPu, 25, 43.1 (Imper. Pr. 2. sg. √rud 1. P.)
roditu - [..] sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu // AmŚ, 1, 5.2 (Imper. Pr. 3. sg. √rud 1. P.)
rudata - yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ / MaPu, 7, 62.1 (Imper. Pr. 2. pl. √rud 1. P.)
arodīḥ - yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ / BhāgP, 3, 12, 10.1 (Impf. 2. sg. √rud 1. P.)
arodīt - [..] sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate ityarodīt // DKCar, 2, 2, 19.1 (Impf. 3. sg. √rud 1. P.)
arudan - gāyanti sma hasanti sma kecit tatrārudann api // Bṛhat, 18, 119.2 (Impf. 3. pl. √rud 1. P.)
rodiṣyanti - rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini // MBh, 3, 13, 114.2 (Fut. 3. pl. √rud 1. P.)
arudam - evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam / Rām, Ki, 61, 1.1 (them. Aor. 1. sg. √rud 1. P.)
arudat - tadārudad bāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī // BhāgP, 1, 7, 15.2 (them. Aor. 3. sg. √rud 1. P.)
ruroda - ruroda putraśokena bāṣpaparyākulekṣaṇā // Rām, Ay, 68, 16.2 (Perf. 1. sg. √rud 1. P.)
ruroda - dhyāyan gate bhāgavate ruroda premavihvalaḥ / BhāgP, 3, 4, 35.2 (Perf. 3. sg. √rud 1. P.)
ruruduḥ - ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // Rām, Ay, 36, 7.2 (Perf. 3. pl. √rud 1. P.)
rudyate - [..] mama kā tavāsmi dayitā nāsmītyato rudyate // AmŚ, 1, 53.2 (Ind. Pass. 3. sg. √rud 1. P.)
rudam - mā putrarodaṃ rudam // ChāUp, 3, 15, 2.8 (Proh. 1. sg. √rud 1. P.)
rodīḥ - vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām / Haṃ, 1, 39.1 (Proh. 2. sg. √rud 1. P.)
rodīt - rodīd asya jananī gautamī patidevatā / BhāgP, 1, 7, 47.1 (Proh. 3. sg. √rud 1. P.)

rudant - nirbhartsanād dīnamukhaṃ rudantam animittataḥ / AHS, Utt., 4, 31.1 (Ind. Pr. √rud 1. P.)
rudita - kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // Rām, Ay, 39, 2.2 (PPP. √rud 1. P.)
roditavya - ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ // ViSmṛ, 20, 30.2 (Ger. √rud 1. P.)
roditum - iti roditum ārabdhā vṛddhatāghargharadhvaniḥ // Bṛhat, 18, 211.2 (Inf. √rud 1. P.)
ruditvā - sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca / Rām, Ay, 66, 20.1 (Abs. √rud 1. P.)
rudyamāna - anadhyāyo rudyamāne samavāye janasya ca // MaS, 4, 108.2 (Ind. Pass. √rud 1. P.)


√rudh 1. Ā.
to arrest, to avert, to besiege, to block up, to blockade, to check, to close, to conceal, to confine in, to cover, to fill, to invest, to keep back, to keep off, to lay, to lock up, to move, to obscure, to obstruct, to prevent, to repel, to restrain, to shut, to stop, to stop up, to touch, to veil, to withhold
ruṇaddhi - ruṇaddhi muktānevaṃ cenmokṣe yatnastato mṛṣā // MṛgT, Vidyāpāda, 7, 9.2 (Ind. Pr. 3. sg. √rudh 1. Ā.)
rundhanti - na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi // MṛgṬī, Vidyāpāda, 7, 10.2, 4.0 (Ind. Pr. 3. pl. √rudh 1. Ā.)
rundhyām - arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam / Rām, Ār, 47, 4.1 (Opt. Pr. 1. sg. √rudh 1. Ā.)
rundhyāt - rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // RRS, 2, 26.2 (Opt. Pr. 3. sg. √rudh 1. Ā.)
rundhi - mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare // MBh, 12, 173, 27.2 (Imper. Pr. 2. sg. √rudh 1. Ā.)
arundhat - arundhattāṃ suduṣṭātmā sarvataḥ pāṇḍunandana / MBh, 3, 16, 3.1 (Impf. 3. sg. √rudh 1. Ā.)
arundhan - arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ // Rām, Bā, 65, 21.2 (Impf. 3. pl. √rudh 1. Ā.)
arautsīt - arautsīccetanāyuktaḥ kāmāt kolāhalaḥ kila // MBh, 1, 57, 32.2 (athem. s-Aor. 3. sg. √rudh 1. Ā.)
rurodha - rurodha vīrako devīṃ hemavetralatādharaḥ // MaPu, 157, 20.2 (Perf. 3. sg. √rudh 1. Ā.)
rurudhuḥ - trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ / MBh, 12, 160, 30.2 (Perf. 3. pl. √rudh 1. Ā.)
rudhyate - mantradhyānādinā tasya rudhyate pañcamī gatiḥ // RRS, 1, 85.1 (Ind. Pass. 3. sg. √rudh 1. Ā.)
rudhaḥ - anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ // Bṛhat, 10, 55.2 (Proh. 2. sg. √rudh 1. Ā.)

rundhant - kālamāgadhaśālvādīn anīkai rundhataḥ puram / BhāgP, 3, 3, 10.1 (Ind. Pr. √rudh 1. Ā.)
ruddha - abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu // AHS, Sū., 3, 33.2 (PPP. √rudh 1. Ā.)
ruddhavant - tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam / MBh, 3, 147, 40.2 (PPA. √rudh 1. Ā.)
roddhavya - jvālā ca tasya roddhavyā triphalāyā rasena ca / RCint, 8, 64.1 (Ger. √rudh 1. Ā.)
roddhum - bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ / AmŚ, 1, 92.1 (Inf. √rudh 1. Ā.)
ruddhvā - ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ // RRĀ, Ras.kh., 2, 14.2 (Abs. √rudh 1. Ā.)


√rundhay 10. P.
to close, to shut
rundhayati - dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayatyayam // MBh, 3, 28, 11.2 (Ind. Pr. 3. sg. √rundhay 10. P.)
rundhayet - chāgīkṣīreṇa ṭaṅkaṇaṃ piṣṭvā mukhaṃ rundhayet // ŚGDī, 2, 12, 153.1, 3.0 (Opt. Pr. 3. sg. √rundhay 10. P.)

rundhita - [..] pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena [..] Mugh, 14, 9.1, 1.0 (PPP. √rundhay 10. P.)


√ruṣ 6. P.
to be angry with, to displease, to hurt, to kill, to take offence
ruṣyati - atrāpi yadi kathyate tadā vadhū ruṣyati yadi maunāyate tadā gṛhaṃ naśyati // Rsaṃ, 36.2, 10.0 (Ind. Pr. 3. sg. √ruṣ 6. P.)
ruṣyanti - viraktāśca na ruṣyanti manasāpyarthakovidāḥ / MBh, 12, 162, 21.1 (Ind. Pr. 3. pl. √ruṣ 6. P.)

ruṣant - varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām // MBh, 12, 227, 9.2 (Ind. Pr. √ruṣ 6. P.)
ruṣṭa - uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati // UḍḍT, 1, 19.2 (PPP. √ruṣ 6. P.)


√ruh 6. Ā.
to ascend, to attain, to cause to ascend, to climb, to develop, to grow, to heal, to increase, to mount, to prosper, to reach to, to rise, to spring up, to thrive, trocknen [z.B. ein feuchtes Gef��]
rohati - tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ [..] MaS, 9, 35.4 (Ind. Pr. 3. sg. √ruh 6. Ā.)
rohanti - tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ [..] Su, Sū., 23, 3.2 (Ind. Pr. 3. pl. √ruh 6. Ā.)
rohet - abhyāsaniṣṭho 'tra tu sṛṣṭisaṃhṛdvimarśadhāmany acireṇa rohet // TantS, 5, 29.0 (Opt. Pr. 3. sg. √ruh 6. Ā.)
rohantu - rohantu sarvaśasyāni kāle devaḥ pravarṣatu / KṛṣiP, 1, 180.1 (Imper. Pr. 3. pl. √ruh 6. Ā.)
arohat - stambhān arohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām // Rām, Su, 8, 50.2 (Impf. 3. sg. √ruh 6. Ā.)
rokṣyanti - sasyāni ca na rokṣyanti yugānte paryupasthite // MBh, 3, 188, 76.2 (Fut. 3. pl. √ruh 6. Ā.)
ruroha - ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa / BCar, 2, 8.1 (Perf. 3. sg. √ruh 6. Ā.)
ruhyate - ruhyate śuddhadehānām anulomasthitaṃ tu tat // AHS, Sū., 28, 10.2 (Ind. Pass. 3. sg. √ruh 6. Ā.)

rohant - vraṇe rohati caikaikaṃ śanair vālamapakṣipet / Su, Cik., 2, 71.1 (Ind. Pr. √ruh 6. Ā.)
rūḍha - saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe [..] TantS, 4, 15.0 (PPP. √ruh 6. Ā.)


√recay 10. P.
to abandon, to discharge, to emit, to give up, to make empty
recayati - [..] lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayatidviyāmamasakṛtpeyaṃ jalaṃ śītalam / RMañj, 2, 43.1 (Ind. Pr. 3. sg. √recay 10. P.)
recayet - cālayed udaraṃ paścād vartmanā recayec chanaiḥ // GherS, 1, 16.2 (Opt. Pr. 3. sg. √recay 10. P.)

recita - recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // RRS, 5, 106.2 (PPP. √recay 10. P.)
recayitvā - recayitvā sādhayet tu krameṇa ca punaḥ punaḥ / GherS, 5, 68.1 (Abs. √recay 10. P.)


√rocay 10. Ā.
to approve, to cause to shine, to find pleasure in, to intend, to make pleasant or beautiful
rocayāmi - [..] na te vākyaṃ tasya vā rocayāmi // MBh, 14, 10, 6.2 (Ind. Pr. 1. sg. √rocay 10. Ā.)
rocayase - gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha // MBh, 3, 198, 15.2 (Ind. Pr. 2. sg. √rocay 10. Ā.)
rocayati - [..] kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati [..] Ca, Sū., 26, 43.2 (Ind. Pr. 3. sg. √rocay 10. Ā.)
rocayanti - nivāsaṃ rocayanti sma sarvabhāṣāvidastathā // MBh, 1, 199, 37.2 (Ind. Pr. 3. pl. √rocay 10. Ā.)
rocayeta - yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule / MaS, 2, 243.1 (Opt. Pr. 3. sg. √rocay 10. Ā.)
rocayasva - adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ // Rām, Ār, 10, 41.3 (Imper. Pr. 2. sg. √rocay 10. Ā.)
rocayatu - sphuradadharasīdhave tava vadanacandramāḥ rocayatu locanacakoram // GīG, 10, 2.2 (Imper. Pr. 3. sg. √rocay 10. Ā.)
rocayantu - atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te // MBh, 1, 193, 7.2 (Imper. Pr. 3. pl. √rocay 10. Ā.)
arocayam - viparītāṃstu tān buddhvā tvayi vāsam arocayam // MBh, 12, 221, 26.2 (Impf. 1. sg. √rocay 10. Ā.)
arocayat - na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // Rām, Ay, 109, 1.2 (Impf. 3. sg. √rocay 10. Ā.)
arocayan - arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ // MBh, 3, 92, 6.2 (Impf. 3. pl. √rocay 10. Ā.)
rocayiṣyāmi - aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham // MBh, 5, 98, 18.2 (Fut. 1. sg. √rocay 10. Ā.)
rocayiṣyati - na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ / MBh, 1, 133, 8.1 (Fut. 3. sg. √rocay 10. Ā.)
rocayiṣyāva - dṛṣṭvā tatra varaṃ kaṃcid rocayiṣyāva mātale // MBh, 5, 96, 5.2 (Cond. 1. du. √rocay 10. Ā.)
rocayitā - [..] 'yam ārtaśca śāntaśca kiṃ nu rocayitātviha / MBh, 4, 3, 1.7 (periphr. Fut. 3. sg. √rocay 10. Ā.)
rocayāmāsa - pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam // Rām, Bā, 15, 7.2 (periphr. Perf. 3. sg. √rocay 10. Ā.)
rocayāmāsuḥ - rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam // Rām, Bā, 41, 1.2 (periphr. Perf. 3. pl. √rocay 10. Ā.)

rocita - śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ // Rām, Yu, 3, 12.2 (PPP. √rocay 10. Ā.)
rocayitum - tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva / KumS, 3, 16.1 (Inf. √rocay 10. Ā.)


√roday 10. P.
to make someone cry
rodayati - [..] galadamalamādhvīkapaṭalīm iṣād agre gopīramaṇa rudatī rodayatinaḥ // Haṃ, 1, 67.2 (Ind. Pr. 3. sg. √roday 10. P.)
rodayanti - ete hīdaṃ sarvaṃ rodayanti // ChāUp, 3, 16, 3.6 (Ind. Pr. 3. pl. √roday 10. P.)
arodayat - anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat // KumS, 5, 56.2 (Impf. 3. sg. √roday 10. P.)


√rodhay 10. Ā.

rodhayati - na rodhayati māṃ yogo na sāṃkhyaṃ dharma [..] BhāgP, 11, 12, 1.2 (Ind. Pr. 3. sg. √rodhay 10. Ā.)
rodhayet - tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // RCint, 3, 27.3 (Opt. Pr. 3. sg. √rodhay 10. Ā.)

rodhita - vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ / MaPu, 154, 482.1 (PPP. √rodhay 10. Ā.)
rodhayitvā - bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet [..] RCint, 8, 194.1 (Abs. √rodhay 10. Ā.)


√ropay 10. Ā.
to cause to grow, to cause to grow over or heal, to commit, to direct towards, to elevate, to entrust, to fasten to, to fix in, to increase, to lay out, to place in or on, to plant, to put in the ground, to raise up, to shooting, to sow, to transfer to
ropayati - yuktasnehā ropayati durnyastā vartma gharṣati // Su, Sū., 18, 38.2 (Ind. Pr. 3. sg. √ropay 10. Ā.)
ropayet - na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ [..] Su, Sū., 5, 38.1 (Opt. Pr. 3. sg. √ropay 10. Ā.)
aropayan - avṛkṣeṣu ca deśeṣu kecid vṛkṣān aropayan / Rām, Ay, 74, 7.1 (Impf. 3. pl. √ropay 10. Ā.)
ropyate - [..] nānubhaved arthaṃ yasya hetoḥ sa ropyate // Rām, Yu, 116, 7.2 (Ind. Pass. 3. sg. √ropay 10. Ā.)

ropita - yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ / Rām, Ay, 98, 8.1 (PPP. √ropay 10. Ā.)
ropya - ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ / Su, Sū., 46, 18.1 (Ger. √ropay 10. Ā.)
ropya - kaṅkatīṃ ropya keśeṣu sāsā kaṇṭe 'dhiropitā / SkPu (Rkh), Revākhaṇḍa, 171, 30.1 (Abs. √ropay 10. Ā.)


√roṣay 10. Ā.
to anger, to make angry
roṣaye - atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye / Rām, Yu, 28, 22.1 (Ind. Pr. 1. sg. √roṣay 10. Ā.)
roṣayat - vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat / MBh, 1, 212, 1.398 (Impf. 3. sg. √roṣay 10. Ā.)

roṣayant - haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam / Rām, Ki, 6, 22.1 (Ind. Pr. √roṣay 10. Ā.)
roṣita - agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ / Rām, Bā, 59, 6.1 (PPP. √roṣay 10. Ā.)


√rohay 10. P.
rohita - anyad atirohitārtham // ĀyDī, 2, Cik., 3, 17.2, 7.1 (PPP. √rohay 10. P.)


√lakṣ 1. Ā.
to observe, to perceive
lakṣyase - na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā // BhāgP, 1, 8, 19.2 (Ind. Pass. 2. sg. √lakṣ 1. Ā.)
lakṣyate - [..] ca nidrā ca vṛkṣādiṣv api lakṣyate / RājNi, Ānūpādivarga, 36.1 (Ind. Pass. 3. sg. √lakṣ 1. Ā.)
lakṣyante - manojñarūpā lakṣyante kusumair iva citritāḥ // Rām, Ay, 87, 19.2 (Ind. Pass. 3. pl. √lakṣ 1. Ā.)

lakṣita - vedānteṣv eka evātmā cidacidvyaktilakṣitaḥ / MṛgT, Vidyāpāda, 2, 12.1 (PPP. √lakṣ 1. Ā.)
lakṣyamāṇa - tatra lakṣyamāṇasya saṅgasyātyantavyāvṛttir asaṅgitvam // GaṇKṬ, 6.1, 166.0 (Ind. Pass. √lakṣ 1. Ā.)


√lakṣay 10. Ā.
to aim, to characterize, to consider or regard any one as, to define, to designate indirectly, to direct towards, to have in view, to indicate, to know, to mark, to mean, to notice, to observe, to perceive, to recognise by or as or that etc., to see, to sign, to suppose of any one that he will etc., to understand, to view
lakṣayāmi - [..] te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham / MBh, 3, 131, 14.1 (Ind. Pr. 1. sg. √lakṣay 10. Ā.)
lakṣayati - [..] samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayatiso 'paraḥ prakāśaḥ // GaṇKṬ, 6.1, 155.0 (Ind. Pr. 3. sg. √lakṣay 10. Ā.)
lakṣayāmaḥ - na lakṣayāmaḥ śailendra śiṣyate kandarodarāt / MaPu, 154, 127.1 (Ind. Pr. 1. pl. √lakṣay 10. Ā.)
lakṣayanti - vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na // AHS, Sū., 11, 43.2 (Ind. Pr. 3. pl. √lakṣay 10. Ā.)
lakṣayeyam - tebhyaścānyāṃsteṣvanityāṃśca bhāvān bhūtātmānaṃ lakṣayeyaṃ śarīre / MBh, 14, 28, 3.1 (Opt. Pr. 1. sg. √lakṣay 10. Ā.)
lakṣayethāḥ - ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā / Megh, 2, 20.1 (Opt. Pr. 2. sg. √lakṣay 10. Ā.)
lakṣayet - lakṣayej jñānavijñānavākceṣṭābalapauruṣam / AHS, Utt., 4, 1.3 (Opt. Pr. 3. sg. √lakṣay 10. Ā.)
lakṣayeyuḥ - kuryāstathā tva kalyāṇi lakṣayeyur na te yathā / MBh, 4, 3, 19.5 (Opt. Pr. 3. pl. √lakṣay 10. Ā.)
lakṣaya - ābruvāṇā samīpasthā caritānyasya lakṣaya // MBh, 3, 73, 2.2 (Imper. Pr. 2. sg. √lakṣay 10. Ā.)
alakṣayam - urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam // DKCar, 2, 2, 71.1 (Impf. 1. sg. √lakṣay 10. Ā.)
alakṣayat - rāmam āśritya niratās tān alakṣayad utsukān // Rām, Ay, 108, 2.2 (Impf. 3. sg. √lakṣay 10. Ā.)
alakṣayan - śakuntānāṃ svanaṃ śrutvā nimittajñāstvalakṣayan / MBh, 1, 68, 13.37 (Impf. 3. pl. √lakṣay 10. Ā.)
lakṣayiṣye - yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam // MBh, 5, 71, 32.2 (Fut. 1. sg. √lakṣay 10. Ā.)
lakṣayiṣyati - paruṣākulakeśaṃ ca na kaścil lakṣayiṣyati // Bṛhat, 22, 254.2 (Fut. 3. sg. √lakṣay 10. Ā.)
lakṣayāmāsa - lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām // Rām, Ay, 108, 1.2 (periphr. Perf. 3. sg. √lakṣay 10. Ā.)
lakṣyase - muniveṣadharaścāsi cīravāsāśca lakṣyase / MBh, 3, 151, 15.1 (Ind. Pass. 2. sg. √lakṣay 10. Ā.)
lakṣyate - atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe [..] KādSv, 7.1, 4.0 (Ind. Pass. 3. sg. √lakṣay 10. Ā.)
lakṣyante - prasuptā iva lakṣyante vipuṣpā vanarājayaḥ // Rām, Ār, 15, 21.2 (Ind. Pass. 3. pl. √lakṣay 10. Ā.)
alakṣyanta - hatatviṭkāny alakṣyanta nisargād daivakāritāt // MBh, 12, 139, 17.2 (Impf. Pass.3. pl. √lakṣay 10. Ā.)
lakṣyeta - yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ / SātT, 4, 84.1 (Opt. P. Pass. 3. sg. √lakṣay 10. Ā.)

lakṣita - īśvarapratyabhijñāyāṃ jāgarādy api lakṣitam // ŚiSūV, 1, 9.1, 5.0 (PPP. √lakṣay 10. Ā.)
lakṣya - na rejuravanīpāla tallakṣyahṛdayekṣaṇāḥ // SkPu (Rkh), Revākhaṇḍa, 192, 44.2 (Ger. √lakṣay 10. Ā.)
lakṣayitum - idānīṃ paśupadārthaṃ lakṣayitum āha // MṛgṬī, Vidyāpāda, 2, 4.2, 14.0 (Inf. √lakṣay 10. Ā.)
lakṣayitvā - lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā / Rām, Ay, 14, 14.1 (Abs. √lakṣay 10. Ā.)


√lakṣīkṛ 8. P.
to aim at
lakṣīkṛtya - lakṣīkṛtya dhiyā tiṣṭhed yāvan naiva prakāśate // SātT, 5, 16.2 (Abs. √lakṣīkṛ 8. P.)


√lakṣyīkṛ 8. P.
lakṣyīkṛta - netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ // KumS, 3, 47.2 (PPP. √lakṣyīkṛ 8. P.)


√lag 1. P.
to adhere, to cling or attach one's self to, to meet, to pass away, to stick, to take effect upon
lagati - yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam // HYP, Dvitīya upadeśaḥ, 51.3 (Ind. Pr. 3. sg. √lag 1. P.)
laganti - kṣetratoyabhavā doṣā ratneṣu na laganti te // AgRa, 1, 29.4 (Ind. Pr. 3. pl. √lag 1. P.)
laget - dolāyantre tathā kāryā vastraṃ bundhe lagenna hi // RAdhy, 1, 376.2 (Opt. Pr. 3. sg. √lag 1. P.)
lagiṣyati - sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / RAdhy, 1, 389.1 (Fut. 3. sg. √lag 1. P.)

lagna - nāsayā kṛṣṇapādābjalagnagandhānujighraṇam // SātT, 4, 26.2 (PPP. √lag 1. P.)
lagitvā - [..] yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvātiṣṭhanti // RasṬ, 31.2, 1.0 (Abs. √lag 1. P.)


√lagay 10. P.

lagayet - arma yatra valījātaṃ tatraitallagayedbhiṣak // Su, Utt., 15, 4.2 (Opt. Pr. 3. sg. √lagay 10. P.)


√laṅgh 1. Ā.
to ascend, to leap over
laṅghet - etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / RCint, 3, 220.1 (Opt. Pr. 3. sg. √laṅgh 1. Ā.)
laṅghyate - paśya gacchata evāstaṃ niyatiḥ kena laṅghyate // KāvĀ, Dvitīyaḥ paricchedaḥ, 172.2 (Ind. Pass. 3. sg. √laṅgh 1. Ā.)
laṅghyatām - bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu // Rām, Yu, 77, 11.2 (Imper. Pass. 3. sg. √laṅgh 1. Ā.)

laṅghya - laṅghyāś cāśucayaścaiva kṣmādayo na sa īśvaraḥ // BoCA, 9, 120.2 (Ger. √laṅgh 1. Ā.)


√laṅghay 10. Ā.
to ascend, to avert, to avoid, to cause to pass over meals i.e. fast, to cross, to disregard, to eclipse, to enter, to escape from, to excel, to frustrate, to get over, to injure, to insult, to leap over, to mount, to neglect, to obscure, to offend, to outshine, to overstep, to prevent, to remove, to shun, to slight, to surpass, to transgress, to transport, to traverse, to tread upon, to violate
laṅghaye - tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye // MBh, 3, 147, 8.3 (Ind. Pr. 1. sg. √laṅghay 10. Ā.)
laṅghayati - pratiṣiddho 'pi maryādāṃ laṅghayatyeva vānaraḥ // Rām, Utt, 36, 31.2 (Ind. Pr. 3. sg. √laṅghay 10. Ā.)
laṅghayanti - viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca // Rām, Yu, 40, 6.2 (Ind. Pr. 3. pl. √laṅghay 10. Ā.)
laṅghayet - na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati / MaS, 4, 38.1 (Opt. Pr. 3. sg. √laṅghay 10. Ā.)
laṅghayeyuḥ - [..] svāṅgabhaṅgāya tasmin muktādhvānaṃ sapadi śarabhā laṅghayeyurbhavantam / Megh, 1, 58.1 (Opt. Pr. 3. pl. √laṅghay 10. Ā.)
laṅghayasva - uttiṣṭha hariśārdūla laṅghayasva mahārṇavam / Rām, Ki, 65, 34.1 (Imper. Pr. 2. sg. √laṅghay 10. Ā.)
alaṅghayam - [..] śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam // DKCar, 2, 3, 109.1 (Impf. 1. sg. √laṅghay 10. Ā.)
laṅghayiṣyati - ka idānīṃ mahātejā laṅghayiṣyati sāgaram / Rām, Ki, 63, 16.1 (Fut. 3. sg. √laṅghay 10. Ā.)

laṅghayant - laṅghayantaḥ pradhāvanto vānarā nāvalokayan / Rām, Yu, 54, 12.1 (Ind. Pr. √laṅghay 10. Ā.)
laṅghita - yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // BoCA, 2, 61.2 (PPP. √laṅghay 10. Ā.)
laṅghanīya - bhagavaṃllaṅghanaṃ kiṃsvillaṅghanīyāśca kīdṛśāḥ / Ca, Sū., 22, 6.1 (Ger. √laṅghay 10. Ā.)
laṅghayitum - yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati [..] TantS, Trayodaśam āhnikam, 22.1 (Inf. √laṅghay 10. Ā.)
laṅghayitvā - yadyavaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām // MBh, 3, 147, 7.3 (Abs. √laṅghay 10. Ā.)


√lajj 1. P.
to be ashamed, to blush
lajjāmi - na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit / SkPu (Rkh), Revākhaṇḍa, 56, 23.2 (Ind. Pr. 1. sg. √lajj 1. P.)
lajjase - [..] garhitaṃ karma kathaṃ kṛtvā na lajjase / Rām, Ār, 51, 6.1 (Ind. Pr. 2. sg. √lajj 1. P.)
lajjate - tatra nirlajjatāślāghī lajjayaiva hi lajjate // Bṛhat, 17, 127.2 (Ind. Pr. 3. sg. √lajj 1. P.)
lajjāmahe - śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam // Bṛhat, 18, 126.2 (Ind. Pr. 1. pl. √lajj 1. P.)
lajjante - anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ / Rām, Yu, 40, 6.1 (Ind. Pr. 3. pl. √lajj 1. P.)
lajjasva - maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam // MBh, 3, 251, 20.2 (Imper. Pr. 2. sg. √lajj 1. P.)

lajjamāna - tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī / MBh, 3, 95, 15.1 (Ind. Pr. √lajj 1. P.)
lajjita - itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ [..] AmŚ, 1, 95.2 (PPP. √lajj 1. P.)


√lajjay 10. P.
to cause any one to be ashamed, to inspire with shame
alajjayat - vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat // Bṛhat, 4, 85.2 (Impf. 3. sg. √lajjay 10. P.)

lajjayant - punaḥ punastadā pṛṣṭā lajjayantī varāṅganā // MaPu, 24, 6.2 (Ind. Pr. √lajjay 10. P.)
lajjita - lajjitāḥ paṅkajinyo 'pi kalikāṅgulitārjitāḥ // Bṛhat, 20, 239.2 (PPP. √lajjay 10. P.)


√lap 4. P.
to chatter, to lament, to prate, to talk, to wail, to weep, to whisper
lapethāḥ - [..] kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ // SpKāNi, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 (Opt. Pr. 2. sg. √lap 4. P.)
alapat - samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam // Haṃ, 1, 91.2 (Impf. 3. sg. √lap 4. P.)
lalāpa - hā rudra rudra rudreti lalāpa munipuṅgavaḥ // LiPu, 1, 30, 10.2 (Perf. 3. sg. √lap 4. P.)
alāpi - praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya [..] DKCar, Pūrvapīṭhikā, 1, 65.1 (Aor. Pass. 3. sg. √lap 4. P.)

lapant - kiṃ tasya vilāpena iti mitho lapantaḥ prāviśan / DKCar, Pūrvapīṭhikā, 4, 25.3 (Ind. Pr. √lap 4. P.)
lapita - [..] 'nyat karmaṇaḥ sādhu manyenmoghaṃ tasya lapitaṃdurbalasya // MBh, 5, 29, 7.2 (PPP. √lap 4. P.)
lapitum - kāpi kapolatale militā lapitum kimapi śrutimūle / GīG, 1, 48.1 (Inf. √lap 4. P.)


√labh 1. P.
to catch, to find, to meet with, to seize, to take
labhe - sarve parisṛtā deśā yajñiyaṃ na labhe paśum / Rām, Bā, 60, 14.1 (Ind. Pr. 1. sg. √labh 1. P.)
labhase - [..] śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhasekuberāt / MBh, 3, 173, 13.1 (Ind. Pr. 2. sg. √labh 1. P.)
labhate - bhogena labhate yogaṃ bhogena kulasādhanam / MBhT, 3, 2.2 (Ind. Pr. 3. sg. √labh 1. P.)
labhete - hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / BhPr, 7, 3, 257.1 (Ind. Pr. 3. du. √labh 1. P.)
labhante - yena siddhiṃ labhante 'tra sādhakā gatakalmaṣāḥ // Maṇi, 1, 2.3 (Ind. Pr. 3. pl. √labh 1. P.)
labheya - tatsarvaṃ tvatprasādena labheya karuṇānidhe / GokP, 9, 42.1 (Opt. Pr. 1. sg. √labh 1. P.)
labheta - [..] yatir dhyānaparo mahātmā saṃsārabhīto na labhetanidrām // PABh, 1, 3, 7.3 (Opt. Pr. 3. sg. √labh 1. P.)
labhemahi - annaṃ ca no bahu bhavedatithīṃśca labhemahi // MaPu, 16, 50.2 (Opt. Pr. 1. pl. √labh 1. P.)
labheran - dvitīye ahani tebhyaḥ pūjā niyataṃ labheran / KāSū, 1, 4, 7.4 (Opt. Pr. 3. pl. √labh 1. P.)
labhasva - labhasva kulajāṃ kanyāṃ dharmaste bhavitā punaḥ / MBh, 1, 146, 33.2 (Imper. Pr. 2. sg. √labh 1. P.)
labhatām - maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ // Rām, Bā, 62, 16.2 (Imper. Pr. 3. sg. √labh 1. P.)
labhadhvam - manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam // Rām, Ki, 40, 47.2 (Imper. Pr. 2. pl. √labh 1. P.)
labhantām - mano'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // BoCA, 10, 20.2 (Imper. Pr. 3. pl. √labh 1. P.)
alabhe - alabhe ca tanmukhāttadrājakulasya śīlam // DKCar, 2, 3, 200.1 (Impf. 1. sg. √labh 1. P.)
alabhathāḥ - na caivālabhathāstrāṇam abhipannā balīyasā // MBh, 4, 21, 8.2 (Impf. 2. sg. √labh 1. P.)
alabhata - aikṣvākyalabhatāpatyamanādhṛṣṭeryaśasvinī / MaPu, 46, 24.1 (Impf. 3. sg. √labh 1. P.)
alabhāmahi - nighnanto ghātayantaś ca na tṛptim alabhāmahi // Bṛhat, 8, 40.2 (Impf. 1. pl. √labh 1. P.)
alabhanta - alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate / MBh, 3, 92, 19.1 (Impf. 3. pl. √labh 1. P.)
lapsye - kuśalābhyāsayogyatvam evaṃ lapsye'ti durlabham // BoCA, 4, 15.2 (Fut. 1. sg. √labh 1. P.)
lapsyase - tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa // Rām, Bā, 15, 18.2 (Fut. 2. sg. √labh 1. P.)
lapsyate - [..] saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyatete praveśam / Megh, 1, 44.1 (Fut. 3. sg. √labh 1. P.)
lapsyāmahe - dhruvaṃ lapsyāmahe rājyaṃ vayam apyavaśena te / MBh, 1, 129, 18.73 (Fut. 1. pl. √labh 1. P.)
labhiṣyatha - durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha // SkPu (Rkh), Revākhaṇḍa, 60, 43.2 (Fut. 2. pl. √labh 1. P.)
lapsyante - na lapsyante nivāsaṃ ca nirastāḥ pathi śerate // MBh, 3, 188, 80.2 (Fut. 3. pl. √labh 1. P.)
labdhāsmi - śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam // MBh, 3, 12, 35.2 (periphr. Fut. 1. sg. √labh 1. P.)
labdhāsi - tathā tvam api rājendra labdhāsi vipulāṃ śriyam // MBh, 3, 92, 19.2 (periphr. Fut. 2. sg. √labh 1. P.)
labdhā - [..] gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā / Megh, 1, 26.1 (periphr. Fut. 3. sg. √labh 1. P.)
lebhe - tenāyur amitaṃ lebhe bharadvājaḥ sukhānvitam / Ca, Sū., 1, 26.1 (Perf. 3. sg. √labh 1. P.)
lebhāte - viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam // MBh, 3, 7, 24.3 (Perf. 3. du. √labh 1. P.)
lebhire - lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram // Ca, Sū., 1, 29.2 (Perf. 3. pl. √labh 1. P.)
labhyate - kenopāyena deveśa svarṇarūpyādi labhyate / MBhT, 1, 3.1 (Ind. Pass. 3. sg. √labh 1. P.)
labhyante - rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante // RasṬ, 166.2, 16.0 (Ind. Pass. 3. pl. √labh 1. P.)
labhyeta - janmāntarasahasrebhyo yogo labhyeta mānavaiḥ // MaPu, 109, 10.2 (Opt. P. Pass. 3. sg. √labh 1. P.)

labhamāna - labhamāno na gṛhṇātu vada kena na kupyasi // BoCA, 6, 85.2 (Ind. Pr. √labh 1. P.)
labdha - atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā [..] MṛgṬī, Vidyāpāda, 1, 1.2, 25.0 (PPP. √labh 1. P.)
labdhavant - bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate / SātT, 9, 52.1 (PPA. √labh 1. P.)
labdhavya - mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase // SkPu, 17, 10.4 (Ger. √labh 1. P.)
labdhum - [..] pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum // TantS, Viṃśam āhnikam, 9.0 (Inf. √labh 1. P.)
labdhvā - labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate / SātT, 4, 22.1 (Abs. √labh 1. P.)


√lamb 1. P.
to be fastened or attached to, to be retarded, to cling to, to dangle, to decline, to delay, to depend, to fall, to fall or stay behind, to go down, to hang down, to hang from or on, to hold or rest on, to loiter, to set, to sink, to tag, to tarry
lambate - karmakālo muniśreṣṭha lambate ravimaṇḍalam // Rām, Bā, 64, 27.2 (Ind. Pr. 3. sg. √lamb 1. P.)
lambete - maṇī voṣṭrasya lambete priyau vatsatarau mama / MBh, 12, 171, 12.1 (Ind. Pr. 3. du. √lamb 1. P.)
lambāmahe - tvaṃ cāpi vīraṇastambastvayi lambāmahe vayam // SkPu, 11, 12.2 (Ind. Pr. 1. pl. √lamb 1. P.)
lambante - jīyamānās tu lambante tulyam eva svamārgagāḥ // SūrSi, 1, 25.2 (Ind. Pr. 3. pl. √lamb 1. P.)
lalambire - cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire / BCar, 4, 35.1 (Perf. 3. pl. √lamb 1. P.)

lambamāna - gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn / SkPu, 11, 9.1 (Ind. Pr. √lamb 1. P.)
lambita - mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / RArṇ, 4, 7.2 (PPP. √lamb 1. P.)


√lambay 10. P.
to cause to be attached or joined, to cause to hang down or depend, to depress, to discourage, to extend for, to hang up, to let down, to stretch out, to suspend
lambayet - tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / RCūM, 5, 37.1 (Opt. Pr. 3. sg. √lambay 10. P.)
lambayiṣyati - [..] balāt ko 'pi gale tāṃ lambayiṣyati // Bṛhat, 17, 77.2 (Fut. 3. sg. √lambay 10. P.)


√lambhay 10. P.
to cause to suffer, to cause to take, to find out, to get, to give
lambhayati - [..] dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati // ĀyDī, Sū., 1, 1, 31.0 (Ind. Pr. 3. sg. √lambhay 10. P.)
lambhayet - avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet // MaS, 8, 109.2 (Opt. Pr. 3. sg. √lambhay 10. P.)
lambhayāmāsa - saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ // MBh, 1, 2, 225.2 (periphr. Perf. 3. sg. √lambhay 10. P.)

lambhita - anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām / Kir, Prathamaḥ sargaḥ, 15.1 (PPP. √lambhay 10. P.)
lambhayitavya - anyathābuddhiḥ kālena lambhayitavyaḥ // KāSū, 6, 4, 14.1 (Ger. √lambhay 10. P.)


√lal 1. Ā.
to behave loosely or freely, to dally, to frolic, to loll or wag the tongue, to play, to sport
lalanti - kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ / MaPu, 139, 31.1 (Ind. Pr. 3. pl. √lal 1. Ā.)
lala - mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca [..] Rām, Su, 18, 34.2 (Imper. Pr. 2. sg. √lal 1. Ā.)
lalantu - [..] yathāsukhaṃ tvaṃ tvayi ca sametya lalantubāndhavāste // Rām, Su, 18, 34.2 (Imper. Pr. 3. pl. √lal 1. Ā.)

lalant - abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // Rām, Ay, 38, 15.2 (Ind. Pr. √lal 1. Ā.)
lalita - bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ // JanM, 1, 187.2 (PPP. √lal 1. Ā.)


√lavaṇīkṛ 8. Ā.
lavaṇīkṛta - yavānīcūrṇitaṃ takraṃ biḍena lavaṇīkṛtam / Ca, Cik., 5, 168.1 (PPP. √lavaṇīkṛ 8. Ā.)
lavaṇīkṛtya - snigdhāni lavaṇīkṛtya pacedutkārikāṃ śubhām / Su, Cik., 1, 26.1 (Abs. √lavaṇīkṛ 8. Ā.)


√las 1. P.
to appear, to arise, to come to light, to embrace, to flash, to frolic, to glitter, to play, to resound, to shine, to sound, to sport
lasant - śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam / RājNi, Ānūpādivarga, 12.1 (Ind. Pr. √las 1. P.)
lasita - candrikākāntilasite mandānilavirājite / ĀK, 1, 19, 138.1 (PPP. √las 1. P.)


√lāgay 10. P.

lāgayet - lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ / AHS, Sū., 26, 41.1 (Opt. Pr. 3. sg. √lāgay 10. P.)


√lāpay 10. Ā.
to cause to talk
alāpayiṣyathāḥ - [..] ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathāiti / ChāUp, 4, 2, 5.1 (Cond. 2. sg. √lāpay 10. Ā.)


√lālay 10. P.
to caress, to cause to sport or dally, to cherish, to desire, to favour, to flourish, to fondle, to foster, to wave, ?
lālayati - nāsti yas tānitasnehāl lālayaty eva kevalam // Bṛhat, 20, 88.2 (Ind. Pr. 3. sg. √lālay 10. P.)
lālayet - lālayetpañca varṣāṇi daśa varṣāṇi tāḍayet / GarPu, 1, 114, 59.1 (Opt. Pr. 3. sg. √lālay 10. P.)
alālayat - sa mām alālayad bālanārīlālanapeśalaḥ / Bṛhat, 18, 686.1 (Impf. 3. sg. √lālay 10. P.)

lālita - datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān [..] AmŚ, 1, 5.1 (PPP. √lālay 10. P.)
lālanīya - lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ / Rām, Ki, 15, 22.1 (Ger. √lālay 10. P.)
lālayitvā - varṣopalāstu tenaiva lālayitvā supācite / RRĀ, V.kh., 19, 6.1 (Abs. √lālay 10. P.)


√lālasībhū 1. P.
to desire
lālasībhūta - tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu [..] KāSū, 7, 1, 1.13 (PPP. √lālasībhū 1. P.)


√lāsay 10. P.
to cause to teach to dance, to dance, to exercise an art
lāsayanti - vādayanti tathā śāntiṃ lāsayanty api cāpare / Rām, Ay, 63, 4.1 (Ind. Pr. 3. pl. √lāsay 10. P.)

lāsita - nīlanīrajamāleva komalānilalāsitā // Bṛhat, 19, 34.2 (PPP. √lāsay 10. P.)


√likh 6. Ā.
to copy, to delineate, to draw a line, to engrave, to furrow, to graze, to inscribe, to lance, to make smooth, to paint, to peck, to pick, to polish, to produce by scratching, to scarify, to scrape, to scratch, to sketch, to tear up, to touch, to trace, to unite sexually with a female, to write
likhāmi - [..] apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi / RCint, 1, 4.1 (Ind. Pr. 1. sg. √likh 6. Ā.)
likhati - [..] darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati [..] ĀyDī, Sū., 1, 2, 18.0 (Ind. Pr. 3. sg. √likh 6. Ā.)
likhāmaḥ - [..] cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ // SpKāNi, 1, 18.2, 3.0 (Ind. Pr. 1. pl. √likh 6. Ā.)
likhanti - [..] sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / RCint, 3, 73.2 (Ind. Pr. 3. pl. √likh 6. Ā.)
likhet - śālagrāme ca pūjāyāṃ na likhed yantram uttamam // MBhT, 12, 5.2 (Opt. Pr. 3. sg. √likh 6. Ā.)
likheyuḥ - atrāham amukaḥ sākṣī likheyur iti te samāḥ // YāSmṛ, 2, 87.2 (Opt. Pr. 3. pl. √likh 6. Ā.)
likha - vyāhṛto lekhakastatra likha lekhaṃ mamājñayā / SkPu (Rkh), Revākhaṇḍa, 97, 33.1 (Imper. Pr. 2. sg. √likh 6. Ā.)
alikhat - duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm / MBh, 3, 11, 29.1 (Impf. 3. sg. √likh 6. Ā.)
likhiṣyāmaḥ - [..] jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo'nyadeśaprasiddhaṃ ca kiṃcit // ĀyDī, Sū., 27, 12.2, 1.0 (Fut. 1. pl. √likh 6. Ā.)
lilekha - lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā / MBh, 1, 176, 29.43 (Perf. 3. sg. √likh 6. Ā.)
lilikhuḥ - amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ // Bṛhat, 22, 153.2 (Perf. 3. pl. √likh 6. Ā.)
likhyate - atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā [..] UḍḍT, 9, 3.13 (Ind. Pass. 3. sg. √likh 6. Ā.)
likhyante - likhyante cātra saṃbhidya yathāmaulyaṃ yathāguṇam // AgRa, 1, 1.2 (Ind. Pass. 3. pl. √likh 6. Ā.)
likhyatām - [..] 'pi yaḥ kaścid ārohati sa likhyatām / Bṛhat, 10, 52.1 (Imper. Pass. 3. sg. √likh 6. Ā.)

likhant - nakhair likhantam ātmānaṃ rūkṣadhvastavapuḥsvaram // AHS, Utt., 4, 31.2 (Ind. Pr. √likh 6. Ā.)
likhita - yato harir likhitavat hṛdaye vartate sadā / SātT, 8, 38.1 (PPP. √likh 6. Ā.)
lekhitavya - akṣaraikaṃ pūrvāvartakrameṇa lekhitavyam / UḍḍT, 15, 1.3 (Ger. √likh 6. Ā.)
likhitum - purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ / AmŚ, 1, 46.1 (Inf. √likh 6. Ā.)
likhitvā - mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro [..] UḍḍT, 8, 12.2 (Abs. √likh 6. Ā.)


√liṅgay 10. P.
to change or inflect a noun according to its gender, to paint, to variegate
liṅgyate - [..] 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara [..] ĀyDī, Sū., 1, 24.2, 3.0 (Ind. Pass. 3. sg. √liṅgay 10. P.)

liṅgita - hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ / ĀK, 1, 15, 370.1 (PPP. √liṅgay 10. P.)


√liṅgībhū 1. Ā.
to become a Liṅga
liṅgībhūta - tataḥ pratyakṣatāmāgāl liṅgībhūto maheśvaraḥ / SkPu (Rkh), Revākhaṇḍa, 183, 6.1 (PPP. √liṅgībhū 1. Ā.)


√lip 4. Ā.
to adhere, to anoint with, to besmear, to burn, to defile, to inflame, to kindle, to pollute, to smear, to soil, to stain, to taint
limpati - mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca // Ca, Sū., 26, 74.2 (Ind. Pr. 3. sg. √lip 4. Ā.)
limpanti - yeṣu yeṣu nimitteṣu na limpantyatha tacchṛṇu // MBh, 12, 35, 16.2 (Ind. Pr. 3. pl. √lip 4. Ā.)
lipyeyam - kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai // MBh, 12, 192, 106.2 (Opt. Pr. 1. sg. √lip 4. Ā.)
limpet - vāmapādaṃ striyo limpet sā tasya vaśagā bhavet // UḍḍT, 5, 15.2 (Opt. Pr. 3. sg. √lip 4. Ā.)
lilipuḥ - lilipuśca parārdhyena candanena paraṃtapam / Rām, Yu, 48, 27.1 (Perf. 3. pl. √lip 4. Ā.)
lipyate - [..] dakṣiṇā kāryā tadā vighnair na lipyate // MBhT, 8, 21.2 (Ind. Pass. 3. sg. √lip 4. Ā.)
lipyante - na lipyante pāpakṛtyaiḥ kadācit karmayonitaḥ // MBh, 12, 262, 24.2 (Ind. Pass. 3. pl. √lip 4. Ā.)
alipyata - na cālipyata pāpena kṣutpratīkāram ācaran // MaS, 10, 105.2 (Impf. Pass.3. sg. √lip 4. Ā.)
lipyeta - upapāpair na lipyeta padmapatramivāmbhasā // SkPu (Rkh), Revākhaṇḍa, 200, 14.2 (Opt. P. Pass. 3. sg. √lip 4. Ā.)

limpant - limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate / AHS, Nidānasthāna, 5, 26.1 (Ind. Pr. √lip 4. Ā.)
lipta - [..] vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ [..] TantS, Viṃśam āhnikam, 53.1 (PPP. √lip 4. Ā.)
liptavant - prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān // MaS, 10, 106.2 (PPA. √lip 4. Ā.)
lipya - śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / RAdhy, 1, 274.1 (Abs. √lip 4. Ā.)
lipyamāna - yathā vāricaraḥ pakṣī lipyamāno na lipyate / MBh, 12, 187, 46.1 (Ind. Pass. √lip 4. Ā.)


√lih 4. P.
to destroy, to lap, to lick, to sip, to taste
lekṣi - akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram / Rām, Ār, 45, 36.1 (Ind. Pr. 2. sg. √lih 4. P.)
leḍhi - [..] śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhihetiḥ / BhāgP, 3, 25, 39.1 (Ind. Pr. 3. sg. √lih 4. P.)
lihanti - [..] sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye [..] SaAHS, Utt., 39, 110.2, 1.0 (Ind. Pr. 3. pl. √lih 4. P.)
lihyāt - suśītatoyasiktāṅgo lihyāt saktūn saśarkarān // AHS, Sū., 3, 28.2 (Opt. Pr. 3. sg. √lih 4. P.)
lihyuḥ - lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi / AHS, Utt., 17, 25.1 (Opt. Pr. 3. pl. √lih 4. P.)
liha - liha mām ajugupsantī āpādatalamastakam / MaPu, 48, 69.2 (Imper. Pr. 2. sg. √lih 4. P.)
alikṣat - tacchavākarṣiṇaśca vyāghrasyāsūn iṣur iṣvasanayantramuktaḥ kṣaṇād alikṣat // DKCar, 2, 3, 12.1 (sa-Aor. 3. sg. √lih 4. P.)
lilihe - jihvayā lilihe pādau bāṣpamuṣṇaṃ mumoca ca // BCar, 6, 53.2 (Perf. 3. sg. √lih 4. P.)
lilihuḥ - somasthānam idaṃ ceti darbhāṃste lilihustadā // MBh, 1, 30, 20.2 (Perf. 3. pl. √lih 4. P.)
lihyate - dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // ŚdhS, 2, 12, 199.2 (Ind. Pass. 3. sg. √lih 4. P.)

lihant - chāyāśuṣkaṃ tato mūlaṃ māsaṃ cūrṇīkṛtaṃ lihan / AHS, Utt., 39, 63.1 (Ind. Pr. √lih 4. P.)
līḍha - tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ / MṛgT, Vidyāpāda, 1, 28.1 (PPP. √lih 4. P.)
leḍhum - kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram // Su, Sū., 27, 19.2 (Inf. √lih 4. P.)
līḍhvā - palaṃ pūrvamato līḍhvā tato'nnam upayojayet // Ca, Cik., 2, 1, 37.2 (Abs. √lih 4. P.)


√lī 1. P.
to alight or settle on, to cling or press closely, to disappear, to hide or cower down in, to lie, to recline, to remain sticking, to stick or adhere to, to vanish
līyate - līyate nātra saṃdehaḥ paramātmani śailaje // MBhT, 3, 35.2 (Ind. Pr. 3. sg. √lī 1. P.)
līyāmahe - dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ // PABh, 4, 23, 4.0 (Ind. Pr. 1. pl. √lī 1. P.)
līyante - [..] tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyanteadhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha // SpKāNi, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 (Ind. Pr. 3. pl. √lī 1. P.)
līyeta - ghaṭo līyeta nākāśaṃ tadvaj jīvo ghaṭopamaḥ // BraUp, 1, 13.2 (Opt. Pr. 3. sg. √lī 1. P.)

līyamāna - ghaṭasaṃbhṛtam ākāśaṃ līyamāne ghaṭe yathā / BraUp, 1, 13.1 (Ind. Pr. √lī 1. P.)
līna - toye toyaṃ yathā līnaṃ yathā tejasi tejasam / MBhT, 3, 34.1 (PPP. √lī 1. P.)


√luñc 1. P.
to husk, to peel, to pluck, to pull out, to tear off
lucyete - lucyete iva pārśve ca hṛdayaṃ patatīva ca / AHS, Nidānasthāna, 3, 34.1 (Ind. Pass. 3. du. √luñc 1. P.)

luñcita - tittiriṃ luñcitaṃ samyak niṣkṛṣṭāntraṃ tu pūrayet // Su, Utt., 40, 84.2 (PPP. √luñc 1. P.)


√luñcay 10. P.

luñcayet - pramuhya luñcayet keśān parigṛhṇātyatīva ca / Ca, Indr., 11, 17.1 (Opt. Pr. 3. sg. √luñcay 10. P.)


√luṭh 6. Ā.
to roll, to wallow
luṭhasi - [..] vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasinahi me manyumokṣaḥ khalāyāḥ // AmŚ, 1, 34.2 (Ind. Pr. 2. sg. √luṭh 6. Ā.)
luṭhati - maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate / H, 2, 68.3 (Ind. Pr. 3. sg. √luṭh 6. Ā.)
luṭhet - ityuktvā sa luṭhetpaścāttebhyo 'greṇa ca sammukham / SkPu (Rkh), Revākhaṇḍa, 220, 36.1 (Opt. Pr. 3. sg. √luṭh 6. Ā.)
luloṭha - [..] avalokya śokena mūrchitaḥ kauṇḍinyaḥ pṛthivyāṃ luloṭha / H, 4, 68.8 (Perf. 3. sg. √luṭh 6. Ā.)

luṭhant - svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ // AmŚ, 1, 26.2 (Ind. Pr. √luṭh 6. Ā.)


√luṇṭh 1. P.
to plunder, to rob
luṇṭhyamāna - eraṇḍīsaṅgame martyo luṇṭhyamāno narādhipa / SkPu (Rkh), Revākhaṇḍa, 103, 206.1 (Ind. Pass. √luṇṭh 1. P.)


√lup 6. Ā.
to break, to cheat, to erase, to hurt, to omit, to plunder, to rob, to seize, to spoil, to take away, to waste
lumpasi - [..] triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasi lumpasitadguṇasthaḥ / BhāgP, 11, 6, 8.1 (Ind. Pr. 2. sg. √lup 6. Ā.)
lumpante - rākṣasāśca piśācāśca na lumpante kathaṃcana // MBh, 1, 57, 24.4 (Ind. Pr. 3. pl. √lup 6. Ā.)
lumpeta - mārjāra iva lumpeta tathā prārthayitāra naraḥ // GarPu, 1, 114, 52.2 (Opt. Pr. 3. sg. √lup 6. Ā.)
lulopa - [..] pratipedire tāsām indra ucchāni sāmāni lulopa tāni hotre prāyacchad ājyaṃ ha [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 5.0 (Perf. 3. sg. √lup 6. Ā.)
lupyate - [..] prayatno yaḥ kevalaṃ so 'tra lupyate / SpaKā, 1, 15.1 (Ind. Pass. 3. sg. √lup 6. Ā.)
lupyeta - yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet [..] SpKāNi, 1, 16.2, 11.0 (Opt. P. Pass. 3. sg. √lup 6. Ā.)
lupyeran - tasyāgnayo na lupyeran prathamo 'stu varo mama // MBh, 3, 298, 12.3 (Opt. P. Pass. 3. pl. √lup 6. Ā.)

lupta - tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate // SpaKā, 1, 15.2 (PPP. √lup 6. Ā.)
lupyamāna - vārttāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ / BhāgP, 3, 30, 11.1 (Ind. Pass. √lup 6. Ā.)


√lubh 4. Ā.
to allure, to be interested in, to be perplexed or disturbed, to become disordered, to desire greatly or eagerly, to entice, to go astray, to long for
lulubhe - dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ // BhāgP, 3, 22, 21.3 (Perf. 3. sg. √lubh 4. Ā.)

lubhyant - pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ / MBh, 5, 128, 26.1 (Ind. Pr. √lubh 4. Ā.)
lubdha - lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ / SmaDī, 1, 24.2 (PPP. √lubh 4. Ā.)


√lul 1. P.
to and fro, to disappear, to move to and fro, to roll about, to stir, umr�hren
lolant - loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ / AmŚ, 1, 79.1 (Ind. Pr. √lul 1. P.)
lulita - viśīrṇabāhvaṅghriśiroruho 'patad yathā nagendro lulito nabhasvatā // BhāgP, 3, 19, 26.2 (PPP. √lul 1. P.)


√lū 9. P.
to annihilate, to cut, to cut off, to destroy, to divide, to gather, to pluck, to reap, to sever
lunāsi - bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi / MBh, 3, 252, 6.1 (Ind. Pr. 2. sg. √lū 9. P.)
lunāti - [..] ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunātiśoṇitadaraṃ vidhvaṃsate sevanāt // ĀK, 1, 16, 32.2 (Ind. Pr. 3. sg. √lū 9. P.)
lunanti - [..] karmaśaktir bahvyaḥ sapatnya iva gehapatiṃ lunanti // BhāgP, 11, 9, 27.2 (Ind. Pr. 3. pl. √lū 9. P.)
alunāt - rambhāstambam ivāsāram alunād asidhārayā // Bṛhat, 15, 100.2 (Impf. 3. sg. √lū 9. P.)
alāvīt - alāvīt / KāśVṛ, 1, 1, 3.1, 1.12 (athem. is-Aor. 3. sg. √lū 9. P.)

lūna - nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // RAdhy, 1, 51.2 (PPP. √lū 9. P.)


√lekhay 10. Ā.
to make to write
lekhayati - na lekhayati yat tv evaṃ tasya pakṣo [..] KātSm, 1, 139.2 (Ind. Pr. 3. sg. √lekhay 10. Ā.)
lekhayet - lekhayenmaṇḍalāgreṇa samantāt pracchayed api / Su, Utt., 14, 10.1 (Opt. Pr. 3. sg. √lekhay 10. Ā.)

lekhita - [..] balād bhuktaṃ balād yac cāpi lekhitam / MaS, 8, 168.1 (PPP. √lekhay 10. Ā.)
lekhayitvā - lekhayitvā ca sakalaṃ revācaritamuttamam / SkPu (Rkh), Revākhaṇḍa, 232, 50.1 (Abs. √lekhay 10. Ā.)


√lekhāpay 10. P.
to make to write
lekhāpayitvā - lekhāpayitvā sakalaṃ narmadācaritaṃ śubham / SkPu (Rkh), Revākhaṇḍa, 229, 23.1 (Abs. √lekhāpay 10. P.)


√lepay 10. P.
to cast blame on any one, to cause to smear, to cover, to foment, to smear anything with, to smear or anoint anything with or on,
lepayet - kṣārāmlair lepayed vajraṃ gharme ca pariśodhayet / AgRa, 1, 22.2 (Opt. Pr. 3. sg. √lepay 10. P.)
lepayiṣyāmi - labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // Rām, Ay, 9, 36.2 (Fut. 1. sg. √lepay 10. P.)

lepayant - tena lepayato nābhiṃ baddhaṣaṇḍhyaṃ vimucyate // RMañj, 9, 17.2 (Ind. Pr. √lepay 10. P.)
lepita - sugandhairlepite sthāne pūjayeccandanādibhiḥ // RArṇ, 2, 95.0 (PPP. √lepay 10. P.)
lepya - tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // RAdhy, 1, 417.2 (Ger. √lepay 10. P.)
lepayitvā - sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / RArṇ, 17, 141.1 (Abs. √lepay 10. P.)


√lehay 10. P.

lehayet - bhāvitāṃ lehayetkṣaudraiḥ palaikāṃ krāmakaṃ param // RRĀ, Ras.kh., 2, 80.2 (Opt. Pr. 3. sg. √lehay 10. P.)

lehita - lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam / RPSu, 4, 50.1 (PPP. √lehay 10. P.)
lehya - ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit // RRĀ, Ras.kh., 1, 7.2 (Ger. √lehay 10. P.)
lehyamāna - tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā // RSK, 3, 14.2 (Ind. Pass. √lehay 10. P.)


√lehībhū 1. Ā.
[medic.] to become a leha
lehībhūta - [..] punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta [..] Su, Cik., 12, 10.1 (PPP. √lehībhū 1. Ā.)


√lokay 10. Ā.
to know, to perceive, to recognize, to see
lokaya - so'pi māmāha jagatāṃ kartāhamiti lokaya // LiPu, 1, 17, 22.2 (Imper. Pr. 2. sg. √lokay 10. Ā.)

lokita - [..] haraṃ prāha mayā mūlaṃ na lokitam // GokP, 10, 8.2 (PPP. √lokay 10. Ā.)


√loḍay 10. P.

loḍayet - kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet // RRĀ, Ras.kh., 3, 55.2 (Opt. Pr. 3. sg. √loḍay 10. P.)
loḍayāmāsa - loḍayāmāsa duḥṣantaḥ sūdayan vividhān mṛgān // MBh, 1, 63, 15.2 (periphr. Perf. 3. sg. √loḍay 10. P.)
loḍyate - loḍyate rathibhiḥ śreṣṭhaistatra tatraiva bhārata // MBh, 6, 107, 55.2 (Ind. Pass. 3. sg. √loḍay 10. P.)

loḍayant - nimirabhyapatattūrṇaṃ surasainyāni loḍayan // MaPu, 153, 55.0 (Ind. Pr. √loḍay 10. P.)
loḍita - kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam / RRĀ, Ras.kh., 4, 5.1 (PPP. √loḍay 10. P.)
loḍayitvā - kāntapātre loḍayitvā māsamekaṃ vibhāvayet // ĀK, 1, 16, 80.2 (Abs. √loḍay 10. P.)
loḍyamāna - loḍyamānaṃ mahāraṇyaṃ tatyajuśca mahāmṛgāḥ // MBh, 1, 63, 20.2 (Ind. Pass. √loḍay 10. P.)


√lopay 10. Ā.
to bewilder, to cause to break, to efface, to violate
lopayāmi - eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te // MaPu, 47, 187.2 (Ind. Pr. 1. sg. √lopay 10. Ā.)
lopayate - dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ / SkPu (Rkh), Revākhaṇḍa, 133, 24.1 (Ind. Pr. 3. sg. √lopay 10. Ā.)
lopayet - [..] vidur devās tasmād dharmaṃ na lopayet // MaS, 8, 16.2 (Opt. Pr. 3. sg. √lopay 10. Ā.)
alopayata - nālopayata dharmātmā bhaktyā premṇā ca sarvadā // MBh, 7, 57, 3.2 (Impf. 3. sg. √lopay 10. Ā.)
lopayiṣyāmi - nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā // MBh, 3, 290, 22.2 (Fut. 1. sg. √lopay 10. Ā.)

lopayant - garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam // KātSm, 1, 670.2 (Ind. Pr. √lopay 10. Ā.)
lopita - madīyaṃ lopitaṃ sthānaṃ tasmācchṛṇvantu me giram // SkPu (Rkh), Revākhaṇḍa, 182, 23.3 (PPP. √lopay 10. Ā.)
lopayitum - na tal lopayituṃ śakyaṃ mayā vā bharatena vā // Rām, Ay, 103, 28.2 (Inf. √lopay 10. Ā.)


√lobhay 10. Ā.
to allure, to attract, to bewilder, to cause to desire or long for, to confound, to derange, to efface, to entice, to excite lust, to perplex
lobhayase - yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam / Rām, Bā, 63, 11.1 (Ind. Pr. 2. sg. √lobhay 10. Ā.)
lobhayanti - atha piṣṭodakenainaṃ lobhayanti kumārakāḥ / MBh, 1, 122, 31.15 (Ind. Pr. 3. pl. √lobhay 10. Ā.)
lobhayet - kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ // Rām, Ār, 41, 27.2 (Opt. Pr. 3. sg. √lobhay 10. Ā.)
lobhayāmāsa - lobhayāmāsa lalitā viśvāmitraṃ śucismitā // Rām, Bā, 63, 7.2 (periphr. Perf. 3. sg. √lobhay 10. Ā.)

lobhayant - [..] pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ / MBh, 1, 65, 42.1 (Ind. Pr. √lobhay 10. Ā.)
lobhita - lobhitaḥ krodhitaś caiva tapasā cābhivardhate // Rām, Bā, 64, 5.2 (PPP. √lobhay 10. Ā.)
lobhitavant - sā kathaṃ lobhitavatī vijane tvaṃ narādhipam / MBh, 1, 116, 19.2 (PPA. √lobhay 10. Ā.)
lobhanīya - [..] asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ [..] ArthŚ, 1, 10, 5.1 (Ger. √lobhay 10. Ā.)
lobhayitum - tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam // MBh, 3, 110, 34.2 (Inf. √lobhay 10. Ā.)
lobhayitvā - aṭitvā pratigacchanti lobhayitvākutobhayāḥ // Rām, Ār, 6, 17.2 (Abs. √lobhay 10. Ā.)


√lolay 10. Ā.
to knead,
lolayanti - manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ // Rām, Yu, 115, 22.2 (Ind. Pr. 3. pl. √lolay 10. Ā.)
lolayet - arkāpāmārgakadalībhasmatoyena lolayet / RRĀ, V.kh., 8, 134.1 (Opt. Pr. 3. sg. √lolay 10. Ā.)
lolayāmāsa - ekībhūtāḥ punas tān vai lolayāmāsa padmabhūḥ / GokP, 7, 2.1 (periphr. Perf. 3. sg. √lolay 10. Ā.)

lolayant - capalāśca gaṇāstasthur lolayanto himācalam / MaPu, 154, 493.1 (Ind. Pr. √lolay 10. Ā.)
lolita - svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ / RArṇ, 6, 17.1 (PPP. √lolay 10. Ā.)
lolayitvā - atha taṃ lolayitvā tu bhīmaseno mahābalaḥ / MBh, 1, 151, 18.37 (Abs. √lolay 10. Ā.)


√lolībhū 1. Ā.
to become loose
lolībhūta - lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ // YSBh, 3, 38.1, 1.1 (PPP. √lolībhū 1. Ā.)


√lohitīkṛ 8. Ā.
to make red
lohitīkṛta - [..] rañjakanāmnā avyāpannā evaṃguṇaviśiṣṭā āpo rañjitā lohitīkṛtāḥsatyo raktam ityucyate // NiSaṃ, Sū., 14, 5.3, 2.0 (PPP. √lohitīkṛ 8. Ā.)


√vakrīkṛ 8. Ā.
entstellen, to bend
vakrīkaroti - vakrīkaroti vaktrārdham uktaṃ hasitam īkṣitam / AHS, Nidānasthāna, 15, 34.1 (Ind. Pr. 3. sg. √vakrīkṛ 8. Ā.)

vakrīkurvant - chindann iva caratyantar vakrīkurvaṃśca vegavān / AHS, Nidānasthāna, 16, 11.1 (Ind. Pr. √vakrīkṛ 8. Ā.)
vakrīkṛtya - tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā / AHS, Sū., 28, 29.1 (Abs. √vakrīkṛ 8. Ā.)


√vakrībhū 1. P.
to become crooked or bent, to retrograde
vakrībhavati - vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate / Su, Nid., 1, 70.1 (Ind. Pr. 3. sg. √vakrībhū 1. P.)


√vac 2. P.
to declare, to proclaim, to recite, to say, to speak, to tell
vacmi - prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ // GherS, 3, 74.2 (Ind. Pr. 1. sg. √vac 2. P.)
vakti - yathā kaścid evaṃ vakti devadatto 'ham āyāta iti // MṛgṬī, Vidyāpāda, 1, 1.2, 50.0 (Ind. Pr. 3. sg. √vac 2. P.)
vakṣyāmi - gargeṇābhāṣitāṃ samyag vakṣyāmi smaradīpikām / SmaDī, 1, 5.1 (Fut. 1. sg. √vac 2. P.)
vakṣyasi - yathā vakṣyasi dharmajña tat kariṣyāmahe vayam // Rām, Bā, 68, 14.2 (Fut. 2. sg. √vac 2. P.)
vakṣyati - yad vakṣyaty upasaṃhāre bhavatsu śivaśītāṃśujyotsnāpāṇḍuṣv idaṃ mayā // MṛgṬī, Vidyāpāda, 1, 1.2, 2.0 (Fut. 3. sg. √vac 2. P.)
vakṣyāvaḥ - viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam // MBh, 1, 192, 26.2 (Fut. 1. du. √vac 2. P.)
vakṣyataḥ - na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam / MBh, 1, 197, 10.1 (Fut. 3. du. √vac 2. P.)
vakṣyāmaḥ - [..] agre tad vivecitam atas tatraiva vakṣyāmaḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 41.2 (Fut. 1. pl. √vac 2. P.)
vakṣyatha - prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram // MBh, 3, 157, 54.2 (Fut. 2. pl. √vac 2. P.)
vakṣyanti - vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ / Rām, Bā, 8, 15.1 (Fut. 3. pl. √vac 2. P.)
avakṣyam - [..] aham imān avediṣyaṃ kathaṃ te nāvakṣyamiti // ChāUp, 5, 3, 5.4 (Cond. 1. sg. √vac 2. P.)
avakṣyan - yaddhy etad avediṣyan kathaṃ me nāvakṣyan / ChāUp, 6, 1, 7.2 (Cond. 3. pl. √vac 2. P.)
vaktāsi - na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām / MBh, 5, 30, 5.1 (periphr. Fut. 2. sg. √vac 2. P.)
vaktā - na tveha vaktāsti taveha vākyam anyo naro vāpyatha [..] MBh, 3, 250, 2.2 (periphr. Fut. 3. sg. √vac 2. P.)
vaktāraḥ - tasmād udyateṣvapi śastreṣu yathoktaṃ vaktāro dūtāḥ // ArthŚ, 1, 16, 14.1 (periphr. Fut. 3. pl. √vac 2. P.)
avocam - yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ / SātT, 4, 5.1 (them. Aor. 1. sg. √vac 2. P.)
avocaḥ - tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ [..] Rām, Ay, 7, 31.2 (them. Aor. 2. sg. √vac 2. P.)
avocat - [..] ācāryāyāvrajyācacaṣṭe duradhīyānaṃ vā ayaṃ bhavantam avocad yo 'yam adyātithir bhavati kiṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.1 (them. Aor. 3. sg. √vac 2. P.)
avocāva - āropayata bohittham ity avocāva vāhakān // Bṛhat, 18, 674.2 (them. Aor. 1. du. √vac 2. P.)
avocatām - mantrinau jātasaṃtrāsau taṃ kadācid avocatām // Bṛhat, 2, 15.2 (them. Aor. 3. du. √vac 2. P.)
avocāma - [..] vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca [..] Ca, Śār., 3, 14.1 (them. Aor. 1. pl. √vac 2. P.)
avocan - [..] taṃ mātovāca ta evaitad annam avocaṃs ta imam eṣu kurupañcāleṣv aṅgamagadheṣu [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 10.0 (them. Aor. 3. pl. √vac 2. P.)
uvāca - manur uvāca / BhāgP, 3, 22, 2.1 (Perf. 1. sg. √vac 2. P.)
uvāca - śrīcaṇḍikovāca / MBhT, 1, 2.1 (Perf. 3. sg. √vac 2. P.)
ūcatuḥ - [..] kau nu bhagavantāv iti tāv ūcatur dakṣiṇāgniś cāhavanīyaś ceti sa hovāca [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 5.1 (Perf. 3. du. √vac 2. P.)
ūca - nītisāraṃ surendrāya imamūca bṛhaspatiḥ / GarPu, 1, 108, 10.1 (Perf. 2. pl. √vac 2. P.)
ūcuḥ - ta ūcur nanv ayaṃ dharmaś codanāvihito mune / MṛgT, Vidyāpāda, 1, 5.1 (Perf. 3. pl. √vac 2. P.)
ucyase - [..] tanayaḥ pratāpavāṃs tato hi vaivasvata ucyasebudhaiḥ / MBh, 3, 281, 40.1 (Ind. Pass. 2. sg. √vac 2. P.)
ucyate - arbudendradhanur vāritaraṃ puṃvajram ucyate / AgRa, 1, 19.1 (Ind. Pass. 3. sg. √vac 2. P.)
ucyethe - svajanānnena jīvantau kum ucyethe janair yuvām // Bṛhat, 18, 671.2 (Ind. Pass. 2. du. √vac 2. P.)
ucyete - [..] tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ [..] ĀyDī, Cik., 1, 37.2, 1.0 (Ind. Pass. 3. du. √vac 2. P.)
ucyante - [..] trivṛtaḥ sneho mahāsneha iti ca tatrocyante tatra na ca te jñāyanta [..] AHSra, Sū., 16, 4.1, 2.0 (Ind. Pass. 3. pl. √vac 2. P.)
ucyatām - so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi yaḥ // MṛgT, Vidyāpāda, 1, 19.2 (Imper. Pass. 3. sg. √vac 2. P.)
ucyantām - ucyantāṃ vānarāḥ sarve yantram etat samucchritam / Rām, Yu, 49, 31.1 (Imper. Pass. 3. pl. √vac 2. P.)
avāci - gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci / DKCar, Pūrvapīṭhikā, 1, 50.1 (Aor. Pass. 3. sg. √vac 2. P.)
ucyethāḥ - kulaghna iti nocyethā naṣṭakīrtir narādhipa // MBh, 5, 122, 58.2 (Opt. P. Pass. 2. sg. √vac 2. P.)
ucyeta - praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune // LAS, 2, 5.2 (Opt. P. Pass. 3. sg. √vac 2. P.)
vocaḥ - bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane / MaPu, 26, 14.1 (Proh. 2. sg. √vac 2. P.)
vocat - vocad dārakaṃ kaścit kva gato 'bhūd [..] Bṛhat, 19, 136.2 (Proh. 3. sg. √vac 2. P.)
vocata - maivaṃ vocata tattvaṃ hi duṣprāpaṃ pakṣasaṃśrayāt // Ca, Sū., 25, 26.2 (Proh. 2. pl. √vac 2. P.)

vakṣyant - dhig enam iti vakṣyanti na tu vakṣyanti sādhviti // MBh, 3, 19, 22.2 (Fut. √vac 2. P.)
ūcivas - ity ūcivāṃs tatra suyodhanena pravṛddhakopasphuritādhareṇa / BhāgP, 3, 1, 14.1 (Perf. √vac 2. P.)
ukta - arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ // RājNi, Gr., 13.2 (PPP. √vac 2. P.)
uktavant - pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // MaS, 1, 118.2 (PPA. √vac 2. P.)
vaktavya - na vaktavyaṃ paśor agre śapatho me tvayi [..] MBhT, 3, 29.2 (Ger. √vac 2. P.)
vaktum - asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā / MBhT, 2, 18.2 (Inf. √vac 2. P.)
uktvā - [..] ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa [..] MṛgṬī, Vidyāpāda, 1, 1.2, 28.0 (Abs. √vac 2. P.)
ucyamāna - sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti // MṛgṬī, Vidyāpāda, 6, 1.2, 2.0 (Ind. Pass. √vac 2. P.)


√vañc 1. P.
to arrive at, to be moved, to be poured forth, to go, to go astray, to go crookedly, to go slyly or secretly, to go to, to issue forth, to move to and fro, to pass over, to sneak along, to stagger, to totter, to wander over, to waver
vañcasi - tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ // ŚveUp, 4, 3.2 (Ind. Pr. 2. sg. √vañc 1. P.)
vañcyate - dharmāvamantā kāmātmā bhavet sa khalu vañcyate // MBh, 12, 286, 34.2 (Ind. Pass. 3. sg. √vañc 1. P.)

vañcita - [..] siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā [..] TAkh, 1, 257.1 (PPP. √vañc 1. P.)
vañcyamāna - anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ // MBh, 1, 56, 8.2 (Ind. Pass. √vañc 1. P.)


√vañcay 10. Ā.
to avoid, to deceive, to escape, to move or go away from
vañcaye - yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye // MBh, 12, 136, 42.2 (Ind. Pr. 1. sg. √vañcay 10. Ā.)
vañcayase - katham atha vañcayase janam anugatam asamaśarajvaradūnam // GīG, 8, 12.2 (Ind. Pr. 2. sg. √vañcay 10. Ā.)
vañcayate - tena vañcayate lokānmāyāyogena keśavaḥ / MBh, 5, 66, 15.1 (Ind. Pr. 3. sg. √vañcay 10. Ā.)
vañcayanti - vañcayanti ca yadyevaṃ jātarāgāḥ parasparam / BCar, 4, 95.1 (Ind. Pr. 3. pl. √vañcay 10. Ā.)
vañcayet - kārayitvā svakarmāṇi kārūn paścānna vañcayet / KūPu, 2, 16, 82.2 (Opt. Pr. 3. sg. √vañcay 10. Ā.)
vañcaya - vañcaya tvam api kṣipram atyāsannaphalo hy asau // Bṛhat, 2, 80.2 (Imper. Pr. 2. sg. √vañcay 10. Ā.)
avañcayat - avañcayat tiraścīno yogārūḍha ivāntakam // BhāgP, 3, 18, 15.2 (Impf. 3. sg. √vañcay 10. Ā.)
vañcayiṣye - na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā / SkPu, 20, 57.2 (Fut. 1. sg. √vañcay 10. Ā.)
vañcayiṣyasi - yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām // SkPu, 20, 56.3 (Fut. 2. sg. √vañcay 10. Ā.)
vañcayiṣyanti - na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi // MBh, 12, 168, 50.2 (Fut. 3. pl. √vañcay 10. Ā.)
vañcayāmāsa - vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ / MaPu, 150, 29.1 (periphr. Perf. 3. sg. √vañcay 10. Ā.)
vañcyate - kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ // Bṛhat, 10, 255.2 (Ind. Pass. 3. sg. √vañcay 10. Ā.)
vañcyante - svalpenāpi hi vañcyante tena tvam api vañcaya // Bṛhat, 3, 56.2 (Ind. Pass. 3. pl. √vañcay 10. Ā.)

vañcayant - vañcayadbhir nivastavyaṃ channavāsaṃ kvacit kvacit // MBh, 1, 134, 25.2 (Ind. Pr. √vañcay 10. Ā.)
vañcita - sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham / BhāgP, 3, 23, 57.1 (PPP. √vañcay 10. Ā.)
vañcitavant - nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam // MBh, 7, 77, 11.2 (PPA. √vañcay 10. Ā.)
vañcayitavya - [..] śraddadhatāṃ ca loke kim arthināṃ vañcayitavyamasti // H, 1, 79.4 (Ger. √vañcay 10. Ā.)
vañcayitum - devyā rūpadharo daityo devaṃ vañcayituṃ tviha / MaPu, 157, 22.1 (Inf. √vañcay 10. Ā.)
vañcayitvā - prāpya sītām ayuddhena vañcayitvā tu rāghavam / Rām, Ār, 38, 19.2 (Abs. √vañcay 10. Ā.)
vañcyamāna - vandhyottarair yadātmānaṃ vañcyamānām amanyata / Bṛhat, 10, 232.1 (Ind. Pass. √vañcay 10. Ā.)


√vaṭakīkṛ 8. Ā.
zu Pillen verarbeiten,
vaṭakīkṛta - mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam / RArṇ, 7, 13.2 (PPP. √vaṭakīkṛ 8. Ā.)


√vaṭīkṛ 8. Ā.
to make into a pill, to produce a pill
vaṭīkṛta - sattvapātanayogena marditaśca vaṭīkṛtaḥ / RRS, 2, 69.1 (PPP. √vaṭīkṛ 8. Ā.)
vaṭīkṛtya - mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham // ĀK, 2, 1, 120.2 (Abs. √vaṭīkṛ 8. Ā.)


√vad 1. Ā.
to address, to adjudge, to affirm, to announce, to declare, to designate, to foretell, to recommend, to say, to speak, to talk with, to tell
vadāmi - yan na kasyacid ākhyātaṃ tad vadāmi varānane // Maṇi, 1, 6.2 (Ind. Pr. 1. sg. √vad 1. Ā.)
vadasi - bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt // MBhT, 3, 1.3 (Ind. Pr. 2. sg. √vad 1. Ā.)
vadati - vadati madhuravāṇīṃ nṛtyagītānuraktaḥ / SmaDī, 1, 17.1 (Ind. Pr. 3. sg. √vad 1. Ā.)
vadāmaḥ - [..] vai kuśalāḥ smo hantodgīthe kathāṃ vadāmaiti // ChāUp, 1, 8, 1.2 (Ind. Pr. 1. pl. √vad 1. Ā.)
vadanti - kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān / RājNi, Ānūpādivarga, 25.1 (Ind. Pr. 3. pl. √vad 1. Ā.)
vadeyam - tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan // MBh, 3, 5, 15.2 (Opt. Pr. 1. sg. √vad 1. Ā.)
vadeḥ - rahasyenāṃ samāhūya na vader na ca saṃspṛśeḥ / MBh, 1, 76, 34.5 (Opt. Pr. 2. sg. √vad 1. Ā.)
vadet - tato yaṣṭiṃ samuccārya potayāmi vadet sudhīḥ / MBhT, 11, 25.1 (Opt. Pr. 3. sg. √vad 1. Ā.)
vadeyuḥ - [..] brāhmaṇā brahma vadeyur yadi vadeyur abrahma tat syād iti tatheti te [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 23.2 (Opt. Pr. 3. pl. √vad 1. Ā.)
vada - tatprakāraṃ mahādeva kṛpayā vada śaṅkara // MBhT, 1, 17.3 (Imper. Pr. 2. sg. √vad 1. Ā.)
vadatu - brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ / Rām, Bā, 64, 15.2 (Imper. Pr. 3. sg. √vad 1. Ā.)
vadatam - vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // Rām, Ār, 65, 25.2 (Imper. Pr. 2. du. √vad 1. Ā.)
vadatām - bhagavantāv agre vadatām / ChāUp, 1, 8, 2.3 (Imper. Pr. 3. du. √vad 1. Ā.)
vadata - karmayogaṃ vadata naḥ puruṣo yena saṃskṛtaḥ / BhāgP, 11, 3, 41.2 (Imper. Pr. 2. pl. √vad 1. Ā.)
avadam - dṛṣṭvaiva pravepamānāṃ kanyakāmavadam bhadre mā bhaiṣīḥ // DKCar, 2, 2, 118.1 (Impf. 1. sg. √vad 1. Ā.)
avadaḥ - anyasaktaṃ kimarthaṃ tvam ātmānam avadaḥ purā / MBh, 1, 96, 53.49 (Impf. 2. sg. √vad 1. Ā.)
avadat - nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ / SātT, 2, 13.1 (Impf. 3. sg. √vad 1. Ā.)
avadāva - kaccit samudradinnāsi sundarīty avadāva tām // Bṛhat, 18, 677.2 (Impf. 1. du. √vad 1. Ā.)
avadata - mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ / MBh, 1, 91, 17.2 (Impf. 2. pl. √vad 1. Ā.)
avadan - uccaiścāpyavadan rātrau nīcaistatrāgnir ajvalat / MBh, 12, 221, 54.1 (Impf. 3. pl. √vad 1. Ā.)
vadiṣyāmi - taṃ vadiṣyāmi te devi sarvaṃ tat samupāhṛtam // UḍḍT, 12, 2.3 (Fut. 1. sg. √vad 1. Ā.)
vadiṣyasi - yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi // MBh, 3, 296, 27.2 (Fut. 2. sg. √vad 1. Ā.)
vadiṣyati - mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata / MBh, 1, 96, 6.8 (Fut. 3. sg. √vad 1. Ā.)
vadiṣyataḥ - ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ / MBh, 3, 30, 45.2 (Fut. 3. du. √vad 1. Ā.)
vadiṣyanti - kiṃ kṛtaṃ mandabhāgyair naḥ kiṃ vadiṣyanti no janāḥ / BhāgP, 11, 1, 18.1 (Fut. 3. pl. √vad 1. Ā.)
avīvadat - tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat / SkPu (Rkh), Revākhaṇḍa, 231, 30.1 (redupl. Aor. 3. sg. √vad 1. Ā.)
avādiṣam - tanniśamya manoviditajanakabhāvaṃ tamavādiṣam tāta bhavate vijñāpanīyāni bahūni santi / DKCar, Pūrvapīṭhikā, 4, 5.1 (athem. is-Aor. 1. sg. √vad 1. Ā.)
avādīḥ - avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit / MaPu, 38, 3.2 (athem. is-Aor. 2. sg. √vad 1. Ā.)
avādīt - āmayavarjite svāsthyānuvṛttikaraṇasāmarthyamasya rasāyanasyāvādīt tantrakṛt // SaAHS, Utt., 39, 23.2, 20.0 (athem. is-Aor. 3. sg. √vad 1. Ā.)
avādi - [..] kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādītipurajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam / DKCar, Pūrvapīṭhikā, 4, 18.3 (Aor. Pass. 3. sg. √vad 1. Ā.)
vadīḥ - [..] bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // MaS, 8, 99.2 (Proh. 2. sg. √vad 1. Ā.)

vadant - niṣādādhiṣṭhitaṃ vidyād vadantaṃ paruṣāṇi ca // AHS, Utt., 4, 38.2 (Ind. Pr. √vad 1. Ā.)
udita - [..] kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni // RājNi, Gr., 9.2 (PPP. √vad 1. Ā.)
udya - strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam / MaS, 2, 33.1 (Ger. √vad 1. Ā.)
vaditum - bahutvād vadituṃ tasya cireṇaiva tu śakyate / KālPu, 52, 8.2 (Inf. √vad 1. Ā.)
uditvā - imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān // RājNi, Rogādivarga, 103.2 (Abs. √vad 1. Ā.)


√vadh 4. P.
to destroy, to kill, to murder, to strike, = *mṛ
vadhe - utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ // MBh, 3, 230, 21.2 (Ind. Pr. 1. sg. √vadh 4. P.)
vadhate - nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ / Rām, Ki, 27, 36.1 (Ind. Pr. 3. sg. √vadh 4. P.)
vadhyanti - dattvā yācanti puruṣā hatvā vadhyanti cāpare / MBh, 4, 19, 5.1 (Ind. Pr. 3. pl. √vadh 4. P.)
vadhyet - na caitacchakyate jñātuṃ ko na vadhyed iti prabho / MBh, 7, 166, 47.1 (Opt. Pr. 3. sg. √vadh 4. P.)
vadha - [..] tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ haralāṃ hara [..] RMañj, 4, 28.0 (Imper. Pr. 2. sg. √vadh 4. P.)
vadhyatu - kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā / MBh, 6, 103, 89.1 (Imper. Pr. 3. sg. √vadh 4. P.)
avadhaḥ - [..] vā surair vā tvaṃ yady avadho'si rāvaṇa / Rām, Ār, 54, 8.1 (Impf. 2. sg. √vadh 4. P.)
vadhiṣyāmi - imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ / Rām, Bā, 29, 18.1 (Fut. 1. sg. √vadh 4. P.)
vadhiṣyasi - [..] rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi / Rām, Ār, 20, 14.1 (Fut. 2. sg. √vadh 4. P.)
vadhiṣyati - bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // Rām, Ay, 78, 3.2 (Fut. 3. sg. √vadh 4. P.)
vadhiṣyete - tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe // Rām, Yu, 40, 22.2 (Fut. 3. du. √vadh 4. P.)
vadhiṣyāmaḥ - adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam / Rām, Yu, 9, 6.1 (Fut. 1. pl. √vadh 4. P.)
vadhiṣyatha - tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha / MBh, 3, 98, 7.1 (Fut. 2. pl. √vadh 4. P.)
vadhiṣyanti - yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi // Rām, Utt, 18, 25.2 (Fut. 3. pl. √vadh 4. P.)
vadhiṣyāma - tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān // MBh, 3, 102, 17.2 (Cond. 1. pl. √vadh 4. P.)
vadhiṣyadhvam - yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ / MBh, 5, 141, 35.1 (Cond. 2. pl. √vadh 4. P.)
avadhīḥ - yat krauñcamithunād ekam avadhīḥ kāmamohitam // Rām, Bā, 2, 14.2 (athem. is-Aor. 2. sg. √vadh 4. P.)
avadhīt - [..] hantavyo mā no dharmo hato 'vadhīt // MaS, 8, 15.2 (athem. is-Aor. 3. sg. √vadh 4. P.)
vadhyate - [..] yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate / UḍḍT, 9, 21.5 (Ind. Pass. 3. sg. √vadh 4. P.)
vadhyete - dve sahasre tu vadhyete paśūnām anvahaṃ tadā // MBh, 3, 199, 7.2 (Ind. Pass. 3. du. √vadh 4. P.)
vadhyante - bahavaś ca mahātmāno vadhyante jalacāriṇaḥ / Rām, Bā, 38, 25.1 (Ind. Pass. 3. pl. √vadh 4. P.)
vadhyatām - tadasau vadhyatāṃ pāpa ātatāyyātmabandhuhā / BhāgP, 1, 7, 39.1 (Imper. Pass. 3. sg. √vadh 4. P.)
vadhyantām - te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ // MBh, 1, 193, 17.2 (Imper. Pass. 3. pl. √vadh 4. P.)
avadhyata - avadhyata camūmadhye ghorair āśīviṣopamaiḥ // MBh, 7, 113, 8.2 (Impf. Pass.3. sg. √vadh 4. P.)
avadhyanta - yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya // MBh, 6, 72, 23.2 (Impf. Pass.3. pl. √vadh 4. P.)
vadhyeta - vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ // MBh, 4, 42, 30.2 (Opt. P. Pass. 3. sg. √vadh 4. P.)
vadhīḥ - vadhīriti pārthas taṃ dayāvān abhyabhāṣata // MBh, 3, 255, 59.3 (Proh. 2. sg. √vadh 4. P.)
vadhīt - mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ [..] MBh, 5, 56, 58.2 (Proh. 3. sg. √vadh 4. P.)
vadhīṣma - tadduḥkham atitikṣāma mā vadhīṣma kurūn iti // MBh, 5, 31, 13.2 (Proh. 1. pl. √vadh 4. P.)

vadhyant - necchāmi kaṃcid vadhyantaṃ tena jīvasi kīcaka // MBh, 4, 20, 23.2 (Ind. Pr. √vadh 4. P.)
vadhya - sarve cāsya vadhyā bhavanti // PāśSū, 1, 31.0 (Ger. √vadh 4. P.)
vadhyamāna - tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ [..] PABh, 5, 34, 96.0 (Ind. Pass. √vadh 4. P.)


√van 8. Ā.
to acquire, to aim at, to attack, to become master of, to conquer, to desire, to gain, to hurt, to like, to love, to make ready for, to possess, to prepare, to procure, to win, to wish
vavanire - [..] pathi murārer abhinavapraveśe nārīṇāṃ ratirabhasajalpā vavanire // Haṃ, 1, 39.2 (Perf. 3. pl. √van 8. Ā.)


√vand 1. P.
to adore, to celebrate, to do homage, to extol, to laud, to offer anything respectfully to, to praise, to salute respectfully or deferentially, to show honour, to venerate, to worship
vande - bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande // Bhai, 1, 1.2 (Ind. Pr. 1. sg. √vand 1. P.)
vandate - vandyalakṣaṇayuktāṃ yo vandyām api na vandate // Bṛhat, 15, 4.2 (Ind. Pr. 3. sg. √vand 1. P.)
vandanti - sukhānvitaṃ tuṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vandanti // Ca, Sū., 24, 24.2 (Ind. Pr. 3. pl. √vand 1. P.)
vandeta - vandeta mantramuccārya stotrairvighnanivāraṇam // ĀK, 1, 12, 121.2 (Opt. Pr. 3. sg. √vand 1. P.)
avandata - avandata mahābāhustatastāṃ janakātmajām / Rām, Su, 32, 12.1 (Impf. 3. sg. √vand 1. P.)
avandetām - śirovāgbhir avandetām atha vegavatoditau // Bṛhat, 14, 57.2 (Impf. 3. du. √vand 1. P.)
avandanta - pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ // MBh, 3, 155, 18.2 (Impf. 3. pl. √vand 1. P.)
avandiṣi - maṅgalālaṃkṛtāṅgaś ca suraviprān avandiṣi // Bṛhat, 7, 29.2 (athem. is-Aor. 1. sg. √vand 1. P.)
vavande - vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata // KūPu, 1, 15, 24.2 (Perf. 1. sg. √vand 1. P.)
vavande - vavande parayā bhaktyā sākṣādiva pitāmaham // SkPu, 1, 20.2 (Perf. 3. sg. √vand 1. P.)
vavandatuḥ - vavandatuśca saṃhṛṣṭau śirobhyāṃ tau maheśvaram // MBh, 7, 57, 80.2 (Perf. 3. du. √vand 1. P.)
vavandire - tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire / Rām, Utt, 77, 17.1 (Perf. 3. pl. √vand 1. P.)
vandyatām - vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā / Bṛhat, 14, 56.1 (Imper. Pass. 3. sg. √vand 1. P.)
vandyeta - vandyeta labdhavijayo rakto bālo niṣevyate // Bṛhat, 4, 58.2 (Opt. P. Pass. 3. sg. √vand 1. P.)

vandamāna - taṃ vandamānaṃ rudatī mātā saumitrim abravīt / Rām, Ay, 35, 4.1 (Ind. Pr. √vand 1. P.)
vandita - sarvakālodbhavaṃ puṣpaṃ kathitaṃ vīravandite // MBhT, 5, 33.2 (PPP. √vand 1. P.)
vanditavya - vanditavyo daśarathaḥ pitā mama nareśvaraḥ // Rām, Ay, 23, 27.2 (Ger. √vand 1. P.)
vanditum - sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā / MBh, 12, 166, 6.1 (Inf. √vand 1. P.)
vanditvā - [..] ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvāsvayaṃ prāśya cakrapūjāṃ kuryāt // TantS, Viṃśam āhnikam, 64.0 (Abs. √vand 1. P.)
vandyamāna - vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ / MBh, 3, 226, 9.1 (Ind. Pass. √vand 1. P.)


√vanday 10. P.
to greet respectfully, to show honour to any one
vandaya - vatse vandaya devarṣiṃ tato dāsyāmi te śubham / MaPu, 154, 140.1 (Imper. Pr. 2. sg. √vanday 10. P.)

vandita - [..] pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ [..] TantS, Viṃśam āhnikam, 36.0 (PPP. √vanday 10. P.)
vandayitvā - sa vandayitvā caraṇau nāradasya tvarānvitaḥ / SkPu (Rkh), Revākhaṇḍa, 26, 69.1 (Abs. √vanday 10. P.)


√vap 1. Ā.
to beget, to bestrew, to cast, to dam up, to procreate, to scatter, to sow, to strew, to throw, to throw or heap up
vapati - pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta / MBh, 3, 33, 45.1 (Ind. Pr. 3. sg. √vap 1. Ā.)
vapet - [..] ghorāyāṃ na tv enām iriṇe vapet // MaS, 2, 113.2 (Opt. Pr. 3. sg. √vap 1. Ā.)
upyate - yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite / MaS, 9, 35.3 (Ind. Pass. 3. sg. √vap 1. Ā.)
upyante - na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ // KāSū, 1, 2, 37.3 (Ind. Pass. 3. pl. √vap 1. Ā.)

vapant - [..] cakāra yad vā kṣuraḥ parivavarja vapaṃste / KāṭhGṛ, 31, 2.2 (Ind. Pr. √vap 1. Ā.)
vapta - vidhibījasya sā bhūmis tatra vaptam mahāphalam // GaṇKṬ, 6.1, 71.3 (PPP. √vap 1. Ā.)
vaptavya - tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare // MaS, 2, 112.2 (Ger. √vap 1. Ā.)
uptvā - yatheriṇe bījam uptvā na vaptā labhate phalam / MaS, 3, 142.1 (Abs. √vap 1. Ā.)
upyamāna - jāsyanti sarvabījāni upyamānāni caiva ha / MBh, 3, 189, 10.1 (Ind. Pass. √vap 1. Ā.)


√vam 1. Ā.
to eject, to emit, to give out, to reject, to repent, to send forth, to spit out, to vomit
vamati - dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ // MṛgṬī, Vidyāpāda, 3, 13.1, 1.0 (Ind. Pr. 3. sg. √vam 1. Ā.)
vamanti - grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat / AHS, Utt., 39, 130.1 (Ind. Pr. 3. pl. √vam 1. Ā.)
vamet - vamet snigdhāmlalavaṇaiḥ saṃsṛṣṭe marutā kaphe / AHS, Sū., 18, 22.1 (Opt. Pr. 3. sg. √vam 1. Ā.)
vameyuḥ - vameyuruṣṇaṃ rudhiraṃ marmasvabhihatā iva // BCar, 14, 20.2 (Opt. Pr. 3. pl. √vam 1. Ā.)
avāmat - sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / RArṇ, 7, 39.2 (Impf. 3. sg. √vam 1. Ā.)
vemuḥ - bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu // MaPu, 175, 9.2 (Perf. 3. pl. √vam 1. Ā.)

vamant - sthūlaprameyaparyantaṃ vamantī viśvam āntaram // ŚiSūV, 1, 20.1, 2.0 (Ind. Pr. √vam 1. Ā.)
vānta - śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ // MaS, 4, 132.2 (PPP. √vam 1. Ā.)
vāntavant - garārto vāntavān bhuktvā tat pathyaṃ pānabhojanam // AHS, Utt., 35, 55.2 (PPA. √vam 1. Ā.)
vamya - śaṇapuṣpī kṣudratiktā vamyā rasaniyāmikā // RājNi, Śat., 68.3 (Ger. √vam 1. Ā.)
vamitvā - na bhuktamātre nājīrṇe na vamitvā na śuktake // MaS, 4, 121.2 (Abs. √vam 1. Ā.)


√vamay 10. P.
to vomit
vamayet - ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ / GherS, 1, 40.2 (Opt. Pr. 3. sg. √vamay 10. P.)

vamita - vamitaṃ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ / AHS, Sū., 18, 26.1 (PPP. √vamay 10. P.)
vamitavant - dhūmavarjyena vidhinā tato vamitavān iva / AHS, Sū., 18, 43.1 (PPA. √vamay 10. P.)


√varay 10. Ā.
to choose, to court
varayāmi - uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham // SkPu, 12, 5.2 (Ind. Pr. 1. sg. √varay 10. Ā.)
varayati - [..] daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ityadattvārthapatināmne kasmaiciditarasmai yathārthanāmne [..] DKCar, 2, 2, 113.1 (Ind. Pr. 3. sg. √varay 10. Ā.)
varayāmaḥ - vyāḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ / MBh, 7, 51, 2.1 (Ind. Pr. 1. pl. √varay 10. Ā.)
varayanti - varayanti sma tāṃ kanyāṃ kāmenākulitā bhṛśam / SkPu (Rkh), Revākhaṇḍa, Adhyāya 5, 36.1 (Ind. Pr. 3. pl. √varay 10. Ā.)
varayethāḥ - vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam // MBh, 1, 177, 22.2 (Opt. Pr. 2. sg. √varay 10. Ā.)
varayet - varayet karmakartāraṃ vakṣyamāṇavidhānataḥ / MBhT, 5, 3.1 (Opt. Pr. 3. sg. √varay 10. Ā.)
varayema - varayema sute rājaṃs tayor arthe mahātmanoḥ // Rām, Bā, 71, 6.2 (Opt. Pr. 1. pl. √varay 10. Ā.)
varaya - varaṃ varaya bhadraṃ te varado 'smi tavādya [..] SkPu, 6, 8.2 (Imper. Pr. 2. sg. √varay 10. Ā.)
varayatu - āvayorekameṣā te varayatveva māciram // LiPu, 2, 5, 113.2 (Imper. Pr. 3. sg. √varay 10. Ā.)
varayatam - [..] tayor bhagavān parituṣṭaḥ san varaṃ varayatamity uvāca / H, 4, 27.4 (Imper. Pr. 2. du. √varay 10. Ā.)
varayadhvam - dharmam ekaṃ sahāyārthaṃ varayadhvaṃ sadā narāḥ // ViSmṛ, 20, 38.2 (Imper. Pr. 2. pl. √varay 10. Ā.)
varayantu - oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām // Rām, Bā, 64, 14.2 (Imper. Pr. 3. pl. √varay 10. Ā.)
avarayat - bhāryārthe 'varayat kanyām ṛcīkastena bhāṣitaḥ // MBh, 5, 117, 4.2 (Impf. 3. sg. √varay 10. Ā.)
varayiṣyāmi - ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana // SkPu, 12, 18.2 (Fut. 1. sg. √varay 10. Ā.)
varayiṣyati - sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati // SkPu, 11, 39.3 (Fut. 3. sg. √varay 10. Ā.)
varayiṣyāva - varayiṣyāva taṃ gatvā yatnam āsthāya mātale // MBh, 5, 97, 16.2 (Cond. 1. du. √varay 10. Ā.)
varayāmāsa - sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam // Rām, Bā, 1, 39.2 (periphr. Perf. 3. sg. √varay 10. Ā.)
varayāṃcakratuḥ - varayāṃcakratuḥ kanyāṃ daśārṇādhipateḥ sutām // MBh, 5, 190, 8.3 (periphr. Perf. 3. du. √varay 10. Ā.)
varayāmāsuḥ - śailendraṃ varayāmāsur gaṅgāṃ tripathagāṃ nadīm // Rām, Bā, 34, 15.2 (periphr. Perf. 3. pl. √varay 10. Ā.)

varayant - teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām / Rām, Bā, 65, 17.1 (Ind. Pr. √varay 10. Ā.)
varita - gāndhārarājaḥ subalo bhīṣmeṇa varitastadā / MBh, 1, 103, 17.4 (PPP. √varay 10. Ā.)
varayitavya - mayā varayitavyo 'bhūcchālvastasmin svayaṃvare / MBh, 1, 96, 49.1 (Ger. √varay 10. Ā.)
varayitum - jaratkārur yadā bhāryām icched varayituṃ prabhuḥ / MBh, 1, 35, 13.1 (Inf. √varay 10. Ā.)
varayitvā - tatastu varayitvā tām ānāyya puruṣarṣabhaḥ / MBh, 1, 106, 13.1 (Abs. √varay 10. Ā.)


√varīkṛ 8. P.
to make someone a bridegroom
varīkṛtya - yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat // Bṛhat, 22, 86.2 (Abs. √varīkṛ 8. P.)


√varjay 10. Ā.
to avoid
varjayāmi - [..] kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ // MaPu, 38, 11.2 (Ind. Pr. 1. sg. √varjay 10. Ā.)
varjayasi - kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // Rām, Ay, 94, 58.2 (Ind. Pr. 2. sg. √varjay 10. Ā.)
varjayate - yatra varjayate rājā pāpakṛdbhyo dhanāgamam / MaS, 9, 242.1 (Ind. Pr. 3. sg. √varjay 10. Ā.)
varjayanti - varjayanti narā dūrān nadīpaṅkam iva dvipāḥ // Rām, Ār, 31, 5.2 (Ind. Pr. 3. pl. √varjay 10. Ā.)
varjayeḥ - varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha // MBh, 1, 223, 22.2 (Opt. Pr. 2. sg. √varjay 10. Ā.)
varjayet - tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana / MBhT, 8, 20.1 (Opt. Pr. 3. sg. √varjay 10. Ā.)
varjayeyuḥ - te varjayeyurvyāyāmaṃ kṣudhitāstṛṣitāśca ye // Ca, Sū., 7, 35.3 (Opt. Pr. 3. pl. √varjay 10. Ā.)
varjaya - svādhyāyenejyayā dūrāt tān prayatnena varjaya // KūPu, 1, 2, 15.2 (Imper. Pr. 2. sg. √varjay 10. Ā.)
avarjayat - ityevaṃ manasā dhyātvā devayānīm avarjayat / MBh, 1, 78, 1.10 (Impf. 3. sg. √varjay 10. Ā.)
varjayiṣyati - pituḥ priyahite yuktaḥ strībhogān varjayiṣyati / MBh, 1, 93, 39.2 (Fut. 3. sg. √varjay 10. Ā.)
varjayiṣyanti - eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ / MBh, 3, 188, 64.2 (Fut. 3. pl. √varjay 10. Ā.)
varjyate - īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām / KāvĀ, Dvitīyaḥ paricchedaḥ, 56.1 (Ind. Pass. 3. sg. √varjay 10. Ā.)
varjyante - tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ // MBh, 1, 208, 5.2 (Ind. Pass. 3. pl. √varjay 10. Ā.)

varjayant - [..] cāmedhyavivastrayuvativiṭadurjanavacanabhikṣukākīrṇatvādy upalabhyate tadgṛhāṇy api varjayann ekam eva grāmādīnām anyatamaṃ paryaṭed yady [..] GaṇKṬ, 2.2, 19.0 (Ind. Pr. √varjay 10. Ā.)
varjita - na vindanti paraṃ tattvaṃ sarvajñajñānavarjitāḥ iti // TantS, 4, 6.3 (PPP. √varjay 10. Ā.)
varjayitavya - [..] uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyānivā // Su, Cik., 14, 3.3 (Ger. √varjay 10. Ā.)
varjayitvā - yatra vartamānam ekaṃ varjayitvā bhūtaṃ bhaviṣyac ca karma śudhyati // TantS, Caturdaśam āhnikam, 29.0 (Abs. √varjay 10. Ā.)
varjyamāna - dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ // MBh, 1, 208, 4.2 (Ind. Pass. √varjay 10. Ā.)


√vartay 10. Ā.
to accomplish, to begin to instruct, to behave, to brandish, to cause to pass, to cause to proceed or take place or be or exist, to cause to turn or revolve, to conduct one's self, to declare, to display, to do, to enter upon a course of conduct, to exhibit, to explain, to hurl, to know, to lead a life, to learn, to live, to make anything round, to mix, to offer one's self to be punished if another is proved innocent by an ordeal, to pass, to perform, to produce with a turning-lathe, to raise or utter, to recount, to relate, to set forth, to shed, to spend, to subsist on or by, to treat, to understand, to wave, to whirl, , [medic.] drehen
vartayāmi - vartayāmyayutaṃ brahma yogayukto nirāmayaḥ // MBh, 12, 349, 7.2 (Ind. Pr. 1. sg. √vartay 10. Ā.)
vartayasi - tām indra uvāca kathaṃ vartayasīti / MBh, 12, 329, 35.4 (Ind. Pr. 2. sg. √vartay 10. Ā.)
vartayati - [..] kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate [..] Ca, Śār., 6, 20.2 (Ind. Pr. 3. sg. √vartay 10. Ā.)
vartayāmahe - rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe / Rām, Ay, 47, 4.1 (Ind. Pr. 1. pl. √vartay 10. Ā.)
vartayanti - vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca / AHS, Sū., 1, 7.1 (Ind. Pr. 3. pl. √vartay 10. Ā.)
vartayeyam - vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi // Rām, Utt, 80, 16.2 (Opt. Pr. 1. sg. √vartay 10. Ā.)
vartayet - bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī / MaS, 2, 188.1 (Opt. Pr. 3. sg. √vartay 10. Ā.)
vartayeyuḥ - te ninditair vartayeyur dvijānām eva karmabhiḥ // MaS, 10, 46.2 (Opt. Pr. 3. pl. √vartay 10. Ā.)
vartaya - mṛdu vartaya patrāṇi pātālasya gurutmanā / RAdhy, 1, 371.1 (Imper. Pr. 2. sg. √vartay 10. Ā.)
avartayat - rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // Rām, Ay, 52, 17.2 (Impf. 3. sg. √vartay 10. Ā.)
avartayan - abhyetya sahitāḥ sarve śokād aśrūṇyavartayan / MBh, 1, 116, 22.27 (Impf. 3. pl. √vartay 10. Ā.)
vartayiṣyāmi - atra vo vartayiṣyāmi itihāsaṃ purātanam / SkPu, 5, 21.2 (Fut. 1. sg. √vartay 10. Ā.)
vartayiṣyasi - aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane / Rām, Yu, 24, 31.1 (Fut. 2. sg. √vartay 10. Ā.)
vartayiṣyati - dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati // Rām, Bā, 58, 22.2 (Fut. 3. sg. √vartay 10. Ā.)
vartayiṣyatha - mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā / Rām, Utt, 79, 23.1 (Fut. 2. pl. √vartay 10. Ā.)
vartayiṣyāma - kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn // MBh, 9, 3, 16.2 (Cond. 1. pl. √vartay 10. Ā.)
vartayāmāsa - vartayāmāsa mudito devarāḍ iva nandane // MBh, 3, 78, 3.2 (periphr. Perf. 3. sg. √vartay 10. Ā.)
vartayāṃcakruḥ - vartayāṃcakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ // Rām, Yu, 39, 30.2 (periphr. Perf. 3. pl. √vartay 10. Ā.)
vartyatām - yadapyātthānṛtenāpi strījane vartyatāmiti / BCar, 4, 92.1 (Imper. Pass. 3. sg. √vartay 10. Ā.)

vartayant - vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ / MaS, 4, 10.1 (Ind. Pr. √vartay 10. Ā.)
vartita - svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ / BhāgP, 1, 6, 3.1 (PPP. √vartay 10. Ā.)
vartitavant - puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ / MBh, 1, 213, 13.3 (PPA. √vartay 10. Ā.)
vartanīya - rasenānena sūkṣmā ca vartanīyā manaḥśilā / RAdhy, 1, 310.1 (Ger. √vartay 10. Ā.)
vartayitum - bhavatā ca vinā bhūto na vartayitum utsahe // Rām, Ay, 98, 60.2 (Inf. √vartay 10. Ā.)
vartayitvā - vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // RAdhy, 1, 309.2 (Abs. √vartay 10. Ā.)
vartyamāna - kiṃcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ // AHS, Kalpasiddhisthāna, 6, 20.2 (Ind. Pass. √vartay 10. Ā.)


√vardhay 10. Ā.
to augment, to be joyful, to bring up, to cause to increase or grow, to cause to prosper or thrive, to cherish, to elevate, to enjoy, to exalt, to foster, to further, to gladden, to glorify, to heighten, to increase, to magnify, to make joyful, to make larger or longer, to promote, to raise to power, to rear, to strengthen, to take delight in
vardhayasi - atonimittaṃ śokaṃ me vardhayasyamaraprabha // MBh, 3, 58, 32.2 (Ind. Pr. 2. sg. √vardhay 10. Ā.)
vardhayati - [..] śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo [..] JanM, 1, 50.0 (Ind. Pr. 3. sg. √vardhay 10. Ā.)
vardhayataḥ - ubhau prajā vardhayato devān pūrvān parān pitṝn / MBh, 12, 74, 3.1 (Ind. Pr. 3. du. √vardhay 10. Ā.)
vardhayāmaḥ - vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm // Bṛhat, 22, 84.2 (Ind. Pr. 1. pl. √vardhay 10. Ā.)
vardhayanti - avalepam anaṅgasya vardhayanti balāhakāḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 109.1 (Ind. Pr. 3. pl. √vardhay 10. Ā.)
vardhayet - na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ / MaS, 5, 84.1 (Opt. Pr. 3. sg. √vardhay 10. Ā.)
vardhayetām - vardhayetāṃ tad evāmbu tatsthānād udarāśritau / AHS, Nidānasthāna, 12, 38.1 (Opt. Pr. 3. du. √vardhay 10. Ā.)
vardhayeyuḥ - rājño balaṃ vardhayeyur mahendrasyeva devatāḥ // MBh, 12, 79, 15.2 (Opt. Pr. 3. pl. √vardhay 10. Ā.)
vardhaya - [..] tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya / MBh, 1, 199, 25.63 (Imper. Pr. 2. sg. √vardhay 10. Ā.)
avardhayam - sphītair hemātisargaiś ca pauraśreṇim avardhayam // Bṛhat, 18, 599.2 (Impf. 1. sg. √vardhay 10. Ā.)
avardhayat - tatsarvaṃ himaśailasya mahimānamavardhayat // MaPu, 154, 433.2 (Impf. 3. sg. √vardhay 10. Ā.)
avardhayan - ityādibhir dvijāś cainaṃ mantravādyair avardhayan // Bṛhat, 5, 76.2 (Impf. 3. pl. √vardhay 10. Ā.)
vardhayiṣyāmi - evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam / MBh, 1, 92, 15.1 (Fut. 1. sg. √vardhay 10. Ā.)
vardhayiṣyati - tasmād garbhaṃ samādhatsva bhīṣmastaṃ vardhayiṣyati // MBh, 1, 99, 41.2 (Fut. 3. sg. √vardhay 10. Ā.)
vardhayāmāsa - vardhayāmāsa taṃ cāpi kṛtasaṃskāramaṅgalā / MaPu, 154, 507.1 (periphr. Perf. 3. sg. √vardhay 10. Ā.)
avardhyata - avardhyata ca vinayavatyā snehavāsanayā // DKCar, 2, 4, 50.0 (Impf. Pass.3. sg. √vardhay 10. Ā.)

vardhayant - ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ // MaS, 6, 23.2 (Ind. Pr. √vardhay 10. Ā.)
vardhita - etāni vardhitavākyenādhikākṣarāṇi bhavanti / UḍḍT, 6, 4.13 (PPP. √vardhay 10. Ā.)
vardhya - vṛddhipattreṇa vardhyārdhe syād aśrugatiranyathā // AHS, Utt., 11, 3.2 (Ger. √vardhay 10. Ā.)
vardhayitum - svamāṃsaṃ paramāṃsena yo vardhayitum icchati / MaS, 5, 52.1 (Inf. √vardhay 10. Ā.)
vardhayitvā - vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ / BoCA, 8, 1.1 (Abs. √vardhay 10. Ā.)


√vardhāpay 10. P.

vardhāpayanti - vardhāpayanti te sarve ye kecit puravāsinaḥ // SkPu (Rkh), Revākhaṇḍa, 46, 10.2 (Ind. Pr. 3. pl. √vardhāpay 10. P.)

vardhāpita - devair vardhāpitaḥ sarvair iñcendrapurogamaiḥ // SkPu (Rkh), Revākhaṇḍa, 97, 89.2 (PPP. √vardhāpay 10. P.)


√varṣay 10. P.
to cause or produce rain, to cause to rain or to fall down as rain, to have generative vigour, to have manly power, to rain upon with
varṣayāmi - megharūpo hyahaṃ prokto varṣayāmi ca bhūtale // SkPu (Rkh), Revākhaṇḍa, 103, 60.3 (Ind. Pr. 1. sg. √varṣay 10. P.)
varṣayati - udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān [..] ChāUp, 2, 3, 2.1 (Ind. Pr. 3. sg. √varṣay 10. P.)
varṣayanti - varṣayantyeva jagatāṃ hitāya pavanājñayā // LiPu, 1, 54, 44.2 (Ind. Pr. 3. pl. √varṣay 10. P.)
varṣayet - lohāgre bhramatho śālasudagdhaṃ varṣayet tathā // RAdhy, 1, 127.2 (Opt. Pr. 3. sg. √varṣay 10. P.)
avarṣayat - ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate // Rām, Bā, 8, 21.2 (Impf. 3. sg. √varṣay 10. P.)
varṣayāmāsa - tapaso yaḥ prabhāvena varṣayāmāsa vāsavam / MBh, 3, 110, 3.1 (periphr. Perf. 3. sg. √varṣay 10. P.)

varṣyamāṇa - sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ / Rām, Yu, 59, 95.1 (Ind. Pass. √varṣay 10. P.)


√val 1. Ā.
to turn, to turn round, to turn to
valate - hṛdayam adaye tasmin evam punaḥ valate balāt kuvalayadṛśām vāmaḥ kāmaḥ nikāmaniraṅkuśaḥ // GīG, 7, 72.2 (Ind. Pr. 3. sg. √val 1. Ā.)

valant - amandam kandarpajvarajanitacintākulatayā valadbādhām rādhām sarasam idam ūce sahacarī // GīG, 1, 31.2 (Ind. Pr. √val 1. Ā.)
valita - alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ / AmŚ, 1, 4.1 (PPP. √val 1. Ā.)


√valay 10. P.
to shape a ring, to surround
valayet - karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / RRS, 11, 107.1 (Opt. Pr. 3. sg. √valay 10. P.)

valita - kalādivalitabhrāntasakalādyucitātmanaḥ // ŚiSūV, 3, 36.1, 2.0 (PPP. √valay 10. P.)


√valayīkṛ 8. Ā.
to make into or use as a bracelet
valayīkṛta - kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam // KumS, 5, 66.2 (PPP. √valayīkṛ 8. Ā.)


√valg 1. Ā.
to bound, to dance, to leap, to spring
valgase - sāntvyamānā mayā bhadre yam upāśritya valgase / Rām, Yu, 22, 13.1 (Ind. Pr. 2. sg. √valg 1. Ā.)
valgate - yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā / SkPu (Rkh), Revākhaṇḍa, 186, 17.2 (Ind. Pr. 3. sg. √valg 1. Ā.)
valganti - avāpya tṛptiṃ tatpūrve valganti ca hasanti ca // SkPu (Rkh), Revākhaṇḍa, 204, 13.2 (Ind. Pr. 3. pl. √valg 1. Ā.)
valget - [..] anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena [..] KāSū, 2, 3, 14.1 (Opt. Pr. 3. sg. √valg 1. Ā.)
valga - [..] nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha [..] GarPu, 1, 38, 7.1 (Imper. Pr. 2. sg. √valg 1. Ā.)
vavalga - tṛṇīkṛtya ca yat pārthāṃstava putro vavalga ha / MBh, 7, 107, 15.1 (Perf. 3. sg. √valg 1. Ā.)
vavalgatuḥ - ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ // MBh, 3, 264, 31.2 (Perf. 3. du. √valg 1. Ā.)
vavalguḥ - harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ // MaPu, 140, 83.2 (Perf. 3. pl. √valg 1. Ā.)

valgant - nṛtyantam iva cormībhir valgantam iva vāyunā // MBh, 3, 102, 21.2 (Ind. Pr. √valg 1. Ā.)
valgita - valgitabhru galadgharmajalam ālohitekṣaṇam / KāvĀ, Dvitīyaḥ paricchedaḥ, 73.1 (PPP. √valg 1. Ā.)


√vaś 1. P.
to affirm, to aver, to be fond of, to command, to declare for, to desire, to like, to long for, to maintain, to will, to wish
vaṣṭi - pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ // MBh, 1, 50, 10.2 (Ind. Pr. 3. sg. √vaś 1. P.)
uśanti - pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi [..] RājNi, Mūl., 53.2 (Ind. Pr. 3. pl. √vaś 1. P.)

uśant - śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati // BhāgP, 3, 13, 49.2 (Ind. Pr. √vaś 1. P.)


√vaśīkṛ 8. P.
to subject, to subjugate
vaśīkaroti - tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām // ArthŚ, 1, 4, 2.1 (Ind. Pr. 3. sg. √vaśīkṛ 8. P.)
vaśīkuryāt - jagat sarvaṃ vaśīkuryāt sa pumān nātra saṃśayaḥ // UḍḍT, 9, 9.2 (Opt. Pr. 3. sg. √vaśīkṛ 8. P.)
vaśīkuru - viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru // LiPu, 1, 13, 9.2 (Imper. Pr. 2. sg. √vaśīkṛ 8. P.)

vaśīkṛta - anidram apradhṛṣyaṃ ca vidyād devavaśīkṛtam // AHS, Utt., 4, 15.2 (PPP. √vaśīkṛ 8. P.)
vaśīkartavya - ākramya vaśīkartavyāni // PABh, 5, 7, 30.0 (Ger. √vaśīkṛ 8. P.)
vaśīkartum - tvayā matsarabhāvena māṃ vaśīkartumicchatā // LiPu, 1, 20, 45.2 (Inf. √vaśīkṛ 8. P.)
vaśīkṛtya - yair amitrān prasahyājau vaśīkṛtya jayiṣyasi // Rām, Bā, 26, 3.2 (Abs. √vaśīkṛ 8. P.)


√vaśībhū 1. P.
to become subject to another's will
vaśībhavati - [..] saha dīyate tadā vai gajo vaśībhavati / UḍḍT, 8, 13.3 (Ind. Pr. 3. sg. √vaśībhū 1. P.)
vaśībhavanti - mṛtāni lauhāni vaśībhavanti / RRĀ, R.kh., 9, 53.1 (Ind. Pr. 3. pl. √vaśībhū 1. P.)

vaśībhūta - vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ // MBh, 3, 15, 21.2 (PPP. √vaśībhū 1. P.)


√vaṣaṭkṛ 8. P.

avaṣaṭkārṣīt - [..] 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe bhūyiṣṭhena mā [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. s-Aor. 3. sg. √vaṣaṭkṛ 8. P.)

vaṣaṭkṛta - brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam // MaS, 2, 106.2 (PPP. √vaṣaṭkṛ 8. P.)


√vas 2. P.
to abide with or in, to be dwelt, to dwell, to live, to remain, to remain or keep on or continue in any condition, to stay, to stop
vasāmi - tato 'haṃ himavatpārśve vasāmi niyataḥ sukham / Rām, Bā, 33, 10.1 (Ind. Pr. 1. sg. √vas 2. P.)
vasasi - yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham // MBh, 4, 23, 21.3 (Ind. Pr. 2. sg. √vas 2. P.)
vasati - [..] maudgalyo 'dhyeti yad asmin brahmacarye vasatīti taddhi maudgalyasyāntevāsī śuśrāva saḥ ācāryāyāvrajyācacaṣṭe [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.1 (Ind. Pr. 3. sg. √vas 2. P.)
vasataḥ - tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam // Rām, Ay, 86, 12.2 (Ind. Pr. 3. du. √vas 2. P.)
vasāmaḥ - sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // Rām, Ay, 44, 5.2 (Ind. Pr. 1. pl. √vas 2. P.)
vasanti - vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ / BhāgP, 3, 15, 14.1 (Ind. Pr. 3. pl. √vas 2. P.)
vaseyam - yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham // Rām, Ār, 12, 11.2 (Opt. Pr. 1. sg. √vas 2. P.)
vasethāḥ - kanyākubje ca kāmpilye vasethāstvaṃ narottama / MBh, 1, 154, 24.5 (Opt. Pr. 2. sg. √vas 2. P.)
vaset - mahāvidyā vasen nityaṃ surāyāṃ parameśvari // MBhT, 4, 8.2 (Opt. Pr. 3. sg. √vas 2. P.)
vasetām - amā vasetāmṛkṣe tu yadā candradivākarau / MaPu, 141, 42.1 (Opt. Pr. 3. du. √vas 2. P.)
vasema - ihādya rajanīṃ rāma vasema śubhadarśana / Rām, Bā, 22, 16.1 (Opt. Pr. 1. pl. √vas 2. P.)
vaseyuḥ - evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā / MaS, 9, 110.1 (Opt. Pr. 3. pl. √vas 2. P.)
vasa - apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame / Rām, Bā, 62, 6.2 (Imper. Pr. 2. sg. √vas 2. P.)
vasatu - puṇyaś ca ramaṇīyaś ca vasatv iha bhavān sukham // Rām, Ay, 48, 20.2 (Imper. Pr. 3. sg. √vas 2. P.)
vasāva - vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha // MBh, 3, 281, 79.2 (Imper. Pr. 1. du. √vas 2. P.)
vasāma - alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ // Rām, Ki, 52, 31.2 (Imper. Pr. 1. pl. √vas 2. P.)
vasata - sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ / MBh, 3, 159, 27.1 (Imper. Pr. 2. pl. √vas 2. P.)
vasantu - bhavanto 'pi vasantv atra pūjayāmo mahābalam // GokP, 2, 27.2 (Imper. Pr. 3. pl. √vas 2. P.)
avasam - tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MaPu, 38, 14.3 (Impf. 1. sg. √vas 2. P.)
avasaḥ - puṣkareṣvavasaḥ kṛṣṇa tvam apo bhakṣayan purā // MBh, 3, 13, 11.2 (Impf. 2. sg. √vas 2. P.)
avasat - virāḍdehe yad avasad bhagavān purasaṃjñake / SātT, 1, 35.1 (Impf. 3. sg. √vas 2. P.)
avasan - harṣeṇa mahatā yuktās tāṃ niśām avasan sukham // Rām, Bā, 68, 16.2 (Impf. 3. pl. √vas 2. P.)
vatsyāmi - naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ // SkPu, 20, 58.2 (Fut. 1. sg. √vas 2. P.)
vatsyasi - yadi ceṣṭe vatsyasi yadi ceṣṭe sthāsyasi tataste vakṣyāmaḥ // PABh, 1, 9, 220.0 (Fut. 2. sg. √vas 2. P.)
vatsyati - kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ / Rām, Ay, 52, 4.1 (Fut. 3. sg. √vas 2. P.)
vatsyāvaḥ - vatsyāvo giridurgeṣu bhartā bhava mamānagha / MBh, 1, 139, 25.2 (Fut. 1. du. √vas 2. P.)
vatsyāmaḥ - etasminn api rājendra vatsyāmo vigatajvarāḥ / MBh, 3, 128, 19.1 (Fut. 1. pl. √vas 2. P.)
vatsyatha - paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ // MBh, 3, 219, 23.2 (Fut. 2. pl. √vas 2. P.)
vatsyanti - kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // Rām, Ay, 38, 8.2 (Fut. 3. pl. √vas 2. P.)
vatsyāma - tataḥ sukhataraṃ sarve rāme vatsyāma rājani // Rām, Ay, 15, 6.2 (Cond. 1. pl. √vas 2. P.)
avātsam - ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam // DKCar, 2, 2, 173.1 (athem. s-Aor. 1. sg. √vas 2. P.)
avātsīḥ - kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm / Rām, Ay, 83, 5.1 (athem. s-Aor. 2. sg. √vas 2. P.)
avātsīt - avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ // BhāgP, 11, 2, 1.3 (athem. s-Aor. 3. sg. √vas 2. P.)
avāstam - kim icchantāv avāstam iti / ChāUp, 8, 7, 3.3 (athem. s-Aor. 2. du. √vas 2. P.)
uvāsa - āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ // BhāgP, 3, 6, 6.2 (Perf. 3. sg. √vas 2. P.)
ūṣatuḥ - ūṣatur muditau vīrau prahṛṣṭenāntarātmanā // Rām, Bā, 30, 1.2 (Perf. 3. du. √vas 2. P.)
ūṣuḥ - ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ // Rām, Bā, 21, 19.2 (Perf. 3. pl. √vas 2. P.)
uṣyatām - tatroṣyatāṃ janasthāne śūnye nihatarākṣase / Rām, Ār, 52, 20.1 (Imper. Pass. 3. sg. √vas 2. P.)

vasant - dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad [..] SātT, 2, 19.2 (Ind. Pr. √vas 2. P.)
vatsyant - anāgataiḥ suraiḥ sārdhaṃ vatsyanto'nāgatāstvatha / MaPu, 51, 47.1 (Fut. √vas 2. P.)
uṣita - ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet / JanM, 1, 58.1 (PPP. √vas 2. P.)
uṣitavant - yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit / Rām, Ār, 10, 23.1 (PPA. √vas 2. P.)
vastavya - kṛtaliṅgena vā kva vastavyam // PABh, 1, 6, 13.0 (Ger. √vas 2. P.)
vastum - evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ / Rām, Ay, 16, 28.1 (Inf. √vas 2. P.)
uṣitvā - tasminn aṇḍe sa bhagavān uṣitvā parivatsaram / MaS, 1, 12.1 (Abs. √vas 2. P.)


√vas 1. P.
to assume, to enter into, to invest, to put on, to wear
vaste - svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / MaS, 1, 101.1 (Ind. Pr. 3. sg. √vas 1. P.)
vasīta - vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā / MaS, 6, 6.1 (Opt. Pr. 3. sg. √vas 1. P.)
vasīran - vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca // MaS, 2, 41.2 (Opt. Pr. 3. pl. √vas 1. P.)
avasta - sūkṣmavastram avakṣipya munivastrāṇy avasta ha // Rām, Ay, 33, 7.2 (Impf. 3. sg. √vas 1. P.)
vasiṣye - trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī // Rām, Utt, 77, 14.2 (Fut. 1. sg. √vas 1. P.)

vasāna - tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat / Rām, Ay, 33, 13.1 (Ind. Pr. √vas 1. P.)
vasita - lalitāvasitodgītair vṛttavalgitagarjitaiḥ // LiPu, 1, 51, 17.2 (PPP. √vas 1. P.)
vasitvā - vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca // MaS, 4, 116.2 (Abs. √vas 1. P.)


√vah 4. P.
to be with child, to bear, to carry, to convey, to endure, to forbear, to forgive, to marry, to pardon, to suffer, to support i.e. rule the earth, to transport, to undergo
vahāmi - ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam // BhāgP, 3, 21, 16.2 (Ind. Pr. 1. sg. √vah 4. P.)
vahasi - [..] janam asatyasandhaṃ bhagavati vasudhe kathaṃ vahasi // H, 1, 80.3 (Ind. Pr. 2. sg. √vah 4. P.)
vahati - yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ [..] RājNi, 12, 55.1 (Ind. Pr. 3. sg. √vah 4. P.)
vahataḥ - [..] dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya [..] Su, Śār., 9, 5.2 (Ind. Pr. 3. du. √vah 4. P.)
vahāmaḥ - kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān / MBh, 1, 23, 8.3 (Ind. Pr. 1. pl. √vah 4. P.)
vahanti - [..] cāmantrayāmāsa tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 10.0 (Ind. Pr. 3. pl. √vah 4. P.)
vaheyam - yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // Rām, Ay, 46, 46.2 (Opt. Pr. 1. sg. √vah 4. P.)
vaheḥ - vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ // Rām, Utt, 40, 8.2 (Opt. Pr. 2. sg. √vah 4. P.)
vahet - sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet / AHS, Sū., 2, 39.1 (Opt. Pr. 3. sg. √vah 4. P.)
vaheyuḥ - indrajid vā nikumbho vā vaheyur bhāram īdṛśam // Rām, Yu, 45, 6.2 (Opt. Pr. 3. pl. √vah 4. P.)
vahāni - vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti // Bṛhat, 21, 6.2 (Imper. Pr. 1. sg. √vah 4. P.)
vaha - tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga // MBh, 3, 145, 4.2 (Imper. Pr. 2. sg. √vah 4. P.)
vahata - vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti // Bṛhat, 21, 6.2 (Imper. Pr. 2. pl. √vah 4. P.)
vahantu - vahantu rākṣasā viprān yathāśrāntān yathākṛśān / MBh, 3, 153, 17.1 (Imper. Pr. 3. pl. √vah 4. P.)
avaham - māmabravīttadā śukro devayānīṃ yadāvaham / MaPu, 31, 15.1 (Impf. 1. sg. √vah 4. P.)
avahat - deveṣu nāradatanur bhagavān viśuddhaṃ naiṣkarmyayogam avahat khalu pāñcarātram / SātT, 2, 3.1 (Impf. 3. sg. √vah 4. P.)
avahan - avahan yānamukhyena saha mādryā susaṃvṛtam // MBh, 1, 118, 10.2 (Impf. 3. pl. √vah 4. P.)
vakṣyāmi - sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtim icchan kurūṇām // MBh, 5, 25, 3.2 (Fut. 1. sg. √vah 4. P.)
vahiṣyati - [..] taṃ vaiśravaṇo na tvām etad vahiṣyati // MBh, 3, 259, 34.2 (Fut. 3. sg. √vah 4. P.)
vakṣyanti - katham alpabalaprāṇā vakṣyantīme hayā mama / MBh, 3, 69, 14.1 (Fut. 3. pl. √vah 4. P.)
avākṣīḥ - avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam // MBh, 3, 13, 28.2 (athem. s-Aor. 2. sg. √vah 4. P.)
uvāha - kakudmino 'viddhanaso damitvā svayaṃvare nāgnajitīm uvāha / BhāgP, 3, 3, 4.1 (Perf. 3. sg. √vah 4. P.)
ūhatuḥ - ūhatus tau vasūnyāśu tānyagastyāśramaṃ prati / MBh, 3, 97, 15.2 (Perf. 3. du. √vah 4. P.)
ūhuḥ - trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ // Rām, Bā, 72, 26.2 (Perf. 3. pl. √vah 4. P.)
uhyate - yathā nadyudake nostu udakena sahohyate / MaPu, 127, 15.1 (Ind. Pass. 3. sg. √vah 4. P.)
uhyante - tathā devagṛhāṇi syuruhyante vātaraṃhasā / MaPu, 127, 15.2 (Ind. Pass. 3. pl. √vah 4. P.)
uhyatām - uhyatāṃ padam uccāryaṃ cāṣṭottaraśataṃ yadi / MBhT, 1, 23.1 (Imper. Pass. 3. sg. √vah 4. P.)
vākṣīḥ - tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ / Bṛhat, 27, 105.1 (Proh. 2. sg. √vah 4. P.)

vahant - dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate // MaS, 8, 146.2 (Ind. Pr. √vah 4. P.)
ūḍha - caurair hṛtaṃ jalenoḍham agninā dagdham eva vā / MaS, 8, 189.1 (PPP. √vah 4. P.)
voḍhavya - mayaiṣa māno voḍhavyo jinasiṃhasuto hy aham // BoCA, 7, 55.2 (Ger. √vah 4. P.)
voḍhum - svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi // Rām, Bā, 20, 7.2 (Inf. √vah 4. P.)
ūḍhvā - mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca / ParāṬī, Ācārakāṇḍa, 2, 15.2, 599.2 (Abs. √vah 4. P.)
uhyamāna - uhyamānāni velāyāṃ lagnāny āsan kilairakāḥ // BhāgP, 11, 1, 22.2 (Imper. Pass. √vah 4. P.)


√vā 4. Ā.
to be diffused, to blow, to blow towards or upon, to emit an odour, to hurt, to injure, to procure or bestow anything by blowing, to smell
vāti - uṣṇe varṣati śīte vā mārute vāti vā bhṛśam / MaS, 11, 114.1 (Ind. Pr. 3. sg. √vā 4. Ā.)
vātha - tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam / KūPu, 2, 18, 69.1 (Ind. Pr. 2. pl. √vā 4. Ā.)
vānti - [..] ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vāntivātāḥ // AmŚ, 1, 54.2 (Ind. Pr. 3. pl. √vā 4. Ā.)
vāyuḥ - rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati // Ca, Sū., 6, 10.2 (Opt. Pr. 3. pl. √vā 4. Ā.)
vāhi - vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa / Rām, Yu, 5, 6.1 (Imper. Pr. 2. sg. √vā 4. Ā.)
vāva - yad vāva kaṃ tad eva kham / ChāUp, 4, 10, 5.5 (Imper. Pr. 1. du. √vā 4. Ā.)
vāsyati - nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto [..] Megh, 1, 46.2 (Fut. 3. sg. √vā 4. Ā.)
vavau - śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ / Ca, Sū., 1, 38.1 (Perf. 3. sg. √vā 4. Ā.)
vavuḥ - vavur amaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ // SkPu, 13, 99.2 (Perf. 3. pl. √vā 4. Ā.)

vāta - ubhau dhvajau vātamalau śuśubhāte rathe rathe / PABh, 2, 13, 6.2 (PPP. √vā 4. Ā.)


√vācay 10. Ā.
to make someone say sth.
vācayati - [..] 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.5 (Ind. Pr. 3. sg. √vācay 10. Ā.)
vācayethāḥ - brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ // MBh, 12, 72, 5.2 (Opt. Pr. 2. sg. √vācay 10. Ā.)
vācayet - śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet / BoCA, 5, 104.1 (Opt. Pr. 3. sg. √vācay 10. Ā.)
avācayat - mahāsenas tam ādāya citram etad avācayat / Bṛhat, 5, 293.1 (Impf. 3. sg. √vācay 10. Ā.)
vācayāmāsa - vimalakṣaumasaṃvīto vācayāmāsa ca dvijān // Rām, Ay, 6, 7.2 (periphr. Perf. 3. sg. √vācay 10. Ā.)
vācayāmāsuḥ - brāhmaṇān vācayāmāsur govindasya ca śāsanāt // MBh, 14, 69, 4.2 (periphr. Perf. 3. pl. √vācay 10. Ā.)
vācyate - yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ / SkPu (Rkh), Revākhaṇḍa, 232, 54.1 (Ind. Pass. 3. sg. √vācay 10. Ā.)
vācyatām - puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām / MBh, 1, 199, 25.15 (Imper. Pass. 3. sg. √vācay 10. Ā.)

vācita - [..] grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥpratiṣedhārtham // ĀyDī, Sū., 6, 4.2, 11.0 (PPP. √vācay 10. Ā.)
vācya - kṣityādipuruṣāntaṃ ca vācyaṃ tattvakadambakam // ŚiSūV, 2, 7.1, 19.0 (Ger. √vācay 10. Ā.)
vācayitvā - [..] māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet [..] Ca, Cik., 2, 11.1 (Abs. √vācay 10. Ā.)
vācyamāna - vācyamāno 'pi na brūte kālapāśavaśaṃ gataḥ // BhāgP, 3, 30, 17.2 (Ind. Pass. √vācay 10. Ā.)


√vājīkṛ 8. P.

vājīkaroti - [..] khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ [..] Su, Cik., 35, 3.2 (Ind. Pr. 3. sg. √vājīkṛ 8. P.)
vājīkurvanti - manasaścāpratīghāto vājīkurvanti mānavam / Su, Cik., 26, 9.2 (Ind. Pr. 3. pl. √vājīkṛ 8. P.)

vājīkṛta - seveta kāmataḥ kāmaṃ tṛpto vājīkṛtām hime / AHS, Sū., 7, 75.1 (PPP. √vājīkṛ 8. P.)


√vāñch 1. Ā.
to ask for, to assert, to assume, to desire, to pursue, to state, to strive after, to wish
vāñche - [..] vai dvitīyaṃ mā tṛtīyaṃ ca vāñchetasmāt santo dharmam āhuḥ pradhānam // MBh, 3, 281, 24.2 (Ind. Pr. 1. sg. √vāñch 1. Ā.)
vāñchasi - trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kiṃ na vāñchasi / BoCA, 6, 81.1 (Ind. Pr. 2. sg. √vāñch 1. Ā.)
vāñchati - [..] śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ // RājNi, 12, 157.0 (Ind. Pr. 3. sg. √vāñch 1. Ā.)
vāñchataḥ - nirāyudhāsahāyaṃ māṃ muṣituṃ kila vāñchataḥ // Bṛhat, 21, 31.2 (Ind. Pr. 3. du. √vāñch 1. Ā.)
vāñchāmahe - asminpuṇye sureśāna vastuṃ vāñchāmahe sadā / SkPu (Rkh), Revākhaṇḍa, 194, 52.1 (Ind. Pr. 1. pl. √vāñch 1. Ā.)
vāñchanti - vāñchanti dharmaparamā bhagavadbhaktikāraṇam / SātT, 5, 43.1 (Ind. Pr. 3. pl. √vāñch 1. Ā.)
vāñchet - sujano'pi svabhāvasya tyāgaṃ vāñchetkadācana / MaPu, 148, 73.1 (Opt. Pr. 3. sg. √vāñch 1. Ā.)
vāñcheran - api sarveśvaratvaṃ hi na vāñcheran parājitāḥ / MBh, 3, 46, 12.1 (Opt. Pr. 3. pl. √vāñch 1. Ā.)
vāñcha - svāminnaimittikācāraṃ śrotuṃ vāñchāsti me vada // ĀK, 1, 19, 1.3 (Imper. Pr. 2. sg. √vāñch 1. Ā.)

vāñchant - vasūni vāñchan na vaśī na manyunā svadharma [..] Kir, Prathamaḥ sargaḥ, 13.1 (Ind. Pr. √vāñch 1. Ā.)
vāñchita - vaiśyo mahānidhiṃ śūdro vāñchitāṃ siddhim āpnuyāt / SātT, Ṣaṣṭhaḥ paṭalaḥ, 217.1 (PPP. √vāñch 1. Ā.)


√vāṭīkṛ 8. Ā.
to unhusk and roast
vāṭīkṛta - śleṣmottare vītatuṣās tathā vāṭīkṛtā yavāḥ / AHS, Cikitsitasthāna, 1, 73.1 (PPP. √vāṭīkṛ 8. Ā.)


√vāday 10. Ā.
to cause a musical instrument to be played by, to cause to sound, to cause to speak or say, to play, to recite, to rehearse, to speak, to strike
vādayāmi - gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi [..] MBh, 4, 10, 8.2 (Ind. Pr. 1. sg. √vāday 10. Ā.)
vādayati - [..] kupito manuṣyān khādati ghaṇṭāṃ ca vādayatītyuktvā sarve janā nagarāt palāyitāḥ / H, 2, 90.9 (Ind. Pr. 3. sg. √vāday 10. Ā.)
vādayanti - vādayanti tathā śāntiṃ lāsayanty api cāpare / Rām, Ay, 63, 4.1 (Ind. Pr. 3. pl. √vāday 10. Ā.)
vādayet - [..] atha vā gāyen na vāditrāṇi vādayet / MaS, 4, 64.1 (Opt. Pr. 3. sg. √vāday 10. Ā.)
avādayam - śrutivāsitakarṇatvān mṛdu vīṇām avādayam // Bṛhat, 17, 23.2 (Impf. 1. sg. √vāday 10. Ā.)
avādayat - avādayat tathaivānyā manoharataraṃ nṛpa // SkPu (Rkh), Revākhaṇḍa, 192, 29.2 (Impf. 3. sg. √vāday 10. Ā.)
avādayan - avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ / BhāgP, 3, 24, 7.1 (Impf. 3. pl. √vāday 10. Ā.)
vādayitā - kadā vādayitā vīṇāṃ vedavedāṅgapāragaḥ // Bṛhat, 17, 135.2 (periphr. Fut. 3. sg. √vāday 10. Ā.)
vādayāmāsuḥ - sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ // MaPu, 135, 16.2 (periphr. Perf. 3. pl. √vāday 10. Ā.)
vādyate - nātantrī vādyate vīṇā nācakro vartate rathaḥ / Rām, Ay, 34, 25.1 (Ind. Pass. 3. sg. √vāday 10. Ā.)
vādyante - avāditāni vādyante vāditrāṇi sahasraśaḥ / SkPu (Rkh), Revākhaṇḍa, 28, 33.1 (Ind. Pass. 3. pl. √vāday 10. Ā.)
vādyatām - dūre tapovanād asmād vīṇeyaṃ vādyatām iti // Bṛhat, 5, 149.2 (Imper. Pass. 3. sg. √vāday 10. Ā.)
avādyanta - tato 'vādyanta vādyāni maṅgalāni divi spṛśan / MBh, 1, 176, 29.29 (Impf. Pass.3. pl. √vāday 10. Ā.)

vādayant - gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava / Rām, Bā, 31, 11.1 (Ind. Pr. √vāday 10. Ā.)
vādita - śaṅkhadundubhinirghoṣair vividhair gativāditaiḥ / PABh, 5, 2, 3.2 (PPP. √vāday 10. Ā.)
vādanīya - vādanīyā punar vīṇā geyaṃ vā śanakair api // Bṛhat, 5, 147.2 (Ger. √vāday 10. Ā.)
vādayitum - yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām // Bṛhat, 17, 105.2 (Inf. √vāday 10. Ā.)
vādyamāna - vādyamānā nanādoccai rauravī sā punaḥ punaḥ // MaPu, 136, 27.2 (Ind. Pass. √vāday 10. Ā.)


√vānarīkṛ 8. Ā.
vānarīkṛta - dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam // Rām, Yu, 31, 85.2 (PPP. √vānarīkṛ 8. Ā.)


√vāpay 10. Ā.
to cause to be shorn, to mix, = nirvāpay: perform nirvāhaṇa
vāpayet - ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā [..] Su, Cik., 29, 12.18 (Opt. Pr. 3. sg. √vāpay 10. Ā.)
vāpayiṣyanti - sarittīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ / MBh, 3, 188, 23.1 (Fut. 3. pl. √vāpay 10. Ā.)

vāpita - [..] rasasamaṃ grāhyaṃ tena siktaṃ tu vāpitam / RAK, 1, 88.1 (PPP. √vāpay 10. Ā.)
vāpya - tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // RArṇ, 17, 59.0 (Ger. √vāpay 10. Ā.)
vāpayitvā - ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā [..] Su, Cik., 29, 12.18 (Abs. √vāpay 10. Ā.)


√vāmay 10. P.
to cause to vomit
vāmayati - kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu [..] Su, Sū., 43, 9.1 (Ind. Pr. 3. sg. √vāmay 10. P.)
vāmayanti - [..] sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante [..] Su, Cik., 31, 5.1 (Ind. Pr. 3. pl. √vāmay 10. P.)
vāmayet - tadvad virecanaṃ pitte viśeṣeṇa tu vāmayet // AHS, Sū., 18, 1.2 (Opt. Pr. 3. sg. √vāmay 10. P.)

vāmita - athainaṃ vāmitaṃ bhūyaḥ snehasvedopapāditam / AHS, Sū., 18, 33.1 (PPP. √vāmay 10. P.)
vāmitavant - nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt / Su, Utt., 57, 8.1 (PPA. √vāmay 10. P.)
vāmya - vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī // AHS, Sū., 18, 10.2 (Ger. √vāmay 10. P.)
vāmayitum - syātpippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta / Su, Utt., 19, 12.1 (Inf. √vāmay 10. P.)
vāmayitvā - [..] tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam [..] Su, Cik., 34, 5.1 (Abs. √vāmay 10. P.)


√vāray 10. Ā.
abhalten, hindern, to hinder, to prevent, zur�ckhalten
vārayāmi - tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasam // Rām, Su, 36, 16.2 (Ind. Pr. 1. sg. √vāray 10. Ā.)
vārayati - vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet / BoCA, 6, 32.1 (Ind. Pr. 3. sg. √vāray 10. Ā.)
vārayāmahe - vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe / MBh, 5, 186, 17.1 (Ind. Pr. 1. pl. √vāray 10. Ā.)
vārayanti - hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt / BoCA, 8, 11.1 (Ind. Pr. 3. pl. √vāray 10. Ā.)
vārayeyam - vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan / MBh, 3, 14, 3.1 (Opt. Pr. 1. sg. √vāray 10. Ā.)
vārayet - vārayet koṣṭhakāṭhinyam āmājīrṇaṃ nivārayet / GherS, 1, 45.1 (Opt. Pr. 3. sg. √vāray 10. Ā.)
vārayeyuḥ - [..] amātyān vā ya enam apāyasthānebhyo vārayeyuḥchāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ // ArthŚ, 1, 7, 8.1 (Opt. Pr. 3. pl. √vāray 10. Ā.)
vāraya - vārayaitau mahāvīryau kṛtayogyāvubhāvapi / MBh, 1, 125, 4.1 (Imper. Pr. 2. sg. √vāray 10. Ā.)
vārayatu - kiṃ vārayatu puṇyāni prasannān svaguṇānatha / BoCA, 6, 85.1 (Imper. Pr. 3. sg. √vāray 10. Ā.)
vārayadhvam - vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm // MBh, 7, 24, 4.2 (Imper. Pr. 2. pl. √vāray 10. Ā.)
avārayam - mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam // MBh, 3, 170, 22.2 (Impf. 1. sg. √vāray 10. Ā.)
avārayat - ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat // Rām, Ay, 29, 22.2 (Impf. 3. sg. √vāray 10. Ā.)
avārayatām - gajānīkena bhīmasya tāvavārayatāṃ diśaḥ // MBh, 6, 98, 25.2 (Impf. 3. du. √vāray 10. Ā.)
avārayan - draupadeyā raṇe kruddhā duryodhanam avārayan / MBh, 6, 74, 26.1 (Impf. 3. pl. √vāray 10. Ā.)
vārayiṣyāmi - svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // BoCA, 5, 14.2 (Fut. 1. sg. √vāray 10. Ā.)
vārayiṣyasi - ajayyāṃścāpyavadhyāṃśca vārayiṣyasi tān yudhi / MBh, 3, 256, 28.1 (Fut. 2. sg. √vāray 10. Ā.)
vārayiṣyati - vārayiṣyati vikramya veleva makarālayam // MBh, 7, 86, 47.2 (Fut. 3. sg. √vāray 10. Ā.)
vārayiṣyathaḥ - uttamāstravido samyak sarvato vārayiṣyathaḥ / MBh, 1, 215, 11.2 (Fut. 2. du. √vāray 10. Ā.)
vārayiṣyataḥ - tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ / MBh, 1, 215, 11.143 (Fut. 3. du. √vāray 10. Ā.)
vārayiṣyatha - muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge // Rām, Yu, 75, 5.2 (Fut. 2. pl. √vāray 10. Ā.)
vārayiṣyanti - katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ // Rām, Yu, 49, 30.2 (Fut. 3. pl. √vāray 10. Ā.)
avārayiṣyam - nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān // MBh, 7, 69, 15.2 (Cond. 1. sg. √vāray 10. Ā.)
avārayiṣyan - taṃ cet tadā te sakumāravṛddhā avārayiṣyan kuravaḥ sametāḥ / MBh, 5, 29, 32.1 (Cond. 3. pl. √vāray 10. Ā.)
vārayāmāsa - na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni // BhāgP, 3, 1, 7.2 (periphr. Perf. 3. sg. √vāray 10. Ā.)
vārayāmāsatuḥ - mahatā śaravarṣeṇa vārayāmāsatur balāt // MBh, 6, 78, 19.2 (periphr. Perf. 3. du. √vāray 10. Ā.)
vārayāmāsuḥ - pāṇḍavaṃ rabhasaṃ yuddhe vārayāmāsur arjunam // MBh, 6, 92, 35.2 (periphr. Perf. 3. pl. √vāray 10. Ā.)
vāryate - tan nārakavyathāhetuḥ krodhaḥ kasmān na vāryate // BoCA, 6, 73.2 (Ind. Pass. 3. sg. √vāray 10. Ā.)
vāryante - tārakākhyena vāryante śaravarṣaistadā gaṇāḥ / MaPu, 135, 64.1 (Ind. Pass. 3. pl. √vāray 10. Ā.)
vāryatām - vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ / MBh, 3, 9, 5.1 (Imper. Pass. 3. sg. √vāray 10. Ā.)
avāryanta - tato 'parair avāryanta gandharvaiḥ kurusainikāḥ / MBh, 3, 230, 6.1 (Impf. Pass.3. pl. √vāray 10. Ā.)

vārayant - vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ // Rām, Su, 61, 7.2 (Ind. Pr. √vāray 10. Ā.)
vārita - na vāritaṃ ca guṇibhiḥ parāvarjanam uttamam // BoCA, 6, 77.2 (PPP. √vāray 10. Ā.)
vāritavant - sa tu vāritavān mohāt kāśyapaṃ dvijasattamam / MBh, 1, 46, 39.1 (PPA. √vāray 10. Ā.)
vārayitavya - na tad vārayitavyāsmi na vaktavyā tathāpriyam // MBh, 1, 92, 34.2 (Ger. √vāray 10. Ā.)
vārayitum - bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi / BoCA, 5, 14.1 (Inf. √vāray 10. Ā.)
vārayitvā - sā janaṃ vārayitvā taṃ prāsādatalam uttamam / MBh, 3, 62, 22.1 (Abs. √vāray 10. Ā.)
vāryamāṇa - vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ / Rām, Bā, 1, 40.1 (Ind. Pass. √vāray 10. Ā.)


√vāś 1. Ā.
to bellow, to bleat, to cry, to howl, to low, to resound, to roar, to shriek, to sing, to sound
vāśati - pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati / MBh, 3, 176, 44.1 (Ind. Pr. 3. sg. √vāś 1. Ā.)
vāśanti - vyālā gomāyavo gṛdhrā vāśanti ca subhairavam / Rām, Yu, 26, 24.1 (Ind. Pr. 3. pl. √vāś 1. Ā.)
vavāśire - vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire // Rām, Yu, 45, 34.1 (Perf. 3. pl. √vāś 1. Ā.)
vāśyate - aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā / Rām, Ār, 55, 4.1 (Ind. Pass. 3. sg. √vāś 1. Ā.)

vāśyant - nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ / Rām, Bā, 23, 13.1 (Ind. Pr. √vāś 1. Ā.)
vāśita - vane vāśitayā sārdhaṃ kareṇveva gajādhipam // Rām, Su, 19, 17.2 (PPP. √vāś 1. Ā.)


√vāsay 10. Ā.
to banish, to expel, to make someone live in ...
vāsayanti - vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ / MBh, 12, 111, 4.1 (Ind. Pr. 3. pl. √vāsay 10. Ā.)
vāsayethāḥ - arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān // MBh, 12, 72, 3.2 (Opt. Pr. 2. sg. √vāsay 10. Ā.)
vāsayet - anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe / MBh, 1, 96, 53.23 (Opt. Pr. 3. sg. √vāsay 10. Ā.)
vāsaya - [..] vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya // MBh, 3, 27, 19.2 (Imper. Pr. 2. sg. √vāsay 10. Ā.)
vāsayadhvam - kauśikādīn dvijānadya vāsayadhvaṃ yathāsukham // LiPu, 2, 1, 36.2 (Imper. Pr. 2. pl. √vāsay 10. Ā.)
avāsayat - evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane / MBh, 1, 143, 28.3 (Impf. 3. sg. √vāsay 10. Ā.)
vāsayiṣyāmi - evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi / MBh, 4, 8, 32.2 (Fut. 1. sg. √vāsay 10. Ā.)
vāsayiṣyati - saputraṃ vividhair bhogair vāsayiṣyati mānitaḥ / MBh, 1, 130, 1.31 (Fut. 3. sg. √vāsay 10. Ā.)
vāsayāmāsa - tatra tān vāsayāmāsa pāṇḍavān amitaujasaḥ / MBh, 1, 55, 17.1 (periphr. Perf. 3. sg. √vāsay 10. Ā.)

vāsita - vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // RCint, 3, 141.2 (PPP. √vāsay 10. Ā.)
vāsayitavya - balād vāsayitavyaḥ syād vadhabandhau ca so 'rhati // NāS, 2, 5, 17.2 (Ger. √vāsay 10. Ā.)
vāsayitum - ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedam // BoCA, 1, 2.2 (Inf. √vāsay 10. Ā.)


√vāhay 10. Ā.
to accomplish, to administer, to cause any one, to cause to be conveyed by, to cause to bear or carry or convey or draw, to cause to guide, to cause to take in marriage, to deceive, to drive, to employ, to give, to go or travel by any vehicle, to guide or ride, to keep going or in work, to propel, to take in, to traverse,
vāhaye - sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm / MBh, 1, 94, 44.1 (Ind. Pr. 1. sg. √vāhay 10. Ā.)
vāhayasi - vāhān kṛtvā vāhayasi tena svargāddhataprabhaḥ // MBh, 5, 17, 14.2 (Ind. Pr. 2. sg. √vāhay 10. Ā.)
vāhayati - [..] saṃcaran samaste dehe sāmyena rasādīn vāhayati // TantS, 6, 61.0 (Ind. Pr. 3. sg. √vāhay 10. Ā.)
vāhayanti - taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca // Su, Utt., 41, 30.2 (Ind. Pr. 3. pl. √vāhay 10. Ā.)
vāhayet - iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi // HYP, Tṛtīya upadeshaḥ, 74.2 (Opt. Pr. 3. sg. √vāhay 10. Ā.)
vāhaya - nikṛṣṭadāsavac cainaṃ sattvakāryeṣu vāhaya // BoCA, 8, 163.2 (Imper. Pr. 2. sg. √vāhay 10. Ā.)
avāhayan - visaṃjñāvāhayan vāhānna ca dvau saha dhāvataḥ // MBh, 7, 130, 36.2 (Impf. 3. pl. √vāhay 10. Ā.)
vāhayiṣyati - rathaṃ śvetahayair yuktam arjuno vāhayiṣyati // MBh, 5, 138, 21.2 (Fut. 3. sg. √vāhay 10. Ā.)
vāhayiṣyanti - ekahāyanavatsāṃśca vāhayiṣyanti mānavāḥ // MBh, 3, 188, 27.2 (Fut. 3. pl. √vāhay 10. Ā.)
vāhayāmāsa - paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān // MBh, 1, 70, 26.2 (periphr. Perf. 3. sg. √vāhay 10. Ā.)
vāhyate - sahasrajanasampūrṇā naur mayā vāhyate dvija / MBh, 1, 57, 57.9 (Ind. Pass. 3. sg. √vāhay 10. Ā.)
vāhyante - go'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ // BCar, 14, 23.2 (Ind. Pass. 3. pl. √vāhay 10. Ā.)
vāhyatām - śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām / MBh, 1, 57, 57.11 (Imper. Pass. 3. sg. √vāhay 10. Ā.)

vāhayant - [..] ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ // Ca, Nid., 7, 12.1 (Ind. Pr. √vāhay 10. Ā.)
vāhita - upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām / Rām, Ay, 17, 18.1 (PPP. √vāhay 10. Ā.)
vāhya - [..] etenāsminn āpyāyayati yā hy emā vāhyāḥ śarīrān mātrās tad yathaitad agniṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.2 (Ger. √vāhay 10. Ā.)
vāhayitvā - vāhayitvā kumārāṃstāñ jalakrīḍāgatān vibhuḥ / MBh, 1, 119, 32.2 (Abs. √vāhay 10. Ā.)
vāhyamāna - na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā / H, 1, 140.1 (Ind. Pass. √vāhay 10. Ā.)


√vikatth 1. P.
to boast
vikatthase - aniṣṭe subhagākāre saubhāgyena vikatthase / Rām, Ay, 7, 11.1 (Ind. Pr. 2. sg. √vikatth 1. P.)
vikatthate - [..] kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate'nyān / MBh, 5, 33, 92.1 (Ind. Pr. 3. sg. √vikatth 1. P.)
vikatthante - nirarthakaṃ vikatthante yathā rāma vikatthase // Rām, Ār, 28, 18.2 (Ind. Pr. 3. pl. √vikatth 1. P.)
vikattheta - [..] na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na [..] Ca, Vim., 8, 17.2 (Opt. Pr. 3. sg. √vikatth 1. P.)
vyakatthata - [..] taṃ virathaṃ kṛtvā karṇo rājan vyakatthata / MBh, 7, 114, 80.1 (Impf. 3. sg. √vikatth 1. P.)

vikatthamāna - [..] nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānādatyartham udvijantyaneke // Ca, Vim., 8, 13.1 (Ind. Pr. √vikatth 1. P.)
vikatthita - [..] yat te sabhāmadhye bahu vācā vikatthitam / MBh, 4, 55, 1.2 (PPP. √vikatth 1. P.)
vikatthitavya - [..] sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyamāptādapi hi vikatthamānād atyartham udvijantyaneke // Ca, Vim., 8, 13.1 (Ger. √vikatth 1. P.)
vikatthitum - karmaṇā sūcayātmānaṃ na vikatthitum arhasi / Rām, Yu, 59, 58.1 (Inf. √vikatth 1. P.)


√vikathay 10. Ā.

vikathayet - mahāmūrcchāgataṃ sūtaṃ ko vā vikathayenmṛtam // ĀK, 1, 23, 312.2 (Opt. Pr. 3. sg. √vikathay 10. Ā.)
vikathyate - yā nāgavanayātreti na kvacin na vikathyate // Bṛhat, 7, 57.2 (Ind. Pass. 3. sg. √vikathay 10. Ā.)


√vikamp 1. P.
to become changed or deformed, to change a position or place, to move about, to quiver, to shrink from, to tremble greatly
vikampate - vadanaṃ tadvadānyāyā vaidehyā na vikampate // Rām, Ay, 54, 14.2 (Ind. Pr. 3. sg. √vikamp 1. P.)
vikampeta - svasthānānna vikampeta sa rājavasatiṃ vaset // MBh, 4, 4, 21.2 (Opt. Pr. 3. sg. √vikamp 1. P.)
vyakampata - kurvan sutumulaṃ yuddhaṃ pakṣirāṇna vyakampata // MBh, 1, 28, 13.2 (Impf. 3. sg. √vikamp 1. P.)

vikampitum - svadharmam api cāvekṣya na vikampitum arhasi / MBh, 6, 24, 31.1 (Inf. √vikamp 1. P.)


√vikampay 10. P.
to make tremble, to shake
vikampayet - kāryam etat tathotkṣipya bāhvorenāṃ vikampayet // AHS, Śār., 1, 84.2 (Opt. Pr. 3. sg. √vikampay 10. P.)
vyakampayat - nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat / MBh, 6, 43, 44.1 (Impf. 3. sg. √vikampay 10. P.)
vyakampayan - abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan // MBh, 3, 22, 28.2 (Impf. 3. pl. √vikampay 10. P.)

vikampayant - vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ // SkPu, 13, 79.2 (Ind. Pr. √vikampay 10. P.)
vikampita - suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu / ṚtuS, Prathamaḥ sargaḥ, 3.1 (PPP. √vikampay 10. P.)


√vikartay 10. P.

vyakartayan - rakṣasāṃ daśanaistīkṣṇair nakhaiścāpi vyakartayan // Rām, Yu, 81, 11.2 (Impf. 3. pl. √vikartay 10. P.)


√vikarṣay 10. P.

vyakarṣayat - evam uktvārjuno bāṇān abhimantrya vyakarṣayat / MBh, 7, 78, 21.2 (Impf. 3. sg. √vikarṣay 10. P.)

vikarṣita - tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ // AHS, Kalpasiddhisthāna, 4, 68.2 (PPP. √vikarṣay 10. P.)


√vikalīkṛ 8. P.
vikalīkṛta - mām ativiphalaruṣā vikalīkṛtam avalokitum adhunā idam / GīG, 12, 14.1 (PPP. √vikalīkṛ 8. P.)


√vikalpay 10. P.
to call in question, to choose one of two alternatives, to combine variously, to conjecture, to consider with distrust, to imagine, to prescribe variously, to presume, to proceed eclectically, to pronounce optional, to reflect upon, to state a dilemma, to suppose, to vary
vikalpayati - [..] svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati / LAS, 2, 148.27 (Ind. Pr. 3. sg. √vikalpay 10. P.)
vikalpayanti - na ca gocaraṃ vikalpayanti / LAS, 1, 44.55 (Ind. Pr. 3. pl. √vikalpay 10. P.)
vikalpayet - [..] vidhatte kim ācaṣṭe kim anūdya vikalpayet / BhāgP, 11, 21, 42.1 (Opt. Pr. 3. sg. √vikalpay 10. P.)
vyakalpayat - bhūrādyāṃś caturo lokānpunaḥ so'tha vyakalpayat // LiPu, 1, 70, 137.2 (Impf. 3. sg. √vikalpay 10. P.)
vikalpayiṣyanti - [..] svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti / LAS, 2, 154.1 (Fut. 3. pl. √vikalpay 10. P.)
vikalpyate - atīto'pyeva vikalpyate atītaḥ / LAS, 1, 44.89 (Ind. Pass. 3. sg. √vikalpay 10. P.)
vikalpyante - te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati // KāvĀ, Dvitīyaḥ paricchedaḥ, 1.2 (Ind. Pass. 3. pl. √vikalpay 10. P.)

vikalpayant - vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati // SpKāNi, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 (Ind. Pr. √vikalpay 10. P.)
vikalpita - [..] vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānāmavayavaprabhāvāsgplānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam // Ca, Vim., 1, 10.2 (PPP. √vikalpay 10. P.)
vikalpya - nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt [..] TantS, 4, 8.0 (Ger. √vikalpay 10. P.)
vikalpayitum - na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam // Bṛhat, 21, 71.2 (Inf. √vikalpay 10. P.)
vikalpya - māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham / BhāgP, 11, 21, 43.1 (Abs. √vikalpay 10. P.)
vikalpyamāna - doṣā hi vikalpanairvikalpyamānā vikalpayanti vikārān anyatrāsādhyabhāvāt / Ca, Nid., 5, 4.3 (Ind. Pass. √vikalpay 10. P.)


√vikas 1. P.
to become split, to blossom, to burst, to expand, to extend, to increase, to spread out
vikasati - tadā tanmadhyabhāvena vikasatyatibhāvanā // SpKāNi, Tṛtīyo niḥṣyandaḥ, 9.2, 1.2 (Ind. Pr. 3. sg. √vikas 1. P.)
vikaset - catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe / AHS, Sū., 25, 23.1 (Opt. Pr. 3. sg. √vikas 1. P.)

vikasant - [..] gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa [..] TantS, 4, 20.0 (Ind. Pr. √vikas 1. P.)
vikasita - [..] projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā [..] TantS, 4, 20.0 (PPP. √vikas 1. P.)


√vikāṅkṣ 1. Ā.
to aim at, to have anything in view, to hesitate, to linger, to tarry
vikāṅkṣasi - pṛthaṅna sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi / MūlaK, 6, 8.1 (Ind. Pr. 2. sg. √vikāṅkṣ 1. Ā.)
vikāṅkṣasva - pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane / Rām, Su, 35, 26.1 (Imper. Pr. 2. sg. √vikāṅkṣ 1. Ā.)

vikāṅkṣant - sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva // Rām, Ār, 44, 1.2 (Ind. Pr. √vikāṅkṣ 1. Ā.)


√vikāś 1. Ā.
to appear, to become visible, to shine forth
vyakāśata - vyakāśata mahārāja śvāvicchalalito yathā // MBh, 7, 141, 20.2 (Impf. 3. sg. √vikāś 1. Ā.)
vyakāśetām - kiṃśukāviva cotphullau vyakāśetāṃ raṇājire // MBh, 7, 143, 18.2 (Impf. 3. du. √vikāś 1. Ā.)
vyakāśanta - tābhyāṃ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ / MBh, 7, 107, 35.1 (Impf. 3. pl. √vikāś 1. Ā.)


√vikāsay 10. P.
to expand
vikāsita - vikāsitasya viśvasya kriyāmayyā svasaṃvidā // ŚiSūV, 3, 31.1, 2.0 (PPP. √vikāsay 10. P.)


√vikuñcay 10. P.
to contract, to draw back
vikuñcita - vitateṣu dhanuṣpāṇir vikuñcitalalāṭabhṛt / MBh, 1, 96, 28.4 (PPP. √vikuñcay 10. P.)


√vikuṭṭay 10. Ā.
to bruise
vikuṭṭayet - pakṣmaṇāṃ sadane sūcyā romakūpān vikuṭṭayet // AHS, Utt., 9, 18.2 (Opt. Pr. 3. sg. √vikuṭṭay 10. Ā.)


√vikuṣ 9. P.

vikuṣṇīyāt - nāsikāṃ na vikuṣṇīyān nākasmād vilikhed bhuvam / AHS, Sū., 2, 36.1 (Opt. Pr. 3. sg. √vikuṣ 9. P.)


√vikūj 1. P.
to chirp, to hum, to sing, to warble
vikūjati - kukṣirānahyate 'tyarthaṃ pratāmyati vikūjati / Su, Utt., 56, 7.1 (Ind. Pr. 3. sg. √vikūj 1. P.)

vikūjant - adhikaṃ śobhate pampā vikūjadbhir vihaṃgamaiḥ // Rām, Ki, 1, 44.2 (Ind. Pr. √vikūj 1. P.)
vikūjita - pārāvatadhvanivikūjitacāruśṛṅgairabhraṅkaṣaiḥ sitamanoharacārurūpaiḥ / LiPu, 1, 92, 21.1 (PPP. √vikūj 1. P.)


√vikṛ 6. Ā.
to bestrew, to burst, to cleave, to cover, to dishevel, to disperse, to fill with, to heave, to pour out, to rend, to revile, to scatter, to scatter over, to split, to tear asunder, to throw or toss about, to utter
vikirati - vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati / GīG, 5, 29.1 (Ind. Pr. 3. sg. √vikṛ 6. Ā.)
vikireyam - dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān // MBh, 7, 168, 17.2 (Opt. Pr. 1. sg. √vikṛ 6. Ā.)
vikireḥ - [..] śaureḥ sphurati na dṛśau tatra vikireḥ / Haṃ, 1, 19.1 (Opt. Pr. 2. sg. √vikṛ 6. Ā.)
vikiret - kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm // MaS, 3, 234.2 (Opt. Pr. 3. sg. √vikṛ 6. Ā.)
vikirata - [..] nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata / H, 4, 12.7 (Imper. Pr. 2. pl. √vikṛ 6. Ā.)
vyakirat - yathādriṃ vāridhārābhiḥ samantād vyakiraccharaiḥ // MBh, 6, 92, 29.2 (Impf. 3. sg. √vikṛ 6. Ā.)
vyakiran - śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ // MBh, 7, 7, 25.2 (Impf. 3. pl. √vikṛ 6. Ā.)
vyakīryata - vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ // KumS, 3, 61.2 (Impf. Pass.3. sg. √vikṛ 6. Ā.)
vyakīryanta - śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā // Rām, Yu, 61, 38.2 (Impf. Pass.3. pl. √vikṛ 6. Ā.)

vikirant - samutsṛjed bhuktavatām agrato vikiran bhuvi // MaS, 3, 244.2 (Ind. Pr. √vikṛ 6. Ā.)
vikīrṇa - kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca // Rām, Ār, 7, 14.2 (PPP. √vikṛ 6. Ā.)
vikīrya - tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti [..] TantS, Trayodaśam āhnikam, 46.0 (Abs. √vikṛ 6. Ā.)
vikīryamāṇa - vikīryamāṇān khadyotair vṛkṣāṃstejobhireva ca / Su, Utt., 7, 26.1 (Ind. Pass. √vikṛ 6. Ā.)


√vikṛ 8. Ā.
to act in a hostile or unfriendly way towards, to act in various ways, to annihilate, to be altered, to be or become restless, to become different, to become unfaithful to, to cause to alter or change, to change one's state or opinions, to change the shape, to contend together, to decorate, to deprave, to destroy, to develop, to distribute, to divide, to embellish, to fill the place of, to impair, to make different, to move to and fro, to pervert, to produce, to rejoice, to represent, to shake, to spoil, to transform, to utter, to wave
vikuruṣe - tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam // MBh, 14, 51, 10.2 (Ind. Pr. 2. sg. √vikṛ 8. Ā.)
vikaroti - [..] māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam [..] TantS, 8, 37.0 (Ind. Pr. 3. sg. √vikṛ 8. Ā.)
vikurvāte - ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau // MBh, 1, 202, 19.2 (Ind. Pr. 3. du. √vikṛ 8. Ā.)
vikurvanti - bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe // MBh, 3, 287, 26.2 (Ind. Pr. 3. pl. √vikṛ 8. Ā.)
vikuryām - icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ / MBh, 12, 217, 24.1 (Opt. Pr. 1. sg. √vikṛ 8. Ā.)
vikurvīta - pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ / AHS, Cikitsitasthāna, 1, 103.1 (Opt. Pr. 3. sg. √vikṛ 8. Ā.)
vyakarot - ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā // BhāgP, 3, 5, 28.2 (Impf. 3. sg. √vikṛ 8. Ā.)
vicakre - śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam // Rām, Ay, 30, 21.2 (Perf. 3. sg. √vikṛ 8. Ā.)
vikriyate - [..] vikāryāvādita oṃkāro vikriyate dvitīyo makāra eva dvivarṇa ekākṣara oṃ ity oṃkāro [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 26.4 (Ind. Pass. 3. sg. √vikṛ 8. Ā.)
vikriyante - dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // Rām, Ay, 108, 5.2 (Ind. Pass. 3. pl. √vikṛ 8. Ā.)

vikurvant - nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam // BhāgP, 3, 5, 32.2 (Ind. Pr. √vikṛ 8. Ā.)
vikṛta - [..] iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge [..] TantS, 11, 3.0 (PPP. √vikṛ 8. Ā.)
vikṛtavant - varaṃ dattvā mama prītaḥ paścād vikṛtavān asi / MBh, 7, 32, 8.1 (PPA. √vikṛ 8. Ā.)
vikārya - utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair [..] PABh, 5, 46, 20.0 (Ger. √vikṛ 8. Ā.)
vikartum - vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // BoCA, 6, 128.2 (Inf. √vikṛ 8. Ā.)
vikṛtya - aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam // Su, Cik., 17, 37.2 (Abs. √vikṛ 8. Ā.)
vikriyamāṇa - kāryayonistu sā yā vikriyamāṇā kāryatvamāpadyate // Ca, Vim., 8, 71.1 (Ind. Pass. √vikṛ 8. Ā.)


√vikṛt 6. Ā.
to cut into or through, to divide by cutting, to tear or rend asunder
vikartet - yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati / KūPu, 1, 36, 11.1 (Opt. Pr. 3. sg. √vikṛt 6. Ā.)
vicakarta - kiṃcid abruvataḥ kāyād vicakartāsinā śiraḥ // MBh, 7, 165, 47.2 (Perf. 3. sg. √vikṛt 6. Ā.)


√vikṛntay 10. P.
to cut
vikṛntayati - vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // RArṇ, 6, 126.2 (Ind. Pr. 3. sg. √vikṛntay 10. P.)


√vikṛṣ 6. P.
to bend, to deprive, to destroy, to draw, to draw a furrow, to draw along or after, to draw apart or asunder, to extend, to keep back, to lead, to plough, to pull out, to tear to pieces, to widen, to withdraw
vikarṣasi - samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi // MBh, 2, 5, 38.2 (Ind. Pr. 2. sg. √vikṛṣ 6. P.)
vikarṣati - svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati / BCar, 11, 61.1 (Ind. Pr. 3. sg. √vikṛṣ 6. P.)
vikṛṣet - kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam // KātSm, 1, 765.2 (Opt. Pr. 3. sg. √vikṛṣ 6. P.)
vikarṣantu - mayā hatasya khādantu vikarṣantu ca bhūtale / MBh, 1, 151, 13.15 (Imper. Pr. 3. pl. √vikṛṣ 6. P.)
vyakarṣat - nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām // BhāgP, 3, 3, 1.3 (Impf. 3. sg. √vikṛṣ 6. P.)
vyakarṣanta - saṃkruddhāśca varāhaṃ taṃ vyakarṣanta samantataḥ // MBh, 12, 202, 17.2 (Impf. 3. pl. √vikṛṣ 6. P.)
vicakarṣa - vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // Rām, Ay, 72, 15.2 (Perf. 3. sg. √vikṛṣ 6. P.)
vicakarṣatuḥ - anyonyaṃ tau samāsādya vicakarṣatur ojasā / MBh, 1, 141, 22.1 (Perf. 3. du. √vikṛṣ 6. P.)
vikṛṣyate - sa ratho daṇḍamathitairvyāghrairardhair vikṛṣyate // MaPu, 150, 41.2 (Ind. Pass. 3. sg. √vikṛṣ 6. P.)
vyakṛṣyanta - hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ // MBh, 3, 167, 10.2 (Impf. Pass.3. pl. √vikṛṣ 6. P.)

vikarṣant - vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva // BhāgP, 3, 21, 53.2 (Ind. Pr. √vikṛṣ 6. P.)
vikṛṣṭa - grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca / Rām, Ay, 43, 3.1 (PPP. √vikṛṣ 6. P.)
vikṛṣya - uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ // Rām, Ār, 6, 18.2 (Abs. √vikṛṣ 6. P.)
vikṛṣyamāṇa - [..] ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā / MBh, 3, 252, 21.1 (Ind. Pass. √vikṛṣ 6. P.)


√vik�p 1. Ā.
to be doubtful or irresolute, to be undecided or questionable or optionable, to change or alternate, to change with, to hesitate, to waver
vikalpate - mukhasya varṇo na vikalpate 'sya celuś ca gātrāṇi na [..] MBh, 3, 18, 6.1 (Ind. Pr. 3. sg. √vik�p 1. Ā.)
vikalpante - kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca / LAS, 1, 44.98 (Ind. Pr. 3. pl. √vik�p 1. Ā.)
vikalpeta - ādiṣṭo na vikalpeta sa rājavasatiṃ vaset // H, 2, 56.3 (Opt. Pr. 3. sg. √vik�p 1. Ā.)

vikalpanīya - tad deśakālabalato vikalpanīyaṃ yathāyogam // AHS, Utt., 40, 58.2 (Ger. √vik�p 1. Ā.)


√vikram 1. Ā.
to advance, to assail, to attack, to become divided, to bestride, to depart from, to fight, to go, to go or stride through, to move apart or asunder, to move away, to move on, to rise to, to show valour or prowess, to step beyond or aside, to traverse, to walk
vikramase - tāṃśca vikramase jetuṃ jitvā ca parirakṣasi // MBh, 2, 5, 52.2 (Ind. Pr. 2. sg. √vikram 1. Ā.)
vikramate - yathā yathā vikramate yathā ramati tiṣṭhati / MBh, 1, 143, 11.5 (Ind. Pr. 3. sg. √vikram 1. Ā.)
vikramante - kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ / BoCA, 6, 17.1 (Ind. Pr. 3. pl. √vikram 1. Ā.)
vikrameta - deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ / MBh, 12, 138, 28.1 (Opt. Pr. 3. sg. √vikram 1. Ā.)
vikrama - [..] na teṣāṃ gāndhāre tāvad evāśu vikrama // MBh, 1, 194, 13.2 (Imper. Pr. 2. sg. √vikram 1. Ā.)
vikramadhvam - tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ / Rām, Ki, 57, 24.1 (Imper. Pr. 2. pl. √vikram 1. Ā.)
vikramiṣyati - vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ / Rām, Yu, 24, 29.1 (Fut. 3. sg. √vikram 1. Ā.)
vicakrame - vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ / KūPu, 1, 16, 53.1 (Perf. 3. sg. √vikram 1. Ā.)

vikramant - tena vikramatā tūrṇam ūruvegasamīritam / MBh, 1, 138, 1.2 (Ind. Pr. √vikram 1. Ā.)
vikramiṣyant - tathāpi na vyathā kācinmama syād vikramiṣyataḥ // MBh, 4, 55, 11.2 (Fut. √vikram 1. Ā.)
vikrānta - dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā // SātT, 3, 19.2 (PPP. √vikram 1. Ā.)
vikramitum - yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ / Rām, Yu, 57, 64.1 (Inf. √vikram 1. Ā.)
vikramya - dunoti dīnāṃ vikramya rambhām iva mataṃgajaḥ // BhāgP, 3, 14, 10.3 (Abs. √vikram 1. Ā.)


√vikramay 10. P.

vikramayiṣyāmi - [..] vā bhāryayā tam eva tasyāṃ vikramayiṣyāmi / KāSū, 6, 4, 17.11 (Fut. 1. sg. √vikramay 10. P.)


√vikrāpay 10. P.
to make someone sell sth.
vikrāpayāmāsa - asau vikrāpayāmāsa tayā brāhmaṇavṛddhayā // Bṛhat, 22, 217.2 (periphr. Perf. 3. sg. √vikrāpay 10. P.)


√vikrī 1. P.
to barter, to buy and sell, to sell, to sell or exchange for, to trade, to vend
vikrīṇāmi - na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tvaham // MBh, 3, 198, 31.2 (Ind. Pr. 1. sg. √vikrī 1. P.)
vikrīṇīṣe - gavāṃ śatasahasreṇa vikrīṇīṣe sutaṃ yadi / Rām, Bā, 60, 13.1 (Ind. Pr. 2. sg. √vikrī 1. P.)
vikrīṇāti - vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu // SkPu (Rkh), Revākhaṇḍa, 214, 6.2 (Ind. Pr. 3. sg. √vikrī 1. P.)
vikrīṇate - bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ / MBh, 3, 186, 46.1 (Ind. Pr. 3. pl. √vikrī 1. P.)
vikrīṇīyām - nāhaṃ jyeṣṭhaṃ naraśreṣṭha vikrīṇīyāṃ kathaṃcana // Rām, Bā, 60, 15.2 (Opt. Pr. 1. sg. √vikrī 1. P.)
vikrīyāt - lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ / GarPu, 1, 106, 26.1 (Opt. Pr. 3. sg. √vikrī 1. P.)
vikrīṇīyuḥ - karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ // KātSm, 1, 704.2 (Opt. Pr. 3. pl. √vikrī 1. P.)
vikrīṇītām - tad bhavān māṃ sahasreṇa vikrīṇītāṃ mahātmasu // Bṛhat, 27, 106.2 (Imper. Pr. 3. sg. √vikrī 1. P.)
vikrīyate - [..] kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate // AmŚ, 1, 7.2 (Ind. Pass. 3. sg. √vikrī 1. P.)

vikrīṇant - navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ / MBh, 3, 146, 33.1 (Ind. Pr. √vikrī 1. P.)
vikrīta - yadarthamiva vikrīta ātmā kāmavimohitaiḥ / BoCA, 8, 75.1 (PPP. √vikrī 1. P.)
vikreya - uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari // RArṇ, 17, 157.3 (Ger. √vikrī 1. P.)
vikretum - taṃ ca vikretum icchanti na vṛthā vṛttir iṣyate / MBh, 12, 80, 13.2 (Inf. √vikrī 1. P.)
vikrīya - krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet / MaS, 8, 222.1 (Abs. √vikrī 1. P.)


√vikrīḍ 1. Ā.
to jest, to play, to sport with
vyakrīḍanta - gītavāditraśabdena vyakrīḍanta yaśasvinaḥ // MBh, 6, 82, 54.2 (Impf. 3. pl. √vikrīḍ 1. Ā.)

vikrīḍant - yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ vikrīḍatīṃ kandukavihvalākṣīm / BhāgP, 3, 22, 17.1 (Ind. Pr. √vikrīḍ 1. Ā.)
vikrīḍita - yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ / BhāgP, 3, 19, 37.1 (PPP. √vikrīḍ 1. Ā.)
vikrīḍya - vikrīḍya tasmin suciram uttatārāmitadyutiḥ // MBh, 3, 146, 54.3 (Abs. √vikrīḍ 1. Ā.)


√vikruś 1. Ā.
to call to, to cry out, to exclaim, to invoke, to raise or utter, to revile, to sound
vikrośati - āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt // Su, Utt., 62, 8.2 (Ind. Pr. 3. sg. √vikruś 1. Ā.)
vikrośanti - unnatā vāyuvegena vikrośantīva pādapāḥ // Rām, Ay, 40, 28.2 (Ind. Pr. 3. pl. √vikruś 1. Ā.)
vicukrośa - hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ // Rām, Ār, 59, 27.2 (Perf. 3. sg. √vikruś 1. Ā.)
vicukruśuḥ - ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // Rām, Ay, 36, 7.2 (Perf. 3. pl. √vikruś 1. Ā.)

vikrośant - vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ / MaS, 7, 143.1 (Ind. Pr. √vikruś 1. Ā.)
vikruṣṭa - prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā // YāSmṛ, 2, 300.2 (PPP. √vikruś 1. Ā.)
vikruśya - hatāham iti vikruśya sahasopajagāma ha // MBh, 1, 116, 16.2 (Abs. √vikruś 1. Ā.)


√viklavībhū 1. Ā.
to be depressed
viklavībhūta - kena vā viklavībhūtaḥ kā bādhā te kimapriyam // MaPu, 103, 19.3 (PPP. √viklavībhū 1. Ā.)


√viklid 4. Ā.
to become wet, to dissolve
viklinna - yathā viklinnagaṇḍānāṃ kariṇāṃ madavāribhiḥ // KāvAl, 1, 57.2 (PPP. √viklid 4. Ā.)


√vikliś 9. P.
to destroy, to harass, to hurt
vikliṣṭa - tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati // MBh, 12, 98, 28.2 (PPP. √vikliś 9. P.)


√vikvāthay 10. P.
vikvāthya - dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ [..] Su, Cik., 28, 7.2 (Abs. √vikvāthay 10. P.)


√vikṣan 8. P.
to hurt
vikṣata - tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā / Rām, Ay, 9, 13.1 (PPP. √vikṣan 8. P.)


√vikṣar 1. P.
to flow away or into
vyakṣarat - tad vyakṣarat / ChāUp, 3, 1, 4.1 (Impf. 3. sg. √vikṣar 1. P.)

vikṣarant - vikṣarantī rudhiraṃ bahudhā ghoradarśanā / Rām, Ār, 17, 24.1 (Ind. Pr. √vikṣar 1. P.)


√vikṣip 6. Ā.
to bend, to cast hither and thither, to cause to deviate in latitude, to destroy, to disperse, to draw, to extend, to handle, to manage, to remove, to scatter, to separate, to stretch out, to throw asunder or away or about
vikṣipati - vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt // SūrSi, 2, 6.2 (Ind. Pr. 3. sg. √vikṣip 6. Ā.)
vikṣipanti - buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // BoCA, 8, 37.2 (Ind. Pr. 3. pl. √vikṣip 6. Ā.)
vikṣipet - svamevaṃ candradigbhāge suvarṇaṃ tatra vikṣipet / LiPu, 2, 28, 78.1 (Opt. Pr. 3. sg. √vikṣip 6. Ā.)
vikṣipa - vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta // MBh, 1, 28, 8.2 (Imper. Pr. 2. sg. √vikṣip 6. Ā.)
vyakṣipam - śrutvaitad bhaddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam // DKCar, 2, 4, 103.0 (Impf. 1. sg. √vikṣip 6. Ā.)
vicikṣepa - utpatiṣyan vicikṣepa pakṣirāja ivoragam // Rām, Su, 1, 30.2 (Perf. 3. sg. √vikṣip 6. Ā.)
vicikṣipuḥ - bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ // MBh, 3, 268, 29.2 (Perf. 3. pl. √vikṣip 6. Ā.)
vikṣipyate - vikṣipyate svapātena svakrāntyantād anuṣṇaguḥ // SūrSi, 1, 68.2 (Ind. Pass. 3. sg. √vikṣip 6. Ā.)
vikṣipyete - tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat // SūrSi, 2, 8.2 (Ind. Pass. 3. du. √vikṣip 6. Ā.)
vikṣipyante - budhaśukrārkajāḥ pātair vikṣipyante caturguṇam // SūrSi, 1, 69.2 (Ind. Pass. 3. pl. √vikṣip 6. Ā.)
vicikṣipaḥ - īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ / MBh, 3, 32, 39.1 (Proh. 2. sg. √vikṣip 6. Ā.)

vikṣipant - [..] mūlādhārād udetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipanvyāptum īṣṭe // TantS, Ṣodaśam āhnikam, 6.0 (Ind. Pr. √vikṣip 6. Ā.)
vikṣipta - kīrtiś ca dikṣu vikṣiptā sarvalokamalāpahā // BhāgP, 11, 6, 22.2 (PPP. √vikṣip 6. Ā.)
vikṣipya - vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale // Rām, Ār, 64, 18.2 (Abs. √vikṣip 6. Ā.)
vikṣipyamāṇa - nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau // Rām, Ār, 58, 29.2 (Ind. Pass. √vikṣip 6. Ā.)


√vikṣobhay 10. Ā.
to agitate
vyakṣobhayat - vyakṣobhayad raṇe yodhān yathāmukhyān abhidravan / MBh, 7, 15, 29.1 (Impf. 3. sg. √vikṣobhay 10. Ā.)
vyakṣobhayetām - vyakṣobhayetāṃ tau sene indravairocanāviva / MBh, 1, 128, 4.90 (Impf. 3. du. √vikṣobhay 10. Ā.)
vikṣobhayiṣyanti - gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm // MBh, 5, 163, 10.2 (Fut. 3. pl. √vikṣobhay 10. Ā.)

vikṣobhayant - vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya // SkPu (Rkh), Revākhaṇḍa, 19, 34.2 (Ind. Pr. √vikṣobhay 10. Ā.)
vikṣobhita - nityavikṣobhitajalāṃ vigāhasva mayā saha // Rām, Ay, 89, 13.2 (PPP. √vikṣobhay 10. Ā.)
vikṣobhya - [..] bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato [..] JanM, 1, 16.0 (Abs. √vikṣobhay 10. Ā.)
vikṣobhyamāṇa - śivaśca raudreṇa mayūrarūpiṇā vikṣobhyamāṇe salile 'pi tasmin / SkPu (Rkh), Revākhaṇḍa, Adhyāya 6, 9.1 (Ind. Pass. √vikṣobhay 10. Ā.)


√vikhyā 2. P.
to behold, to illumine, to lighten, to look about, to look at, to see, to shine, to shine upon, to view
vikhyāyase - loke vikhyāyase vīra karmabhiḥ satyavāg iti // MBh, 7, 85, 47.2 (Ind. Pass. 2. sg. √vikhyā 2. P.)
vikhyāyate - anvāhāryeṣūttamadakṣiṇeṣu tathārūpaṃ karma vikhyāyate te // MBh, 5, 27, 11.2 (Ind. Pass. 3. sg. √vikhyā 2. P.)

vikhyant - marutta iti vikhyatastaṃ yajñaṃ samupāharat // Rām, Utt, 81, 14.2 (Ind. Pr. √vikhyā 2. P.)
vikhyāta - rāhuś caṇḍālo vikhyātaḥ sarvatra parameśvara / MBhT, 6, 6.2 (PPP. √vikhyā 2. P.)
vikhyātavant - tathā vikhyātavāṃlloke parikṣid abhimanyujaḥ // MBh, 1, 36, 9.3 (PPA. √vikhyā 2. P.)


√vikhyāpay 10. P.
to announce, to declare, to make known, to make visible, to proclaim, to show
vikhyāpayant - ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām / KūPu, 2, 30, 15.1 (Ind. Pr. √vikhyāpay 10. P.)
vikhyāpita - vikhyāpitaṃ balaṃ bāhvostriṣu lokeṣu saṃjaya // MBh, 7, 10, 2.2 (PPP. √vikhyāpay 10. P.)
vikhyāpya - kūṭasākṣy api nirvāsyo vikhyāpyo 'satpratigrahī / KātSm, 1, 971.1 (Ger. √vikhyāpay 10. P.)
vikhyāpya - tasmāt samāgame teṣām eno vikhyāpya śudhyati // MaS, 11, 83.2 (Abs. √vikhyāpay 10. P.)


√vigaṇay 10. P.
to calculate, to compute, to consider, to deliberate, to disregard, to esteem, to ponder, to reckon, to regard, to regard as, to take for, to take no notice of
vigaṇayanti - nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad [..] BhāgP, 3, 15, 48.1 (Ind. Pr. 3. pl. √vigaṇay 10. P.)
vigaṇayet - mātrā vigaṇayet tatra vartmasaṃdhisitāsite / AHS, Sū., 24, 7.1 (Opt. Pr. 3. sg. √vigaṇay 10. P.)
vigaṇaya - gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni // Megh, 2, 46.2 (Imper. Pr. 2. sg. √vigaṇay 10. P.)
vigaṇyante - vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ / YāSmṛ, 3, 104.1 (Ind. Pass. 3. pl. √vigaṇay 10. P.)

vigaṇayant - naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ / MBh, 3, 59, 25.1 (Ind. Pr. √vigaṇay 10. P.)
vigaṇayya - [..] evam ākarṇya jaleśabhāṣitaṃ mahāmanās tad vigaṇayyadurmadaḥ / BhāgP, 3, 18, 1.2 (Abs. √vigaṇay 10. P.)


√vigam 6. P.
to cease, to depart, to die, to disappear, to go asunder, to go away, to separate, to sever
vigacchati - bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati / BoCA, 8, 105.1 (Ind. Pr. 3. sg. √vigam 6. P.)
vigacchanti - vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ / BCar, 6, 46.1 (Ind. Pr. 3. pl. √vigam 6. P.)
vyagacchatām - kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām // MBh, 3, 298, 1.3 (Impf. 3. du. √vigam 6. P.)
vyagacchanta - trastāni sarvabhūtāni vyagacchanta mahāhavāt // MBh, 4, 57, 10.2 (Impf. 3. pl. √vigam 6. P.)
vyagamat - śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti // MaS, 3, 259.2 (them. Aor. 3. sg. √vigam 6. P.)
vijagāma - balayauvanajīvitapravṛtto vijagāmātmagato madaḥ kṣaṇena // BCar, 5, 14.2 (Perf. 3. sg. √vigam 6. P.)

vigata - harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram // GherS, 2, 30.2 (PPP. √vigam 6. P.)


√vigarj 1. P.
to cry out, to roar out
vigarjasi - tvam anāsādya tān bāṇān phalgunasya vigarjasi / MBh, 7, 133, 22.1 (Ind. Pr. 2. sg. √vigarj 1. P.)

vigarjant - vigarjanta ivāmbhodā ambhodasadṛśatviṣaḥ / MaPu, 140, 10.1 (Ind. Pr. √vigarj 1. P.)


√vigarh 1. P.
to abuse, to blame, to contemn, to despise, to reproach, to revile
vigarhe - na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va [..] MBh, 3, 35, 1.3 (Ind. Pr. 1. sg. √vigarh 1. P.)
vigarhase - avijñāya kathaṃ bālyān mām ihādya vigarhase // Rām, Ki, 18, 4.2 (Ind. Pr. 2. sg. √vigarh 1. P.)
vigarhate - dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate // MBh, 5, 131, 14.3 (Ind. Pr. 3. sg. √vigarh 1. P.)
vigarhanti - niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ // MaS, 9, 67.2 (Ind. Pr. 3. pl. √vigarh 1. P.)
vigarhasva - bhrātaraṃ ca vigarhasva jyeṣṭhaṃ durdyūtadevinam / MBh, 4, 17, 10.1 (Imper. Pr. 2. sg. √vigarh 1. P.)
vijagarhe - vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā // Rām, Yu, 23, 3.2 (Perf. 3. sg. √vigarh 1. P.)
vigarhyate - abhāve cānayoḥ putre svatantrā strī vigarhyate / MBh, 1, 146, 13.5 (Ind. Pass. 3. sg. √vigarh 1. P.)

vigarhamāṇa - [..] ca nāryaś ca sametya saṃghaśo vigarhamāṇābharatasya mātaram / Rām, Ay, 60, 19.1 (Ind. Pr. √vigarh 1. P.)
vigarhita - sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // MaS, 2, 39.2 (PPP. √vigarh 1. P.)
vigarhya - [..] paro vā nātyādṛto nota kaścid vigarhyaḥ / BhāgP, 3, 14, 26.1 (Ger. √vigarh 1. P.)
vigarhitum - na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // Rām, Ay, 97, 17.2 (Inf. √vigarh 1. P.)
vigarhya - na vigarhya kathāṃ kuryād bahir mālyaṃ na [..] MaS, 4, 72.1 (Abs. √vigarh 1. P.)


√vigarhay 10. Ā.
to blame, to censure, to reproach
vigarhaye - [..] te kupye mahāsarpa na cātmānaṃ vigarhaye // MBh, 3, 176, 25.2 (Ind. Pr. 1. sg. √vigarhay 10. Ā.)
vigarhayanti - upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti // BhāgP, 1, 7, 14.2 (Ind. Pr. 3. pl. √vigarhay 10. Ā.)
vigarhayet - [..] samācared dhīro yat paro 'sya vigarhayet / Rām, Ār, 48, 7.1 (Opt. Pr. 3. sg. √vigarhay 10. Ā.)
vyagarhayat - ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat // MBh, 3, 263, 11.2 (Impf. 3. sg. √vigarhay 10. Ā.)
vyagarhayan - sādhu sādhviti cāpyāhuḥ kīcakaṃ ca vyagarhayan // MBh, 4, 15, 28.3 (Impf. 3. pl. √vigarhay 10. Ā.)
vigarhayiṣyanti - kurūn vigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ // MBh, 5, 71, 30.2 (Fut. 3. pl. √vigarhay 10. Ā.)
vigarhayāmāsa - vigarhayāmāsa tadā dhṛtarāṣṭraṃ janeśvaram // MBh, 1, 187, 15.2 (periphr. Perf. 3. sg. √vigarhay 10. Ā.)

vigarhayant - provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan // MBh, 14, 77, 39.3 (Ind. Pr. √vigarhay 10. Ā.)
vigarhita - [..] yo na tvāṃ karmaṇo 'smād vigarhitāt // Rām, Su, 20, 13.2 (PPP. √vigarhay 10. Ā.)


√vigal 1. P.
to disappear, to drain off, to dry up, to fall out or down, to flow or ooze away, to melt or pass away, to vanish
vigalant - vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya // TantS, 9, 8.0 (Ind. Pr. √vigal 1. P.)
vigalita - karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam // TantS, 10, 14.0 (PPP. √vigal 1. P.)
vigalitum - dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ / SātT, 2, 14.1 (Inf. √vigal 1. P.)


√vigālay 10. P.
to filter, to press through
vigālya - [..] gālyate tato yadi kiṃcidvastre śeṣaṃ vigālyatiṣṭhati tadā jñeyo'sau garbha iti // RasṬ, 195.2, 4.0 (Abs. √vigālay 10. P.)


√vigāh 1. P.
to agitate, to approach, to bathe in, to be engrossed by or intent upon, to betake one's self into, to disturb, to enter, to fall, to follow, to obtain, to penetrate, to pervade, to pierce, to plunge or dive into, to ponder, to practise, to reach
vigāhate - atisundaram anyatra grāmyakakṣāṃ vigāhate // KāvĀ, 1, 95.2 (Ind. Pr. 3. sg. √vigāh 1. P.)
vigāhante - rājadvāraṃ vigāhante samudram iva sindhavaḥ // Bṛhat, 23, 10.2 (Ind. Pr. 3. pl. √vigāh 1. P.)
vigāheta - antarbhūmiṃ vigāheta mūlair vṛṣṭivivardhitaiḥ // Su, Nid., 5, 20.3 (Opt. Pr. 3. sg. √vigāh 1. P.)
vigāhasva - nityavikṣobhitajalāṃ vigāhasva mayā saha // Rām, Ay, 89, 13.2 (Imper. Pr. 2. sg. √vigāh 1. P.)
vyagāhata - upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata // Rām, Ay, 43, 2.2 (Impf. 3. sg. √vigāh 1. P.)
vigāhitā - vigāhitā kṛṣṇasamaḥ kṛtāstras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // MBh, 5, 47, 28.2 (periphr. Fut. 3. sg. √vigāh 1. P.)
vijagāhe - vijagāhe mahāsattvo vārdhiṃ matta iva dvipaḥ // BhāgP, 3, 17, 24.2 (Perf. 3. sg. √vigāh 1. P.)
vyagāhyata - [..] kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata / KumS, 5, 19.1 (Impf. Pass.3. sg. √vigāh 1. P.)

vigāhamāna - sa tena rājñātirathena viddho vigāhamāno dhvajinīṃ kurūṇām / MBh, 4, 49, 12.1 (Ind. Pr. √vigāh 1. P.)
vigāḍha - so 'haṃ mamāham iti mūḍhamatir vigāḍhas tvanmāyayā viracitātmani sānubandhe / BhāgP, 11, 7, 16.1 (PPP. √vigāh 1. P.)
vigāhitum - vitatas tantrāloko vigāhituṃ naiva śakyate sarvaiḥ / TantS, 1, 2.1 (Inf. √vigāh 1. P.)
vigāhya - vigāhyāgādhagambhīrāṃ na vidus taccikīrṣitam // BhāgP, 3, 16, 14.2 (Abs. √vigāh 1. P.)
vigāhyamāna - pravartamāne tu punar mahāhave vigāhyamānāsu camūṣu pārthivaiḥ / MBh, 7, 2, 10.1 (Ind. Pass. √vigāh 1. P.)


√viguṇīkṛ 8. Ā.
viguṇīkṛta - śrījayadevabhaṇitavibhavadviguṇīkṛtabhūṣaṇabhāram / GīG, 11, 54.1 (PPP. √viguṇīkṛ 8. Ā.)
viguṇīkṛtya - pavano viguṇīkṛtya svaniveśād adho nayet // AHS, Nidānasthāna, 11, 29.2 (Abs. √viguṇīkṛ 8. Ā.)


√viguṇībhū 1. Ā.
viguṇībhūya - pavano viguṇībhūya śoṇitaṃ tadadhonayet / GarPu, 1, 160, 30.1 (Abs. √viguṇībhū 1. Ā.)


√viguh 1. Ā.

vigūhate - dṛṣṭānubhūtamarthaṃ ca yaḥ pṛṣṭo na vigūhate / MaPu, 145, 41.1 (Ind. Pr. 3. sg. √viguh 1. Ā.)

vigūḍha - suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā // MaPu, 154, 471.2 (PPP. √viguh 1. Ā.)


√vigranth 9. P.
to connect, to tie or bind together, to wind round
vigrathita - sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ / Rām, Su, 11, 58.1 (PPP. √vigranth 9. P.)


√vigrah 9. Ā.
to analyse, to contend with, to distribute, to divide, to fight against, to hold apart, to isolate, to lay hold of, to observe, to perceive, to quarrel, to receive in a friendly manner, to seize, to separate, to spread out, to stretch out or apart, to wage war, to welcome
vigṛhṇāti - na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta // BhāgP, 3, 32, 24.2 (Ind. Pr. 3. sg. √vigrah 9. Ā.)
vigṛhṇīyāt - sadvṛttairna vigṛhṇīyād bhiṣagalpaśruterapi / Ca, Sū., 30, 78.1 (Opt. Pr. 3. sg. √vigrah 9. Ā.)
vigṛhyatām - no ced vigṛhyatām / H, 4, 99.15 (Imper. Pass. 3. sg. √vigrah 9. Ā.)

vigṛhṇant - saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha / Rām, Yu, 26, 7.1 (Ind. Pr. √vigrah 9. Ā.)
vigṛhīta - sa jāyamāno vigṛhītagātraḥ ṣaḍjñānaniṣṭhāyatano manuṣyaḥ / MBh, 1, 85, 15.1 (PPP. √vigrah 9. Ā.)
vigrāhya - yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ / H, 4, 28.6 (Ger. √vigrah 9. Ā.)
vigrahītum - [..] katham etena balavatā sārdhe bhavān vigrahītuṃsamarthaḥ / H, 2, 122.4 (Inf. √vigrah 9. Ā.)
vigṛhya - yāyibhir anukūlasthair yānaṃ paurair vigṛhya cāsīnam / Ṭika, 7, 15.1 (Abs. √vigrah 9. Ā.)
vigṛhyamāṇa - ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam // H, 4, 40.2 (Ind. Pass. √vigrah 9. Ā.)


√viglāpay 10. P.

viglāpayati - [..] tasya kaiṃkaryam alaṃ bhṛtān no viglāpayatyaṅga yad ugrasenam / BhāgP, 3, 2, 22.1 (Ind. Pr. 3. sg. √viglāpay 10. P.)


√vighaṭ 1. Ā.
to be broken or interrupted or marred or frustrated or destroyed, to become separate, to disperse, to go or fly apart
vighaṭate - [..] grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate // MṛgṬī, Vidyāpāda, 9, 17.2, 3.0 (Ind. Pr. 3. sg. √vighaṭ 1. Ā.)

vighaṭamāna - [..] karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa [..] JanM, 1, 118.1 (Ind. Pr. √vighaṭ 1. Ā.)
vighaṭita - kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi / Haṃ, 1, 35.1 (PPP. √vighaṭ 1. Ā.)


√vighaṭay 10. P.
to break, to divide, to sever
vighaṭayet - viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // RPSu, 3, 15.2 (Opt. Pr. 3. sg. √vighaṭay 10. P.)

vighaṭita - tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena [..] JanM, 1, 122.0 (PPP. √vighaṭay 10. P.)
vighaṭayitum - kadācit khedāgniṃ vighaṭayitum antargatam asau sahālībhirlebhe taralitamanā yāmunataṭīm / Haṃ, 1, 3.1 (Inf. √vighaṭay 10. P.)


√vighaṭṭ 1. Ā.
to smash or break to pieces
vighaṭṭanīya - vighaṭṭanīyānyetāni kuṇḍānīti sma saubalīm / MBh, 1, 107, 22.2 (Ger. √vighaṭṭ 1. Ā.)


√vighaṭṭay 10. P.
to disperse, to open, to pound, to rub against, to sever, to shake, to stir, to strike or force asunder
vighaṭṭayet - vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet / Su, Sū., 19, 30.1 (Opt. Pr. 3. sg. √vighaṭṭay 10. P.)

vighaṭṭayant - vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // RRS, 5, 177.2 (Ind. Pr. √vighaṭṭay 10. P.)
vighaṭṭita - vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam // Rām, Ki, 1, 33.2 (PPP. √vighaṭṭay 10. P.)
vighaṭṭya - vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // RCūM, 14, 150.2 (Abs. √vighaṭṭay 10. P.)


√vigharṣay 10. P.
to grind, to pound
vigharṣayet - agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet // RRĀ, R.kh., 7, 24.2 (Opt. Pr. 3. sg. √vigharṣay 10. P.)


√vighāṭay 10. P.
to destroy
vighāṭita - vighāṭitavicitrābhiḥ kuthābhī rāṅkavaistathā // MBh, 6, 92, 68.2 (PPP. √vighāṭay 10. P.)


√vighātay 10. Ā.
to kill
vighātayet - krūrāmitraṃ raṇe cāpi bhaṅgaṃ dattvā vighātayet / H, 3, 96.1 (Opt. Pr. 3. sg. √vighātay 10. Ā.)
vighātayasva - alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ / MBh, 7, 120, 12.1 (Imper. Pr. 2. sg. √vighātay 10. Ā.)
vighātayiṣyāmi - tasmād vighātayiṣyāmi tasyāśanamahaṃ ripoḥ / BoCA, 6, 8.1 (Fut. 1. sg. √vighātay 10. Ā.)

vighātita - [..] yatra yo hy artho na vighātitaḥ / KātSm, 1, 144.1 (PPP. √vighātay 10. Ā.)


√vighuṣ 1. Ā.
to cry or proclaim aloud
vighuṣṭa - parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu // AHS, Sū., 3, 24.2 (PPP. √vighuṣ 1. Ā.)
vighuṣya - vighuṣya tu hṛtaṃ caurair na pālo dātum arhati / MaS, 8, 233.1 (Abs. √vighuṣ 1. Ā.)


√vighūrṇ 1. Ā.
to be agitated, to roll or whirl about
vijughūrṇa - vijughūrṇa calatsuvarṇasūtrā vadanenākulakarṇikojjvalena // BCar, 5, 55.2 (Perf. 3. sg. √vighūrṇ 1. Ā.)

vighūrṇant - vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam / Rām, Bā, 29, 16.1 (Ind. Pr. √vighūrṇ 1. Ā.)
vighūrṇita - [..] jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ // Rām, Ār, 2, 24.2 (PPP. √vighūrṇ 1. Ā.)


√vighṛṣ 4. P.
to grind, to pound
vighṛṣṭa - kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ // Su, Cik., 24, 31.2 (PPP. √vighṛṣ 4. P.)
vighṛṣṭavya - ebhiḥ sūto vighṛṣṭavyaḥ puṭanānmriyate dhruvam // RSS, 1, 61.2 (Ger. √vighṛṣ 4. P.)
vighṛṣya - vighṛṣya codumbaraśākagojīpatrair bhṛśaṃ kṣaudrayutaiḥ pralimpet // Su, Cik., 18, 32.2 (Abs. √vighṛṣ 4. P.)


√vighrā 3. P.
to find out by smelling, to smell, to smell at, to smell or scent out, to sniff
vijighrant - ghrāṇena pṛthvyāḥ padavīṃ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ / BhāgP, 3, 13, 28.1 (Ind. Pr. √vighrā 3. P.)


√vicakṣ 2. Ā.
to announce, to appear, to look at, to make manifest, to perceive, to proclaim, to regard, to see distinctly, to shine, to show, to tell, to view
vicaṣṭe - vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam // BhāgP, 11, 14, 45.2 (Ind. Pr. 3. sg. √vicakṣ 2. Ā.)
vicakṣva - [..] devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pracodayāṃt savitā yābhir [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.4 (Imper. Pr. 2. sg. √vicakṣ 2. Ā.)
vyacakṣata - vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhutadarśanam // BhāgP, 11, 6, 5.2 (Impf. 3. pl. √vicakṣ 2. Ā.)


√vicar 1. Ā.
to accomplish, to act, to associate or have intercourse with, to be diffused, to be dissolute, to behave, to come to an end, to commit a mistake or blunder, to do, to expand, to feed upon, to go astray, to graze upon, to live, to make, to make an attack or assault, to march against, to move in different directions, to perform, to pervade, to practise, to proceed, to ramble about or through, to rove, to run out, to sally forth, to spread, to stand or be situated in, to traverse, to wander from the right path
vicarāmi - ātmakrīḍa ātmaratir vicarāmīha bālavat // BhāgP, 11, 9, 3.2 (Ind. Pr. 1. sg. √vicar 1. Ā.)
vicarati - [..] mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 25.0 (Ind. Pr. 3. sg. √vicar 1. Ā.)
vicaranti - khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te // HYP, Prathama upadeśaḥ, 9.2 (Ind. Pr. 3. pl. √vicar 1. Ā.)
vicareyam - vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava // SkPu, 10, 3.2 (Opt. Pr. 1. sg. √vicar 1. Ā.)
vicaret - sātapatrapadatrāṇo vicared yugamātradṛk // AHS, Sū., 2, 32.2 (Opt. Pr. 3. sg. √vicar 1. Ā.)
vicareyuḥ - rātrau na vicareyus te grāmeṣu nagareṣu ca // MaS, 10, 54.2 (Opt. Pr. 3. pl. √vicar 1. Ā.)
vicarasva - mayy āveśya manaḥ samyak samadṛg vicarasva gām // BhāgP, 11, 7, 6.2 (Imper. Pr. 2. sg. √vicar 1. Ā.)
vicarāma - vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā // Rām, Ār, 45, 18.2 (Imper. Pr. 1. pl. √vicar 1. Ā.)
vicarantu - vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti // Rām, Yu, 78, 48.2 (Imper. Pr. 3. pl. √vicar 1. Ā.)
vyacaram - vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // Rām, Ār, 36, 2.3 (Impf. 1. sg. √vicar 1. Ā.)
vyacaraḥ - vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane // MBh, 3, 13, 10.3 (Impf. 2. sg. √vicar 1. Ā.)
vyacarat - niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ // BhāgP, 3, 24, 42.2 (Impf. 3. sg. √vicar 1. Ā.)
vyacaranta - te sadārā vanaṃ tacca vyacaranta samantataḥ / MBh, 1, 93, 12.1 (Impf. 3. pl. √vicar 1. Ā.)
vicariṣyāmi - ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā // MBh, 4, 3, 11.5 (Fut. 1. sg. √vicar 1. Ā.)
vicariṣyasi - paśyan saha mayā kānta daṇḍakān vicariṣyasi // Rām, Ār, 16, 24.2 (Fut. 2. sg. √vicar 1. Ā.)
vicariṣyati - avidyāsaṃśayagranthiṃ chittvā gāṃ vicariṣyati // BhāgP, 3, 24, 18.2 (Fut. 3. sg. √vicar 1. Ā.)
vicariṣyāvaḥ - sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ // MaPu, 175, 60.2 (Fut. 1. du. √vicar 1. Ā.)
vicariṣyete - bhikṣukau vicariṣyete śocantau pṛthivīm imām / MBh, 5, 123, 21.1 (Fut. 3. du. √vicar 1. Ā.)
vicariṣyāmaḥ - ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha // MBh, 4, 1, 8.3 (Fut. 1. pl. √vicar 1. Ā.)
vicariṣyanti - vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ // Rām, Bā, 46, 8.2 (Fut. 3. pl. √vicar 1. Ā.)
vicariṣyāma - vicariṣyāma lokeśa tvatprasādājjagadguro // LiPu, 1, 71, 15.2 (Cond. 1. pl. √vicar 1. Ā.)
vyacīcaram - [..] madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaramaho mameyaṃ mohamūlā mahatyāpadāpatitā // DKCar, 2, 2, 280.1 (redupl. Aor. 1. sg. √vicar 1. Ā.)
vicacāra - vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam // Rām, Bā, 2, 8.2 (Perf. 3. sg. √vicar 1. Ā.)
viceratuḥ - viceratuśca tāṃ senāṃ rakṣārthaṃ sarvatodiśam // Rām, Yu, 5, 2.2 (Perf. 3. du. √vicar 1. Ā.)
viceruḥ - vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam // Rām, Ki, 48, 15.2 (Perf. 3. pl. √vicar 1. Ā.)

vicarant - indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu / MaS, 2, 88.1 (Ind. Pr. √vicar 1. Ā.)
vicariṣyant - tato 'pareṇa bhallena sūtasya vicariṣyataḥ / Rām, Yu, 77, 30.1 (Fut. √vicar 1. Ā.)
vicarita - taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ // Rām, Ki, 42, 33.2 (PPP. √vicar 1. Ā.)


√vical 1. Ā.
to be agitated or disturbed or destroyed, to depart or swerve or deviate or desist from, to fail, to fall off or down, to go astray, to move about, to move away, to shake, to waver
vicalati - [..] avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat [..] SpKāNi, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 (Ind. Pr. 3. sg. √vical 1. Ā.)
vicalet - [..] taṃ yukto niṣeveta na caiva vicalettataḥ // MBh, 12, 232, 25.2 (Opt. Pr. 3. sg. √vical 1. Ā.)
vyacalat - [..] parvatena rūpakīkṛtā ca svasthairyān na vyacalat // MṛgṬī, Vidyāpāda, 1, 10.2, 1.3 (Impf. 3. sg. √vical 1. Ā.)
vicaliṣyāmi - na satyād vicaliṣyāmi satyenāyudham ālabhe / MBh, 1, 205, 29.3 (Fut. 1. sg. √vical 1. Ā.)
vicacāla - saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ / Rām, Ki, 33, 5.1 (Perf. 3. sg. √vical 1. Ā.)
viceluḥ - bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ // MaPu, 162, 38.2 (Perf. 3. pl. √vical 1. Ā.)

vicalant - vicalan prathamotpāte hayānāṃ bharatarṣabha // MBh, 3, 164, 38.2 (Ind. Pr. √vical 1. Ā.)
vicalita - dharmād vicalitaṃ hanti nṛpam eva sabāndhavam // MaS, 7, 28.2 (PPP. √vical 1. Ā.)
vicalitum - dharmād vicalituṃ nāham alaṃ candrād iva prabhā // Rām, Ay, 34, 24.2 (Inf. √vical 1. Ā.)


√vicāray 10. Ā.
to ascertain, to cause to go astray, to consider, to doubt, to quoteine, to hesitate, to investigate, to move hither and thither, to ponder, to reflect, to seduce
vicārayati - vicārayati yenāyaṃ niścaye sādhvasādhunī // MBh, 12, 308, 102.2 (Ind. Pr. 3. sg. √vicāray 10. Ā.)
vicārayet - ata eva maheśāni rāśyādīn na vicārayet // MBhT, 6, 14.2 (Opt. Pr. 3. sg. √vicāray 10. Ā.)
vicāraya - kimatra sāramastīti svayameva vicāraya // BoCA, 5, 63.2 (Imper. Pr. 2. sg. √vicāray 10. Ā.)
vyacārayat - astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat // MBh, 1, 123, 7.3 (Impf. 3. sg. √vicāray 10. Ā.)
vicāryate - [..] kaḥ adhikārī iti nirūpaṇārthaṃ śaktipāto vicāryate // TantS, 11, 2.0 (Ind. Pass. 3. sg. √vicāray 10. Ā.)
vicāryante - [..] jñāne bhūtānāṃ vaikārikāṇāṃ sthityutpattipralayā avasthānāvirbhāvatirobhāvāścintyante vicāryante / SKBh, 69.2, 1.3 (Ind. Pass. 3. pl. √vicāray 10. Ā.)
vicāryatām - [..] kariṣyāma bhadraṃ te buddhir atra vicāryatām // Rām, Bā, 39, 8.2 (Imper. Pass. 3. sg. √vicāray 10. Ā.)
vicārayat - [..] te niyojyatvād ājñāṃ mā sma vicārayat / Bṛhat, 1, 75.1 (Proh. 3. sg. √vicāray 10. Ā.)

vicārayant - vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ / MBh, 1, 134, 19.4 (Ind. Pr. √vicāray 10. Ā.)
vicārita ‐ (PPP. √vicāray 10. Ā.)
vicāraṇīya - [..] rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam // TAkh, 1, 236.1 (Ger. √vicāray 10. Ā.)
vicārya - vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā [..] GaṇKṬ, 6.1, 69.1 (Abs. √vicāray 10. Ā.)
vicāryamāṇa - vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ // MBh, 5, 76, 11.2 (Ind. Pass. √vicāray 10. Ā.)


√vicālay 10. P.
to agitate, to cause to turn off or swerve from, to destroy, to excite, to rescind, to stir up, to trouble
vicālayanti - vicālayanti darśanād ghaṭasva putra yat param // MBh, 12, 309, 44.2 (Ind. Pr. 3. pl. √vicālay 10. P.)
vicālayet - [..] cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet // MaS, 7, 13.2 (Opt. Pr. 3. sg. √vicālay 10. P.)
vicālayeyuḥ - vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān / Rām, Bā, 16, 14.1 (Opt. Pr. 3. pl. √vicālay 10. P.)
vicālyate - yasmin sthito na duḥkhena guruṇāpi vicālyate // MBh, 6, 28, 22.2 (Ind. Pass. 3. sg. √vicālay 10. P.)
vyacālyata - bahuprakāram apyukto niścayān na vyacālyata // MBh, 3, 239, 15.2 (Impf. Pass.3. sg. √vicālay 10. P.)
vicālyeta - na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ // MBh, 14, 19, 27.2 (Opt. P. Pass. 3. sg. √vicālay 10. P.)

vicālayant - [..] ca viśoṣayan payaḥ samīpagān bhūmidharān vicālayan // MBh, 1, 24, 11.2 (Ind. Pr. √vicālay 10. P.)
vicālita - śrāvitastrividhaṃ mokṣaṃ na ca rājyād vicālitaḥ // MBh, 12, 308, 27.2 (PPP. √vicālay 10. P.)
vicālya - adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa // Su, Sū., 27, 15.1 (Abs. √vicālay 10. P.)
vicālyamāna - sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ / MBh, 1, 146, 13.1 (Ind. Pass. √vicālay 10. P.)


√vici 5. P.
to cause to appear, to discern, to distinguish, to quoteine, to illumine, to inspect, to investigate, to long for, to look for, to make anything discernible or clear, to search through, to strive after
vicinomi - tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ // Rām, Su, 11, 52.2 (Ind. Pr. 1. sg. √vici 5. P.)
vicinoti - tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam // Rām, Ki, 49, 4.2 (Ind. Pr. 3. sg. √vici 5. P.)
vicinvanti - drutaṃ gatvā purodyānaṃ vicinvanti sma pāṇḍavāḥ / MBh, 1, 119, 43.105 (Ind. Pr. 3. pl. √vici 5. P.)
viceṣyāmi - bhūyastāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ // Rām, Su, 10, 10.2 (Fut. 1. sg. √vici 5. P.)
viceṣyāmaḥ - samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca / Rām, Ār, 61, 13.1 (Fut. 1. pl. √vici 5. P.)
vicikyatuḥ - didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ / Rām, Ār, 65, 7.1 (Perf. 3. du. √vici 5. P.)
vicīyate - cittena cīyate karma manasā ca vicīyate / LAS, 2, 108.1 (Ind. Pass. 3. sg. √vici 5. P.)
vicīyatām - [..] tyaktvā punaḥ sarvaṃ vanam etad vicīyatām // Rām, Ki, 48, 7.2 (Imper. Pass. 3. sg. √vici 5. P.)

vicinvant - tad eva loke lokānām ānando 'ntarvicinvatām // ŚiSūV, 1, 16.1, 8.0 (Ind. Pr. √vici 5. P.)
vicita - vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca / Rām, Ki, 46, 11.1 (PPP. √vici 5. P.)
vicetavya - sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ // Rām, Ki, 39, 22.2 (Ger. √vici 5. P.)
vicetum - diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm // Rām, Ār, 68, 21.2 (Inf. √vici 5. P.)
vicitya - vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha / Rām, Ki, 46, 7.1 (Abs. √vici 5. P.)


√vici 5. Ā.
to clear, to collect, to cull, to disarrange, to disperse, to distribute, to divide, to gather, to part, to pick out, to pile or heap up in a wrong way, to prepare, to remove, to segregate, to select, to take away
vicinoti - vicinoti sma vindhyasya guhāś ca gahanāni ca // Rām, Ki, 47, 2.2 (Ind. Pr. 3. sg. √vici 5. Ā.)
vicinuvaḥ - vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā / Rām, Ār, 59, 16.2 (Ind. Pr. 1. du. √vici 5. Ā.)
vicinvanti - nadīdurgāṃs tathā śailān vicinvanti samantataḥ // Rām, Ki, 46, 2.2 (Ind. Pr. 3. pl. √vici 5. Ā.)
vicinvīta - puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet / MBh, 5, 34, 18.1 (Opt. Pr. 3. sg. √vici 5. Ā.)
vicinu - anviṣya daradāṃś caiva himavantaṃ vicinvatha // Rām, Ki, 42, 12.2 (Imper. Pr. 2. sg. √vici 5. Ā.)
vicinotu - vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā // MBh, 5, 176, 6.2 (Imper. Pr. 3. sg. √vici 5. Ā.)
vicinuta - abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ // TantS, 1, 3.2 (Imper. Pr. 2. pl. √vici 5. Ā.)
vicinvantu - [..] vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir [..] SpKāNi, 1, 2.2, 51.0 (Imper. Pr. 3. pl. √vici 5. Ā.)
vyacinvan - vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram // Rām, Ki, 47, 20.3 (Impf. 3. pl. √vici 5. Ā.)
vicīyante - dhanāni vyavasāyena vicīyante mahāvane / Rām, Ār, 41, 30.1 (Ind. Pass. 3. pl. √vici 5. Ā.)

vicinvant - adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim / BhāgP, 3, 4, 6.1 (Ind. Pr. √vici 5. Ā.)
vicita - vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ / Rām, Ki, 47, 21.1 (PPP. √vici 5. Ā.)
viceya - sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau // Su, Cik., 30, 37.2 (Ger. √vici 5. Ā.)
vicetum - gatā vicetuṃ puṣpāṇi phalāny api ca vā [..] Rām, Ār, 58, 9.1 (Inf. √vici 5. Ā.)
vicitya - vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt // Rām, Ār, 59, 19.2 (Abs. √vici 5. Ā.)


√vicitrīkṛ 8. Ā.
vicitrīkṛta - [..] tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam [..] YSBh, 2, 13.1, 21.1 (PPP. √vicitrīkṛ 8. Ā.)


√vicintay 10. Ā.
to care for, to consider, to devise, to discern, to fancy, to find out, to imagine, to investigate, to mind, to observe, to perceive, to ponder, to reflect upon, to regard, to think of
vicintaye - nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye // MBh, 12, 171, 40.2 (Ind. Pr. 1. sg. √vicintay 10. Ā.)
vicintayasi - yadā yadā hi māṃ nityaṃ vicintayasi padmaja / KūPu, 1, 10, 83.1 (Ind. Pr. 2. sg. √vicintay 10. Ā.)
vicintayet - vāgbhavenendusadṛśāṃ śuklavarṇāṃ vicintayet / MBhT, 7, 51.1 (Opt. Pr. 3. sg. √vicintay 10. Ā.)
vicintaya - tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ [..] AmŚ, 1, 64.2 (Imper. Pr. 2. sg. √vicintay 10. Ā.)
vyacintayam - ātmānaṃ cātmanā garhan manasedaṃ vyacintayam / MBh, 1, 122, 31.24 (Impf. 1. sg. √vicintay 10. Ā.)
vyacintayat - khadyotarūpī vicarannāvirbhāvaṃ vyacintayat / MaPu, 128, 5.1 (Impf. 3. sg. √vicintay 10. Ā.)
vyacintayan - ātmānaṃ kanyayā dattaṃ pūrvajanma vyacintayan / SkPu (Rkh), Revākhaṇḍa, 83, 89.1 (Impf. 3. pl. √vicintay 10. Ā.)
vicintayāmāsa - dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ // Rām, Ār, 31, 23.2 (periphr. Perf. 3. sg. √vicintay 10. Ā.)
vicintyate - yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // BoCA, 1, 4.2 (Ind. Pass. 3. sg. √vicintay 10. Ā.)
vicintyatām - vanād asmācca kaunteya vanam anyad vicintyatām / MBh, 3, 37, 31.1 (Imper. Pass. 3. sg. √vicintay 10. Ā.)

vicintayant - bodhicaryāvatāraṃ me yadvicintayataḥ śubham / BoCA, 10, 1.1 (Ind. Pr. √vicintay 10. Ā.)
vicintita - vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam // SkPu (Rkh), Revākhaṇḍa, 90, 101.2 (PPP. √vicintay 10. Ā.)
vicintitavant - yathā vicintitavāṃstathāgatadarśanāt / LAS, 1, 44.20 (PPA. √vicintay 10. Ā.)
vicintya - śubhrā vaṃ bījasahitā vicintyā dravarūpikā // ĀK, 1, 2, 97.2 (Ger. √vicintay 10. Ā.)
vicintya - ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ // RājNi, Gr., 1.2 (Abs. √vicintay 10. Ā.)
vicintyamāna - [..] vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ [..] Su, Sū., 4, 5.1 (Ind. Pass. √vicintay 10. Ā.)


√viceṣṭ 1. Ā.
to act or proceed against, to be active or busy, to bestir or exert one's self, to deal with, to move the limbs about, to struggle, to wallow, to writhe
viceṣṭase - āsyenorasi dīptena bhagnajaṅgho viceṣṭase // Rām, Ār, 66, 12.2 (Ind. Pr. 2. sg. √viceṣṭ 1. Ā.)
viceṣṭate - yena yena yathāṅgena steno nṛṣu viceṣṭate / MaS, 8, 334.1 (Ind. Pr. 3. sg. √viceṣṭ 1. Ā.)
viceṣṭante - mayābhibhūtavijñānā viceṣṭante na kāmataḥ // MBh, 3, 187, 22.2 (Ind. Pr. 3. pl. √viceṣṭ 1. Ā.)
viceṣṭeta - rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ / KāSū, 6, 2, 1.2 (Opt. Pr. 3. sg. √viceṣṭ 1. Ā.)
vyaceṣṭata - vyaceṣṭata ca bālo 'sau yathotsāhaṃ yathābalam // MBh, 14, 69, 3.3 (Impf. 3. sg. √viceṣṭ 1. Ā.)
vyaceṣṭanta - vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ // MBh, 6, 55, 9.2 (Impf. 3. pl. √viceṣṭ 1. Ā.)

viceṣṭant - pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt // MBh, 3, 40, 47.2 (Ind. Pr. √viceṣṭ 1. Ā.)
viceṣṭita - svarucibhojanapānaviceṣṭito bhavati nā palaśaḥ pariśīlayan // AHS, Utt., 39, 171.2 (PPP. √viceṣṭ 1. Ā.)
viceṣṭitum - visphurañśanakair bhīmo na śaśāka viceṣṭitum // MBh, 3, 175, 19.2 (Inf. √viceṣṭ 1. Ā.)


√viceṣṭay 10. P.
to rouse to action, to set in motion
viceṣṭayati - viceṣṭayati bhūtātmā krīḍann iva janārdanaḥ // MBh, 5, 66, 10.2 (Ind. Pr. 3. sg. √viceṣṭay 10. P.)


√vicchāday 10. P.
to unclothe, to uncover
vicchādayanti - vicchādayantīva / ChāUp, 8, 10, 2.4 (Ind. Pr. 3. pl. √vicchāday 10. P.)


√vicchid 7. Ā.
to be divided, to cut off, to cut or tear or cleave or break asunder, to destroy, to disturb, to divide, to interrupt, to separate
vicchetsyate - āpomayaḥ prāṇo na pibato vicchetsyata iti // ChāUp, 6, 7, 1.4 (Fut. 3. sg. √vicchid 7. Ā.)
vicchidyate - [..] saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo [..] SpKāNi, 1, 16.2, 7.0 (Ind. Pass. 3. sg. √vicchid 7. Ā.)
vicchidyete - yasya vedaśca vedī ca vicchidyete tripūruṣam / KūPu, 2, 21, 29.1 (Ind. Pass. 3. du. √vicchid 7. Ā.)
vicchidyante - vicchidyante kriyāḥ sarvā grīṣme kusarito yathā // TAkh, 2, 152.2 (Ind. Pass. 3. pl. √vicchid 7. Ā.)

vicchinna - avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām // YS, 2, 4.1 (PPP. √vicchid 7. Ā.)
vicchidya - karkandhūḥ śṛgālabadarī karkandhūnikucayor vicchidya pāṭhena nityaṃ pittaśleṣmakartṛtvaṃ tayor darśayati // ĀyDī, Sū., 27, 165.2, 11.0 (Abs. √vicchid 7. Ā.)


√vicyu 1. P.
to fall down
vicyuta - ācārād vicyuto vipro na vedaphalam aśnute / MaS, 1, 109.1 (PPP. √vicyu 1. P.)


√vij 6. P.
to flee from, to heave, to move with a quick darting motion, to recoil, to speed, to start back
vigna - samaṃ vignena dhīreṇa cintayāmāsa cetasā // BCar, 4, 55.2 (PPP. √vij 6. P.)


√vijan 4. P.
to arise, to be born or produced, to be transformed, to bear young, to become, to bring forth, to generate, to originate, to produce, to turn into
vijāyate - anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā / PABh, 5, 25, 6.1 (Ind. Pr. 3. sg. √vijan 4. P.)
vijāyasva - putri putraṃ vijāyasva yaśaḥpātram ajarjaram // Bṛhat, 5, 101.2 (Imper. Pr. 2. sg. √vijan 4. P.)
vyajāyata - yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata / SātT, 1, 41.1 (Impf. 3. sg. √vijan 4. P.)
vyajāyanta - teṣu kāle vyajāyanta racitāvayavā hareḥ / BhāgP, 11, 7, 58.1 (Impf. 3. pl. √vijan 4. P.)
vyajījanat - brahmaṇo mānasaḥ putrastasmātsvāhā vyajījanat // MaPu, 51, 2.3 (redupl. Aor. 3. sg. √vijan 4. P.)
vijajñe - cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī / Rām, Ār, 13, 20.1 (Perf. 3. sg. √vijan 4. P.)
vijajñire - te bāhyakāyāṃ sṛñjayyāṃ bhajamānād vijajñire // MaPu, 44, 50.3 (Perf. 3. pl. √vijan 4. P.)
vyajanyata - taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata // Su, Śār., 1, 12.2 (Impf. Pass.3. sg. √vijan 4. P.)

vijajñivas - vijajñuṣī ca sā tatra daivayogena bhāminī / MBh, 1, 188, 22.68 (Perf. √vijan 4. P.)


√vijanay 10. Ā.
to give birth to
vyajanayat - diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam // Rām, Ār, 13, 26.2 (Impf. 3. sg. √vijanay 10. Ā.)


√vijanīkṛ 8. Ā.
vijanīkṛta - sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā / Rām, Utt, 47, 6.1 (PPP. √vijanīkṛ 8. Ā.)


√vijayībhū 1. Ā.
to be victorious
vijayībhavet - śatravo nāśamāyānti saṃgrāme vijayībhavet // LiPu, 1, 72, 182.2 (Opt. Pr. 3. sg. √vijayībhū 1. Ā.)


√vijarjarīkṛ 8. Ā.
to destroy
vijarjarīkaroti - purā jarā kalevaraṃ vijarjarīkaroti te / MBh, 12, 309, 40.1 (Ind. Pr. 3. sg. √vijarjarīkṛ 8. Ā.)


√vijalp 1. Ā.

vijalpase - jātiścāpi nikṛṣṭā te kulīneti vijalpase / MBh, 1, 68, 75.3 (Ind. Pr. 2. sg. √vijalp 1. Ā.)


√vijāray 10. Ā.

vijārayet - pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet // RRS, 16, 131.2 (Opt. Pr. 3. sg. √vijāray 10. Ā.)


√viji 1. Ā.
to be about to conquer, to be victorious or superior, to conquer, to contend victoriously with, to control, to defeat, to excel in, to go to victory, to master, to overpower, to subdue, to vanquish, to win or acquire by conquest
vijayāmi - [..] hi yātvā saṃgrāme na jīye vijayāmica / MBh, 7, 53, 53.1 (Ind. Pr. 1. sg. √viji 1. Ā.)
vijayate - asanādir vijayate śvitrakuṣṭhakaphakrimīn / AṣṭNi, 1, 80.1 (Ind. Pr. 3. sg. √viji 1. Ā.)
vijayante - athavā pañca ṣaṭsapta vijayante 'nuvartinaḥ // DhanV, 1, 212.2 (Ind. Pr. 3. pl. √viji 1. Ā.)
vijayeyam - dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm // MBh, 12, 38, 2.2 (Opt. Pr. 1. sg. √viji 1. Ā.)
vijayethāḥ - sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ // Rām, Utt, 1, 14.2 (Opt. Pr. 2. sg. √viji 1. Ā.)
vijayet - triṣv apramādyann eteṣu trīn lokān vijayed gṛhī / MaS, 2, 232.1 (Opt. Pr. 3. sg. √viji 1. Ā.)
vijaya - kṛtakārya kṛtaprajña dharmajña vijayājaya // MBh, 6, 61, 49.2 (Imper. Pr. 2. sg. √viji 1. Ā.)
vijayatām - damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity [..] H, 2, 175.2 (Imper. Pr. 3. sg. √viji 1. Ā.)
vyajayat - pārthivo vyajayad rājan na bhūtiṃ na punaḥ [..] MBh, 3, 34, 56.2 (Impf. 3. sg. √viji 1. Ā.)
vyajayata - anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 121.1 (Impf. 2. pl. √viji 1. Ā.)
vyajayanta - vyajayanta raṇe śatrūn harṣayanto janeśvaram / MBh, 12, 100, 8.1 (Impf. 3. pl. √viji 1. Ā.)
vijeṣyāmi - vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ // MBh, 3, 240, 29.3 (Fut. 1. sg. √viji 1. Ā.)
vijeṣyasi - vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ // MBh, 3, 40, 54.2 (Fut. 2. sg. √viji 1. Ā.)
vijeṣyati - [..] tu sarvāṇi bhūtāni tvayā saha vijeṣyati / MBh, 3, 213, 24.1 (Fut. 3. sg. √viji 1. Ā.)
vijayiṣyataḥ - imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ // Rām, Utt, 90, 15.2 (Fut. 3. du. √viji 1. Ā.)
vijeṣyāmaḥ - tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn // MBh, 3, 150, 12.2 (Fut. 1. pl. √viji 1. Ā.)
vijeṣyatha - sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha // MBh, 5, 10, 11.2 (Fut. 2. pl. √viji 1. Ā.)
vijeṣyanti - bhavannetrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ // MBh, 7, 74, 37.2 (Fut. 3. pl. √viji 1. Ā.)
vijetāsi - bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ // MBh, 3, 259, 24.2 (periphr. Fut. 2. sg. √viji 1. Ā.)
vijetā - vijetā yudhi vikramya pureva maghavān vaśī // MBh, 3, 165, 20.2 (periphr. Fut. 3. sg. √viji 1. Ā.)
vijetāraḥ - devadānavagandharvān vijetāro hyavismitāḥ / MBh, 7, 119, 21.2 (periphr. Fut. 3. pl. √viji 1. Ā.)
vijigye - yas tv ekavīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ // BhāgP, 3, 1, 40.2 (Perf. 3. sg. √viji 1. Ā.)
vijigyatuḥ - samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ // MBh, 1, 202, 8.2 (Perf. 3. du. √viji 1. Ā.)

vijayant - tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ / MBh, 12, 100, 6.1 (Ind. Pr. √viji 1. Ā.)
vijeṣyant - mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ // MBh, 4, 38, 3.2 (Fut. √viji 1. Ā.)
vijita - sādhayed yatnatas tarhi maunī tu vijitālasaḥ // GherS, 3, 17.2 (PPP. √viji 1. Ā.)
vijitavant - evaṃ vijitavān vīra paścād aśrauṣam acyuta // MBh, 3, 23, 16.2 (PPA. √viji 1. Ā.)
vijetavya - sa lobhaḥ saha mohena vijetavyo jitātmanā // MBh, 12, 152, 13.3 (Ger. √viji 1. Ā.)
vijetum - vijetuṃ prayatetārīn na yuddhena kadācana // MaS, 7, 198.2 (Inf. √viji 1. Ā.)
vijitya - vijitya loke 'khiladaityadānavān yad rājasūyena purāyajat prabho // BhāgP, 3, 17, 28.2 (Abs. √viji 1. Ā.)


√vijṛ 4. P.
to digest, to grow old
vijīryati - mātrāpramāṇaṃ nirdiṣṭaṃ sukhaṃ yāvad vijīryati // AHS, Sū., 8, 2.2 (Ind. Pr. 3. sg. √vijṛ 4. P.)

vijīrṇa - athāpare nirjigilur mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ / BCar, 13, 44.1 (PPP. √vijṛ 4. P.)


√vijṛmbh 1. P.
to appear, to arise, to awake, to become erect, to become expanded or developed or exhibited, to begin to feel well or at ease, to blossom, to expand, to extend, to gape, to open, to open the mouth, to spread out, to yawn
vijṛmbhate - [..] niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhataity arthaḥ // VNSūV, 8.1, 2.0 (Ind. Pr. 3. sg. √vijṛmbh 1. P.)
vijṛmbhante - [..] 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya [..] SpKāNi, 1, 7.2, 7.0 (Ind. Pr. 3. pl. √vijṛmbh 1. P.)
vijṛmbhasva - tad vijṛmbhasva vikrāntaḥ plavatām uttamo hyasi / Rām, Ki, 65, 33.1 (Imper. Pr. 2. sg. √vijṛmbh 1. P.)
vyajṛmbhata - tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata / MaPu, 153, 101.1 (Impf. 3. sg. √vijṛmbh 1. P.)
vijajṛmbhe - ityuktvā sa mahābāhur vijajṛmbhe jighāṃsayā / MBh, 4, 22, 17.2 (Perf. 3. sg. √vijṛmbh 1. P.)

vijṛmbhamāṇa - nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta // Rām, Yu, 48, 48.2 (Ind. Pr. √vijṛmbh 1. P.)
vijṛmbhita - pañcapañcakabhedena pañcapañcavijṛmbhitam // ŚiSūV, 2, 7.1, 20.0 (PPP. √vijṛmbh 1. P.)
vijṛmbhya - [..] velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhyamahāhāsamahasat / LAS, 1, 44.29 (Abs. √vijṛmbh 1. P.)


√vijñapay 10. P.
to inform, to make known, to tell
vyajijñapat - tam arcayitvā rājā tu putravṛttaṃ vyajijñapat // GokP, 4, 43.2 (redupl. Aor. 3. sg. √vijñapay 10. P.)
vijñapyase - kiṃtu prāptakālam avaśyaṃ vijñapyase // TAkh, 1, 308.1 (Ind. Pass. 2. sg. √vijñapay 10. P.)

vijñapta - [..] sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥmṛgendra kimartham ekadā bahupaśughātaḥ kriyate / H, 2, 123.5 (PPP. √vijñapay 10. P.)
vijñaptum - sabhāmadhyagataṃ bāṇaṃ vijñaptum upacakrame // SkPu (Rkh), Revākhaṇḍa, 26, 69.2 (Inf. √vijñapay 10. P.)
vijñapya - [..] punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro [..] TantS, Caturdaśam āhnikam, 13.0 (Abs. √vijñapay 10. P.)


√vijñā 9. Ā.
to ascertain, to declare, to discern, to distinguish, to explain, to investigate, to know, to observe, to recognize, to understand
vijānāmi - ahaṃ caiva vijānāmi sarve ceme narādhipāḥ // MBh, 3, 11, 1.3 (Ind. Pr. 1. sg. √vijñā 9. Ā.)
vijānāsi - sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ / MBh, 3, 25, 8.1 (Ind. Pr. 2. sg. √vijñā 9. Ā.)
vijānāti - eteṣām akhilān bhedān vijānāti maheśvaraḥ // GorŚ, 1, 8.2 (Ind. Pr. 3. sg. √vijñā 9. Ā.)
vijānīthaḥ - [..] ātmānam avekṣya yad ātmano na vijānīthastan me prabrūtam iti / ChāUp, 8, 8, 1.1 (Ind. Pr. 2. du. √vijñā 9. Ā.)
vijānītaḥ - ubhau tau na vijānīto yaśca hanti hataśca yaḥ // MBh, 12, 217, 14.2 (Ind. Pr. 3. du. √vijñā 9. Ā.)
vijānīmaḥ - evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam // MaS, 9, 45.2 (Ind. Pr. 1. pl. √vijñā 9. Ā.)
vijānītha - ayaṃ bhartā vijānītha jholikāsaṃsthitaḥ sadā // SkPu (Rkh), Revākhaṇḍa, 171, 49.2 (Ind. Pr. 2. pl. √vijñā 9. Ā.)
vijānanti - bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari / MaS, 9, 32.1 (Ind. Pr. 3. pl. √vijñā 9. Ā.)
vijānīyām - katham etad vijānīyāṃ tacca vyākhyātum arhasi // MBh, 12, 234, 3.2 (Opt. Pr. 1. sg. √vijñā 9. Ā.)
vijānīyāt - tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā / MBhT, 6, 50.1 (Opt. Pr. 3. sg. √vijñā 9. Ā.)
vijānīyuḥ - kṣipram asmān vijānīyur manuṣyā nātra saṃśayaḥ / MBh, 4, 5, 10.5 (Opt. Pr. 3. pl. √vijñā 9. Ā.)
vijānīhi - dvitīyo vyatirekākhyas tad vijānīhi sattama // SātT, 7, 18.2 (Imper. Pr. 2. sg. √vijñā 9. Ā.)
vijānātu - samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam // MBh, 4, 6, 8.2 (Imper. Pr. 3. sg. √vijñā 9. Ā.)
vijānītam - tasmāttīrthaṃ vijānītaṃ yamasya sadane dvijau / SkPu (Rkh), Revākhaṇḍa, 155, 34.1 (Imper. Pr. 2. du. √vijñā 9. Ā.)
vijānīta - mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ / MBh, 3, 61, 71.1 (Imper. Pr. 2. pl. √vijñā 9. Ā.)
vijānantu - bhavanto hi vijānantu sahitān mātṛcāriṇaḥ // MBh, 1, 175, 4.3 (Imper. Pr. 3. pl. √vijñā 9. Ā.)
vyajānata - vyajānata yadā tu tvāṃ rājadharmād adhaścyutam / MBh, 7, 62, 12.1 (Impf. 3. sg. √vijñā 9. Ā.)
vijñāsyasi - na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi // MBh, 3, 281, 75.3 (Fut. 2. sg. √vijñā 9. Ā.)
vijñāsyati - adya me vikramaṃ pārtho vijñāsyati dhanaṃjayaḥ / MBh, 7, 117, 7.1 (Fut. 3. sg. √vijñā 9. Ā.)
vijñāsyanti - [..] bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti // Ca, Sū., 25, 34.1 (Fut. 3. pl. √vijñā 9. Ā.)
vijajñau - taddhāsya vijajñāv iti vijajñāv iti // ChāUp, 6, 7, 6.7 (Perf. 3. sg. √vijñā 9. Ā.)
vijñāyase - kiṃsaṃjñaścaiva bhagavā»l loke vijñāyase prabho / MaPu, 167, 49.1 (Ind. Pass. 2. sg. √vijñā 9. Ā.)
vijñāyate - [..] ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti [..] Ca, Cik., 1, 4, 7.0 (Ind. Pass. 3. sg. √vijñā 9. Ā.)
vijñāyante - vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ / MBh, 12, 229, 19.1 (Ind. Pass. 3. pl. √vijñā 9. Ā.)
vijñāyatām - vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat // BCar, 10, 12.2 (Imper. Pass. 3. sg. √vijñā 9. Ā.)
vijñāyantām - vijñāyantāṃ kvajanmānaḥ kvanivāsāstathaiva ca // MBh, 1, 181, 27.2 (Imper. Pass. 3. pl. √vijñā 9. Ā.)
vijñāyeta - [..] tu na bhaved bhrātā na vijñāyetavā pitā / MaS, 3, 11.1 (Opt. P. Pass. 3. sg. √vijñā 9. Ā.)

vijānant - anāgate cikitsyāste balakālau vijānatā // Ca, Śār., 1, 114.2 (Ind. Pr. √vijñā 9. Ā.)
vijajñivas - imāṃ matiṃ bahuvidhahetusaṃśrayāṃ vijajñivān paramatavādasūdanīm / Ca, Vim., 8, 156.1 (Perf. √vijñā 9. Ā.)
vijñāta - tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā // Ca, Sū., 1, 124.2 (PPP. √vijñā 9. Ā.)
vijñeya - śuktyudbhavāś ca vijñeyāś cāṣṭau mauktikajātayaḥ // AgRa, 1, 26.2 (Ger. √vijñā 9. Ā.)
vijñātum - adagdhasya hi vijñātuṃ śaktir asti na me prabho / Rām, Ār, 67, 26.1 (Inf. √vijñā 9. Ā.)
vijñāya - [..] vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ [..] RājNi, Prabh, 156.2 (Abs. √vijñā 9. Ā.)


√vijñāpay 10. Ā.
to appear, to apprise, to ask, to ask or request anything, to become manifest, to beg, to communicate, to declare, to declare or tell that, to instruct, to make known, to report, to teach
vijñāpayāmi - vijñāpayāmi sambuddhānsarvadikṣu vyavasthitān / BoCA, 2, 27.1 (Ind. Pr. 1. sg. √vijñāpay 10. Ā.)
vijñāpayati - [..] rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayatihuṃ phaṭ svāhā / RArṇ, 12, 201.1 (Ind. Pr. 3. sg. √vijñāpay 10. Ā.)
vijñāpayanti - vijñāpayanti sma guruṃ punar vākyaviśāradāḥ // MBh, 12, 315, 3.2 (Ind. Pr. 3. pl. √vijñāpay 10. Ā.)
vijñāpayet - anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum // ĀK, 1, 3, 4.2 (Opt. Pr. 3. sg. √vijñāpay 10. Ā.)
vijñāpayatu - vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ // Bṛhat, 11, 100.2 (Imper. Pr. 3. sg. √vijñāpay 10. Ā.)
vyajñāpayam - atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ / Bṛhat, 20, 304.1 (Impf. 1. sg. √vijñāpay 10. Ā.)
vyajñāpayat - tatastu punareveśaṃ brahmā vyajñāpayadvibhum / SkPu, 13, 129.1 (Impf. 3. sg. √vijñāpay 10. Ā.)
vyajñāpayan - atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām / Bṛhat, 16, 57.1 (Impf. 3. pl. √vijñāpay 10. Ā.)
vijñāpayiṣyāmi - vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram / ĀK, 1, 23, 2.1 (Fut. 1. sg. √vijñāpay 10. Ā.)
vijñāpayiṣyati - mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati / Bṛhat, 11, 80.1 (Fut. 3. sg. √vijñāpay 10. Ā.)
vyajñāpayiṣyat - [..] vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu [..] ChāUp, 7, 2, 1.4 (Cond. 3. sg. √vijñāpay 10. Ā.)
vijñāpayitā - eṣa vijñāpayāmy adya śvo vijñāpayiteti ca / Bṛhat, 10, 253.1 (periphr. Fut. 3. sg. √vijñāpay 10. Ā.)
vijñāpayāmāsa - atha vijñāpayāmāsa bhūmistaṃ śaraṇārthinī / MBh, 1, 58, 40.1 (periphr. Perf. 3. sg. √vijñāpay 10. Ā.)
vijñāpayāmāsuḥ - tadā vijñāpayāmāsurdevā vahnipurogamāḥ // SkPu (Rkh), Revākhaṇḍa, 37, 6.2 (periphr. Perf. 3. pl. √vijñāpay 10. Ā.)
vijñāpyatām - evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti / Bṛhat, 14, 25.1 (Imper. Pass. 3. sg. √vijñāpay 10. Ā.)
vyajñāpyata - vaṇiggaṇikayā rājā vyajñāpyata viyātayā // Bṛhat, 4, 41.2 (Impf. Pass.3. sg. √vijñāpay 10. Ā.)
vyajñāpi - [..] sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho [..] DKCar, Pūrvapīṭhikā, 1, 21.1 (Aor. Pass. 3. sg. √vijñāpay 10. Ā.)

vijñāpayant - arthyaṃ vijñāpayaṃścāpi hanūmantaṃ mahābalam // Rām, Yu, 62, 1.2 (Ind. Pr. √vijñāpay 10. Ā.)
vijñāpita - smaran viśvasṛjām īśo vijñāpitam adhokṣajaḥ / BhāgP, 3, 6, 10.1 (PPP. √vijñāpay 10. Ā.)
vijñāpitavant - [..] punas tatsakāśaṃ gatvā kṛtakavacanaiḥ pratyekaṃ vijñāpitavān // TAkh, 1, 335.1 (PPA. √vijñāpay 10. Ā.)
vijñāpya - vijñāpyaśca naravyāghro rāmo vāyusuta tvayā / Rām, Su, 63, 19.1 (Ger. √vijñāpay 10. Ā.)
vijñāpayitum - tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ // Rām, Yu, 70, 9.2 (Inf. √vijñāpay 10. Ā.)
vijñāpya - tata evaṃ tadā brahmā vijñāpya parameśvaram / SkPu, 13, 46.1 (Abs. √vijñāpay 10. Ā.)
vijñāpyamāna - evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham / Rām, Su, 61, 11.1 (Ind. Pass. √vijñāpay 10. Ā.)


√vijval 1. Ā.
to burn, to shine brightly
vijvala - alātaṃ tindukasyeva muhūrtam api vijvala / MBh, 5, 131, 13.1 (Imper. Pr. 2. sg. √vijval 1. Ā.)
vijajvāla - vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran // MaPu, 136, 61.2 (Perf. 3. sg. √vijval 1. Ā.)


√viḍamb 1. P.
to imitate, to vie with
viḍambati - sa viḍambati cātmānaṃ paśukīṭapataṅgavat // SkPu (Rkh), Revākhaṇḍa, 125, 41.2 (Ind. Pr. 3. sg. √viḍamb 1. P.)

viḍambita - [..] yā helā līlā tayā upahasito viḍambitastvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste // SūrŚṬī, 1, 7.2, 3.0 (PPP. √viḍamb 1. P.)


√viḍambay 10. P.
to delude
viḍambayasi - [..] maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi // SkPu (Rkh), Revākhaṇḍa, 181, 53.2 (Ind. Pr. 2. sg. √viḍambay 10. P.)
viḍambayati - viḍambayati saṃdhatte hasatīrṣyaty asūyati // KāvĀ, Dvitīyaḥ paricchedaḥ, 62.2 (Ind. Pr. 3. sg. √viḍambay 10. P.)
viḍambayet - asāro gurusārāṇi darśanāni viḍambayet // Bṛhat, 21, 19.2 (Opt. Pr. 3. sg. √viḍambay 10. P.)
viḍambyate - nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate // Bṛhat, 18, 27.2 (Ind. Pass. 3. sg. √viḍambay 10. P.)

viḍambayant - puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan // MaPu, 153, 152.2 (Ind. Pr. √viḍambay 10. P.)
viḍambita - etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ // AṣṭGī, 2, 1.3 (PPP. √viḍambay 10. P.)
viḍambitavant - dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān // Bṛhat, 11, 107.2 (PPA. √viḍambay 10. P.)
viḍambya - [..] tatra caurān gṛhṇīyāt tān vitāḍya viḍambyaca / NāS, 2, 19, 12.1 (Abs. √viḍambay 10. P.)


√vitathīkṛ 8. Ā.
to falsify, to frustrate, to make false
vitathīkṛta - kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam // Rām, Yu, 38, 14.2 (PPP. √vitathīkṛ 8. Ā.)


√vitan 8. Ā.
to accomplish, to apply, to carry out, to cause, to cover, to display, to draw or bend, to effect, to exhibit, to extend, to extend, to fill, to impose, to make, to make wide, to manifest, to perform, to pervade, to produce, to render, to sacrifice, to spread, to spread out i.e. lay on, to spread out or through or over, to stretch, to unfold
vitanoti - nāgamagnau vinikṣiptaṃ phūtkāraṃ vitanoti yat / ĀK, 1, 7, 157.1 (Ind. Pr. 3. sg. √vitan 8. Ā.)
vitanvanti - dharma ityeva ye yajñān vitanvanti nirāśiṣaḥ / MBh, 12, 262, 4.1 (Ind. Pr. 3. pl. √vitan 8. Ā.)
vitanotu - vṛndāvanavipine lalitam vitanotu śubhāni yaśasyam / GīG, 1, 52.2 (Imper. Pr. 3. sg. √vitan 8. Ā.)
vyatanot - uccaṇḍaṃ vyatanottatra saṃjātāḥ svedabindavaḥ / ĀK, 1, 7, 85.1 (Impf. 3. sg. √vitan 8. Ā.)
vitaniṣyāmaḥ - pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ // NŚVi, 6, 32.2, 118.0 (Fut. 1. pl. √vitan 8. Ā.)
vitatāna - [..] ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatānatasyai / SātT, 2, 10.1 (Perf. 3. sg. √vitan 8. Ā.)
vitenuḥ - vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ / MaPu, 154, 441.1 (Perf. 3. pl. √vitan 8. Ā.)
vitanyate - tena saṃkramaṇaṃ ca manāg iha vitanyate // VNSūV, 13.1, 14.0 (Ind. Pass. 3. sg. √vitan 8. Ā.)

vitanvant - yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ // BhāgP, 1, 3, 2.2 (Ind. Pr. √vitan 8. Ā.)
vitata - [..] ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥpratidinaṃ velātrayaṃ dīyatām // AmŚā (Komm.) zu AmarŚās, 10.1, 6.0 (PPP. √vitan 8. Ā.)
vitatya - [..] tatra tatra madviracite vivaraṇe prakaraṇastotrādau vitatyavīkṣyaḥ // TantS, 4, 40.0 (Abs. √vitan 8. Ā.)


√vitāḍay 10. P.
to dash to pieces, to strike against, to strike back, to wound
vyatāḍayat - sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat / MBh, 7, 24, 39.1 (Impf. 3. sg. √vitāḍay 10. P.)

vitāḍya - yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca / NāS, 2, 19, 12.1 (Abs. √vitāḍay 10. P.)


√vitāray 10. Ā.
vitāritum - dātuṃ vitāritum // SūrŚṬī, 1, 2.2, 6.0 (Inf. √vitāray 10. Ā.)


√vitud 6. Ā.
to pierce, to prick, to scourge, to sting, to strike, to strike i.e. play, to tear
vitudati - yaḥ kaṇṭakair vitudati candanair yaś ca limpati / YāSmṛ, 3, 53.1 (Ind. Pr. 3. sg. √vitud 6. Ā.)
vitudante - yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ / MaPu, 39, 6.2 (Ind. Pr. 3. pl. √vitud 6. Ā.)

vitudant - aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān / MaPu, 36, 9.1 (Ind. Pr. √vitud 6. Ā.)
vitunna - codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ // MBh, 6, 55, 51.2 (PPP. √vitud 6. Ā.)
vitudyamāna - hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi // MBh, 3, 134, 27.2 (Ind. Pass. √vitud 6. Ā.)


√vituṣīkṛ 8. Ā.
to unhusk
vituṣīkṛta - ye somarājyā vituṣīkṛtāyāś cūrṇair upetāt payasaḥ sujātāt / AHS, Utt., 39, 109.1 (PPP. √vituṣīkṛ 8. Ā.)


√vitṛ 1. Ā.
to afford, to bestow, to bring away, to carry off, to cross, to disappoint, to extend, to frustrate, to give away, to grant, to pass across or through, to pervade, to prolong, to remove, to traverse, to yield
vitarāmi - [..] eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmyabhayān aśokān // BhāgP, 3, 23, 7.2 (Ind. Pr. 1. sg. √vitṛ 1. Ā.)
vitarasi - vitarasi dikṣu raṇe dikpatikamanīyam daśamukhamaulibalim ramaṇīyam // GīG, 1, 13.1 (Ind. Pr. 2. sg. √vitṛ 1. Ā.)
vitarati - atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule // Haṃ, 1, 94.2 (Ind. Pr. 3. sg. √vitṛ 1. Ā.)
vitarāmaḥ - dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam // MBh, 3, 42, 17.2 (Ind. Pr. 1. pl. √vitṛ 1. Ā.)
vitaranti - [..] teṣāṃ tatra tatra gatiṃ te vitaranti // TantS, 7, 27.0 (Ind. Pr. 3. pl. √vitṛ 1. Ā.)
vitaret - ekaviṃśatighasrāntaṃ prasannā vitaret sadā / UḍḍT, 9, 72.1 (Opt. Pr. 3. sg. √vitṛ 1. Ā.)
vitareyuḥ - [..] yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ // TantS, 4, 13.0 (Opt. Pr. 3. pl. √vitṛ 1. Ā.)
vitaratu - jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ // DKCar, Pūrvapīṭhikā, 1, 1.2 (Imper. Pr. 3. sg. √vitṛ 1. Ā.)
vitaratām - [..] me gurave gās tāḥ prītau vitaratāmiti // Bṛhat, 15, 146.2 (Imper. Pr. 3. du. √vitṛ 1. Ā.)
vitarata - varaṃ vitaratādyaiva prasādaṃ madhusūdanāt // MaPu, 120, 38.3 (Imper. Pr. 2. pl. √vitṛ 1. Ā.)
vyataran - tadenaṃ gṛhāṇetyuktvā daivānukūlyena mahyaṃ taṃ vyataran // DKCar, Pūrvapīṭhikā, 1, 61.3 (Impf. 3. pl. √vitṛ 1. Ā.)
vitariṣyāmi - tato māṃ bhagavān āha vitariṣyāmi te dvija / MBh, 12, 306, 6.1 (Fut. 1. sg. √vitṛ 1. Ā.)
vitatāra - ā caturvedacaṇḍālaṃ vitatāra nidhīn api // Bṛhat, 22, 139.2 (Perf. 3. sg. √vitṛ 1. Ā.)

vitarant - kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān / Bṛhat, 12, 64.1 (Ind. Pr. √vitṛ 1. Ā.)
vitīrṇa - atha rājavitīrṇeṣu vividheṣv āsaneṣu ca / Rām, Ay, 1, 35.1 (PPP. √vitṛ 1. Ā.)
vitīrṇavant - tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān // Bṛhat, 5, 58.2 (PPA. √vitṛ 1. Ā.)


√vitṛp 4. P.
to be satisfied, to become satiated with
vitṛpyāmaḥ - vayaṃ tu na vitṛpyāma uttamaślokavikrame / BhāgP, 1, 1, 19.1 (Ind. Pr. 1. pl. √vitṛp 4. P.)

vitṛpta - [..] bhajantam aṅgaṃ nemur nirīkṣya na vitṛptadṛśomudā kaiḥ // BhāgP, 3, 15, 42.2 (PPP. √vitṛp 4. P.)


√vitras 4. P.
to be frightened, to tremble
vitatrāsa - vitatrāsa tadā vālī śareṇābhihato hṛdi // MBh, 3, 264, 36.2 (Perf. 3. sg. √vitras 4. P.)
vitreṣuḥ - vyāghragokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // Rām, Ay, 95, 42.2 (Perf. 3. pl. √vitras 4. P.)
vitrasīḥ - hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti // Bṛhat, 22, 125.2 (Proh. 2. sg. √vitras 4. P.)

vitrasta - asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā / SkPu, 13, 82.1 (PPP. √vitras 4. P.)


√vitrāsay 10. P.
to make tremble, to terrify
vitrāsayet - samavaskandayec cainaṃ rātrau vitrāsayet tathā // MaS, 7, 196.2 (Opt. Pr. 3. sg. √vitrāsay 10. P.)
vitrāsayetām - vitrāsayetām atha tau brahmāṇam amitaujasam / MBh, 3, 194, 17.1 (Opt. Pr. 3. du. √vitrāsay 10. P.)
vyatrāsayat - siktvā vyatrāsayannāgaste pārtham aharaṃstataḥ // MBh, 7, 25, 43.2 (Impf. 3. sg. √vitrāsay 10. P.)
vitrāsayāmāsa - vitrāsayāmāsa timīnsanakrāṃstimiṅgilāṃstatkvathitāṃstathānyān // MaPu, 140, 72.2 (periphr. Perf. 3. sg. √vitrāsay 10. P.)

vitrāsayant - sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān / Rām, Ay, 86, 36.1 (Ind. Pr. √vitrāsay 10. P.)
vitrāsita - etān vitrāsitān paśya barhiṇaḥ priyadarśanān / Rām, Ay, 87, 17.1 (PPP. √vitrāsay 10. P.)
vitrāsya - sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān / Rām, Yu, 61, 62.1 (Abs. √vitrāsay 10. P.)
vitrāsyamāna - vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ / MBh, 3, 194, 17.2 (Ind. Pass. √vitrāsay 10. P.)


√vid 1. P.
to be conscious of, to know, to learn, to mind, to notice, to take for, to understand
vedmi - [..] svit kuto veti devadeva na vedmyaham / BhāgP, 1, 7, 26.1 (Ind. Pr. 1. sg. √vid 1. P.)
vetsi - nāmedhyamayamanyasya kāyaṃ vetsīty anadbhutam / BoCA, 8, 56.1 (Ind. Pr. 2. sg. √vid 1. P.)
vetti - [..] vicitro 'pi dṛṣṭaḥ kaścid rajyan vettiko 'pi vidan rajyate ityādi // TantS, 8, 60.0 (Ind. Pr. 3. sg. √vid 1. P.)
vidvaḥ - amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam / MaPu, 170, 25.1 (Ind. Pr. 1. du. √vid 1. P.)
vidmaḥ - na vayaṃ bhagavan vidmas tava deva cikīrṣitam / BhāgP, 3, 16, 16.2 (Ind. Pr. 1. pl. √vid 1. P.)
vidanti - vidanti martyāḥ prāyeṇa viṣayān padam āpadām / BhāgP, 11, 13, 8.2 (Ind. Pr. 3. pl. √vid 1. P.)
vidyām - kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam // MBh, 3, 54, 12.2 (Opt. Pr. 1. sg. √vid 1. P.)
vidyāḥ - dharmaḥ satyadayopeto vidyā vā tapasānvitā / BhāgP, 11, 14, 22.1 (Opt. Pr. 2. sg. √vid 1. P.)
vidyāt - śiśirādyās tribhis tais tu vidyād ayanam uttaram / AHS, Sū., 3, 2.1 (Opt. Pr. 3. sg. √vid 1. P.)
vidyāma - vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit // MBh, 1, 185, 14.2 (Opt. Pr. 1. pl. √vid 1. P.)
vidyuḥ - yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // Rām, Ay, 41, 25.2 (Opt. Pr. 3. pl. √vid 1. P.)
vedāni - hantāham etad bhagavatto vedānīti / ChāUp, 1, 8, 7.1 (Imper. Pr. 1. sg. √vid 1. P.)
viddhi - añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān // BhāgP, 11, 2, 34.2 (Imper. Pr. 2. sg. √vid 1. P.)
vettu - imaṃ janaṃ vettu bhavānadhītaṃ śrutagrahe mantraparigrahe ca // BCar, 9, 4.2 (Imper. Pr. 3. sg. √vid 1. P.)
vittam - śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām // MBh, 3, 123, 4.2 (Imper. Pr. 2. du. √vid 1. P.)
vitta - aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam // MBh, 1, 96, 10.3 (Imper. Pr. 2. pl. √vid 1. P.)
avedam - [..] garbhe nu sann anv eṣām avedamahaṃ devānāṃ janimāni viśvā / AitUp, 2, 5, 1.1 (Impf. 1. sg. √vid 1. P.)
vetsyati - tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān // MBh, 3, 285, 9.2 (Fut. 3. sg. √vid 1. P.)
vediṣyante - yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ [..] ChāUp, 1, 9, 3.2 (Fut. 3. pl. √vid 1. P.)
avediṣyam - yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti // ChāUp, 5, 3, 5.4 (Cond. 1. sg. √vid 1. P.)
avediṣyan - yaddhy etad avediṣyan kathaṃ me nāvakṣyan / ChāUp, 6, 1, 7.2 (Cond. 3. pl. √vid 1. P.)
vettāsi - tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ // Rām, Utt, 36, 33.2 (periphr. Fut. 2. sg. √vid 1. P.)
veditā - śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tad veditā saṃyugaṃ tatra gatvā // MBh, 5, 47, 83.2 (periphr. Fut. 3. sg. √vid 1. P.)
avediṣuḥ - [..] vai nūnaṃ bhagavantas ta etad avediṣuḥ / ChāUp, 6, 1, 7.1 (athem. is-Aor. 3. pl. √vid 1. P.)
veda - [..] babhūvāthoptyāya prāvrājīd ity etad vāhaṃ veda naitāsu yoniṣv ita etebhyo vā [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 33.0 (Perf. 1. sg. √vid 1. P.)
vettha - yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ / MaS, 8, 80.1 (Perf. 2. sg. √vid 1. P.)
veda - evaṃ yo veda tattvena sa veda pralayodayau / Ca, Śār., 1, 38.1 (Perf. 3. sg. √vid 1. P.)
vidma - [..] ha smaitam evaṃ vidvāṃso manyante vidmainam iti yāthātathyam avidvāṃso 'yaṃ yajño [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 38.0 (Perf. 1. pl. √vid 1. P.)
viduḥ - [..] ca mauktikaṃ śvetaṃ māṇikyaṃ lohitaṃ viduḥ / AgRa, 1, 4.1 (Perf. 3. pl. √vid 1. P.)
vidāṃcakāra - tena taṃ ha bako dālbhyo vidāṃcakāra / ChāUp, 1, 2, 13.1 (periphr. Perf. 3. sg. √vid 1. P.)
vidāṃcakruḥ - iti hy ebhyo vidāṃcakruḥ // ChāUp, 6, 4, 5.3 (periphr. Perf. 3. pl. √vid 1. P.)
vidyate - yasya vijñānamātreṇa punarjanma na vidyate // MBhT, 6, 22.3 (Ind. Pass. 3. sg. √vid 1. P.)
vidyete - [..] vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva [..] Mugh, 1, 28.2, 3.0 (Ind. Pass. 3. du. √vid 1. P.)
vidyante - evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // BoCA, 9, 129.2 (Ind. Pass. 3. pl. √vid 1. P.)

vidant - [..] kaścid rajyan vetti ko 'pi vidanrajyate ityādi // TantS, 8, 60.0 (Ind. Pr. √vid 1. P.)
vidita - ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa [..] RājNi, Gr., 1.2 (PPP. √vid 1. P.)
veditavya - dve brahmaṇī veditavye śabdabrahma paraṃ ca tat / AmŚā (Komm.) zu AmarŚās, 10.1, 13.1 (Ger. √vid 1. P.)
veditum - oṣadhīnāṃ parāṃ prāptiṃ kaścidveditumarhati // Ca, Sū., 1, 121.2 (Inf. √vid 1. P.)
viditvā - sa jñeyas taṃ viditveha punar ājāyate na tu // JanM, 1, 104.0 (Abs. √vid 1. P.)


√vid 6. Ā.
to acquire, to discover, to find, to find, to get, to marry, to meet or fall in with, to obtain, to obtain, to partake of, to possess
vindāmi - na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram // MBh, 3, 62, 33.2 (Ind. Pr. 1. sg. √vid 6. Ā.)
vindati - [..] bhramaty eva yāvat tattvaṃ na vindati // GorŚ, 1, 24.2 (Ind. Pr. 3. sg. √vid 6. Ā.)
vindataḥ - brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ // MBh, 12, 243, 21.2 (Ind. Pr. 3. du. √vid 6. Ā.)
vindāmaḥ - [..] karotīti voce chandas tan na vindāmoyenottaram emahīti / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 11.1 (Ind. Pr. 1. pl. √vid 6. Ā.)
vindanti - na vindanti paraṃ tattvaṃ sarvajñajñānavarjitāḥ iti // TantS, 4, 6.3 (Ind. Pr. 3. pl. √vid 6. Ā.)
vindeyam - yadyāgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam / MBh, 3, 147, 9.1 (Opt. Pr. 1. sg. √vid 6. Ā.)
vindethāḥ - [..] kīdṛśaṃ tat sukhaṃ syād yad vindethāstadanubrūhi pārtha // MBh, 5, 27, 25.2 (Opt. Pr. 2. sg. √vid 6. Ā.)
vindet - akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam / MaS, 9, 135.1 (Opt. Pr. 3. sg. √vid 6. Ā.)
vindema - yenaivaṃ tarpitāḥ sarve muktiṃ vindema śāśvatīm // GokP, 5, 39.2 (Opt. Pr. 1. pl. √vid 6. Ā.)
vindeta - vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ // BhāgP, 3, 5, 2.3 (Opt. Pr. 2. pl. √vid 6. Ā.)
vindeyuḥ - yathā tvidaṃ na vindeyur narā nagaravāsinaḥ / MBh, 1, 150, 27.1 (Opt. Pr. 3. pl. √vid 6. Ā.)
vinda - lokaṃ me yajamānāya vinda / ChāUp, 2, 24, 5.3 (Imper. Pr. 2. sg. √vid 6. Ā.)
vindata - aputro nyavasadrājā bhāryāmanyāṃ na vindata / MaPu, 44, 33.1 (Imper. Pr. 2. pl. √vid 6. Ā.)
avindam - naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām / MBh, 12, 330, 5.1 (Impf. 1. sg. √vid 6. Ā.)
avindat - avindat putrakān rudrāt surabhirbhaktisaṃyutā // KūPu, 1, 24, 39.2 (Impf. 3. sg. √vid 6. Ā.)
avindan - ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ // MBh, 7, 165, 60.2 (Impf. 3. pl. √vid 6. Ā.)
vetsyāmi - [..] atra tathyaṃ pathyaṃ ca gatvā vetsyāminiścayam / MBh, 3, 69, 7.2 (Fut. 1. sg. √vid 6. Ā.)
vetsyasi - punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ // MBh, 3, 92, 16.2 (Fut. 2. sg. √vid 6. Ā.)
vetsyati - adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // Rām, Ay, 46, 77.2 (Fut. 3. sg. √vid 6. Ā.)
vetsyāmaḥ - tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ // MBh, 5, 10, 4.3 (Fut. 1. pl. √vid 6. Ā.)
vetsyanti - [..] anyaḥ pumān vetti na ca vetsyantikecana // Rām, Bā, 20, 11.2 (Fut. 3. pl. √vid 6. Ā.)
vetsyadhvam - manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ // MBh, 1, 15, 13.2 (Cond. 1. sg. √vid 6. Ā.)
avidam - māyānubhāvam avidaṃ yena gacchanti tatpadam // BhāgP, 1, 5, 31.2 (them. Aor. 1. sg. √vid 6. Ā.)
avidaḥ - tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena / BhāgP, 3, 5, 14.1 (them. Aor. 2. sg. √vid 6. Ā.)
avidat - nāvidan mayy anuṣaṅgabaddhadhiyaḥ svam ātmānam adas [..] BhāgP, 11, 12, 12.1 (them. Aor. 3. sg. √vid 6. Ā.)
avidāma - [..] amṛtā āgan me jyotir avidāma devān / ŚirUp, 1, 33.2 (them. Aor. 1. pl. √vid 6. Ā.)
avidan - katthanta ugraparuṣaṃ nirataṃ śmaśāne te nūnamūtimavidaṃstava hātalajjāḥ // BhāgP, 8, 7, 33.2 (them. Aor. 3. pl. √vid 6. Ā.)
viveda - naur iva vikarṇadharā viveda vadhūr vibhāskareva dyauḥ / Ṭika, 8, 8.1 (Perf. 3. sg. √vid 6. Ā.)
vividuḥ - gatiṃ na vividuścāpi śrāntā daityasya devatāḥ // MaPu, 153, 146.2 (Perf. 3. pl. √vid 6. Ā.)
vidyate - yasya vijñānamātreṇa punarjanma na vidyate // MBhT, 7, 1.3 (Ind. Pass. 3. sg. √vid 6. Ā.)
vidyete - devau prasiddhau vidyete nikhanettatra bhūmikām / RRĀ, Ras.kh., 8, 34.1 (Ind. Pass. 3. du. √vid 6. Ā.)
vidyante - [..] niṣparigrahasya śatrava eva na vidyante kutaḥtatkṣaya ity ato 'tra balacintānupapanneti // GaṇKṬ, 3.2, 46.0 (Ind. Pass. 3. pl. √vid 6. Ā.)
avidyata - nāvidyata tadā viprāḥ saṃcayastānnibodhata / MBh, 14, 93, 5.2 (Impf. Pass.3. sg. √vid 6. Ā.)
vidyeta - dānaveṣu ca ghoreṣu na sa vidyeta śobhane / Rām, Ār, 43, 11.1 (Opt. P. Pass. 3. sg. √vid 6. Ā.)
vidyeran - krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet / KāSū, 3, 3, 3.9 (Opt. P. Pass. 3. pl. √vid 6. Ā.)

vindant - kṣemaṃ vindanti matsthānaṃ yad brahma paramaṃ viduḥ // BhāgP, 11, 20, 37.2 (Ind. Pr. √vid 6. Ā.)
vitta - tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam // PABh, 1, 23, 13.0 (PPP. √vid 6. Ā.)
viditavant - divyān viditavantaḥ / SKBh, 1.2, 4.5 (PPA. √vid 6. Ā.)
vedya - [..] sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt // TantS, 9, 17.0 (Ger. √vid 6. Ā.)
vettum - eṣopamā mahābāho tvam arthaṃ vettum arhasi / Rām, Ay, 98, 10.1 (Inf. √vid 6. Ā.)
vittvā - te nu vittvordhvā ṛcaḥ sāmno yajuṣaḥ svaram eva [..] ChāUp, 1, 4, 3.2 (Abs. √vid 6. Ā.)
vidyamāna - anyatra vidyamānatvād upayogānavekṣaṇāt / RājNi, Gr., 19.1 (Ind. Pass. √vid 6. Ā.)


√vidaṃś 1. P.
to bite asunder, to bite to pieces
vidaśant - khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca // MBh, 1, 76, 3.2 (Ind. Pr. √vidaṃś 1. P.)
vidaṣṭa - raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapattraiḥ // SkPu, 13, 110.2 (PPP. √vidaṃś 1. P.)
vidaśya - parivartitavāsasaś ca nimbapatrāṇi vidaśya dvāryaśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ // ViSmṛ, 19, 8.1 (Abs. √vidaṃś 1. P.)


√vidarśay 10. Ā.
to show, to teach
vidarśayet - [..] yadā puṣpito bhūtvā phalāni na vidarśayet / Rām, Ay, 98, 9.1 (Opt. Pr. 3. sg. √vidarśay 10. Ā.)
vidarśaya - [..] 'smy eṣa yad balaṃ tad vidarśaya // Rām, Bā, 55, 2.2 (Imper. Pr. 2. sg. √vidarśay 10. Ā.)
vyadarśayat - gadāyāṃ śastrakuśalo darśanāni vyadarśayat / MBh, 1, 125, 25.2 (Impf. 3. sg. √vidarśay 10. Ā.)
vyadarśayan - astrāṇi ca vicitrāṇi kruddhāstatra vyadarśayan / MBh, 7, 74, 44.1 (Impf. 3. pl. √vidarśay 10. Ā.)

vidarśayant - vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān / Rām, Ay, 42, 12.1 (Ind. Pr. √vidarśay 10. Ā.)
vidarśita - kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam // Rām, Ay, 26, 5.2 (PPP. √vidarśay 10. Ā.)


√vidal 1. Ā.
to be rent or split asunder, to break or burst asunder, to open, to rend or tear asunder
vidalant - phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye // SkPu (Rkh), Revākhaṇḍa, 149, 22.2 (Ind. Pr. √vidal 1. Ā.)
vidaliṣyamāṇa - [..] tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃkumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata // DKCar, Pūrvapīṭhikā, 2, 1.1 (Fut. √vidal 1. Ā.)
vidalita - jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ // RHT, 1, 2.2 (PPP. √vidal 1. Ā.)


√vidah 4. Ā.
to be consumed by grief, to be inflamed, to be puffed up, to boast, to burn, to burn up, to cauterize, to consume or destroy by fire, to corrupt, to decompose, to pine, to scorch, to suffer from internal heat, to waste
vidahati - [..] vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √vidah 4. Ā.)
vidahet - calamuddhṛtya ca sthānaṃ vidahet suṣirasya ca / Su, Cik., 22, 40.1 (Opt. Pr. 3. sg. √vidah 4. Ā.)
vyadahat - [..] sā pṛthivīm udait sā pṛthivīṃ vyadahat sā devān āgacchat sā devān [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Impf. 3. sg. √vidah 4. Ā.)
vidahyate - [..] hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na [..] Ca, Cik., 2, 3.3 (Ind. Pass. 3. sg. √vidah 4. Ā.)
vidahyante - [..] jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi [..] Su, Sū., 6, 11.1 (Ind. Pass. 3. pl. √vidah 4. Ā.)
vyadahyata - prajānām anurāgaṃ ca cintayāno vyadahyata // MBh, 12, 2, 7.2 (Impf. Pass.3. sg. √vidah 4. Ā.)
vyadahyanta - pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ // MBh, 1, 105, 13.2 (Impf. Pass.3. pl. √vidah 4. Ā.)
vidahyeta - yadi gulmo vidahyeta śastraṃ tatra bhiṣagjitam // Ca, Cik., 5, 39.2 (Opt. P. Pass. 3. sg. √vidah 4. Ā.)

vidahant - vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ // Ca, Sū., 26, 77.2 (Ind. Pr. √vidah 4. Ā.)
vidagdha - dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ [..] UḍḍT, 15, 11.6 (PPP. √vidah 4. Ā.)
vidahya - [..] vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahyapradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet / Su, Sū., 27, 12.1 (Abs. √vidah 4. Ā.)
vidahyamāna - ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ / ṚtuS, Prathamaḥ sargaḥ, 13.1 (Ind. Pass. √vidah 4. Ā.)


√vidāray 10. Ā.
to cause to burst asunder, to disperse, to lacerate, to open, to push away
vidārayati - mattadvirephaparipītamadhuprasekaścittaṃ vidārayati kasya na kovidāraḥ // ṚtuS, Tṛtīyaḥ sargaḥ, 6.2 (Ind. Pr. 3. sg. √vidāray 10. Ā.)
vidārayanti - vidārayantyabhikramya śastrāṇyācchidya vīryataḥ // Rām, Yu, 43, 25.2 (Ind. Pr. 3. pl. √vidāray 10. Ā.)
vidāraya - [..] 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya [..] UḍḍT, 10, 2.1 (Imper. Pr. 2. sg. √vidāray 10. Ā.)
vyadārayat - muṣṭinābhyahanat kāṃścin nakhaiḥ kāṃścid vyadārayat // Rām, Su, 43, 12.2 (Impf. 3. sg. √vidāray 10. Ā.)
vyadārayan - dhanūṃṣi cāsphoṭya surābhighātairvyadārayanbhūmimapi pracaṇḍāḥ / MaPu, 152, 35.2 (Impf. 3. pl. √vidāray 10. Ā.)
vidārayāmāsa - nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ / Rām, Utt, 7, 43.1 (periphr. Perf. 3. sg. √vidāray 10. Ā.)

vidārayant - vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge // MBh, 1, 17, 22.2 (Ind. Pr. √vidāray 10. Ā.)
vidārita - vidāritasya madbāṇair mahī pāsyati śoṇitam // Rām, Ār, 29, 6.2 (PPP. √vidāray 10. Ā.)
vidārya - tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ // MaPu, 134, 30.2 (Ger. √vidāray 10. Ā.)
vidārya - bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / RAdhy, 1, 255.1 (Abs. √vidāray 10. Ā.)
vidāryamāṇa - vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ / Rām, Yu, 33, 46.1 (Ind. Pass. √vidāray 10. Ā.)


√vidīp 4. Ā.
to shine forth, to shine very brightly
vidīpta - dvijottamaiḥ sarvagatair abhiṣṭuto vidīptatejā gatamanyur īśvaraḥ / MBh, 12, 220, 118.1 (PPP. √vidīp 4. Ā.)


√vidīpay 10. Ā.
to illuminate, to inflame
vyadīpayata - tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ / Rām, Ay, 3, 19.1 (Impf. 3. sg. √vidīpay 10. Ā.)
vyadīpayan - vyadīpayaṃste pṛtanāṃ yugāntādityasaṃnibhāḥ // MBh, 7, 80, 28.2 (Impf. 3. pl. √vidīpay 10. Ā.)

vidīpayant - vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // Rām, Ay, 5, 24.2 (Ind. Pr. √vidīpay 10. Ā.)
vidīpita - sarvartukusumākīrṇaṃ nānauṣadhividīpitam / MaPu, 148, 8.1 (PPP. √vidīpay 10. Ā.)


√vidu 4. P.
to be agitated or afflicted or distressed, to consume or destroy by burning
vidūyante - galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo vidūyante yatra prabalamadanā veśavivaśāḥ / Haṃ, 1, 13.1 (Ind. Pass. 3. pl. √vidu 4. P.)

vidūyant - vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā / MBh, 1, 53, 6.1 (Ind. Pr. √vidu 4. P.)
vidūyamāna - vidūyamānair iva sarvagātrair dhruvaṃ na śete vasatīr amarṣāt // MBh, 3, 225, 12.2 (Ind. Pass. √vidu 4. P.)


√viduṣ 4. P.
to be defiled, to commit a fault or sin, to transgress
viduṣyati - [..] vṛṣalī jñeyā haraṃs tāṃ na viduṣyati // ViSmṛ, 24, 41.2 (Ind. Pr. 3. sg. √viduṣ 4. P.)


√vidūṣay 10. P.
to corrupt, to defile, to deride, to ridicule
vidūṣita - vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ // Bṛhat, 18, 90.2 (PPP. √vidūṣay 10. P.)
vidūṣya - niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam // Su, Utt., 44, 3.2 (Abs. √vidūṣay 10. P.)


√vidṛ 4. P.
to tear
vidīryet - vidīryet sanagā bhūmir dyauś cāpi śakalībhavet / MBh, 3, 238, 29.2 (Opt. Pr. 3. sg. √vidṛ 4. P.)
vidadāra - pakṣatuṇḍaprahāraiśca devān sa vidadāra ha // MBh, 1, 28, 7.2 (Perf. 3. sg. √vidṛ 4. P.)
vidīrye - [..] idaṃ gatam īdṛśīṃ daśāṃ na vidīryekaṭhināḥ khalu striyaḥ // KumS, 4, 5.2 (Ind. Pass. 1. sg. √vidṛ 4. P.)
vidīryase - tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // BoCA, 9, 99.2 (Ind. Pass. 2. sg. √vidṛ 4. P.)
vidīryate - āstīka parighūrṇāmi hṛdayaṃ me vidīryate / MBh, 1, 49, 22.2 (Ind. Pass. 3. sg. √vidṛ 4. P.)
vidīryete - kṣatajābhau vidīryete pāṭyete cābhighātataḥ / Su, Nid., 16, 12.1 (Ind. Pass. 3. du. √vidṛ 4. P.)
vidīryante - tvatkṛte hi mama prāṇā vidīryante śubhānane // Rām, Utt, 71, 13.2 (Ind. Pass. 3. pl. √vidṛ 4. P.)
vyadīryata - vyadīryateva hṛdayaṃ na cainaṃ kiṃcid abravīt // MBh, 3, 58, 4.2 (Impf. Pass.3. sg. √vidṛ 4. P.)
vyadīryanta - śikharāṇi vyadīryanta girīṇāṃ tatra bhārata / MBh, 7, 167, 3.1 (Impf. Pass.3. pl. √vidṛ 4. P.)
vidīryeta - vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // Rām, Ay, 46, 32.2 (Opt. P. Pass. 3. sg. √vidṛ 4. P.)

vidīrṇa - [..] kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani [..] KādSv, 10.1, 2.0 (PPP. √vidṛ 4. P.)
vidīryamāṇa - vidīryamāṇā harṣeṇa dhātrī paramayā mudā / Rām, Ay, 7, 6.1 (Ind. Pass. √vidṛ 4. P.)


√vidṛś 4. P.
to appear, to be clearly visible, to become apparent
vyadṛśyata - kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata // MBh, 3, 12, 20.2 (Impf. Pass.3. sg. √vidṛś 4. P.)
vyadṛśyanta - tatra tatra vyadṛśyanta mṛtā daityeśvarā bhuvi / MaPu, 150, 174.1 (Impf. Pass.3. pl. √vidṛś 4. P.)


√vidyut 1. P.
to flash forth, to hurl away by a stroke of lightning, to illuminate, to lighten, to shine forth
vidyotāmi - tapāmi caiva trailokyaṃ vidyotāmyaham eva ca // MBh, 12, 217, 42.2 (Ind. Pr. 1. sg. √vidyut 1. P.)
vidyotate - [..] śāntaḥ kāmamalolupaḥ kṛtayaśā vaidyaḥ sa vidyotate // RājNi, Rogādivarga, 48.2 (Ind. Pr. 3. sg. √vidyut 1. P.)

vidyotamāna - vidyotamānaṃ vapuṣā tapasy ugrayujā ciram / BhāgP, 3, 21, 46.1 (Ind. Pr. √vidyut 1. P.)


√vidyotay 10. P.
to enlighten, to illuminate
vidyotayati - vidyotayati yastasmādvaidyutaḥ parigīyate / LiPu, 2, 18, 20.1 (Ind. Pr. 3. sg. √vidyotay 10. P.)
vidyotayāmāsa - mahārhajāmbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ // BCar, 1, 13.2 (periphr. Perf. 3. sg. √vidyotay 10. P.)

vidyotayant - svarociṣā tat salilaṃ viśālaṃ vidyotayann arka ivātmayoniḥ // BhāgP, 3, 8, 14.2 (Ind. Pr. √vidyotay 10. P.)
vidyotita - udyannavīnajaladābham akuṇṭhadhiṣṇyaṃ vidyotitānalamanoharapītavāsam / SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.1 (PPP. √vidyotay 10. P.)


√vidrāvay 10. Ā.
to drive away, to make flow, to put to flight, to stimulate sexually,
vidrāvayati - bhīmo hyeṣa durādharṣo vidrāvayati me balam // MBh, 6, 105, 18.2 (Ind. Pr. 3. sg. √vidrāvay 10. Ā.)
vidrāvayanti - yacchanti sacivā guhyaṃ mitho vidrāvayantyapi // MBh, 12, 104, 25.2 (Ind. Pr. 3. pl. √vidrāvay 10. Ā.)
vidrāvayet - kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // RRS, 11, 108.2 (Opt. Pr. 3. sg. √vidrāvay 10. Ā.)
vyadrāvayat - vṛkodarastava sutāṃstathā vyadrāvayad raṇe // MBh, 6, 92, 34.2 (Impf. 3. sg. √vidrāvay 10. Ā.)
vyadrāvayetām - vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau // MBh, 6, 105, 20.2 (Impf. 3. du. √vidrāvay 10. Ā.)
vidrāvayiṣyāmi - vidrāvayiṣyāmi raṇe śacīpatir ivāsurān // MBh, 7, 166, 52.2 (Fut. 1. sg. √vidrāvay 10. Ā.)
vidrāvayāmāsa - hasan vidrāvayāmāsa diśastāñ śaravṛṣṭibhiḥ // Rām, Yu, 42, 24.2 (periphr. Perf. 3. sg. √vidrāvay 10. Ā.)

vidrāvayant - ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ / MBh, 6, 104, 50.1 (Ind. Pr. √vidrāvay 10. Ā.)
vidrāvita - kapālīśādayo rudrā vidrāvitamahāsurāḥ // MaPu, 153, 18.2 (PPP. √vidrāvay 10. Ā.)
vidrāvya - vidrāvya sarvabhūtāni cacāra vasudhāmimām / MaPu, 144, 59.1 (Abs. √vidrāvay 10. Ā.)
vidrāvyamāṇa - tato vidrāvyamāṇeṣu tridaśeṣu sumālinā / Rām, Utt, 27, 34.1 (Ind. Pass. √vidrāvay 10. Ā.)


√vidru 1. Ā.
to become divided, to burst, to disperse, to dissolve, to escape, to liquefy, to melt, to part asunder, to run apart or in different directions, to run away
vidravasi - jahi dāraya caihīti kathaṃ vidravasīti ca / Rām, Yu, 34, 4.1 (Ind. Pr. 2. sg. √vidru 1. Ā.)
vidravati - vidravatyeva tat sainyaṃ paśyator droṇabhīṣmayoḥ // MBh, 6, 54, 21.2 (Ind. Pr. 3. sg. √vidru 1. Ā.)
vidravanti - vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ // Rām, Bā, 54, 23.2 (Ind. Pr. 3. pl. √vidru 1. Ā.)
vidravet - bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet // MBh, 12, 68, 27.2 (Opt. Pr. 3. sg. √vidru 1. Ā.)
vidravadhvam - kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ / Rām, Yu, 69, 3.1 (Imper. Pr. 2. pl. √vidru 1. Ā.)
vyadravat - kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata // MBh, 3, 221, 35.2 (Impf. 3. sg. √vidru 1. Ā.)
vyadravan - tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ // MBh, 3, 255, 25.2 (Impf. 3. pl. √vidru 1. Ā.)
vidraviṣyati - tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata / MBh, 7, 98, 21.1 (Fut. 3. sg. √vidru 1. Ā.)
vidraviṣyanti - sāśvadviparathānyājau vidraviṣyanti dāruka // MBh, 7, 56, 27.2 (Fut. 3. pl. √vidru 1. Ā.)
vidudrāva - ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ // MBh, 7, 91, 49.2 (Perf. 3. sg. √vidru 1. Ā.)
vidudruvuḥ - tato vidudruvuḥ sarve sattvāstasmād raṇājirāt / Rām, Utt, 22, 31.1 (Perf. 3. pl. √vidru 1. Ā.)

vidravant - tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa [..] Rām, Ay, 90, 4.1 (Ind. Pr. √vidru 1. Ā.)
vidruta - arājake hi loke 'smin sarvato vidruto bhayāt / MaS, 7, 3.1 (PPP. √vidru 1. Ā.)


√vidruh 4. Ā.
to do wrong, to injure
vidudruhe - saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ / BhāgP, 3, 1, 41.1 (Perf. 3. sg. √vidruh 4. Ā.)


√vidviṣ 6. Ā.
to be hostile to, to dislike, to dislike one another, to hate, to hate each other mutually
vidviṣanti - akāraṇād vidviṣanti parivādaṃ vadanti ca / MBh, 1, 74, 11.7 (Ind. Pr. 3. pl. √vidviṣ 6. Ā.)
vididveṣa - na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene // BCar, 5, 15.2 (Perf. 3. sg. √vidviṣ 6. Ā.)

vidviṣāṇa - [..] paraṃ śaktyā sa hi me vidviṣāṇaḥ // MBh, 1, 51, 4.3 (Ind. Pr. √vidviṣ 6. Ā.)
vidviṣṭa - apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // MaS, 2, 57.2 (PPP. √vidviṣ 6. Ā.)


√vidveṣay 10. P.

vidveṣaya - [..] śrīuḍḍāmareśvarāya amukam uccāṭaya uccāṭaya vidveṣaya vidveṣayasvāhā / UḍḍT, 1, 53.1 (Imper. Pr. 2. sg. √vidveṣay 10. P.)


√vidh 6. P.
to be gracious or kind, to befriend, to dedicate, to honour a god, to offer, to present reverentially, to worship
vidhema - [..] dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema // ŚveUp, 4, 13.2 (Opt. Pr. 1. pl. √vidh 6. P.)


√vidham 1. P.
to blow away, to destroy, to disperse, to heat, to scatter
vidhamāmi - eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ // MBh, 7, 96, 17.2 (Ind. Pr. 1. sg. √vidham 1. P.)
vidhamati - tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham [..] AHS, Cikitsitasthāna, 21, 60.2 (Ind. Pr. 3. sg. √vidham 1. P.)
vidhamanti - vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // Rām, Ay, 74, 8.2 (Ind. Pr. 3. pl. √vidham 1. P.)
vidhamet - yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni / BhāgP, 11, 3, 40.1 (Opt. Pr. 3. sg. √vidham 1. P.)
vidhama - svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān // Rām, Yu, 50, 19.2 (Imper. Pr. 2. sg. √vidham 1. P.)
vyadhamam - yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ // MBh, 3, 21, 35.3 (Impf. 1. sg. √vidham 1. P.)
vyadhamat - kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm // MBh, 3, 230, 14.2 (Impf. 3. sg. √vidham 1. P.)
vyadhametām - vyadhametāṃ śitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ // MBh, 6, 54, 9.2 (Impf. 3. du. √vidham 1. P.)
vidhamiṣyāmi - vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn / Rām, Ki, 44, 12.1 (Fut. 1. sg. √vidham 1. P.)
vidhamiṣyati - astraviccharajālena rākṣasān vidhamiṣyati // Rām, Su, 34, 25.2 (Fut. 3. sg. √vidham 1. P.)
vidhamiṣyataḥ - āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ // Rām, Su, 37, 41.2 (Fut. 3. du. √vidham 1. P.)
vidhamiṣyāmaḥ - vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ // Rām, Yu, 54, 6.2 (Fut. 1. pl. √vidham 1. P.)
vidhamiṣyanti - śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ // Rām, Ār, 54, 7.2 (Fut. 3. pl. √vidham 1. P.)
vidhamyante - [..] dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyanteśarīre'smin samantataḥ iti // HāSu, Sū., 15, 23.3, 10.0 (Ind. Pass. 3. pl. √vidham 1. P.)

vidhamant - saṃkruddhastaistu parito vidhaman rakṣasāṃ balam / Rām, Su, 28, 28.1 (Ind. Pr. √vidham 1. P.)
vidhamitvā - mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān / MBh, 6, 58, 61.1 (Abs. √vidham 1. P.)
vidhamyamāna - śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // RPSu, 4, 25.2 (Ind. Pass. √vidham 1. P.)


√vidharṣay 10. P.
to annoy, to injure, to spoil, to trouble, to violate
vidharṣayanti - [..] yadā sukhāni duḥkhāni vā yanna vidharṣayanti // MBh, 12, 275, 10.2 (Ind. Pr. 3. pl. √vidharṣay 10. P.)
vyadharṣayan - rajāṃsi mukuṭānyeṣām utthitāni vyadharṣayan // MBh, 1, 26, 32.3 (Impf. 3. pl. √vidharṣay 10. P.)

vidharṣita - ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ // AHS, Utt., 36, 85.2 (PPP. √vidharṣay 10. P.)


√vidhā 3. Ā.
to appoint, to apportion, to arrange, to be accounted, to be allotted or intended for, to bestow, to cause, to create, to deal with, to despatch, to direct towards, to distribute, to divide, to enjoin, to form, to found, to grant, to make, to ordain, to pass for, to perform, to prepare, to produce, to put or lay on or in, to send out, to take trouble with, to treat
vidadhāmi - kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham // MaPu, 44, 4.3 (Ind. Pr. 1. sg. √vidhā 3. Ā.)
vidadhāsi - dṛśyase purataḥ gatāgatam eva me vidadhāsi / GīG, 3, 13.1 (Ind. Pr. 2. sg. √vidhā 3. Ā.)
vidadhāti - vidadhāti varastrīṇāṃ mānagranthivimocanam // SmaDī, 1, 2.2 (Ind. Pr. 3. sg. √vidhā 3. Ā.)
vidadhati - antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame // AmŚ, 1, 59.2 (Ind. Pr. 3. pl. √vidhā 3. Ā.)
vidadhyām - tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite / MBh, 5, 191, 18.2 (Opt. Pr. 1. sg. √vidhā 3. Ā.)
vidadhyāt - samastānāṃ ca kāryeṣu vidadhyāddhitam ātmanaḥ // MaS, 7, 57.2 (Opt. Pr. 3. sg. √vidhā 3. Ā.)
vidhehi - tad vidhehi namas tubhyaṃ karmasv īḍyātmaśaktiṣu / BhāgP, 3, 13, 8.1 (Imper. Pr. 2. sg. √vidhā 3. Ā.)
vidadhātu - yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me // BhāgP, 3, 13, 17.3 (Imper. Pr. 3. sg. √vidhā 3. Ā.)
vidadhatu - gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam // SūrŚ, 1, 6.2 (Imper. Pr. 3. pl. √vidhā 3. Ā.)
vyadadhāt - vyadadhādyajñasaṃtatyai vedam ekaṃ caturvidham // BhāgP, 1, 4, 19.2 (Impf. 3. sg. √vidhā 3. Ā.)
vidhāsyāmi - eṣa te 'haṃ vidhāsyāmi priyaṃ bhīru yad icchasi / BhāgP, 3, 14, 17.1 (Fut. 1. sg. √vidhā 3. Ā.)
vidhāsyati - kṣemaṃ vidhāsyati sa no bhagavāṃs tryadhīśas tatrāsmadīyavimṛśena [..] BhāgP, 3, 16, 37.2 (Fut. 3. sg. √vidhā 3. Ā.)
vidhāsyataḥ - ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // Rām, Ay, 104, 21.2 (Fut. 3. du. √vidhā 3. Ā.)
vidhāsyāmaḥ - anudhyānena japyena vidhāsyāmaḥ śivaṃ tava / MBh, 3, 2, 11.1 (Fut. 1. pl. √vidhā 3. Ā.)
vidhāsyatha - abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha // Rām, Utt, 77, 10.2 (Fut. 2. pl. √vidhā 3. Ā.)
vyadhāt - kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā [..] MṛgṬī, Vidyāpāda, 1, 24.2, 2.0 (root Aor. 3. sg. √vidhā 3. Ā.)
vyadhīta - iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta // SaAHS, Sū., 9, 1.2, 9.0 (root Aor. 3. pl. √vidhā 3. Ā.)
vidheyāsuḥ - [..] karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ // SūrŚṬī, 1, 2.2, 1.0 (Prec. 3. pl. √vidhā 3. Ā.)
vidadhe - brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti [..] SkPu, 3, 9.1 (Perf. 3. sg. √vidhā 3. Ā.)
vidadhatuḥ - tejo vidadhatuścograṃ visrabdhau raṇamūrdhani // MBh, 7, 75, 11.2 (Perf. 3. du. √vidhā 3. Ā.)
vidadhuḥ - tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila / MBh, 1, 176, 29.38 (Perf. 3. pl. √vidhā 3. Ā.)
vidhīyase - [..] kaśca te goptā kena nāmnā vidhīyase // MaPu, 170, 12.2 (Ind. Pass. 2. sg. √vidhā 3. Ā.)
vidhīyate - sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate // MBhT, 3, 19.2 (Ind. Pass. 3. sg. √vidhā 3. Ā.)
vidhīyete - śuddhyaśuddhī vidhīyete samāneṣv api vastuṣu / BhāgP, 11, 21, 3.1 (Ind. Pass. 3. du. √vidhā 3. Ā.)
vidhīyante - vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // RAdhy, 1, 291.2 (Ind. Pass. 3. pl. √vidhā 3. Ā.)
vidhīyatām - tasmāt sarvaprayatnena tasmin yatno vidhīyatām // RRĀ, Ras.kh., 1, 3.2 (Imper. Pass. 3. sg. √vidhā 3. Ā.)
vidhīyantām - ārakṣāśca vidhīyantāṃ yatra yotsyāmahe parān // MBh, 4, 42, 31.2 (Imper. Pass. 3. pl. √vidhā 3. Ā.)

vidadhant - śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino [..] AmŚā (Komm.) zu AmarŚās, 10.1, 4.0 (Ind. Pr. √vidhā 3. Ā.)
vidhāsyant - śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa // MBh, 3, 18, 8.2 (Fut. √vidhā 3. Ā.)
vihita - ta ūcur nanv ayaṃ dharmaś codanāvihito mune / MṛgT, Vidyāpāda, 1, 5.1 (PPP. √vidhā 3. Ā.)
vidhātavya - [..] ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyamity uktam śrīmahākule / JanM, 1, 170.1 (Ger. √vidhā 3. Ā.)
vidhātum - prayojyaprādhānyakartṛtvābhāve ratitantraṃ vidhātum aśakyatvāt // KādSvīS, 1, 4.1 (Inf. √vidhā 3. Ā.)
vidhāya - tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā [..] TantS, Trayodaśam āhnikam, 45.0 (Abs. √vidhā 3. Ā.)
vidhīyamāna - vidhīyamānam upāyaphalaṃ lābhaḥ athavā jñānatapodevanityatvasthitisiddhibhedabhinnā lābhāḥ [..] GaṇKṬ, 2.2, 1.0 (Ind. Pass. √vidhā 3. Ā.)


√vidhāpay 10. P.
to place, to put
vidhāpayet - [..] vajramūṣāmadhye kṣiptvā dhmātvā ca rābāmadhye vidhāpayet // RasṬ, 308.2, 4.0 (Opt. Pr. 3. sg. √vidhāpay 10. P.)


√vidhāray 10. P.
to arrange, to check, to contrive, to distribute, to divide, to hold fast, to keep asunder or apart, to keep off, to keep the mind fixed upon, to lay hold of, to maintain, to manage, to possess or have bodies, to preserve, to restrain, to seize, to separate, to support, to take care of, to withhold from
vidhārayet - dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet // RArṇ, 11, 170.2 (Opt. Pr. 3. sg. √vidhāray 10. P.)
vyadhārayat - [..] lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat // BhāgP, 1, 9, 30.2 (Impf. 3. sg. √vidhāray 10. P.)

vidhārayant - vegaṃ vegavato rājaṃs tasthau vīro vidhārayan // MBh, 3, 17, 18.2 (Ind. Pr. √vidhāray 10. P.)
vidhārita - gulmahṛdrogasaṃmohāḥ śramaśvāsād vidhāritāt // AHS, Sū., 4, 14.2 (PPP. √vidhāray 10. P.)
vidhārya - [..] viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa [..] Ca, Vim., 3, 38.2 (Ger. √vidhāray 10. P.)
vidhārayitum - mama cemaṃ varaṃ kasmād vidhārayitum icchasi // Rām, Ay, 11, 3.2 (Inf. √vidhāray 10. P.)
vidhārya - hastyārohaṃ rathāroho vidhārya ratham uktavān / Bṛhat, 10, 55.1 (Abs. √vidhāray 10. P.)


√vidhāv 1. Ā.
to be scattered or dispersed, to disappear, to flow away, to perambulate, to run away, to run between, to run or flow off, to run through, to trickle through
vidhāvasi - akālajñāsi sairandhri śailūṣīva vidhāvasi / MBh, 4, 15, 34.1 (Ind. Pr. 2. sg. √vidhāv 1. Ā.)
vidhāvati - [..] kvāsāv iti punas tatra tatra vidhāvati / MBh, 3, 15, 11.1 (Ind. Pr. 3. sg. √vidhāv 1. Ā.)
vidhāvanti - yāvat kṛṣṇā vidhāvanti tāvaddhi brahmavarcasam // BauSū, 1, 2, 12.2 (Ind. Pr. 3. pl. √vidhāv 1. Ā.)
vyadhāvanta - nirapekṣā vyadhāvanta tena tena sma bhārata // MBh, 6, 100, 7.2 (Impf. 3. pl. √vidhāv 1. Ā.)

vidhāvita - sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau // Rām, Utt, 7, 41.2 (PPP. √vidhāv 1. Ā.)


√vidhāv 1. Ā.
to wash off
vidhauta - vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā / SkPu (Rkh), Revākhaṇḍa, 184, 14.1 (PPP. √vidhāv 1. Ā.)


√vidhū 4. P.
to abandon, to agitate, to destroy, to disperse, to drive away, to fan, to give up, to kindle, to move to and fro, to relinquish, to remove, to scatter, to shake about, to shake off, to shake off from one's self, to toss about
vidhunoti - hṛdyantaḥstho hy abhadrāṇi vidhunoti suhṛtsatām // BhāgP, 1, 2, 17.2 (Ind. Pr. 3. sg. √vidhū 4. P.)
vidhunuyāt - apāṃ pūrṇaṃ vidhunuyād avākśirasam āyatam / AHS, Sū., 28, 40.1 (Opt. Pr. 3. sg. √vidhū 4. P.)
vidhūnvasva - ādhūnvasva vidhūnvasva druhya kupya ca yācaki // MBh, 1, 73, 10.3 (Imper. Pr. 2. sg. √vidhū 4. P.)
vyadhunot - pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ // Rām, Ār, 49, 12.2 (Impf. 3. sg. √vidhū 4. P.)
vidudhāva - śaravrātaiḥ śaravrātān bahudhā vidudhāva tān // MBh, 6, 113, 35.2 (Perf. 3. sg. √vidhū 4. P.)

vidhunvant - utkṣiptavālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvan khararomaśatvak / BhāgP, 3, 13, 27.1 (Ind. Pr. √vidhū 4. P.)
vidhūta - saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ / Rām, Ay, 68, 29.1 (PPP. √vidhū 4. P.)
vidhūya - sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati // MaS, 6, 85.2 (Abs. √vidhū 4. P.)
vidhūyamāna - vidhūyamānā vātena bahurūpā ivāmbudāḥ // MBh, 5, 19, 20.2 (Ind. Pass. √vidhū 4. P.)


√vidhūnay 10. P.
to push away, to shake off
vidhūnayet - doṣān vivṛṇuyācchatroḥ parapakṣān vidhūnayet / MBh, 12, 120, 11.1 (Opt. Pr. 3. sg. √vidhūnay 10. P.)
vyadhūnayat - vyadhūnayat tān vegena duṣṭahastīva hastipān // Rām, Yu, 55, 89.2 (Impf. 3. sg. √vidhūnay 10. P.)


√vidhṛ 1. P.
to bear, to carry, to hold
vidhṛta - [..] kātaranetrayā cirataraṃ baddhāñjaliṃ yācitaḥ paścādaṃśukapallavena vidhṛtonirvyājamāliṅgitaḥ / AmŚ, 1, 81.1 (PPP. √vidhṛ 1. P.)
vidhārya - yeṣāṃ vegā vidhāryāśca yadarthaṃ yaddhitāhitam // Ca, Sū., 7, 63.3 (Ger. √vidhṛ 1. P.)
vidhṛtya - [..] madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsminkoṭare dhārayiṣyasi / H, 2, 124.15 (Abs. √vidhṛ 1. P.)


√vidhmāpay 10. P.
to cool, to extinguish
vidhmāpayet - tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // RAdhy, 1, 299.2 (Opt. Pr. 3. sg. √vidhmāpay 10. P.)

vidhmāpya - vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / RAdhy, 1, 311.1 (Ger. √vidhmāpay 10. P.)


√vidhvaṃs 1. Ā.
to be scattered or dispersed or destroyed, to crumble into dust or powder, to fall to pieces, to perish, [astron.] to obscure
vidhvaṃsate - [..] sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsatesevanāt // ĀK, 1, 16, 32.2 (Ind. Pr. 3. sg. √vidhvaṃs 1. Ā.)
vidhvaṃseta - [..] ṛtvā vidadhvaṃsur yathāśmānam ākhaṇam ṛtvā vidhvaṃsetaivam // ChāUp, 1, 2, 7.2 (Opt. Pr. 3. sg. √vidhvaṃs 1. Ā.)
vidadhvaṃsuḥ - taṃ hāsurā ṛtvā vidadhvaṃsur yathāśmānam ākhaṇam ṛtvā vidhvaṃsetaivam // ChāUp, 1, 2, 7.2 (Perf. 3. pl. √vidhvaṃs 1. Ā.)

vidhvasta - ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva parvatān // Rām, Ay, 63, 12.2 (PPP. √vidhvaṃs 1. Ā.)


√vidhvaṃsay 10. P.
to annihilate, to cause to fall to pieces or crumble, to crush, to dash to pieces, to destroy, to hurt, to injure
vidhvaṃsayāmi - yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham // Rām, Ār, 60, 19.2 (Ind. Pr. 1. sg. √vidhvaṃsay 10. P.)
vidhvaṃsayati - nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ // Rām, Utt, 13, 10.2 (Ind. Pr. 3. sg. √vidhvaṃsay 10. P.)
vidhvaṃsayanti - vidhvaṃsayanti saṃkruddhāstapodhanavanāni ca // MaPu, 131, 49.2 (Ind. Pr. 3. pl. √vidhvaṃsay 10. P.)
vidhvaṃsaya - vidhvaṃsaya śaraistīkṣṇaiḥ sarathaṃ sāśvasārathim // Rām, Yu, 74, 6.2 (Imper. Pr. 2. sg. √vidhvaṃsay 10. P.)
vidhvaṃsayiṣyāmi - idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ / Rām, Su, 39, 10.1 (Fut. 1. sg. √vidhvaṃsay 10. P.)
vidhvaṃsayiṣyataḥ - rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ // MBh, 5, 165, 1.3 (Fut. 3. du. √vidhvaṃsay 10. P.)
vidhvaṃsayiṣyanti - vidhvaṃsayiṣyanti raṇe mā sma taiḥ saha saṃgamaḥ // MBh, 5, 166, 25.2 (Fut. 3. pl. √vidhvaṃsay 10. P.)
vidhvaṃsayāmāsa - bāṇair vidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā // MBh, 1, 218, 48.2 (periphr. Perf. 3. sg. √vidhvaṃsay 10. P.)
vidhvaṃsayāṃcakruḥ - drumair vidhvaṃsayāṃcakrur daśagrīvasya paśyataḥ // MBh, 3, 274, 4.2 (periphr. Perf. 3. pl. √vidhvaṃsay 10. P.)

vidhvaṃsayant - vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam / Rām, Yu, 73, 19.1 (Ind. Pr. √vidhvaṃsay 10. P.)
vidhvaṃsita - vidhvaṃsitarathacchattraḥ pātito dharaṇītale // Rām, Ār, 63, 16.2 (PPP. √vidhvaṃsay 10. P.)
vidhvaṃsayitum - vidhvaṃsayitum icchāmi vāyur megham ivotthitam // Rām, Yu, 94, 5.2 (Inf. √vidhvaṃsay 10. P.)
vidhvaṃsya - vidhvaṃsya yajñaṃ dakṣaṃ tu taṃ śaśāpa pinākadhṛk / GarPu, 1, 5, 38.2 (Abs. √vidhvaṃsay 10. P.)


√vinad 1. Ā.
to bellow, to cry out, to roar, to sound forth, to thunder
vinadanti - śivāśca vinadantyetā dīptāyāṃ diśi dāruṇāḥ / MBh, 4, 37, 6.1 (Ind. Pr. 3. pl. √vinad 1. Ā.)
vyanadat - sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam // BhāgP, 3, 17, 23.2 (Impf. 3. sg. √vinad 1. Ā.)
vyanadatām - sindhurājam abhiprekṣya hṛṣṭau vyanadatāṃ muhuḥ // MBh, 7, 76, 32.2 (Impf. 3. du. √vinad 1. Ā.)
vyanadan - vyanadaṃś ca mahākāyā daityā jaladharopamāḥ / MBh, 3, 221, 59.1 (Impf. 3. pl. √vinad 1. Ā.)
vinanāda - krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ // Rām, Ār, 55, 2.2 (Perf. 3. sg. √vinad 1. Ā.)
vinedatuḥ - vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ // MBh, 1, 219, 21.2 (Perf. 3. du. √vinad 1. Ā.)
vineduḥ - ceto'bhirāmaṃ tridaśāṅganānāṃ puṃskokilāś cātikalaṃ vineduḥ // SkPu, 13, 104.2 (Perf. 3. pl. √vinad 1. Ā.)

vinadant - avasajyāyase śūle vinadantaṃ mahāsvanam / Rām, Ār, 2, 8.1 (Ind. Pr. √vinad 1. Ā.)
vinedivas - nārījanasya dhūmena vyāptasyoccair vineduṣaḥ / Rām, Yu, 62, 23.1 (Perf. √vinad 1. Ā.)
vinadya - vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa // BhāgP, 3, 13, 26.2 (Abs. √vinad 1. Ā.)


√vinam 1. Ā.
to bend down, to bow down, to stoop
vinamate - hrasvam āsādya saṃcāraṃ nāsau vinamate kvacit / MBh, 3, 73, 9.1 (Ind. Pr. 3. sg. √vinam 1. Ā.)
vinamanti - tadaiva pravyathante 'sya śatravo vinamanti ca // MBh, 5, 132, 26.2 (Ind. Pr. 3. pl. √vinam 1. Ā.)
vinemuḥ - vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau // MaPu, 154, 403.2 (Perf. 3. pl. √vinam 1. Ā.)
vinamyate - yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam [..] Su, Utt., 27, 16.1 (Ind. Pass. 3. sg. √vinam 1. Ā.)

vinata - abhyupagatena vidhisthena praṇatavinatenety arthaḥ // PABh, 1, 8, 23.0 (PPP. √vinam 1. Ā.)
vinamya - kā tvaṃ kadambasya vinamya śākhām ekāśrame tiṣṭhasi śobhamānā / MBh, 3, 249, 1.2 (Abs. √vinam 1. Ā.)
vinamyamāna - vinamyamāneva latā sarvābharaṇabhūṣitā / MBh, 1, 139, 17.4 (Ind. Pass. √vinam 1. Ā.)


√vinamay 10. P.
vinamayya - nidhāya jaghane hastau vinamayya gurutrikam / Bṛhat, 9, 41.1 (Abs. √vinamay 10. P.)


√vinard 1. Ā.
to cry out, to roar, to thunder
vinardasi - kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi / Rām, Ki, 11, 30.1 (Ind. Pr. 2. sg. √vinard 1. Ā.)
vinardati - āvayor vijayaṃ yuddhe śaṃsann iva vinardati // Rām, Ār, 65, 11.2 (Ind. Pr. 3. sg. √vinard 1. Ā.)

vinardant - hā nātheti vinardantī sarpavad veṣṭase kṣitau // Rām, Ār, 20, 4.2 (Ind. Pr. √vinard 1. Ā.)
vinarditvā - taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ / Rām, Ār, 29, 18.1 (Abs. √vinard 1. Ā.)


√vinaś 4. Ā.
to annihilate, to be deprived of, to be frustrated or foiled, to be utterly lost, to come to nothing, to destroy, to disappear, to perish, to vanish
vinaśyasi - sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi // MBh, 3, 136, 2.3 (Ind. Pr. 2. sg. √vinaś 4. Ā.)
vinaśyati - gulmajvaraplīhākuṣṭhakaphapittaṃ vinaśyati / GherS, 1, 42.1 (Ind. Pr. 3. sg. √vinaś 4. Ā.)
vinaśyataḥ - [..] vinaṣṭa ekasmin tau dvāv api vinaśyataḥ // HYP, Caturthopadeśaḥ, 22.2 (Ind. Pr. 3. du. √vinaś 4. Ā.)
vinaśyāmaḥ - anīśvarā vinaśyāmo bhagavann īśvaraṃ diśa // MBh, 12, 67, 20.2 (Ind. Pr. 1. pl. √vinaś 4. Ā.)
vinaśyanti - yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti // SaAHS, Sū., 16, 3.1, 5.0 (Ind. Pr. 3. pl. √vinaś 4. Ā.)
vinaśyethāḥ - sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ // MBh, 4, 64, 8.2 (Opt. Pr. 2. sg. √vinaś 4. Ā.)
vinaśyet - na vinaśyet purī laṅkā tvayā saha sarākṣasā // Rām, Ār, 35, 6.2 (Opt. Pr. 3. sg. √vinaś 4. Ā.)
vinaśyetām - vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye // MBh, 1, 146, 20.2 (Opt. Pr. 3. du. √vinaś 4. Ā.)
vinaśyema - kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ // MBh, 3, 1, 20.2 (Opt. Pr. 1. pl. √vinaś 4. Ā.)
vinaśyeyuḥ - sātyakir vāsudevaś ca vinaśyeyur asaṃśayam // MBh, 3, 49, 6.2 (Opt. Pr. 3. pl. √vinaś 4. Ā.)
vinaśyatu - mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaśyatu // KūPu, 1, 20, 49.2 (Imper. Pr. 3. sg. √vinaś 4. Ā.)
vyanaśyat - [..] mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat // MBh, 3, 27, 13.2 (Impf. 3. sg. √vinaś 4. Ā.)
vyanaśan - saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ // MBh, 7, 165, 101.2 (Impf. 3. pl. √vinaś 4. Ā.)
vinaśiṣyāmi - punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa // Rām, Ār, 56, 10.2 (Fut. 1. sg. √vinaś 4. Ā.)
vinaśiṣyasi - rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi / Rām, Ār, 20, 18.1 (Fut. 2. sg. √vinaś 4. Ā.)
vinaśiṣyati - [..] duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // Rām, Ay, 45, 15.2 (Fut. 3. sg. √vinaś 4. Ā.)
vinaśiṣyataḥ - vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ / Rām, Su, 53, 13.1 (Fut. 3. du. √vinaś 4. Ā.)
vinaśiṣyanti - avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ / Rām, Ār, 39, 15.1 (Fut. 3. pl. √vinaś 4. Ā.)
vyanaśiṣyat - vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām // Bṛhat, 18, 637.2 (Cond. 3. sg. √vinaś 4. Ā.)
vinaṅkṣyatha - śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha // MBh, 12, 149, 98.2 (Cond. 2. pl. √vinaś 4. Ā.)
vyanaśiṣyan - daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ / MBh, 12, 15, 30.1 (Cond. 3. pl. √vinaś 4. Ā.)
vyanīnaśaḥ - [..] dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ / MBh, 1, 97, 24.1 (redupl. Aor. 2. sg. √vinaś 4. Ā.)
vyanīnaśat - [..] tu tad vīryam āsādya sahaseno vyanīnaśat // Rām, Ay, 102, 24.2 (redupl. Aor. 3. sg. √vinaś 4. Ā.)
vinanāśa - sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ // Rām, Ay, 39, 16.2 (Perf. 3. sg. √vinaś 4. Ā.)
vineśuḥ - sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu // KāvAl, 2, 46.2 (Perf. 3. pl. √vinaś 4. Ā.)
vinaśyate - vinaśyate viṣaye tasya mṛtyur mṛtyor yathā viṣayaṃ prāpya martyaḥ // MBh, 5, 42, 14.2 (Ind. Pass. 3. sg. √vinaś 4. Ā.)
vyanaśyata - bhāradvājo yatra kavir yavakrīto vyanaśyata // MBh, 3, 135, 9.2 (Impf. Pass.3. sg. √vinaś 4. Ā.)
vinīnaśaḥ - [..] cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ // MBh, 5, 27, 1.3 (Proh. 2. sg. √vinaś 4. Ā.)

vinaśyant - icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā // Rām, Ār, 39, 4.2 (Ind. Pr. √vinaś 4. Ā.)
vinaśiṣyant - viśanti vinaśiṣyantaṃ tasmādbodhyāni sarvataḥ // Ca, Indr., 9, 24.2 (Fut. √vinaś 4. Ā.)
vinaṣṭa - mahāvismayaḥ ca vigato vinaṣṭaḥ smayo mitāmitāhaṃkāradarpaḥ sarvollaṅghanavṛttyā svarūpānupraveśaḥ // VNSūV, 13.1, 18.0 (PPP. √vinaś 4. Ā.)
vinaśyamāna - [..] samūlān na kāmaye tāṃś ca vinaśyamānān // MBh, 3, 5, 3.2 (Ind. Pass. √vinaś 4. Ā.)


√vināday 10. P.
to cause to sound or resound, to fill with noise or cries, to sound aloud
vinādayati - pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ // MBh, 7, 102, 59.2 (Ind. Pr. 3. sg. √vināday 10. P.)
vyanādayat - dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat / MBh, 1, 151, 13.5 (Impf. 3. sg. √vināday 10. P.)
vyanādayan - tato bherīḥ samājaghnur mṛdaṅgāṃśca vyanādayan / Rām, Yu, 40, 61.1 (Impf. 3. pl. √vināday 10. P.)
vinādayāmāsa - vinādayāmāsa tato diśaśca sa pāñcajanyasya raveṇa śauriḥ // MBh, 6, 55, 102.2 (periphr. Perf. 3. sg. √vināday 10. P.)

vinādayant - uvāca vacasā vyāsa diśaḥ sarvā vinādayan // SkPu, 16, 8.3 (Ind. Pr. √vināday 10. P.)
vinādita - rathāśvagajasambādhāṃ tūryanādavināditām / Rām, Ay, 45, 20.1 (PPP. √vināday 10. P.)
vinādya - vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam // MBh, 1, 17, 29.2 (Abs. √vināday 10. P.)


√vināmay 10. P.

vināmayatu - ratham āruhya padbhyāṃ vā vināmayatu kārmukam // MBh, 1, 127, 17.2 (Imper. Pr. 3. sg. √vināmay 10. P.)
vyanāmayat - putraste 'yamiti procya pādayostaṃ vyanāmayat // SkPu, 22, 20.3 (Impf. 3. sg. √vināmay 10. P.)

vināmita - [..] vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam [..] Ca, Sū., 14, 43.1 (PPP. √vināmay 10. P.)


√vināśay 10. P.
to be lost, to cause to be utterly lost or ruined or to disappear or vanish, to disappoint, to frustrate, to perish, to render ineffective, to suffer to be lost or ruined
vināśayāmi - vināśayāmīti vinaṣṭaṃ vā // PABh, 1, 23, 10.0 (Ind. Pr. 1. sg. √vināśay 10. P.)
vināśayati - asamīkṣya praṇītas tu vināśayati sarvataḥ // MaS, 7, 19.2 (Ind. Pr. 3. sg. √vināśay 10. P.)
vināśayanti - [..] 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān [..] Su, Nid., 2, 17.1 (Ind. Pr. 3. pl. √vināśay 10. P.)
vināśayet - vivardhayej jāṭharāgnim āmavātaṃ vināśayet // GherS, 1, 50.2 (Opt. Pr. 3. sg. √vināśay 10. P.)
vināśayeyuḥ - saṃhatā bhakṣayeyuḥ vigṛhītā vināśayeyuḥ // ArthŚ, 2, 9, 6.1 (Opt. Pr. 3. pl. √vināśay 10. P.)
vināśaya - uoṃ namo bhagavate uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpaya huṃ phaṭ [..] UḍḍT, 2, 21.2 (Imper. Pr. 2. sg. √vināśay 10. P.)
vināśayatu - candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ // MaPu, 67, 16.2 (Imper. Pr. 3. sg. √vināśay 10. P.)
vyanāśayam - tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam / MBh, 3, 21, 33.1 (Impf. 1. sg. √vināśay 10. P.)
vyanāśayat - tato'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat / MaPu, 150, 115.1 (Impf. 3. sg. √vināśay 10. P.)
vināśayiṣyāmi - vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ // MBh, 12, 326, 87.2 (Fut. 1. sg. √vināśay 10. P.)
vināśayāmāsa - vipāṭhajālena mahāstrajālaṃ vināśayāmāsa kirīṭamālī // MBh, 6, 56, 26.2 (periphr. Perf. 3. sg. √vināśay 10. P.)
vināśyate - naivātra kaścid vināśyate // TAkh, 1, 352.1 (Ind. Pass. 3. sg. √vināśay 10. P.)
vināśyatām - tāvat sarvābhisāreṇa puram etad vināśyatām / MBh, 1, 192, 7.31 (Imper. Pass. 3. sg. √vināśay 10. P.)
vināśyeta - yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā / KātSm, 1, 594.1 (Opt. P. Pass. 3. sg. √vināśay 10. P.)

vināśayant - prāduṣkṛtānāṃ māyānām āsurīṇāṃ vināśayat / BhāgP, 3, 19, 22.1 (Ind. Pr. √vināśay 10. P.)
vināśita - dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ / Rām, Bā, 54, 8.1 (PPP. √vināśay 10. P.)
vināśitavant - āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi / Rām, Bā, 54, 27.1 (PPA. √vināśay 10. P.)
vināśya - yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā / MBh, 12, 171, 19.1 (Ger. √vināśay 10. P.)
vināśayitum - na ca nastadbhayaṃ śakto vināśayitumāśvapi // SkPu, 8, 13.2 (Inf. √vināśay 10. P.)
vināśya - kulaṃ vināśya bhartṝṇāṃ narakaṃ yānti dāruṇam / MBh, 1, 68, 48.4 (Abs. √vināśay 10. P.)


√viniḥkṣip 6. P.
to fill into, to put in
viniṣkṣipet - ripurūpasya śakalānyathaivāgnau viniṣkṣipet // MaPu, 93, 153.2 (Opt. Pr. 3. sg. √viniḥkṣip 6. P.)

viniṣkṣipya - droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti / UḍḍT, 15, 13.4 (Abs. √viniḥkṣip 6. P.)


√viniḥśvas 1. P.
to breathe hard, to heave a deep sigh, to hiss, to snort
viniḥśvasati - viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān // MBh, 3, 225, 19.2 (Ind. Pr. 3. sg. √viniḥśvas 1. P.)

viniḥśvasant - viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ // Rām, Bā, 62, 12.1 (Ind. Pr. √viniḥśvas 1. P.)
viniḥśvasita - ārtasvaraparimlānā viniḥśvasitaniḥsvanā // Rām, Ay, 53, 12.2 (PPP. √viniḥśvas 1. P.)
viniḥśvasya - viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt / Rām, Bā, 55, 22.1 (Abs. √viniḥśvas 1. P.)


√viniḥsāray 10. P.
viniḥsārya - nāsikāyā viniḥsārya krīṃ mantreṇa ca bhairava / KālPu, 54, 13.1 (Abs. √viniḥsāray 10. P.)


√viniḥsṛ 1. Ā.
to go forth, to issue out, to spring from
viniḥsaret - svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // RRS, 2, 103.2 (Opt. Pr. 3. sg. √viniḥsṛ 1. Ā.)

viniḥsṛta - viniḥsṛtā mahātejāḥ sarvapāpapraṇāśinī // Maṇi, 1, 17.2 (PPP. √viniḥsṛ 1. Ā.)
viniḥsṛtya - tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti // RasṬ, 55.2, 4.0 (Abs. √viniḥsṛ 1. Ā.)


√viniḥsṛj 6. Ā.
to shoot, to throw
viniḥsṛṣṭa - viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam // MaPu, 126, 68.2 (PPP. √viniḥsṛj 6. Ā.)


√viniḥsru 1. Ā.
viniḥsrutya - yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet / BhPr, 7, 3, 206.2 (Abs. √viniḥsru 1. Ā.)


√vinikartay 10. P.
vinikartita - rākṣasāḥ karajaistīkṣṇair mukheṣu vinikartitāḥ // Rām, Yu, 42, 13.2 (PPP. √vinikartay 10. P.)


√vinikṛ 8. Ā.
to act badly towards, to ill-treat, to offend
vinikurvīta - yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ / MaS, 9, 209.1 (Opt. Pr. 3. sg. √vinikṛ 8. Ā.)

vinikṛta - vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ // Rām, Ki, 3, 18.2 (PPP. √vinikṛ 8. Ā.)
vinikartavya - nāmitro vinikartavyo nāticchedyaḥ kathaṃcana / MBh, 12, 97, 14.1 (Ger. √vinikṛ 8. Ā.)


√vinikṛ 6. P.
to abandon, to break, to cast off, to disperse
vinikīrṇa - sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ / MBh, 3, 12, 73.1 (PPP. √vinikṛ 6. P.)
vinikīrya - [..] vidyujjihvena sahaiva tacchiro dhanuśca bhūmau vinikīryarāvaṇaḥ / Rām, Yu, 22, 43.1 (Abs. √vinikṛ 6. P.)


√vinikṛt 6. P.
to cut away, to cut or hew in pieces, to destroy, to tear off
vinikṛntata - gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata / MBh, 7, 31, 36.1 (Imper. Pr. 2. pl. √vinikṛt 6. P.)

vinikṛtta - vinikṛttānyadṛśyanta śarīrāṇi śirāṃsi ca // MBh, 3, 157, 46.2 (PPP. √vinikṛt 6. P.)
vinikṛtya - tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai // MBh, 6, 43, 50.2 (Abs. √vinikṛt 6. P.)


√vinikṣan 8. P.
to hurt
vinikṣata - yad enam āhuḥ pāpena cāritreṇa vinikṣatam / MBh, 12, 132, 10.1 (PPP. √vinikṣan 8. P.)


√vinikṣip 6. P.
to appoint to, to charge with, to deposit, to entrust with, to fasten, to fix the mind upon, to infix, to insert, to throw or put down
vinikṣipet - vastrayuktena sūtreṇa dugdhamadhye vinikṣipet / MBhT, 1, 11.1 (Opt. Pr. 3. sg. √vinikṣip 6. P.)
vinikṣipa - asthīni narmadātoye śūlabhede vinikṣipa // SkPu (Rkh), Revākhaṇḍa, 54, 32.2 (Imper. Pr. 2. sg. √vinikṣip 6. P.)

vinikṣipta - tatra tatra vinikṣiptanānāśilpopaśobhitam / BhāgP, 3, 23, 17.1 (PPP. √vinikṣip 6. P.)
vinikṣipya - tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // RAdhy, 1, 292.2 (Abs. √vinikṣip 6. P.)


√vinigaḍīkṛ 8. Ā.
vinigaḍīkṛta - [..] śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaścasnānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam // DKCar, 2, 2, 334.1 (PPP. √vinigaḍīkṛ 8. Ā.)


√viniguh 1. Ā.
to conceal, to cover over, to hide
vinigūhant - sā bāndhavabhayād bālā taṃ garbhaṃ vinigūhatī / MBh, 3, 292, 2.1 (Ind. Pr. √viniguh 1. Ā.)
vinigūhitum - ākāraśchādyamāno 'pi na śakyo vinigūhitum / Rām, Yu, 11, 55.1 (Inf. √viniguh 1. Ā.)


√vinigrah 9. Ā.
to impede, to keep back, to lay hold of, to restrain, to seize
vinigṛhyante - sāmnā te vinigṛhyante gajā iva kareṇubhiḥ // MBh, 12, 137, 35.2 (Ind. Pass. 3. pl. √vinigrah 9. Ā.)

vinigrāhya - vinigrāhyā yadi mayā nigrahīṣyāmi tān api / MBh, 4, 2, 4.2 (Ger. √vinigrah 9. Ā.)
vinigṛhya - vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ / MBh, 3, 169, 9.1 (Abs. √vinigrah 9. Ā.)


√vinici 5. P.
vinicita - kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam [..] MṛgṬī, Vidyāpāda, 1, 1.2, 24.0 (PPP. √vinici 5. P.)


√vinidhā 3. P.
to bear in mind, to direct, to distribute, to fix in the heart, to fix upon, to lay down or aside, to put by, to put off, to put or place on, to put or place or lay down in different places, to store up
vinidhehi - [..] prati mā dṛśam enaṃ krodhakarālatamāṃ vinidhehi / Bhai, 1, 4.1 (Imper. Pr. 2. sg. √vinidhā 3. P.)

vinihita - yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā [..] RājNi, 12, 55.1 (PPP. √vinidhā 3. P.)
vinidhāya - vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // RRS, 9, 52.2 (Abs. √vinidhā 3. P.)


√vinidhāpay 10. P.
to put down
vinidhāpayet - śoṣayedātape samyak naivādho vinidhāpayet // KṛṣiP, 1, 157.3 (Opt. Pr. 3. sg. √vinidhāpay 10. P.)


√vinidhvaṃs 1. P.
to disappear, to vanish
vinidhvaṃsa - durvinīte vinidhvaṃsa mamāśramasamīpataḥ // Rām, Utt, 30, 34.2 (Imper. Pr. 2. sg. √vinidhvaṃs 1. P.)


√vinind 1. Ā.
to abuse, to reproach, to revile
vinindāmi - na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ // MBh, 12, 255, 4.3 (Ind. Pr. 1. sg. √vinind 1. Ā.)
vinindati - guṇavad bhojayitvā ca tataḥ paścād vinindati // MBh, 1, 180, 4.3 (Ind. Pr. 3. sg. √vinind 1. Ā.)
vinindanti - gurūṃścaiva vinindanti mūḍhāḥ paṇḍitamāninaḥ // MBh, 3, 199, 32.2 (Ind. Pr. 3. pl. √vinind 1. Ā.)
vyanindan - vyanindan bhṛśam ātmānaṃ tava putrāṃśca saṃgatān // MBh, 6, 44, 39.2 (Impf. 3. pl. √vinind 1. Ā.)
vinindyate - sahasraśo 'tha śataśo bhūya eva vinindyate // KūPu, 1, 14, 19.2 (Ind. Pass. 3. sg. √vinind 1. Ā.)

vinindant - vinindan sa dvija ātmānaṃ kauśiko narasattama // MBh, 3, 197, 44.3 (Ind. Pr. √vinind 1. Ā.)
vinindita - tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // RCūM, 16, 16.2 (PPP. √vinind 1. Ā.)
vinindya - vinindyo yatra bhagavān viśasva bhayavarjitaḥ / LiPu, 2, 6, 33.1 (Ger. √vinind 1. Ā.)
vinindya - paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā / LiPu, 1, 6, 11.1 (Abs. √vinind 1. Ā.)
vinindyamāna - yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam / MaPu, 72, 23.1 (Ind. Pass. √vinind 1. Ā.)


√vinipat 1. P.
to alight upon, to assail, to attack, to fall down, to fall in or into, to fall upon, to flow down
vinipatet - druto vinipatedgandho binduśaḥ kācabhājane / RCūM, 11, 18.1 (Opt. Pr. 3. sg. √vinipat 1. P.)
vinipetatuḥ - saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ // Rām, Yu, 78, 18.2 (Perf. 3. du. √vinipat 1. P.)

vinipatita - vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ // ṚtuS, Caturthaḥ sargaḥ, 19.2 (PPP. √vinipat 1. P.)


√vinipad 4. Ā.
vinipanna - vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare // Rām, Utt, 22, 23.2 (PPP. √vinipad 4. Ā.)


√vinipātay 10. P.
to annihilate, to cause to fall down, to destroy, to kill, to strike off, to throw down
vinipātayāmi - sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām // Rām, Yu, 70, 42.2 (Ind. Pr. 1. sg. √vinipātay 10. P.)
vinipātayati - [..] hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvādudāharaṇasyeti // Ca, Vim., 8, 149.3 (Ind. Pr. 3. sg. √vinipātay 10. P.)
vinipātaya - tattadātmani sattvārthe vyasanaṃ vinipātaya // BoCA, 8, 165.2 (Imper. Pr. 2. sg. √vinipātay 10. P.)
vinyapātayat - indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat // Rām, Yu, 86, 21.2 (Impf. 3. sg. √vinipātay 10. P.)
vinipātayiṣyanti - [..] tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti / LAS, 2, 153.20 (Fut. 3. pl. √vinipātay 10. P.)
vinipātyate - teṣāṃ prāṇāntiko daṇḍo daivena vinipātyate / MBh, 1, 18, 11.5 (Ind. Pass. 3. sg. √vinipātay 10. P.)
vinipātyatām - madvākyasamakālaṃ ca śiro 'sya vinipātyatām / MBh, 1, 123, 48.1 (Imper. Pass. 3. sg. √vinipātay 10. P.)

vinipātita - paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam // Rām, Ār, 26, 2.2 (PPP. √vinipātay 10. P.)
vinipātya - akāmatas tu rājanyaṃ vinipātya dvijottamaḥ / MaS, 11, 128.1 (Abs. √vinipātay 10. P.)
vinipātyant - dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām // MBh, 7, 162, 7.2 (Ind. Pass. √vinipātay 10. P.)


√vinipiṣ 7. P.
vinipiṣṭa - amlatakravinipiṣṭavarṣābhūvṛṣasindhubhiḥ / ĀK, 2, 6, 6.1 (PPP. √vinipiṣ 7. P.)


√vinibandh 9. P.

vinibadhnāti - mahānāgetyasau vallī vinibadhnāti pāradam / ĀK, 2, 9, 95.1 (Ind. Pr. 3. sg. √vinibandh 9. P.)

vinibaddha - asthnāṃ tathā ṣaṣṭyadhikaṃ vinibaddhaṃ śatatrayam // JanM, 1, 73.2 (PPP. √vinibandh 9. P.)
vinibadhya - [..] pittaṃ ca sa duṣṭavāyuruddhūya mārgān vinibadhyatābhyām / Ca, Cik., 5, 6.1 (Abs. √vinibandh 9. P.)


√vinibudh 4. Ā.

vinibodha - na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe // MBh, 12, 296, 32.2 (Imper. Pr. 2. sg. √vinibudh 4. Ā.)


√vinimajj 1. Ā.
to drown
vinimajjant - saṃnyāse vinimajjantaṃ naram āśu nivartayet // AHS, Nidānasthāna, 6, 39.2 (Ind. Pr. √vinimajj 1. Ā.)


√vinimā 3. Ā.
to barter, to exchange
vinimātavya - [..] na sidhyet tadā tilā dhānyāntarair vinimātavyāḥityabhipretya vikreyā dhānyatatsamāḥ ityuktam // ParāṬī, Ācārakāṇḍa, 2, 7.2, 3.0 (Ger. √vinimā 3. Ā.)


√vinimīlay 10. Ā.
to close
vinimīlita - īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī [..] KāSū, 2, 3, 8.1 (PPP. √vinimīlay 10. Ā.)


√viniyam 1. P.
to check, to control, to draw in, to keep in check, to keep off, to regulate, to restrain, to withdraw
viniyacchati - elādiko vātakaphau viṣaṃ viniyacchati / AṣṭNi, 1, 180.1 (Ind. Pr. 3. sg. √viniyam 1. P.)

viniyacchant - adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ // MaS, 9, 245.2 (Ind. Pr. √viniyam 1. P.)
viniyata - balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati // Ca, Nid., 1, 12.7 (PPP. √viniyam 1. P.)
viniyamya - manasaivendriyagrāmaṃ viniyamya samantataḥ // MBh, 6, 28, 24.2 (Abs. √viniyam 1. P.)


√viniyuj 7. Ā.
to apply, to appoint to, to assign, to charge or entrust with, to commit, to decay, to destine for, to detach, to discharge at, to disjoin, to eat, to employ, to fall to pieces, to loose, to separate, to unyoke, to use
viniyujmahe - kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe // MBh, 6, 108, 40.2 (Ind. Pr. 1. pl. √viniyuj 7. Ā.)
viniyuñjyāt - sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam // RArṇ, 2, 121.2 (Opt. Pr. 3. sg. √viniyuj 7. Ā.)
viniyuṅkṣva - tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām // MBh, 12, 83, 57.2 (Imper. Pr. 2. sg. √viniyuj 7. Ā.)
viniyokṣyāmi - viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // Rām, Ay, 20, 31.2 (Fut. 1. sg. √viniyuj 7. Ā.)
viniyujyate - kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate / Rām, Ki, 17, 44.1 (Ind. Pass. 3. sg. √viniyuj 7. Ā.)

viniyukta - sa tābhirupayuktaśca viniyuktaśca sarvaśaḥ / SkPu, 7, 22.1 (PPP. √viniyuj 7. Ā.)
viniyojanīya - [..] sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // RMañj, 3, 7.2 (Ger. √viniyuj 7. Ā.)
viniyoktum - gurupriyakaro mantraṃ viniyoktuṃ tato'rhati / LiPu, 1, 85, 183.1 (Inf. √viniyuj 7. Ā.)
viniyujya - ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ / Rām, Utt, 83, 2.1 (Abs. √viniyuj 7. Ā.)
viniyujyamāna - vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ // RājNi, Māṃsādivarga, 87.2 (Ind. Pass. √viniyuj 7. Ā.)


√viniyojay 10. P.
to anything to, to employ, to entrust anything to, to offer or present, to perform, to use
viniyojayet - asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet // MaS, 7, 226.2 (Opt. Pr. 3. sg. √viniyojay 10. P.)
viniyojayāṃcakāra - bahuvidhamanukampayā sa sādhuḥ priyasutavad viniyojayāṃcakāra // BCar, 1, 81.2 (periphr. Perf. 3. sg. √viniyojay 10. P.)

viniyojita - pūrvam eva tu pārthāya kṛṣṇena viniyojitam / MBh, 1, 212, 1.470 (PPP. √viniyojay 10. P.)
viniyojya - dhanuṣyajayye viniyojya buddhimānabhūttato mantrasamādhimānasaḥ // MaPu, 153, 149.2 (Abs. √viniyojay 10. P.)


√vinirudh 7. Ā.
vinirudhya - sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya / RRS, 12, 14.1 (Abs. √vinirudh 7. Ā.)


√vinirgam 1. P.
to be beside one's self, to depart or escape from, to go out or away
vinirgacchet - brahmayoniṃ vinirgacchetprayataḥ pitṛmānasaḥ // GarPu, 1, 83, 33.2 (Opt. Pr. 3. sg. √vinirgam 1. P.)
vinirgaccha - dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt / MBh, 1, 25, 2.1 (Imper. Pr. 2. sg. √vinirgam 1. P.)
vinirjagāma - avatīrya tataśca nirviśaṅko gṛhakakṣyāṃ prathamāṃ vinirjagāma // BCar, 5, 67.2 (Perf. 3. sg. √vinirgam 1. P.)

vinirgacchant - śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn // AHS, Śār., 4, 56.2 (Ind. Pr. √vinirgam 1. P.)
vinirgata - śabdabrahmamayaṃ devi mama vaktrād vinirgatam / MBhT, 10, 6.2 (PPP. √vinirgam 1. P.)
vinirgantum - na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ / MBh, 1, 218, 6.1 (Inf. √vinirgam 1. P.)
vinirgatya - tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // Rām, Ay, 4, 29.2 (Abs. √vinirgam 1. P.)


√vinirji 1. P.
to conquer completely, to defeat, to overpower, to subdue, to vanquish, to win
vinirjayet - [..] vā darśayed rūpaṃ vastibhis taṃ vinirjayet // AHS, Cikitsitasthāna, 21, 83.2 (Opt. Pr. 3. sg. √vinirji 1. P.)

vinirjita - āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ // BhāgP, 3, 1, 12.2 (PPP. √vinirji 1. P.)
vinirjitya - vivāde vā vinirjitya praṇipatya prasādayet // MaS, 11, 206.2 (Abs. √vinirji 1. P.)


√vinirṇī 1. P.
to decide or determine clearly
vinirṇayet - śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet / KātSm, 1, 49.1 (Opt. Pr. 3. sg. √vinirṇī 1. P.)


√vinirdah 1. P.
to burn completely, to consume by fire, to destroy
vinirdahet - jagad vinirdahet sarvam alpatejasi pātitam // MBh, 3, 41, 15.2 (Opt. Pr. 3. sg. √vinirdah 1. P.)
vinirdaheyuḥ - tato vinirdaheyus te tapasā hi samanvitāḥ // MBh, 3, 228, 10.2 (Opt. Pr. 3. pl. √vinirdah 1. P.)
vinirdahat - tathā vānarasainyāni kumbhakarṇo vinirdahat // Rām, Yu, 55, 32.2 (Impf. 3. sg. √vinirdah 1. P.)

vinirdahant - tathā jajvāla putraste pāṇḍavān vai vinirdahan // MBh, 6, 112, 94.2 (Ind. Pr. √vinirdah 1. P.)
vinirdagdha - rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ // Rām, Ār, 29, 27.2 (PPP. √vinirdah 1. P.)
vinirdahya - tāvanyonyaṃ vinirdahya petatur dharaṇītale / Rām, Yu, 59, 88.1 (Abs. √vinirdah 1. P.)


√vinirdiś 6. P.
to announce, to assign, to declare, to designate as, to destine for, to determine, to fix upon, to indicate, to point out, to proclaim, to resolve, to state
vinirdiśet - taddeśāntaranāḍībhiḥ paścād ūne vinirdiśet // SūrSi, 1, 66.2 (Opt. Pr. 3. sg. √vinirdiś 6. P.)
vinirdiśa - bādhate suraśārdūla mokṣaṃ tasya vinirdiśa // Rām, Utt, 76, 19.2 (Imper. Pr. 2. sg. √vinirdiś 6. P.)

vinirdiṣṭa - dhāraṇā sā vinirdiṣṭā bhavabandhavināśinī // ŚiSūV, 3, 6.1, 16.0 (PPP. √vinirdiś 6. P.)
vinirdeṣṭum - rasasvabhāvaṃ vinirdeṣṭum āha tasminnityādi // NiSaṃ, Sū., 14, 3.4, 18.0 (Inf. √vinirdiś 6. P.)
vinirdiśya - dhanvantariṃ vinirdiśya rogibhirdīyate tu yaḥ / RTar, 2, 72.1 (Abs. √vinirdiś 6. P.)


√vinirdham 4. P.

vinirdhamet - [..] eva vā cūrṇaṃ gude nāḍyā vinirdhamet / AHS, Cikitsitasthāna, 8, 138.1 (Opt. Pr. 3. sg. √vinirdham 4. P.)


√vinirdhū 5. P.
to agitate, to drive or blow away, to reject, to repudiate, to scatter, to shake about, to shake off
vinirdhūta - evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ / MBh, 1, 178, 17.28 (PPP. √vinirdhū 5. P.)
vinirdhūya - pāparāśiṃ vinirdhūya bhānuvaddivi modate // SkPu (Rkh), Revākhaṇḍa, 223, 10.2 (Abs. √vinirdhū 5. P.)


√vinirbandh 9. Ā.
vinirbaddha - tato vairaṃ vinirbaddhaṃ mayā tasya ca bhārata // MBh, 2, 17, 25.5 (PPP. √vinirbandh 9. Ā.)


√vinirbhañj 7. P.
vinirbhagna - ūruvātavinirbhagnān drumān vyāvarjitān pathi // MBh, 3, 176, 50.2 (PPP. √vinirbhañj 7. P.)


√vinirbharts 1. P.
to threaten
vinirbhartsya - tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ / Rām, Utt, 30, 34.1 (Abs. √vinirbharts 1. P.)


√vinirbhā 2. P.

vinirbabhau - vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ // Rām, Utt, 61, 38.2 (Perf. 3. sg. √vinirbhā 2. P.)


√vinirbhid 7. P.
to pierce, to shoot through, to split asunder
vinirbibheda - [..] vānarān saptaśatāni vīraḥ prāsena dīptena vinirbibheda / Rām, Yu, 57, 61.1 (Perf. 3. sg. √vinirbhid 7. P.)

vinirbhindant - nanarda krūranādena vinirbhindann ivāmbaram // Rām, Ki, 14, 18.2 (Ind. Pr. √vinirbhid 7. P.)
vinirbhinna - śaktitrayavinirbhinne citte bījanirañjanāt // AmŚā, 1, 35.1 (PPP. √vinirbhid 7. P.)
vinirbhidya - sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ / Rām, Ār, 42, 12.1 (Abs. √vinirbhid 7. P.)


√vinirbhuj 6. P.
to bend or turn on one side
vinirbhugna - unmīlitavinirbhugne parivartitatārake / AHS, Sū., 7, 66.1 (PPP. √vinirbhuj 6. P.)
vinirbhujya - vāmenākṣi vinirbhujya hastena susamāhitaḥ / Su, Utt., 18, 64.1 (Abs. √vinirbhuj 6. P.)


√vinirbhrāmay 10. Ā.
vinirbhrāmya - tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt / MBh, 7, 155, 4.1 (Abs. √vinirbhrāmay 10. Ā.)


√vinirmajj 1. Ā.
to drown, to sink
vinirmagna - adyāpi ca vinirmagno muniḥ sa jalasaṃstare / LiPu, 2, 6, 81.1 (PPP. √vinirmajj 1. Ā.)


√vinirmathay 10. P.
vinirmathita - vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam / Rām, Ār, 60, 43.1 (PPP. √vinirmathay 10. P.)
vinirmathya - vinirmathya tato dadyāt snehasya prasṛtitrayam // Su, Cik., 38, 37.3 (Abs. √vinirmathay 10. P.)


√vinirmā 3. Ā.
to appoint, to build, to create, to fix
vinirmame - [..] 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame / Rām, Utt, 30, 19.1 (Perf. 1. sg. √vinirmā 3. Ā.)
vinirmame - sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame / LiPu, 1, 70, 233.1 (Perf. 3. sg. √vinirmā 3. Ā.)

vinirmita - [..] tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv [..] MṛgṬī, Vidyāpāda, 3, 8.1, 4.0 (PPP. √vinirmā 3. Ā.)
vinirmāya - evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ // MBhT, 13, 14.2 (Abs. √vinirmā 3. Ā.)


√vinirmuc 6. P.
to abandon, to free, to let loose, to relinquish
vinirmukta - sarvaśaṅkāvinirmukto jāyate madanopamaḥ // MBhT, 6, 68.2 (PPP. √vinirmuc 6. P.)


√viniryā 2. P.
to go forth, to go out, to issue, to set out
viniryāsi - na cāśvena viniryāsi vivarṇo hariṇaḥ kṛśaḥ / MBh, 1, 94, 55.5 (Ind. Pr. 2. sg. √viniryā 2. P.)
viniryāti - viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // RCūM, 4, 75.3 (Ind. Pr. 3. sg. √viniryā 2. P.)
viniryāmaḥ - tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm / MBh, 4, 29, 15.1 (Ind. Pr. 1. pl. √viniryā 2. P.)
viniryayau - avindhyo nāma suprajño vṛddhāmātyo viniryayau // MBh, 3, 275, 6.2 (Perf. 3. sg. √viniryā 2. P.)
viniryayuḥ - tato garutmatastasmātsahasrāṇi viniryayuḥ / MaPu, 153, 118.1 (Perf. 3. pl. √viniryā 2. P.)

viniryānt - sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam / Rām, Yu, 60, 16.1 (Ind. Pr. √viniryā 2. P.)
viniryāta - nābhicakraviniryātā yadā śaktiḥ prabudhyate // ŚākVi, 1, 25.2 (PPP. √viniryā 2. P.)
viniryāya - tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ / MBh, 3, 271, 1.2 (Abs. √viniryā 2. P.)


√vinirlikh 6. P.
to free from dirt, to make incisions in, to scarify, to scratch or scrape off
vinirlikhet - daurgandhyaṃ bhajate tena tasmājjihvāṃ vinirlikhet / Ca, Sū., 5, 76.1 (Opt. Pr. 3. sg. √vinirlikh 6. P.)


√vinirvṛ 9. P.
vinirvṛta - nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ // AṣṭGī, 11, 7.2 (PPP. √vinirvṛ 9. P.)


√vinirvṛt 1. Ā.
to happen, to occur
vinirvartate - tayoḥ śamācca saṃghāto gulmasya vinirvartate / Ca, Cik., 5, 63.1 (Ind. Pr. 3. sg. √vinirvṛt 1. Ā.)

vinirvṛtta - sutyākāle vinirvṛtte vediṃ gataravām iva // Rām, Ay, 106, 8.2 (PPP. √vinirvṛt 1. Ā.)
vinirvartya - pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān / MaPu, 16, 21.1 (Ger. √vinirvṛt 1. Ā.)


√vinirhan 4. Ā.
to destroy, to kill
vinirhanyāt - na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ / MBh, 12, 104, 18.1 (Opt. Pr. 3. sg. √vinirhan 4. Ā.)

vinirhantum - śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ // MBh, 12, 92, 5.2 (Inf. √vinirhan 4. Ā.)


√vinirhṛ 1. P.
to destroy, to extract, to remove, to take out
vinirharet - jñātvā koṣṭhaprapannāṃś ca yathāsannaṃ vinirharet / AHS, Sū., 13, 23.1 (Opt. Pr. 3. sg. √vinirhṛ 1. P.)

vinirhṛta - evaṃ vinirhṛte śākair doṣe māsāt paraṃ tataḥ / AHS, Cikitsitasthāna, 15, 84.1 (PPP. √vinirhṛ 1. P.)


√vinivartay 10. P.
to abandon, to annul, to avert, to cause to cease, to divert, to draw back, to give up, to remove, to render ineffective
vinivartayet - dehavākcetasāṃ ceṣṭāḥ prāk śramād vinivartayet / AHS, Sū., 2, 37.1 (Opt. Pr. 3. sg. √vinivartay 10. P.)
vinivartaya - rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // Rām, Ay, 9, 26.2 (Imper. Pr. 2. sg. √vinivartay 10. P.)
vinivartyatām - tad bhadrasukha bhadraṃ te mānasaṃ vinivartyatām / MBh, 3, 265, 20.1 (Imper. Pass. 3. sg. √vinivartay 10. P.)

vinivartita - nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ // Rām, Yu, 93, 14.2 (PPP. √vinivartay 10. P.)
vinivartayitum - yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt / Rām, Ay, 76, 17.1 (Inf. √vinivartay 10. P.)
vinivartya - vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava // Rām, Ār, 26, 4.2 (Abs. √vinivartay 10. P.)


√vinivāray 10. P.
to check, to depose, to destroy, to dismiss, to forbid, to keep or ward off, to prevent, to prohibit, to remove, to suppress
vinivārayanti - lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam / AmŚ, 1, 61.1 (Ind. Pr. 3. pl. √vinivāray 10. P.)
vinivāryate - vyāharaṃś caiva puruṣo meghena vinivāryate // MBh, 3, 109, 9.2 (Ind. Pass. 3. sg. √vinivāray 10. P.)
vinivāryante - vyādhayo vinivāryante mṛgā vyādhair iva dvija // MBh, 3, 200, 15.2 (Ind. Pass. 3. pl. √vinivāray 10. P.)

vinivārita - vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ / MaPu, 4, 31.1 (PPP. √vinivāray 10. P.)
vinivārayitum - vinivārayituṃ vahniḥ sambhogaṃ preṣitaḥ suraiḥ / RRS, 1, 62.1 (Inf. √vinivāray 10. P.)
vinivārya - svargalokaṃ gantukāmaṃ tāpasā vinivārya tam / MBh, 1, 117, 20.8 (Abs. √vinivāray 10. P.)


√viniviś 6. Ā.
viniviṣṭa - āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ / Rām, Ki, 39, 2.1 (PPP. √viniviś 6. Ā.)


√vinivṛt 1. Ā.
to be extinguished, to be omitted, to cause to cease or desist from, to cease, to desist or cease from, to disappear, to end, to return, to turn away, to turn back
vinivarte - yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama // MBh, 1, 39, 16.4 (Ind. Pr. 1. sg. √vinivṛt 1. Ā.)
vinivartate - pāramparyānubandhastu duḥkhānāṃ vinivartate / Ca, Śār., 1, 92.1 (Ind. Pr. 3. sg. √vinivṛt 1. Ā.)
vinivartante - bheṣajairvinivartante vikārāḥ sādhyasaṃmatāḥ // Ca, Sū., 1, 62.2 (Ind. Pr. 3. pl. √vinivṛt 1. Ā.)
vinivarteyam - ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram // MBh, 7, 26, 13.2 (Opt. Pr. 1. sg. √vinivṛt 1. Ā.)
vinivarteta - na jātu vinivarteta matajño hyaham asya vai // MBh, 3, 141, 13.2 (Opt. Pr. 3. sg. √vinivṛt 1. Ā.)
vinivartasva - aśakyād vinivartasva śakyam arthaṃ samārabha // MBh, 3, 135, 37.3 (Imper. Pr. 2. sg. √vinivṛt 1. Ā.)
vinivartanta - evaṃ sambhāṣya te vīrā vinivartanta kauravāḥ / MBh, 1, 181, 25.23 (Impf. 3. pl. √vinivṛt 1. Ā.)
vinivartiṣye - taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam / MBh, 3, 15, 10.1 (Fut. 1. sg. √vinivṛt 1. Ā.)

vinivṛtta - āha kiṃ vinivṛttāyām api lajjāyāṃ niyatam evaikaṃ vāso [..] PABh, 1, 10, 6.1 (PPP. √vinivṛt 1. Ā.)
vinivartitum - tvām ṛte puruṣavyāghra notsahed vinivartitum // MBh, 3, 141, 12.2 (Inf. √vinivṛt 1. Ā.)
vinivṛtya - āgatastu pathā yena tenaiva vinivṛtya saḥ / Rām, Utt, 23, 46.1 (Abs. √vinivṛt 1. Ā.)


√viniveday 10. P.
to announce, to inform, to make known, to offer, to present, to report
vinivedayanti - antarmukhāḥ paurabhayaṃ vihaṃgāḥ prakārasaṃsthā vinivedayanti / Ṭika, 9, 30.1 (Ind. Pr. 3. pl. √viniveday 10. P.)
vinivedayet - śarkarāsaṃyutaṃ kṛtvā pāyasaṃ vinivedayet / MBhT, 5, 9.1 (Opt. Pr. 3. sg. √viniveday 10. P.)
vinivedayat - abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat // SkPu, 7, 21.3 (Impf. 3. sg. √viniveday 10. P.)

vinivedita - vinā gavā vatsako'pi gurave viniveditaḥ / MaPu, 20, 10.1 (PPP. √viniveday 10. P.)
vinivedya - ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca / HBh, 2, 10.1 (Abs. √viniveday 10. P.)


√viniveśay 10. P.
to apply, to appoint to, to cause to enter into, to draw up in array, to establish or found, to fix upon, to fix or erect, to impress on the heart, to institute or instal in, to make tributary, to place in tribute, to put on, to set down or place in
viniveśayet - [..] ca bandhān gūḍhāntān sandhīṃś ca viniveśayet // Su, Sū., 18, 41.2 (Opt. Pr. 3. sg. √viniveśay 10. P.)
viniveśaya - uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // RPSu, 3, 7.2 (Imper. Pr. 2. sg. √viniveśay 10. P.)
viniveśayat - parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat / MBh, 1, 2, 233.12 (Impf. 3. sg. √viniveśay 10. P.)
viniveśyatām - tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / RPSu, 3, 40.1 (Imper. Pass. 3. sg. √viniveśay 10. P.)

viniveśita - agastyenāntare tatra sāgare viniveśitaḥ // Rām, Ki, 40, 20.2 (PPP. √viniveśay 10. P.)
viniveśanīya - jalena mardyaṃ madanopamaṃ tad yantrādisandhau viniveśanīyam / ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 69.1 (Ger. √viniveśay 10. P.)
viniveśya - svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat / RRS, 5, 222.1 (Abs. √viniveśay 10. P.)


√viniścar 1. Ā.
to go forth in all directions
viniśceruḥ - viniśceruḥ prabhā divyā grahāṇām udayeṣviva // MBh, 4, 38, 17.2 (Perf. 3. pl. √viniścar 1. Ā.)

viniścarant - nirucyate chardiriti doṣo vaktrādviniścaran // Su, Utt., 49, 6.2 (Ind. Pr. √viniścar 1. Ā.)


√viniści 3. P.
to consider, to debate about, to decide, to deliberate, to determine, to resolve
viniścita - tatra tatrāñjasāyuṣman bhavatā yadviniścitam / BhāgP, 1, 1, 9.1 (PPP. √viniści 3. P.)
viniścitya - tena sārdhaṃ viniścitya tataḥ karma samārabhet // MaS, 7, 59.2 (Abs. √viniści 3. P.)


√viniśvas 2. P.
to breathe hard, to hiss, to sigh deeply, to snort
viniśaśvāsa - viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatāmiti // BCar, 4, 31.2 (Perf. 3. sg. √viniśvas 2. P.)
viniśaśvasuḥ - anyonyaṃ dṛṣṭibhirhatvā śanaiśca viniśaśvasuḥ // BCar, 4, 6.2 (Perf. 3. pl. √viniśvas 2. P.)

viniśvasant - saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan / GarPu, 1, 157, 8.1 (Ind. Pr. √viniśvas 2. P.)
viniśvasya - sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ / Rām, Yu, 83, 2.1 (Abs. √viniśvas 2. P.)


√viniṣūday 10. P.
viniṣūdita - yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ // MBh, 3, 103, 10.2 (PPP. √viniṣūday 10. P.)


√viniṣkṛt 6. P.
viniṣkṛtta - bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // Rām, Ay, 106, 16.2 (PPP. √viniṣkṛt 6. P.)


√viniṣkṛṣ 6. P.
to draw out
viniṣkṛṣya - śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham / Rām, Utt, 53, 6.1 (Abs. √viniṣkṛṣ 6. P.)


√viniṣkram 1. P.
to go out, to issue from, to step forth
viniṣkrāmati - viniṣkrāmati kṛcchreṇa nirucchvāso hatasmṛtiḥ // BhāgP, 3, 31, 23.2 (Ind. Pr. 3. sg. √viniṣkram 1. P.)
viniṣkrāma - kiṣkindhāyā viniṣkrāma yadi te saumya rocate // Rām, Ki, 37, 3.3 (Imper. Pr. 2. sg. √viniṣkram 1. P.)
viniścakramuḥ - gṛhād viniścakramur āśayā striyaḥ śaratpayodādiva vidyutaścalāḥ // BCar, 8, 20.2 (Perf. 3. pl. √viniṣkram 1. P.)

viniṣkramant - garbhe praviśan duḥkhaṃ nivasan duḥkhaṃ viniṣkraman duḥkham / PABh, 5, 39, 61.2 (Ind. Pr. √viniṣkram 1. P.)
viniṣkrānta - mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / RRS, 10, 4.1 (PPP. √viniṣkram 1. P.)
viniṣkramya - atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ / Rām, Ay, 89, 1.1 (Abs. √viniṣkram 1. P.)


√viniṣṭan 1. P.
to groan loudly
viniṣṭanant - śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan // AHS, Nidānasthāna, 8, 7.2 (Ind. Pr. √viniṣṭan 1. P.)


√viniṣṭhāpay 10. Ā.
viniṣṭhāpya - avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ // ĀK, 1, 16, 93.2 (Abs. √viniṣṭhāpay 10. Ā.)


√viniṣṭhiv 1. P.
to spit out
viniṣṭhīvati - śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam // Su, Utt., 52, 12.2 (Ind. Pr. 3. sg. √viniṣṭhiv 1. P.)


√viniṣpat 1. P.
to fall out of, to fly forth from, to fly or run away, to issue, to rush forth
viniṣpatet - vṛkavac cāvalumpeta śaśavac ca viniṣpatet // MaS, 7, 106.2 (Opt. Pr. 3. sg. √viniṣpat 1. P.)
viniṣpatat - bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat // Rām, Ār, 10, 57.2 (Impf. 3. sg. √viniṣpat 1. P.)
viniṣpatan - tejomayā marīcyastu sarvagātrair viniṣpatan // Rām, Utt, 60, 9.2 (Impf. 3. pl. √viniṣpat 1. P.)
viniṣpetuḥ - viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ // Rām, Ār, 19, 21.2 (Perf. 3. pl. √viniṣpat 1. P.)

viniṣpatant - paribhramati citrāṇi maṇḍalāni viniṣpatan / Rām, Ār, 40, 25.1 (Ind. Pr. √viniṣpat 1. P.)
viniṣpatya - te vicintya punaḥ khinnā viniṣpatya samāgatāḥ / Rām, Ki, 47, 22.1 (Abs. √viniṣpat 1. P.)


√viniṣpad 4. Ā.
viniṣpanna - evaṃ raso viniṣpanno ratnabhāgottarābhidhaḥ // RRS, 22, 20.2 (PPP. √viniṣpad 4. Ā.)


√viniṣpiṣ 7. P.
to bruise, to crush, to grind to pieces, to rub the hands together
viniṣpiṣṭa - viniṣpiṣṭāni tatraiṣāṃ śastrāṇyābharaṇāni ca / MBh, 3, 169, 5.1 (PPP. √viniṣpiṣ 7. P.)
viniṣpiṣya - balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā // MBh, 1, 142, 11.2 (Abs. √viniṣpiṣ 7. P.)


√viniṣpīḍay 10. P.
to squeeze out
viniṣpīḍya - yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ // MaPu, 136, 19.2 (Abs. √viniṣpīḍay 10. P.)


√vinistṛ 9. P.
vinistīrṇa - pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau // Rām, Yu, 101, 9.2 (PPP. √vinistṛ 9. P.)


√vinisru 1. Ā.
vinisruta - vidāritāstriśūlaiśca kecid āntrair vinisrutāḥ // Rām, Yu, 42, 21.2 (PPP. √vinisru 1. Ā.)


√vinihan 2. P.
to destroy, to kill, to slaughter, to slay, to strike down
vinihanmi - vinihanmi tamaścograṃ mā bhaiḥ sūta sthiro bhava // MBh, 3, 168, 24.2 (Ind. Pr. 1. sg. √vinihan 2. P.)
vinihaṃsi - katham adya punar vīra vinihaṃsi manāṃsyuta // MBh, 12, 14, 12.2 (Ind. Pr. 2. sg. √vinihan 2. P.)
vinihanti - mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam / RājNi, Mūl., 204.1 (Ind. Pr. 3. sg. √vinihan 2. P.)
vinighnanti - tathā hi dānavā ghorā vinighnanti divaukasaḥ // MBh, 3, 221, 50.2 (Ind. Pr. 3. pl. √vinihan 2. P.)
vinihantu - śrīmadanakṣitipāla sadā te viṣṇupadaṃ vipadaṃ vinihantu // MPāNi, 2, 1.2 (Imper. Pr. 3. sg. √vinihan 2. P.)
vinihanyate - [..] kṛtaṃ sma tat tasya daivena vinihanyate // MBh, 7, 127, 16.2 (Ind. Pass. 3. sg. √vinihan 2. P.)

vinighnant - taṃ muṣṭibhir vinighnantaṃ vajrasārair adhokṣajaḥ / BhāgP, 3, 19, 25.1 (Ind. Pr. √vinihan 2. P.)
vinihata - gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā // Rām, Ār, 50, 2.2 (PPP. √vinihan 2. P.)
vinihantum - vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam // MBh, 3, 15, 2.3 (Inf. √vinihan 2. P.)
vinihatya - taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ / MBh, 3, 13, 101.1 (Abs. √vinihan 2. P.)


√vinihṛ 2. P.
vinihartum - ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet // Su, Śār., 6, 20.2 (Inf. √vinihṛ 2. P.)


√vinihnu 2. Ā.
to deny, to disown
vinihnute - [..] ca yo 'nyebhyaḥ sākṣitvaṃ tad vinihnute / NāS, 2, 1, 179.1 (Ind. Pr. 3. sg. √vinihnu 2. Ā.)


√vinī 1. Ā.
to accomplish, to avert, to cease from, to chastise, to direct, to dispel, to draw from, to drive away, to ead or cause to, to educate, to elicit, to expand, to expel, to extend, to get rid of. give up, to guide, to induce, to instruct, to lead or take away, to part, to pass, to pay off, to perform, to punish, to remove, to restore, to spend, to stir up, to stretch, to tame, to throw off, to train
vinayāmi - yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmyaham / MBh, 7, 169, 56.1 (Ind. Pr. 1. sg. √vinī 1. Ā.)
vinayati - samyag vinetā vinayaty atandrīs tāṃś cābhimanyuḥ satataṃ kumāraḥ // MBh, 3, 180, 28.2 (Ind. Pr. 3. sg. √vinī 1. Ā.)
vinayanti - atha yā suduhā rājannaiva tāṃ vinayantyapi // MBh, 5, 34, 33.2 (Ind. Pr. 3. pl. √vinī 1. Ā.)
vinayet - nādevasattvo vinayet kurūn astre mahābalān / MBh, 1, 121, 2.2 (Opt. Pr. 3. sg. √vinī 1. Ā.)
vinayetām - tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau / MBh, 5, 65, 7.1 (Opt. Pr. 3. du. √vinī 1. Ā.)
vinayeyuḥ - samarthaṃ tadvido vinayeyuḥ // ArthŚ, 1, 17, 27.1 (Opt. Pr. 3. pl. √vinī 1. Ā.)
vinaya - viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ // Rām, Bā, 51, 10.2 (Imper. Pr. 2. sg. √vinī 1. Ā.)
vinayatām - praviśya rathasaṃkṣobhakhedaṃ vinayatām iti // Bṛhat, 10, 138.2 (Imper. Pr. 3. sg. √vinī 1. Ā.)
vyanayat - vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum // KūPu, 1, 10, 6.2 (Impf. 3. sg. √vinī 1. Ā.)
vyanayan - vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum // KūPu, 1, 10, 6.2 (Impf. 3. pl. √vinī 1. Ā.)
vineṣyāmi - darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate // Rām, Ki, 16, 7.2 (Fut. 1. sg. √vinī 1. Ā.)
vineṣyati - anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati / MBh, 1, 113, 37.6 (Fut. 3. sg. √vinī 1. Ā.)
vineṣyāmaḥ - āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ // MBh, 5, 54, 19.2 (Fut. 1. pl. √vinī 1. Ā.)
vyaneṣyathāḥ - varān haniṣyan dviṣato raṅgamadhye vyaneṣyathā dhārtarāṣṭrasya darpam // MBh, 5, 27, 19.2 (Cond. 2. sg. √vinī 1. Ā.)
vineṣyadhvam - darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ // Rām, Ār, 54, 24.2 (Cond. 2. pl. √vinī 1. Ā.)
vinayitāsmi - tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ // MBh, 14, 77, 5.2 (periphr. Fut. 1. sg. √vinī 1. Ā.)
vinetā - tathā vinetā ca gatiś ca kṛṣṇe tavātmajānām [..] MBh, 3, 180, 27.2 (periphr. Fut. 3. sg. √vinī 1. Ā.)
vyanaiṣīt - mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt // KumS, 3, 41.2 (athem. s-Aor. 3. sg. √vinī 1. Ā.)
vyanaiṣuḥ - vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ // KumS, 7, 9.2 (athem. s-Aor. 3. pl. √vinī 1. Ā.)
vininye - ekaṃ vininye sa jugopa sapta saptaiva tatyāja [..] BCar, 2, 41.1 (Perf. 3. sg. √vinī 1. Ā.)
vinīyate - pratyeti vīryaṃ tvanilair apānādyair vinīyate // Su, Cik., 35, 26.2 (Ind. Pass. 3. sg. √vinī 1. Ā.)
vinīyatām - [..] kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃjvaraḥ / Rām, Yu, 51, 47.1 (Imper. Pass. 3. sg. √vinī 1. Ā.)
vyanīyata - vyanīyata pratyupadeśalubdhair āditsubhir nūpurasiñjitāni // KumS, 1, 34.2 (Impf. Pass.3. sg. √vinī 1. Ā.)

vinayant - vinayantaṃ javenāśvānmahārājasya paśyataḥ // MBh, 4, 18, 32.2 (Ind. Pr. √vinī 1. Ā.)
vineṣyant - āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // Rām, Ay, 63, 3.2 (Fut. √vinī 1. Ā.)
vinīta - suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ / SātT, 5, 30.1 (PPP. √vinī 1. Ā.)
vineya - rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati / ViṃKā, 1, 8.1 (Ger. √vinī 1. Ā.)
vinetum - kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām / KumS, 1, 9.1 (Inf. √vinī 1. Ā.)
vinīya - prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī [..] GherS, 3, 70.2 (Abs. √vinī 1. Ā.)


√vinud 6. P.
to dispel, to drive away or asunder, to play, to remove, to scare away, to strike
vyanudat - līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva // BhāgP, 3, 2, 30.2 (Impf. 3. sg. √vinud 6. P.)

vinudant - kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi // Haṃ, 1, 37.2 (Ind. Pr. √vinud 6. P.)


√vinoday 10. P.
to amuse, to amuse one's self with, to delight in, to dispel, to divert, to drive asunder or away, to entertain, to spend
vinodaya - [..] prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodayadṛṣṭibhiḥ / GīG, 10, 20.1 (Imper. Pr. 2. sg. √vinoday 10. P.)
vinodayatam - vinodayatam ālāpair yuvām aparuṣair iti // Bṛhat, 19, 49.2 (Imper. Pr. 2. du. √vinoday 10. P.)
vyanodayan - āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan // MBh, 3, 1, 43.2 (Impf. 3. pl. √vinoday 10. P.)
vinodayiṣyati - tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati // KumS, 8, 48.2 (Fut. 3. sg. √vinoday 10. P.)

vinodita - vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena / MaPu, 139, 23.1 (PPP. √vinoday 10. P.)
vinodyamāna - kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ // MaPu, 153, 219.3 (Ind. Pass. √vinoday 10. P.)


√vinyas 4. P.
to apply to, to arrange, to deposit, to distribute, to entrust or make over to, to fix in, to mark or designate by, to place or lay on, to put down, to put or place down in different places, to spread out, to turn or direct towards
vinyaset - ekapādam athaikasmin vinyased ūrusaṃsthitam / GherS, 2, 17.1 (Opt. Pr. 3. sg. √vinyas 4. P.)

vinyasyant - śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ / Megh, 2, 27.1 (Ind. Pr. √vinyas 4. P.)
vinyasta - viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam / BoCA, 5, 79.1 (PPP. √vinyas 4. P.)
vinyastavant - vinyastavān sa bhūteṣu sthāvareṣu careṣu ca // Su, Ka., 3, 22.2 (PPA. √vinyas 4. P.)
vinyasya - meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari / HYP, Prathama upadeśaḥ, 38.1 (Abs. √vinyas 4. P.)


√vip 1. P.
to shake, to tremble, to vibrate
vepate - vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ / Rām, Su, 23, 5.1 (Ind. Pr. 3. sg. √vip 1. P.)
vepante - parvatāgrāṇi vepante patanti dharaṇīdharāḥ // Rām, Yu, 31, 4.2 (Ind. Pr. 3. pl. √vip 1. P.)

vepamāna - grāheṇa grasyamānaṃ taṃ vepamānamavasthitam // SkPu, 12, 37.2 (Ind. Pr. √vip 1. P.)
vepitum - vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt // NŚVi, 6, 72.2, 10.0 (Inf. √vip 1. P.)


√vipac 4. P.
to be completely matured or ripened or developed, to be cooked or baked or roasted, to be digested, to bear fruit, to cook thoroughly, to develop consequences, to dissolve by cooking or boiling
vipacet - jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam / AHS, Utt., 39, 76.1 (Opt. Pr. 3. sg. √vipac 4. P.)
vipacyate - [..] vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate // Ca, Sū., 27, 32.2 (Ind. Pass. 3. sg. √vipac 4. P.)
vipacyante - dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ / Su, Sū., 40, 18.1 (Ind. Pass. 3. pl. √vipac 4. P.)

vipācya - mūtre nikumbhārdhapalaṃ vipācya pibedabhīkṣṇaṃ kuḍavārdhamātram / Su, Utt., 44, 16.1 (Ger. √vipac 4. P.)
vipacya - tilatailaṃ vipacyādau yāvatphenaṃ nivartate / RRĀ, V.kh., 19, 86.1 (Abs. √vipac 4. P.)
vipacyamāna - [..] līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā [..] Ca, Sū., 28, 3.1 (Ind. Pass. √vipac 4. P.)


√vipaṇ 1. Ā.
to bet, to sell, to wager for
vipaṇāvahe - na me sudhanvanā sakhyaṃ prāṇayor vipaṇāvahe / MBh, 5, 35, 18.2 (Ind. Pr. 1. du. √vipaṇ 1. Ā.)


√vipat 1. P.
to be divided or separated, to burst asunder, to fall off, to fly along, to fly apart, to fly or dash or rush through
vipatet - [..] mūrdhā te vipatiṣyatīti mūrdhā te vipatediti // ChāUp, 1, 8, 6.2 (Opt. Pr. 3. sg. √vipat 1. P.)
vipatiṣyati - [..] tv etarhi brūyān mūrdhā te vipatiṣyatītimūrdhā te vipated iti // ChāUp, 1, 8, 6.2 (Fut. 3. sg. √vipat 1. P.)
vyapatiṣyat - [..] ced avidvān udagāsyo mūrdhā te vyapatiṣyattathoktasya mayeti // ChāUp, 1, 11, 7.4 (Cond. 3. sg. √vipat 1. P.)


√vipad 4. P.
to come between, to fail, to fall asunder, to hinder, to miscarry, to perish
vipadyāmi - eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā // Rām, Su, 26, 8.2 (Ind. Pr. 1. sg. √vipad 4. P.)
vipadyate - viṣajāto yathā kīṭo na viṣeṇa vipadyate / Su, Śār., 4, 79.1 (Ind. Pr. 3. sg. √vipad 4. P.)
vipadyante - bhūtāścārthā vipadyante deśakālavirodhitāḥ / Rām, Su, 2, 37.1 (Ind. Pr. 3. pl. √vipad 4. P.)
vipadyeyam - ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā / Rām, Su, 35, 56.1 (Opt. Pr. 1. sg. √vipad 4. P.)
vipadyeta - matirmayi nibaddheyaṃ na vipadyeta karhicit / BhāgP, 1, 6, 25.1 (Opt. Pr. 3. sg. √vipad 4. P.)
vipadyeran - yathā tena vipadyerann api na kṣudrajantavaḥ // AHS, Sū., 7, 18.2 (Opt. Pr. 3. pl. √vipad 4. P.)
vyapadyata - sa daityabhujamāsādya sarpaḥ sadyo vyapadyata / MaPu, 153, 211.1 (Impf. 3. sg. √vipad 4. P.)
vipatsyate - ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate // Rām, Ār, 31, 22.2 (Fut. 3. sg. √vipad 4. P.)
vipatsyāmaḥ - avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ / MBh, 5, 131, 26.1 (Fut. 1. pl. √vipad 4. P.)

vipadyant - tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam // Rām, Su, 38, 11.2 (Ind. Pr. √vipad 4. P.)
vipanna - vipannān viṣapānena nigṛhya bhujagādhipam / BhāgP, 3, 2, 31.1 (PPP. √vipad 4. P.)


√viparikṛṣ 6. P.
to drag around
viparikṛṣyate - kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate // Rām, Yu, 23, 23.2 (Ind. Pass. 3. sg. √viparikṛṣ 6. P.)

viparikarṣant - rathān viparikarṣanto hateṣu rathayodhiṣu // MBh, 6, 67, 31.2 (Ind. Pr. √viparikṛṣ 6. P.)


√viparikram 1. P.
to circumambulate, to step or walk round
viparikramant - apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman / MBh, 5, 131, 10.1 (Ind. Pr. √viparikram 1. P.)


√viparicchid 7. Ā.
to cut off
viparicchinna - viparicchinnamūlo 'pi na viṣīdet kathaṃcana / MBh, 5, 131, 18.2 (PPP. √viparicchid 7. Ā.)


√viparitap 1. P.
to be greatly distressed, to suffer great pain
viparitapyase - kaccinna paravitteṣu gṛdhyan viparitapyase // MBh, 5, 33, 14.2 (Ind. Pass. 2. sg. √viparitap 1. P.)


√viparidhā 3. P.
to alter, to exchange
viparidhāya - ācāntaḥ punar ācāmed vāso viparidhāya ca // YāSmṛ, 1, 196.2 (Abs. √viparidhā 3. P.)


√viparidhāpay 10. P.

viparidhāpayet - [..] kumāryās tān nagnān nīdīkṣedetiveti mukhaṃ viparidhāpayet tena tad rūpam avarundhe yad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.2 (Opt. Pr. 3. sg. √viparidhāpay 10. P.)


√viparidhāv 1. P.
to overrun, to run about or through
viparidhāvati - parikṣipya ca bāhubhyāṃ khādan viparidhāvati / Rām, Yu, 55, 7.2 (Ind. Pr. 3. sg. √viparidhāv 1. P.)
viparidhāvanti - loke viparidhāvanti rakṣitāni svakarmabhiḥ // MBh, 12, 277, 18.2 (Ind. Pr. 3. pl. √viparidhāv 1. P.)
viparidhāvata - saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata / MBh, 3, 255, 1.2 (Imper. Pr. 2. pl. √viparidhāv 1. P.)

viparidhāvant - śokārtānām anāthānām evaṃ viparidhāvatām / Rām, Ār, 67, 21.1 (Ind. Pr. √viparidhāv 1. P.)


√viparimuc 6. P.
to be freed or released from
viparimucyate - vikarmaṇā tapyamānaḥ pāpād viparimucyate / MBh, 3, 198, 48.1 (Ind. Pass. 3. sg. √viparimuc 6. P.)


√viparivartay 10. Ā.
to turn around, to turn away
viparivartita - sīvyantām ajinair bhastrās teṣāṃ viparivartitaiḥ // Bṛhat, 18, 487.2 (PPP. √viparivartay 10. Ā.)
viparivartya - tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca / MBh, 4, 22, 17.3 (Abs. √viparivartay 10. Ā.)


√viparivṛt 1. Ā.
to alter, to be transformed, to change, to move about, to return, to revolve, to roam, to roll, to turn round, to visit or afflict continually, to wander
viparivartate - duḥkhaṃ sukhena satataṃ janād viparivartate // MBh, 12, 137, 60.2 (Ind. Pr. 3. sg. √viparivṛt 1. Ā.)
viparivartante - prajā viparivartante svaiḥ svaiḥ karmabhir āvṛtāḥ // MBh, 12, 183, 16.2 (Ind. Pr. 3. pl. √viparivṛt 1. Ā.)
viparivarteta - bhūmau viparivarteta tiṣṭhed vā prapadair dinam / MaS, 6, 22.1 (Opt. Pr. 3. sg. √viparivṛt 1. Ā.)

viparivartamāna - [..] janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānenamayetyādinā saṃdarbheṇa / STKau, 5.2, 3.28 (Ind. Pr. √viparivṛt 1. Ā.)
viparivṛtta - daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ / KumS, 8, 32.1 (PPP. √viparivṛt 1. Ā.)
viparivartitum - nāvaṃ na śakyam āruhya sthale viparivartitum / MBh, 14, 49, 30.1 (Inf. √viparivṛt 1. Ā.)
viparivṛtya - sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca / Rām, Ay, 66, 20.1 (Abs. √viparivṛt 1. Ā.)


√viparī 2. P.
to fail, to return, to turn out badly or wrongly, to turn round or back
viparyeti - sukhaṃ loke viparyeti manaścāsya prasīdati // MBh, 12, 213, 5.2 (Ind. Pr. 3. sg. √viparī 2. P.)


√viparyas 4. P.
to be in error, to change, to exchange, to have a wrong notion, to interchange, to invert, to overturn, to reverse, to turn over, to turn round
viparyasyet - āsrāvayeccopacitān viparyasyecca karmasu / ArthŚ, 2, 9, 35.1 (Opt. Pr. 3. sg. √viparyas 4. P.)
viparyasyeyuḥ - pātraṃ cāsya viparyasyeyuḥ // GauDh, 3, 2, 3.1 (Opt. Pr. 3. pl. √viparyas 4. P.)
viparyasyate - [..] spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante [..] Ca, Śār., 3, 13.1 (Ind. Pass. 3. sg. √viparyas 4. P.)

viparyasta - yāmyakrāntau viparyaste dviguṇe tu dinakṣape / SūrSi, 2, 63.1 (PPP. √viparyas 4. P.)


√vipaś 4. P.
to discern, to distinguish, to know, to learn, to observe
vipaśyati - [..] caramaḥ sthitam utthitaṃ vā siddho vipaśyatiyato 'dhyagamat svarūpam / BhāgP, 3, 28, 37.1 (Ind. Pr. 3. sg. √vipaś 4. P.)
vipaśyeyam - api putre vipaśyeyam iti rāmāsthitaṃ mayā // Rām, Ay, 17, 22.2 (Opt. Pr. 1. sg. √vipaś 4. P.)

vipaśyant - iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān / BCar, 5, 14.1 (Ind. Pr. √vipaś 4. P.)
vispaṣṭa - strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam / MaS, 2, 33.1 (PPP. √vipaś 4. P.)


√vipācay 10. P.
to cook thoroughly, to liquefy, to melt
vipācayet - dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet // RRĀ, Ras.kh., 2, 70.2 (Opt. Pr. 3. sg. √vipācay 10. P.)

vipācita - raktā śilā tu gomāṃse luṅgāmlena vipācitā / RArṇ, 7, 78.1 (PPP. √vipācay 10. P.)
vipācya - bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ / AHS, Śār., 3, 52.1 (Abs. √vipācay 10. P.)


√vipāṭay 10. P.
to destroy, to drive asunder, to scare away, to split in two, to tear open, to tear out
vipāṭayiṣyati - vipāṭayiṣyatyayamuttamena saddharmatāḍena durāsadena // BCar, 1, 74.2 (Fut. 3. sg. √vipāṭay 10. P.)

vipāṭita - tairvipāṭitagātro'sau gajamāyāṃ vyapothayat / MaPu, 153, 116.1 (PPP. √vipāṭay 10. P.)
vipāṭya - vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ // MaPu, 153, 139.2 (Abs. √vipāṭay 10. P.)


√vipātay 10. P.
to cause to fly asunder or off, to cause to fly away, to kill, to shoot off, to split or strike off, to strike down
vipātayet - kurvīta vaṭikāḥ koṣṭhīyantre satvaṃ vipātayet / ĀK, 1, 4, 176.1 (Opt. Pr. 3. sg. √vipātay 10. P.)
vyapātayat - tataḥ pādau tataśchittvā śiro bhūmau vyapātayat / AgniP, 10, 15.1 (Impf. 3. sg. √vipātay 10. P.)


√vipāday 10. Ā.
to destroy, to kill
vipādayet - nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet / AHS, Cikitsitasthāna, 10, 85.1 (Opt. Pr. 3. sg. √vipāday 10. Ā.)

vipādita - [..] ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ // Bṛhat, 19, 158.2 (PPP. √vipāday 10. Ā.)


√vipiṣ 7. P.
vipiṣṭa - vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā // MaPu, 158, 15.2 (PPP. √vipiṣ 7. P.)


√vipū 9. P.
to cleanse thoroughly, to purity effectually
vipūta - paurṇamāsyāṃ vipūtātmā sa padaṃ yāti vāruṇam / MaPu, 53, 17.2 (PPP. √vipū 9. P.)


√vipūray 10. Ā.
to fill with
vipūrya - [..] tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā [..] LiPu, 2, 24, 14.1 (Abs. √vipūray 10. Ā.)


√vipeṣay 10. P.

vipeṣayet - paścād vipeṣayet sūkṣmaṃ tridinaṃ niścalasthitam / RAK, 1, 58.1 (Opt. Pr. 3. sg. √vipeṣay 10. P.)
vyapeṣayam - carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam // Rām, Su, 56, 106.3 (Impf. 1. sg. √vipeṣay 10. P.)


√vipothay 10. P.
to crush, to dash to pieces, to grind down, to kill, to pulverise
vyapothayat - tairvipāṭitagātro'sau gajamāyāṃ vyapothayat / MaPu, 153, 116.1 (Impf. 3. sg. √vipothay 10. P.)

vipothita - vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ // Rām, Yu, 58, 28.2 (PPP. √vipothay 10. P.)


√viprakāś 1. Ā.
to shine
viprakāśete - nayane viprakāśete parvatasthāvivānalau // Rām, Su, 1, 54.2 (Ind. Pr. 3. du. √viprakāś 1. Ā.)


√viprakṛ 8. Ā.
to admit, to appoint, to hurt, to injure, to offend, to oppress, to treat with disrespect
viprakurvanti - tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // Rām, Ay, 108, 13.2 (Ind. Pr. 3. pl. √viprakṛ 8. Ā.)
viprakuryuḥ - vidyārthino hi me putrān viprakuryuḥ kutūhalāt // MBh, 1, 149, 17.2 (Opt. Pr. 3. pl. √viprakṛ 8. Ā.)

viprakurvant - viprakurvann ṛṣīn anyān atuṣyat parayā mudā // MBh, 3, 136, 18.3 (Ind. Pr. √viprakṛ 8. Ā.)
viprakṛta - nāsmi viprakṛtā deva kenacin na vimānitā / Rām, Ay, 10, 14.1 (PPP. √viprakṛ 8. Ā.)
viprakartum - kaścānyo jñātibhāryāṃ vai viprakartuṃ tathārhati / MBh, 5, 126, 8.1 (Inf. √viprakṛ 8. Ā.)
viprakṛtya - viprakṛtya ca saṃrambhāt kūpe kṣiptā manasvinī / MBh, 1, 75, 3.4 (Abs. √viprakṛ 8. Ā.)


√viprakṛ 6. Ā.
to dash to pieces, to scatter, to strew
viprakīryanta - viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām // MBh, 7, 72, 11.2 (Impf. Pass.3. pl. √viprakṛ 6. Ā.)
viprakīryeta - viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā / MBh, 1, 151, 1.46 (Opt. P. Pass. 3. sg. √viprakṛ 6. Ā.)

viprakīrṇa - tāny uktāny abhidhīyante viprakīrṇāny ataḥ param // AṣṭNi, 1, 202.2 (PPP. √viprakṛ 6. Ā.)
viprakīrya - aratnimātre vastre tad viprakīrya viveṣṭya tat // RRS, 3, 29.2 (Abs. √viprakṛ 6. Ā.)


√viprakṛṣ 1. P.
to drag or draw apart, to lead away or home, to remove from
viprakarṣanti - viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca // Rām, Yu, 40, 6.2 (Ind. Pr. 3. pl. √viprakṛṣ 1. P.)

viprakṛṣṭa - viśvasya deśakālādiviprakṛṣṭasya yat punaḥ // ŚiSūV, 1, 18.1, 4.0 (PPP. √viprakṛṣ 1. P.)


√vipragam 1. P.
to be dispersed or scattered, to go apart or asunder
viprajagmuḥ - prajāḥ sarvā mahārāja viprajagmur yathāgatam // MBh, 3, 103, 18.2 (Perf. 3. pl. √vipragam 1. P.)


√vipraghuṣ 1. Ā.
vipraghuṣṭa - vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām / Rām, Ār, 23, 21.1 (PPP. √vipraghuṣ 1. Ā.)


√vipraṇaś 4. P.
to be lost, to bear no fruit, to disappear, to have no effect or result, to perish
vipraṇaśyati - traikālyasaṃdhyākaraṇāt tat sarvaṃ vipraṇaśyati // YāSmṛ, 3, 308.2 (Ind. Pr. 3. sg. √vipraṇaś 4. P.)
vipraṇaśyanti - pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati // MBh, 3, 81, 5.2 (Ind. Pr. 3. pl. √vipraṇaś 4. P.)
vipraṇaśyema - kathaṃ na vipraṇaśyema yonito 'syā iti prabho / MBh, 12, 286, 33.1 (Opt. Pr. 1. pl. √vipraṇaś 4. P.)

vipraṇaṣṭa - vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate // Rām, Ār, 64, 12.2 (PPP. √vipraṇaś 4. P.)


√vipraṇāśay 10. Ā.
vipraṇāśita - dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram // Rām, Ār, 60, 43.2 (PPP. √vipraṇāśay 10. Ā.)


√vipraṇī 1. P.
to let elapse or pass away, to turn to
vipraṇayet - saṃvatsaraṃ vipraṇayet tasmājjātaḥ punar bhavet // MBh, 12, 97, 4.2 (Opt. Pr. 3. sg. √vipraṇī 1. P.)


√vipratijñā 9. Ā.

vipratijānīta - [..] vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānītaityapahāraḥ // ArthŚ, 2, 8, 18.1 (Opt. Pr. 3. sg. √vipratijñā 9. Ā.)


√vipratipad 4. Ā.
to be mistaken, to be mutually opposed, to be perplexed or confounded, to be uncertain how to act, to differ or diverge in opinion, to go in different or opposite directions, to have a false opinion about, to hesitate, to reply falsely or erroneously, to roam, to turn here and there, to wander, to waver
vipratipadyase - mithyāvṛttir anāryaḥ sann adya vipratipadyase // MBh, 5, 126, 17.2 (Ind. Pr. 2. sg. √vipratipad 4. Ā.)
vipratipadyate - alpadoṣākalanayā pathye vipratipadyate // AHS, Sū., 12, 70.2 (Ind. Pr. 3. sg. √vipratipad 4. Ā.)
vipratipadyante - yeṣu vipratipadyante ṣaṭsu mohāt phalāgame / MBh, 3, 202, 25.1 (Ind. Pr. 3. pl. √vipratipad 4. Ā.)

vipratipanna - vipratipannāstu khalu rogajñāne upakramayuktijñāne cāpi vipratipadyante / Ca, Vim., 7, 4.2 (PPP. √vipratipad 4. Ā.)


√vipratiṣidh 1. Ā.
to be forbidden, to be opposite to, to oppose
vipratiṣiddha - nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat // MBh, 4, 4, 22.3 (PPP. √vipratiṣidh 1. Ā.)


√viprath 1. Ā.
to be wide, to extend, to spread, to spread out
vipratheta - dattā yaśo vipratheta kathaṃ bhūyastaveti ha // MBh, 12, 54, 31.2 (Opt. Pr. 3. sg. √viprath 1. Ā.)


√viprathay 10. P.
to celebrate, to display, to exhibit, to unfold
viprathayantu - raṇotkaṭau sāraṇacārudeṣṇau kulocitaṃ viprathayantu karma // MBh, 3, 120, 18.2 (Imper. Pr. 3. pl. √viprathay 10. P.)

viprathayant - paraṃ yaśo viprathayaṃstava senāsu bhārata // MBh, 5, 168, 2.2 (Ind. Pr. √viprathay 10. P.)


√vipradah 4. Ā.
vipradagdha - trailokyametatsakalaṃ vipradagdhaṃ samantataḥ // SkPu (Rkh), Revākhaṇḍa, 15, 5.2 (PPP. √vipradah 4. Ā.)


√vipraduṣ 4. P.
vipraduṣṭa - na vipraduṣṭabhāvasya siddhiṃ gacchati karhicit // MaS, 2, 97.2 (PPP. √vipraduṣ 4. P.)


√vipradru 1. P.
to disperse, to flee, to run asunder or away
vipradudrāva - vipradudrāva vegena śrutāyuḥ samare tadā // MBh, 6, 80, 17.2 (Perf. 3. sg. √vipradru 1. P.)
vipradudruvuḥ - te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ // MBh, 3, 23, 13.2 (Perf. 3. pl. √vipradru 1. P.)

vipradravant - vipradravantaṃ sahasā dadarśa madhusūdanaḥ // MBh, 1, 219, 35.2 (Ind. Pr. √vipradru 1. P.)
vipradruta - dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ // Rām, Bā, 54, 22.2 (PPP. √vipradru 1. P.)


√vipradhāv 1. P.
to run in different directions
vipradhāvant - samantād vipradhāvadbhiḥ prakāśante mamānyadā // Rām, Ay, 65, 18.2 (Ind. Pr. √vipradhāv 1. P.)
vipradhāvita - śīghram etān suvitrastān bahudhā vipradhāvitān / Rām, Yu, 40, 10.1 (PPP. √vipradhāv 1. P.)


√viprabudh 4. Ā.
to wake up
viprabuddha - [..] nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā / Megh, 2, 52.1 (PPP. √viprabudh 4. Ā.)


√viprabhāṣ 1. Ā.
viprabhāṣitum - [..] hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum / MaPu, 47, 222.1 (Inf. √viprabhāṣ 1. Ā.)


√vipramuc 6. Ā.
to discharge, to hurl, to liberate, to loosen, to set free, to shoot, to take off, to unfasten
vipramucyeyam - dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ // MBh, 1, 23, 11.2 (Opt. Pr. 1. sg. √vipramuc 6. Ā.)
vipramucyeta - brahmahā vipramucyeta sarvapāpebhya eva ca // MBh, 12, 36, 8.2 (Opt. Pr. 3. sg. √vipramuc 6. Ā.)
vipramucyema - kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ // MBh, 1, 137, 21.2 (Opt. Pr. 1. pl. √vipramuc 6. Ā.)
vipramokṣyāmi - sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā // Rām, Yu, 5, 20.2 (Fut. 1. sg. √vipramuc 6. Ā.)
vipramokṣyase - tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase // MBh, 3, 158, 57.2 (Fut. 2. sg. √vipramuc 6. Ā.)
vipramokṣyatha - asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha // Rām, Utt, 31, 30.1 (Fut. 2. pl. √vipramuc 6. Ā.)
vipramucyate - yatra praviṣṭamātro vai pāpebhyo vipramucyate // MBh, 3, 80, 65.2 (Ind. Pass. 3. sg. √vipramuc 6. Ā.)
vipramucyante - pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ // MBh, 3, 81, 1.3 (Ind. Pass. 3. pl. √vipramuc 6. Ā.)

vipramukta - tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ / Rām, Ār, 54, 7.1 (PPP. √vipramuc 6. Ā.)
vipramocya - paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ / Rām, Ay, 41, 21.1 (Ger. √vipramuc 6. Ā.)
vipramucya - te sametya tathānyonyaṃ saṃnāhān vipramucya ca / MBh, 3, 237, 15.1 (Abs. √vipramuc 6. Ā.)


√vipramuh 4. Ā.
vipramūḍha - duṣprāpaṃ vipramūḍhānāṃ mārgaṃ yogair niṣevitam // MBh, 3, 187, 25.2 (PPP. √vipramuh 4. Ā.)


√vipramṛj 6. Ā.
to clean, to polish
vipramṛṣṭa - sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām / Rām, Ār, 50, 41.2 (PPP. √vipramṛj 6. Ā.)
vipramṛjya - ślakṣṇair vastrair vipramṛjyānayasva citrāṃ mālāṃ cātra baddhvā sajālām // MBh, 7, 2, 25.2 (Abs. √vipramṛj 6. Ā.)


√vipramocay 10. Ā.

vipramocaya - purocanasyāviditān asmāṃstvaṃ vipramocaya // MBh, 1, 135, 15.2 (Imper. Pr. 2. sg. √vipramocay 10. Ā.)


√vipramohay 10. P.
to render confused, to throw into confusion
vipramohita - na bibheṣi hiḍimbe kiṃ matkopād vipramohitā // MBh, 1, 140, 17.2 (PPP. √vipramohay 10. P.)


√viprayā 2. P.
to flee, to go away
viprayāta - tad aham anuniśāmya viprayātaṃ pṛthag abhipannam ihābudhair manuṣyaiḥ / MBh, 12, 172, 36.1 (PPP. √viprayā 2. P.)


√viprayuj 7. P.
to deprive of, to separate from
viprāyujyata - viprāyujyata kausalyā phalakāle dhig astu mām // Rām, Ay, 47, 20.2 (Impf. Pass.3. sg. √viprayuj 7. P.)
viprayujyeta - yatra nāhaṃ na me mātā viprayujyeta jīvitāt // MBh, 14, 80, 6.2 (Opt. P. Pass. 3. sg. √viprayuj 7. P.)

viprayukta - lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam // Rām, Ki, 19, 16.2 (PPP. √viprayuj 7. P.)
viprayujya - evam uktvā tataḥ sadyastaṃ prāṇair viprayujya saḥ / MBh, 1, 166, 37.1 (Abs. √viprayuj 7. P.)


√viprayojay 10. P.
to deprive of, to release from
viprayojayet - avaśaṃ nanu viprayojayenmāmakṛtasvārthamatṛptameva mṛtyuḥ // BCar, 5, 38.2 (Opt. Pr. 3. sg. √viprayojay 10. P.)

viprayojya - kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ // MBh, 14, 29, 19.2 (Abs. √viprayojay 10. P.)


√vipralap 1. P.
to be at variance, to bewail, to complain, to disagree, to discourse or speak about variously, to lament
vipralapant - tāṃ vipralapatāṃ pāpaṃ yasyāryo 'sgplate gataḥ // Rām, Ay, 69, 19.2 (Ind. Pr. √vipralap 1. P.)
vipralapta - na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag [..] MBh, 12, 29, 137.2 (PPP. √vipralap 1. P.)


√vipralabh 1. Ā.
to cheat, to deceive, to insult, to mock at, to regain, to take in, to violate
vipralabhyase - na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase / Bṛhat, 18, 20.1 (Ind. Pass. 2. sg. √vipralabh 1. Ā.)

vipralabdha - saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ [..] ArthŚ, 1, 14, 2.1 (PPP. √vipralabh 1. Ā.)
vipralabhya - yasmādyāti ca loko 'yaṃ vipralabhya paraṃparam / BCar, 6, 48.1 (Abs. √vipralabh 1. Ā.)


√vipralambhay 10. P.
to cheat, to deceive
vipralambhanīya - [..] sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā // DKCar, 2, 4, 71.0 (Ger. √vipralambhay 10. P.)


√vipralup 6. P.
to afflict, to disturb, to plunder, to rob, to tear or snatch away, to visit
vipralumpanti - rakṣāṃsi vipralumpanti śrāddham ā rakṣavarjitam // MaS, 3, 204.2 (Ind. Pr. 3. pl. √vipralup 6. P.)
vipralupyante - anarthair vipralupyante sa gacchati parābhavam // MBh, 12, 137, 105.2 (Ind. Pass. 3. pl. √vipralup 6. P.)

vipralupta - sa vai dharmo vipraluptaḥ sabhāyāṃ pāpātmabhiḥ saubaleyapradhānaiḥ / MBh, 3, 5, 5.1 (PPP. √vipralup 6. P.)


√vipraloḍay 10. P.
to disarrange, to spoil
vipraloḍita - nalinī dviradeneva samantād vipraloḍitā // MBh, 7, 100, 27.2 (PPP. √vipraloḍay 10. P.)


√vipravas 1. P.
to go or dwell abroad, to set out on a journey
vipravasita - bhikṣubhirvipravasite vijñānādeṣṭṛbhistava / BhāgP, 1, 6, 2.2 (PPP. √vipravas 1. P.)
viproṣya - viproṣya tūpasaṃgrāhyā jñātisambandhiyoṣitaḥ // MaS, 2, 132.2 (Abs. √vipravas 1. P.)


√vipravāsay 10. P.
to banish, to expel, to remove
vipravāsayet - visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet // MaS, 8, 219.2 (Opt. Pr. 3. sg. √vipravāsay 10. P.)
vipravāsyatām - asamañjāḥ purād adya suto me vipravāsyatām / MBh, 3, 106, 14.1 (Imper. Pass. 3. sg. √vipravāsay 10. P.)

vipravāsita - tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ / MBh, 3, 36, 28.1 (PPP. √vipravāsay 10. P.)


√vipravyadh 4. Ā.
to scatter, to shake violently
vipraviddha - viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam / Rām, Ār, 58, 7.1 (PPP. √vipravyadh 4. Ā.)
vipravidhyamāna - [..] kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātramākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva // DKCar, 2, 1, 14.1 (Ind. Pass. √vipravyadh 4. Ā.)


√vipraṣic 6. Ā.

vipraṣiñcatu - tacca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata / MBh, 1, 137, 16.57 (Imper. Pr. 3. sg. √vipraṣic 6. Ā.)


√viprasad 2. P.
to becom calm, to calm down
viprasanna - śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu / Ca, Cik., 3, 244.1 (PPP. √viprasad 2. P.)


√viprasṛ 3. P.
to be expanded or extended, to spread
viprasariṣyanti - adya viprasariṣyanti rākṣasyo hatabāndhavāḥ / Rām, Ār, 29, 10.1 (Fut. 3. pl. √viprasṛ 3. P.)

viprasṛta - ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti / Su, Ka., 8, 82.1 (PPP. √viprasṛ 3. P.)
viprasṛtya - viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan // MBh, 3, 79, 9.2 (Abs. √viprasṛ 3. P.)


√viprasṛj 6. P.

viprasṛjyantām - [..] uvāca yathārthaṃ bhavanto yathāgṛhaṃ yathāmano viprasṛjyantāṃ duradhīyānaṃ vā ahaṃ maudgalyam avocaṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.2 (Imper. Pass. 3. pl. √viprasṛj 6. P.)


√viprasthā 1. Ā.
to be diffused or dispersed, to depart, to go apart or asunder, to set out, to spread in different directions
vipratasthe - prahasya sahasā rājan vipratasthe sasaubalaḥ // MBh, 3, 241, 10.2 (Perf. 3. sg. √viprasthā 1. Ā.)
vipratasthuḥ - durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ / MBh, 1, 215, 11.96 (Perf. 3. pl. √viprasthā 1. Ā.)

viprasthita - viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ / Rām, Bā, 62, 22.1 (PPP. √viprasthā 1. Ā.)


√viprahan 2. P.
to beat, to defeat, to strike down
viprahanyāt - devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ / UḍḍT, 12, 3.1 (Opt. Pr. 3. sg. √viprahan 2. P.)

viprahata - nṛttena cāparāḥ klāntāḥ pānaviprahatāstathā // Rām, Su, 9, 4.2 (PPP. √viprahan 2. P.)


√viprahā 3. P.
to abandon, to give up
viprajahāti - indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ / MBh, 5, 122, 34.1 (Ind. Pr. 3. sg. √viprahā 3. P.)

viprahīṇa - sītayā viprahīṇasya śokasaṃdīpano mama // Rām, Ki, 1, 12.2 (PPP. √viprahā 3. P.)
viprahāya - tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ / MBh, 12, 308, 10.1 (Abs. √viprahā 3. P.)


√vipruṣ 5. P.
to drip away, to ooze out
vipruṣṭa - drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva // Rām, Ay, 106, 12.2 (PPP. √vipruṣ 5. P.)


√vipre 2. P.
to depart, to disperse, to go away, to go forth in different directions
vipraihi - [..] kāmaṃ na saṃdadhyāt sā tvaṃ vipraihitiṣṭha vā // MBh, 1, 155, 36.3 (Imper. Pr. 2. sg. √vipre 2. P.)


√viprekṣ 4. P.
to consider, to look here and there, to regard
viprekṣan - unmatta iva viprekṣann idaṃ vacanam abravīt // MBh, 7, 51, 19.2 (Impf. 3. pl. √viprekṣ 4. P.)

viprekṣamāṇa - tathā viprekṣamāṇasya vanaṃ puṣpitapādapam / Rām, Su, 16, 1.1 (Ind. Pr. √viprekṣ 4. P.)
viprekṣita - pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā / KumS, 1, 46.1 (PPP. √viprekṣ 4. P.)
viprekṣya - praśasya viprekṣya ca dharmarājaḥ kṛtāñjaliḥ keśavam ityuvāca // MBh, 3, 180, 36.2 (Abs. √viprekṣ 4. P.)


√viplāvay 10. P.
to bring to ruin or calamity, to confound, to confuse, to destroy, to divulge, to make known, to perplex, to spread abroad, to waste
viplāvayitum - atho maṇīnbhūriguṇopapannāñchaknoti viplāvayituṃ vijātyaḥ // GarPu, 1, 70, 30.2 (Inf. √viplāvay 10. P.)
viplāvya - śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ / MaS, 11, 199.1 (Abs. √viplāvay 10. P.)


√viplu 1. Ā.
to be dispersed or scattered, to be lost or ruined, to drift about, to fall into disorder or confusion, to float asunder, to go astray, to perish
viplavante - tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti / MBh, 5, 42, 8.1 (Ind. Pr. 3. pl. √viplu 1. Ā.)
viplaveta - evaṃ hi sati sarvatra kāryakāraṇabhāvo viplaveta // MṛgṬī, Vidyāpāda, 1, 9.1, 28.0 (Opt. Pr. 3. sg. √viplu 1. Ā.)

vipluta - viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam // AHS, Utt., 4, 21.2 (PPP. √viplu 1. Ā.)


√viphal 1. P.
to burst
viphaliṣyati - yacchrutvā saṃśayaste 'dya śatadhā viphaliṣyati / MBh, 1, 189, 46.19 (Fut. 3. sg. √viphal 1. P.)
vipaphāla - vasudhā saṃcakampe 'tha nabhaśca vipaphāla ha // MBh, 12, 330, 53.2 (Perf. 3. sg. √viphal 1. P.)


√viphalīkṛ 8. Ā.
to make fruitless
viphalīkuruṣe - kim viphalīkuruṣe kucakalaśam // GīG, 9, 4.2 (Ind. Pr. 2. sg. √viphalīkṛ 8. Ā.)

viphalīkṛta - mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ / Rām, Bā, 46, 2.1 (PPP. √viphalīkṛ 8. Ā.)
viphalīkṛtya - [..] tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtyakāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ // SaAHS, Sū., 9, 24.2, 1.0 (Abs. √viphalīkṛ 8. Ā.)


√vibandh 9. P.
to bind or fasten on different sides, to extend, to obstruct, to seize or hold by, to stretch out
vibadhnāti - tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā // BoCA, 9, 141.2 (Ind. Pr. 3. sg. √vibandh 9. P.)
vibadhyate - nireti saha mūtreṇa pratilome vibadhyate // AHS, Nidānasthāna, 9, 19.2 (Ind. Pass. 3. sg. √vibandh 9. P.)
vibadhyante - [..] doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā [..] Su, Cik., 34, 20.1 (Ind. Pass. 3. pl. √vibandh 9. P.)

vibaddha - vibaddhān pācanais tais taiḥ pācayen nirhareta vā / AHS, Sū., 13, 33.1 (PPP. √vibandh 9. P.)
vibadhya - vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / RKDh, 1, 1, 27.1 (Abs. √vibandh 9. P.)


√vibandhay 10. P.

vibandhayet - vajrabhasma hemabhasma dve ekatra vibandhayet / RAK, 1, 144.1 (Opt. Pr. 3. sg. √vibandhay 10. P.)


√vibādh 9. P.
to afflict, to annoy, to drive or scare away, to harass, to injure, to molest, to oppress, to press or drive asunder in different directions, to violate
vibādhase - rūpadraviṇapaṇyena durbhagān no vibādhase // BhāgP, 3, 20, 34.2 (Ind. Pr. 2. sg. √vibādh 9. P.)

vibādhyamāna - vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ // MaPu, 135, 68.2 (Ind. Pass. √vibādh 9. P.)


√vibudh 4. P.
to awake, to be awake or a wakened, to become conscious or aware of, to learn, to perceive
vibudhyase - kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / Rām, Ay, 94, 12.1 (Ind. Pr. 2. sg. √vibudh 4. P.)
vibudhyate - svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate / BoCA, 6, 57.1 (Ind. Pr. 3. sg. √vibudh 4. P.)
vibudhyeta - vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ // AHS, Nidānasthāna, 6, 32.2 (Opt. Pr. 3. sg. √vibudh 4. P.)
vibudhyasva - vācaspate vibudhyasva mahābhūta namo 'stu te // SkPu (Rkh), Revākhaṇḍa, 7, 5.2 (Imper. Pr. 2. sg. √vibudh 4. P.)
vibudhyatām - [..] candraka kiṃ śeṣe nanu bhrātar vibudhyatām / Bṛhat, 20, 42.1 (Imper. Pr. 3. sg. √vibudh 4. P.)
vyabudhyata - vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu / MaPu, 150, 211.1 (Impf. 3. sg. √vibudh 4. P.)

vibuddha - nanu nivartate saukhyaṃ dvayorapi vibuddhayoḥ / BoCA, 6, 58.1 (PPP. √vibudh 4. P.)
vibudhya - evaṃ tadaiva bhagavān aravindanābhaḥ svānāṃ vibudhya sadatikramam āryahṛdyaḥ / BhāgP, 3, 15, 37.1 (Abs. √vibudh 4. P.)


√vibṛṃh 1. P.

vibṛṃhasi - śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi // MaPu, 140, 22.2 (Ind. Pr. 2. sg. √vibṛṃh 1. P.)


√vibodhay 10. P.
to awaken, to restore to consciousness
vibodhyate - savallakīkākaligītanisvanair vibodhyate supta ivādya manmathaḥ // ṚtuS, Prathamaḥ sargaḥ, 8.2 (Ind. Pass. 3. sg. √vibodhay 10. P.)
vibodhyatām - brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām // Rām, Yu, 48, 9.2 (Imper. Pass. 3. sg. √vibodhay 10. P.)
vyabodhyanta - rathanemininādaiśca vyabodhyanta sadā gṛhe // MBh, 5, 88, 11.2 (Impf. Pass.3. pl. √vibodhay 10. P.)

vibodhita - [..] tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ [..] TantS, 15, 7.0 (PPP. √vibodhay 10. P.)
vibodhya - [..] matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya [..] DKCar, Pūrvapīṭhikā, 1, 74.2 (Abs. √vibodhay 10. P.)
vibodhyamāna - [..] dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānāprakṛtāveva sthāsyatīti // DKCar, 2, 2, 25.1 (Ind. Pass. √vibodhay 10. P.)


√vibrū 2. Ā.
to answer, to be at variance, to decide, to declare, to depose, to disagree, to dispute, to explain, to express one's self, to interpret, to make a false statement, to propound, to speak out, to state, to teach
vibrūyāt - na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ // MaS, 8, 390.2 (Opt. Pr. 3. sg. √vibrū 2. Ā.)
vibrūyuḥ - ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // MaS, 8, 78.2 (Opt. Pr. 3. pl. √vibrū 2. Ā.)
vibrūta - vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham / MaPu, 32, 15.1 (Imper. Pr. 2. pl. √vibrū 2. Ā.)
vibruvantu - vibruvantu yathāsatyam ete vādya tyajantu mām // MBh, 3, 75, 10.2 (Imper. Pr. 3. pl. √vibrū 2. Ā.)

vibruvant - abruvan vibruvan vāpi naro bhavati kilbiṣī // MaS, 8, 13.2 (Ind. Pr. √vibrū 2. Ā.)


√vibhaj 1. Ā.
to apportion, to assign, to cut, to distribute, to divide, to divide, to open, to part, to separate, to worship
vibhajati - ādityo diśo vibhajati // PABh, 1, 9, 14.0 (Ind. Pr. 3. sg. √vibhaj 1. Ā.)
vibhajāvaḥ - yadi punaḥ śatavibhāgena vibhajāvaḥ tat kiṃ mayā kṛtaṃ bhavati // TAkh, 1, 525.1 (Ind. Pr. 1. du. √vibhaj 1. Ā.)
vibhajanti - diśaś ca mūrtiṃ vibhajanti // PABh, 1, 9, 15.0 (Ind. Pr. 3. pl. √vibhaj 1. Ā.)
vibhajet - gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ // SūrSi, 2, 31.2 (Opt. Pr. 3. sg. √vibhaj 1. Ā.)
vibhajeyātām - [..] putrau syātāṃ tadā taddhanam pañcadhā vibhajeyātām // ViSmṛ, 18, 16.1 (Opt. Pr. 3. du. √vibhaj 1. Ā.)
vibhajeyuḥ - [..] bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ // ViSmṛ, 18, 1.1 (Opt. Pr. 3. pl. √vibhaj 1. Ā.)
vibhaja - caturdhā vibhajātmānam ātmanaiva durāsade // Rām, Utt, 77, 11.2 (Imper. Pr. 2. sg. √vibhaj 1. Ā.)
vibhajāma - vibhajāma tataḥ sarvā vivādo me na rocate / Rām, Su, 22, 39.1 (Imper. Pr. 1. pl. √vibhaj 1. Ā.)
vibhajadhvam - vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām / MBh, 14, 91, 12.1 (Imper. Pr. 2. pl. √vibhaj 1. Ā.)
vyabhajat - madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān / MBh, 3, 125, 8.1 (Impf. 3. sg. √vibhaj 1. Ā.)
vyabhajan - kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ / BhāgP, 11, 8, 36.1 (Impf. 3. pl. √vibhaj 1. Ā.)
vibhajiṣyāmi - bahudhā vibhajiṣyāmi brahmahatyām imām aham / MBh, 12, 273, 29.2 (Fut. 1. sg. √vibhaj 1. Ā.)
vibhajiṣyati - jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma // SātT, 2, 46.2 (Fut. 3. sg. √vibhaj 1. Ā.)
vibhajiṣyataḥ - nihatya gandharvasutān dve pure vibhajiṣyataḥ // Rām, Utt, 90, 17.2 (Fut. 3. du. √vibhaj 1. Ā.)
vibabhāja - vibabhājātmanātmānam ekadhā daśadhā tridhā // BhāgP, 3, 6, 7.2 (Perf. 3. sg. √vibhaj 1. Ā.)
vibhajyate - [..] pītaḥ sito nīlaḥ kusumais tu vibhajyate // RājNi, Kar., 38.2 (Ind. Pass. 3. sg. √vibhaj 1. Ā.)
vibhajyante - ataḥ paraṃ pañcadhā vibhajyante / Su, Sū., 21, 7.1 (Ind. Pass. 3. pl. √vibhaj 1. Ā.)
vibhajyantām - dīnārā ardhavibhāgena vibhajyantām // TAkh, 1, 514.1 (Imper. Pass. 3. pl. √vibhaj 1. Ā.)
vibhajyeta - dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam / KātSm, 1, 842.1 (Opt. P. Pass. 3. sg. √vibhaj 1. Ā.)

vibhajant - auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā // MaS, 9, 162.2 (Ind. Pr. √vibhaj 1. Ā.)
vibhakta - vibhaktaghanagātratvaṃ vyāyāmād upajāyate // AHS, Sū., 2, 10.2 (PPP. √vibhaj 1. Ā.)
vibhaktavant - [..] api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān // TAkh, 1, 522.1 (PPA. √vibhaj 1. Ā.)
vibhajanīya - ete copariṣṭād vibhajanīye iti / STKau, 8.2, 1.33 (Ger. √vibhaj 1. Ā.)
vibhajya - jñānam ekaṃ vibhajyāśu teṣāṃ tatsaṃkhyayāvadata // MṛgṬī, Vidyāpāda, 1, 1.2, 34.3 (Abs. √vibhaj 1. Ā.)
vibhajyamāna - sā kandukenāramatāsya mūle vibhajyamānā phalitā lateva / MBh, 3, 111, 15.1 (Ind. Pass. √vibhaj 1. Ā.)


√vibhañj 7. P.
to break asunder, to break to pieces, to disappoint, to frustrate
vyabhāṅkṣīt - ekaṃ vyabhāṅkṣīd urudhā tridhā bhāvyaṃ dvisaptadhā // BhāgP, 3, 10, 8.2 (athem. s-Aor. 3. sg. √vibhañj 7. P.)

vibhagna - saṃkhye vibhagnā vikarā vipādāśchinnottamāṅgāḥ śarapūritāṅgāḥ // MaPu, 135, 75.2 (PPP. √vibhañj 7. P.)


√vibhā 2. P.
to appear, to be heard, to be resplendent or beautiful, to become visible, to come to light, to excel by, to glitter, to illumine, to kindle, to look like, to procure light, to seem or appear as, to shine brightly, to shine or gleam forth, to shine upon, to strike or catch the eye, to strike the ear
vibhāsi - [..] na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi // BhāgP, 3, 9, 1.3 (Ind. Pr. 2. sg. √vibhā 2. P.)
vibhāti - strīpuṃsayor yatra vibhāti lakṣma dvayor api skandhaphalādikeṣu / RājNi, Ānūpādivarga, 33.1 (Ind. Pr. 3. sg. √vibhā 2. P.)
vibhānti - saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // Rām, Ay, 106, 23.2 (Ind. Pr. 3. pl. √vibhā 2. P.)
vyabhāt - vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ // BhāgP, 3, 18, 19.2 (Impf. 3. sg. √vibhā 2. P.)
vibabhau - vibabhāvatidīptaujā devair iva śatakratuḥ // MBh, 3, 80, 3.2 (Perf. 3. sg. √vibhā 2. P.)
vibabhuḥ - utpatanta ivākāśaṃ vibabhus te hayottamāḥ // MBh, 3, 20, 9.2 (Perf. 3. pl. √vibhā 2. P.)

vibhāta - bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam // SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 (PPP. √vibhā 2. P.)


√vibhājay 10. Ā.
to distribute
vibhājayet - ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet // KātSm, 1, 852.1 (Opt. Pr. 3. sg. √vibhājay 10. Ā.)
vibhājayasva - vibhājayasva tānt sarvān adhīyīran dvijā bhuvi / GokP, 10, 64.1 (Imper. Pr. 2. sg. √vibhājay 10. Ā.)

vibhājita - pṛthaksthās te 'dhimāsaghnāḥ sūryamāsavibhājitāḥ / SūrSi, 1, 49.1 (PPP. √vibhājay 10. Ā.)


√vibhāvay 10. P.
to acknowledge, to ascertain, to cause to arise, to convict, to convince, to decide, to develop, to discover, to divide, to establish, to fancy, to feign, to find out, to imagine, to know, to make clear, to perceive distinctly, to pretend, to prove, to recognise as, to reflect, to regard or consider as, to reveal, to separate, to suppose, to suppose anything of or about, to take for, to think,
vibhāvayāmi - yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti // TAkh, 1, 541.1 (Ind. Pr. 1. sg. √vibhāvay 10. P.)
vibhāvayati - tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya [..] LAS, 2, 132.8 (Ind. Pr. 3. sg. √vibhāvay 10. P.)
vibhāvayanti - yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya // BhāgP, 3, 9, 11.2 (Ind. Pr. 3. pl. √vibhāvay 10. P.)
vibhāvayet - [..] ca tāṃ devīm ā jihvāntāṃ vibhāvayet / MBhT, 3, 7.1 (Opt. Pr. 3. sg. √vibhāvay 10. P.)
vibhāvayeta - imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu / Ca, Indr., 8, 27.2 (Opt. Pr. 2. pl. √vibhāvay 10. P.)
vibhāvayeyuḥ - yathāsvametāni vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu / Su, Sū., 25, 40.1 (Opt. Pr. 3. pl. √vibhāvay 10. P.)
vibhāvaya - mā naḥ parāniveśāna yācanena vibhāvaya // SkPu, 25, 5.2 (Imper. Pr. 2. sg. √vibhāvay 10. P.)
vibhāvayiṣyanti - [..] svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā [..] LAS, 2, 101.34 (Fut. 3. pl. √vibhāvay 10. P.)
vibhāvayāmāsa - dharmaṃ vibhāvayāmāsa pratyātmagatigocaram // LAS, 1, 27.2 (periphr. Perf. 3. sg. √vibhāvay 10. P.)
vibhāvyate - ādyo 'vatāro yatrāsau bhūtagrāmo vibhāvyate // BhāgP, 3, 6, 8.2 (Ind. Pass. 3. sg. √vibhāvay 10. P.)
vibhāvyante - bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām / MaPu, 142, 66.1 (Ind. Pass. 3. pl. √vibhāvay 10. P.)
vibhāvyatām - [..] uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām / MBh, 5, 157, 10.1 (Imper. Pass. 3. sg. √vibhāvay 10. P.)

vibhāvayant - cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati / LAS, 2, 137.8 (Ind. Pr. √vibhāvay 10. P.)
vibhāvita - malaṃ svakalpitaṃ svasmin bandhaḥ svecchāvibhāvitaḥ // ŚiSūV, 1, 2.1, 4.0 (PPP. √vibhāvay 10. P.)
vibhāvanīya - nātilohitena rāgamātreṇa vibhāvanīyaṃ gūḍhakam // KāSū, 2, 5, 5.1 (Ger. √vibhāvay 10. P.)
vibhāvayitum - māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum / LAS, 1, 44.36 (Inf. √vibhāvay 10. P.)
vibhāvya - aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam // MBhT, 6, 46.2 (Abs. √vibhāvay 10. P.)
vibhāvyamāna - sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni [..] Ca, Sū., 30, 32.2 (Ind. Pass. √vibhāvay 10. P.)


√vibhāṣ 1. Ā.
to admit an alternative, to abuse, to be optional, to revile, to speak against, to speak variously
vyabhāṣata - tamevānyena kalpena dharmamasmai vyabhāṣata // BCar, 12, 45.2 (Impf. 3. sg. √vibhāṣ 1. Ā.)
vibhāṣyate - [..] caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate // MaPu, 154, 399.2 (Ind. Pass. 3. sg. √vibhāṣ 1. Ā.)

vibhāṣita - vibhāṣitaṃ ca samayaṃ bhāṣitaṃ hṛdayaṃgamam / MBh, 1, 200, 9.46 (PPP. √vibhāṣ 1. Ā.)
vibhāṣya - mām eva hi viśeṣeṇa vibhāṣya parigarhase // MBh, 5, 125, 2.2 (Abs. √vibhāṣ 1. Ā.)


√vibhās 1. Ā.
to be bright, to shine brightly or pleasantly
vibhāsate - akiṃcitkaratāṃ yātaḥ karaste na vibhāsate / MaPu, 154, 25.1 (Ind. Pr. 3. sg. √vibhās 1. Ā.)
vyabhāsata - rājño vilapamānasya na vyabhāsata śarvarī // Rām, Ay, 11, 8.2 (Impf. 3. sg. √vibhās 1. Ā.)

vibhāsita - vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau // MBh, 1, 26, 47.2 (PPP. √vibhās 1. Ā.)


√vibhid 7. P.
to alter, to be changed or altered, to break, to break in pieces, to change, to cleave asunder, to destroy, to dispel, to disperse, to divide, to infringe, to loosen, to open, to pierce, to scatter, to separate, to split or break in two, to sting, to untie, to violate
vibhindyām - arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam / Rām, Ār, 47, 4.1 (Opt. Pr. 1. sg. √vibhid 7. P.)
vibhindyāt - na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam / MBh, 5, 149, 31.1 (Opt. Pr. 3. sg. √vibhid 7. P.)
vyabhindan - viṣāṇaiścāvaniṃ gatvā vyabhindan rathino bahūn // MBh, 7, 31, 15.2 (Impf. 3. pl. √vibhid 7. P.)
vibhetsyati - vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ // MBh, 5, 6, 15.2 (Fut. 3. sg. √vibhid 7. P.)
vyabhetsyat - bastis te vyabhetsyad yan māṃ nāgamiṣya iti // ChāUp, 5, 16, 2.4 (Cond. 3. sg. √vibhid 7. P.)
vibhidyate - [..] kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate // JanM, 1, 21.0 (Ind. Pass. 3. sg. √vibhid 7. P.)
vibhidyante - kapālāni vibhidyante sphuṭanti rucakāni ca // Su, Nid., 15, 17.1 (Ind. Pass. 3. pl. √vibhid 7. P.)

vibhindant - tadraktapaṅkāṅkitagaṇḍatuṇḍo yathā gajendro jagatīṃ vibhindan // BhāgP, 3, 13, 33.2 (Ind. Pr. √vibhid 7. P.)
vibhinna - sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā / RājNi, Āmr, 247.1 (PPP. √vibhid 7. P.)
vibhidya - [..] nyasya tayā kramāt kramaṃ marmapāśān vibhidyabrahmarandhravarti śiṣyacaitanyaṃ kuryāt // TantS, 15, 2.0 (Abs. √vibhid 7. P.)
vibhidyamāna - mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā // BhāgP, 1, 9, 34.2 (Ind. Pass. √vibhid 7. P.)


√vibhī 3. P.
to be afraid of, to fear
vibhītam - śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau // Bṛhat, 5, 315.2 (Imper. Pr. 2. du. √vibhī 3. P.)

vibibhyant - tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā / BhāgP, 3, 2, 26.1 (Ind. Pr. √vibhī 3. P.)


√vibhuj 6. P.
to bend
vibhugna - vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ / SkPu, 12, 5.1 (PPP. √vibhuj 6. P.)


√vibhū 1. P.
to appear, to arise, to be able to or capable of, to be adequate or equal to or a match for, to be developed or manifested, to exist, to expand, to fill, to pervade, to suffice
vyabhavat - [..] saṃtaptāj janad iti dvaitam akṣaraṃ vyabhavat / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 8.2 (Impf. 3. sg. √vibhū 1. P.)

vibhavant - gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā // MaPu, 79, 11.2 (Ind. Pr. √vibhū 1. P.)
vibhūta - vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā / MBh, 1, 189, 8.1 (PPP. √vibhū 1. P.)


√vibhūṣay 10. P.
to beautify, to decorate
vibhūṣayati - kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam / ṚtuS, Caturthaḥ sargaḥ, 14.1 (Ind. Pr. 3. sg. √vibhūṣay 10. P.)
vibhūṣayanti - pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti // ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 (Ind. Pr. 3. pl. √vibhūṣay 10. P.)
vibhūṣayāmāsa - vṛṣaṃ vibhūṣayāmāsa harayānaṃ mahaujasam // MaPu, 154, 440.2 (periphr. Perf. 3. sg. √vibhūṣay 10. P.)

vibhūṣayant - vibhūṣayantīm iva ca svaśriyā bhavanottamam // Rām, Su, 8, 47.2 (Ind. Pr. √vibhūṣay 10. P.)
vibhūṣita - vasur ādyaṃ śivaṃ cādyaṃ māyābinduvibhūṣitam / MBhT, 1, 9.2 (PPP. √vibhūṣay 10. P.)
vibhūṣya - [..] ca kṛṣṇām āplāvya ratnair bahubhir vibhūṣya // MBh, 1, 190, 6.2 (Abs. √vibhūṣay 10. P.)


√vibhṛ 3. P.
to bear, to diffuse, to distribute, to endure, to spread asunder, to spread out
vibhṛta - stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā // MaPu, 161, 45.2 (PPP. √vibhṛ 3. P.)


√vibheday 10. P.
to alienate, to divide, to estrange
vibhedayet - kuṇḍalinyāḥ prabodhena brahmadvāraṃ vibhedayet // GherS, 3, 51.2 (Opt. Pr. 3. sg. √vibheday 10. P.)
vibhedayiṣyanti - te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare // MBh, 12, 112, 26.2 (Fut. 3. pl. √vibheday 10. P.)

vibhedita - kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt / ĀK, 1, 15, 542.1 (PPP. √vibheday 10. P.)


√vibheṣ 1. Ā.
to frighten
vibheṣase - nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam // ŚivaP, Dharmasaṃhitā, 4, 9.2 (Ind. Pr. 2. sg. √vibheṣ 1. Ā.)


√vibhraṃś 4. P.
to be separated from, to be unfortunate, to desert, to fail or be unsuccessful in
vibhraśyet - pramādādatha vibhraśyedīśaṃ prati vicintyatām / MaPu, 154, 215.1 (Opt. Pr. 3. sg. √vibhraṃś 4. P.)
vibhraśyate - priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ // MBh, 12, 94, 7.2 (Ind. Pass. 3. sg. √vibhraṃś 4. P.)

vibhraṣṭa - dhīdhṛtismṛtivibhraṣṭaḥ karma yatkurute'śubham / Ca, Śār., 1, 102.1 (PPP. √vibhraṃś 4. P.)


√vibhraṃśay 10. P.
vibhraṃśita - [..] yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya [..] KādSv, 31.1, 3.0 (PPP. √vibhraṃśay 10. P.)


√vibhram 4. P.
to be disarranged or bewildered, to disperse, to drive asunder, to fall into disorder or confusion, to hover, to move about, to quiver, to reel, to roam over, to roll, to scare away, to shake, to wander or roam or fly about, to wander through, to whirl
vibhramate - kvacid udbhramate vegāt kvacid vibhramate balāt / Rām, Ār, 58, 33.1 (Ind. Pr. 3. sg. √vibhram 4. P.)
vibhramanti - anyadeveṣu niratā duḥkhārtā vibhramanti ca // LiPu, 1, 107, 14.2 (Ind. Pr. 3. pl. √vibhram 4. P.)
vibhramet - yathā na vibhramet senā tathā nītir vidhīyatām // MBh, 4, 42, 22.2 (Opt. Pr. 3. sg. √vibhram 4. P.)
vyabhramat - vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ // MBh, 6, 73, 70.2 (Impf. 3. sg. √vibhram 4. P.)
vibabhramuḥ - pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ / MBh, 6, 95, 45.1 (Perf. 3. pl. √vibhram 4. P.)

vibhramant - keśoṇḍukaprakhyamidaṃ marīcyudakavibhramat / LAS, 2, 155.1 (Ind. Pr. √vibhram 4. P.)
vibhrānta - [..] tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ / Rām, Ay, 51, 22.1 (PPP. √vibhram 4. P.)
vibhrāmya - vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ / Rām, Yu, 66, 30.1 (Abs. √vibhram 4. P.)


√vibhrāj 1. P.
to be bright or radiant, to shine forth, to shine through
vibhrājase - [..] hi tvayā sadṛśī kācid asti vibhrājasehyatimātraṃ yathā śrīḥ / MBh, 3, 184, 18.2 (Ind. Pr. 2. sg. √vibhrāj 1. P.)
vibhrājate - vibhrājate pronnatarājayogam āroḍhum icchor adhirohiṇīva // HYP, Prathama upadeśaḥ, 1.2 (Ind. Pr. 3. sg. √vibhrāj 1. P.)
vibhrājetām - vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau / MBh, 1, 142, 16.2 (Opt. Pr. 3. du. √vibhrāj 1. P.)
vyabhrājata - vyabhrājata śriyā juṣṭo yathā śakrastriviṣṭape // MBh, 6, 77, 18.2 (Impf. 3. sg. √vibhrāj 1. P.)
vyabhrājetām - vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau / MBh, 6, 43, 42.1 (Impf. 3. du. √vibhrāj 1. P.)

vibhrājamāna - tasyāṃ vibhrājamānāyāṃ samṛddhāyāṃ maharddhibhiḥ / BhāgP, 11, 6, 5.1 (Ind. Pr. √vibhrāj 1. P.)
vibhrājita - tena vibhrājitā tatra sā sabhābhivyarocata / Rām, Ay, 3, 20.1 (PPP. √vibhrāj 1. P.)


√vibhrājay 10. P.
vibhrājayant - rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ / MBh, 5, 55, 3.1 (Ind. Pr. √vibhrājay 10. P.)


√vibhrāmay 10. Ā.

vibhrāmya - vibhrāmya tu dhameddevi syāccaturdaśavarṇakam / ĀK, 1, 23, 474.1 (Abs. √vibhrāmay 10. Ā.)


√vimath 4. P.
to bewilder, to bruise, to confuse, to cut in pieces, to disperse, to perplex, to rend asunder, to scatter, to snatch away, to tear off, to tear or break in pieces
vimathiṣyanti - yadīmāni havīṃṣīha vimathiṣyantyasādhavaḥ / MBh, 12, 8, 10.1 (Fut. 3. pl. √vimath 4. P.)
vimathyante - vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva // MBh, 12, 318, 29.2 (Ind. Pass. 3. pl. √vimath 4. P.)

vimathyant - vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm // MBh, 6, 76, 18.2 (Ind. Pr. √vimath 4. P.)
vimathita - tvayā vimathitaṃ vīra svavīryāstratapobalāt // MBh, 3, 170, 54.2 (PPP. √vimath 4. P.)
vimathitum - patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ // BhāgP, 11, 6, 18.2 (Inf. √vimath 4. P.)
vimathya - mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā / Rām, Ki, 6, 23.1 (Abs. √vimath 4. P.)


√vimadīkṛ 8. P.
vimadīkṛta - bhīmasenasya nārācair vimukhā vimadīkṛtāḥ // MBh, 7, 25, 6.2 (PPP. √vimadīkṛ 8. P.)


√vimarjay 10. P.

vimarjayet - nābhimagnajale sthitvā śaktināḍīṃ vimarjayet / GherS, 1, 24.1 (Opt. Pr. 3. sg. √vimarjay 10. P.)


√vimarday 10. P.
to bruise, to rub
vimardayet - pāradād dviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet // RRĀ, Ras.kh., 2, 28.2 (Opt. Pr. 3. sg. √vimarday 10. P.)
vyamardayat - durgā bhagavatī devī taṃ śūlena vyamardayat // RArṇ, 6, 124.2 (Impf. 3. sg. √vimarday 10. P.)

vimardayant - dhārayet pūraṇaṃ karṇe karṇamūlaṃ vimardayan / AHS, Sū., 22, 32.1 (Ind. Pr. √vimarday 10. P.)
vimardita - śarvarī śayitā bhūmāv idam asya vimarditam // Rām, Ay, 82, 2.2 (PPP. √vimarday 10. P.)
vimardya - tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // RRS, 2, 32.2 (Abs. √vimarday 10. P.)


√vimarśay 10. P.

vimarśayiṣyati - [..] yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa [..] SpKāNi, 1, 25.2, 1.0 (Fut. 3. sg. √vimarśay 10. P.)


√vimalīkṛ 8. Ā.
to purify
vimalīkṛta - brāhmaṇā vedavidvāṃsastapobhir vimalīkṛtāḥ // MBh, 12, 39, 32.2 (PPP. √vimalīkṛ 8. Ā.)


√vimā 3. Ā.
to arrange, to barter, to esgplerate, to fix, to make ready, to measure, to mete out, to ordain, to pass over, to prepare, to set right, to traverse
vimita - svapādair vimitaṃ deśamayācata baliṃ tribhiḥ // KūPu, 1, 16, 50.2 (PPP. √vimā 3. Ā.)
vimātavya - rasā rasairmahato hīnato vā vimātavyāḥ // ParāṬī, Ācārakāṇḍa, 2, 7.2, 14.2 (Ger. √vimā 3. Ā.)


√vimānay 10. P.
to dishonour, to treat with disrespect
vimānayet - tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet // BoCA, 6, 129.2 (Opt. Pr. 3. sg. √vimānay 10. P.)

vimānita - devi kenābhiyuktāsi kena vāsi vimānitā // Rām, Ay, 10, 6.2 (PPP. √vimānay 10. P.)
vimānitavant - na vimānitavān etāṃ patiḥ parihasann api // Bṛhat, 20, 85.2 (PPA. √vimānay 10. P.)
vimānayitavya - na vimānayitavyāśca rājñā vṛddhim abhīpsatā // MBh, 12, 118, 24.2 (Ger. √vimānay 10. P.)


√vimāray 10. P.
= māray
vimārayet - ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // RAdhy, 1, 184.3 (Opt. Pr. 3. sg. √vimāray 10. P.)


√vimukhīkṛ 8. P.
to turn away
vimukhīkaroti - tadyojanānāṃ paritaḥ sahasraṃ sarvānanarthān vimukhīkaroti / GarPu, 1, 69, 20.1 (Ind. Pr. 3. sg. √vimukhīkṛ 8. P.)
vimukhīkuruta - vimukhīkurutātyarthaṃ yathā notsṛjate śaram // MaPu, 139, 7.2 (Imper. Pr. 2. pl. √vimukhīkṛ 8. P.)

vimukhīkṛta - rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ // Rām, Bā, 67, 7.2 (PPP. √vimukhīkṛ 8. P.)
vimukhīkṛtya - vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān // Rām, Utt, 23, 30.2 (Abs. √vimukhīkṛ 8. P.)


√vimuc 6. Ā.
to abandon, to assume, to avoid, to be freed or delivered or released, to be slackened, to be unloosed or detached, to cast, to desert, to discharge, to drop or be expelled, to emit, to escape from, to forgive, to get rid of, to give up, to hurl, to lay, to leave, to liberate, to lose, to pardon, to pour or send forth, to quit, to release, to relinquish, to set free, to shed, to shun, to take off, to throw, to unharness, to unloose, to unyoke, to utter
vimuñcāmi - adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam / MaPu, 30, 34.2 (Ind. Pr. 1. sg. √vimuc 6. Ā.)
vimuñcati - samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati // MaS, 1, 56.2 (Ind. Pr. 3. sg. √vimuc 6. Ā.)
vimuñcanti - niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // RArṇ, 7, 19.2 (Ind. Pr. 3. pl. √vimuc 6. Ā.)
vimuñcet - sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya // Su, Utt., 16, 6.2 (Opt. Pr. 3. sg. √vimuc 6. Ā.)
vimuñceta - araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ / MBh, 9, 4, 31.1 (Opt. Pr. 2. pl. √vimuc 6. Ā.)
vimuñceyuḥ - etasmān na vimuñceyur avimuktaṃ mumukṣavaḥ // Bṛhat, 21, 66.2 (Opt. Pr. 3. pl. √vimuc 6. Ā.)
vimuñca - māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva [..] BoCA, 4, 47.2 (Imper. Pr. 2. sg. √vimuc 6. Ā.)
vimuñcatu - sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham // MBh, 3, 75, 8.2 (Imper. Pr. 3. sg. √vimuc 6. Ā.)
vimuñcata - prasannamanasaḥ sarve puṇyā vāco vimuñcata / MBh, 1, 131, 15.1 (Imper. Pr. 2. pl. √vimuc 6. Ā.)
vimuñcantu - vimuñcantu mama prāṇān yadi pāpaṃ carāmyaham // MBh, 3, 275, 24.2 (Imper. Pr. 3. pl. √vimuc 6. Ā.)
vyamuñcat - [..] agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat / BhāgP, 3, 1, 37.1 (Impf. 3. sg. √vimuc 6. Ā.)
vyamuñcan - vyamuñcan vividhā vāco grāmasiṃhās tatas tataḥ // BhāgP, 3, 17, 10.2 (Impf. 3. pl. √vimuc 6. Ā.)
vimokṣyāmi - taṃ virādhe vimokṣyāmi vajrī vajram ivācale // Rām, Ār, 2, 23.2 (Fut. 1. sg. √vimuc 6. Ā.)
vimokṣyasi - [..] ca śarīraṃ tvaṃ yadi nāma vimokṣyasi / MBh, 5, 187, 34.2 (Fut. 2. sg. √vimuc 6. Ā.)
vimokṣyati - [..] duścaritaiḥ prāṇān hato yo 'dya vimokṣyati // Rām, Ār, 21, 3.2 (Fut. 3. sg. √vimuc 6. Ā.)
vimokṣyethe - śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau // Bṛhat, 5, 315.2 (Fut. 2. du. √vimuc 6. Ā.)
vimokṣyāmaḥ - śarīrāṇi vimokṣyāmastapasogreṇa sattama / MBh, 12, 33, 12.1 (Fut. 1. pl. √vimuc 6. Ā.)
vimokṣyanti - vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata // MBh, 3, 9, 3.2 (Fut. 3. pl. √vimuc 6. Ā.)
vyamucat - dṛṣṭvā bhogisutāṃ ramyāṃ vāsukir vyamucadyataḥ / ŚGDī, 2, 11, 37.1, 1.2 (them. Aor. 3. sg. √vimuc 6. Ā.)
vimumoca - vimuñcātmatanuṃ ghorām ity ukto vimumoca ha // BhāgP, 3, 20, 28.2 (Perf. 3. sg. √vimuc 6. Ā.)
vimucyate - yasyaikakīrtanenāpi bhavabandhād vimucyate / SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.1 (Ind. Pass. 3. sg. √vimuc 6. Ā.)
vimucyante - [..] bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ [..] Ca, Cik., 2, 3.3 (Ind. Pass. 3. pl. √vimuc 6. Ā.)
vimucyatām - tvayyeva ramatāmetadbālaścāyaṃ vimucyatām // SkPu, 12, 56.2 (Imper. Pass. 3. sg. √vimuc 6. Ā.)
vimucyantām - durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // BoCA, 10, 16.2 (Imper. Pass. 3. pl. √vimuc 6. Ā.)
vyamucyata - āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata // MBh, 3, 135, 2.2 (Impf. Pass.3. sg. √vimuc 6. Ā.)
vimucyeta - tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam // BhāgP, 1, 1, 14.2 (Opt. P. Pass. 3. sg. √vimuc 6. Ā.)
vimucyeran - kathaṃ pradīptājjvalanād vimucyeran sutā mama / MBh, 1, 221, 6.2 (Opt. P. Pass. 3. pl. √vimuc 6. Ā.)
vimucaḥ - [..] nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥpratijñām / BCar, 13, 11.1 (Proh. 2. sg. √vimuc 6. Ā.)

vimuñcant - uṣṇam aśru vimuñcanto rāme samprasthite vanam // Rām, Ay, 53, 1.2 (Ind. Pr. √vimuc 6. Ā.)
vimukta - tadvimuktas tu kevalī // ŚiSū, 3, 34.1 (PPP. √vimuc 6. Ā.)
vimuktava - pratyakṣīkṛtya giriśaṃ hatyāpāpād vimuktavān // GokP, 8, 49.2 (PPA. √vimuc 6. Ā.)
vimocya - bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam // BoCA, 1, 8.2 (Ger. √vimuc 6. Ā.)
vimoktum - kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum / BCar, 13, 38.1 (Inf. √vimuc 6. Ā.)
vimucya - vimucya raśanābaddhaṃ bālahatyāhataprabham / BhāgP, 1, 7, 56.1 (Abs. √vimuc 6. Ā.)
vimucyamāna - teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām / MBh, 4, 38, 17.1 (Ind. Pass. √vimuc 6. Ā.)


√vimuh 4. Ā.
to be confused, to become bewildered or stupefied, to faint away
vimuhyati - [..] yāvad eva me ceto na vimuhyatirāghava / Rām, Ay, 4, 20.1 (Ind. Pr. 3. sg. √vimuh 4. Ā.)
vimuhyāmaḥ - katham etad vimuhyāmaḥ sadevāsuramānavam / YāSmṛ, 3, 118.1 (Ind. Pr. 1. pl. √vimuh 4. Ā.)
vimuhyanti - nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ / Rām, Utt, 51, 12.1 (Ind. Pr. 3. pl. √vimuh 4. Ā.)
vimuhyet - sahasā yo vimuhyed vā vivakṣur na sa jīvati / AHS, Śār., 5, 39.1 (Opt. Pr. 3. sg. √vimuh 4. Ā.)
vyamuhyat - nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ // MBh, 6, 81, 26.2 (Impf. 3. sg. √vimuh 4. Ā.)
vyamuhyanta - tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ / MBh, 6, 73, 43.1 (Impf. 3. pl. √vimuh 4. Ā.)
vimuhyase - mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase // SkPu, 5, 30.3 (Ind. Pass. 2. sg. √vimuh 4. Ā.)

vimuhyant - mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ / AHS, Utt., 35, 35.1 (Ind. Pr. √vimuh 4. Ā.)
vimugdha - yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ [..] BhāgP, 11, 9, 4.2 (PPP. √vimuh 4. Ā.)
vimuhyamāna - vimuhyamāno rādheyo yatnāt tam anudhāvati // MBh, 1, 181, 10.2 (Ind. Pass. √vimuh 4. Ā.)


√vimūrch 1. P.
sich verbinden mit
vimūrchati - pittamūṣmānugaṃ yasya śaṅkhau prāpya vimūrchati / Ca, Indr., 9, 20.1 (Ind. Pr. 3. sg. √vimūrch 1. P.)

vimūrchita - atha grasanamālokya yamaḥ krodhavimūrchitaḥ / MaPu, 150, 1.2 (PPP. √vimūrch 1. P.)


√vimūrchay 10. P.
= mūrchay
vimūrchayet - prakṣālya kāñjikenaiva samādāya vimūrchayet // RRĀ, V.kh., 11, 13.3 (Opt. Pr. 3. sg. √vimūrchay 10. P.)


√vimūlay 10. P.
vimūlita - sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ // MaPu, 154, 397.2 (PPP. √vimūlay 10. P.)


√vimṛj 6. Ā.
to anoint, to caress, to cleanse, to purify, to rub, to rub dry, to rub off or out, to rub on or in, to smear with, to stroke, to wipe off
vimṛjyāt - teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāginām // MaPu, 16, 38.2 (Opt. Pr. 3. sg. √vimṛj 6. Ā.)
vyamṛjanta - tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ / MaPu, 163, 17.1 (Impf. 3. pl. √vimṛj 6. Ā.)

vimārjant - avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā / Rām, Ki, 23, 20.1 (Ind. Pr. √vimṛj 6. Ā.)
vimṛjya - vimṛjya netre viduraṃ prītyāhoddhava utsmayan // BhāgP, 3, 2, 6.2 (Abs. √vimṛj 6. Ā.)
vimṛjyamāna - saṭāśikhoddhūtaśivāmbubindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ // BhāgP, 3, 13, 45.2 (Ind. Pass. √vimṛj 6. Ā.)


√vimṛd 9. Ā.
to bruise, to crush or press to pieces, to destroy, to grind down, to lay waste, to pound, to rub together
vimṛdnāti - eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ // MBh, 1, 119, 17.2 (Ind. Pr. 3. sg. √vimṛd 9. Ā.)
vimṛdnīyāt - [..] kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā [..] Ca, Śār., 8, 32.4 (Opt. Pr. 3. sg. √vimṛd 9. Ā.)
vyamṛdnāt - vyamṛdnāt samare rājaṃsturagāṃśca narān raṇe / MBh, 6, 99, 32.1 (Impf. 3. sg. √vimṛd 9. Ā.)
vimṛdyate - na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // BoCA, 8, 51.2 (Ind. Pass. 3. sg. √vimṛd 9. Ā.)

vimṛdnant - sainyān anekāṃstarasā vimṛdnan yadā kṣeptā dhārtarāṣṭrasya sainyam / MBh, 5, 47, 17.1 (Ind. Pr. √vimṛd 9. Ā.)
vimṛdita - sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // Rām, Ay, 82, 12.2 (PPP. √vimṛd 9. Ā.)
vimardanīya - tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ / RRS, 12, 44.1 (Ger. √vimṛd 9. Ā.)
vimarditum - prasahya eva vātena śākhāskandhaṃ vimarditum // MBh, 5, 36, 60.2 (Inf. √vimṛd 9. Ā.)
vimṛdya - [..] sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte k±ptanakhe [..] Su, Cik., 7, 30.1 (Abs. √vimṛd 9. Ā.)


√vimṛś 6. Ā.
to be sensible or aware of, to consider, to deliberate about, to quoteine, to feel, to hesitate about doing anything, to investigate, to perceive, to reflect on, to stroke, to test, to touch, to touch, to try
vimṛśāmi - tattvāny anena vimṛśāmi yathā tathāpi pārakyam ity avasito [..] BhāgP, 11, 9, 25.2 (Ind. Pr. 1. sg. √vimṛś 6. Ā.)
vimṛśasi - samprāptaṃ bahu mantavyaṃ vimṛśasyabudho yathā // MBh, 3, 247, 1.3 (Ind. Pr. 2. sg. √vimṛś 6. Ā.)
vimṛśati - prāṇarathādhirūḍhā hi sā saṃvid vimṛśati // MṛgṬī, Vidyāpāda, 11, 23.2, 6.0 (Ind. Pr. 3. sg. √vimṛś 6. Ā.)
vimṛśanti - mādṛśāṃ hi na vākyāni vimṛśanti bhavādṛśāḥ // Bṛhat, 1, 70.2 (Ind. Pr. 3. pl. √vimṛś 6. Ā.)
vimṛśet - eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ / Rām, Yu, 6, 9.1 (Opt. Pr. 3. sg. √vimṛś 6. Ā.)
vimṛśa - vimṛśa tvaṃ śanaistāta ko nvatra balavān iti // MBh, 5, 103, 17.2 (Imper. Pr. 2. sg. √vimṛś 6. Ā.)
vimamarśa - pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā // Rām, Ay, 17, 18.2 (Perf. 3. sg. √vimṛś 6. Ā.)
vimṛśyate - cetyate 'nena paramaṃ svātmatattvaṃ vimṛśyate // ŚiSūV, 2, 1.1, 1.0 (Ind. Pass. 3. sg. √vimṛś 6. Ā.)
vimṛśyatām - necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām // MBh, 12, 112, 60.2 (Imper. Pass. 3. sg. √vimṛś 6. Ā.)

vimṛśant - ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu // ŚiSūV, 3, 40.1, 7.0 (Ind. Pr. √vimṛś 6. Ā.)
vimṛṣṭa - [..] kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā / Rām, Su, 46, 48.1 (PPP. √vimṛś 6. Ā.)
vimṛśya - [..] tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ [..] SpKāNi, 1, 13.2, 17.0 (Ger. √vimṛś 6. Ā.)
vimraṣṭum - vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat // ŚiSūV, 3, 45.1, 7.0 (Inf. √vimṛś 6. Ā.)
vimṛśya - prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā // RājNi, Gr., 8.2 (Abs. √vimṛś 6. Ā.)
vimṛśyamāna - evaṃ vimṛśyamānasya cintayānasya tiṣṭhataḥ / SkPu (Rkh), Revākhaṇḍa, 20, 75.1 (Ind. Pass. √vimṛś 6. Ā.)


√vimṛṣ 4. P.
to be distressed, to bear hardly
vimṛṣyāmi - yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ / BoCA, 4, 24.1 (Ind. Pr. 1. sg. √vimṛṣ 4. P.)

vimṛṣita - [..] jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃtulyau marīcopamā / RSK, 5, 9.1 (PPP. √vimṛṣ 4. P.)


√vimokṣay 10. P.
to loosen, to release
vimokṣayet - vikāsī vikasannevaṃ dhātubandhān vimokṣayet // Su, Sū., 46, 523.2 (Opt. Pr. 3. sg. √vimokṣay 10. P.)
vimokṣaya - [..] karma śubhaṃ vīra etāḥ sarvā vimokṣaya // MBh, 1, 209, 20.2 (Imper. Pr. 2. sg. √vimokṣay 10. P.)
vimokṣayiṣyāmi - dāsyādvimokṣayiṣyāmi yathāhaṃ vāhanastava / GarPu, 1, 2, 51.1 (Fut. 1. sg. √vimokṣay 10. P.)

vimokṣayant - sa tāñ śarāṃstasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite / Rām, Su, 45, 23.1 (Ind. Pr. √vimokṣay 10. P.)
vimokṣita - sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ // MBh, 3, 158, 59.2 (PPP. √vimokṣay 10. P.)
vimokṣayitum - taṃ vimokṣayituṃ vīraścāpam āyamya lakṣmaṇaḥ / Rām, Yu, 88, 25.1 (Inf. √vimokṣay 10. P.)


√vimocay 10. P.
to free, to liberate
vimocayati - yānvimocayati svāpe śivāḥ sadyo bhavanti te / MṛgT, Vidyāpāda, 5, 2.1 (Ind. Pr. 3. sg. √vimocay 10. P.)
vimocayet - patitāṃ paṅkalagnāṃ vā sarvopāyair vimocayet // MaS, 11, 113.2 (Opt. Pr. 3. sg. √vimocay 10. P.)
vimocaya - gaccha gaccha mahābhāge martyānpāpādvimocaya // SkPu (Rkh), Revākhaṇḍa, Adhyāya 4, 42.2 (Imper. Pr. 2. sg. √vimocay 10. P.)
vyamocayat - viśvāmitraprayuktāṃstān vaiṇavena vyamocayat / MBh, 1, 165, 40.6 (Impf. 3. sg. √vimocay 10. P.)

vimocita - vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt // BhāgP, 1, 8, 23.2 (PPP. √vimocay 10. P.)
vimocya - sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir [..] Su, Sū., 27, 12.2 (Abs. √vimocay 10. P.)


√vimohay 10. Ā.
to confound, to efface
vimohayati - [..] ninīya bhayabhāvanayā sthitasya sā māṃ vimohayatibhīr api yadbibheti // BhāgP, 1, 8, 31.2 (Ind. Pr. 3. sg. √vimohay 10. Ā.)
vimohayet - yājayed dṛṣṭipathagaṃ sarvam eva vimohayet // UḍḍT, 9, 12.2 (Opt. Pr. 3. sg. √vimohay 10. Ā.)
vyamohayat - droṇo vyamohayacchatrūn sarvasainyāni cābhibho // MBh, 7, 81, 42.2 (Impf. 3. sg. √vimohay 10. Ā.)
vimohyate - tena vaidyastapasvī vā balavān vā vimohyate // MBh, 12, 254, 21.2 (Ind. Pass. 3. sg. √vimohay 10. Ā.)

vimohayant - tejasā vyākramad roṣāccetas tasya vimohayan // MBh, 3, 40, 49.2 (Ind. Pr. √vimohay 10. Ā.)
vimohita - tad eva rūpam abhyeti sukhaduḥkhavimohitam / JanM, 1, 133.2 (PPP. √vimohay 10. Ā.)
vimohya - vimohyāvāṃ svayaṃ buddhyā pratārya surasattama / LiPu, 2, 5, 123.1 (Abs. √vimohay 10. Ā.)


√vimlā 4. Ā.
to become wesk or weary, to languish, to wither away
vyamlāsyetām - pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti // ChāUp, 5, 17, 2.4 (Cond. 3. du. √vimlā 4. Ā.)


√vimlāpay 10. P.
vimlāpya - vidārikāṃ samabhyajya svinnāṃ vimlāpya lepayet / Su, Cik., 20, 12.1 (Abs. √vimlāpay 10. P.)


√viyat 1. Ā.
to dispose in various rows
viyateta - mantrī caiṣāṃ vṛttikarmabhyāṃ viyateta // ArthŚ, 1, 11, 20.1 (Opt. Pr. 3. sg. √viyat 1. Ā.)


√viyā 2. P.
to cross, to cut through, to depart, to destroy, to drive through, to go or pass through, to traverse, to turn away
viyānt - udyukto viyāntaṃ dharmārthayaśāṃsi ca vinītaḥ // H, 3, 115.3 (Ind. Pr. √viyā 2. P.)
viyāta - [..] idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ / Rām, Ay, 73, 17.1 (PPP. √viyā 2. P.)


√viyu 3. P.
to avert, to exclude from, to part, to scatter, to separate
viyuta - digbhede viyutā spaṣṭā bhāskarasya yathāgatā // SūrSi, 2, 58.2 (PPP. √viyu 3. P.)


√viyuj 7. Ā.
to abandon, to abate, to be relaxed, to break, to detach, to disjoin, to divide, to forsake, to give way, to part from, to relax, to separate from or deprive of, to yield, to yield
viyuṅkte - [..] ardyamānas tac cāpi cittabaḍiśaṃ śanakair viyuṅkte // BhāgP, 3, 28, 34.2 (Ind. Pr. 3. sg. √viyuj 7. Ā.)
viyuñjanti - balavantam api prāṇair viyuñjanti na saṃśayaḥ // Su, Sū., 31, 21.2 (Ind. Pr. 3. pl. √viyuj 7. Ā.)
viyuñjyāt - mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit // Su, Sū., 25, 33.2 (Opt. Pr. 3. sg. √viyuj 7. Ā.)
vyayūyujat - [..] ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat // DKCar, 2, 1, 29.1 (redupl. Aor. 3. sg. √viyuj 7. Ā.)
viyujyate - puruṣaḥ pralaye ceṣṭaiḥ punarbhāvairviyujyate // Ca, Śār., 1, 67.2 (Ind. Pass. 3. sg. √viyuj 7. Ā.)
viyujyante - guṇair bhūtāni yujyante viyujyante tathaiva ca / MBh, 3, 206, 17.1 (Ind. Pass. 3. pl. √viyuj 7. Ā.)
viyujyatām - bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ / Rām, Ay, 20, 35.1 (Imper. Pass. 3. sg. √viyuj 7. Ā.)
vyayujyata - [..] vai kenacid arthena tayā mando vyayujyata / MBh, 3, 64, 13.1 (Impf. Pass.3. sg. √viyuj 7. Ā.)
viyujyanta - na ca prāṇair viyujyanta kecit te sainikāstadā / MBh, 1, 165, 39.1 (Impf. Pass.3. pl. √viyuj 7. Ā.)
viyujyeta - tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit / SkPu (Rkh), Revākhaṇḍa, 26, 125.1 (Opt. P. Pass. 3. sg. √viyuj 7. Ā.)

viyukta - viyuktasyaiva ca saṃyoga upadiśyate / PABh, 1, 1, 43.15 (PPP. √viyuj 7. Ā.)
viyojya - aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu // KātSm, 1, 971.2 (Ger. √viyuj 7. Ā.)
viyujya - etadyantraṃ pāradasya hiṅgulād viyujyordhvapātratala ākṛṣṭikaraṃ syāt // RRSṬīkā zu RRS, 9, 56.3, 4.0 (Abs. √viyuj 7. Ā.)
viyujyamāna - viyujyamāne hi tarau puṣpairapi phalairapi / BCar, 4, 61.1 (Ind. Pass. √viyuj 7. Ā.)


√viyojay 10. Ā.
to cause to be disjoined, to rob, to separate from, to subtract
viyojayati - [..] yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati // PABh, 1, 9, 185.0 (Ind. Pr. 3. sg. √viyojay 10. Ā.)
viyojayet - gandhapāṣāṇagandhena āyasena viyojayet / RAK, 1, 361.1 (Opt. Pr. 3. sg. √viyojay 10. Ā.)
viyojaya - kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya // Rām, Yu, 57, 76.2 (Imper. Pr. 2. sg. √viyojay 10. Ā.)
vyayojayat - mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat / MBh, 1, 65, 29.1 (Impf. 3. sg. √viyojay 10. Ā.)

viyojita - nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ / Rām, Ay, 47, 19.1 (PPP. √viyojay 10. Ā.)
viyojya - saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ / MBh, 3, 31, 36.1 (Abs. √viyojay 10. Ā.)


√virac 1. P.
to prepare, to produce
viracet - tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ / Su, Utt., 56, 25.1 (Opt. Pr. 3. sg. √virac 1. P.)


√viracay 10. P.
to arrange, to build, to compose, to construct, to contrive, to don, to erect, to fashion, to form, to invent, to make, to produce, to put on, to wear, to write
viracayasi - pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi [..] Haṃ, 1, 9.1 (Ind. Pr. 2. sg. √viracay 10. P.)
viracayet - mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet // RKDh, 1, 1, 235.2 (Opt. Pr. 3. sg. √viracay 10. P.)
vyaracayam - yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ // RCint, 1, 4.2 (Impf. 1. sg. √viracay 10. P.)
vyaracayat - vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // RRS, 8, 100.2 (Impf. 3. sg. √viracay 10. P.)

viracayant - [..] hā katham kandarpaḥ api yamāyate viracayanśārdūlavikrīḍitam // GīG, 4, 18.2 (Ind. Pr. √viracay 10. P.)
viracita - [..] anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracitobhiṣajāṃ hitāya // RājNi, Gr., 4.2 (PPP. √viracay 10. P.)
viracitavant - rasahṛdayākhyaṃ tantraṃ viracitavān bhikṣugovindaḥ // RHT, 19, 80.2 (PPA. √viracay 10. P.)
viracya - viracya kavacīyantraṃ vālukābhiḥ prapūrayet // RMañj, 2, 17.2 (Abs. √viracay 10. P.)


√virañj 4. Ā.
to be changed in colour, to be discoloured, to become changed in disposition or affection, to become indifferent to, to lose one's natural colour, to take no interest in
virajyati - virajyati yathākāmaṃ na ca dharmaṃ vimuñcati // MBh, 3, 200, 48.2 (Ind. Pr. 3. sg. √virañj 4. Ā.)
virajyanti - muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ // Su, Utt., 6, 29.2 (Ind. Pr. 3. pl. √virañj 4. Ā.)
virajyeta - āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram // BhāgP, 3, 13, 51.2 (Opt. Pr. 3. sg. √virañj 4. Ā.)
vyarajyata - tataḥ kadācid dharmātmā tṛptaḥ kāmād vyarajyata / MBh, 1, 188, 22.87 (Impf. 3. sg. √virañj 4. Ā.)
virajyate - ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit // PABh, 5, 34, 34.0 (Ind. Pass. 3. sg. √virañj 4. Ā.)
virajyete - [..] glāyati jīvaṃjīvakaḥ mriyate mattakokilaḥ cakorasyākṣiṇī virajyete // ArthŚ, 1, 20, 8.1 (Ind. Pass. 3. du. √virañj 4. Ā.)
virajyante - suhṛdo 'pi virajyante khalānāṃ tvādṛśām iti // Bṛhat, 22, 294.2 (Ind. Pass. 3. pl. √virañj 4. Ā.)
virajyatām - ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām // MBh, 1, 193, 16.2 (Imper. Pass. 3. sg. √virañj 4. Ā.)

virakta - viṣayaraktaviraktavat kriyāyoge / PABh, 1, 1, 43.16 (PPP. √virañj 4. Ā.)
virajanīya - [..] trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ [..] Ca, Sū., 4, 8.1 (Ger. √virañj 4. Ā.)


√virañjay 10. Ā.

virañjayet - tadārtavaṃ praśaṃsanti yadvāso na virañjayet // Su, Śār., 2, 17.2 (Opt. Pr. 3. sg. √virañjay 10. Ā.)


√virathīkṛ 8. P.
to deprive someone of his car
virathīkṛta - duḥśāsanena samare rathino virathīkṛtāḥ / MBh, 6, 112, 92.1 (PPP. √virathīkṛ 8. P.)


√virad 1. P.
to bestow on, to open to, to rend asunder, to sever
virarāda - taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ / Rām, Ār, 49, 29.1 (Perf. 3. sg. √virad 1. P.)


√viram 1. P.
to abandon, to abstain or desist from, to cease, to come to an end, to give up, to pause, to stop
virame - bhavattapovighāto vā yena syād virame tataḥ / MBh, 12, 125, 33.1 (Ind. Pr. 1. sg. √viram 1. P.)
viramate - kolāhalo viramate 'ciramātram uccair bhṛṅgādhipe harikathām iva [..] BhāgP, 3, 15, 18.2 (Ind. Pr. 3. sg. √viram 1. P.)
viramanti - ārabhya vighnavihitā viramanti madhyāḥ // VetPV, 0, 2.2 (Ind. Pr. 3. pl. √viram 1. P.)
viramet - viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam // MaS, 4, 97.2 (Opt. Pr. 3. sg. √viram 1. P.)
virama - vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt // MBh, 3, 213, 10.2 (Imper. Pr. 2. sg. √viram 1. P.)
viramatu - satraṃ te viramatvetan na pateyur ihoragāḥ // MBh, 1, 51, 17.2 (Imper. Pr. 3. sg. √viram 1. P.)
vyaramat - tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram // MBh, 5, 182, 16.2 (Impf. 3. sg. √viram 1. P.)
virarāma - yāvan manovacaḥ stutvā virarāma sa khinnavat // BhāgP, 3, 9, 26.3 (Perf. 3. sg. √viram 1. P.)
virematuḥ - virematustu tad vākyam uktvā tāvaśvinoḥ sutau / MBh, 12, 161, 27.1 (Perf. 3. du. √viram 1. P.)
viremuḥ - [..] vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ // MaPu, 139, 22.2 (Perf. 3. pl. √viram 1. P.)
viramyatām - antarvatnyasmi te bhrāturjyeṣṭhasya tu viramyatām // MaPu, 48, 34.2 (Imper. Pass. 3. sg. √viram 1. P.)

viramant - [..] payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahnisaṃhārabhājaḥ / SūrŚ, 1, 9.1 (Ind. Pr. √viram 1. P.)
virata - ata eva hi deveśi viratā bhava pārvati // MBhT, 8, 10.2 (PPP. √viram 1. P.)
virantavya - tāvad eva virantavyaṃ madyād ātmavatā sadā // AHS, Cikitsitasthāna, 7, 94.2 (Ger. √viram 1. P.)
virantum - na virantuṃ na vā rantum asāv aśakad [..] Bṛhat, 23, 63.2 (Inf. √viram 1. P.)
viramya - viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // BoCA, 10, 31.2 (Abs. √viram 1. P.)


√viramay 10. P.
to bring to an end, to cause to stop or rest, to finish
viramita - paridhvastāmodāṃ viramitasamastālikutukāṃ vidho pādasparśādapi sukhaya rādhākumudinīm // Haṃ, 1, 93.2 (PPP. √viramay 10. P.)


√viralīkṛ 8. P.
viralīkṛta - prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ / Bṛhat, 20, 359.1 (PPP. √viralīkṛ 8. P.)


√virasīkṛ 8. Ā.
to make sapless
virasīkṛta - [..] kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva [..] DKCar, Pūrvapīṭhikā, 1, 38.1 (PPP. √virasīkṛ 8. Ā.)


√virah 1. P.
virahant - virahan upalambhaḥ / KāSū, 5, 1, 11.6 (Ind. Pr. √virah 1. P.)
virahita - striyā virahitā sṛṣṭirjantūnāṃ nopapadyate / MaPu, 154, 156.1 (PPP. √virah 1. P.)


√virahīkṛ 8. Ā.
virahīkṛta - māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam // Rām, Ki, 1, 46.2 (PPP. √virahīkṛ 8. Ā.)


√virāj 1. Ā.
to appear as, to be illustrious or eminent, to excel, to glitter, to govern, to master, to reign, to rule, to shine forth, to shine out
virājase - hutāśanavimukto'pi na dhūmena virājase / MaPu, 154, 19.1 (Ind. Pr. 2. sg. √virāj 1. Ā.)
virājate - virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva // GherS, 1, 1.2 (Ind. Pr. 3. sg. √virāj 1. Ā.)
virājete - khaḍgāv etau virājete nirmuktabhujagāv iva // Rām, Ki, 3, 16.2 (Ind. Pr. 3. du. √virāj 1. Ā.)
virājante - saptarṣayo dīptimanto virājante yathā divi // Rām, Bā, 13, 21.2 (Ind. Pr. 3. pl. √virāj 1. Ā.)
virājeta - yasmin dharmo virājeta taṃ rājānaṃ pracakṣate / MBh, 12, 91, 12.1 (Opt. Pr. 3. sg. √virāj 1. Ā.)
virājetām - virājetāmubhau loke tejaḥ saṃkṣipya dhiṣṭhitau / LiPu, 1, 70, 194.1 (Opt. Pr. 3. du. √virāj 1. Ā.)
vyarājat - [..] amitabalo raṇe 'bhimanyur nṛpavaramadhyagato bhṛśaṃ vyarājat // MBh, 7, 47, 40.2 (Impf. 3. sg. √virāj 1. Ā.)
vyarājetām - śoṇitāktau vyarājetāṃ kālasūryāvivoditau // MBh, 7, 111, 24.2 (Impf. 3. du. √virāj 1. Ā.)
vyarājan - vyarājañśākhinastatra sūryāṃśupratirañjitāḥ // MBh, 1, 26, 25.2 (Impf. 3. pl. √virāj 1. Ā.)
virarāja - virarāja mahābāhuś citrayā candramā iva / Rām, Ār, 16, 3.2 (Perf. 3. sg. √virāj 1. Ā.)
virejatuḥ - kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ / MBh, 1, 181, 36.2 (Perf. 3. du. √virāj 1. Ā.)
virejuḥ - vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo [..] Rām, Ay, 96, 29.2 (Perf. 3. pl. √virāj 1. Ā.)

virājant - sthāpitaḥ parvatasyāgre virājati savedikaḥ // Rām, Ki, 39, 47.2 (Ind. Pr. √virāj 1. Ā.)
virājita - bindusthānaṃ madhyadeśe sadā padmavirājitam // MBhT, 2, 9.2 (PPP. √virāj 1. Ā.)


√virājay 10. Ā.
to make sth. shine
vyarājayata - vyarājayata vaidehī veśma tat suvibhūṣitā / Rām, Ay, 34, 18.1 (Impf. 3. sg. √virājay 10. Ā.)
vyarājayan - vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ // MBh, 7, 79, 5.2 (Impf. 3. pl. √virājay 10. Ā.)

virājayant - virājayan rājasuto rājamārgaṃ narair vṛtam / Rām, Ay, 23, 2.1 (Ind. Pr. √virājay 10. Ā.)


√virādh 5. P.
to be deprived of, to hurt, to injure, to lose
virādhiṣi - virādhiṣi brahmaṇeti // ChāUp, 3, 11, 2.4 (Proh. 1. sg. √virādh 5. P.)


√virāvay 10. P.

virāvayet - [..] ca kṣveḍen na ca rakto virāvayet // MaS, 4, 64.2 (Opt. Pr. 3. sg. √virāvay 10. P.)


√viric 7. P.
to be emptied or purged, to reach or extend beyond
viricyate - tāvad viricyate vegāt tatprabhāvān na saṃśayaḥ // RājNi, Āmr, 225.2 (Ind. Pass. 3. sg. √viric 7. P.)

virikta - peyaṃ noṣṇopacāreṇa na viriktakṣudhāturaiḥ / AHS, Sū., 5, 66.1 (PPP. √viric 7. P.)
viricya - bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // RRS, 3, 124.1 (Abs. √viric 7. P.)
viricyamāna - [..] balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃcopadiśyante // Su, Cik., 27, 10.6 (Ind. Pass. √viric 7. P.)


√viriṣ 4. P.

viriṣyate - [..] viriṣṭam anuyajamānaḥ svarge lokena viriṣyate svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 13.2 (Ind. Pass. 3. sg. √viriṣ 4. P.)
viriṣyante - [..] viriṣyanta ṛtvijāṃ viriṣṭam anudakṣiṇā viriṣyante dakṣiṇānāṃ viriṣṭam anuyajamānaḥ putrapaśubhir viriṣyate putrapaśūnāṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 13.2 (Ind. Pass. 3. pl. √viriṣ 4. P.)

viriṣṭa - [..] aparāgyā vā tad vai yajñasya viriṣṭamity ācakṣate / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 13.1 (PPP. √viriṣ 4. P.)


√viru 2. P.
to buzz, to cry, to hum, to lament, to roar aloud, to sing, to yell
viraumi - viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // BoCA, 2, 51.2 (Ind. Pr. 1. sg. √viru 2. P.)
virauti - na sa virauti na cāpi na śobhate bhavati [..] H, 2, 72.3 (Ind. Pr. 3. sg. √viru 2. P.)
viruvanti - āsthāya viruvantyugrāḥ kampayantyo mano mama // MBh, 3, 281, 74.2 (Ind. Pr. 3. pl. √viru 2. P.)
virurāva - gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ / MBh, 4, 21, 58.1 (Perf. 3. sg. √viru 2. P.)

viruvant - caturthyāṃ viruvatkekacakoraśukaśārikam / Bṛhat, 10, 94.1 (Ind. Pr. √viru 2. P.)
viruta - pītāṃśuke pṛthunitambini visphurantyā kāñcyālibhir virutayā vanamālayā ca / BhāgP, 3, 15, 40.1 (PPP. √viru 2. P.)


√viruc 1. P.
to appear as or like, to be bright or radiant or conspicuous or visible, to delight, to excel, to outshine, to please, to shine forth
virocate - prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā // Rām, Ay, 91, 17.2 (Ind. Pr. 3. sg. √viruc 1. P.)
vyarocata - vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam // Rām, Bā, 42, 16.2 (Impf. 3. sg. √viruc 1. P.)
vyarocetām - śāradāviva jīmūtau vyarocetāṃ vyavasthitau // MBh, 4, 52, 2.2 (Impf. 3. du. √viruc 1. P.)
vyarocanta - pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ // MBh, 3, 157, 42.2 (Impf. 3. pl. √viruc 1. P.)
viruruce - guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // Rām, Ay, 1, 26.2 (Perf. 3. sg. √viruc 1. P.)

virocamāna - virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ / MBh, 1, 199, 34.2 (Ind. Pr. √viruc 1. P.)


√viruj 6. P.

virujet - yatrasthamāmaṃ virujet tam eva deśaṃ viśeṣeṇa vikārajātaiḥ / Su, Utt., 56, 10.1 (Opt. Pr. 3. sg. √viruj 6. P.)

virujant - ārujan virujan pārtho jyāṃ vikarṣaṃśca pāṇinā / MBh, 7, 102, 66.1 (Ind. Pr. √viruj 6. P.)


√virud 2. P.
to bewail, to lament, to sob, to weep or cry aloud
vyarudan - vyarudan devaliṅgāni drumāḥ petur vinānilam // BhāgP, 3, 17, 13.2 (them. Aor. 3. pl. √virud 2. P.)

virudant - dantān khādati yo jāgradasāmnā virudan hasan / Ca, Indr., 8, 19.1 (Ind. Pr. √virud 2. P.)


√virudh 7. Ā.
to be at variance with or contradictory to, to be impeded or checked or kept back or withheld, to be opposed, to besiege, to close, to contend with, to encounter opposition from, to fail, to hinder, to invest, to obstruct
viruṇaddhi - [..] roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhivirauti coccaiḥ / ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.1 (Ind. Pr. 3. sg. √virudh 7. Ā.)
virudhyeḥ - yāvat suraiśca vipraiśca na virudhyer mahāsura / Rām, Utt, 53, 8.1 (Opt. Pr. 2. sg. √virudh 7. Ā.)
virudhyāt - [..] tatra prathamaṃ dharmakāryaṃ yan no virudhyādarthakāmau sa dharmaḥ // MBh, 1, 87, 17.6 (Opt. Pr. 3. sg. √virudh 7. Ā.)
virudhyeyuḥ - te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃcana / MBh, 12, 96, 4.1 (Opt. Pr. 3. pl. √virudh 7. Ā.)
virudhye - tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava / MBh, 1, 212, 1.59 (Ind. Pass. 1. sg. √virudh 7. Ā.)
virudhyase - kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase / LAS, 2, 23.1 (Ind. Pass. 2. sg. √virudh 7. Ā.)
virudhyate - vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate // AHS, Sū., 5, 69.2 (Ind. Pass. 3. sg. √virudh 7. Ā.)
virudhyante - ekatra vā samāṃśāni virudhyante parasparam // AHS, Sū., 7, 39.2 (Ind. Pass. 3. pl. √virudh 7. Ā.)
virudhyatām - nadībandhavirodhāṃśca balavadbhir virudhyatām // MBh, 12, 106, 15.2 (Imper. Pass. 3. sg. √virudh 7. Ā.)
virudhyeta - [..] cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet [..] Ca, Sū., 8, 19.1 (Opt. P. Pass. 3. sg. √virudh 7. Ā.)
virudhyeran - tato naiva virudhyeran nātmānairātmyavādibhiḥ // Bṛhat, 20, 349.2 (Opt. P. Pass. 3. pl. √virudh 7. Ā.)

viruddha - tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ [..] MṛgṬī, Vidyāpāda, 2, 14.2, 13.1 (PPP. √virudh 7. Ā.)
virudhya - [..] mṛtyur dhruvo hy adya mayā virudhya / Rām, Ār, 38, 21.1 (Abs. √virudh 7. Ā.)


√viruh 1. Ā.
to bud, to shoot forth, to sprout
virohanti - tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ [..] LAS, 2, 132.4 (Ind. Pr. 3. pl. √viruh 1. Ā.)
vyarohata - devānāṃ ca vyatikramya brahmalokaṃ vyarohata // Rām, Ār, 4, 35.2 (Impf. 3. sg. √viruh 1. Ā.)

virūḍha - tasmād yugāntaśvasanāvaghūrṇajalormicakrāt salilād virūḍham / BhāgP, 3, 8, 17.1 (PPP. √viruh 1. Ā.)


√virūkṣībhū 1. Ā.
virūkṣībhūta - ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ / RCint, 8, 156.1 (PPP. √virūkṣībhū 1. Ā.)


√virecay 10. P.
to drain, to emit, to empty, to purge
virecayati - tadvaddantī prabhāvāt tu virecayati sā naram // AHSra, Sū., 9, 27.1, 2.2 (Ind. Pr. 3. sg. √virecay 10. P.)
virecayanti - vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti // Su, Sū., 14, 17.1 (Ind. Pr. 3. pl. √virecay 10. P.)
virecayet - śītkṛtya pītvā vaktreṇa nāsānālair virecayet / GherS, 1, 60.1 (Opt. Pr. 3. sg. √virecay 10. P.)
virecaya - pratibhogasukhenaiva kośam asya virecaya // MBh, 12, 106, 16.2 (Imper. Pr. 2. sg. √virecay 10. P.)
virecyate - pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate // Su, Cik., 33, 21.4 (Ind. Pass. 3. sg. √virecay 10. P.)

virecita - sadyo nirūḍho 'nuvāsyaḥ saptarātrādvirecitaḥ // Su, Cik., 36, 51.2 (PPP. √virecay 10. P.)
virecya - virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye [..] Su, Cik., 33, 32.1 (Ger. √virecay 10. P.)
virecya - nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // RRS, 3, 123.2 (Abs. √virecay 10. P.)


√virodhay 10. P.
to disunite, to encounter, to fight against or contend, to object to, to oppose, to set at variance
virodhaya - saṃdheyān api saṃdhatsva virodhyāṃśca virodhaya // MBh, 12, 57, 4.2 (Imper. Pr. 2. sg. √virodhay 10. P.)

virodhita - śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ / MṛgT, Vidyāpāda, 7, 13.1 (PPP. √virodhay 10. P.)
virodhya - saṃdheyān api saṃdhatsva virodhyāṃśca virodhaya // MBh, 12, 57, 4.2 (Ger. √virodhay 10. P.)


√viropay 10. Ā.
to heal
viropita - [..] śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo'kāri // DKCar, Pūrvapīṭhikā, 1, 43.1 (PPP. √viropay 10. Ā.)


√vilakṣay 10. P.
to become bewildered or perplexed or embarrassed, to discern, to distinguish, to lose sight of ones aim or object, to mark, to notice, to observe, to perceive
vilakṣita - tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ // BhāgP, 1, 8, 39.2 (PPP. √vilakṣay 10. P.)
vilakṣya - smayamāno vilakṣyatvāt svam evābhajatāsanam // Bṛhat, 17, 120.2 (Ger. √vilakṣay 10. P.)
vilakṣya - tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena / BhāgP, 1, 7, 18.1 (Abs. √vilakṣay 10. P.)


√vilag 1. P.
to cling to, to hang to, to hold on to
vilagna - vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman // RAdhy, 1, 363.2 (PPP. √vilag 1. P.)
vilagya - tāmraṃ punarbudhaka eva vilagya tiṣṭhati // RasṬ, 55.2, 5.0 (Abs. √vilag 1. P.)


√vilaṅgh 1. Ā.
to abandon, to act wrongly towards, to ascend to, to contemn, to excel, to jump, to leap, to neglect, to offend, to overcome, to overstep, to pass over, to rise beyond, to rise up, to rise up to, to set aside, to subdue, to surpass, to transgress, to traverse, to violate
vilaṅghamāna - [..] sāgare ca yān bhraṃśam archanti vilaṅghamānāḥ / BCar, 11, 28.1 (Ind. Pr. √vilaṅgh 1. Ā.)
vilaṅghita - dhūmātaparajovyālastrīmūrkhādyavilaṅghitām / AHS, Utt., 39, 7.1 (PPP. √vilaṅgh 1. Ā.)
vilaṅghya - tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // RArṇ, 4, 22.2 (Ger. √vilaṅgh 1. Ā.)
vilaṅghya - svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te / BhāgP, 11, 4, 10.2 (Abs. √vilaṅgh 1. Ā.)


√vilaṅghay 10. P.

vilaṅghayanti - na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ // Bṛhat, 22, 310.2 (Ind. Pr. 3. pl. √vilaṅghay 10. P.)
vilaṅghayet - caturvidhaḥ syād āsedho nāsiddhas taṃ vilaṅghayet // NāS, 1, 1, 42.2 (Opt. Pr. 3. sg. √vilaṅghay 10. P.)


√vilajj 1. P.
to become ashamed or abashed, to blush
vilajjamāna - vilajjamānā vastrānte jagrāhāyatalocanā / MBh, 3, 54, 26.1 (Ind. Pr. √vilajj 1. P.)
vilajjita - yatrāṃśukākṣepavilajjitānāṃ yadṛcchayā kiṃpuruṣāṅganānām / KumS, 1, 14.1 (PPP. √vilajj 1. P.)


√vilap 4. P.
to bewail, to cause to speak much, to chatter, to lament, to speak variously, to talk, to utter moaning sounds, to wail
vilapāmi - prakrāman vilapāmi sma nirjane niravagrahaḥ // Bṛhat, 18, 338.2 (Ind. Pr. 1. sg. √vilap 4. P.)
vilapasi - anāthavad vilapasi kiṃ nu nāthe mayi sthite / Rām, Ār, 20, 5.1 (Ind. Pr. 2. sg. √vilap 4. P.)
vilapati - tato hiraṇyako vilapati / H, 1, 193.8 (Ind. Pr. 3. sg. √vilap 4. P.)
vilapāmahe - apaśyantyo bhayasyāntam anāthā vilapāmahe // Rām, Yu, 82, 25.2 (Ind. Pr. 1. pl. √vilap 4. P.)
vilapanti - pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ / MBh, 1, 116, 22.49 (Ind. Pr. 3. pl. √vilap 4. P.)
vilapatām - evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ / MBh, 1, 179, 14.1 (Imper. Pr. 3. sg. √vilap 4. P.)
vyalapat - kācicca bahuduḥkhārtā vyalapatstrī svaveśmani // SkPu (Rkh), Revākhaṇḍa, 28, 57.2 (Impf. 3. sg. √vilap 4. P.)
vyalapan - [..] rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapannanāthavat // Rām, Ay, 59, 14.2 (Impf. 3. pl. √vilap 4. P.)
vilapiṣyāmi - bhūyaś ca vilapiṣyāmi sumanās tannibodha me // MBh, 3, 33, 2.2 (Fut. 1. sg. √vilap 4. P.)
vilalāpa - bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ // BhāgP, 11, 7, 67.2 (Perf. 3. sg. √vilap 4. P.)
vilepatuḥ - te samāśvāsite viprair vilepatur anindite / MBh, 1, 116, 22.31 (Perf. 3. du. √vilap 4. P.)
vilepuḥ - bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ // Rām, Yu, 98, 17.2 (Perf. 3. pl. √vilap 4. P.)
vyalāpi - [..] virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti [..] DKCar, Pūrvapīṭhikā, 5, 17.3 (Aor. Pass. 3. sg. √vilap 4. P.)

vilapant - tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ / SkPu, 20, 52.1 (Ind. Pr. √vilap 4. P.)
vilapiṣyant - padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ // MBh, 3, 256, 4.2 (Fut. √vilap 4. P.)
vilapita - kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // Rām, Ay, 39, 2.2 (PPP. √vilap 4. P.)
vilaptum - adhomukhamukhī bālā vilaptum upacakrame // Rām, Su, 24, 1.2 (Inf. √vilap 4. P.)
vilapya - te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ / BhāgP, 1, 8, 2.1 (Abs. √vilap 4. P.)
vilapyamāna - vilapyamānā pitṛbhir idamuktā tapasvinī / MaPu, 14, 10.1 (Ind. Pass. √vilap 4. P.)


√vilamb 1. P.
to be attached to, to continue hanging, to decline, to delay, to hang down, to hang on, to hang on both sides to, to hesitate, to linger, to set, to sink, to tarry
vilambase - samprāptakālaṃ dātavyaṃ dadāsi na vilambase // Rām, Ay, 94, 26.2 (Ind. Pr. 2. sg. √vilamb 1. P.)
vilambate - taddvāre vidyate kuṇḍaṃ tatra ghaṇṭā vilambate / RRĀ, Ras.kh., 8, 6.1 (Ind. Pr. 3. sg. √vilamb 1. P.)
vilambante - tatrasthāśca vilambante kadācin na samīritāḥ / Ca, Sū., 28, 32.1 (Ind. Pr. 3. pl. √vilamb 1. P.)
vilambeta - na mithunībhūtvā śaucaṃ prati vilambeta // GauDh, 1, 9, 26.1 (Opt. Pr. 3. sg. √vilamb 1. P.)
vilamberan - tatrasthāś ca vilamberan bhūyo hetupratīkṣiṇaḥ / AHS, Sū., 13, 19.1 (Opt. Pr. 3. pl. √vilamb 1. P.)
vilambasva - saṃharasva jagatsarvaṃ mā vilambasva śobhane // SkPu (Rkh), Revākhaṇḍa, 14, 24.2 (Imper. Pr. 2. sg. √vilamb 1. P.)
vilambadhvam - tvaradhvaṃ kiṃ vilambadhvaṃ māciraṃ kurutānaghāḥ / MBh, 1, 151, 1.13 (Imper. Pr. 2. pl. √vilamb 1. P.)
vyalambanta - [..] prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambantapuro niṣaṇṇāḥ / KumS, 7, 13.1 (Impf. 3. pl. √vilamb 1. P.)
vilalambire - bhramatsu yudhi nāgeṣu manuṣyā vilalambire // MBh, 7, 65, 21.2 (Perf. 3. pl. √vilamb 1. P.)
vilambyate - avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate // Rām, Bā, 72, 15.2 (Ind. Pass. 3. sg. √vilamb 1. P.)

vilambamāna - dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ / Rām, Ki, 27, 26.1 (Ind. Pr. √vilamb 1. P.)
vilambita - ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam / AHS, Sū., 8, 36.1 (PPP. √vilamb 1. P.)
vilambitum - [..] abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum / MBh, 3, 70, 14.1 (Inf. √vilamb 1. P.)
vilambya - tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / RRS, 5, 234.2 (Abs. √vilamb 1. P.)


√vilas 1. P.
to become visible, to echo, to flash, to gleam
vilasati - hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // GīG, 1, 45.3 (Ind. Pr. 3. sg. √vilas 1. P.)
vilasanti - vilasanti mahābhogair viśanti girigahvarān / AṣṭGī, 18, 53.1 (Ind. Pr. 3. pl. √vilas 1. P.)
vilasa - vilasa ratirabhasahasitavadane // GīG, 11, 22.2 (Imper. Pr. 2. sg. √vilas 1. P.)
vilasantu - krīḍantu mama kāyena hasantu vilasantu ca / BoCA, 3, 13.1 (Imper. Pr. 3. pl. √vilas 1. P.)

vilasant - [..] yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ / RājNi, Ānūpādivarga, 5.1 (Ind. Pr. √vilas 1. P.)
vilasita - tayā vilasiteṣv eṣu guṇeṣu guṇavān iva / BhāgP, 1, 2, 31.1 (PPP. √vilas 1. P.)


√vilasay 10. P.

vilasaya - [..] 2 parvatān kampaya 2 līlayā vilasaya2 īṃ īṃ phaṭ svāhā / UḍḍT, 10, 3.1 (Imper. Pr. 2. sg. √vilasay 10. P.)


√vilāpay 10. P.
etw. zum Schmelzen bringen, to dissolve
vilāpayati - [..] tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √vilāpay 10. P.)
vilāpayet - tadraso gandhakopetaḥ sarvalohaṃ vilāpayet / ĀK, 1, 15, 81.1 (Opt. Pr. 3. sg. √vilāpay 10. P.)

vilāpita - [..] sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃtataḥ anuttarātmatām āpāditaṃ dhyāyet // TantS, 5, 4.0 (PPP. √vilāpay 10. P.)
vilāpya - [..] pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi [..] TantS, 7, 1.0 (Abs. √vilāpay 10. P.)


√vilāsay 10. P.
vilāsita - anicchantya ivāṅgāni hāsabhāvavilāsitaiḥ / MBh, 1, 208, 20.3 (PPP. √vilāsay 10. P.)


√vilikh 6. P.
to tear up, to delineate, to lacerate, to make a furrow or mark, to offend, to paint, to reach to, to rub against, to scrape, to scratch, to scratch in or on, to stir up, to tear up, to touch, to wound, to write
vilikhāmi - [..] tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam [..] H, 1, 84.4 (Ind. Pr. 1. sg. √vilikh 6. P.)
vilikhati - avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ [..] ĀyDī, Sū., 27, 4.2, 15.0 (Ind. Pr. 3. sg. √vilikh 6. P.)
vilikhāmaḥ - sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // RCint, 4, 2.2 (Ind. Pr. 1. pl. √vilikh 6. P.)
vilikhanti - jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ // GarPu, 1, 68, 48.2 (Ind. Pr. 3. pl. √vilikh 6. P.)
vilikhet - nāsikāṃ na vikuṣṇīyān nākasmād vilikhed bhuvam / AHS, Sū., 2, 36.1 (Opt. Pr. 3. sg. √vilikh 6. P.)
vilikhatu - [..] tasyopari sthitvā cañcvā kim api vilikhatu / H, 1, 200.4 (Imper. Pr. 3. sg. √vilikh 6. P.)
vilikhyate - dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // RCint, 4, 17.0 (Ind. Pass. 3. sg. √vilikh 6. P.)

vilikhant - bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva // Rām, Ki, 40, 28.2 (Ind. Pr. √vilikh 6. P.)
vilikhita - kaphotkliṣṭe vilikhite sakṣaudraiḥ pratisāraṇam // AHS, Utt., 9, 22.2 (PPP. √vilikh 6. P.)
vilikhya - bhūrje vilikhya guṭikāṃ svarṇasthāṃ dhārayed yadi / MBhT, 7, 39.1 (Abs. √vilikh 6. P.)
vilikhyamāna - tiryagvilikhyamānānāṃ sā pārśveṣu vihanyate // GarPu, 1, 68, 50.3 (Ind. Pass. √vilikh 6. P.)


√vilip 6. P.
to anoint, to smear or spread over, to smear or spread with
vilimpet - hemapatrāṇi kurvīta vilimpedrasabhasmanā // ĀK, 2, 2, 30.2 (Opt. Pr. 3. sg. √vilip 6. P.)
vilipyate - pārthivo 'yaṃ tathā deho mṛdvikārair vilipyate // MBh, 12, 205, 11.2 (Ind. Pass. 3. sg. √vilip 6. P.)

vilipta - navanītaviliptāṅgo navanītalavapriyaḥ / SātT, Ṣaṣṭhaḥ paṭalaḥ, 127.1 (PPP. √vilip 6. P.)
vilipya - vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / RRS, 3, 39.1 (Abs. √vilip 6. P.)


√vilih 6. P.
to lick, to lick up
vilihyāt - rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt / Su, Utt., 52, 45.1 (Opt. Pr. 3. sg. √vilih 6. P.)

vilihant - sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān / Su, Utt., 51, 41.1 (Ind. Pr. √vilih 6. P.)
vilīḍha - kvacit krauñcārāteḥ kavalayati kekī viṣadharaṃ vilīḍhe śallakyā balaripukarī pallavamitaḥ // Haṃ, 1, 34.2 (PPP. √vilih 6. P.)
vilehya - karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu [..] RRĀ, Ras.kh., 6, 86.1 (Ger. √vilih 6. P.)


√vilī 4. P.
to be dissolved, to cling or cleave or adhere to, to disappear, to dissolve, to hide or conceal one's self, to melt,
vilīyate - [..] līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyateiti ato ghūrṇiḥ mahāvyāptyudayāt // TantS, 5, 20.0 (Ind. Pr. 3. sg. √vilī 4. P.)
vilīyete - nirañjane vilīyete niścitaṃ cittamārutau // HYP, Caturthopadeśaḥ, 105.2 (Ind. Pr. 3. du. √vilī 4. P.)
vilīyante - vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ // BhāgP, 3, 7, 13.2 (Ind. Pr. 3. pl. √vilī 4. P.)
vilīyeta - mano yatra vilīyeta pavanas tatra līyate / HYP, Caturthopadeśaḥ, 23.1 (Opt. Pr. 3. sg. √vilī 4. P.)
vyalīyata - tathāstv iti hareṇoktvā liṅge tasmin vyalīyata / GokP, 9, 4.1 (Impf. 3. sg. √vilī 4. P.)
vyalīyanta - parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ / MaPu, 150, 182.1 (Impf. 3. pl. √vilī 4. P.)

vilīyamāna - [..] bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno [..] SpKāNi, 1, 11.2, 5.0 (Ind. Pr. √vilī 4. P.)
vilīna - madhyanāḍyāṃ vilīnatvāpādanaṃ tanmayatvataḥ // ŚiSūV, 3, 5.1, 4.0 (PPP. √vilī 4. P.)


√viluṭh 6. P.

viluṭhati - [..] kaṇṭhe tava nijabhujāvallarimasau dharaṇyām unmīlajjaḍimanibiḍāṅgī viluṭhati // Haṃ, 1, 84.2 (Ind. Pr. 3. sg. √viluṭh 6. P.)


√vilup 6. Ā.
to be ruined, to carry off, to confound, to destroy, to disappear, to fall to pieces, to lacerate pull out or up, to plunder, to ravish, to rob, to ruin, to seize, to tear away, to tear or break off or to pieces, to wound
vilumpāmi - saṃrakṣāmi vilumpāmi dadāmyaham athādade / MBh, 12, 217, 43.1 (Ind. Pr. 1. sg. √vilup 6. Ā.)
vilumpati - upakāraṃ dhvajīkṛtya sarvam eva vilumpati // H, 2, 99.2 (Ind. Pr. 3. sg. √vilup 6. Ā.)
vilumpataḥ - kāmaśca rājan krodhaśca tau prajñānaṃ vilumpataḥ // MBh, 5, 34, 63.2 (Ind. Pr. 3. du. √vilup 6. Ā.)
vilumpanti - piśācā rākṣasāstasya tadvilumpantyasaṃśayam / SkPu (Rkh), Revākhaṇḍa, 211, 14.1 (Ind. Pr. 3. pl. √vilup 6. Ā.)
vilupyate - [..] tvāṃ na paśyāmi smṛtir mama vilupyate / Rām, Ay, 58, 49.1 (Ind. Pass. 3. sg. √vilup 6. Ā.)

vilumpant - vilumpantaḥ sma keśāṃśca majjāśca bahudhā nṛpa // MBh, 7, 72, 14.2 (Ind. Pr. √vilup 6. Ā.)
vilupta - tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate // SpaKā, 1, 15.2 (PPP. √vilup 6. Ā.)
viloptum - na cāpi dharmam icchāmi viloptuṃ te tapodhana / MBh, 3, 95, 23.1 (Inf. √vilup 6. Ā.)
vilupyamāna - tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ [..] TAkh, 1, 245.1 (Ind. Pass. √vilup 6. Ā.)


√vilul 1. P.
to agitate, to disarrange, to disorder, to shake
vilulita - ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ [..] AmŚ, 1, 3.1 (PPP. √vilul 1. P.)


√vilū 9. P.
to cut off
vilūna - bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ // Su, Ka., 2, 28.2 (PPP. √vilū 9. P.)


√vilekhay 10. P.
vilekhita - dantapuppuṭake svinnacchinnabhinnavilekhite // AHS, Utt., 22, 32.2 (PPP. √vilekhay 10. P.)


√vilepay 10. P.

vilepayet - sthīyate nirvikalpena tena tāmraṃ vilepayet // RAK, 1, 411.2 (Opt. Pr. 3. sg. √vilepay 10. P.)

vilepita - sugandhapiṣṭasūtena yadi śambhurvilepitaḥ // RRS, 1, 27.2 (PPP. √vilepay 10. P.)
vilepya - bhāvayedātape tīvre tatkalkena vilepya ca / RRĀ, V.kh., 3, 107.1 (Abs. √vilepay 10. P.)


√vilokay 10. Ā.
to be able to see, to quoteine, to have regard to, to look at or upon, to look over or beyond, to possess the faculty of seeing, to regard, to study, to test
vilokayati - [..] piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayaticāṭuśataiś ca bhuṅkte // H, 2, 42.4 (Ind. Pr. 3. sg. √vilokay 10. Ā.)
vilokayāmaḥ - [..] dharitrī jaṭharaṃ samastāṃl lokān hṛṣīkeśa vilokayāmaḥ / SkPu (Rkh), Revākhaṇḍa, 193, 26.1 (Ind. Pr. 1. pl. √vilokay 10. Ā.)
vilokayet - [..] tatra prakurvīta yām uṣṭro na vilokayet / MaS, 8, 239.1 (Opt. Pr. 3. sg. √vilokay 10. Ā.)
vilokaya - tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya / MaPu, 160, 24.1 (Imper. Pr. 2. sg. √vilokay 10. Ā.)
vyalokayam - [..] viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam // DKCar, Pūrvapīṭhikā, 1, 78.2 (Impf. 1. sg. √vilokay 10. Ā.)
vyalokayat - adhiruhya janaḥ śrīmān udāsīno vyalokayat // Rām, Ay, 30, 3.2 (Impf. 3. sg. √vilokay 10. Ā.)
vyalokayan - śobhitān sajalān mārge taṭākāṃś ca vyalokayan // Rām, Ki, 13, 7.2 (Impf. 3. pl. √vilokay 10. Ā.)
vilokayāmāsa - bhrātṝn vilokayāmāsa hṛṣṭaromā muhurmuhuḥ // SkPu (Rkh), Revākhaṇḍa, 36, 15.2 (periphr. Perf. 3. sg. √vilokay 10. Ā.)
vilokyate - [..] sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate // AmŚ, 1, 4.2 (Ind. Pass. 3. sg. √vilokay 10. Ā.)
vilokyatām - vilokyatāmaho lokā rasamāhātmyamadbhutam / RSK, 4, 89.1 (Imper. Pass. 3. sg. √vilokay 10. Ā.)

vilokayant - mānayann ātmanātmānam ātmābhāsaṃ vilokayan // BhāgP, 3, 20, 45.2 (Ind. Pr. √vilokay 10. Ā.)
vilokita - tato vilokitātmānaṃ mahāmbudhijalodare // MaPu, 154, 447.2 (PPP. √vilokay 10. Ā.)
vilokitavant - [..] ca kva te gatā iti vilokitavān // TAkh, 2, 344.1 (PPA. √vilokay 10. Ā.)
vilokitavya - patraṃ vilokitavyaṃ ca athavā hīnapatrakam // DhanV, 1, 134.2 (Ger. √vilokay 10. Ā.)
vilokya - tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ // MBhT, 5, 41.2 (Abs. √vilokay 10. Ā.)


√viloḍay 10. P.
to stir,
viloḍayet - citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet // RRĀ, Ras.kh., 4, 3.2 (Opt. Pr. 3. sg. √viloḍay 10. P.)
vyaloḍayat - yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat // MBh, 7, 75, 30.2 (Impf. 3. sg. √viloḍay 10. P.)
viloḍayāmāsa - viloḍayāmāsa tadā puṣpahetor ariṃdamaḥ // MBh, 3, 146, 23.2 (periphr. Perf. 3. sg. √viloḍay 10. P.)

viloḍita - airāvatamahādvīpaṃ svātīhaṃsaviloḍitam // Rām, Su, 55, 2.2 (PPP. √viloḍay 10. P.)
viloḍya - kṣipedadhi viloḍyātha grāhayettakramuttamam / RSK, 4, 52.1 (Abs. √viloḍay 10. P.)
viloḍyamāna - viloḍyamāne tasmiṃstu srutatoye jalāśaye / MBh, 12, 135, 12.1 (Ind. Pass. √viloḍay 10. P.)


√vilopay 10. P.
to destroy, to extinguish, to keep back, to suppress, to tear or carry away, to withhold
vilopaya - jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya // Rām, Utt, 98, 24.2 (Imper. Pr. 2. sg. √vilopay 10. P.)

vilopita - bhakṣyād vilopitasyādya mama prāṇā viśāṃ pate / MBh, 3, 131, 8.1 (PPP. √vilopay 10. P.)
vilopya - vedoditāni nityāni karmāṇi ca vilopya tu / KūPu, 2, 33, 55.1 (Abs. √vilopay 10. P.)


√vilobhay 10. P.
to allure, to amuse, to confuse, to delight, to divert, to entice, to lead astray, to perplex, to tempt
vilobhayāmāsa - vilobhayāmāsa paraṃ vākyair vākyāni yuñjatī // MBh, 3, 251, 21.2 (periphr. Perf. 3. sg. √vilobhay 10. P.)
vilobhyase - caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi // KumS, 4, 20.2 (Ind. Pass. 2. sg. √vilobhay 10. P.)
vilobhyate - dhanena mahatā caiva buddhir asya vilobhyate // MBh, 12, 112, 43.2 (Ind. Pass. 3. sg. √vilobhay 10. P.)
vilobhyatām - athavā darśanīyābhiḥ pramadābhir vilobhyatām / MBh, 1, 193, 16.1 (Imper. Pass. 3. sg. √vilobhay 10. P.)

vilobhayant - vaidehyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // Rām, Ay, 88, 1.2 (Ind. Pr. √vilobhay 10. P.)
vilobhita - samīpavāsena vilobhitās te jñāsyanti nāsmān apakṛṣṭadeśān // MBh, 3, 173, 9.2 (PPP. √vilobhay 10. P.)
vilobhayitum - vilobhayitum ārabdhā vāgaṅgalalitasmitaiḥ // SkPu (Rkh), Revākhaṇḍa, 192, 28.2 (Inf. √vilobhay 10. P.)
vilobhya - [..] yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhyasvīcikīrṣasi // DKCar, 2, 2, 223.1 (Abs. √vilobhay 10. P.)
vilobhyamāna - vilobhyamānena mayā vāryamāṇena cāsakṛt / MBh, 1, 116, 22.2 (Ind. Pass. √vilobhay 10. P.)


√vilolay 10. P.

vilolayet - taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // RRĀ, V.kh., 19, 7.2 (Opt. Pr. 3. sg. √vilolay 10. P.)


√vivac 3. Ā.
to announce, to decide, to declare, to discuss, to dispute with one another about, to explain, to impugn, to solve, to speak variously or differently
vivakṣyati - [..] na taṃ vivakṣyati na hy enamadhyetīti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.2 (Fut. 3. sg. √vivac 3. Ā.)
vyavocam - [..] yaṃ praśnam aprākṣīn na taṃ vyavocaṃtam upeṣyāmi śāntiṃ kariṣyāmīti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 32.2 (them. Aor. 1. sg. √vivac 3. Ā.)
vyavocaḥ - [..] yaṃ praśnam aprākṣīn na taṃ vyavocaḥpurā saṃvatsarād ārtim ākṛṣyasīti // GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.3 (them. Aor. 2. sg. √vivac 3. Ā.)
vyavocat - roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam // BhāgP, 3, 17, 29.2 (them. Aor. 3. sg. √vivac 3. Ā.)

vivaktavya - yathāmati vivaktavyaṃ sarvaśo dharmalipsayā // MBh, 4, 27, 11.2 (Ger. √vivac 3. Ā.)
vivaktum - naitad abrahmaṇo vivaktum arhati / ChāUp, 4, 4, 5.2 (Inf. √vivac 3. Ā.)


√vivañc 1. P.
vivañcita - aho vivañcitāḥ smeti parasparamathābruvan / MaPu, 47, 205.1 (PPP. √vivañc 1. P.)


√vivad 1. Ā.
to be at variance, to contest, to contradict, to converse, to dispute with, to litigate, to oppose, to raise the voice, to sing, to talk
vivadate - yo yasyārthe vivadate tayor jayaparājayau // KātSm, 1, 91.2 (Ind. Pr. 3. sg. √vivad 1. Ā.)
vivadanti - śarīram āpadaścāpi vivadantyavihiṃsataḥ / MBh, 12, 257, 12.2 (Ind. Pr. 3. pl. √vivad 1. Ā.)
vivadeta - na bhartrā vivadetānyo bhītonmattakṛtād ṛte // KātSm, 1, 465.2 (Opt. Pr. 3. sg. √vivad 1. Ā.)
vivadeyātām - dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane / MaS, 9, 187.2 (Opt. Pr. 3. du. √vivad 1. Ā.)
vivadatām - anena vidhinā rājā mitho vivadatāṃ nṝṇām / MaS, 8, 178.1 (Imper. Pr. 3. sg. √vivad 1. Ā.)
vivadiṣyete - yatra vai vivadiṣyete tatra me vaśam eṣyataḥ // MBh, 5, 62, 12.3 (Fut. 3. du. √vivad 1. Ā.)
vyūdire - atha ha prāṇā ahaṃśreyasi vyūdire / ChāUp, 5, 1, 6.1 (Perf. 3. pl. √vivad 1. Ā.)

vivadant - sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām / MaS, 8, 263.1 (Ind. Pr. √vivad 1. Ā.)


√vivarjay 10. Ā.
to abandon, to avoid, to distribute, to exclude, to give, to leave, to shun
vivarjayet - kalahodvegacintāś ca śokaṃ caiva vivarjayet // RRĀ, Ras.kh., 1, 17.2 (Opt. Pr. 3. sg. √vivarjay 10. Ā.)
vivarjaya - [..] mānaṃ ca kaunteya krodhaṃ caiva vivarjaya // MBh, 3, 135, 8.2 (Imper. Pr. 2. sg. √vivarjay 10. Ā.)
vyavarjayan - [..] dadhi ca saktūṃśca nityam eva vyavarjayan // MBh, 12, 221, 36.2 (Impf. 3. pl. √vivarjay 10. Ā.)
vivarjayiṣyanti - vivarjayiṣyanti narā dūrād eva śamīm imām / MBh, 4, 5, 27.2 (Fut. 3. pl. √vivarjay 10. Ā.)

vivarjayant - tāṃ vivarjayatas tasya rajasā samabhiplutām / MaS, 4, 42.1 (Ind. Pr. √vivarjay 10. Ā.)
vivarjita - te 'tra rudrāṇavaḥ proktā guṇatrayavivarjitāḥ iti // MṛgṬī, Vidyāpāda, 2, 11.2, 20.0 (PPP. √vivarjay 10. Ā.)
vivarjanīya - aruk sa evāpyacalo mahāṃśca marmotthitaścāpi vivarjanīyaḥ // Su, Nid., 11, 9.2 (Ger. √vivarjay 10. Ā.)


√vivartay 10. P.
to accomplish, to cast off, to cause to turn away, to execute, to keep asunder, to leave behind, to make or produce by turning, to remove, to roll, to turn, to turn, to withdraw
vivartaya - vivartayainaṃ ca mahādrirājaṃ balaṃ ca vīryaṃ ca tavāprameyam / MBh, 1, 189, 19.1 (Imper. Pr. 2. sg. √vivartay 10. P.)

vivartita - kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat // GherS, 2, 18.2 (PPP. √vivartay 10. P.)


√vivardhay 10. P.
to cause to grow, to enlarge, to exhilarate, to further, to gladden, to gratify, to nourish
vivardhayati - [..] bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na [..] Ca, Vim., 1, 25.3 (Ind. Pr. 3. sg. √vivardhay 10. P.)
vivardhayanti - pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti // BCar, 11, 3.2 (Ind. Pr. 3. pl. √vivardhay 10. P.)
vivardhayet - udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet / GherS, 1, 21.2 (Opt. Pr. 3. sg. √vivardhay 10. P.)
vyavardhayat - āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat / MaPu, 154, 135.1 (Impf. 3. sg. √vivardhay 10. P.)
vivardhayāmāsa - sā cāpyeṣāṃ yājñasenī tadānīṃ vivardhayāmāsa mudaṃ svavṛttaiḥ // MBh, 1, 190, 18.4 (periphr. Perf. 3. sg. √vivardhay 10. P.)

vivardhayant - madhunāloḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan // RRĀ, Ras.kh., 2, 138.2 (Ind. Pr. √vivardhay 10. P.)
vivardhita - yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ / Rām, Ay, 98, 8.1 (PPP. √vivardhay 10. P.)
vivardhya - vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān / Su, Utt., 3, 4.1 (Abs. √vivardhay 10. P.)


√vivaśīkṛ 8. P.
vivaśīkṛta - viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā [..] MṛgṬī, Vidyāpāda, 1, 16.2, 1.0 (PPP. √vivaśīkṛ 8. P.)


√vivas 1. P.
to abide, to become a pupil, to change an abode, to depart from, to dwell, to enter upon an apprenticeship, to live, to pass, to spend
vivatsyāmi - brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti // ChāUp, 4, 4, 1.2 (Fut. 1. sg. √vivas 1. P.)
vivatsyanti - araṇye te vivatsyanti caturdaśa samās tathā // Rām, Ay, 20, 17.2 (Fut. 3. pl. √vivas 1. P.)
vyavātsīt - [..] vāso 'ribhayād iva svayaṃ purād vyavātsīdyadanantavīryaḥ // BhāgP, 3, 2, 16.2 (athem. s-Aor. 3. sg. √vivas 1. P.)

vyuṣṭa - vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī / MBh, 3, 66, 26.1 (PPP. √vivas 1. P.)
vivasitum - icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan [..] BhāgP, 3, 31, 17.2 (Inf. √vivas 1. P.)
vyuṣya - vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ / Rām, Ay, 83, 1.1 (Abs. √vivas 1. P.)


√vivas 6. P.
to dawn, to shine, to shine forth
vyuṣita - vyuṣitāyāṃ ca śarvaryām udite ca divākare / MBh, 6, 65, 1.2 (PPP. √vivas 6. P.)


√vivah 4. P.
to bear or carry off, to lead away, to marry, to marry or form a matrimonial alliance together, to remove, to take in marriage,
vivahāmi - [..] ca pitrā tvāṃ bhadre na vivahāmyaham // MaPu, 30, 26.2 (Ind. Pr. 1. sg. √vivah 4. P.)
vivahet - [..] puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahediti vidhiḥ kalpyate // ParāṬī, Ācārakāṇḍa, 2, 15.2, 650.0 (Opt. Pr. 3. sg. √vivah 4. P.)
vivahāvahai - [..] tṛtīye caturthe vā puruṣe saṃgacchāvahai vivahāvahaiityarthaḥ // ParāṬī, Ācārakāṇḍa, 2, 15.2, 639.0 (Imper. Pr. 1. du. √vivah 4. P.)
vyūhatuḥ - pāṇḍavānām anīkāni prājñau tau vyūhatustadā // MBh, 7, 64, 8.2 (Perf. 3. du. √vivah 4. P.)

vyūḍha - vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / RArṇ, 8, 63.1 (PPP. √vivah 4. P.)
vivāhya - paṭhitvā paṭhanānukūlavyāpāraṃ kṛtvā sthitasya yatra vivāhyā kanyā dhanakrītī bhavati sa vivāho [..] GṛRĀ, Āsuralakṣaṇa, 12.0 (Ger. √vivah 4. P.)
vyuhyamāna - tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī [..] YSBh, 2, 15.1, 30.1 (Ind. Pass. √vivah 4. P.)


√vivā 4. Ā.
to blow, to blow on all sides or in every direction, to blow through
vivāti - vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante // ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.2 (Ind. Pr. 3. sg. √vivā 4. Ā.)

vivāyamāna - tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat / MBh, 12, 329, 47.2 (Ind. Pr. √vivā 4. Ā.)


√vivāday 10. P.
to commence an action, to dispute, to roar aloud
vivādayet - vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ // YāSmṛ, 2, 12.2 (Opt. Pr. 3. sg. √vivāday 10. P.)

vivādita - vivādito 'sau na hi mādṛśair hi siṃhīkṛtas tena vadatyabhītaḥ / MBh, 3, 133, 20.2 (PPP. √vivāday 10. P.)


√vivāsay 10. Ā.
to banish, to expel
vivāsayati - māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam // Rām, Ay, 17, 16.2 (Ind. Pr. 3. sg. √vivāsay 10. Ā.)
vivāsayet - pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet // MaS, 8, 123.2 (Opt. Pr. 3. sg. √vivāsay 10. Ā.)
vivāsaya - suvisrabdhān pāṇḍusutān saha mātrā vivāsaya / MBh, 1, 129, 18.57 (Imper. Pr. 2. sg. √vivāsay 10. Ā.)
vivāsayatām - pāṇḍavebhyo bhayaṃ naḥ syāt tān vivāsayatāṃ bhavān / MBh, 1, 130, 2.8 (Imper. Pr. 3. sg. √vivāsay 10. Ā.)
vivāsayāmāsa - vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam // Rām, Bā, 1, 21.2 (periphr. Perf. 3. sg. √vivāsay 10. Ā.)
vivāsyate - guṇavān dayito rājño rāghavo yad vivāsyate // Rām, Ay, 21, 4.2 (Ind. Pass. 3. sg. √vivāsay 10. Ā.)

vivāsita - te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ / Rām, Ay, 38, 8.1 (PPP. √vivāsay 10. Ā.)
vivāsya - vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ // MaS, 9, 237.2 (Ger. √vivāsay 10. Ā.)
vivāsayitum - na hi rājā priyaṃ putraṃ vivāsayitum arhati // Rām, Ay, 30, 10.2 (Inf. √vivāsay 10. Ā.)
vivāsya - vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // Rām, Ay, 70, 6.2 (Abs. √vivāsay 10. Ā.)
vivāsyamāna - vivāsyamānān kaunteyān asgplaṃsyanti karhicit // MBh, 1, 130, 14.2 (Ind. Pass. √vivāsay 10. Ā.)


√vivāhay 10. P.
to lead home, to marry to, to take to wife
vivāhita - vivāhitāyāḥ kanyāyāḥ prathame ṛtusambhave / MBhT, 5, 31.1 (PPP. √vivāhay 10. P.)
vivāhanīya - [..] saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt [..] DKCar, Pūrvapīṭhikā, 4, 18.3 (Ger. √vivāhay 10. P.)
vivāhya - śrīrukmiṇīprabhṛtidāraśataṃ vivāhya tābhyaḥ sutān daśadaśānu janiṣyati sma // SātT, 2, 54.2 (Abs. √vivāhay 10. P.)


√vivic 7. Ā.
to cause to lose, to declare, to deliberate, to deprive of, to discern, to discriminate, to distinguish, to divide asunder, to quoteine, to investigate, to manifest, to ponder, to separate from, to show, to sift
vivinakti - vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet // MBh, 1, 155, 17.2 (Ind. Pr. 3. sg. √vivic 7. Ā.)
viviñcate - [..] vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate // TantS, 9, 36.0 (Ind. Pr. 3. pl. √vivic 7. Ā.)
vivicyate - tasmāt buddhipratibimbito bhāvo vidyayā vivicyate // TantS, 8, 47.0 (Ind. Pass. 3. sg. √vivic 7. Ā.)
vivicyante - [..] evam mahadādayo 'pi na pradhānād vivicyantetadātmakatvāt / STKau, 11.2, 1.4 (Ind. Pass. 3. pl. √vivic 7. Ā.)

viviñcāna - [..] mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka [..] TantS, 2, 4.0 (Ind. Pr. √vivic 7. Ā.)
vivikta - yayā parasparaviviktātmanā bhedenaiva sā asya śrīmadaparaśaktiḥ // TantS, 4, 33.0 (PPP. √vivic 7. Ā.)
vivektavya - [..] ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥna sa punar āvartata iti / STKau, 2.2, 1.8 (Ger. √vivic 7. Ā.)
vivektum - vivektuṃ nāham icchāmi tvākāraṃ viduraṃ prati // MBh, 1, 193, 2.3 (Inf. √vivic 7. Ā.)
vivicya - bhaktyā viraktyā jñānena vivicyātmani cintayet // BhāgP, 3, 26, 72.2 (Abs. √vivic 7. Ā.)


√vivij 6. Ā.
vivigna - na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet / MBh, 12, 348, 7.1 (PPP. √vivij 6. Ā.)


√vivṛ 9. P.
to comb, to comment upon, to cover, to cover up, to describe, to display, to explain, to illumine, to manifest, to open, to part, to reveal, to show, to spread out, to stop up, to uncover, to unsheath
vivṛṇomi - abhiprāyasya pāpatvān naitat tu vivṛṇomyaham // MBh, 1, 130, 13.3 (Ind. Pr. 1. sg. √vivṛ 9. P.)
vivṛṇute - yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ / Rām, Yu, 17, 28.1 (Ind. Pr. 3. sg. √vivṛ 9. P.)
vivṛṇvanti - vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam / MaPu, 154, 11.1 (Ind. Pr. 3. pl. √vivṛ 9. P.)
vivṛṇuyāt - [..] na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo [..] Ca, Sū., 8, 25.1 (Opt. Pr. 3. sg. √vivṛ 9. P.)
vivṛṇotu - pārāśaryaḥ parvasu rūpaṃ vivṛṇotu / MBh, 1, 1, 1.30 (Imper. Pr. 3. sg. √vivṛ 9. P.)
vivavruḥ - kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ // KumS, 3, 35.2 (Perf. 3. pl. √vivṛ 9. P.)
vivriyate - [..] dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir [..] Su, Cik., 28, 7.1 (Ind. Pass. 3. sg. √vivṛ 9. P.)

vivṛṇvant - antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan // BhāgP, 3, 9, 20.2 (Ind. Pr. √vivṛ 9. P.)
vivṛta - yathā vivṛtagātro 'pi śirasi prāvṛto naraḥ / PABh, 1, 1, 19.1 (PPP. √vivṛ 9. P.)
vivaritum - idānīmāgantuprabhṛtīneva vivaritum āha teṣāmityādi // NiSaṃ, Sū., 1, 25.1, 1.0 (Inf. √vivṛ 9. P.)
vivṛtya - upalabhya tataḥ karṇo vivṛtya nayane śubhe / MBh, 3, 8, 14.1 (Abs. √vivṛ 9. P.)


√vivṛt 1. Ā.
to attack, to be parted, to change one's place, to come forth from, to depart, to develop, to expand, to go astray, to go down, to move about, to part, to revolve, to roll, to set, to set upon, to sever, to struggle, to turn back or away, to turn hither and thither, to turn round, to turn upon, to wallow, to writhe in convulsions
vivartate - [..] sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā [..] Saṅgh, 1, 25.1 (Ind. Pr. 3. sg. √vivṛt 1. Ā.)
vivartante - vyomni meghā vivartante paruṣā gardabhāruṇāḥ // Rām, Ār, 23, 4.2 (Ind. Pr. 3. pl. √vivṛt 1. Ā.)
vyavartata - yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata // SkPu, 8, 1.3 (Impf. 3. sg. √vivṛt 1. Ā.)
vyavartanta - vijñānena nivṛttāste vyavartanta mahaujasaḥ / LiPu, 1, 70, 176.1 (Impf. 3. pl. √vivṛt 1. Ā.)

vivartant - saṃmārjañjaṭhareṇorvīṃ vivartaṃśca muhur muhuḥ // MBh, 3, 163, 18.2 (Ind. Pr. √vivṛt 1. Ā.)
vivṛtta - parikraman vyomni vivṛttanetraś catvāri lebhe 'nudiśaṃ mukhāni // BhāgP, 3, 8, 16.2 (PPP. √vivṛt 1. Ā.)
vivṛtya - tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito 'bhyuvāca / MBh, 1, 189, 21.1 (Abs. √vivṛt 1. Ā.)


√vivṛdh 1. Ā.
to arise, to be lengthened, to be lucky or fortunate, to become large or powerful, to grow, to increase, to prosper, to spring up, to swell, to thrive
vivardhase - cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase // MBh, 3, 282, 23.2 (Ind. Pr. 2. sg. √vivṛdh 1. Ā.)
vivardhate - pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā // MaS, 9, 110.2 (Ind. Pr. 3. sg. √vivṛdh 1. Ā.)
vivardhete - ubhe saha vivardhete ubhe saha vinaśyataḥ // MBh, 12, 217, 7.2 (Ind. Pr. 3. du. √vivṛdh 1. Ā.)
vivardhante - taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ / Ca, Cik., 2, 1, 9.1 (Ind. Pr. 3. pl. √vivṛdh 1. Ā.)
vivardheta - māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam / Su, Śār., 2, 49.1 (Opt. Pr. 3. sg. √vivṛdh 1. Ā.)
vivardhemahi - vivardhemahi rājendra prasādāt te yudhiṣṭhira // MBh, 3, 244, 7.2 (Opt. Pr. 1. pl. √vivṛdh 1. Ā.)
vivardhasva - indraśatro vivardhasva prabhāvāt tapaso mama // MBh, 5, 9, 43.3 (Imper. Pr. 2. sg. √vivṛdh 1. Ā.)
vivardhatām - tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau / MBh, 12, 136, 58.1 (Imper. Pr. 3. sg. √vivṛdh 1. Ā.)
vivardhadhvam - [..] vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃjvalana ivedhyamānaḥ / MBh, 1, 183, 9.1 (Imper. Pr. 2. pl. √vivṛdh 1. Ā.)
vyavardhata - bhūtalād utthitā sā tu vyavardhata mamātmajā / Rām, Bā, 65, 15.1 (Impf. 3. sg. √vivṛdh 1. Ā.)
vyavardhanta - krameṇa cāsya te putrā vyavardhanta mahaujasaḥ / MBh, 3, 261, 4.1 (Impf. 3. pl. √vivṛdh 1. Ā.)

vivardhant - tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm / Rām, Bā, 24, 7.1 (Ind. Pr. √vivṛdh 1. Ā.)
vivṛddha - yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt / JanM, 1, 134.2 (PPP. √vivṛdh 1. Ā.)


√vivṛṣ 1. Ā.
to rain
vivarṣant - tapānte sabalākasya meghasyeva vivarṣataḥ // Rām, Yu, 48, 52.2 (Ind. Pr. √vivṛṣ 1. Ā.)


√vivecay 10. P.
to break down, to distinguish, to quoteine, to investigate, to ponder, to separate
vivecayati - [..] khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā [..] TantS, 2, 2.0 (Ind. Pr. 3. sg. √vivecay 10. P.)
vivecayanti - [..] ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat [..] Su, Śār., 9, 7.2 (Ind. Pr. 3. pl. √vivecay 10. P.)
vivecayet - tataḥ punarutthāya vivecayet // GaṇKṬ, 7.2, 53.0 (Opt. Pr. 3. sg. √vivecay 10. P.)
vyavecayat - karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat / MaS, 1, 26.1 (Impf. 3. sg. √vivecay 10. P.)

vivecayant - [..] yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ // TantS, Ekaviṃśam āhnikam, 8.0 (Ind. Pr. √vivecay 10. P.)
vivecita - [..] evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitamatas tatraiva vakṣyāmaḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 41.2 (PPP. √vivecay 10. P.)
vivecayitavya - tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni // PABh, 1, 9, 67.0 (Ger. √vivecay 10. P.)
vivecya - śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya // JanM, 1, 189.2 (Abs. √vivecay 10. P.)


√viveṣṭ 1. P.
to envelop
viveṣṭante - rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa // Rām, Ār, 23, 5.2 (Ind. Pr. 3. pl. √viveṣṭ 1. P.)
vyaveṣṭanta - nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ // Rām, Su, 54, 23.2 (Impf. 3. pl. √viveṣṭ 1. P.)

viveṣṭamāna - viveṣṭamānam udīkṣya saikṣvākam idam abravīt // Rām, Ay, 12, 1.2 (Ind. Pr. √viveṣṭ 1. P.)
viveṣṭya - aratnimātre vastre tad viprakīrya viveṣṭya tat // RRS, 3, 29.2 (Abs. √viveṣṭ 1. P.)


√viveṣṭay 10. P.
to invest, to strip off, to surround, to wind round
viveṣṭayet - pītavatyāśca jaṭharaṃ yamakāktaṃ viveṣṭayet // AHS, Śār., 1, 96.2 (Opt. Pr. 3. sg. √viveṣṭay 10. P.)


√vivyadh 4. P.
to pierce through, to transfix
vividdha - tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāvubhau / MBh, 4, 56, 27.1 (PPP. √vivyadh 4. P.)


√vivraśc 6. P.
to cut off, to cut or hew in pieces, to sever
vivṛścya - vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram // BhāgP, 11, 12, 24.2 (Abs. √vivraśc 6. P.)


√viś 4. P.
to appear, to attend to, to befall, to begin, to belong to, to come to, to enter, to enter, to enter in or settle down on, to enter upon, to exist for, to fall or get into any state or condition, to fall to the share of, to flow into, to flow or redound to, to go home or to rest, to go into, to join with, to mind, to occur to, to pervade, to resort or betake one's self to, to sit down upon, to undertake
viśāmi - bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram // MaPu, 121, 33.2 (Ind. Pr. 1. sg. √viś 4. P.)
viśasi - [..] khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasiiti // DKCar, Pūrvapīṭhikā, 4, 4.1 (Ind. Pr. 2. sg. √viś 4. P.)
viśati - [..] āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca [..] TantS, 6, 18.0 (Ind. Pr. 3. sg. √viś 4. P.)
viśataḥ - vyādhitaṃ viśato rogau durlabhaṃ tasya jīvitam // Ca, Indr., 6, 8.2 (Ind. Pr. 3. du. √viś 4. P.)
viśanti - tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu [..] BhāgP, 3, 5, 46.2 (Ind. Pr. 3. pl. √viś 4. P.)
viśeyam - pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam // MBh, 3, 262, 27.2 (Opt. Pr. 1. sg. √viś 4. P.)
viśeḥ - kathaṃ yajñaṃ daśavarṣo viśes tvaṃ vinītānāṃ viduṣāṃ sampraveśyam / MBh, 3, 133, 15.2 (Opt. Pr. 2. sg. √viś 4. P.)
viśet - haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ // GherS, 5, 85.2 (Opt. Pr. 3. sg. √viś 4. P.)
viśetām - [..] pakṣipūgān rujantau mādrīputrau neha kurūn viśetām // MBh, 5, 22, 16.2 (Opt. Pr. 3. du. √viś 4. P.)
viśeyuḥ - nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān // Rām, Bā, 16, 15.2 (Opt. Pr. 3. pl. √viś 4. P.)
viśa - [..] tapasā vatsa mā kleśe dustare viśa / MaPu, 147, 17.2 (Imper. Pr. 2. sg. √viś 4. P.)
viśatu - ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ // MBh, 3, 123, 15.2 (Imper. Pr. 3. sg. √viś 4. P.)
viśāva - eṣa pūrvo diśābhāgo viśāvainaṃ yadīcchasi // MBh, 5, 106, 17.2 (Imper. Pr. 1. du. √viś 4. P.)
viśatām - tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ [..] MBh, 1, 189, 31.2 (Imper. Pr. 3. du. √viś 4. P.)
viśāma - athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ / BCar, 8, 12.1 (Imper. Pr. 1. pl. √viś 4. P.)
viśadhvam - āgacchadhvaṃ munigaṇā viśadhvaṃ māmayonijām / SkPu (Rkh), Revākhaṇḍa, 13, 24.1 (Imper. Pr. 2. pl. √viś 4. P.)
viśantu - codayāśvān asaṃsaktān viśantu vipṛthor balam / MBh, 1, 212, 1.422 (Imper. Pr. 3. pl. √viś 4. P.)
aviśam - praśānte ca sahasā dhūmodgame tasmin ahamaviśam // DKCar, 2, 3, 164.1 (Impf. 1. sg. √viś 4. P.)
aviśat - tam āhuḥ puruṣasyaiva gehaṃ yatrāviśat svayam / SātT, 1, 33.1 (Impf. 3. sg. √viś 4. P.)
aviśan - tīrthāni devā viviśur nāviśan bhāratāsurāḥ / MBh, 3, 92, 7.1 (Impf. 3. pl. √viś 4. P.)
avikṣam - [..] tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam // DKCar, 2, 2, 379.1 (sa-Aor. 1. sg. √viś 4. P.)
viviśe - śiśayiṣor anuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ // BhāgP, 1, 6, 30.2 (Perf. 1. sg. √viś 4. P.)
viveśa - yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu // MṛgṬī, Vidyāpāda, 1, 9.2, 4.3 (Perf. 3. sg. √viś 4. P.)
viviśatuḥ - kānanaṃ tau viviśatuḥ sītayā saha rāghavau // Rām, Ār, 6, 3.2 (Perf. 3. du. √viś 4. P.)
viviśuḥ - athāgniveśapramukhān viviśur jñānadevatāḥ / Ca, Sū., 1, 39.1 (Perf. 3. pl. √viś 4. P.)
viśam - viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // Rām, Ay, 27, 18.2 (Proh. 1. sg. √viś 4. P.)

viśant - antarbahirviśanniryanniśvāsocchvāsalakṣaṇam // ŚiSūV, 3, 43.1, 14.0 (Ind. Pr. √viś 4. P.)
viṣṭa - svāṃśena viṣṭaḥ puruṣābhidhānam / BhāgP, 11, 4, 3.3 (PPP. √viś 4. P.)


√viśaṃs 1. P.
to comprise in words, to divide in parts for recitation, to recite
viśasyate - ādhmānenātimātreṇa śūlena ca viśasyate // AHS, Utt., 26, 34.2 (Ind. Pass. 3. sg. √viśaṃs 1. P.)

viśasta - rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya // MBh, 1, 1, 144.2 (PPP. √viśaṃs 1. P.)
viśasya - hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet // Su, Sū., 27, 10.1 (Abs. √viśaṃs 1. P.)


√viśak 5. Ā.
to stand
viśakṣyate - na cemān puruṣavyāghra siṃhanādān viśakṣyate // MBh, 7, 21, 18.3 (Fut. 3. sg. √viśak 5. Ā.)
viśakṣyanti - na ca vegaṃ sitāśvasya viśakṣyantīha māmakāḥ / MBh, 7, 9, 23.1 (Fut. 3. pl. √viśak 5. Ā.)


√viśakalīkṛ 8. P.
to destroy
viśakalīkurvant - śarair viśakalīkurvaṃścakre vyaśvarathadvipān // MBh, 7, 18, 28.2 (Ind. Pr. √viśakalīkṛ 8. P.)
viśakalīkṛta - evaṃ vibho tava pitā śarair viśakalīkṛtaḥ / MBh, 6, 114, 81.1 (PPP. √viśakalīkṛ 8. P.)


√viśaṅk 1. Ā.
to apprehend, to be afraid of, to be apprehensive or distrustful or uneasy, to believe a person to have or to be, to doubt, to fear, to judge wrongly, to misjudge, to mistrust, to suspect
viśaṅke - tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava / Bṛhat, 22, 249.1 (Ind. Pr. 1. sg. √viśaṅk 1. Ā.)
viśaṅkase - [..] praṇaśya tvaṃ yan mām evaṃ viśaṅkase / Rām, Ār, 43, 29.1 (Ind. Pr. 2. sg. √viśaṅk 1. Ā.)
viśaṅketa - pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ / Rām, Yu, 11, 51.1 (Opt. Pr. 3. sg. √viśaṅk 1. Ā.)
viśaṅkithāḥ - gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ / MBh, 1, 67, 13.1 (Proh. 2. sg. √viśaṅk 1. Ā.)

viśaṅkamāna - [..] ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti [..] TantS, 11, 24.1 (Ind. Pr. √viśaṅk 1. Ā.)
viśaṅkita - uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ / MBh, 3, 275, 10.1 (PPP. √viśaṅk 1. Ā.)
viśaṅkya - indro viśaṅkya mama dhāma jighṛkṣatīti / BhāgP, 11, 4, 7.1 (Abs. √viśaṅk 1. Ā.)


√viśaṅkay 10. P.

viśaṅkayet - amitram upaseveta na tu jātu viśaṅkayet // MBh, 12, 104, 29.2 (Opt. Pr. 3. sg. √viśaṅkay 10. P.)


√viśalīkṛ 8. Ā.
viśalīkṛta - narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ / SkPu (Rkh), Revākhaṇḍa, 21, 68.1 (PPP. √viśalīkṛ 8. Ā.)


√viśātay 10. P.
abschlagen, to pierce, verscheuchen
viśātaya - kṣipram astraṃ samādāya droṇānīkaṃ viśātaya // MBh, 7, 34, 17.2 (Imper. Pr. 2. sg. √viśātay 10. P.)
vyaśātayat - tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat / MBh, 3, 163, 35.1 (Impf. 3. sg. √viśātay 10. P.)
viśātayāmāsa - tejo viśātayāmāsa yantram āropya taṃ śanaiḥ // GokP, 8, 71.2 (periphr. Perf. 3. sg. √viśātay 10. P.)

viśātayant - pratijagrāha tejasvī bāṇair bāṇān viśātayan // MBh, 7, 67, 12.2 (Ind. Pr. √viśātay 10. P.)
viśātayitvā - prakīrṇaparṇāni yathā vasante viśātayitvātyanilo nudan khe / MBh, 4, 49, 17.1 (Abs. √viśātay 10. P.)


√viśās 2. P.

viśaśāsa - kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā // Rām, Bā, 13, 26.2 (Perf. 3. sg. √viśās 2. P.)


√viśiṣ 7. P.
to augment, to be better than or best among, to be pre-eminent, to define, to differ from, to distinguish, to distinguish, to enhance, to excel, to make distinct or different, to particularize, to prefer to, to specify
viśinaṣṭi - tāneva mantrān viśinaṣṭi // MṛgṬī, Vidyāpāda, 4, 5.2, 4.0 (Ind. Pr. 3. sg. √viśiṣ 7. P.)
viśiṣyase - guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase / MBh, 1, 65, 22.1 (Ind. Pass. 2. sg. √viśiṣ 7. P.)
viśiṣyate - [..] sākṣād bhaved yasmāt tasmād dhyānaṃ viśiṣyate // GherS, 6, 23.2 (Ind. Pass. 3. sg. √viśiṣ 7. P.)
viśiṣyante - parasparaṃ viśiṣyante mantrāś caivam adhaḥ sthitāḥ // MṛgT, Vidyāpāda, 4, 5.2 (Ind. Pass. 3. pl. √viśiṣ 7. P.)
viśiṣyeta - upapannaṃ hi yacceṣṭā viśiṣyeta viśeṣyayoḥ // MBh, 12, 229, 12.2 (Opt. P. Pass. 3. sg. √viśiṣ 7. P.)

viśiṣṭa - viśiṣṭaiśvaryasampannā sāto naitan nidarśanam // MṛgT, Vidyāpāda, 1, 11.2 (PPP. √viśiṣ 7. P.)
viśiṣya - [..] api jvarādicikitsite eva tat kiṃ viśiṣyocyatevakṣyate taccikitsite ityāha cikitsitārtha ityādi // ĀyDī, Cik., 1, 14.2, 2.0 (Abs. √viśiṣ 7. P.)


√viśudh 4. P.
to remain naught, to become clear, to become perfectly pure
viśudhyati - rātribhir māsatulyābhir garbhasrāve viśudhyati / MaS, 5, 66.1 (Ind. Pr. 3. sg. √viśudh 4. P.)
viśudhyanti - śavaspṛśo viśudhyanti tryahād udakadāyinaḥ // MaS, 5, 64.2 (Ind. Pr. 3. pl. √viśudh 4. P.)
viśudhyet - [..] tathā kodravaje śṛte vā vajraṃ viśudhyeddhiviniścitena // RPSu, 7, 27.2 (Opt. Pr. 3. sg. √viśudh 4. P.)
viśudhyate - dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ / Su, Sū., 12, 37.1 (Ind. Pass. 3. sg. √viśudh 4. P.)
viśudhyante - rajasā tā viśudhyante bhasmanā bhājanaṃ yathā // MBh, 12, 36, 27.2 (Ind. Pass. 3. pl. √viśudh 4. P.)
viśudhyeta - antarjale viśudhyeta dattvā gāṃ ca payasvinām // YāSmṛ, 3, 302.2 (Opt. P. Pass. 3. sg. √viśudh 4. P.)

viśudhyant - te yānti paramāṃl lokān viśudhyanto yathābalam // MBh, 12, 210, 29.2 (Ind. Pr. √viśudh 4. P.)
viśuddha - prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā // MBhT, 6, 40.2 (PPP. √viśudh 4. P.)
viśodhanīya - vastīnna bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu / AHS, Kalpasiddhisthāna, 4, 72.1 (Ger. √viśudh 4. P.)
viśudhya - sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / RAdhy, 1, 257.1 (Abs. √viśudh 4. P.)


√viśubh 1. Ā.
to be beautiful, to shine brightly
vyaśobhanta - vyaśobhanta tadā śīghrā dīpayanto diśo daśa // MBh, 7, 79, 7.2 (Impf. 3. pl. √viśubh 1. Ā.)


√viśuṣ 4. P.
to become very dry, to dry up, to wither away
viśuṣyati - aṅgacchedārthamapyadya nīyamāno viśuṣyati / BoCA, 2, 44.1 (Ind. Pr. 3. sg. √viśuṣ 4. P.)
viśuṣyanti - adyāpi na viśuṣyanti pradeśe raghunandana // Rām, Ār, 70, 22.2 (Ind. Pr. 3. pl. √viśuṣ 4. P.)
viśuṣyet - so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ // Rām, Ār, 63, 22.2 (Opt. Pr. 3. sg. √viśuṣ 4. P.)
viśuṣyeyuḥ - apyarṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ // MBh, 5, 53, 11.2 (Opt. Pr. 3. pl. √viśuṣ 4. P.)

viśuṣyant - tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan // Ca, Cik., 22, 11.2 (Ind. Pr. √viśuṣ 4. P.)
viśuṣyamāṇa - [..] stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti [..] Su, Sū., 32, 4.1 (Ind. Pass. √viśuṣ 4. P.)


√viśṛ 4. P.
to be broken or shattered or dissolved, to be damaged or destroyed, to be scattered or dispersed, to be severed from, to crumble or fall to pieces, to decay, to perish, to waste away
viśīryati - sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati // MaS, 2, 74.2 (Ind. Pr. 3. sg. √viśṛ 4. P.)
viśīryet - arakṣyamāṇaḥ śatadhā viśīryed dhruvaṃ na nāśo 'sti kṛtasya [..] MBh, 3, 225, 27.2 (Opt. Pr. 3. sg. √viśṛ 4. P.)
vyaśīryat - tasya dharmapravṛttasya vyaśīryat kośavāhanam / MBh, 14, 4, 12.1 (Impf. 3. sg. √viśṛ 4. P.)
viśīryate - tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate [..] MBh, 3, 134, 4.2 (Ind. Pass. 3. sg. √viśṛ 4. P.)
viśīryante - sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ / Rām, Bā, 64, 7.1 (Ind. Pass. 3. pl. √viśṛ 4. P.)
vyaśīryata - kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata // SkPu, 7, 15.3 (Impf. Pass.3. sg. √viśṛ 4. P.)
vyaśīryanta - vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ // Rām, Bā, 22, 12.2 (Impf. Pass.3. pl. √viśṛ 4. P.)
viśīryeta - yan nāvi kiṃcid dāśānāṃ viśīryetāparādhataḥ / MaS, 8, 408.1 (Opt. P. Pass. 3. sg. √viśṛ 4. P.)

viśīryant - cūrṇīkṛtā viśīryantī papāta vasudhātale // MBh, 6, 112, 49.2 (Ind. Pr. √viśṛ 4. P.)
viśīryant - viśīryantīṃ nāvam ivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe / MBh, 3, 254, 19.1 (Opt. Pr. √viśṛ 4. P.)
viśīrṇa - sa vajrakūṭāṅganipātavegaviśīrṇakukṣiḥ stanayann udanvān / BhāgP, 3, 13, 29.1 (PPP. √viśṛ 4. P.)
viśīryamāṇa - girer viśīryamāṇasya tasya rūpaṃ tadā babhau / MBh, 1, 218, 49.1 (Ind. Pass. √viśṛ 4. P.)


√viśeṣay 10. Ā.
to define, to distinguish, to enhance the worth or value of, to excel, to overcome, to prefer, to qualify, to surpass
viśeṣayati - adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ // Mugh, 1, 2.2, 9.0 (Ind. Pr. 3. sg. √viśeṣay 10. Ā.)
viśeṣayet - viśeṣayenna rājānaṃ yogyābhūmiṣu sarvadā // MBh, 4, 4, 36.2 (Opt. Pr. 3. sg. √viśeṣay 10. Ā.)
viśeṣyate - midimṛjipugantalaghaūpardhācchidṛśikṣiprakṣudreṣv aṅgena ig viśeṣyate / KāśVṛ, 1, 1, 3.1, 1.16 (Ind. Pass. 3. sg. √viśeṣay 10. Ā.)
viśeṣyante - punarviśeṣyante ucchrāyahelopahasitaharayaḥ // SūrŚṬī, 1, 7.2, 2.0 (Ind. Pass. 3. pl. √viśeṣay 10. Ā.)

viśeṣayant - pūrvavarṇitaṃ cinmayaṃ viśeṣayannāha paramānandaikamayam ityādi // Mugh, 1, 22.2, 1.0 (Ind. Pr. √viśeṣay 10. Ā.)
viśeṣayiṣyant - viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam / MBh, 7, 66, 14.2 (Fut. √viśeṣay 10. Ā.)
viśeṣita - tataś ca kaivalyādyāḥ sarvaniṣṭhā viśeṣitā bhavanti // PABh, 1, 26, 6.0 (PPP. √viśeṣay 10. Ā.)
viśeṣya - [..] kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti [..] TantS, 8, 57.0 (Ger. √viśeṣay 10. Ā.)
viśeṣayitum - mātrebhyo bhūtapañcakam iti yadupakrāntaṃ tadviśeṣayitumāha // MṛgṬī, Vidyāpāda, 12, 19.1, 4.0 (Inf. √viśeṣay 10. Ā.)


√viśodhay 10. Ā.
to correct, to exculpate, to fix or determine accurately, to free from suspicion, to improve, to justify, to purify, to set clear, to subtract
viśodhayati - [..] sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √viśodhay 10. Ā.)
viśodhayanti - viśodhayanti yoniṃ ca tato dadyānmahauṣadham / RMañj, 9, 59.1 (Ind. Pr. 3. pl. √viśodhay 10. Ā.)
viśodhayet - evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet / GherS, 5, 46.1 (Opt. Pr. 3. sg. √viśodhay 10. Ā.)
viśodhayeyuḥ - [..] abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ / LAS, 2, 148.1 (Opt. Pr. 3. pl. √viśodhay 10. Ā.)
viśodhaya - majjasāra mahāvīrya sarvān dhātūn viśodhaya / AHS, Utt., 39, 89.1 (Imper. Pr. 2. sg. √viśodhay 10. Ā.)
vyaśodhayat - [..] sa tu dhanaṃ vidvān dānenaiva vyaśodhayat // MBh, 5, 112, 8.2 (Impf. 3. sg. √viśodhay 10. Ā.)

viśodhayant - śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle / AHS, Sū., 4, 35.1 (Ind. Pr. √viśodhay 10. Ā.)
viśodhita - vilomagatayaḥ pātās tadvac cakrād viśodhitāḥ // SūrSi, 1, 54.2 (PPP. √viśodhay 10. Ā.)
viśodhya - nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ // Su, Cik., 33, 42.2 (Ger. √viśodhay 10. Ā.)
viśodhya - grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca / SūrSi, 2, 29.1 (Abs. √viśodhay 10. Ā.)


√viśoṣay 10. P.
to desiccate, to dry up, to make dry
viśoṣayati - kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ [..] Ca, Vim., 1, 17.1 (Ind. Pr. 3. sg. √viśoṣay 10. P.)
viśoṣayet - liptvā viśoṣayet taṃ vai samyag gajapuṭe pacet // RRĀ, Ras.kh., 2, 30.2 (Opt. Pr. 3. sg. √viśoṣay 10. P.)
viśoṣyatām - ādideśa cirād ambunidhireṣa viśoṣyatām // MaPu, 61, 8.2 (Imper. Pass. 3. sg. √viśoṣay 10. P.)

viśoṣayant - samudrakukṣau ca viśoṣayan payaḥ samīpagān bhūmidharān vicālayan // MBh, 1, 24, 11.2 (Ind. Pr. √viśoṣay 10. P.)
viśoṣita - puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam / RRĀ, Ras.kh., 4, 74.1 (PPP. √viśoṣay 10. P.)
viśoṣya - cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / RRS, 2, 18.1 (Abs. √viśoṣay 10. P.)


√viśram 1. Ā.
to cease, to desist, to feel at ease or comfortable, to recreate one's self, to rely on, to repose, to rest, to rest from labour, to rest i.e. trust or confide in, to rest or depend on, to stop
viśramase - śīghraṃ praviśa matpakṣau yena viśramase dvija / SkPu (Rkh), Revākhaṇḍa, 8, 10.1 (Ind. Pr. 2. sg. √viśram 1. Ā.)
viśrāmyati - [..] uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi [..] TantS, 5, 14.0 (Ind. Pr. 3. sg. √viśram 1. Ā.)
viśrāmyanti - [..] anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyantisphuṭaṃ svasākṣikaṃ kṛtvā // SpKāNi, 1, 4.2, 1.0 (Ind. Pr. 3. pl. √viśram 1. Ā.)
viśramet - viśramet sā mahādevī cakraviśrāma uttamaḥ // ŚākVi, 1, 18.2 (Opt. Pr. 3. sg. √viśram 1. Ā.)
viśramasva - nipatya mama śṛṅgeṣu viśramasva yathāsukham // Rām, Su, 1, 98.2 (Imper. Pr. 2. sg. √viśram 1. Ā.)
viśrāmyatu - prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ [..] KumS, 3, 9.1 (Imper. Pr. 3. sg. √viśram 1. Ā.)
viśramadhvam - pānīyaṃ mṛgayāmīha viśramadhvam iti prabho // MBh, 1, 138, 10.2 (Imper. Pr. 2. pl. √viśram 1. Ā.)
vyaśrāmyat - vyaśrāmyat puṣkare rājā madhyāhne raghunandana // Rām, Bā, 61, 1.2 (Impf. 3. sg. √viśram 1. Ā.)
viśaśrāma - viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ // MBh, 3, 268, 22.2 (Perf. 3. sg. √viśram 1. Ā.)
viśramyate - na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam / SkPu (Rkh), Revākhaṇḍa, 67, 33.1 (Ind. Pass. 3. sg. √viśram 1. Ā.)
viśramyatām - tasmān muhūrtam anyatra kvacid viśramyatām iti // Bṛhat, 9, 46.2 (Imper. Pass. 3. sg. √viśram 1. Ā.)

viśrāmyant - viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā // TantS, 5, 11.2 (Ind. Pr. √viśram 1. Ā.)
viśrānta - [..] eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu [..] TantS, 7, 1.0 (PPP. √viśram 1. Ā.)
viśrāntavant - pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ // MBh, 12, 151, 7.2 (PPA. √viśram 1. Ā.)
viśramitum - mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv [..] DKCar, 2, 3, 2.1 (Inf. √viśram 1. Ā.)
viśrāmya - [..] uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo vā viśrāmyaanyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati // TantS, 5, 17.0 (Abs. √viśram 1. Ā.)


√viśramay 10. P.
to allay, to make to rest
viśramayant - āśṛṇvato mām anurāgahāsasamīkṣayā viśramayann uvāca // BhāgP, 3, 4, 10.2 (Ind. Pr. √viśramay 10. P.)
viśramita - vihitakalaṅkakalam kamalānana viśramitaśramaśīkare // GīG, 12, 28.2 (PPP. √viśramay 10. P.)
viśramayya - ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham // AHS, Cikitsitasthāna, 14, 101.2 (Abs. √viśramay 10. P.)


√viśrambh 1. Ā.
to be confident, to trust in or rely on
viśrambheta - ko viśrambheta yogena yogeśvaram anuvrataḥ // BhāgP, 3, 3, 23.2 (Opt. Pr. 3. sg. √viśrambh 1. Ā.)

viśrabdha - paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān // BhāgP, 11, 5, 14.2 (PPP. √viśrambh 1. Ā.)
viśrambhitum - [..] kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitumarhasīti // BCar, 1, 53.2 (Inf. √viśrambh 1. Ā.)


√viśrambhay 10. P.
to encourage, to inspire with confidence, to loosen, to relax, to untie
viśrambhayet - upakrameta viśrambhayecca na tu brahmacaryam ativarteta / KāSū, 3, 2, 4.1 (Opt. Pr. 3. sg. √viśrambhay 10. P.)

viśrambhayant - śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm / MBh, 7, 95, 11.1 (Ind. Pr. √viśrambhay 10. P.)
viśrambhita - [..] tṛtīyasyāṃ ca rātrau kiṃcid adhikaṃ viśrambhitāṃhastena yojayet // KāSū, 3, 2, 18.4 (PPP. √viśrambhay 10. P.)


√viśrāmay 10. P.
to make someone rest, to preserve
viśrāmayet - viśrāmayenmadhyame bhāge bhāge cāntye yathāsukham // ParāṬī, Ācārakāṇḍa, 2, 4.2, 14.2 (Opt. Pr. 3. sg. √viśrāmay 10. P.)
viśrāmayāmāsuḥ - tadā viśrāmayāmāsur labdhasaṃjñāṃ tapasvinīm // MBh, 3, 144, 19.2 (periphr. Perf. 3. pl. √viśrāmay 10. P.)

viśrāmayant - viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ / MaPu, 153, 27.2 (Ind. Pr. √viśrāmay 10. P.)
viśrāmita - saṃhārasamaye yadananteśanāthena viśrāmitaṃ tataḥ tasmād eva māyātattvāt puṃstattvam [..] MṛgṬī, Vidyāpāda, 10, 18.2, 1.0 (PPP. √viśrāmay 10. P.)
viśrāmya - bhuktotthitau tu viśrāmya śayyāsu ca kṣamāpayet / SkPu (Rkh), Revākhaṇḍa, 26, 157.1 (Abs. √viśrāmay 10. P.)


√viśrāvay 10. P.
to cause to resound, to make famous, to mention, to narrate, to tell
vyaśrāvayan - lakṣmaṇo jayatītyevaṃ vākyaṃ vyaśrāvayaṃstadā // Rām, Yu, 78, 52.2 (Impf. 3. pl. √viśrāvay 10. P.)
viśrāvayāmāsa - sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute // MBh, 3, 170, 62.2 (periphr. Perf. 3. sg. √viśrāvay 10. P.)

viśrāvayant - tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ / MBh, 3, 275, 25.1 (Ind. Pr. √viśrāvay 10. P.)
viśrāvita - tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā / Rām, Utt, 33, 16.1 (PPP. √viśrāvay 10. P.)
viśrāvya - viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā // Rām, Ār, 51, 5.2 (Abs. √viśrāvay 10. P.)


√viśru 5. Ā.
to be heard or be heard of far and wide, to become known or famous, to hear distinctly
viśuśruve - [..] ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve // Rām, Ay, 95, 47.2 (Perf. 3. sg. √viśru 5. Ā.)
viśuśruma - āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma / MBh, 12, 200, 11.1 (Perf. 1. pl. √viśru 5. Ā.)
viśrūyate - varam ekaḥ kulālambī yatra viśrūyate pitā // H, 0, 21.2 (Ind. Pass. 3. sg. √viśru 5. Ā.)
viśrūyasva - māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā / MBh, 5, 131, 12.1 (Imper. Pass. 2. sg. √viśru 5. Ā.)
vyaśrūyata - vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām // MBh, 4, 22, 13.2 (Impf. Pass.3. sg. √viśru 5. Ā.)
vyaśrūyanta - vyaśrūyanta mahāghorāḥ śabdāstatra samantataḥ // MBh, 1, 17, 17.2 (Impf. Pass.3. pl. √viśru 5. Ā.)

viśṛṇvant - tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ // BhāgP, 1, 5, 26.2 (Ind. Pr. √viśru 5. Ā.)
viśruta - svāyambhuvādyā manavo dvisaptā lokaviśrutāḥ // SātT, 1, 46.2 (PPP. √viśru 5. Ā.)


√viśliṣ 4. P.
to be divided or separated, to be loosened or dissolved or relaxed, to divide, to fail to strike, to fall wide of a mark, to miss the aim, to separate from
viśliṣṭa - viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat // BhāgP, 11, 12, 20.2 (PPP. √viśliṣ 4. P.)


√viśleṣay 10. P.
to open
viśleṣayet - [..] śayanasthāyā yoṣitastad vacanavyākṣiptacittāyā iva nīvīṃ viśleṣayet / KāSū, 2, 8, 5.1 (Opt. Pr. 3. sg. √viśleṣay 10. P.)

viśleṣita - [..] payoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya / Megh, 1, 7.1 (PPP. √viśleṣay 10. P.)


√viśvas 1. Ā.
to be free from fear or apprehension, to be trustful or confident, to draw breath freely, to rely or depend on, to trust or confide in
viśvasāmi - viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmyaham // MBh, 12, 137, 44.2 (Ind. Pr. 1. sg. √viśvas 1. Ā.)
viśvasiṣi - aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam / MBh, 12, 220, 44.1 (Ind. Pr. 2. sg. √viśvas 1. Ā.)
viśvasiti - mahatāpy arthasāreṇa yo viśvasiti śatruṣu / H, 1, 92.2 (Ind. Pr. 3. sg. √viśvas 1. Ā.)
viśvasanti - na viśvasanti cānyonyaṃ yugānte paryupasthite // MBh, 3, 188, 39.2 (Ind. Pr. 3. pl. √viśvas 1. Ā.)
viśvasyāt - na viśvasyāttato rājā kadācid api kasyacit // Su, Ka., 1, 7.2 (Opt. Pr. 3. sg. √viśvas 1. Ā.)
viśvasa - [..] vrīḍā tvayā kāryā suśroṇi mayi viśvasa / MBh, 5, 15, 8.1 (Imper. Pr. 2. sg. √viśvas 1. Ā.)
viśaśvasuḥ - araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ / KumS, 5, 15.1 (Perf. 3. pl. √viśvas 1. Ā.)

viśvasant - akālamṛtyur viśvāso viśvasan hi vipadyate / MBh, 12, 81, 11.1 (Ind. Pr. √viśvas 1. Ā.)
viśvasta - viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam / BoCA, 5, 79.1 (PPP. √viśvas 1. Ā.)
viśvasitavya - tanna viśvasitavyaṃ vo rākṣasānāṃ raṇājire / Rām, Yu, 40, 54.1 (Ger. √viśvas 1. Ā.)
viśvasitum - neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā // MBh, 12, 83, 41.2 (Inf. √viśvas 1. Ā.)
viśvasya - yas tu viśvasya jagato buddhim ākramya tiṣṭhati / MBh, 3, 209, 16.1 (Abs. √viśvas 1. Ā.)


√viśvāsay 10. Ā.
to inspire with confidence, to make trust
viśvāsayet - kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham / MBh, 12, 69, 2.1 (Opt. Pr. 3. sg. √viśvāsay 10. Ā.)

viśvāsayant - viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ // Rām, Ki, 2, 24.2 (Ind. Pr. √viśvāsay 10. Ā.)
viśvāsita - evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā / Rām, Su, 33, 76.1 (PPP. √viśvāsay 10. Ā.)
viśvāsya - anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ // NāS, 2, 5, 13.2 (Ger. √viśvāsay 10. Ā.)
viśvāsayitum - jānāti viśvāsayituṃ manuṣyān vijñātadoṣeṣu dadhāti daṇḍam / MBh, 5, 33, 86.1 (Inf. √viśvāsay 10. Ā.)
viśvāsya - evaṃ viśvāsya sa mārjāras tarukoṭare sthitaḥ / H, 1, 70.1 (Abs. √viśvāsay 10. Ā.)


√viṣ 4. P.
to act, to be active or busy in various ways, to perform, to rule, to serve, to speed
viṣṭa - tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti // ĀyDī, Sū., 12, 8.5, 13.0 (PPP. √viṣ 4. P.)


√viṣañj 1. Ā.
to attach, to be followed at the heels by, to be stuck to or clung to, to hang on
viṣajjate - viṣayān dhyāyataś cittaṃ viṣayeṣu viṣajjate / BhāgP, 11, 14, 27.1 (Ind. Pr. 3. sg. √viṣañj 1. Ā.)
viṣajjeta - guṇadoṣavyapetātmā na viṣajjeta vāyuvat // BhāgP, 11, 7, 40.2 (Opt. Pr. 3. sg. √viṣañj 1. Ā.)

viṣajjamāna - taṃ vyagracakraṃ ditiputrādhamena svapārṣadamukhyena viṣajjamānam / BhāgP, 3, 19, 6.1 (Ind. Pr. √viṣañj 1. Ā.)
viṣakta - gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau / Rām, Ār, 12, 25.1 (PPP. √viṣañj 1. Ā.)
viṣajya - viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ // BCar, 13, 8.2 (Abs. √viṣañj 1. Ā.)


√viṣad 1. Ā.
to be exhausted or dejected, to be immersed in, to despair, to despond, to sink down
viṣīdāmi - māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // BoCA, 8, 21.2 (Ind. Pr. 1. sg. √viṣad 1. Ā.)
viṣīdasi - ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa // MBh, 3, 276, 6.3 (Ind. Pr. 2. sg. √viṣad 1. Ā.)
viṣīdati - madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ // BhāgP, 3, 20, 36.2 (Ind. Pr. 3. sg. √viṣad 1. Ā.)
viṣīdathaḥ - viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāviva / MBh, 3, 238, 34.1 (Ind. Pr. 2. du. √viṣad 1. Ā.)
viṣīdanti - prakṛtisthā viṣīdanti jale saikataveśmavat // MBh, 12, 287, 33.2 (Ind. Pr. 3. pl. √viṣad 1. Ā.)
viṣīdet - evaṃ sukhātsukhaṃ gacchan ko viṣīdet sacetanaḥ / BoCA, 7, 30.1 (Opt. Pr. 3. sg. √viṣad 1. Ā.)
viṣīdeyuḥ - asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ // MBh, 3, 276, 3.2 (Opt. Pr. 3. pl. √viṣad 1. Ā.)
viṣīda - viṣīda naravyāghra naiṣa kaścinmayi sthite / MBh, 3, 263, 32.1 (Imper. Pr. 2. sg. √viṣad 1. Ā.)
viṣīdata - [..] vijayo nāma vṛddhaśaśako 'vadan mā viṣīdata / H, 3, 15.9 (Imper. Pr. 2. pl. √viṣad 1. Ā.)
vyaṣīdata - samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata // MBh, 7, 39, 28.2 (Impf. 3. sg. √viṣad 1. Ā.)
vyaṣīdanta - vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa / MBh, 7, 64, 24.1 (Impf. 3. pl. √viṣad 1. Ā.)
viṣasāda - tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt / Rām, Ay, 66, 32.1 (Perf. 3. sg. √viṣad 1. Ā.)
viṣeduḥ - viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ / Rām, Ār, 24, 14.1 (Perf. 3. pl. √viṣad 1. Ā.)
viṣādīḥ - [..] te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ // MBh, 12, 28, 58.2 (Proh. 2. sg. √viṣad 1. Ā.)
viṣadat - tac ca samprāptadeśīyam ato mā viṣadad bhavān // Bṛhat, 18, 529.2 (Proh. 3. sg. √viṣad 1. Ā.)

viṣīdant - taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ / MBh, 3, 12, 63.1 (Ind. Pr. √viṣad 1. Ā.)
viṣaṇṇa - viṣaṇṇacetasaṃ tena kalpavyatikarāmbhasā // BhāgP, 3, 9, 27.2 (PPP. √viṣad 1. Ā.)
viṣattavya - na te saumya viṣattavyaṃ jīviṣyasi yathā purā / MBh, 12, 136, 49.1 (Ger. √viṣad 1. Ā.)
viṣīditum - sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // Rām, Ay, 98, 43.2 (Inf. √viṣad 1. Ā.)


√viṣamīkṛ 8. P.
to confuse, to disturb, to make uneven
viṣamīkṛta - teṣāṃ maireyadoṣeṇa viṣamīkṛtacetasām / BhāgP, 3, 4, 2.1 (PPP. √viṣamīkṛ 8. P.)


√viṣayīkṛ 8. P.
viṣayīkartum - [..] icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān [..] SpKāNi, 1, 8.2, 6.0 (Inf. √viṣayīkṛ 8. P.)


√viṣayībhū 1. Ā.

viṣayībhavanti - [..] santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti // TriVṛ, 1, 10.2, 4.0 (Ind. Pr. 3. pl. √viṣayībhū 1. Ā.)


√viṣah 1. P.
to be a match for, to be able to or capable of, to bear, to conquer, to endure, to overpower, to put up with, to resist, to subdue, to suffer, to withstand
viṣahāmi - kim iha viṣahāmi virahānalam acetanā // GīG, 7, 7.2 (Ind. Pr. 1. sg. √viṣah 1. P.)
viṣahate - na cāpy arājake senā śatrūn viṣahate yudhi // Rām, Ay, 61, 19.2 (Ind. Pr. 3. sg. √viṣah 1. P.)
viṣahante - [..] hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante / KāSū, 3, 2, 13.1 (Ind. Pr. 3. pl. √viṣah 1. P.)
viṣaheta - viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān // BhāgP, 3, 16, 9.2 (Opt. Pr. 3. sg. √viṣah 1. P.)
viṣahema - bhavantaṃ samare rājan viṣahema kathaṃ vayam // MBh, 6, 103, 59.2 (Opt. Pr. 1. pl. √viṣah 1. P.)
viṣaheran - viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam // MBh, 3, 297, 16.1 (Opt. Pr. 3. pl. √viṣah 1. P.)
viṣahiṣye - kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam // Rām, Su, 51, 12.2 (Fut. 1. sg. √viṣah 1. P.)
viṣahiṣyase - [..] kuru vai vaktraṃ yena māṃ viṣahiṣyase // Rām, Su, 1, 143.2 (Fut. 2. sg. √viṣah 1. P.)
viṣahiṣyati - [..] te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati / MBh, 3, 262, 24.1 (Fut. 3. sg. √viṣah 1. P.)
viṣahiṣyanti - nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā // Rām, Ki, 53, 9.2 (Fut. 3. pl. √viṣah 1. P.)
viṣehe - tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ / MBh, 3, 17, 13.1 (Perf. 3. sg. √viṣah 1. P.)
viṣehire - vajraprahārān acalā yathā ghorān viṣehire / Rām, Utt, 32, 53.1 (Perf. 3. pl. √viṣah 1. P.)

viṣahant - śakyā viṣahatā kartuṃ naklībena nṛpātmaja // MBh, 12, 106, 24.2 (Ind. Pr. √viṣah 1. P.)
viṣahita - rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān // MBh, 5, 149, 26.2 (PPP. √viṣah 1. P.)
viṣahya - vimathyātikrameraṃśca viṣahyāpi parasparam / MBh, 12, 68, 12.1 (Ger. √viṣah 1. P.)
viṣahitum - kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā // MBh, 1, 197, 18.2 (Inf. √viṣah 1. P.)


√viṣā 6. P.
to cause to flow, to flow, to let loose, to mollify, to open, to relax, to release, to set free, to shed, to unbridle, to unharness
vyasyan - [..] eta ṛṣayo vedaṃ svaṃ svaṃ vyasyannanekadhā / BhāgP, 1, 4, 23.1 (Impf. 3. pl. √viṣā 6. P.)


√viṣāday 10. P.
to kill, to make despair
viṣādayasi - viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // Rām, Ay, 47, 30.2 (Ind. Pr. 2. sg. √viṣāday 10. P.)
viṣādayāmāsa - pracchādayāmāsa raviprakāśair viṣādayāmāsa ca vānarendrān // Rām, Yu, 60, 32.2 (periphr. Perf. 3. sg. √viṣāday 10. P.)

viṣādayant - viṣādayantī provāca bhedayantī ca rāghavam // Rām, Ay, 7, 15.2 (Ind. Pr. √viṣāday 10. P.)
viṣādayitvā - sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ // Rām, Yu, 60, 48.2 (Abs. √viṣāday 10. P.)


√viṣībhū 1. P.
to become poisonous, to turn into poison
viṣībhavati - matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā // ArthŚ, 14, 1, 32.1 (Ind. Pr. 3. sg. √viṣībhū 1. P.)


√viṣū 2. Ā.
to bring forth
viṣūyate - [..] 'dbhiḥ karmāṇi pravartante 'dbhiḥ somo viṣūyate tad yad brahmāṇaṃ karmaṇi karmaṇy [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.15 (Ind. Pass. 3. sg. √viṣū 2. Ā.)


√viskhal 1. P.
to stumble, to trip
viskhalita - atha kathaṃcid viskhalitavāg asau bahir niścakrāma // TAkh, 2, 364.1 (PPP. √viskhal 1. P.)


√viṣṭambh 1. Ā.
to ascertain, to check, to encourage, to fasten, to fill through and through, to fix, to fix asunder, to hold or keep apart, to lean on or against, to make stiff or rigid, to permeate, to pervade, to plant firmly, to press close against, to prop, to remain undigested, to restrain, to settle, to stiffen, to stop, to strengthen, to stuff, to support, to suppress, to swell
vyaṣṭabhnāt - [..] ūrdhvo 'tiṣṭhat sa imāṃl lokān vyaṣṭabhnāt tasmād aṅgiraso 'dhīyāna ūrdhvas tiṣṭhati [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 9.1 (Impf. 3. sg. √viṣṭambh 1. Ā.)

viṣṭabdha - saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat / MaS, 9, 293.1 (PPP. √viṣṭambh 1. Ā.)
viṣṭabhya - saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ // GherS, 4, 12.2 (Abs. √viṣṭambh 1. Ā.)


√viṣṭambhay 10. P.
to fix, to paralyse
viṣṭambhayati - viṣṭambhayati kārañjaṃ vātaśleṣmāvirodhi ca // Ca, Sū., 27, 160.2 (Ind. Pr. 3. sg. √viṣṭambhay 10. P.)
vyaṣṭambhayat - vyaṣṭambhayad adīnātmā tathānyeṣāṃ divaukasām / LiPu, 1, 100, 16.1 (Impf. 3. sg. √viṣṭambhay 10. P.)
vyaṣṭambhayetām - vyaṣṭambhayetām anyonyaṃ prāṇadyūtābhidevinau // MBh, 7, 117, 27.2 (Impf. 3. du. √viṣṭambhay 10. P.)

viṣṭambhayant - viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām // AHS, Sū., 8, 5.2 (Ind. Pr. √viṣṭambhay 10. P.)
viṣṭambhita - [..] meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ [..] Su, Sū., 6, 11.1 (PPP. √viṣṭambhay 10. P.)
viṣṭambhayitvā - viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam / Rām, Su, 34, 33.2 (Abs. √viṣṭambhay 10. P.)


√viṣṭhā 1. Ā.
to abide, to be removed, to be spread, to keep ground, to stand apart, to stand still, to stop
vyatiṣṭhata - vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham // Rām, Ay, 30, 23.2 (Impf. 3. sg. √viṣṭhā 1. Ā.)
vyatiṣṭhanta - vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ // MBh, 3, 233, 8.2 (Impf. 3. pl. √viṣṭhā 1. Ā.)
vitasthe - vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā / MBh, 1, 53, 6.1 (Perf. 3. sg. √viṣṭhā 1. Ā.)

viṣṭhita - [..] ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā / SkPu, 9, 19.1 (PPP. √viṣṭhā 1. Ā.)


√vispand 1. Ā.
to appear, to come forth, to exert one's self, to quiver, to start, to strive, to struggle, to throb, to tremble
vyaspandata - vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam // MBh, 3, 12, 60.2 (Impf. 3. sg. √vispand 1. Ā.)

vispandita - tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ // MaPu, 125, 21.2 (PPP. √vispand 1. Ā.)


√vispṛdh 1. Ā.
to emulate, to vie with
vispardhase - pañca varṣaśatānyasyā yayā vispardhase saha / MBh, 1, 14, 18.1 (Ind. Pr. 2. sg. √vispṛdh 1. Ā.)

vispardhamāna - vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ / MBh, 1, 102, 10.2 (Ind. Pr. √vispṛdh 1. Ā.)


√vispṛś 6. Ā.
vispṛṣṭa - daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ / SkPu (Rkh), Revākhaṇḍa, 14, 60.1 (PPP. √vispṛś 6. Ā.)


√visphāray 10. Ā.
to open, to twang
visphāraya - dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam // MBh, 7, 78, 35.2 (Imper. Pr. 2. sg. √visphāray 10. Ā.)
vyasphārayata - tadantikasthe madane vyasphārayata dhūrjaṭiḥ / MaPu, 154, 248.1 (Impf. 3. sg. √visphāray 10. Ā.)
visphārayāmāsa - dhanur visphārayāmāsa taḍidūrjitaniḥsvanam // Rām, Su, 46, 23.2 (periphr. Perf. 3. sg. √visphāray 10. Ā.)
visphāryate - tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ / MBh, 4, 54, 16.1 (Ind. Pass. 3. sg. √visphāray 10. Ā.)

visphārayant - visphārayantī svāntaḥsthaṃ visargakalayā bahiḥ // ŚiSūV, 2, 7.1, 38.0 (Ind. Pr. √visphāray 10. Ā.)
visphārita - sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ / Rām, Bā, 53, 19.1 (PPP. √visphāray 10. Ā.)
visphārayitum - visphārayitum ārebhe tataḥ sa dhanur uttamam / Rām, Yu, 87, 12.1 (Inf. √visphāray 10. Ā.)
visphārya - [..] krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatāyoginā bhayam // SpKāNi, 1, 22.2, 4.0 (Abs. √visphāray 10. Ā.)
visphāryamāṇa - cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ // MaPu, 175, 5.2 (Ind. Pass. √visphāray 10. Ā.)


√visphuṭ 6. P.
to be split or cleft or rent asunder, to burst open
visphuṭita - sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam // RArṇ, 17, 110.0 (PPP. √visphuṭ 6. P.)


√visphur 6. Ā.
to appear, to break forth, to dart asunder, to flash, to glitter, to quiver, to struggle, to tremble, to vibrate, to writhe
visphurati - bhīmabāhvantare sakto visphuratyaniśaṃ balī // MBh, 7, 169, 60.2 (Ind. Pr. 3. sg. √visphur 6. Ā.)
vyasphurat - vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ / Rām, Yu, 43, 7.1 (Impf. 3. sg. √visphur 6. Ā.)

visphurant - taptacāmīkarābhāsaṃ taḍillekheva visphurat / GorŚ, 1, 20.1 (Ind. Pr. √visphur 6. Ā.)
visphurita - vihasyovāca sāvajñaṃ tato visphuritādharaḥ // LiPu, 1, 96, 36.3 (PPP. √visphur 6. Ā.)
visphūrya - mukhena visphūrya suvīrarāṣṭrapaṃ tato 'bravīt taṃ drupadātmajā [..] MBh, 3, 252, 1.3 (Abs. √visphur 6. Ā.)


√visphūrj 1. P.
to break forth, to resound, to roar, to snort, to thunder
vipusphūrja - nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan / BCar, 13, 26.1 (Perf. 3. sg. √visphūrj 1. P.)

visphūrjant - visphūrjaccaṇḍakodaṇḍo rathena trāsayann aghān // BhāgP, 3, 21, 52.2 (Ind. Pr. √visphūrj 1. P.)
visphūrjita - tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ / MBh, 3, 48, 9.1 (PPP. √visphūrj 1. P.)
visphūrjya - praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā / Bṛhat, 10, 255.1 (Abs. √visphūrj 1. P.)


√visphoṭay 10. P.

visphoṭayitvā - visphoṭayitvātha yuktyā ca ūrdhvalagnaṃ baliṃ tyajet // ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.2 (Abs. √visphoṭay 10. P.)


√viṣyand 1. Ā.
to cause to flow, to dissolve, to flow in streams or abundantly, to flow out, to melt, to overflow
viṣyandate - [..] māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu [..] Ca, Cik., 2, 3.3 (Ind. Pr. 3. sg. √viṣyand 1. Ā.)


√viṣyanday 10. P.

viṣyandayati - tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ [..] Ca, Sū., 27, 4.2 (Ind. Pr. 3. sg. √viṣyanday 10. P.)


√visaṃyuj 7. P.
to cease, to separate
visaṃyukta - etayarcā visaṃyuktaḥ kāle ca kriyayā svayā / MaS, 2, 80.1 (PPP. √visaṃyuj 7. P.)


√visaṃvad 1. Ā.
to break one's word or promise, to contradict, to fail in an agreement, to raise objections
visaṃvadanti - nahi pratyakṣadarśināṃ vacanāni visaṃvadantītyarthaḥ // PABh, 4, 9, 35.0 (Ind. Pr. 3. pl. √visaṃvad 1. Ā.)
visaṃvadet - visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet // MaS, 8, 219.2 (Opt. Pr. 3. sg. √visaṃvad 1. Ā.)


√visaṃvāday 10. P.
visaṃvādya - etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // BoCA, 4, 4.2 (Abs. √visaṃvāday 10. P.)


√visaṃhan 4. Ā.
to disjoin, to loosen
visaṃhata - musalenotkṣipet kakṣāmaṃsasandhau visaṃhate / Su, Cik., 3, 31.1 (PPP. √visaṃhan 4. Ā.)


√visaṃmuh 4. Ā.
visaṃmūḍha - itare tu visaṃmūḍhāstatra tatra prapedire // MBh, 1, 123, 71.3 (PPP. √visaṃmuh 4. Ā.)


√visarjay 10. Ā.
to send away, [Tantrism] to dismiss, 58)
visarjaye - visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ / Rām, Utt, 96, 13.1 (Ind. Pr. 1. sg. √visarjay 10. Ā.)
visarjayati - atra paścād ahaḥ sūryo visarjayati bhāḥ svayam / MBh, 5, 108, 2.1 (Ind. Pr. 3. sg. √visarjay 10. Ā.)
visarjayet - [..] tulyā bhavet saṃkhyā tato mudrāṃ visarjayet // GorŚ, 1, 59.2 (Opt. Pr. 3. sg. √visarjay 10. Ā.)
visarjaya - vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya // Rām, Bā, 18, 16.2 (Imper. Pr. 2. sg. √visarjay 10. Ā.)
vyasarjayam - [..] ahaṃ prāñjalir bhūtvā punar eva vyasarjayam // MBh, 5, 183, 17.2 (Impf. 1. sg. √visarjay 10. Ā.)
vyasarjayat - vyasarjayad adīnātmā kṛcchrātputraṃ mahātapāḥ // SkPu, 20, 67.3 (Impf. 3. sg. √visarjay 10. Ā.)
vyasarjayan - pūjayitvā vidhānena praṇipatya vyasarjayan // SkPu (Rkh), Revākhaṇḍa, 133, 33.2 (Impf. 3. pl. √visarjay 10. Ā.)
visarjayāmāsa - visarjayāmāsa tadā tārām anyāś ca yoṣitaḥ / Rām, Ki, 37, 6.1 (periphr. Perf. 3. sg. √visarjay 10. Ā.)
visarjyatām - kṣantavyamasya rājño 'tha kopaścaiva visarjyatām // SkPu (Rkh), Revākhaṇḍa, 171, 33.2 (Imper. Pass. 3. sg. √visarjay 10. Ā.)

visarjayant - agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt / MBh, 3, 134, 26.1 (Ind. Pr. √visarjay 10. Ā.)
visarjita - [..] tu tat tiṣṭhed yāvad viprā visarjitāḥ / MaS, 3, 265.1 (PPP. √visarjay 10. Ā.)
visarjitavant - uparodhaṃ kṛtavatī na visarjitavatyasi // MBh, 3, 197, 18.3 (PPA. √visarjay 10. Ā.)
visarjya - tato 'pi pūjayitvā vidyāpīṭhaṃ visarjya upalipya agādhe tat kṣepayet // TantS, Viṃśam āhnikam, 55.0 (Abs. √visarjay 10. Ā.)


√visarpay 10. P.

visarpayet - āśu cāgnibalabhraṃśādato bāhyaṃ visarpayet // GarPu, 1, 163, 4.2 (Opt. Pr. 3. sg. √visarpay 10. P.)

visarpita - dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati // AmŚā (Komm.) zu AmarŚās, 10.1, 9.0 (PPP. √visarpay 10. P.)


√visāray 10. P.
to extend, to stretch forth
visārya - visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam / Rām, Bā, 40, 16.1 (Abs. √visāray 10. P.)


√visṛ 1. P.
to be separated, to come forth, to disperse, to extend, to go forth in various directions, to issue from, to open or unfold one's self, to part from, to run or flow through, to rush upon, to spread out in various directions
visarati - [..] vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra [..] Su, Sū., 26, 12.1 (Ind. Pr. 3. sg. √visṛ 1. P.)
visara - [..] bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 [..] UḍḍT, 10, 9.3 (Imper. Pr. 2. sg. √visṛ 1. P.)

visarant - antarbahirvisaratām indriyāṇām adhīśvaraḥ // ŚiSūV, 1, 10.1, 10.0 (Ind. Pr. √visṛ 1. P.)
visṛta - kṣatoṣmā vāyuvisṛtaḥ saraktaṃ pittamīrayet / Su, Nid., 9, 12.1 (PPP. √visṛ 1. P.)


√visṛj 4. Ā.
to abandon, to bestow, to cast, to deliver, to desert, to despatch, to diffuse, to discharge, to dismiss, to emit, to evacuate the bowels, to exempt from, to extend, to give up, to grant, to hand over, to hurl, to let go or run or flow, to open, to overlook, to pass over, to produce, to reject, to release from, to remit, to remove, to renounce, to repudiate, to send away, to send or pour forth, to set free, to shed, to shoot, to spread about, to stretch out, to throw or cast off, to turn upon, to utter
visṛjāmi - devamānuṣatiryakṣu grasāmi visṛjāmi ca // SkPu, 5, 25.2 (Ind. Pr. 1. sg. √visṛj 4. Ā.)
visṛjati - varṣādayo visargaś ca yad balaṃ visṛjaty ayam / AHS, Sū., 3, 5.1 (Ind. Pr. 3. sg. √visṛj 4. Ā.)
visṛjanti - gajavat prasiñcantīti śukraṃ bahu visṛjanti // ĀyDī, 2, Cik., 4, 10.2, 6.0 (Ind. Pr. 3. pl. √visṛj 4. Ā.)
visṛjeyam - tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ // MBh, 7, 86, 25.2 (Opt. Pr. 1. sg. √visṛj 4. Ā.)
visṛjeḥ - visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā / ĀK, 1, 12, 107.1 (Opt. Pr. 2. sg. √visṛj 4. Ā.)
visṛjet - [..] kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjetiti liṅgoddhāraḥ // TantS, 17, 4.0 (Opt. Pr. 3. sg. √visṛj 4. Ā.)
visṛja - [..] sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛjakaṭhine mānamadhunā // AmŚ, 1, 6.2 (Imper. Pr. 2. sg. √visṛj 4. Ā.)
vyasṛjat - svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit // SkPu, 9, 17.3 (Impf. 3. sg. √visṛj 4. Ā.)
vyasṛjatām - śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva // MBh, 4, 31, 20.2 (Impf. 3. du. √visṛj 4. Ā.)
vyasṛjan - vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // Rām, Ay, 36, 9.2 (Impf. 3. pl. √visṛj 4. Ā.)
visasṛje - dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ // MBh, 14, 77, 23.3 (Perf. 3. sg. √visṛj 4. Ā.)
visasarjatuḥ - giripradaram āsādya pāvakaṃ visasarjatuḥ // Rām, Ār, 68, 1.2 (Perf. 3. du. √visṛj 4. Ā.)
visṛjyante - kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ // Haṃ, 1, 72.2 (Ind. Pass. 3. pl. √visṛj 4. Ā.)
visṛjyatām - prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām // MBh, 1, 173, 14.2 (Imper. Pass. 3. sg. √visṛj 4. Ā.)
visṛjyantām - dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ // MBh, 6, 115, 52.2 (Imper. Pass. 3. pl. √visṛj 4. Ā.)

visṛjant - yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ / Rām, Ay, 32, 7.1 (Ind. Pr. √visṛj 4. Ā.)
visṛṣṭa - tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // MaS, 1, 11.2 (PPP. √visṛj 4. Ā.)
visṛṣṭavant - yadā kalmāṣapādastu rākṣasatvaṃ visṛṣṭavān / MBh, 1, 173, 25.5 (PPA. √visṛj 4. Ā.)
visṛjya - tvacaḥ sarvā visṛjyāstu nakharomāni sarvaśaḥ / RAK, 1, 421.1 (Ger. √visṛj 4. Ā.)
visraṣṭum - icchati sma ca visraṣṭuṃ mayā ca calitaṃ dhanuḥ // Bṛhat, 6, 24.2 (Inf. √visṛj 4. Ā.)
visṛjya - [..] iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjyaagniṃ visṛjet iti liṅgoddhāraḥ // TantS, 17, 4.0 (Abs. √visṛj 4. Ā.)
visṛjyamāna - visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān // MBh, 3, 23, 49.2 (Ind. Pass. √visṛj 4. Ā.)


√visṛp 1. Ā.
to be scattered or dispersed, to be spread or diffused over, to diffuse, to divulge, to fly about, to glide, to move along or about, to sneak, to spread, to steal
visarpati - madhye kāmayamānānām akāmeva visarpati // BhāgP, 3, 20, 32.2 (Ind. Pr. 3. sg. √visṛp 1. Ā.)
visarpanti - ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ / MBh, 1, 223, 8.1 (Ind. Pr. 3. pl. √visṛp 1. Ā.)
visarpatu - indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu / KāṭhGṛ, 31, 2.4 (Imper. Pr. 3. sg. √visṛp 1. Ā.)
vyasarpata - vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam // Rām, Bā, 42, 7.2 (Impf. 3. sg. √visṛp 1. Ā.)
visasṛpuḥ - atha haṃsā visasṛpuḥ sarvataḥ pramadāvane / MBh, 3, 50, 24.1 (Perf. 3. pl. √visṛp 1. Ā.)

visarpant - janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ / Rām, Ay, 6, 27.1 (Ind. Pr. √visṛp 1. Ā.)
visṛpta - [..] ca tenāśvam abhiṣṭūyate tasmā atha visṛptāya tad eva mahad bhayaṃ sasṛje [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.3 (PPP. √visṛp 1. Ā.)
visarpitum - sūryāṃśudagdhapakṣatvān na śaknomi visarpitum / Rām, Ki, 55, 21.1 (Inf. √visṛp 1. Ā.)
visarpitvā - kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ / Rām, Ki, 62, 2.1 (Abs. √visṛp 1. Ā.)


√vistāray 10. P.
to broaden, to strengthen
vistārayati - yān kiraṇāṃstigmarocis tīkṣṇadīdhitiḥ sūryo vitanute vistārayati // SūrŚṬī, 1, 4.2, 2.0 (Ind. Pr. 3. sg. √vistāray 10. P.)
vistārayanti - [..] śailānāṃ parvatānāṃ śekharatvaṃ mukuṭatvaṃ tanvate vistārayanti // SūrŚṬī, 1, 8.2, 8.0 (Ind. Pr. 3. pl. √vistāray 10. P.)
vistārayet - yataś ca bhayam āśaṅket tato vistārayed balam / MaS, 7, 188.1 (Opt. Pr. 3. sg. √vistāray 10. P.)
vistārayiṣyati - ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ / SātT, 2, 73.1 (Fut. 3. sg. √vistāray 10. P.)
vistāryate - [..] setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate // TAkh, 2, 197.2 (Ind. Pass. 3. sg. √vistāray 10. P.)
vistāryatām - bhavanto bahulāḥ santu vedo vistāryatām ayam / MBh, 12, 314, 41.1 (Imper. Pass. 3. sg. √vistāray 10. P.)

vistārayant - ākampayankusumitāḥ sahakāraśākhā vistārayanparabhṛtasya vacāṃsi dikṣu / ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.1 (Ind. Pr. √vistāray 10. P.)
vistārita - satkāryavicāre cāyaṃ vistārito mayā teneha na pratanyate // GaṇKṬ, 6.1, 26.1 (PPP. √vistāray 10. P.)
vistārya - durbhāvagopanārthāya bāhū vistārya dūrataḥ / MBh, 1, 192, 21.17 (Abs. √vistāray 10. P.)


√vistṛ 9. P.
to be explained, to be spread abroad or widely diffused, to converse with, to diffuse, to divulge, to exchange words, to expose, to extend, to spread out, to strew
vistṛṇīhi - ātmajāḥ paridehy adya vistṛṇīhi yaśo bhuvi // BhāgP, 3, 24, 15.2 (Imper. Pr. 2. sg. √vistṛ 9. P.)
vistīryate - vistīryate yaśo loke tailabindur ivāmbhasi // MaS, 7, 33.2 (Ind. Pass. 3. sg. √vistṛ 9. P.)
vistīryeta - na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ / MBh, 5, 145, 18.1 (Opt. P. Pass. 3. sg. √vistṛ 9. P.)

vistīrṇa - vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ / RAdhy, 1, 212.1 (PPP. √vistṛ 9. P.)
vistīrya - samutkīryeti vistīrya // ĀyDī, 2, Cik., 4, 35.2, 1.0 (Abs. √vistṛ 9. P.)


√vismāpay 10. P.
to astonish
vismāpayati - sa manye tena rūpeṇa vismāpayati hi svayam // MBh, 12, 211, 9.2 (Ind. Pr. 3. sg. √vismāpay 10. P.)
vismāpayet - vismayeṣu prasahyamānām indrajālaiḥ prayogair vismāpayet / KāSū, 3, 3, 3.20 (Opt. Pr. 3. sg. √vismāpay 10. P.)

vismāpayant - vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ // SātT, 2, 45.2 (Ind. Pr. √vismāpay 10. P.)
vismāpayanīya - tat tasya vismāpayanīyam agryam apūjayan yodhavarāḥ sametāḥ / MBh, 7, 94, 18.1 (Ger. √vismāpay 10. P.)


√vismāray 10. Ā.
to cause to forget
vismārita - tadālokodbhedapramadabharavismāritagatikriye jāne tāvattvayi bata hatā gopavanitā // Haṃ, 1, 19.2 (PPP. √vismāray 10. Ā.)


√vismi 1. P.
to astonish, to be proud of, to be surprised or astonished at, to surprise, to wonder
vismayate - saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā / RājNi, Śat., 204.1 (Ind. Pr. 3. sg. √vismi 1. P.)
vismayeta - na vismayeta tapasā vaded iṣṭvā ca nānṛtam / MaS, 4, 236.1 (Opt. Pr. 3. sg. √vismi 1. P.)
vismayadhvam - [..] gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // RCint, 3, 152.2 (Imper. Pr. 2. pl. √vismi 1. P.)
vyasmayanta - vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / Rām, Ay, 85, 74.1 (Impf. 3. pl. √vismi 1. P.)
vismayiṣyati - śītāṃśuścandra ityukte ko loke vismayiṣyati / MBh, 12, 54, 26.1 (Fut. 3. sg. √vismi 1. P.)
visismiye - visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ // MBh, 3, 149, 6.2 (Perf. 3. sg. √vismi 1. P.)
visismiyāte - tataḥ kumāraśca sa cāśvagopastasmiṃstathā yāti visismiyāte / BCar, 6, 64.1 (Perf. 3. du. √vismi 1. P.)
visismiyuḥ - viveśa vasudhāṃ bhittvā surāstatra visismiyuḥ // MBh, 7, 150, 92.2 (Perf. 3. pl. √vismi 1. P.)

vismayamāna - īṣadvismayamānastam agastyaḥ prāha rāghavam // Rām, Utt, 4, 8.2 (Ind. Pr. √vismi 1. P.)
vismita - vismitā bhayasaṃtrastā babhūvur dvārakaukasaḥ // BhāgP, 11, 1, 20.2 (PPP. √vismi 1. P.)
vismitavant - īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham // MaPu, 72, 21.3 (PPA. √vismi 1. P.)
vismayanīya - vismayanīyam etat // TAkh, 1, 613.1 (Ger. √vismi 1. P.)


√vismṛ 1. Ā.
to be forgotten, to be unmindful of, to forget
vismarasi - na vismarasi susnigdham upakārakṛtaṃ śubham // Rām, Ki, 31, 10.2 (Ind. Pr. 2. sg. √vismṛ 1. Ā.)
vismarati - pratijñātam vismarati / KāSū, 6, 3, 4.5 (Ind. Pr. 3. sg. √vismṛ 1. Ā.)
vismaret - pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt // ĀK, 1, 15, 488.2 (Opt. Pr. 3. sg. √vismṛ 1. Ā.)
vismara - amedhyabhastrāmaparāṃ gūthaghasmara vismara // BoCA, 8, 53.2 (Imper. Pr. 2. sg. √vismṛ 1. Ā.)
vismariṣyate - tṛtīyāyās tathā prāptyā dvitīyā vismariṣyate // Bṛhat, 20, 340.2 (Fut. 3. sg. √vismṛ 1. Ā.)
visasmāra - tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ // Bṛhat, 3, 70.2 (Perf. 3. sg. √vismṛ 1. Ā.)
visasmaruḥ - nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ // ṚtuS, Pañcamaḥ sargaḥ, 6.2 (Perf. 3. pl. √vismṛ 1. Ā.)
vismaryate - [..] muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate // AmŚ, 1, 85.2 (Ind. Pass. 3. sg. √vismṛ 1. Ā.)

vismarant - [..] bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // Megh, 2, 26.2 (Ind. Pr. √vismṛ 1. Ā.)
vismṛta - [..] mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam // AmŚ, 1, 22.2 (PPP. √vismṛ 1. Ā.)
vismṛtavant - saindhavācca parikleśaṃ kathaṃ vismṛtavān asi / MBh, 12, 16, 19.2 (PPA. √vismṛ 1. Ā.)
vismartavya - smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit / HBh, 3, 37.2 (Ger. √vismṛ 1. Ā.)
vismartum - ko vā amuṣyāṅghrisarojareṇuṃ vismartum īśīta pumān vijighran / BhāgP, 3, 2, 18.1 (Inf. √vismṛ 1. Ā.)
vismṛtya - vismṛtya sarvam ekāgraḥ kutracin nahi dhāvati // HYP, Caturthopadeśaḥ, 97.2 (Abs. √vismṛ 1. Ā.)


√visraṃs 1. Ā.
to be broken, to become loose or unfastened, to betray, to break down, to collapse, to fall asunder, to fall off, to publish
visraṃsate - ojo visraṃsate yasya pittānilasamucchrayāt / Su, Utt., 39, 43.1 (Ind. Pr. 3. sg. √visraṃs 1. Ā.)

visraṃsamāna - visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam / Bṛhat, 5, 237.1 (Ind. Pr. √visraṃs 1. Ā.)
visrasta - visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim // BhāgP, 3, 33, 1.3 (PPP. √visraṃs 1. Ā.)


√visraṃsay 10. P.
to drop
visraṃsayati - tejaḥ samīritaṃ tasmād visraṃsayati dehinaḥ // Su, Sū., 15, 23.3 (Ind. Pr. 3. sg. √visraṃsay 10. P.)
visraṃsayanti - visraṃsayanti mantraṃ ca vivṛṇvanti ca duṣkṛtam / MBh, 12, 56, 57.1 (Ind. Pr. 3. pl. √visraṃsay 10. P.)
visraṃsayantu - [..] yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantudrutamanabhimataṃ te sahasratviṣo vaḥ // SūrŚ, 1, 17.2 (Imper. Pr. 3. pl. √visraṃsay 10. P.)

visraṃsayant - umāpi nīlālakamadhyaśobhi visraṃsayantī navakarṇikāram / KumS, 3, 62.1 (Ind. Pr. √visraṃsay 10. P.)


√visrāvay 10. P.
to bleed
visrāvayet - [..] bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām [..] Su, Sū., 8, 5.1 (Opt. Pr. 3. sg. √visrāvay 10. P.)

visrāvita - atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam [..] Su, Sū., 14, 30.1 (PPP. √visrāvay 10. P.)
visrāvya - [..] bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃsīvyam iti // Su, Sū., 5, 5.1 (Ger. √visrāvay 10. P.)
visrāvya - visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe // Su, Cik., 18, 33.2 (Abs. √visrāvay 10. P.)


√visru 1. P.
to come to nothing, to discharge or emit, to dissolve, to flow asunder, to flow forth or away, to issue from, to let blood, to melt, to wash away
visravati - sa tu bāṇavarotpīḍād visravatyasṛg ulbaṇam / MBh, 3, 22, 8.1 (Ind. Pr. 3. sg. √visru 1. P.)
visraviṣyati - naranāgāśvadehebhyo visraviṣyati śoṇitam / MBh, 7, 53, 41.1 (Fut. 3. sg. √visru 1. P.)

visravant - visravacchoṇitāktāṅgaḥ papracchedaṃ pitāmaham // MBh, 6, 76, 3.2 (Ind. Pr. √visru 1. P.)
visruta - [..] tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ / MaPu, 152, 31.1 (PPP. √visru 1. P.)


√vihan 2. P.
to annihilate, to be frustrated or disappointed, to beat asunder, to break, to destroy, to disperse, to disturb, to exert one's self in vain, to extend, to frustrate, to hinder, to interrupt, to keep back, to loosen, to prevent, to refuse, to repel, to shatter, to strike apart or asunder, to tear off, to unbind, to ward off, to withhold
vihaṃsi - avihāya mahārāja vihaṃsi samare ripūn // MBh, 2, 5, 54.2 (Ind. Pr. 2. sg. √vihan 2. P.)
vighnanti - yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ / MBh, 5, 33, 19.1 (Ind. Pr. 3. pl. √vihan 2. P.)
vihanyāt - evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ / MBh, 12, 69, 13.1 (Opt. Pr. 3. sg. √vihan 2. P.)
vihanyuḥ - na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // Rām, Ay, 20, 16.2 (Opt. Pr. 3. pl. √vihan 2. P.)
vighnantu - kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // BoCA, 6, 125.2 (Imper. Pr. 3. pl. √vihan 2. P.)
vyahanat - talaprahārair anyāṃś ca vyahanat pāṇḍavo balī // MBh, 3, 146, 47.3 (them. Aor. 3. sg. √vihan 2. P.)
vijaghnatuḥ - tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ / MBh, 7, 67, 32.1 (Perf. 3. du. √vihan 2. P.)
vihanyase - ātmānubhavatuṣṭātmā nāntarāyair vihanyase // BhāgP, 11, 7, 10.2 (Ind. Pass. 2. sg. √vihan 2. P.)
vihanyate - sarvagatvān maheśasya nādhiṣṭhānaṃ vihanyate / MṛgT, Vidyāpāda, 7, 19.1 (Ind. Pass. 3. sg. √vihan 2. P.)
vihanyeta - tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā // MaPu, 38, 6.2 (Opt. P. Pass. 3. sg. √vihan 2. P.)

vighnant - vighnantyā mama saṃkalpaṃ darśitā pratikūlatā // Bṛhat, 10, 213.2 (Ind. Pr. √vihan 2. P.)
vihata - hanti śoṇitapittaṃ ca sandhānaṃ vihatasya ca // Ca, Sū., 1, 108.2 (PPP. √vihan 2. P.)
vihantum - svargopamaṃ śailam imaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ // MBh, 3, 173, 11.2 (Inf. √vihan 2. P.)
vihatya - vihatya tapaso yogāddhoṣye dīpte vibhāvasau // SkPu, 18, 37.2 (Abs. √vihan 2. P.)
vihanyamāna - tatastu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu / Rām, Su, 46, 32.1 (Ind. Pass. √vihan 2. P.)


√vihas 1. P.
to burst out laughing, to laugh at, to laugh loudly, to rarely gen.)
vihasati - vihasati yuvatisabhā tava sakalā // GīG, 9, 8.2 (Ind. Pr. 3. sg. √vihas 1. P.)
vihasanti - dāmbhikā māninaḥ pāpā vihasanty acyutapriyān // BhāgP, 11, 5, 7.2 (Ind. Pr. 3. pl. √vihas 1. P.)
vihaset - tasminn adhomukhī vihaset / KāSū, 3, 2, 16.2 (Opt. Pr. 3. sg. √vihas 1. P.)
vijahāsa - āśvāsayitum āliṅgya vavande vijahāsa ca // Bṛhat, 22, 287.2 (Perf. 3. sg. √vihas 1. P.)

vihasant - vihasantīva savrīḍam idaṃ vacanam abravīt / MBh, 1, 99, 3.3 (Ind. Pr. √vihas 1. P.)
vihasita - vadateti ca daityasya preṣyairvihasitā bahu // MaPu, 154, 41.2 (PPP. √vihas 1. P.)
vihasya - vetreṇa cāskhalayatām atadarhaṇāṃs tau tejo vihasya bhagavatpratikūlaśīlau // BhāgP, 3, 15, 30.2 (Abs. √vihas 1. P.)
vihasyamāna - sā taṃ vihasyamānāpi putraṃ dehyabravīd idam // MBh, 1, 114, 2.13 (Ind. Pass. √vihas 1. P.)


√vihā 3. P.
to abandon, to be lost, to leave behind, to quit, to relinquish
vijahāsi - duḥsahe vijahāsyenaṃ cirasaṃvāsinī satī // MBh, 12, 218, 9.3 (Ind. Pr. 2. sg. √vihā 3. P.)
vijahāti - na śrīr viraktam api māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti // BhāgP, 3, 16, 7.2 (Ind. Pr. 3. sg. √vihā 3. P.)
vijahati - viśato vijahatyenaṃ prāṇā nāticirānnaram // Ca, Indr., 6, 9.2 (Ind. Pr. 3. pl. √vihā 3. P.)
vijahyām - [..] ceto yuñjīta karmaśamalaṃ ca yathā vijahyām // BhāgP, 3, 9, 23.2 (Opt. Pr. 1. sg. √vihā 3. P.)
vijahyāt - hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt // Su, Utt., 47, 22.2 (Opt. Pr. 3. sg. √vihā 3. P.)
vyajahāt - gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ // MBh, 3, 175, 20.2 (Impf. 3. sg. √vihā 3. P.)
vihāsyasi - śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi // Rām, Ār, 69, 14.2 (Fut. 2. sg. √vihā 3. P.)
vihāsyati - [..] hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati // BhāgP, 3, 14, 48.2 (Fut. 3. sg. √vihā 3. P.)
vihāsyataḥ - priyaputrāv ekaputrau prāṇānnūnaṃ vihāsyataḥ // SkPu, 12, 35.2 (Fut. 3. du. √vihā 3. P.)
vihāsyatha - vyāsaṃ kamalapatrākṣaṃ dṛṣṭvā śokaṃ vihāsyatha / MBh, 1, 143, 16.11 (Fut. 2. pl. √vihā 3. P.)
vijahau - śaṅkāmaniṣṭāṃ vijahau manastaḥ praharṣamevādhikamāruroha // BCar, 1, 47.2 (Perf. 3. sg. √vihā 3. P.)
vijahuḥ - apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi // BhāgP, 8, 6, 34.2 (Perf. 3. pl. √vihā 3. P.)
vihīyate - avipakvakaṣāyo 'smād amuṣmāc ca vihīyate // BhāgP, 11, 18, 41.2 (Ind. Pass. 3. sg. √vihā 3. P.)
vyahīyata - na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ // MBh, 1, 122, 47.18 (Impf. Pass.3. sg. √vihā 3. P.)

vihīna - caturthāṃśavihīnaṃ ca kartavyam ratnake maṇau // AgRa, 1, 32.2 (PPP. √vihā 3. P.)
vihātum - smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ // BhāgP, 1, 5, 19.2 (Inf. √vihā 3. P.)
vihāya - dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam / SātT, 2, 7.1 (Abs. √vihā 3. P.)
vihīyamāna - bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām / MBh, 5, 131, 38.1 (Ind. Pass. √vihā 3. P.)


√vihiṃs 7. Ā.
to damage, to hurt, to injure severely
vihiṃsanti - ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān / MBh, 5, 34, 71.1 (Ind. Pr. 3. pl. √vihiṃs 7. Ā.)
vihiṃsyuḥ - tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi / MaS, 8, 238.1 (Opt. Pr. 3. pl. √vihiṃs 7. Ā.)

vihiṃsant - etad rūpam adharmasya bhūteṣu ca vihiṃsatām // MBh, 3, 34, 33.2 (Ind. Pr. √vihiṃs 7. Ā.)
vihiṃsita - kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // Rām, Ay, 66, 37.2 (PPP. √vihiṃs 7. Ā.)
vihiṃsitum - tān ahaṃ baddhasaṃrambhaḥ prasthitaś ca vihiṃsitum / Bṛhat, 8, 49.1 (Inf. √vihiṃs 7. Ā.)


√vihiṃsay 10. P.
to hurt
vihiṃsayet - kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet // MBh, 12, 97, 3.2 (Opt. Pr. 3. sg. √vihiṃsay 10. P.)


√vihūrch 1. P.
to stagger, to stumble, to sway from one side to another, to toddle, to totter, to waddle
vihūrchati - nāṅgena vihūrchati / ChāUp, 2, 19, 2.3 (Ind. Pr. 3. sg. √vihūrch 1. P.)


√vihṛ 1. Ā.
to carry away, to construct, to cut off, to disperse, to distribute and transpose, to divert one's self, to divide, to extract from, to keep apart, to lacerate, to let pass from hand to hand, to move on, to open, to put asunder, to remove, to roam, to separate, to sever, to shift, to spend or pass, to tear in pieces, to walk, to walk or roam about for pleasure, to wander through
viharāmi - viharāmy amunaivāham ātmanā ramaṇena vai // BhāgP, 11, 8, 40.2 (Ind. Pr. 1. sg. √vihṛ 1. Ā.)
viharati - viharati yathāsthānaṃ puṇyāhe samupakrame / MaPu, 51, 18.1 (Ind. Pr. 3. sg. √vihṛ 1. Ā.)
viharataḥ - pādau vartamānaṃ panthānaṃ viharato nātītaṃ nāpyanāgatam / SKBh, 33.2, 1.8 (Ind. Pr. 3. du. √vihṛ 1. Ā.)
viharanti - yatra te sukṛtātmāno viharanti maharṣayaḥ / Rām, Ār, 70, 27.1 (Ind. Pr. 3. pl. √vihṛ 1. Ā.)
viharet - vihared rājamārge ca cañcalatvān na dṛśyate // GherS, 6, 20.2 (Opt. Pr. 3. sg. √vihṛ 1. Ā.)
viharetām - divaṃ gatvā mahāprājñau viharetāṃ yathāsukham / MBh, 12, 256, 19.2 (Opt. Pr. 3. du. √vihṛ 1. Ā.)
viharema - atremā dvādaśa samā viharemeti rocaye / MBh, 3, 25, 11.1 (Opt. Pr. 1. pl. √vihṛ 1. Ā.)
vihareyuḥ - vihareyur yathākāmam abhisṛtya punaḥ punaḥ // MBh, 12, 68, 11.2 (Opt. Pr. 3. pl. √vihṛ 1. Ā.)
vihara - vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // Rām, Ay, 100, 9.2 (Imper. Pr. 2. sg. √vihṛ 1. Ā.)
viharadhvam - sagaṇāḥ sānuyātrāśca viharadhvaṃ yathāmarāḥ // MBh, 1, 131, 8.2 (Imper. Pr. 2. pl. √vihṛ 1. Ā.)
viharantu - asya māṃsair ime sarve viharantu yatheṣṭataḥ / MBh, 12, 166, 17.1 (Imper. Pr. 3. pl. √vihṛ 1. Ā.)
vyaharam - śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ // MBh, 3, 170, 20.2 (Impf. 1. sg. √vihṛ 1. Ā.)
vyaharat - parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ / BhāgP, 3, 2, 27.1 (Impf. 3. sg. √vihṛ 1. Ā.)
vyaharatām - tau tatra suciraṃ kālaṃ vane vyaharatām ubhau / MBh, 1, 66, 7.2 (Impf. 3. du. √vihṛ 1. Ā.)
vihariṣyāmi - ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // BoCA, 8, 14.2 (Fut. 1. sg. √vihṛ 1. Ā.)
vihariṣyasi - sahadeva kathaṃ tasya samīpe vihariṣyasi / MBh, 4, 3, 5.8 (Fut. 2. sg. √vihṛ 1. Ā.)
vihariṣyati - mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati // Rām, Ki, 40, 45.2 (Fut. 3. sg. √vihṛ 1. Ā.)
vihariṣyanti - kapayo vihariṣyanti nārikelavaneṣu ca // Rām, Ki, 41, 9.2 (Fut. 3. pl. √vihṛ 1. Ā.)
vihariṣyāma - kurvantastasya karmāṇi vihariṣyāma bhārata // MBh, 4, 1, 15.2 (Cond. 1. pl. √vihṛ 1. Ā.)
vyahārṣīt - madupabhuktamukte citrakūṭagarbhavedikāgate ratnatasya tayā saha vyahārṣīt // DKCar, 2, 3, 80.1 (athem. s-Aor. 3. sg. √vihṛ 1. Ā.)
vijahāra - rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn / Rām, Bā, 76, 14.1 (Perf. 3. sg. √vihṛ 1. Ā.)
vijahratuḥ - vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva // Rām, Ār, 3, 27.2 (Perf. 3. du. √vihṛ 1. Ā.)
vijahruḥ - vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ // Rām, Ay, 50, 21.2 (Perf. 3. pl. √vihṛ 1. Ā.)

viharant - [..] 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharandvijebhyaḥ // SātT, 2, 28.2 (Ind. Pr. √vihṛ 1. Ā.)
vihariṣyant - vihariṣyan surākrīḍe matsthaṃ sattvaṃ vibhāvayet / BhāgP, 11, 15, 25.1 (Fut. √vihṛ 1. Ā.)
vijahrivas - imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena [..] Rām, Ay, 88, 27.1 (Perf. √vihṛ 1. Ā.)
vihṛta - vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ // Rām, Ki, 20, 8.2 (PPP. √vihṛ 1. Ā.)
vihārya - ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā // MBh, 12, 36, 31.2 (Ger. √vihṛ 1. Ā.)
vihartum - vihartum ahamicchāmi sāhāyyaṃ kurutātmajāḥ // MaPu, 24, 59.2 (Inf. √vihṛ 1. Ā.)
vihṛtya - vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ / MaS, 6, 33.1 (Abs. √vihṛ 1. Ā.)


√vihval 1. Ā.
to be agitated, to shake to and fro, to stagger, to tremble
vihvalāmi - anāryān sukhinaś caiva vihvalāmīva cintayā // MBh, 3, 31, 38.2 (Ind. Pr. 1. sg. √vihval 1. Ā.)
vihvalati - saṃjñāṃ nopalabhe sūta mano vihvalatīva me // MBh, 1, 1, 161.2 (Ind. Pr. 3. sg. √vihval 1. Ā.)

vihvalant - pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // Rām, Ay, 11, 4.2 (Ind. Pr. √vihval 1. Ā.)
vihvalita - iti vihvalitā gehān ādāya musalaṃ yayuḥ // BhāgP, 11, 1, 18.2 (PPP. √vihval 1. Ā.)


√vī 2. P.
to be diffused, to diverge, to go apart, to pass through, to perish, to traverse
vyeti - [..] tad avyayībhūtam anvarthavācī śabdo na vyetikadācaneti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 26.1 (Ind. Pr. 3. sg. √vī 2. P.)
viyanti - anudehaṃ viyanty ete svapno nidrānugo yathā // BhāgP, 11, 17, 53.2 (Ind. Pr. 3. pl. √vī 2. P.)
vyetu - bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa / MaPu, 37, 11.1 (Imper. Pr. 3. sg. √vī 2. P.)
vīyāya - atra ha na kiṃcana vīyāyeti vīyāyeti // ChāUp, 4, 9, 3.3 (Perf. 3. sg. √vī 2. P.)

viyant - tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṃ viyanmukhaḥ / MBh, 1, 178, 17.19 (Ind. Pr. √vī 2. P.)
vīta - ghaṭād bhinnataraṃ jñānaṃ vītarāgaṃ vivāsanam // GherS, 7, 20.2 (PPP. √vī 2. P.)


√vīkṣ 1. P.
to ascertain, to behold, to consider, to discern, to look at, to look over, to look upon, to observe, to peruse, to ponder, to regard, to see, to see in the heart, to study, to think fit or proper, to understand
vīkṣe - yāvatkamaṇḍaluṃ vīkṣe śuṣkaṃ tatrāpi tajjalam // SkPu (Rkh), Revākhaṇḍa, 20, 13.2 (Ind. Pr. 1. sg. √vīkṣ 1. P.)
vīkṣase - nityayukto ripūn sarvān vīkṣase ripusūdana // MBh, 2, 5, 28.2 (Ind. Pr. 2. sg. √vīkṣ 1. P.)
vīkṣate - tato gatvā mahānadyāṃ maṇiratnāni vīkṣate // Maṇi, 1, 24.2 (Ind. Pr. 3. sg. √vīkṣ 1. P.)
vīkṣante - māsānte pitaro nṛṇāṃ vīkṣante santatiṃ svakām / SkPu (Rkh), Revākhaṇḍa, 146, 6.1 (Ind. Pr. 3. pl. √vīkṣ 1. P.)
vīkṣeta - diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ // BoCA, 5, 37.2 (Opt. Pr. 3. sg. √vīkṣ 1. P.)
vīkṣeran - vidyāguravo yonisaṃbandhāś ca vīkṣeran // GauDh, 3, 2, 6.1 (Opt. Pr. 3. pl. √vīkṣ 1. P.)
vīkṣantām - adhastāddhāvanto laghu laghu samuttānanayanair bhavantaṃ vīkṣantāṃ kutukataralā gopaśiśavaḥ // Haṃ, 1, 11.2 (Imper. Pr. 3. pl. √vīkṣ 1. P.)
vīkṣiṣye - madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam // Haṃ, 1, 43.2 (Fut. 1. sg. √vīkṣ 1. P.)
vīkṣāṃcakre - evam uktvā tato rājā vīkṣāṃcakre samantataḥ / MBh, 3, 153, 8.1 (periphr. Perf. 3. sg. √vīkṣ 1. P.)
vīkṣāṃcakruḥ - manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ // MBh, 1, 124, 23.2 (periphr. Perf. 3. pl. √vīkṣ 1. P.)
vīkṣyase - [..] hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase / MBh, 12, 18, 12.1 (Ind. Pass. 2. sg. √vīkṣ 1. P.)
vīkṣyate - yad akṣṇā vīkṣyate rūpaṃ mithyāyogaḥ sa dāruṇaḥ // AHS, Sū., 12, 37.2 (Ind. Pass. 3. sg. √vīkṣ 1. P.)
vīkṣyatām - citraguptaṃ kaliṃ kālaṃ vīkṣyatām idam abravīt // SkPu (Rkh), Revākhaṇḍa, 155, 42.2 (Imper. Pass. 3. sg. √vīkṣ 1. P.)

vīkṣamāṇa - niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // MaS, 2, 192.2 (Ind. Pr. √vīkṣ 1. P.)
vīkṣita - [..] acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣitekālaḥ asamam api puruṣaṃ jānīyāt / UḍḍT, 15, 9.3 (PPP. √vīkṣ 1. P.)
vīkṣya - [..] tatra madviracite vivaraṇe prakaraṇastotrādau vitatya vīkṣyaḥ // TantS, 4, 40.0 (Ger. √vīkṣ 1. P.)
vīkṣitum - vaidarbhī na tvayā śakyā rājāpasada vīkṣitum / MBh, 3, 77, 20.1 (Inf. √vīkṣ 1. P.)
vīkṣya - kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm // AHS, Sū., 16, 18.2 (Abs. √vīkṣ 1. P.)
vīkṣyamāṇa - dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ // ṚtuS, Prathamaḥ sargaḥ, 22.2 (Ind. Pass. √vīkṣ 1. P.)


√vīkṣay 10. Ā.
to look at, to watch
vīkṣayet - vīkṣayecchivamanā bhavātmikāṃ miśritauṣadharataikapāṭavaiḥ // RAK, 1, 72.2 (Opt. Pr. 3. sg. √vīkṣay 10. Ā.)


√vīj 1. P.
to blow, to fan, to kindle
vivyajuḥ - śītaistu siṣicustoyair vivyajur vyajanair api // MBh, 9, 1, 44.2 (Perf. 3. pl. √vīj 1. P.)
avījyata - avījyata tato vīro haimair hemavibhūṣitaiḥ / Rām, Yu, 60, 14.1 (Impf. Pass.3. sg. √vīj 1. P.)

vījant - jalenātyarthaśītena vījantaḥ puṇyagandhinā // MBh, 7, 9, 2.2 (Ind. Pr. √vīj 1. P.)


√vījay 10. P.
to fan
vījayanti - vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ // MaPu, 148, 29.2 (Ind. Pr. 3. pl. √vījay 10. P.)
vījayet - [..] ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe [..] Su, Cik., 4, 29.1 (Opt. Pr. 3. sg. √vījay 10. P.)
vījyate - candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // Rām, Ay, 23, 10.2 (Ind. Pass. 3. sg. √vījay 10. P.)
vījyeta - vālośīraiśca vījyeta na cainaṃ parighaṭṭayet // AHS, Sū., 29, 41.2 (Opt. P. Pass. 3. sg. √vījay 10. P.)

vījita - vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī / SkPu, 13, 27.1 (PPP. √vījay 10. P.)
vījyamāna - niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca // BoCA, 8, 86.2 (Ind. Pass. √vījay 10. P.)


√vṛ 9. P.
to check, to close, to conceal, to cover, to hide, to hinder, to keep back, to obstruct, to prevent, to restrain, to screen, to surround, to veil, to ward off
vṛṇomi - tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ // MaPu, 30, 21.3 (Ind. Pr. 1. sg. √vṛ 9. P.)
vṛṇoṣi - evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi // MaPu, 47, 176.3 (Ind. Pr. 2. sg. √vṛ 9. P.)
vṛṇoti - vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati / Su, Sū., 21, 40.1 (Ind. Pr. 3. sg. √vṛ 9. P.)
vṛṇvate - anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ / MBh, 3, 33, 41.1 (Ind. Pr. 3. pl. √vṛ 9. P.)
vṛṇu - nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam // SkPu, 21, 4.2 (Imper. Pr. 2. sg. √vṛ 9. P.)
avṛṇot - svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave // BhāgP, 1, 8, 14.2 (Impf. 3. sg. √vṛ 9. P.)
avṛṇvan - nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām / MBh, 1, 105, 1.5 (Impf. 3. pl. √vṛ 9. P.)
vavruḥ - jigīṣayā tato devā vavrurāṅgirasaṃ munim / MaPu, 25, 9.1 (Perf. 3. pl. √vṛ 9. P.)

vṛṇvant - [..] calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid [..] STKau, 13.2, 1.10 (Ind. Pr. √vṛ 9. P.)
vṛta - praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ // MaS, 7, 224.2 (PPP. √vṛ 9. P.)
vṛtvā - sa bhūmiṃ viśvato vṛtvā atyatiṣṭhad daśāṅgulam // ŚveUp, 3, 14.2 (Abs. √vṛ 9. P.)


√vṛ 5. Ā.
to ask a person for or on behalf of, to choose, to choose as or for, to choose for one's self, to choose in marriage, to select, to solicit anything from, to woo
vṛṇe - apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe // Rām, Ay, 31, 29.2 (Ind. Pr. 1. sg. √vṛ 5. Ā.)
vṛṇīte - mām eva gatasaṃkalpā vṛṇīte surasattamāḥ // MBh, 3, 53, 18.2 (Ind. Pr. 3. sg. √vṛ 5. Ā.)
vṛṇīmahe - [..] abruvan bhagavantam eva vayaṃ rājānaṃ vṛṇīmahaiti / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 7.3 (Ind. Pr. 1. pl. √vṛ 5. Ā.)
vṛṇīya - na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā // Rām, Ay, 31, 36.2 (Opt. Pr. 1. sg. √vṛ 5. Ā.)
vṛṇīthāḥ - rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham // SkPu, 12, 16.2 (Opt. Pr. 2. sg. √vṛ 5. Ā.)
vṛṇīta - kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ [..] BhāgP, 3, 14, 13.2 (Opt. Pr. 3. sg. √vṛ 5. Ā.)
vṛṇīdhvam - nāgā vṛṇīdhvaṃ dāsyāmi yuṣmākaṃ yad abhīpsitam // GokP, 7, 13.3 (Opt. Pr. 2. pl. √vṛ 5. Ā.)
vṛṇuyuḥ - vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃcana // MBh, 4, 47, 9.2 (Opt. Pr. 3. pl. √vṛ 5. Ā.)
vṛṇīṣva - taṃ hovāca varaṃ vṛṇīṣveti sa hovāca dakṣiṇīyā me prajā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 17.4 (Imper. Pr. 2. sg. √vṛ 5. Ā.)
vṛṇītām - bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api // MBh, 1, 29, 15.2 (Imper. Pr. 3. sg. √vṛ 5. Ā.)
vṛṇītam - vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api // MBh, 5, 88, 77.2 (Imper. Pr. 3. du. √vṛ 5. Ā.)
vṛṇuta - prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ / MBh, 3, 259, 22.2 (Imper. Pr. 2. pl. √vṛ 5. Ā.)
avṛṇīthāḥ - yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ / MBh, 5, 35, 29.2 (Impf. 2. sg. √vṛ 5. Ā.)
avṛṇīta - [..] vṛṇā iti sa varam avṛṇīta na mām anīrayitvā brāhmaṇā brahma vadeyur [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 23.2 (Impf. 3. sg. √vṛ 5. Ā.)
vavre - umāpatirvaraṃ prādātsa ca vavre sutaṃ śubham // SkPu, 19, 8.2 (Perf. 3. sg. √vṛ 5. Ā.)
vavrāte - taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // MaPu, 25, 6.3 (Perf. 3. du. √vṛ 5. Ā.)
vavrire - te vavrire śivajñānaṃ śrūyatām iti so 'bravīt / MṛgT, Vidyāpāda, 1, 20.1 (Perf. 3. pl. √vṛ 5. Ā.)
vriyatām - vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām / MaPu, 129, 15.1 (Imper. Pass. 3. sg. √vṛ 5. Ā.)
vriyantām - vriyantām īpsitā bhogāḥ parihāryāśca puṣkalāḥ // MBh, 12, 112, 18.2 (Imper. Pass. 3. pl. √vṛ 5. Ā.)

vṛṇāna - [..] bhṛgvaṅgirasas tān evaitad gṛṇānāṃs tān vṛṇānāṃ hvayanto manyante nānyo bhṛgvaṅgirovid vṛto [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Ind. Pr. √vṛ 5. Ā.)
variṣyamāṇa - variṣyamāṇa indrotaṃ śaunakaṃ saṃśitavratam / MBh, 12, 146, 7.1 (Fut. √vṛ 5. Ā.)
vṛta - yaḥ karoti vṛto yasya sa tasyartvig ihocyate // MaS, 2, 143.2 (PPP. √vṛ 5. Ā.)
vṛtavant - [..] tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ / MṛgṬī, Vidyāpāda, 1, 20.2, 1.3 (PPA. √vṛ 5. Ā.)
vṛtvā - [..] asvādvyas tā aśāntā retaḥ samudraṃ vṛtvātiṣṭhann athetarāḥ peyāḥ svādvyaḥ śāntās tās [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 3.0 (Abs. √vṛ 5. Ā.)
vriyamāṇa - vriyamāṇe tathā pautre putre ca nidhanaṃ gate // MBh, 5, 102, 12.3 (Ind. Pass. √vṛ 5. Ā.)


√vṛj 7. Ā.
to bend, to break a person's neck, to gather, to pull up, to turn
varjya - dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu // MaPu, 15, 36.2 (Ger. √vṛj 7. Ā.)


√vṛt 1. P.
to act in any way towards, to advance, to be alive or present, to be or exist or live at a particular time, to behave, to continue, to display, to employ, to get along, to have illicit intercourse with, to move or go on, to proceed, to prove as, to revolve, to roll, to show, to tend or turn to, to turn, to turn round, to use
varte - sarvaṃ tad anujānāmi na hi varte pratigrahe // Rām, Ay, 44, 19.2 (Ind. Pr. 1. sg. √vṛt 1. P.)
vartase - kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam / Rām, Bā, 9, 12.1 (Ind. Pr. 2. sg. √vṛt 1. P.)
vartate - ātmā parameśāni tanmadhye vartate sadā // MBhT, 3, 4.2 (Ind. Pr. 3. sg. √vṛt 1. P.)
vartete - na ṛte 'rthena vartete dharmakāmāviti śrutiḥ // MBh, 12, 161, 11.2 (Ind. Pr. 3. du. √vṛt 1. P.)
vartāmahe - ayaṃ sa nandanoddeśo yatra vartāmahe vayam / Rām, Utt, 29, 10.1 (Ind. Pr. 1. pl. √vṛt 1. P.)
vartante - [..] arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartantena tu tailādīnām // SaAHS, Sū., 16, 3.1, 8.0 (Ind. Pr. 3. pl. √vṛt 1. P.)
varteya - ādeśe 'haṃ bhagavato varteyāmīvasūdana / BhāgP, 3, 13, 14.2 (Opt. Pr. 1. sg. √vṛt 1. P.)
vartethāḥ - tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // Rām, Ay, 46, 27.2 (Opt. Pr. 2. sg. √vṛt 1. P.)
varteta - uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva // TantS, 11, 21.0 (Opt. Pr. 3. sg. √vṛt 1. P.)
varteyātām - guruvac ca snuṣāvac ca varteyātāṃ parasparam // MaS, 9, 61.2 (Opt. Pr. 3. du. √vṛt 1. P.)
varteran - putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ // MaS, 9, 107.2 (Opt. Pr. 3. pl. √vṛt 1. P.)
vartasva - sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // Rām, Ay, 52, 15.2 (Imper. Pr. 2. sg. √vṛt 1. P.)
vartatām - ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // RAdhy, 1, 245.2 (Imper. Pr. 3. sg. √vṛt 1. P.)
vartāma - sa deśo yatra vartāma guheva samapadyata // MBh, 3, 169, 10.2 (Imper. Pr. 1. pl. √vṛt 1. P.)
vartadhvam - veśyādharmeṇa vartadhvamadhunā nṛpamandire / MaPu, 70, 28.2 (Imper. Pr. 2. pl. √vṛt 1. P.)
vartantām - tato duryodhanasyāṅke vartantām akutobhayāḥ / MBh, 5, 21, 14.1 (Imper. Pr. 3. pl. √vṛt 1. P.)
avartata - mukhato 'vartata brahma puruṣasya kurūdvaha / BhāgP, 3, 6, 30.1 (Impf. 3. sg. √vṛt 1. P.)
avartetām - nirantaram avartetāṃ samaduḥkhasukhāvubhau / MBh, 1, 201, 3.4 (Impf. 3. du. √vṛt 1. P.)
avartanta - viśo 'vartanta tasyorvor lokavṛttikarīr vibhoḥ / BhāgP, 3, 6, 32.1 (Impf. 3. pl. √vṛt 1. P.)
vartiṣye - sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt / Rām, Ay, 76, 18.1 (Fut. 1. sg. √vṛt 1. P.)
vartitā - yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā [..] MBh, 7, 2, 15.2 (periphr. Fut. 3. sg. √vṛt 1. P.)
avartithāḥ - yanme putreṣu sarveṣu yathāvat tvam avartithāḥ // MBh, 5, 135, 12.2 (athem. is-Aor. 2. sg. √vṛt 1. P.)
avartiṣṭa - [..] tayā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavanāny avartiṣṭa // DKCar, 2, 2, 61.1 (athem. is-Aor. 3. sg. √vṛt 1. P.)
vavṛte - [..] hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛtetadā // MBh, 1, 103, 16.6 (Perf. 3. sg. √vṛt 1. P.)
vavṛtire - yathā rāme tathā tasmin sarvā vavṛtire striyaḥ / Rām, Ay, 96, 18.1 (Perf. 3. pl. √vṛt 1. P.)

vartamāna - evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam [..] TantS, 7, 23.0 (Ind. Pr. √vṛt 1. P.)
vartsyant - vartsyad vartiṣyamāṇaṃ ca syādāgāmi ca bhāvi ca // RājNi, Sattvādivarga, 29.2 (Fut. √vṛt 1. P.)
vṛtta - [..] brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat [..] TantS, Trayodaśam āhnikam, 29.0 (PPP. √vṛt 1. P.)
vṛttavant - sa vṛttavāṃs teṣu kṛtābhiṣekaḥ sahānujaḥ pārthivaputrapautraḥ / MBh, 3, 118, 2.1 (PPA. √vṛt 1. P.)
vartitavya - nāsmi samprati vaktavyā vartitavyaṃ yathā mayā // Rām, Ay, 24, 8.2 (Ger. √vṛt 1. P.)
vartitum - prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ [..] AmŚ, 1, 43.2 (Inf. √vṛt 1. P.)


√vṛddhīkṛ 8. Ā.
vṛddhīkṛta - [..] baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga [..] Mugh, 5, 46.2, 2.0 (PPP. √vṛddhīkṛ 8. Ā.)


√vṛdh 1. Ā.
to ascend, to be exalted or elevated, to be filled or extended, to become joyful, to become longer or stronger, to feel animated or inspired or excited by, to grow, to grow up, to have cause for congratulation, to increase, to prosper, to rise, to succeed, to thrive
vardhe - vardhe 'haṃ cāpyato bhūyo yāvan me manasepsitam / MBh, 3, 149, 9.1 (Ind. Pr. 1. sg. √vṛdh 1. Ā.)
vardhasi - diṣṭyā vardhasi kākutstha jayenāmitrakarśana // Rām, Utt, 1, 22.2 (Ind. Pr. 2. sg. √vṛdh 1. Ā.)
vardhati - vardhatyadharmeṇa naras tato bhadrāṇi paśyati / MBh, 3, 92, 4.1 (Ind. Pr. 3. sg. √vṛdh 1. Ā.)
vardhataḥ - dvau varṇau vardhataḥ samyak haṭṭavikrayayogyakam // RPSu, 11, 57.2 (Ind. Pr. 3. du. √vṛdh 1. Ā.)
vardhāmahe - diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ // MBh, 3, 171, 13.2 (Ind. Pr. 1. pl. √vṛdh 1. Ā.)
vardhanti - anyūnānatiriktātmā vardhantyāpo hrasanti ca / MaPu, 123, 33.1 (Ind. Pr. 3. pl. √vṛdh 1. Ā.)
vardheta - na yāvad eṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ / BhāgP, 3, 18, 25.1 (Opt. Pr. 3. sg. √vṛdh 1. Ā.)
vardheyuḥ - kathaṃ jīveyur atyantaṃ kathaṃ vardheyur ity api / MBh, 3, 10, 22.1 (Opt. Pr. 3. pl. √vṛdh 1. Ā.)
vardhasva - nivṛtte mayi śailendra tato vardhasva kāmataḥ // MBh, 3, 102, 12.2 (Imper. Pr. 2. sg. √vṛdh 1. Ā.)
vardhatu - japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ // MBh, 12, 192, 12.3 (Imper. Pr. 3. sg. √vṛdh 1. Ā.)
vardhata - saro mā vardhatetyuktaṃ tataḥ sā saramābhavat // Rām, Utt, 12, 24.2 (Imper. Pr. 2. pl. √vṛdh 1. Ā.)
vardhantām - mūlam etad upādāya vardhantāṃ te vibhūtayaḥ / Bṛhat, 18, 199.1 (Imper. Pr. 3. pl. √vṛdh 1. Ā.)
avardham - avardhaṃ trīn samākramya lokān vai svena tejasā // MBh, 12, 270, 25.2 (Impf. 1. sg. √vṛdh 1. Ā.)
avardhata - saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata // SkPu, 5, 41.2 (Impf. 3. sg. √vṛdh 1. Ā.)
avardhāmahi - avardhāmahi laghv eva sanāthāḥ pādapā iva // Bṛhat, 6, 14.2 (Impf. 1. pl. √vṛdh 1. Ā.)
avardhanta - tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ / MBh, 1, 58, 10.1 (Impf. 3. pl. √vṛdh 1. Ā.)
vartsyate - vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ // MBh, 5, 142, 11.2 (Fut. 3. sg. √vṛdh 1. Ā.)
vardhiṣyanti - ekapatnyo na śiṣyanti vardhiṣyantyabhisārikāḥ // LiPu, 1, 40, 9.2 (Fut. 3. pl. √vṛdh 1. Ā.)
avīvṛdham - tāmeva ca saṃkramīkṛtya rāgamañjaryāścāmbālikāyāḥ sakhyaṃ paramavīvṛdham // DKCar, 2, 2, 312.1 (redupl. Aor. 1. sg. √vṛdh 1. Ā.)
avīvṛdhat - jātamātraśca yaḥ sadya iṣṭyā deham avīvṛdhat / MBh, 1, 54, 3.1 (redupl. Aor. 3. sg. √vṛdh 1. Ā.)
vavṛdhe - bhittvā tripād vavṛdha eka uruprarohas tasmai namo bhagavate [..] BhāgP, 3, 9, 16.2 (Perf. 3. sg. √vṛdh 1. Ā.)
vavṛdhāte - vavṛdhāte 'śmasāreṇa kāyenādripatī iva // BhāgP, 3, 17, 16.2 (Perf. 3. du. √vṛdh 1. Ā.)
vavṛdhire - girau vavṛdhire phullāḥ spardhayeva parasparam // SkPu, 13, 115.2 (Perf. 3. pl. √vṛdh 1. Ā.)

vardhant - sa evānyeṣv adharmeṇa vyeti pādena vardhatā // BhāgP, 3, 11, 22.2 (Ind. Pr. √vṛdh 1. Ā.)
vṛddha - sarvadā sarvabhāvānāṃ sāmānyaṃ vṛddhakāraṇam / Ca, Sū., 1, 44.1 (PPP. √vṛdh 1. Ā.)
vardhitavya - nanu rasasyopacayakaratvādvṛddhenāpi vardhitavyam ityāha sa evānnarasa ityādi // NiSaṃ, Sū., 14, 19.1, 1.0 (Ger. √vṛdh 1. Ā.)
vardhitum - tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum / Rām, Su, 1, 82.1 (Inf. √vṛdh 1. Ā.)


√vṛṣ 1. Ā.
to effuse, to harass, to hurt, to pour forth, to rain, to rain down, to shed, to shower down, to strike, to vex
varṣāmi - eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇam // MaPu, 176, 11.3 (Ind. Pr. 1. sg. √vṛṣ 1. Ā.)
varṣati - saṃvartako meghagaṇo varṣati sma śataṃ samāḥ / BhāgP, 11, 3, 11.1 (Ind. Pr. 3. sg. √vṛṣ 1. Ā.)
varṣanti - [..] te meghāḥ praṇaśyanti na ca varṣantivāsavo nadasamudraṃ śoṣayati meghastambho bhavati / UḍḍT, 12, 40.3 (Ind. Pr. 3. pl. √vṛṣ 1. Ā.)
varṣatu - devo varṣatu kālena śasyasampattirastu ca / BoCA, 10, 39.1 (Imper. Pr. 3. sg. √vṛṣ 1. Ā.)
varṣadhvam - meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham / MBh, 1, 22, 1.3 (Imper. Pr. 2. pl. √vṛṣ 1. Ā.)
varṣantu - ṛṣiratyeva ramaṇe varṣantvetena teṣu vai // MaPu, 123, 29.2 (Imper. Pr. 3. pl. √vṛṣ 1. Ā.)
avarṣat - kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ // MBh, 3, 110, 9.2 (Impf. 3. sg. √vṛṣ 1. Ā.)
avarṣatām - ubhāvubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām // MBh, 3, 255, 16.2 (Impf. 3. du. √vṛṣ 1. Ā.)
avarṣan - avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ // Rām, Utt, 7, 1.2 (Impf. 3. pl. √vṛṣ 1. Ā.)
varṣiṣyasi - tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ / MBh, 7, 166, 50.2 (Fut. 2. sg. √vṛṣ 1. Ā.)
varṣiṣyati - [..] āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyativā iti / ChāUp, 7, 11, 1.2 (Fut. 3. sg. √vṛṣ 1. Ā.)
avīvṛṣan - avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ // MBh, 6, 81, 5.3 (redupl. Aor. 3. pl. √vṛṣ 1. Ā.)
vavarṣa - vavarṣa sahasā devo jagat prahlādayaṃs tadā // Rām, Bā, 9, 28.2 (Perf. 3. sg. √vṛṣ 1. Ā.)
vavarṣatuḥ - vavarṣatuḥ punar bāṇair yathā meghau mahāgirim // MBh, 7, 71, 25.2 (Perf. 3. du. √vṛṣ 1. Ā.)
vavarṣuḥ - vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ // MBh, 3, 234, 12.2 (Perf. 3. pl. √vṛṣ 1. Ā.)

varṣant - [..] laṅghayed vatsatantrīṃ na pradhāvec ca varṣati / MaS, 4, 38.1 (Ind. Pr. √vṛṣ 1. Ā.)
vṛṣṭa - [..] syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭodeva ityādau ihāpi ca tathā // ĀyDī, Sū., 1, 1, 48.0 (PPP. √vṛṣ 1. Ā.)
vṛṣṭvā - śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam / Rām, Ki, 19, 23.1 (Abs. √vṛṣ 1. Ā.)


√ve 4. P.
to braid, to compose, to interweave, to into a web or web-like covering, to make, to make into a cover, to overspread as with a web, to plait, to weave
uta - vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ // BhāgP, 3, 26, 54.2 (PPP. √ve 4. P.)


√vejay 10. P.
to accelerate, to increase, to speed, to terrify
vejita - vāto 'timātraṃ pravavau samudrānilavejitaḥ // MBh, 12, 315, 24.2 (PPP. √vejay 10. P.)


√veday 10. Ā.
to bode, to feel, to make known
vedayase - svāgataṃ te varārohe yanmā vedayase priyam / MBh, 4, 21, 30.2 (Ind. Pr. 2. sg. √veday 10. Ā.)
vedayati - jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo [..] SDS, Rāseśvaradarśana, 51.3 (Ind. Pr. 3. sg. √veday 10. Ā.)
vedayanti - vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti // MaPu, 40, 1.3 (Ind. Pr. 3. pl. √veday 10. Ā.)
vedayet - guror lakṣaṇam etāvad ādimāntyaṃ ca vedayet // ŚiSūV, 2, 6.1, 9.0 (Opt. Pr. 3. sg. √veday 10. Ā.)
vedayeyuḥ - [..] keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃparāsuriti vidyāt / Ca, Indr., 3, 6.7 (Opt. Pr. 3. pl. √veday 10. Ā.)
vedayasva - kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha // MBh, 14, 60, 27.2 (Imper. Pr. 2. sg. √veday 10. Ā.)
avedayat - gatamātraṃ tu bhartāraṃ jaratkārur avedayat / MBh, 1, 44, 1.2 (Impf. 3. sg. √veday 10. Ā.)
avedayatām - tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau / MBh, 1, 182, 1.3 (Impf. 3. du. √veday 10. Ā.)
avedayanta - parākramaṃ me yad avedayanta teṣām arthe saṃjaya keśavasya / MBh, 5, 22, 29.1 (Impf. 3. pl. √veday 10. Ā.)
vedyate - [..] pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti [..] TantS, 9, 13.0 (Ind. Pass. 3. sg. √veday 10. Ā.)

vedayant - yasyāttad vedayann eva pāpamanyatprasūyate // BoCA, 4, 22.2 (Ind. Pr. √veday 10. Ā.)
vedita - cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te // MBh, 3, 48, 14.2 (PPP. √veday 10. Ā.)
veditavant - yathā sūto lohitākṣo mahātmā paurāṇiko veditavān purastāt / MBh, 1, 51, 6.2 (PPA. √veday 10. Ā.)
vedayitvā - na ca tanmātramevāsau vedayitvā vimucyate / BoCA, 4, 22.1 (Abs. √veday 10. Ā.)
vedyamāna - vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā // YāSmṛ, 3, 173.2 (Ind. Pass. √veday 10. Ā.)


√vedhay 10. Ā.
to puncture, 217), to transform [base into valuable metals]
vedhayate - śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam / RAK, 1, 89.1 (Ind. Pr. 3. sg. √vedhay 10. Ā.)
vedhayet - kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham / ŚākVi, 1, 14.1 (Opt. Pr. 3. sg. √vedhay 10. Ā.)
vedhyate - prasvedāttasya gātrasya rasarājaśca vedhyate / RArṇ, 12, 88.1 (Ind. Pass. 3. sg. √vedhay 10. Ā.)

vedhayant - vedhayantī kramāc chaktiścakre cakre pratikṣaṇam / ŚākVi, 1, 18.1 (Ind. Pr. √vedhay 10. Ā.)
vedhita - tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // RRĀ, V.kh., 20, 72.3 (PPP. √vedhay 10. Ā.)
vedhya - tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet / RArṇ, 12, 119.2 (Ger. √vedhay 10. Ā.)
vedhayitvā - sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // RArṇ, 12, 154.2 (Abs. √vedhay 10. Ā.)


√vepay 10. P.

vepayati - praṇāśayati saṃjñāṃ ca vepayatyathavā naram // Ca, Sū., 17, 61.2 (Ind. Pr. 3. sg. √vepay 10. P.)

vepayant - svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ / BhāgP, 3, 21, 53.1 (Ind. Pr. √vepay 10. P.)
vepita - ārabhya saptamān māsāl labdhabodho 'pi vepitaḥ / BhāgP, 3, 31, 10.1 (PPP. √vepay 10. P.)


√vell 1. P.
to move
vellate - [..] pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti [..] Su, Nid., 15, 10.1 (Ind. Pr. 3. sg. √vell 1. P.)

vellita - dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ / Bṛhat, 5, 151.1 (PPP. √vell 1. P.)


√veśay 10. Ā.
to cause to enter into, to cause to sit down on
veśayati - [..] ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā [..] UḍḍT, 12, 40.6 (Ind. Pr. 3. sg. √veśay 10. Ā.)
veśayet - tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ / GherS, 1, 25.1 (Opt. Pr. 3. sg. √veśay 10. Ā.)


√veṣay 10. Ā.

veṣayāmi - agnihotre samāsīnaṃ veṣayāmi samohitaḥ / MBh, 1, 11, 3.5 (Ind. Pr. 1. sg. √veṣay 10. Ā.)

veṣayitvā - te veṣayitvā strīveṣaiḥ sāmbaṃ jāmbavatīsutam / BhāgP, 11, 1, 14.1 (Abs. √veṣay 10. Ā.)


√veṣavārīkṛ 8. Ā.
vesavārīkṛta - vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ // AHS, Cikitsitasthāna, 5, 8.2 (PPP. √veṣavārīkṛ 8. Ā.)


√veṣṭ 1. P.
to adhere or cling to, to cast the skin, to dress, to wind or twist round
veṣṭase - hā nātheti vinardantī sarpavad veṣṭase kṣitau // Rām, Ār, 20, 4.2 (Ind. Pr. 2. sg. √veṣṭ 1. P.)
veṣṭate - vālī vinihato yāvad vane pāṃsuṣu veṣṭate // Rām, Ki, 14, 10.2 (Ind. Pr. 3. sg. √veṣṭ 1. P.)
veṣṭante - veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ // Rām, Su, 51, 6.2 (Ind. Pr. 3. pl. √veṣṭ 1. P.)

veṣṭamāna - taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale / Rām, Bā, 2, 11.1 (Ind. Pr. √veṣṭ 1. P.)
veṣṭita - [..] jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca [..] RasṬ, 291.2, 1.0 (PPP. √veṣṭ 1. P.)
veṣṭya - mardayedghaṭikārdhaṃ tu veṣṭyam eraṇḍapattrakaiḥ / RRĀ, Ras.kh., 5, 16.1 (Ger. √veṣṭ 1. P.)
veṣṭyamāna - vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ [..] ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.2 (Ind. Pass. √veṣṭ 1. P.)


√veṣṭay 10. Ā.
to beset, to cause to shrink up, to cover, to enclose, to envelop, to invest, to surround, to tie on, to wrap round, to wrap up
veṣṭayāmi - avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam // SkPu (Rkh), Revākhaṇḍa, 42, 40.2 (Ind. Pr. 1. sg. √veṣṭay 10. Ā.)
veṣṭayate - vallī veṣṭayate vṛkṣaṃ sarvataścaiva gacchati / MBh, 12, 177, 13.1 (Ind. Pr. 3. sg. √veṣṭay 10. Ā.)
veṣṭayanti - veṣṭayanti sma tānghorāndaityānmeghagaṇā iva // MaPu, 176, 14.2 (Ind. Pr. 3. pl. √veṣṭay 10. Ā.)
veṣṭayet - svedayed agninā vāpi śvetavastreṇa veṣṭayet / AgRa, 1, 42.1 (Opt. Pr. 3. sg. √veṣṭay 10. Ā.)
aveṣṭayat - svādūdakasamudrastu sa samantād aveṣṭayat / MaPu, 123, 46.1 (Impf. 3. sg. √veṣṭay 10. Ā.)
aveṣṭayan - dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan / SkPu (Rkh), Revākhaṇḍa, 22, 26.1 (Impf. 3. pl. √veṣṭay 10. Ā.)
veṣṭayiṣyanti - yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ / ŚveUp, 6, 20.1 (Fut. 3. pl. √veṣṭay 10. Ā.)
veṣṭayāmāsa - cakreṇa veṣṭayāmāsa taṃ vahniṃ madhusūdanaḥ / GokP, 8, 58.1 (periphr. Perf. 3. sg. √veṣṭay 10. Ā.)
veṣṭyate - satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat // LiPu, 1, 90, 2.2 (Ind. Pass. 3. sg. √veṣṭay 10. Ā.)

veṣṭayant - [..] vā madāptau jayakṛd atha radaṃ veṣṭayandakṣiṇaṃ ca // Ṭika, 9, 10.2 (Ind. Pr. √veṣṭay 10. Ā.)
veṣṭita - brahmagranthiyutāṃ mālāṃ sārdhadvitayaveṣṭitām / MBhT, 13, 10.1 (PPP. √veṣṭay 10. Ā.)
veṣṭya - ā kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // RAdhy, 1, 386.2 (Ger. √veṣṭay 10. Ā.)
veṣṭayitvā - vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite [..] UḍḍT, 15, 5.2 (Abs. √veṣṭay 10. Ā.)
veṣṭyamāna - [..] saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ // MBh, 5, 40, 15.2 (Ind. Pass. √veṣṭay 10. Ā.)


√vyaktīkṛ 8. P.
to make manifest or clear or distinct
vyaktīkṛta - gṛdhrair vyaktīkṛtaṃ paśya kimidānīṃ palāyase // BoCA, 8, 45.2 (PPP. √vyaktīkṛ 8. P.)


√vyaktībhū 1. P.
to become manifest or clear or distinct
vyaktībhavati - vyaktībhavati māse 'sya tṛtīye gātrapañcakam // AHS, Śār., 1, 54.2 (Ind. Pr. 3. sg. √vyaktībhū 1. P.)
vyaktībhaviṣyati - etac ca vyaktībhaviṣyati // SpKāNi, 1, 1.2, 7.0 (Fut. 3. sg. √vyaktībhū 1. P.)

vyaktībhūta - [..] yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasaṃnibhā varṇena yas tāṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 25.0 (PPP. √vyaktībhū 1. P.)


√vyaṅgīkṛ 8. P.
to disembody
vyaṅgīkṛta - tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ // MBh, 7, 78, 33.2 (PPP. √vyaṅgīkṛ 8. P.)


√vyañj 7. P.
to adorn, to anoint thoroughly, to be manifested, to decorate, to display
vyanakti - tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād [..] MṛgṬī, Vidyāpāda, 3, 11.1, 5.0 (Ind. Pr. 3. sg. √vyañj 7. P.)
vyajyate - vyajyate yogino viśvag viśvottīrṇasvarūpiṇaḥ // ŚiSūV, 2, 5.1, 7.0 (Ind. Pass. 3. sg. √vyañj 7. P.)
vyajyete - yatra dṛṣṭāntamātreṇa vyajyete sādhyasādhane / KāvAl, 5, 58.1 (Ind. Pass. 3. du. √vyañj 7. P.)
vyajyante - kecitprayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ // Ca, Cik., 2, 4, 7.2 (Ind. Pass. 3. pl. √vyañj 7. P.)
vyajyeta - vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet / Su, Sū., 19, 30.1 (Opt. P. Pass. 3. sg. √vyañj 7. P.)
vyajyeran - kathamekapadenaiva vyajyerannasya te guṇāḥ / KāvAl, 5, 60.1 (Opt. P. Pass. 3. pl. √vyañj 7. P.)

vyañjant - vijñānātmātmadehasthaṃ viśvaṃ vyañjaṃs tamonudaḥ // BhāgP, 3, 5, 27.2 (Ind. Pr. √vyañj 7. P.)
vyakta - āha bhasmanirmālyena tasya liṅgaṃ vyaktaṃ bhavatīti kva siddham // PABh, 1, 5, 6.0 (PPP. √vyañj 7. P.)
vyajya - vyajyāt iti pāṭhe'pi sa evārtho vidvadbhiḥ sucintanīyaḥ // ĀyDī, 2, Cik., 4, 51.2, 3.0 (Ger. √vyañj 7. P.)
vyajya - vyajyedaṃ svena rūpeṇa kañjanābhas tirodadhe // BhāgP, 3, 9, 44.3 (Abs. √vyañj 7. P.)
vyajyamāna - [..] jñānatapodevanityatvasthitisiddhibhedabhinnā lābhāḥ athavānabhivyaktapūrvā bhāvāḥ sādhakātmani vyajyamānālābhāḥ // GaṇKṬ, 2.2, 1.0 (Ind. Pass. √vyañj 7. P.)


√vyañjay 10. P.
to make public, to manifest, to reveal, to show
vyañjayanti - puruṣaṃ vyañjayantīha loke kaluṣayonijam // MaS, 10, 58.2 (Ind. Pr. 3. pl. √vyañjay 10. P.)
vyañjayet - putratvaṃ vyañjayettasya jātaputro mahādyutiḥ // LiPu, 1, 89, 112.2 (Opt. Pr. 3. sg. √vyañjay 10. P.)
vyañjayāmāsa - ātmasthaṃ vyañjayāmāsa sa dharmaṃ pātum arhati // BhāgP, 3, 12, 32.2 (periphr. Perf. 3. sg. √vyañjay 10. P.)

vyañjayant - tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam / MaS, 1, 6.1 (Ind. Pr. √vyañjay 10. P.)
vyañjita - kṛtinā kṛṣṇadāsena vyañjitaṃ kṛpayāñjasā // ŚiSūV, 3, 45.1, 18.0 (PPP. √vyañjay 10. P.)
vyañjya - [..] eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvenaca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ // ĀyDī, Śār., 1, 98.2, 8.0 (Ger. √vyañjay 10. P.)


√vyatikṛ 8. P.
to be greatly changed or moved
vyatikriyate - arcyate vā kvacit tatra na vyatikriyate budhaḥ // BhāgP, 11, 11, 14.2 (Ind. Pass. 3. sg. √vyatikṛ 8. P.)


√vyatikṛṣ 6. Ā.
vyatikṛṣṭa - pratikṛṣṭeṣu bhāveṣu vyatikṛṣṭeṣvasaṃbhave / MBh, 12, 105, 47.2 (PPP. √vyatikṛṣ 6. Ā.)


√vyatikram 1. P.
to be spent, to conquer, to elapse, to excel, to go or pass by, to neglect, to omit, to pass away, to step over or beyond, to surpass, to violate
vyatikrāmet - yāvanna te vyatikrāmet tāvat sukham avāpnuhi // Rām, Su, 22, 29.2 (Opt. Pr. 3. sg. √vyatikram 1. P.)
vyatikrāmat - vyatikrāmanmahān kālo nāvabuddho dvijarṣabha // MBh, 14, 55, 18.3 (Impf. 3. sg. √vyatikram 1. P.)
vyaticakrāma - hanūmāṃśca muhūrtena vyaticakrāma sāgaram // Rām, Su, 1, 129.2 (Perf. 3. sg. √vyatikram 1. P.)
vyaticakramuḥ - viśvāmitrāśrame saumya sukhena vyaticakramuḥ // Rām, Bā, 62, 8.2 (Perf. 3. pl. √vyatikram 1. P.)

vyatikrāmant - purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca // MBh, 5, 82, 16.2 (Ind. Pr. √vyatikram 1. P.)
vyatikrānta - etāvatālaṃ kālena vyatikrāntena me prabho / BhāgP, 3, 23, 53.1 (PPP. √vyatikram 1. P.)
vyatikramya - vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ / Rām, Bā, 10, 14.1 (Ger. √vyatikram 1. P.)
vyatikramya - vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // Rām, Ay, 86, 35.3 (Abs. √vyatikram 1. P.)


√vyatikṣip 6. Ā.
vyatikṣipta - atikṣiptān vyatikṣiptān vihatān pratanūkṛtān / MBh, 12, 101, 25.1 (PPP. √vyatikṣip 6. Ā.)


√vyatigam 1. P.
to go against each other, to pass
vyatigata - katham arjuna kālo 'yaṃ svarge vyatigatas tava / MBh, 3, 163, 3.1 (PPP. √vyatigam 1. P.)


√vyaticeṣṭ 1. Ā.

vyatyaceṣṭanta - vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ // MBh, 6, 58, 35.2 (Impf. 3. pl. √vyaticeṣṭ 1. Ā.)


√vyatitṛ 1. P.
to overcome, to pass completely across
vyatitariṣyati - yadā te mohakalilaṃ buddhir vyatitariṣyati / MBh, 6, 24, 52.1 (Fut. 3. sg. √vyatitṛ 1. P.)


√vyatibhid 7. P.
to divide, to scatter
vyatibhinna - tatas taskaracakreṇa vyatibhinnaṃ bhavadbalam / Bṛhat, 20, 430.1 (PPP. √vyatibhid 7. P.)


√vyatiyā 2. P.
to flow on, to go completely through, to pass by, to penetrate, to pervade
vyatiyāti - yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān // MBh, 12, 185, 3.2 (Ind. Pr. 3. sg. √vyatiyā 2. P.)
vyatiyānti - [..] jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyāntiyat tat / MBh, 12, 194, 22.1 (Ind. Pr. 3. pl. √vyatiyā 2. P.)

vyatiyāta - subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // Rām, Ār, 65, 4.2 (PPP. √vyatiyā 2. P.)
vyatiyāya - tato rathābhyāṃ rathinau vyatiyāya samantataḥ / MBh, 4, 31, 20.1 (Abs. √vyatiyā 2. P.)


√vyatiric 7. P.
to be separated from, to differ from, to excel, to leave behind, to reach far beyond, to surpass
vyatiricyate - buddhir bodhanimittaṃ ced vidyā tadvyatiricyate / MṛgT, Vidyāpāda, 11, 9.1 (Ind. Pass. 3. sg. √vyatiric 7. P.)
vyatiricyante - [..] kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam [..] Su, Sū., 24, 8.2 (Ind. Pass. 3. pl. √vyatiric 7. P.)

vyatirikta - [..] hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv [..] MṛgṬī, Vidyāpāda, 2, 2.2, 1.0 (PPP. √vyatiric 7. P.)
vyatiricya - [..] agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricyabhāti // MBh, 12, 337, 47.2 (Abs. √vyatiric 7. P.)


√vyatiruh 1. P.
to attain to, to grow
vyatirohati - tadā dehī deham anyaṃ vyatirohati kālataḥ // MBh, 3, 202, 9.2 (Ind. Pr. 3. sg. √vyatiruh 1. P.)


√vyativṛt 1. Ā.
to abandon, to avoid, to depart from, to elapse, to escape, to glide or pass away, to go over, to leave, to pass through, to quit
vyativartate - śīghragatvātsvabhāvāt tvabhāvo na vyativartate // Ca, Śār., 1, 58.2 (Ind. Pr. 3. sg. √vyativṛt 1. Ā.)
vyativartante - svabhāvā vyativartante ye niyuktāḥ śarīriṣu // MBh, 12, 318, 36.2 (Ind. Pr. 3. pl. √vyativṛt 1. Ā.)
vyatyavartata - bharadvājāśrame ramye sā rātrir vyatyavartata // Rām, Ay, 85, 75.2 (Impf. 3. sg. √vyativṛt 1. Ā.)

vyativartitum - [..] na tu samarthaṃ hi sāgaraṃ vyativartitum / Rām, Su, 36, 3.1 (Inf. √vyativṛt 1. Ā.)


√vyativeṣṭ 1. Ā.
vyativeṣṭita - vyativeṣṭitasuskandham anyonyabhramarākulam / Rām, Su, 7, 62.1 (PPP. √vyativeṣṭ 1. Ā.)


√vyatiśṛ 9. Ā.

vyatiśīryatām - antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām / MBh, 4, 43, 11.1 (Imper. Pass. 3. sg. √vyatiśṛ 9. Ā.)


√vyatiṣañj 1. P.
to change, to connect mutually, to implicate, to intertwine, to involve in, to join or unite in opposite places
vyatyaṣajat - tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣāsgplatyā vyatyaṣajat // DKCar, 2, 2, 101.1 (Impf. 3. sg. √vyatiṣañj 1. P.)

vyatiṣakta - [..] palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaśca tasmād ucyate sarvavyāpī / ŚirUp, 1, 35.3 (PPP. √vyatiṣañj 1. P.)


√vyatiṣañjay 10. P.

vyatiṣañjayet - saṃkirecca paraspareṇa vyatiṣañjayec cetyubhayatoyogāḥ // KāSū, 6, 6, 21.2 (Opt. Pr. 3. sg. √vyatiṣañjay 10. P.)


√vyatisaṃdah 1. P.
to burn up entirely
vyatisaṃdahet - [..] yady apy enān utkrāntaprāṇāñchūlena samāsaṃ vyatisaṃdahet / ChāUp, 7, 15, 3.1 (Opt. Pr. 3. sg. √vyatisaṃdah 1. P.)


√vyatisami 2. Ā.
vyatisaṃyant - iṣubhir vyatisaṃyadbhir ādityo 'ntaradhīyata / MBh, 4, 31, 6.1 (Ind. Pr. √vyatisami 2. Ā.)


√vyatisev 1. Ā.
to be well furnished or provided with
vyatisevyamāna - sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ / MBh, 7, 138, 15.1 (Ind. Pass. √vyatisev 1. Ā.)


√vyatihṛ 1. P.
to transpose mutually
vyatiharet - na tad vyatihared rājñāṃ balir eṣa prakalpitaḥ // NāS, 2, 3, 12.2 (Opt. Pr. 3. sg. √vyatihṛ 1. P.)


√vyatī 2. P.
to conquer, to depart or deviate or swerve from, to disregard, to elapse, to go past or beyond or through, to neglect, to overcome, to pass away, to surpass, to take an irregular course
vyatīyāt - tayor atha mahān kālo vyatīyād yudhyamānayoḥ / Rām, Yu, 76, 33.1 (Opt. Pr. 3. sg. √vyatī 2. P.)
vyatīyātām - sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ // MBh, 12, 28, 36.2 (Opt. Pr. 3. du. √vyatī 2. P.)
vyatīyuḥ - gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata / MBh, 1, 68, 1.10 (Opt. Pr. 3. pl. √vyatī 2. P.)
vyatīyāya - śaracchataṃ vyatīyāya pañcaviṃśādhikaṃ prabho // BhāgP, 11, 6, 25.2 (Perf. 3. sg. √vyatī 2. P.)
vyatīyuḥ - śataṃ vyatīyuḥ śaradaḥ kāmalālasayor manāk // BhāgP, 3, 23, 46.2 (Perf. 3. pl. √vyatī 2. P.)

vyatīta - kalpād asmāc ca manavaḥ ṣaḍ vyatītāḥ sasaṃdhayaḥ / SūrSi, 1, 22.1 (PPP. √vyatī 2. P.)
vyatītya - te vyatītya bahūn deśān uttarāṃś ca kurūn [..] MBh, 3, 145, 15.1 (Abs. √vyatī 2. P.)


√vyatyas 4. P.
to convert, to cross, to invert
vyatyasyet - ūrū vyatyasyed iti veṣṭitakam // KāSū, 2, 6, 19.1 (Opt. Pr. 3. sg. √vyatyas 4. P.)

vyatyasta - vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ / MaS, 2, 72.1 (PPP. √vyatyas 4. P.)
vyatyasya - [..] nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāramuddhatatayā dūraṃ kṣipanty āmayān / RājNi, Śat., 203.1 (Abs. √vyatyas 4. P.)


√vyath 1. P.
to come to naught, to fail, to go astray, to tremble, to waver
vyathe - [..] prāpya na prahṛṣye na ca vyathe // MBh, 12, 168, 14.2 (Ind. Pr. 1. sg. √vyath 1. P.)
vyathase - daitya na vyathase śauryād athavā vṛddhasevayā / MBh, 12, 220, 14.1 (Ind. Pr. 2. sg. √vyath 1. P.)
vyathate - na skandate na vyathate na vinaśyati karhicit / MaS, 7, 84.1 (Ind. Pr. 3. sg. √vyath 1. P.)
vyathante - ārabhyante bhīmasena vyathante tāni bhārata // MBh, 3, 37, 4.2 (Ind. Pr. 3. pl. √vyath 1. P.)
vyatheta - vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet / AHS, Nidānasthāna, 13, 54.1 (Opt. Pr. 3. sg. √vyath 1. P.)
vyatheran - [..] doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherannapi devāḥ saśakrāḥ / MBh, 5, 37, 38.1 (Opt. Pr. 3. pl. √vyath 1. P.)
vyathantu - mitrāṇi te prahṛṣyantu vyathantu ripavastathā / MBh, 5, 138, 28.1 (Imper. Pr. 3. pl. √vyath 1. P.)
avyathata - na cāvyathata dharmātmā vāsaviḥ paravīrahā // MBh, 7, 75, 6.2 (Impf. 3. sg. √vyath 1. P.)
avyathiṣṭa - [..] suṣīmakāmā śanairupetya tatra māmadṛṣṭvā balavad avyathiṣṭa // DKCar, 2, 3, 118.1 (athem. is-Aor. 3. sg. √vyath 1. P.)
vivyathe - śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // Rām, Ay, 16, 27.2 (Perf. 3. sg. √vyath 1. P.)
vivyathate - na sma vivyathate rājan kṛṣṇatulyaparākramaḥ // MBh, 6, 51, 16.2 (Perf. 3. du. √vyath 1. P.)
vivyathuḥ - vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ // MBh, 3, 19, 1.3 (Perf. 3. pl. √vyath 1. P.)
vyathyate - āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti [..] Su, Nid., 11, 4.1 (Ind. Pass. 3. sg. √vyath 1. P.)
vyathiṣṭhāḥ - mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān // MBh, 6, 33, 34.2 (Proh. 2. sg. √vyath 1. P.)

vyathamāna - kṣudhayā vyathamānāś ca ghorair vyāghragaṇais tathā / ViSmṛ, 43, 36.1 (Ind. Pr. √vyath 1. P.)
vyathita - alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu / BhāgP, 3, 14, 49.1 (PPP. √vyath 1. P.)
vyathitum - śrūyete naraśārdūla na tvaṃ vyathitum arhasi // Rām, Ār, 62, 12.2 (Inf. √vyath 1. P.)


√vyathay 10. Ā.
to afflict, to agitate, to cause to swerve from, to cause to tremble or fall, to disquiet, to frighten
vyathayati - durālokastokastabakanavakāśokalatikāvikāsaḥ kāsāropavanapavano 'pi vyathayati / GīG, 2, 36.1 (Ind. Pr. 3. sg. √vyathay 10. Ā.)
vyathayanti - tānnaivārthā na cānarthā vyathayanti kadācana // MBh, 12, 168, 26.2 (Ind. Pr. 3. pl. √vyathay 10. Ā.)
vyathayet - vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ / MBh, 12, 84, 29.1 (Opt. Pr. 3. sg. √vyathay 10. Ā.)
vyathayeyuḥ - vyathayeyur ime senāṃ devānām api saṃyuge / MBh, 7, 23, 1.2 (Opt. Pr. 3. pl. √vyathay 10. Ā.)
avyathayat - bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ // MBh, 3, 271, 8.2 (Impf. 3. sg. √vyathay 10. Ā.)
vyathayāṃcakāra - gāṇḍīvaśabdena manāṃsi teṣāṃ kirīṭamālī vyathayāṃcakāra // MBh, 6, 55, 113.2 (periphr. Perf. 3. sg. √vyathay 10. Ā.)
vyathayāṃpracakruḥ - [..] kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃpracakruḥ // Rām, Yu, 55, 108.2 (periphr. Perf. 3. pl. √vyathay 10. Ā.)

vyathayant - [..] avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt [..] MṛgṬī, Vidyāpāda, 7, 18.2, 1.0 (Ind. Pr. √vyathay 10. Ā.)
vyathita - śarābhighātād vyathitaṃ mano me madhusūdana / MBh, 12, 52, 6.1 (PPP. √vyathay 10. Ā.)


√vyadh 4. Ā.
to fix the position of a heavenly body, to affect with, to attach to, to bleed, to cling to, to hit, to inflict, to open a vein, to pelt with, to pierce, to shake, to strike, to transfix, to wave, to wound, perform vedha of a metal
vidhyati - trisaptāhena deveśi daśalakṣāṇi vidhyati / RAK, 1, 100.1 (Ind. Pr. 3. sg. √vyadh 4. Ā.)
vidhyanti - ye ca bāṇair na vidhyanti viviktam aparāparam / Rām, Bā, 5, 20.1 (Ind. Pr. 3. pl. √vyadh 4. Ā.)
vidhyet - [..] vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ [..] Su, Sū., 14, 36.1 (Opt. Pr. 3. sg. √vyadh 4. Ā.)
vidhyata - śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ / MBh, 1, 123, 6.13 (Imper. Pr. 2. pl. √vyadh 4. Ā.)
avidhyam - jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ // MBh, 3, 167, 25.2 (Impf. 1. sg. √vyadh 4. Ā.)
avidhyat - strīprekṣaṇeṣubhir avidhyad atanmahijñaḥ // BhāgP, 11, 4, 7.4 (Impf. 3. sg. √vyadh 4. Ā.)
avidhyatām - pṛthak pṛthaṅ mahārāja kṛṣṇapārthāvavidhyatām // MBh, 7, 120, 79.2 (Impf. 3. du. √vyadh 4. Ā.)
avidhyan - nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt // MBh, 3, 295, 13.2 (Impf. 3. pl. √vyadh 4. Ā.)
vetsyasi - tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param / MBh, 12, 92, 47.1 (Fut. 2. sg. √vyadh 4. Ā.)
vetsyanti - vetsyanti tapasā yuktā vimalā brahmasaṃgatāḥ // LiPu, 1, 23, 17.2 (Fut. 3. pl. √vyadh 4. Ā.)
veddhā - atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti // MBh, 1, 176, 11.3 (periphr. Fut. 3. sg. √vyadh 4. Ā.)
vivyādha - śareṇorasi vivyādha sā papāta mamāra ca // Rām, Bā, 25, 14.2 (Perf. 3. sg. √vyadh 4. Ā.)
vivyadhatuḥ - ghorair vivyadhatur bāṇaiḥ kṛtabhāvāvubhau jaye // Rām, Yu, 78, 10.2 (Perf. 3. du. √vyadh 4. Ā.)
vividhuḥ - mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ // MaPu, 140, 40.2 (Perf. 3. pl. √vyadh 4. Ā.)
vidhyate - divyauṣadhirasābhāve vidhyate na ca vadhyate / RAK, 1, 480.1 (Ind. Pass. 3. sg. √vyadh 4. Ā.)
vidhyete - rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete / Su, Sū., 16, 3.1 (Ind. Pass. 3. du. √vyadh 4. Ā.)

vidhyant - iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam // SpKāNi, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 (Ind. Pr. √vyadh 4. Ā.)
viddha - dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate / MaS, 8, 12.1 (PPP. √vyadh 4. Ā.)
veddhavya - apramattena veddhavyaṃ śaravat tanmayo bhavet / LiPu, 1, 91, 50.1 (Ger. √vyadh 4. Ā.)
veddhum - teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ // SkPu, 13, 119.2 (Inf. √vyadh 4. Ā.)
viddhvā - taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam / MBh, 3, 18, 22.1 (Abs. √vyadh 4. Ā.)


√vyadhay 10. P.

vyadhayet - sirāśca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ yadi / Su, Ka., 1, 78.1 (Opt. Pr. 3. sg. √vyadhay 10. P.)


√vyanunāday 10. P.
to cause to resound, to fill with noise or cries
vyanunādayat - nabhaśca pṛthivīṃ caiva tumulo vyanunādayat // MBh, 6, 47, 29.2 (Impf. 3. sg. √vyanunāday 10. P.)

vyanunādayant - nabhaśca pṛthivīṃ caiva tumulo vyanunādayan // MBh, 6, 23, 19.2 (Ind. Pr. √vyanunāday 10. P.)


√vyanusṛ 3. P.
to pervade, to roam or wander through
vyanusṛtya - [..] eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtyatiṣṭhati / Su, Utt., 20, 8.1 (Abs. √vyanusṛ 3. P.)


√vyapakṛṣ 6. P.
to abandon, to draw or drag away or off, to give up, to lead astray, to remove, to seduce, to take away, to take off, to undress
vyapakarṣati - yair abhyupāyair enāṃsi mānavo vyapakarṣati / MaS, 11, 211.1 (Ind. Pr. 3. sg. √vyapakṛṣ 6. P.)
vyapakarṣataḥ - kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ / MBh, 5, 127, 23.1 (Ind. Pr. 3. du. √vyapakṛṣ 6. P.)
vyapakarṣa - sa pāṇḍaveyasya manaḥsamutthitaṃ narendra śokaṃ vyapakarṣa medhayā / MBh, 12, 50, 36.1 (Imper. Pr. 2. sg. √vyapakṛṣ 6. P.)
vyapakarṣantu - kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu // Rām, Yu, 92, 20.2 (Imper. Pr. 3. pl. √vyapakṛṣ 6. P.)
vyapākarṣat - damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdamaḥ // MBh, 3, 75, 16.2 (Impf. 3. sg. √vyapakṛṣ 6. P.)
vyapākarṣan - ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt // MBh, 7, 23, 17.2 (Impf. 3. pl. √vyapakṛṣ 6. P.)

vyapakarṣant - naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ // Rām, Yu, 92, 17.2 (Ind. Pr. √vyapakṛṣ 6. P.)
vyapakṛṣṭa - vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ / MBh, 1, 121, 4.4 (PPP. √vyapakṛṣ 6. P.)


√vyapakram 1. P.
to depart, to go off retire
vyapacakrāma - upagamyābhihatyāśu vyapacakrāma vegavān // Rām, Yu, 58, 11.2 (Perf. 3. sg. √vyapakram 1. P.)

vyapakramya - tato drauṇir dhanūṃṣyaṣṭau vyapakramya nararṣabham / MBh, 4, 54, 7.1 (Abs. √vyapakram 1. P.)


√vyapagam 1. P.
to be entirely removed or distant, to disappear, to escape, to go away, to move away from, to retreat
vyapagacchatu - vyapagacchatu vo devā mahaddānavajaṃ bhayam / MaPu, 133, 14.1 (Imper. Pr. 3. sg. √vyapagam 1. P.)

vyapagata - vyapagatapāśe hi muktaśabdo loke prasiddhaḥ // MṛgṬī, Vidyāpāda, 7, 2.2, 2.0 (PPP. √vyapagam 1. P.)


√vyapacar 1. Ā.

vyapacariṣyati - dharmapāśanibaddhānām alpo vyapacariṣyati // MBh, 12, 259, 7.3 (Fut. 3. sg. √vyapacar 1. Ā.)


√vyapatrap 1. P.
to become shy or timid, to turn away through shame
vyapatrapase - na vyapatrapase nīca karmaṇānena rāvaṇa / Rām, Ār, 51, 3.1 (Ind. Pr. 2. sg. √vyapatrap 1. P.)

vyapatrapamāṇa - vyapatrapamāṇeva pratigṛhya ca durmanāḥ / Rām, Ay, 33, 10.1 (Ind. Pr. √vyapatrap 1. P.)


√vyapadiś 6. Ā.
to designate, to feign, to indicate, to intend, to mean, to mention, to name, to point out, to pretend, to represent falsely
vyapadiśanti - [..] duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti // ĀyDī, Vim., 1, 10.2, 22.0 (Ind. Pr. 3. pl. √vyapadiś 6. Ā.)
vyapadekṣyate - [..] ca prādhānyena yuddhena vīra eva vyapadekṣyate // NŚVi, 6, 66.2, 23.0 (Fut. 3. sg. √vyapadiś 6. Ā.)
vyapadiśyate - [..] anekarasatvam āsvādaviśeṣādasgplīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyateidaṃ madhuram idam amlādyanyatamam mahābhūtavat // SaAHS, Sū., 9, 3.1, 7.0 (Ind. Pass. 3. sg. √vyapadiś 6. Ā.)
vyapadiśyete - [..] buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyeteiti // YSBh, 2, 18.1, 11.1 (Ind. Pass. 3. du. √vyapadiś 6. Ā.)
vyapadiśyante - raseṣu vyapadiśyante sāhacaryopacārataḥ / AHS, Sū., 9, 5.1 (Ind. Pass. 3. pl. √vyapadiś 6. Ā.)

vyapadiśant - kulaṃ vyapadiśantyā ca dharmajñe janakātmaje // Rām, Ār, 9, 2.2 (Ind. Pr. √vyapadiś 6. Ā.)
vyapadiṣṭa - anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ // NŚVi, 6, 32.2, 21.0 (PPP. √vyapadiś 6. Ā.)
vyapadeśya - [..] samastavarṇodayaṃ vaṭadhānikāvad antardhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā // VNSūV, 7.1, 2.0 (Ger. √vyapadiś 6. Ā.)
vyapadeṣṭum - [..] sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena [..] ĀyDī, Śār., 1, 76.2, 6.0 (Inf. √vyapadiś 6. Ā.)
vyapadiśya - bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi // Rām, Ār, 46, 20.2 (Abs. √vyapadiś 6. Ā.)


√vyapadru 1. Ā.

vyapādravat - ityuktā srajam āsajya dvāri rājño vyapādravat / MBh, 1, 96, 53.103 (Impf. 3. sg. √vyapadru 1. Ā.)


√vyapanāśay 10. P.
to cause to disappear or perish, to drive away, to remove
vyapanāśayet - yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet // MBh, 5, 178, 37.2 (Opt. Pr. 3. sg. √vyapanāśay 10. P.)

vyapanāśita - tanmayā tvatkṛtenaitad anyathā vyapanāśitam / MBh, 7, 28, 34.1 (PPP. √vyapanāśay 10. P.)


√vyapanī 1. P.
to banish, to drive away, to get rid of, to lay aside, to lead or take away, to pour out or away, to remove, to take off
vyapanayet - śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak / Su, Utt., 62, 35.1 (Opt. Pr. 3. sg. √vyapanī 1. P.)
vyapanayatu - vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ // Rām, Ār, 2, 24.2 (Imper. Pr. 3. sg. √vyapanī 1. P.)
vyapanayat - sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā // Rām, Ār, 60, 12.2 (Impf. 3. sg. √vyapanī 1. P.)
vyapaneṣyāmi - karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava // Rām, Yu, 70, 41.2 (Fut. 1. sg. √vyapanī 1. P.)
vyapanayiṣyati - yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati // Rām, Su, 37, 13.2 (Fut. 3. sg. √vyapanī 1. P.)
vyapaneṣyataḥ - labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ // Rām, Yu, 36, 33.2 (Fut. 3. du. √vyapanī 1. P.)
vyapaninyuḥ - vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // Rām, Ay, 60, 11.2 (Perf. 3. pl. √vyapanī 1. P.)
vyapanīyatām - sugrīva śrūyatāṃ tāta krodhaś ca vyapanīyatām / Rām, Ki, 12, 29.1 (Imper. Pass. 3. sg. √vyapanī 1. P.)

vyapanīta - saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā / MBh, 3, 75, 27.1 (PPP. √vyapanī 1. P.)
vyapaneya - mama duḥkhaṃ bhagavatā vyapaneyaṃ yatastataḥ / MBh, 5, 177, 5.2 (Ger. √vyapanī 1. P.)
vyapanetum - yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam // MBh, 5, 9, 14.3 (Inf. √vyapanī 1. P.)
vyapanīya - kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām // Rām, Ār, 55, 7.2 (Abs. √vyapanī 1. P.)
vyapanīyamāna - dṛṣṭvā rathān svān vyapanīyamānān pratyudyayau sātyakiṃ yoddhum icchan // MBh, 6, 59, 29.2 (Ind. Pass. √vyapanī 1. P.)


√vyapanud 6. P.
to drive away, to remove
vyapānudat - sarvaṃ vyapānudat kṛṣṇaḥ kuśalo hyaśvakarmaṇi // MBh, 7, 75, 14.2 (Impf. 3. sg. √vyapanud 6. P.)
vyapanotsyatha - ayaśasyām asaṃśabdyām alakṣmīṃ vyapanotsyatha // MBh, 3, 135, 4.2 (Fut. 2. pl. √vyapanud 6. P.)


√vyapamṛj 6. Ā.
to rub away
vyapamārṣṭi - kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai / MBh, 12, 92, 34.1 (Ind. Pr. 3. sg. √vyapamṛj 6. Ā.)


√vyapamṛṣ 6. P.
vyapamṛṣṭa - ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam / Rām, Ār, 50, 19.1 (PPP. √vyapamṛṣ 6. P.)


√vyapayā 2. P.
to go away, to pass away, to retire, to vanish, to withdraw
vyapayānti - sametya ca yathā bhūyo vyapayānti balāhakāḥ / BCar, 6, 47.1 (Ind. Pr. 3. pl. √vyapayā 2. P.)
vyapayāhi - vimardaste mahābāho vyapayāhi raṇād itaḥ // MBh, 5, 186, 13.2 (Imper. Pr. 2. sg. √vyapayā 2. P.)
vyapayātu - vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase / MBh, 1, 104, 9.45 (Imper. Pr. 3. sg. √vyapayā 2. P.)
vyapāyāt - tathaiva gacchatas tasya vyapāyād rajanī śivā / Rām, Ay, 43, 2.1 (Impf. 3. sg. √vyapayā 2. P.)
vyapayāḥ - mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ // MBh, 3, 19, 23.2 (Proh. 2. sg. √vyapayā 2. P.)

vyapayāta - vyapayāteṣu daityeṣu prādurbhūte ca darśane / MBh, 3, 169, 4.1 (PPP. √vyapayā 2. P.)
vyapayātavya - saṃgrāmād vyapayātavyam etat karma mamāhnikam / MBh, 6, 105, 25.2 (Ger. √vyapayā 2. P.)


√vyaparopay 10. P.
to deprive of, to eradicate, to extirpate, to lay aside, to remove, to root up, to take off
vyaparopayat - śaśāpa putraṃ gāndhāre rājyācca vyaparopayat // MBh, 5, 147, 10.2 (Impf. 3. sg. √vyaparopay 10. P.)

vyaparopita - [..] ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopitovātātapābhyām apratiṣṭhitamūlaḥ // Ca, Śār., 6, 26.0 (PPP. √vyaparopay 10. P.)


√vyapavah 4. P.

vyapovāha - vyapovāha śarāṃstasya sarvān eva dhanaṃjayaḥ // MBh, 1, 158, 23.2 (Perf. 3. sg. √vyapavah 4. P.)

vyapoḍha - raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam // MBh, 7, 48, 53.2 (PPP. √vyapavah 4. P.)


√vyapavṛt 1. Ā.
to turn away from
vyapavṛtta - dīpradīpā niśā jajñe vyapavṛttadivākarā // KāvAl, 5, 51.2 (PPP. √vyapavṛt 1. Ā.)


√vyapavyadh 4. Ā.
to cast away, to pierce, to transfix
vyapaviddha - sa praviśyāśramapadaṃ vyapaviddhabṛsīghaṭam / MBh, 3, 255, 48.1 (PPP. √vyapavyadh 4. Ā.)


√vyapasṛp 1. P.
to escape, to go or creep or run away
vyapasarpatu - vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam // Rām, Su, 18, 4.2 (Imper. Pr. 3. sg. √vyapasṛp 1. P.)

vyapasarpitum - antaraṃ pradadau pārtho droṇasya vyapasarpitum // MBh, 4, 53, 68.2 (Inf. √vyapasṛp 1. P.)


√vyapahan 2. P.
to prevent, to strike off
vyapahanti - yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca // Su, Utt., 41, 53.2 (Ind. Pr. 3. sg. √vyapahan 2. P.)
vyapahanyeta - tamo na vyapahanyeta sucitrārthapadākṣaram // MBh, 5, 134, 11.3 (Opt. P. Pass. 3. sg. √vyapahan 2. P.)


√vyapahā 3. Ā.
vyapahāya - [..] tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāyatam / MBh, 3, 197, 10.1 (Abs. √vyapahā 3. Ā.)


√vyapahṛ 1. P.
to cut off, to destroy, to remove, to take away
vyapāharat - vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ // Rām, Ār, 49, 33.2 (Impf. 3. sg. √vyapahṛ 1. P.)

vyapahṛta - tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ // MaPu, 133, 12.2 (PPP. √vyapahṛ 1. P.)


√vyapānud 6. P.
to drive away, to remove
vyapānuda - pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda // MBh, 4, 38, 15.2 (Imper. Pr. 2. sg. √vyapānud 6. P.)


√vyapāśri 1. Ā.
to adhere to any doctrine, to confess, to go to for refuge, to have recourse to
vyapāśrayata - sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam // MBh, 7, 171, 54.2 (Impf. 3. sg. √vyapāśri 1. Ā.)

vyapāśrita - sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ / Su, Sū., 25, 17.1 (PPP. √vyapāśri 1. Ā.)
vyapāśritya - rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite / MBh, 3, 13, 119.1 (Abs. √vyapāśri 1. Ā.)


√vyapās 4. P.
vyapāsta - kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā / Rām, Ay, 94, 31.1 (PPP. √vyapās 4. P.)
vyapāsya - sa yad vyapāsya kriyate tadvidho yo 'ṇur ucyate // MṛgT, Vidyāpāda, 5, 10.2 (Abs. √vyapās 4. P.)


√vyapāhṛ 1. P.
to withdraw from
vyapāhara - mārdavaṃ sakhitāṃ caiva śālvād adya vyapāhara // MBh, 3, 23, 21.2 (Imper. Pr. 2. sg. √vyapāhṛ 1. P.)


√vyape 2. P.
to cease, to disappear, to go apart or asunder, to separate
vyapaiti - gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā // MaS, 9, 141.2 (Ind. Pr. 3. sg. √vyape 2. P.)
vyapeyātām - sametya ca vyapeyātāṃ kālam āsādya kaṃcana // Rām, Ay, 98, 25.2 (Opt. Pr. 3. du. √vyape 2. P.)
vyapeyuḥ - vyapeyuste raṇaṃ hitvā rājāno bhagnamānasāḥ // MBh, 12, 4, 20.2 (Opt. Pr. 3. pl. √vyape 2. P.)
vyapaitu - yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha // Rām, Ay, 31, 35.2 (Imper. Pr. 3. sg. √vyape 2. P.)
vyapeyatuḥ - dvāveva tu mahārāja tasmād yuddhād vyapeyatuḥ / MBh, 5, 155, 36.1 (Perf. 3. du. √vyape 2. P.)

vyapeta - atrānādisiddho 'rhan jīvāstikāyākhyaḥ vyapetamohādibandho muktaḥ tadāvṛtas tu baddhaḥ // MṛgṬī, Vidyāpāda, 2, 17.1, 3.0 (PPP. √vyape 2. P.)


√vyapekṣ 1. Ā.
to look about, to look for, to mind, to pay regard or attention to, to regard
vyapaikṣata - hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata // MBh, 12, 136, 62.2 (Impf. 3. sg. √vyapekṣ 1. Ā.)


√vyapojh 6. P.
vyapojhya - vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā / Ca, Sū., 14, 48.1 (Abs. √vyapojh 6. P.)


√vyapoh 1. Ā.
to atone for, to cure, to destroy, to drive away, to expiate, to heal, to keep off, to remove
vyapohati - pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā [..] MṛgṬī, Vidyāpāda, 2, 1.2, 13.0 (Ind. Pr. 3. sg. √vyapoh 1. Ā.)
vyapohanti - duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit / MaPu, 126, 31.1 (Ind. Pr. 3. pl. √vyapoh 1. Ā.)
vyapoheta - sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi // SkPu (Rkh), Revākhaṇḍa, 220, 28.2 (Opt. Pr. 3. sg. √vyapoh 1. Ā.)
vyapohatu - sahasranayanaścendro grahapīḍāṃ vyapohatu // MaPu, 67, 9.2 (Imper. Pr. 3. sg. √vyapoh 1. Ā.)
vyapohantu - etāḥ pāpaṃ vyapohantu mūrtayaḥ parameṣṭhinaḥ // LiPu, 1, 82, 39.2 (Imper. Pr. 3. pl. √vyapoh 1. Ā.)
vyapohat - śatrūn vyapohat samare mahātmā vaikartanaḥ putrahite rataste // MBh, 7, 154, 10.2 (Impf. 3. sg. √vyapoh 1. Ā.)
vyapohyate - [..] tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet [..] TantS, 12, 4.0 (Ind. Pass. 3. sg. √vyapoh 1. Ā.)

vyapohant - vyapohadbalavān vāyuḥ śuṣkaparṇacayaṃ yathā // Rām, Utt, 8, 17.2 (Ind. Pr. √vyapoh 1. Ā.)
vyapoḍha - [..] śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhekevalamagnigṛhaṃ śītībhavati tadvat // Ca, Sū., 20, 16.0 (PPP. √vyapoh 1. Ā.)
vyapohya - tasmād anyad vyapohyaṃ syād vādinaḥ phalakādiṣu // NāS, 1, 2, 19.2 (Ger. √vyapoh 1. Ā.)
vyapohitum - kathaṃ bandhasya sambandha iti śaṅkāṃ vyapohitum // ŚiSūV, 1, 1.1, 13.0 (Inf. √vyapoh 1. Ā.)
vyapohya - vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim // MaS, 8, 420.2 (Abs. √vyapoh 1. Ā.)


√vyabhicar 1. Ā.
to act in an unfriendly way towards, to bewitch, to come to naught, to deviate from, to fail, to go beyond, to injure, to offend, to practise sorcery, to sin against, to transgress
vyabhicaranti - [..] ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti / ASaṃ, 1, 22, 5.4 (Ind. Pr. 3. pl. √vyabhicar 1. Ā.)
vyabhiceratuḥ - [..] mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca // BCar, 2, 13.2 (Perf. 3. du. √vyabhicar 1. Ā.)


√vyabhicāray 10. Ā.

vyabhicārayet - tasmāt svadharmaṃ bhūtānāṃ rājā na vyabhicārayet / ArthŚ, 1, 3, 16.1 (Opt. Pr. 3. sg. √vyabhicāray 10. Ā.)


√vyamlībhū 1. Ā.

vyamlībhavet - vyamlībhavet paryuṣitaṃ tasmāt tat srāvayet punaḥ // AHS, Sū., 26, 49.2 (Opt. Pr. 3. sg. √vyamlībhū 1. Ā.)


√vyayīkṛ 8. P.
vyayīkṛta - prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam / BoCA, 8, 42.1 (PPP. √vyayīkṛ 8. P.)
vyayīkṛtya - tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate // RRĀ, V.kh., 19, 136.2 (Abs. √vyayīkṛ 8. P.)


√vyarthīkṛ 8. Ā.
vyarthīkṛta - vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ / MaPu, 150, 79.1 (PPP. √vyarthīkṛ 8. Ā.)
vyarthīkṛtya - vyarthīkṛtya tu tānsarvānāyudhāndaityavakṣasi / MaPu, 150, 74.1 (Abs. √vyarthīkṛ 8. Ā.)


√vyavakṛ 6. P.
to scatter or pour down or on or about
vyavakīrṇa - parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā // Rām, Yu, 99, 28.2 (PPP. √vyavakṛ 6. P.)


√vyavakṛt 6. Ā.
to cut off
vyavakṛntata - hata praharatābhītā vidhyata vyavakṛntata / MBh, 7, 136, 9.1 (Imper. Pr. 2. pl. √vyavakṛt 6. Ā.)
vyavakṛntata - hatāharata gṛhṇīta vidhyata vyavakṛntata / MBh, 7, 132, 26.1 (Impf. 3. sg. √vyavakṛt 6. Ā.)


√vyavagāh 1. Ā.
to begin, to dive into
vyavagāhate - tam uvācātha sāvitrī rajanī vyavagāhate / MBh, 3, 281, 71.1 (Ind. Pr. 3. sg. √vyavagāh 1. Ā.)
vyavagāhata - duryodhano mahārāja vyavagāhata tad balam // MBh, 7, 128, 11.2 (Impf. 3. sg. √vyavagāh 1. Ā.)

vyavagāhya - [..] yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat / MBh, 1, 189, 11.1 (Abs. √vyavagāh 1. Ā.)


√vyavacchid 7. P.
to ascertain, to cut off, to distinguish, to fix, to limit, to open, to resolve on, to separate, to settle, to sunder, to tear asunder
vyavacchinatti - [..] na kevalaṃ hānipadānukarṣakaḥ śuddhīnāṃ nyūnādhikabhāvaṃ vyavacchinatti // GaṇKṬ, 4.2, 11.0 (Ind. Pr. 3. sg. √vyavacchid 7. P.)

vyavacchinna - [..] śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnamanupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam // MṛgṬī, Vidyāpāda, 3, 8.1, 4.0 (PPP. √vyavacchid 7. P.)
vyavacchidyamāna - ekenāpi prakupitena vāyunā vyavacchidyamānānām apāṃ vibhāgācchabdaḥ // VaiSūVṛ, 5, 2, 12.1, 3.0 (Ind. Pass. √vyavacchid 7. P.)


√vyavadṛ 4. P.
to break, to burst
vyavadīrṇa - tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama / Rām, Ay, 66, 22.1 (PPP. √vyavadṛ 4. P.)


√vyavadhā 3. Ā.
to divide, to interpose, to interrupt, to leave out, to omit, to place apart or asunder, to put or place between, to separate
vyavahita - jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt // YS, 4, 9.1 (PPP. √vyavadhā 3. Ā.)
vyavadhātavya - tatra na vyavadhātavyaṃ parokṣā dharmayāpanā // MBh, 12, 132, 1.4 (Ger. √vyavadhā 3. Ā.)
vyavadhāya - vyavadhāya tu mām āste devī nīcaistarāsanā // Bṛhat, 5, 35.2 (Abs. √vyavadhā 3. Ā.)


√vyavadhāv 1. Ā.
to run away
vyavadhāvanti - sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // Rām, Ay, 98, 26.2 (Ind. Pr. 3. pl. √vyavadhāv 1. Ā.)
vyavadhāvet - vyavadhāvet tatastūrṇaṃ sasarpāccharaṇād iva // MBh, 12, 276, 46.2 (Opt. Pr. 3. sg. √vyavadhāv 1. Ā.)


√vyavadhū 5. P.
to reject, to remove, to repel, to shake about, to shake off, to treat roughly or rudely, to ward off
vyavadhūya - vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // Rām, Ay, 54, 5.2 (Abs. √vyavadhū 5. P.)


√vyavadhūnay 10. P.

vyavadhūnayat - cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat // Rām, Yu, 94, 9.2 (Impf. 3. sg. √vyavadhūnay 10. P.)


√vyavabhās 1. Ā.
vyavabhāsamāna - śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam / Rām, Su, 2, 55.1 (Ind. Pr. √vyavabhās 1. Ā.)


√vyavabhāsay 10. P.
to cause to shine out brightly, to illuminate beautifully
vyavabhāsayat - [..] iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat // MBh, 1, 208, 17.2 (Impf. 3. sg. √vyavabhāsay 10. P.)


√vyavamuc 6. P.
to take off, to unfasten, to unloose
vyavamukta - imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ / BCar, 8, 36.1 (PPP. √vyavamuc 6. P.)


√vyavaropay 10. Ā.

vyavaropyate - avāpnoti hi so 'narthān sthānācca vyavaropyate // Rām, Yu, 51, 20.2 (Ind. Pass. 3. sg. √vyavaropay 10. Ā.)

vyavaropita - mamaiva ca prahāreṇa jīvitād vyavaropitaḥ // MBh, 3, 40, 22.2 (PPP. √vyavaropay 10. Ā.)


√vyavalī 4. Ā.
to lie or cower down, to recline
vyavalīyanta - sarvasainyāni bhītāni vyavalīyanta bhārata // MBh, 6, 67, 11.2 (Impf. 3. pl. √vyavalī 4. Ā.)


√vyavavad 1. Ā.
to begin to speak, to break silence, to speak ill of
vyavavadati - [..] yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavavadati // ChāUp, 4, 16, 2.3 (Ind. Pr. 3. sg. √vyavavad 1. Ā.)


√vyavasad 1. P.
to perish, to pine or waste away, to sink or fall down, to sit down
vyavasīdanti - sarvārthā vyavasīdanti vyasanaṃ cādhigacchati // Rām, Yu, 2, 6.2 (Ind. Pr. 3. pl. √vyavasad 1. P.)
vyavāsīdat - jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā // MBh, 3, 18, 21.2 (Impf. 3. sg. √vyavasad 1. P.)
vyavasasāda - kapeḥ paramabhītasya cittaṃ vyavasasāda ha // Rām, Ki, 2, 3.2 (Perf. 3. sg. √vyavasad 1. P.)


√vyavasā 6. Ā.
to ascertain, to be convinced or persuaded of take for, to be willing to, to consider, to contest, to decide, to determine, to differ, to divide, to ponder, to quarrel, to reflect, to resolve, to separate, to settle, to settle down or dwell separately
vyavasyāmi - mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat / MBh, 1, 110, 6.1 (Ind. Pr. 1. sg. √vyavasā 6. Ā.)
vyavasyasi - sā tvam etānyakāryāṇi kāryāpekṣā vyavasyasi / MBh, 12, 308, 63.1 (Ind. Pr. 2. sg. √vyavasā 6. Ā.)
vyavasyati - vyavasyati tayā vaktuṃ kartuṃ vā buddhipūrvakam // Ca, Śār., 1, 23.2 (Ind. Pr. 3. sg. √vyavasā 6. Ā.)
vyavasyāmaḥ - tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati / MBh, 1, 192, 7.24 (Ind. Pr. 1. pl. √vyavasā 6. Ā.)
vyavasyanti - vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana // Rām, Ār, 48, 8.2 (Ind. Pr. 3. pl. √vyavasā 6. Ā.)
vyavasyeyam - śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā / MBh, 1, 94, 50.2 (Opt. Pr. 1. sg. √vyavasā 6. Ā.)
vyavasyet - tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ / MaS, 7, 13.1 (Opt. Pr. 3. sg. √vyavasā 6. Ā.)
vyavasyatām - bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī // MBh, 7, 148, 26.2 (Imper. Pr. 3. sg. √vyavasā 6. Ā.)
vyavasyata - evaṃ me budhyate buddhiryūyamatra vyavasyata // MaPu, 148, 73.2 (Imper. Pr. 2. pl. √vyavasā 6. Ā.)
vyavasyata - tasyāśu vartituṃ devī vyavasyata satī tadā / MaPu, 157, 6.2 (Impf. 3. sg. √vyavasā 6. Ā.)
vyavasyan - parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum // Rām, Ki, 54, 18.2 (Impf. 3. pl. √vyavasā 6. Ā.)
vyavasiṣyāmi - vidite vyavasiṣyāmi yadyapi syāt suduṣkaram // MBh, 1, 145, 16.3 (Fut. 1. sg. √vyavasā 6. Ā.)

vyavasita - [..] 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva [..] MṛgṬī, Vidyāpāda, 2, 10.2, 1.0 (PPP. √vyavasā 6. Ā.)
vyavaseya - sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity [..] YSBh, 3, 49.1, 2.1 (Ger. √vyavasā 6. Ā.)
vyavasitum - na ca vyavasituṃ kiṃcid uttaraṃ śaknuvanti te / MBh, 4, 36, 36.2 (Inf. √vyavasā 6. Ā.)
vyavasāya - taṃ samīkṣya mahātejā vyavasāyottaraṃ harim / Rām, Ki, 43, 10.1 (Abs. √vyavasā 6. Ā.)


√vyavasṛj 6. P.
to bestow, to cast, to dismiss, to distribute, to fasten to, to hang on, to hurl upon, to put or lay down, to send away, to throw
vyavāsṛjat - abhyadravata vegena pītvā cāmbho vyavāsṛjat // MBh, 3, 126, 14.2 (Impf. 3. sg. √vyavasṛj 6. P.)


√vyavasthā 1. Ā.
to appear as, to appoint to, to be true or tenable, to be settled, to charge with, to differ respectively, to direct towards, to fix on, to go apart, to halt, to hold up, to prepare or make ready for, to separate from, to stay, to stop, to stop
vyavatiṣṭhate - yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate / Ca, Sū., 18, 20.1 (Ind. Pr. 3. sg. √vyavasthā 1. Ā.)
vyavatiṣṭhetām - saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau // MBh, 6, 86, 54.2 (Opt. Pr. 3. du. √vyavasthā 1. Ā.)
vyavātiṣṭhata - vyavātiṣṭhata sā senā bharatasyānuyāyinī // Rām, Ay, 77, 18.2 (Impf. 3. sg. √vyavasthā 1. Ā.)
vyavatiṣṭhanta - kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ // MBh, 5, 196, 11.2 (Impf. 3. pl. √vyavasthā 1. Ā.)
vyavatasthe - agrato vyavatasthe ca sītāyā vānararṣabhaḥ // Rām, Su, 35, 37.2 (Perf. 3. sg. √vyavasthā 1. Ā.)

vyavasthita - [..] tathā yūyam api pravartadhvam iti vyavasthitam // MṛgṬī, Vidyāpāda, 1, 1.2, 22.0 (PPP. √vyavasthā 1. Ā.)


√vyavasthāpay 10. P.
to arrange, to determine, to establish, to give a name, to perform, to prevent from falling, to prove to be tenable, to re-establish, to restore, to settle
vyavasthāpayati - nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati / LAS, 2, 132.16 (Ind. Pr. 3. sg. √vyavasthāpay 10. P.)
vyavasthāpayanti - [..] samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti / LAS, 2, 101.22 (Ind. Pr. 3. pl. √vyavasthāpay 10. P.)
vyavāsthāpayan - [..] kāmayate sa haratu subhagapatākām iti vyavāsthāpayan // DKCar, 2, 2, 80.1 (Impf. 3. pl. √vyavasthāpay 10. P.)
vyavasthāpyate - [..] brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate [..] ĀyDī, Cik., 1, 6.2, 6.0 (Ind. Pass. 3. sg. √vyavasthāpay 10. P.)
vyavasthāpyatām - athavā yugabhedena vyavasthāpyatām // ParāṬī, Ācārakāṇḍa, 2, 2.2, 27.0 (Imper. Pass. 3. sg. √vyavasthāpay 10. P.)

vyavasthāpita - [..] tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ // MṛgṬī, Vidyāpāda, 1, 5.2, 2.0 (PPP. √vyavasthāpay 10. P.)
vyavasthāpanīya - tasmāt rāgiviṣayatvenaiva gārhasthyaṃ vyavasthāpanīyam iti // ParāṬī, Ācārakāṇḍa, 2, 15.2, 435.0 (Ger. √vyavasthāpay 10. P.)
vyavasthāpayitum - vyavasthāpayituṃ tantrīḥ karaśākhābhir aspṛśam // Bṛhat, 17, 37.2 (Inf. √vyavasthāpay 10. P.)
vyavasthāpya - vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // Rām, Ay, 9, 22.2 (Abs. √vyavasthāpay 10. P.)


√vyavahṛ 1. P.
to be active or busy, to be intent upon, to bet at, to care for cherish, to carry on commerce, to carry on legal proceedings, to deal in, to distinguish, to employ make use of, to exchange, to fight with, to have intercourse with, to litigate, to manage, to meet, to obtain, to play for, to recover, to regain, to roam or stroll about, to trade, to transpose, to work
vyavaharanti - etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ [..] TantS, 9, 48.0 (Ind. Pr. 3. pl. √vyavahṛ 1. P.)
vyavaharet - kīdṛśaṃ vyavahāraṃ tu kaiśca vyavaharennṛpaḥ / MBh, 12, 86, 3.2 (Opt. Pr. 3. sg. √vyavahṛ 1. P.)
vyavāharatām - tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau / MBh, 4, 53, 42.1 (Impf. 3. du. √vyavahṛ 1. P.)
vyavahariṣyāmi - bhavatu idānīṃ samayocitaṃ vyavahariṣyāmi / H, 4, 19.9 (Fut. 1. sg. √vyavahṛ 1. P.)
vyavahriyate - [..] apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyatena tu tadvyatirikto vāyur asti // SaAHS, Sū., 9, 1.2, 68.0 (Ind. Pass. 3. sg. √vyavahṛ 1. P.)
vyavahriyante - [..] satyapi vīryatve rasādayo vīryatvena na vyavahriyantaityarthaḥ // AHSra, Sū., 9, 16.2, 3.0 (Ind. Pass. 3. pl. √vyavahṛ 1. P.)
vyavahriyatām - kintu vigraham upasthitaṃ vilokya vyavahriyatām yataḥ / H, 3, 45.1 (Imper. Pass. 3. sg. √vyavahṛ 1. P.)

vyavahṛta - yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ / RājNi, Miśrakādivarga, 1.1 (PPP. √vyavahṛ 1. P.)
vyavahārya - kathaṃ vā vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe // MBh, 4, 38, 11.2 (Ger. √vyavahṛ 1. P.)
vyavahartum - atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate // DKCar, 2, 2, 190.1 (Inf. √vyavahṛ 1. P.)
vyavahṛtya - [..] kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmāparaś cāgādhe mahāmohe nikṣeptavya ityalam // SpKāNi, 1, 13.2, 13.0 (Abs. √vyavahṛ 1. P.)
vyavahriyamāṇa - [..] mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvātbahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt // AHSra, Sū., 9, 15.2, 11.0 (Ind. Pass. √vyavahṛ 1. P.)


√vyavekṣ 1. Ā.
aufmerksam umherschauen
vyavekṣamāṇa - vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau // Rām, Ay, 80, 25.2 (Ind. Pr. √vyavekṣ 1. Ā.)


√vyaś 5. Ā.
to attain, to fall to one's share, to fill, to interpenetrate, to obtain, to occupy, to pervade, to reach, to take possession of
vyaśnuvāna - viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ [..] MaPu, 1, 2.2 (Ind. Pr. √vyaś 5. Ā.)


√vyas 4. P.
to arrange, to disperse, to dispose, to divide, to expel, to remove, to scatter, to separate, to throw into, to throw or cast asunder or about or away
vyasyati - saktir vyasanaṃ vyasyaty enaṃ śreyasa iti // YSBh, 2, 55.1, 2.1 (Ind. Pr. 3. sg. √vyas 4. P.)
vyasiṣyati - kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati / SkPu (Rkh), Revākhaṇḍa, 97, 75.1 (Fut. 3. sg. √vyas 4. P.)
vyasyate - saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha // MaPu, 144, 10.2 (Ind. Pass. 3. sg. √vyas 4. P.)
vyasyante - saṃrodhād āyuṣastvete vyasyante dvāpare yuge // MBh, 12, 224, 65.2 (Ind. Pass. 3. pl. √vyas 4. P.)

vyasta - dvāv eva tatra vihitau bāhuvyastaparigrahau // Rām, Bā, 13, 18.2 (PPP. √vyas 4. P.)
vyasya - tapasā brahmacaryeṇa vyasya vedaṃ sanātanam / MBh, 1, 1, 53.1 (Abs. √vyas 4. P.)


√vyākulīkṛ 8. Ā.
to bewilder, to confuse, to disarrange
vyākulīkurute - trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat // HBh, 1, 186.2 (Ind. Pr. 3. sg. √vyākulīkṛ 8. Ā.)

vyākulīkṛta - paśya ṭiṭṭibhamātreṇa samudro vyākulīkṛtaḥ // H, 2, 149.2 (PPP. √vyākulīkṛ 8. Ā.)
vyākulīkṛtya - tāṃstathā vyākulīkṛtya tvaramāṇo dhanaṃjayaḥ / MBh, 7, 18, 25.1 (Abs. √vyākulīkṛ 8. Ā.)


√vyākulībhū 1. Ā.
to become confused
vyākulībhavāmi - tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā [..] DKCar, Pūrvapīṭhikā, 1, 57.5 (Ind. Pr. 1. sg. √vyākulībhū 1. Ā.)

vyākulībhūta - tataste vyākulībhūtā rājānaḥ karṇapīḍitāḥ / MBh, 7, 134, 25.1 (PPP. √vyākulībhū 1. Ā.)
vyākulībhūtvā - dvāpare vyākulībhūtvā praṇaśyati kalau yuge // LiPu, 1, 39, 70.1 (Abs. √vyākulībhū 1. Ā.)


√vyākṛ 8. Ā.
to predict, to declare, to divide, to explain, to expound, to prophesy anything about any one, to separate from, to sever, to undo
vyākaroṣi - [..] rājaputra na cet praśnān pṛcchato vyākaroṣi // MBh, 3, 297, 11.3 (Ind. Pr. 2. sg. √vyākṛ 8. Ā.)
vyākaroti - [..] evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākarotitathainaṃ dhārayiṣyāmaḥ iti // Saṅgh, 1, 8.1 (Ind. Pr. 3. sg. √vyākṛ 8. Ā.)
vyākaravāṇi - [..] tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti // ChāUp, 6, 3, 2.2 (Imper. Pr. 1. sg. √vyākṛ 8. Ā.)
vyākarotu - [..] vyatīte tan me sarvaṃ bhagavān vyākarotu // MBh, 3, 294, 41.3 (Imper. Pr. 3. sg. √vyākṛ 8. Ā.)
vyākarot - [..] tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot // ChāUp, 6, 3, 3.2 (Impf. 3. sg. √vyākṛ 8. Ā.)
vyākariṣyati - yathā cāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāma iti // Saṅgh, 1, 17.2 (Fut. 3. sg. √vyākṛ 8. Ā.)
vyākriyate - [..] vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu [..] SpKāNi, 1, 2.2, 51.0 (Ind. Pass. 3. sg. √vyākṛ 8. Ā.)
vyākriyante - tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti // RājNi, Śālyādivarga, 4.2 (Ind. Pass. 3. pl. √vyākṛ 8. Ā.)
vyākriyatām - vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti // Bṛhat, 2, 50.2 (Imper. Pass. 3. sg. √vyākṛ 8. Ā.)

vyākṛta - prakarṣo vyākṛto 'muṣyāḥ śakter jñānakriyātmataḥ // ŚiSūV, 1, 12.1, 12.0 (PPP. √vyākṛ 8. Ā.)
vyākaraṇīya - [..] padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam // ĀyDī, Sū., 1, 29.2, 4.0 (Ger. √vyākṛ 8. Ā.)
vyākartum - [..] tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ [..] SpKāNi, 1, 17.2, 5.0 (Inf. √vyākṛ 8. Ā.)
vyākriyamāṇa - iti vyākriyamāṇeṣu svapneṣu ravisāratheḥ / Bṛhat, 5, 72.1 (Ind. Pass. √vyākṛ 8. Ā.)


√vyākṛṣ 1. P.
to alienate, to drag apart, to remove, to separate
vyākṛṣya - mumoca bāṇaṃ viprendrā vyākṛṣyākarṇam īśvaraḥ / LiPu, 1, 72, 114.1 (Abs. √vyākṛṣ 1. P.)


√vyākram 1. Ā.

vyākramat - tejasā vyākramad roṣāccetas tasya vimohayan // MBh, 3, 40, 49.2 (them. Aor. 3. sg. √vyākram 1. Ā.)


√vyākruś 1. Ā.
to complain, to cry out aloud, to lament
vyākrośetām - vyākrośetāṃ mahānādaṃ dadhmatuścāmbujottamau // MBh, 7, 77, 30.2 (Impf. 3. du. √vyākruś 1. Ā.)
vyākrośanta - vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu / MBh, 6, 55, 26.2 (Impf. 3. pl. √vyākruś 1. Ā.)


√vyākṣip 6. P.
to captivate, to carry away, to shoot off, to stretch out
vyākṣipat - saṃhatya bhīmasenāya vyākṣipat sahasā karam // MBh, 3, 13, 94.2 (Impf. 3. sg. √vyākṣip 6. P.)
vyākṣipan - vyākṣipann āyudhān anye mamṛduścāpare bhujān / MBh, 7, 161, 27.1 (Impf. 3. pl. √vyākṣip 6. P.)

vyākṣipant - tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ / MBh, 6, 114, 43.1 (Ind. Pr. √vyākṣip 6. P.)
vyākṣipta - evaṃ puṣpitayā vācā vyākṣiptamanasāṃ nṛṇām / BhāgP, 11, 21, 34.1 (PPP. √vyākṣip 6. P.)


√vyākhyā 2. Ā.
to call, to communicate, to discuss, to explain in detail, to name, to relate, to tell in full
vyākhyāmi - athendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati / ĀK, 1, 15, 258.1 (Ind. Pr. 1. sg. √vyākhyā 2. Ā.)
vyākhyāti - cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // Rām, Ay, 101, 4.2 (Ind. Pr. 3. sg. √vyākhyā 2. Ā.)
vyākhyāsyāmi - rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara // MBh, 3, 258, 10.2 (Fut. 1. sg. √vyākhyā 2. Ā.)
vyākhyāsyati - rājisvarūpaṃ cāgre svayaṃ sa ca vyākhyāsyati // RasṬ, 153.2, 9.0 (Fut. 3. sg. √vyākhyā 2. Ā.)
vyākhyāsyāmaḥ - athātaḥ snehavidhim adhyāyaṃ vyākhyāsyāmaḥ / AHS, Sū., 16, 1.1 (Fut. 1. pl. √vyākhyā 2. Ā.)
vyākhyāsyante - [..] ca nāmalakṣaṇārthaṃ ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyāsyante // Ca, Vim., 8, 137.3 (Fut. 3. pl. √vyākhyā 2. Ā.)
vyācakhyuḥ - atra bhaṭṭalollaṭaprabhṛtayas tāvad evaṃ vyācakhyuḥ vibhāvādibhiḥ saṃyogo'rthāt sthāyinas tato rasaniṣpattiḥ // NŚVi, 6, 32.2, 2.0 (Perf. 3. pl. √vyākhyā 2. Ā.)
vyākhyāyate - [..] pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate // PABh, 1, 1, 56.0 (Ind. Pass. 3. sg. √vyākhyā 2. Ā.)
vyākhyāyi - [..] cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā [..] SpKāNi, 1, 2.2, 51.0 (Aor. Pass. 3. sg. √vyākhyā 2. Ā.)

vyākhyāyant - svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ // YāSmṛ, 3, 257.2 (Ind. Pr. √vyākhyā 2. Ā.)
vyākhyāta - [..] etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye [..] TantS, Dvāviṃśam āhnikam, 15.0 (PPP. √vyākhyā 2. Ā.)
vyākhyātavant - vyākhyātavāṃstriśothīye rogādhyāye punarvasuḥ // Ca, Sū., 18, 56.2 (PPA. √vyākhyā 2. Ā.)
vyākhyeya - [..] vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām // TantS, Viṃśam āhnikam, 53.1 (Ger. √vyākhyā 2. Ā.)
vyākhyātum - snehavidhim adhyāyaṃ vyākhyātuṃ pratijānīte atheti // AHSra, Sū., 16, 1.2, 1.0 (Inf. √vyākhyā 2. Ā.)
vyākhyāya - [..] sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na [..] MṛgṬī, Vidyāpāda, 6, 6.2, 15.0 (Abs. √vyākhyā 2. Ā.)
vyākhyāyamāna - eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ / PABh, 1, 1, 47.20 (Ind. Pass. √vyākhyā 2. Ā.)


√vyākhyāpay 10. P.
vyākhyāpayant - atha krameṇa saṃskārān vyākhyāpayann āha // RasṬ, 30.2, 3.0 (Ind. Pr. √vyākhyāpay 10. P.)
vyākhyāpya - adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho / MBh, 12, 159, 10.1 (Abs. √vyākhyāpay 10. P.)


√vyāghātay 10. Ā.
vyāghātayitum - tan nārhatha kratuśraddhāṃ vyāghātayitum uttamām / MBh, 1, 215, 11.32 (Inf. √vyāghātay 10. Ā.)


√vyāghuṣ 1. Ā.
to resound, to sound aloud
vyāghuṣṭa - vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva / MBh, 12, 99, 25.2 (PPP. √vyāghuṣ 1. Ā.)


√vyāghūrṇ 1. Ā.
to shake to and fro, to whirl or wave about
vyāghūrṇamāna - vyāghūrṇamānāśca suvarṇamālā vyāyacchatāṃ tatra tadā virejuḥ // MBh, 7, 138, 19.2 (Ind. Pr. √vyāghūrṇ 1. Ā.)
vyāghūrṇita - prahāravegābhihatād drumād vyāghūrṇitāstataḥ / MBh, 1, 119, 21.1 (PPP. √vyāghūrṇ 1. Ā.)


√vyāghoṣay 10. P.
to call aloud, to shout or proclaim aloud
vyāghoṣita - sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama // MBh, 7, 11, 31.2 (PPP. √vyāghoṣay 10. P.)


√vyācakṣ 2. Ā.
to comment upon, to explain, to recite, to rehearse
vyācaṣṭe - mūlasūtrāt sarvakṛt sarvavid iti viśeṣaṇadvayaṃ vyācaṣṭe // MṛgṬī, Vidyāpāda, 2, 2.2, 5.0 (Ind. Pr. 3. sg. √vyācakṣ 2. Ā.)
vyācakṣmahe - atha mūrcchanādhyāyaṃ vyācakṣmahe // RCint, 2, 1.0 (Ind. Pr. 1. pl. √vyācakṣ 2. Ā.)
vyācakṣate - anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv [..] SaAHS, Sū., 16, 3.2, 16.0 (Ind. Pr. 3. pl. √vyācakṣ 2. Ā.)
vyācakṣīya - [..] apṛcchad yān eva no bhavān vyācakṣīyeti tatheti tebhya etān praśnān vyācacaṣṭe [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 13.0 (Opt. Pr. 1. sg. √vyācakṣ 2. Ā.)
vyācakṣīta - [..] śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣītamarmopadeśavarjam // TantS, Viṃśam āhnikam, 52.0 (Opt. Pr. 3. sg. √vyācakṣ 2. Ā.)
vyācakṣva - sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam // BhāgP, 3, 7, 28.2 (Imper. Pr. 2. sg. √vyācakṣ 2. Ā.)
vyācaṣṭām - niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya [..] MṛgṬī, Vidyāpāda, 12, 18.1, 1.0 (Imper. Pr. 3. sg. √vyācakṣ 2. Ā.)
vyācacakṣe - vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām / Rām, Yu, 116, 36.2 (Perf. 3. sg. √vyācakṣ 2. Ā.)

vyācakṣāṇa - [..] tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃśca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt [..] ĀyDī, Sū., 1, 2, 1.0 (Ind. Pr. √vyācakṣ 2. Ā.)


√vyātan 8. P.
to display, to produce, to spread about
vyātanvanti - dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau [..] RājNi, Guḍ, 148.1 (Ind. Pr. 3. pl. √vyātan 8. P.)
vyātanotu - [..] ca vaidyaḥ sadasi bahuvilāsaṃ vyāsavad vyātanotu // RājNi, Guḍ, 147.2 (Imper. Pr. 3. sg. √vyātan 8. P.)


√vyādā 3. P.
to open, to open wide
vyādadāti - vyādadāty evāntata iti // ChāUp, 1, 2, 9.5 (Ind. Pr. 3. sg. √vyādā 3. P.)

vyādita - trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam // Rām, Ār, 2, 6.2 (PPP. √vyādā 3. P.)
vyādāya - satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām / BhāgP, 3, 16, 14.1 (Abs. √vyādā 3. P.)


√vyādiś 6. P.
to appoint, to assign, to command, to declare, to despatch to any place or duty, to direct, to distribute, to divide among, to enjoin, to explain, to foretell, to order, to point out, to point out separately, to prescribe, to show, to teach
vyādiśati - vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram // BCar, 2, 28.2 (Ind. Pr. 3. sg. √vyādiś 6. P.)
vyādiśa - kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam / Rām, Ār, 12, 11.1 (Imper. Pr. 2. sg. √vyādiś 6. P.)
vyādiśantu - vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me / MBh, 14, 80, 10.1 (Imper. Pr. 3. pl. √vyādiś 6. P.)
vyādiśat - vyādiśat puruṣāṃs tatra rājñām ānayane śubhān // Rām, Bā, 12, 25.2 (Impf. 3. sg. √vyādiś 6. P.)
vyādideśa - āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha // Rām, Bā, 51, 2.2 (Perf. 3. sg. √vyādiś 6. P.)
vyādiśyate - vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ // KumS, 3, 13.2 (Ind. Pass. 3. sg. √vyādiś 6. P.)

vyādiśant - apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira // MBh, 12, 263, 15.2 (Ind. Pr. √vyādiś 6. P.)
vyādiṣṭa - panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ // Rām, Ay, 73, 17.2 (PPP. √vyādiś 6. P.)
vyādiśya - vyādiśya ca mahātejā divaṃ daśaratho gataḥ // Rām, Ay, 97, 21.2 (Abs. √vyādiś 6. P.)


√vyādṛś 4. P.
to be clearly seen or visible
vyādṛśyate - vyomni praviṣṭatamasā na sma vyādṛśyate padam // BhāgP, 3, 17, 6.2 (Ind. Pass. 3. sg. √vyādṛś 4. P.)


√vyādhā 3. Ā.
to be separated or divided
vyādhīyante - tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti / ChāUp, 7, 10, 1.2 (Ind. Pass. 3. pl. √vyādhā 3. Ā.)


√vyādhū 5. P.
to move or toss about, to shake off, to shake to and fro
vyādhūyante - uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ // Rām, Su, 7, 50.2 (Ind. Pass. 3. pl. √vyādhū 5. P.)

vyādhūya - daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ [..] AmŚ, 1, 75.2 (Abs. √vyādhū 5. P.)


√vyānāmay 10. P.

vyānāmayati - vyāno vyānāmayatyaṅgaṃ vyādhyādīnāṃ prakopakaḥ / LiPu, 1, 8, 64.1 (Ind. Pr. 3. sg. √vyānāmay 10. P.)


√vyāp 5. Ā.
to cover, to extend to, to fill, to permeate, to pervade, to reach as far as, to reach or spread through
vyāpnoti - [..] api bhāvaśūnyam api svena rāti vyāpnotisvīkaroti ādatte iti khasvaraḥ // VNSūV, 13.1, 22.0 (Ind. Pr. 3. sg. √vyāp 5. Ā.)
vyāpnutaḥ - te mithas tulyarūpatvam āgamya vyāpnutas tasgpl // AHS, Nidānasthāna, 3, 2.2 (Ind. Pr. 3. du. √vyāp 5. Ā.)
vyāpnuvanti - tato jaladharāḥ sarve vyāpnuvanti nabhastalam // MBh, 3, 186, 69.2 (Ind. Pr. 3. pl. √vyāp 5. Ā.)
vyāpnuyāt - yathā tailaṃ kramāt svīyam āśrayaṃ vyāpnuyāt tathā // ŚiSūV, 3, 20.1, 4.0 (Opt. Pr. 3. sg. √vyāp 5. Ā.)
vyāpa - jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa // Rām, Yu, 62, 29.2 (Perf. 3. sg. √vyāp 5. Ā.)
vyāpyate - sā brūte samudravelayā vyāpyate sthānam etam / H, 2, 150.6 (Ind. Pass. 3. sg. √vyāp 5. Ā.)
vyāpyante - te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ // AHS, Cikitsitasthāna, 1, 171.2 (Ind. Pass. 3. pl. √vyāp 5. Ā.)

vyāpnuvant - [..] svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantamavalokayaṃś cinvānaḥ / SpKāNi, 1, 11.2, 1.1 (Ind. Pr. √vyāp 5. Ā.)
vyāpta - yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ // TantS, 7, 24.0 (PPP. √vyāp 5. Ā.)
vyāptavant - tataḥ paripūritadaśadiśo baler viśvamācchidya vyāptavāniti // SūrŚṬī, 1, 7.2, 27.0 (PPA. √vyāp 5. Ā.)
vyāpya - [..] vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyamiti sthityā vartante // TantS, 7, 23.0 (Ger. √vyāp 5. Ā.)
vyāptum - [..] udetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe // TantS, Ṣodaśam āhnikam, 6.0 (Inf. √vyāp 5. Ā.)
vyāpya - sā śaktir vyāpya yato viśvam adhvānam antarbahir āste [..] TantS, 7, 22.0 (Abs. √vyāp 5. Ā.)


√vyāpat 1. Ā.
to fall down
vyāpatat - na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe // MBh, 7, 154, 22.2 (Impf. 3. sg. √vyāpat 1. Ā.)


√vyāpad 4. Ā.
to be changed into another sound or symbol, to be lost, to disappear, to fail, to fall away, to fall into misfortune, to miscarry, to perish
vyāpadyate - garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ // Su, Nid., 8, 13.2 (Ind. Pr. 3. sg. √vyāpad 4. Ā.)
vyāpadyeta - sneho mithyopacārācca vyāpadyetātisevitaḥ // Ca, Sū., 13, 79.2 (Opt. Pr. 3. sg. √vyāpad 4. Ā.)
vyāpadyate - [..] vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ [..] Ca, Vim., 3, 20.2 (Ind. Pass. 3. sg. √vyāpad 4. Ā.)
vyāpadyante - [..] teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati [..] Ca, Vim., 3, 20.2 (Ind. Pass. 3. pl. √vyāpad 4. Ā.)

vyāpanna - [..] visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ [..] Su, Sū., 15, 24.1 (PPP. √vyāpad 4. Ā.)
vyāpadya - vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan / AHS, Nidānasthāna, 8, 4.1 (Abs. √vyāpad 4. Ā.)


√vyāpay 10. Ā.

vyāpayati - vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / RRĀ, R.kh., 7, 29.1 (Ind. Pr. 3. sg. √vyāpay 10. Ā.)
vyāpayet - vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi // RArṇ, 6, 56.2 (Opt. Pr. 3. sg. √vyāpay 10. Ā.)

vyāpayant - niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā / MaPu, 141, 23.1 (Ind. Pr. √vyāpay 10. Ā.)


√vyāpātay 10. Ā.

vyāpātayāṃcakre - vālī vyāpātayāṃcakre nanarda ca mahāsvanam // Rām, Ki, 11, 38.2 (periphr. Perf. 3. sg. √vyāpātay 10. Ā.)


√vyāpāday 10. P.
to cause to perish, to destroy, to hurt, to injure, to kill, to make worse, to spoil
vyāpādayāmi - aham evopāyena vyāpādayāmi siṃham // TAkh, 1, 189.1 (Ind. Pr. 1. sg. √vyāpāday 10. P.)
vyāpādayasi - [..] senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi / H, 3, 142.3 (Ind. Pr. 2. sg. √vyāpāday 10. P.)
vyāpādayati - haridrāvahninā sadyo vyāpādayati jīvitam // AHS, Sū., 7, 44.2 (Ind. Pr. 3. sg. √vyāpāday 10. P.)
vyāpādayanti - teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca // Su, Sū., 6, 16.1 (Ind. Pr. 3. pl. √vyāpāday 10. P.)
vyāpādayet - āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed vraṇam // Su, Sū., 19, 19.2 (Opt. Pr. 3. sg. √vyāpāday 10. P.)
vyāpādaya - sahadbhirmāmakairbhṛtyairvyāpādaya mahāsurān // MaPu, 135, 10.2 (Imper. Pr. 2. sg. √vyāpāday 10. P.)
vyāpādayatu - mā svāmī svayaṃ vyāpādayatu // TAkh, 1, 328.1 (Imper. Pr. 3. sg. √vyāpāday 10. P.)
vyāpādayiṣyāmi - anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti / H, 1, 93.4 (Fut. 1. sg. √vyāpāday 10. P.)
vyāpādayiṣyati - [..] hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati / H, 1, 57.7 (Fut. 3. sg. √vyāpāday 10. P.)

vyāpādita - iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca / H, 1, 22.1 (PPP. √vyāpāday 10. P.)
vyāpāditavant - [..] 'nena khādita ity avadhārya nakulaḥ vyāpāditavān / H, 4, 103.6 (PPA. √vyāpāday 10. P.)
vyāpādayitavya - [..] tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ / H, 4, 6.6 (Ger. √vyāpāday 10. P.)
vyāpādayitum - etānyanigṛhītāni vyāpādayitum apyalam / MBh, 5, 34, 58.1 (Inf. √vyāpāday 10. P.)
vyāpādya - taṃ ca vyāpādyainaṃ bhakṣayiṣyāmi // TAkh, 1, 207.1 (Abs. √vyāpāday 10. P.)


√vyāpāray 10. P.

vyāpārayeyam - niyujyeyaṃ vyāpārayeyam // ĀyDī, Sū., 1, 23.2, 4.0 (Opt. Pr. 1. sg. √vyāpāray 10. P.)
vyāpārayāmāsa - kaścid vyāpārayāmāsa kararatnāṅgulīyakam / MBh, 1, 176, 29.49 (periphr. Perf. 3. sg. √vyāpāray 10. P.)
vyāpāryatām - śarīrakam apīdaṃ me kvacid vyāpāryatām iti // Bṛhat, 18, 63.2 (Imper. Pass. 3. sg. √vyāpāray 10. P.)

vyāpārayant - ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ // AmŚ, 1, 15.2 (Ind. Pr. √vyāpāray 10. P.)
vyāpārita - te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu [..] MṛgṬī, Vidyāpāda, 4, 6.2, 1.0 (PPP. √vyāpāray 10. P.)
vyāpārya - vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ // GarPu, 1, 157, 4.2 (Abs. √vyāpāray 10. P.)


√vyāprī 9. P.

vyāpriyate - [..] ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena [..] ĀyDī, Vim., 1, 14.4, 9.0 (Ind. Pass. 3. sg. √vyāprī 9. P.)
vyāpriyante - vivṛtau vyaktirūpāṇi vyāpriyante 'rthasiddhaye // MṛgT, Vidyāpāda, 9, 13.2 (Ind. Pass. 3. pl. √vyāprī 9. P.)

vyāpriyamāṇa - [..] aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇākalā vidyādiprasavahetuḥ iti nirūpitam // TantS, 8, 57.0 (Ind. Pass. √vyāprī 9. P.)


√vyābhaṣ 1. P.
vyābhaṣant - nityaṃ cāsmāñśvāpadā vyābhaṣantas tadā nāśaṃse vijayāya saṃjaya // MBh, 1, 1, 130.2 (Ind. Pr. √vyābhaṣ 1. P.)


√vyābhāṣ 1. P.
to declare, to pronounce, to speak, to speak to
vyābhāṣamāṇa - vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase / MBh, 3, 240, 15.1 (Ind. Pr. √vyābhāṣ 1. P.)


√vyāmīlay 10. Ā.
vyāmīlya - līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ / AmŚ, 1, 70.1 (Abs. √vyāmīlay 10. Ā.)


√vyāmṛj 6. Ā.
vyāmṛṣṭa - teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani / Rām, Yu, 62, 46.1 (PPP. √vyāmṛj 6. Ā.)


√vyāmohay 10. Ā.
to bewilder, to confuse
vyāmohayati - sa eṣa māyayā viśvaṃ vyāmohayati viśvavit / KūPu, 2, 34, 65.1 (Ind. Pr. 3. sg. √vyāmohay 10. Ā.)
vyāmohayam - vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe / MBh, 3, 170, 19.1 (Impf. 1. sg. √vyāmohay 10. Ā.)
vyāmohayanta - vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi // MBh, 3, 168, 7.2 (Impf. 3. pl. √vyāmohay 10. Ā.)

vyāmohita - [..] 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy [..] SpKāNi, 1, 25.2, 1.0 (PPP. √vyāmohay 10. Ā.)


√vyāyam 1. Ā.
to endeavour, to extend, to fight together, to make efforts, to strive, to struggle or contend about
vyāyacchase - [..] kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchasesaṃjaya kauravārthe // MBh, 5, 29, 15.2 (Ind. Pr. 2. sg. √vyāyam 1. Ā.)
vyāyacchati - [..] saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati [..] Ca, Nid., 6, 4.1 (Ind. Pr. 3. sg. √vyāyam 1. Ā.)
vyāyacchanti - vyāyacchanti tanuṃ doṣāḥ sarvām ā pādamastakam // AHS, Nidānasthāna, 15, 27.2 (Ind. Pr. 3. pl. √vyāyam 1. Ā.)
vyāyacchet - syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ / NāS, 2, 6, 13.1 (Opt. Pr. 3. sg. √vyāyam 1. Ā.)
vyāyacchatām - tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau / MBh, 7, 104, 33.1 (Imper. Pr. 3. sg. √vyāyam 1. Ā.)
vyāyacchanta - anyonyaspardhayā rājan vyāyacchanta mahārathāḥ // MBh, 6, 42, 24.2 (Impf. 3. pl. √vyāyam 1. Ā.)

vyāyacchant - strīṣu vyāyacchataś cāpi harṣāttat sampravartate // Su, Śār., 4, 23.2 (Ind. Pr. √vyāyam 1. Ā.)
vyāyata - nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām / Rām, Bā, 66, 4.1 (PPP. √vyāyam 1. Ā.)
vyāyamya - vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet // MaS, 7, 216.2 (Abs. √vyāyam 1. Ā.)


√vyālamb 1. Ā.
to hang down, to hang down on all sides
vyālambethāḥ - vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // Megh, 1, 49.2 (Opt. Pr. 2. sg. √vyālamb 1. Ā.)


√vyālībhū 1. Ā.
to become a snake
vyālībhūta - prapatan bubudha ātmānaṃ vyālībhūtam adhomukham // MBh, 3, 178, 38.2 (PPP. √vyālībhū 1. Ā.)


√vyālup 6. P.
to remove, to take away
vyālumpanti - tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // Megh, 2, 9.2 (Ind. Pr. 3. pl. √vyālup 6. P.)


√vyāvarjay 10. Ā.
vyāvarjita - ūruvātavinirbhagnān drumān vyāvarjitān pathi // MBh, 3, 176, 50.2 (PPP. √vyāvarjay 10. Ā.)


√vyāvartay 10. P.
to avert, to destroy or annul, to exchange, to free from, to keep back, to lay aside, to remove, to retract, to strew, to substitute one for another, to throw about, to turn about or round
vyāvartayati - tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam // PABh, 2, 11, 2.0 (Ind. Pr. 3. sg. √vyāvartay 10. P.)
vyāvartayanti - [..] vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ [..] ArthŚ, 1, 13, 15.1 (Ind. Pr. 3. pl. √vyāvartay 10. P.)
vyāvartayiṣyati - sā mayā saṃsṛṣṭā snehād enaṃ vyāvartayiṣyati // KāSū, 1, 5, 8.2 (Fut. 3. sg. √vyāvartay 10. P.)
vyāvartyate - [..] kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate // ĀyDī, Sū., 6, 5.2, 16.0 (Ind. Pass. 3. sg. √vyāvartay 10. P.)

vyāvartita - yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ [..] PABh, 2, 11, 22.0 (PPP. √vyāvartay 10. P.)
vyāvartayitavya - etanmahāmate bodhisattvenādhigamya vyāvartayitavyam / LAS, 2, 132.30 (Ger. √vyāvartay 10. P.)
vyāvartayitum - ata eva na śaktāḥ smo vyāvartayitum añjasā // Rām, Ay, 103, 21.2 (Inf. √vyāvartay 10. P.)
vyāvartya - vyāvartya karma tadyogyaṃ śocyāvasthopadarśanāt // KāvĀ, Dvitīyaḥ paricchedaḥ, 158.2 (Abs. √vyāvartay 10. P.)


√vyāvāray 10. P.
to hold back, to prevent
vyāvārayat - kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ // MBh, 6, 55, 61.2 (Impf. 3. sg. √vyāvāray 10. P.)


√vyāvij 6. Ā.
vyāvigna - bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ // Su, Utt., 60, 15.2 (PPP. √vyāvij 6. Ā.)


√vyāvṛ 5. Ā.
to cover, to open
vyāvṛṇot - arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā / MBh, 1, 151, 25.7 (Impf. 3. sg. √vyāvṛ 5. Ā.)

vyāvṛta - hṛdayād vyāvṛtād yena kvāpi priyatamā gatā // Bṛhat, 18, 623.2 (PPP. √vyāvṛ 5. Ā.)
vyāvṛtya - vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata // MBh, 7, 7, 7.2 (Abs. √vyāvṛ 5. Ā.)


√vyāvṛt 1. Ā.
to be distinguished, to become separated, to diverge from, to divide, to part with, to wind in different directions
vyāvartate - yugeṣvāvartamāneṣu dharmo vyāvartate punaḥ / MBh, 3, 148, 35.1 (Ind. Pr. 3. sg. √vyāvṛt 1. Ā.)
vyāvartante - evamanye 'pi ca gadā vyāvartante punargatāḥ / Ca, Cik., 3, 338.1 (Ind. Pr. 3. pl. √vyāvṛt 1. Ā.)
vyāvartat - na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ // MBh, 7, 73, 48.2 (Impf. 3. sg. √vyāvṛt 1. Ā.)
vyāvartiṣyate - yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet / KāSū, 3, 4, 41.3 (Fut. 3. sg. √vyāvṛt 1. Ā.)

vyāvartamāna - dharme vyāvartamāne tu loko vyāvartate punaḥ // MBh, 3, 148, 35.2 (Ind. Pr. √vyāvṛt 1. Ā.)
vyāvṛtta - yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // GorŚ, 1, 5.2 (PPP. √vyāvṛt 1. Ā.)
vyāvṛtya - [..] gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtyatiṣṭhannapi / AmŚ, 1, 77.1 (Abs. √vyāvṛt 1. Ā.)


√vyāveṣṭ 1. Ā.
vyāveṣṭita - hemajālācitabhujaṃ vyāveṣṭitaparaśvadham / Rām, Yu, 62, 42.1 (PPP. √vyāveṣṭ 1. Ā.)


√vyāvyadh 4. P.
to brandish, to entwine, to pierce, to throw or wave about, to whirl around
vyāvidhyan - vismayāccottarīyāṇi vyāvidhyan sarvato nṛpāḥ / MBh, 6, 116, 27.1 (Impf. 3. pl. √vyāvyadh 4. P.)

vyāviddha - vyāviddham idam asmābhir deśadharmas tu pūjyatām // Rām, Ār, 8, 23.2 (PPP. √vyāvyadh 4. P.)
vyāvidhya - cikṣepa tarasā vīro vyāvidhya satyavikramaḥ // MBh, 3, 17, 19.2 (Abs. √vyāvyadh 4. P.)


√vyāsañj 1. P.
to adhere separately or severally, to begin to fight hand to hand
vyāsakta - [..] śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham // AmŚ, 1, 19.2 (PPP. √vyāsañj 1. P.)


√vyāsidh 1. P.
to keep off, to prevent
vyāsiddha - vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat // YāSmṛ, 2, 261.2 (PPP. √vyāsidh 1. P.)


√vyāsthā 1. Ā.

vyātiṣṭhanta - velām iva samāsādya vyātiṣṭhanta mahaujasaḥ / MBh, 1, 218, 27.2 (Impf. 3. pl. √vyāsthā 1. Ā.)


√vyāhan 4. Ā.
to conflict with, to contradict, to disappoint, to fail, to impede, to obstruct, to repel, to strike at excessively, to strike back
vyāhanti - [..] nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca [..] ĀK, 1, 16, 32.1 (Ind. Pr. 3. sg. √vyāhan 4. Ā.)
vyāhanyeran - [..] evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran // MṛgṬī, Vidyāpāda, 1, 14.2, 5.0 (Opt. Pr. 3. pl. √vyāhan 4. Ā.)
vyāhata - sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula // Bṛhat, 18, 239.2 (Impf. 2. pl. √vyāhan 4. Ā.)
vyājaghāna - [..] vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna // KūPu, 2, 35, 26.2 (Perf. 3. sg. √vyāhan 4. Ā.)

vyāhata - vyāhataṃ ca bhavati // PABh, 1, 9, 248.0 (PPP. √vyāhan 4. Ā.)
vyāhantum - na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe // Rām, Ay, 10, 11.2 (Inf. √vyāhan 4. Ā.)
vyāhanyamāna - kasmiṃścidabhilaṣaṇīye vastuni kila vyāhanyamāne'sya dveṣādayaḥ saṃjāyante // MṛgṬī, Vidyāpāda, 11, 17.1, 7.0 (Ind. Pass. √vyāhan 4. Ā.)


√vyāharṣay 10. P.

vyāharṣayati - [..] nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty [..] Ca, Sū., 12, 8.3 (Ind. Pr. 3. sg. √vyāharṣay 10. P.)


√vyāhāray 10. P.
vyāhārya - vyāhārya sa tatas tatra sabālasthavirāṃ purīm / Bṛhat, 2, 28.1 (Abs. √vyāhāray 10. P.)


√vyāhṛ 1. Ā.
to converse with, to cut off, to name, to say to, to sever, to speak, to utter or pronounce a sound
vyāharasi - tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti // Bṛhat, 21, 151.2 (Ind. Pr. 2. sg. √vyāhṛ 1. Ā.)
vyāharate - garbhaḥ pariṇataścāyaṃ brahma vyāharate girā / MaPu, 49, 19.1 (Ind. Pr. 3. sg. √vyāhṛ 1. Ā.)
vyāharanti - ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ / Rām, Bā, 73, 9.1 (Ind. Pr. 3. pl. √vyāhṛ 1. Ā.)
vyāharet - ya iha vyāharet kaścid upalān utsṛjes tadā // MBh, 3, 109, 8.2 (Opt. Pr. 3. sg. √vyāhṛ 1. Ā.)
vyāhara - acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa / MBh, 2, 18, 9.1 (Imper. Pr. 2. sg. √vyāhṛ 1. Ā.)
vyāharat - manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ // MaPu, 47, 235.2 (Impf. 3. sg. √vyāhṛ 1. Ā.)
vyāharan - vikacaḥ paruṣā vāco vyāharan vividhā muniḥ // MBh, 3, 246, 12.2 (Impf. 3. pl. √vyāhṛ 1. Ā.)
vyāhariṣyāmi - atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // Rām, Ay, 10, 15.2 (Fut. 1. sg. √vyāhṛ 1. Ā.)
vyāhariṣyasi - paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi // MBh, 3, 77, 17.2 (Fut. 2. sg. √vyāhṛ 1. Ā.)
vyāhariṣyati - katham avāk pādapo vācaṃ vyāhariṣyati // TAkh, 1, 578.1 (Fut. 3. sg. √vyāhṛ 1. Ā.)
vyāhariṣyanti - jagannātheti te nāma vyāhariṣyanti te yadi / SātT, 7, 46.1 (Fut. 3. pl. √vyāhṛ 1. Ā.)
vyājahara - jarāmaraṇanirmuktān vyājahara haraṃ guruḥ // KūPu, 1, 10, 35.2 (Perf. 1. sg. √vyāhṛ 1. Ā.)
vyājahāra - sarvaśrutimayaṃ brahma oṃ iti vyājahāra ha // SkPu, 7, 5.2 (Perf. 3. sg. √vyāhṛ 1. Ā.)
vyājahruḥ - vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam / Rām, Ār, 22, 6.1 (Perf. 3. pl. √vyāhṛ 1. Ā.)

vyāharant - kokilasya tu śuśrāva valgu vyāharataḥ svanam / Rām, Bā, 63, 8.1 (Ind. Pr. √vyāhṛ 1. Ā.)
vyāhariṣyant - vyāhariṣyann ivātiṣṭhat senāgram api śobhayan // MBh, 7, 80, 16.2 (Fut. √vyāhṛ 1. Ā.)
vyāhṛta - sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ / BhāgP, 3, 7, 16.1 (PPP. √vyāhṛ 1. Ā.)
vyāhṛtavant - kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃstadā // MBh, 7, 164, 73.2 (PPA. √vyāhṛ 1. Ā.)
vyāhartavya - uttaraṃ ca na te kiṃcid vyāhartavyaṃ kathaṃcana / MBh, 3, 277, 18.1 (Ger. √vyāhṛ 1. Ā.)
vyāharitum - jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ / Rām, Ār, 64, 4.1 (Inf. √vyāhṛ 1. Ā.)
vyāhṛtya - [..] padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtyapatyuḥ puraḥ / AmŚ, 1, 43.1 (Abs. √vyāhṛ 1. Ā.)


√vyukṣ 6. P.
to besprinkle, to pour out, to sprinkle
vyukṣan - vyukṣan sarvāṇyanīkāni tad adbhutam ivābhavat // MBh, 6, 1, 21.2 (Impf. 3. pl. √vyukṣ 6. P.)

vyukṣita - praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ / MBh, 6, 53, 22.1 (PPP. √vyukṣ 6. P.)


√vyuccar 1. Ā.
to be faithless or disloyal towards, to commit adultery with, to go forth in different directions, to go out of the right path, to transgress or offend against
vyuccaranti - vyuccarantyapi duḥśīlā dāsaiḥ paśubhir eva ca // MBh, 3, 186, 55.2 (Ind. Pr. 3. pl. √vyuccar 1. Ā.)

vyuccarant - vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam / MBh, 1, 113, 17.1 (Ind. Pr. √vyuccar 1. Ā.)


√vyucchid 7. Ā.
to be cut off or interrupted or extirpated, to become extinct, to cease, to come to an end, to fail
vyucchidyet - piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet // MBh, 1, 147, 8.2 (Opt. Pr. 3. sg. √vyucchid 7. Ā.)
vyucchidyante - vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // Rām, Yu, 70, 32.2 (Ind. Pass. 3. pl. √vyucchid 7. Ā.)


√vyutkram 1. P.
to go apart or in different directions, to go astray, to neglect, to overstep, to transgress
vyutkrāmanti - vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam // MBh, 12, 79, 12.3 (Ind. Pr. 3. pl. √vyutkram 1. P.)

vyutkrānta - etānyenāṃsi sarvāṇi vyutkrāntasamayaśca yaḥ // MBh, 12, 35, 8.2 (PPP. √vyutkram 1. P.)


√vyutthā 1. P.
to abandon, to come back, to forget one's self, to give up, to rise in different directions, to swerve from duty, to turn away from
vyuttiṣṭhanti - ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ / BhāgP, 11, 6, 34.2 (Ind. Pr. 3. pl. √vyutthā 1. P.)

vyutthita - vyutthitaś ceṣṭamānastu mahatāmapi durjayaḥ // BoCA, 7, 53.2 (PPP. √vyutthā 1. P.)


√vyutthāpay 10. P.
to abandon treacherously, to call in question, to cause to rise up, to depose, to disagree about, to remove, to seduce, to set aside, to win over
vyutthāpayati - sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati / LAS, 2, 136.7 (Ind. Pr. 3. sg. √vyutthāpay 10. P.)
vyutthāpayantu - vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat / MBh, 1, 193, 10.1 (Imper. Pr. 3. pl. √vyutthāpay 10. P.)

vyutthāpita - evaṃ vyutthāpite dharme bahudhā vipradhāvati / MBh, 14, 48, 25.1 (PPP. √vyutthāpay 10. P.)


√vyutpad 4. Ā.
to arise, to be derived, to come back, to originate, to proceed from
vyutpanna - vyutpanne kaccid āḍhyasya daridrasya ca bhārata / MBh, 2, 5, 95.1 (PPP. √vyutpad 4. Ā.)
vyutpādya - apaghātakaś ca hetuḥ śāstravyutpādyo nānya ityāśayaḥ / STKau, 1.2, 1.25 (Ger. √vyutpad 4. Ā.)


√vyutpāday 10. P.
to derive, to discuss in detail, to resist, to trace back to a root
vyutpādyate - samyagjñānapūrvikā sarvapuruṣārthasiddhir iti tad vyutpādyate // NyāBi, 1, 1.0 (Ind. Pass. 3. sg. √vyutpāday 10. P.)

vyutpādayant - saṃprati dhamanīnām uktaṃ mahāphalatvaṃ vyutpādayannāha yenaujasetyādi // ĀyDī, Sū., 30, 12.1, 1.0 (Ind. Pr. √vyutpāday 10. P.)
vyutpādita - paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya // BhāgP, 3, 15, 33.2 (PPP. √vyutpāday 10. P.)
vyutpādanīya - tacca nityatvaṃ sūtrasthānānte vyutpādanīyam // ĀyDī, Sū., 1, 24.2, 14.0 (Ger. √vyutpāday 10. P.)
vyutpādayitum - idānīṃ sakalakāraṇavyāpakaṃ yogaṃ vyutpādayitum aindriyakaṃ mānasaṃ ca sparśaṃ darśayitum [..] ĀyDī, Śār., 1, 133.2, 1.0 (Inf. √vyutpāday 10. P.)
vyutpādya - vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa [..] ĀyDī, Śār., 1, 81.2, 6.0 (Abs. √vyutpāday 10. P.)


√vyudas 1. Ā.
to abandon, to cast off, to discharge, to emit, to give up, to reject, to scatter, to throw about
vyudasyati - daivapuruṣakārayor ubhayorapi bādhyatvaṃ darśayannekāntena niyatāyuḥpakṣaṃ vyudasyati karmetyādi // ĀyDī, Vim., 3, 35.2, 12.0 (Ind. Pr. 3. sg. √vyudas 1. Ā.)
vyudasyet - [..] gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet // GauDh, 1, 9, 13.1 (Opt. Pr. 3. sg. √vyudas 1. Ā.)
vyudasyate - anena putrikāśaṅkā vyudasyate // ParāṬī, Ācārakāṇḍa, 2, 15.2, 686.0 (Ind. Pass. 3. sg. √vyudas 1. Ā.)
vyudasyante - chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham // Haṃ, 1, 52.2 (Ind. Pass. 3. pl. √vyudas 1. Ā.)

vyudasta - cīrāṇīva vyudastāni rejus tatra mahāvane // MBh, 3, 12, 49.2 (PPP. √vyudas 1. Ā.)
vyudastavant - [..] labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān // SpKāNi, 1, 7.2, 14.0 (PPA. √vyudas 1. Ā.)
vyudasya - māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani // BhāgP, 1, 7, 23.2 (Abs. √vyudas 1. Ā.)


√vyupayuj 7. Ā.
to be concerned about
vyupayuṅkte - nāsaṃpṛṣṭo vyupayuṅkte parārthe tat prajñānaṃ prathamaṃ paṇḍitasya // MBh, 5, 33, 22.2 (Ind. Pr. 3. sg. √vyupayuj 7. Ā.)
vyupayujyataḥ - ubhau hi mātāpitarau janmani vyupayujyataḥ / MBh, 12, 109, 17.1 (Ind. Pr. 3. du. √vyupayuj 7. Ā.)


√vyuparam 1. P.
to cease, to come to an end, to desist from, to leave off or pause variously
vyuparamanti - vamanti balamaṅgāni ceṣṭā vyuparamanti ca // Ca, Indr., 12, 46.2 (Ind. Pr. 3. pl. √vyuparam 1. P.)
vyupāramat - vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata // MBh, 12, 7, 41.2 (Impf. 3. sg. √vyuparam 1. P.)


√vyupaśam 4. P.
to be allayed, to become quiet, to cease
vyupaśāmyati - na cāpi vairaṃ vaireṇa keśava vyupaśāmyati / MBh, 5, 70, 63.1 (Ind. Pr. 3. sg. √vyupaśam 4. P.)
vyupaśaśāma - tato muhūrtād iva tat tamo vyupaśaśāma ha / MBh, 7, 172, 33.1 (Perf. 3. sg. √vyupaśam 4. P.)


√vyupāram 1. Ā.
to cease, to desist from, to leave off
vyupāramya - vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ / MBh, 6, 115, 28.1 (Abs. √vyupāram 1. Ā.)


√vyupāśri 1. Ā.
vyupāśrita - nābhisthāḥ prāṇināṃ prāṇāḥ prāṇānnābhir vyupāśritā / Su, Śār., 7, 5.1 (PPP. √vyupāśri 1. Ā.)


√vyūh 1. Ā.
to alter, to arrange, to distribute, to divide, to draw up in battle-array, to place asunder, to place in order, to push or move apart, to resolve, to separate, to shift, to transpose,
vyūhate - ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ / MBh, 12, 100, 10.1 (Ind. Pr. 3. sg. √vyūh 1. Ā.)
vyūhataḥ - vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ // MBh, 4, 32, 21.2 (Ind. Pr. 3. du. √vyūh 1. Ā.)
vyūha - vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam // MBh, 6, 71, 4.2 (Imper. Pr. 2. sg. √vyūh 1. Ā.)
vyūhadhvam - rakṣadhvam api cātmānaṃ vyūhadhvaṃ vāhinīm api / MBh, 4, 37, 8.1 (Imper. Pr. 2. pl. √vyūh 1. Ā.)
vyūhantu - gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram / MBh, 4, 42, 31.1 (Imper. Pr. 3. pl. √vyūh 1. Ā.)
avyūhata - avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ // MBh, 6, 77, 11.2 (Impf. 3. sg. √vyūh 1. Ā.)
avyūhanta - avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane // MBh, 6, 47, 10.2 (Impf. 3. pl. √vyūh 1. Ā.)
vyūhiṣyāmi - vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati // MBh, 7, 52, 26.2 (Fut. 1. sg. √vyūh 1. Ā.)

vyūhant - bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn // MBh, 4, 38, 48.2 (Ind. Pr. √vyūh 1. Ā.)
vyūḍha - vyūḍhaṃ harinmaṇivṛṣastanayor amuṣya dhyāyed dvayaṃ viśadahāramayūkhagauram // BhāgP, 3, 28, 25.2 (PPP. √vyūh 1. Ā.)
vyūhya - vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam // Rām, Yu, 28, 23.2 (Ger. √vyūh 1. Ā.)
vyūhitum - vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān // MaPu, 173, 18.2 (Inf. √vyūh 1. Ā.)
vyūhya - sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet // MaS, 7, 191.2 (Abs. √vyūh 1. Ā.)


√vyūhīkṛ 8. Ā.
to arrange an army
vyūhīkṛta - tatra tatra ca senānīr yāyād vyūhīkṛtair balaiḥ // H, 3, 71.3 (PPP. √vyūhīkṛ 8. Ā.)


√vye 2. Ā.

vyāyanti - vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti / ṚtuS, Dvitīyaḥ sargaḥ, 19.1 (Ind. Pr. 3. pl. √vye 2. Ā.)


√vyomībhū 1. Ā.
vyomībhūta - amī vyomībhūtā vrajavasatibhūmīparisarā vahante nastāpaṃ murahara vidūraṃ [..] Haṃ, 1, 69.2 (PPP. √vyomībhū 1. Ā.)


√vraj 1. Ā.
to attack, to attain to, to be going to, to become, to go, to go abroad, to go against, to go away, to go in order to, to go to, to go to any state or condition, to have sexual intercourse with, to move, to obtain, to pass away, to proceed, to retire, to travel, to undergo, to walk, to wander, to withdraw
vrajāmi - tyaktvā durāśāḥ śaraṇaṃ vrajāmi tam adhīśvaram // BhāgP, 11, 8, 39.2 (Ind. Pr. 1. sg. √vraj 1. Ā.)
vrajasi - kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ / Rām, Ay, 79, 7.1 (Ind. Pr. 2. sg. √vraj 1. Ā.)
vrajati - tad śuddhiṃ vrajati uktaṃ / MṛgṬī, Vidyāpāda, 2, 11.2, 10.1 (Ind. Pr. 3. sg. √vraj 1. Ā.)
vrajataḥ - ubhau hi yena vrajatastena tena śarormayaḥ / Rām, Yu, 87, 30.1 (Ind. Pr. 3. du. √vraj 1. Ā.)
vrajāmaḥ - muktīkṛtās tataḥ sarve vrajāmaḥ svargamuttamam // GarPu, 1, 84, 42.2 (Ind. Pr. 1. pl. √vraj 1. Ā.)
vrajanti - tena te pretya paśutāṃ vrajanty annādidāyinaḥ // MaS, 3, 104.2 (Ind. Pr. 3. pl. √vraj 1. Ā.)
vrajeyam - ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam / Rām, Su, 39, 7.1 (Opt. Pr. 1. sg. √vraj 1. Ā.)
vrajeḥ - campāyāṃ sānudāsasya gṛham amba vrajer iti // Bṛhat, 18, 219.2 (Opt. Pr. 2. sg. √vraj 1. Ā.)
vrajet - yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet // MBhT, 7, 25.3 (Opt. Pr. 3. sg. √vraj 1. Ā.)
vrajema - [..] 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema // BhāgP, 3, 2, 23.2 (Opt. Pr. 1. pl. √vraj 1. Ā.)
vrajeyuḥ - gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni // Megh, 2, 46.2 (Opt. Pr. 3. pl. √vraj 1. Ā.)
vraja - kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata [..] AmŚ, 1, 12.1 (Imper. Pr. 2. sg. √vraj 1. Ā.)
vrajatu - sītā purastād vrajatu tvam enām abhito vraja / Rām, Ay, 95, 22.1 (Imper. Pr. 3. sg. √vraj 1. Ā.)
vrajatam - lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo [..] BhāgP, 3, 15, 34.2 (Imper. Pr. 2. du. √vraj 1. Ā.)
vrajāma - aśakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā // MBh, 3, 142, 2.2 (Imper. Pr. 1. pl. √vraj 1. Ā.)
vrajata - samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ / MaPu, 29, 10.2 (Imper. Pr. 2. pl. √vraj 1. Ā.)
vrajantu - yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ / BoCA, 10, 30.1 (Imper. Pr. 3. pl. √vraj 1. Ā.)
avrajam - tena smṛto 'pi bhavatā nāvrajaṃ bhavadantike // SkPu (Rkh), Revākhaṇḍa, 221, 9.2 (Impf. 1. sg. √vraj 1. Ā.)
avrajat - svaphenapaṭasaṃvītā matteva pramadāvrajat / MBh, 3, 108, 11.2 (Impf. 3. sg. √vraj 1. Ā.)
avrajan - kareṇukarabhāśvādivāhanāḥ saṃghaśo 'vrajan // Bṛhat, 8, 31.2 (Impf. 3. pl. √vraj 1. Ā.)
vavrāja - vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ / MBh, 1, 29, 16.4 (Perf. 3. sg. √vraj 1. Ā.)

vrajant - paścād vrajanto 'tijavān nakṣatraiḥ satataṃ grahāḥ / SūrSi, 1, 25.1 (Ind. Pr. √vraj 1. Ā.)


√vraśc 6. Ā.
to cleave, to cut down or off or asunder, to fell, to hew
vṛścati - bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati // Kauś, 6, 1, 12.0 (Ind. Pr. 3. sg. √vraśc 6. Ā.)
vṛścanti - ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā [..] RājNi, Prabh, 157.1 (Ind. Pr. 3. pl. √vraśc 6. Ā.)

vṛkṇa - vṛkṇe svaśūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat / BhāgP, 3, 19, 15.1 (PPP. √vraśc 6. Ā.)
vṛścayitvā - tāluni vṛścayitvātha rasamenaṃ vinikṣipet // RRS, 12, 74.2 (Abs. √vraśc 6. Ā.)


√vrīḍ 1. P.
to be ashamed
vrīḍamāna - sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha [..] MBh, 3, 290, 21.1 (Ind. Pr. √vrīḍ 1. P.)
vrīḍita - sā taj jugupsitaṃ matvā mahatī vrīḍitā tataḥ / BhāgP, 11, 9, 7.1 (PPP. √vrīḍ 1. P.)


√vrīḍay 10. P.

vrīḍayati - vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ // Rām, Yu, 56, 17.2 (Ind. Pr. 3. sg. √vrīḍay 10. P.)


√śaṃs 2. Ā.
to approve, to calumniate, to commend, to foretell, to hurt, to make a vow, to praise, to predict, to prognosticate, to recite, to repeat, to revile, to vow, to wish anything to
śaṃsasi - atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi / MBh, 3, 61, 33.1 (Ind. Pr. 2. sg. √śaṃs 2. Ā.)
śaṃsati - [..] ca kāle ca svāminaḥ svasya śaṃsati // MaS, 8, 233.2 (Ind. Pr. 3. sg. √śaṃs 2. Ā.)
śaṃsete - candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā / Rām, Utt, 44, 7.1 (Ind. Pr. 3. du. √śaṃs 2. Ā.)
śaṃsanti - [..] kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsantisatyaṃ tataḥ / RājNi, 13, 176.1 (Ind. Pr. 3. pl. √śaṃs 2. Ā.)
śaṃsethāḥ - śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā // MBh, 14, 6, 26.2 (Opt. Pr. 2. sg. √śaṃs 2. Ā.)
śaṃset - śaṃsed grāmadaśeśāya daśeśo viṃśatīśine // MaS, 7, 116.2 (Opt. Pr. 3. sg. √śaṃs 2. Ā.)
śaṃseyuḥ - mumoca yadi rāmāya śaṃseyur iti maithilī // Rām, Ār, 52, 2.3 (Opt. Pr. 3. pl. √śaṃs 2. Ā.)
śaṃsa - karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām // MaS, 12, 1.2 (Imper. Pr. 2. sg. √śaṃs 2. Ā.)
śaṃsatu - [..] lokād amuṃ lokaṃ sarvaṃ śaṃsatu nobhavān // MBh, 12, 175, 4.2 (Imper. Pr. 3. sg. √śaṃs 2. Ā.)
śaṃsata - namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām // Rām, Ār, 47, 32.2 (Imper. Pr. 2. pl. √śaṃs 2. Ā.)
aśaṃsat - nārado 'pi tathā veda so 'pyaśaṃsat sadā mama / MBh, 3, 84, 5.1 (Impf. 3. sg. √śaṃs 2. Ā.)
aśaṃsuḥ - pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā // MBh, 7, 164, 63.2 (root Aor. 3. pl. √śaṃs 2. Ā.)
aśāṃsīt - [..] purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. is-Aor. 3. sg. √śaṃs 2. Ā.)
śaśaṃsa - ṛṣibhyo'nadhikaṃ tacca śaśaṃsānavaśeṣayan // Ca, Sū., 1, 26.2 (Perf. 3. sg. √śaṃs 2. Ā.)
śaśaṃsatuḥ - vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ // Rām, Ki, 30, 38.2 (Perf. 3. du. √śaṃs 2. Ā.)
śaśaṃsuḥ - ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu [..] BhāgP, 3, 19, 27.2 (Perf. 3. pl. √śaṃs 2. Ā.)
śasyate - tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam // AHS, Sū., 16, 8.2 (Ind. Pass. 3. sg. √śaṃs 2. Ā.)
śasyete - [..] śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete // SaAHS, Sū., 16, 11.1, 2.0 (Ind. Pass. 3. du. √śaṃs 2. Ā.)
śasyante - te lagne śasyante neṣṭāḥ pāpagrahāpy [... au3 Zeichenjh] // Ṭika, 5, 4.1 (Ind. Pass. 3. pl. √śaṃs 2. Ā.)
śaṃsiṣuḥ - bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // Rām, Ay, 62, 8.2 (Proh. 3. pl. √śaṃs 2. Ā.)

śaṃsant - bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ // MaS, 3, 109.2 (Ind. Pr. √śaṃs 2. Ā.)
śaṃsivas - praviveśātmavān veśma mātur apriyaśaṃsivān // Rām, Ay, 16, 60.2 (Perf. √śaṃs 2. Ā.)
śaṃsita - idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ / MaS, 1, 104.1 (PPP. √śaṃs 2. Ā.)
śasya - vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām [..] RājNi, Pipp., 262.2 (Ger. √śaṃs 2. Ā.)
śaṃsitum - puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi // BhāgP, 1, 1, 9.2 (Inf. √śaṃs 2. Ā.)
śasya - [..] pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanamavikledopaśoṣaṇe avaikārikavikāraśceti / Ca, Sū., 12, 8.4 (Abs. √śaṃs 2. Ā.)


√śak 4. P.
to be able to or capable of or competent for, to be compelled or caused by any one to, to be overcome or subdued, to be strong or powerful, to give way, to succumb, to yield
śaknomi - na śaknomi tadā deva kiṃ karomi vada [..] SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.2 (Ind. Pr. 1. sg. √śak 4. P.)
śaknosi - yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija / SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 (Ind. Pr. 2. sg. √śak 4. P.)
śaknoti - yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām [..] MṛgṬī, Vidyāpāda, 2, 4.2, 8.1 (Ind. Pr. 3. sg. √śak 4. P.)
śaknuvaḥ - [..] vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ / MBh, 1, 192, 26.1 (Ind. Pr. 1. du. √śak 4. P.)
śaksgplaḥ - sarve viyuktāḥ svavihāratantraṃ na śaksgplas tat pratihartave te // BhāgP, 3, 5, 47.2 (Ind. Pr. 1. pl. √śak 4. P.)
śaknuvanti - na tv enaṃ śaknuvanti sma vyāhartum api kiṃcana / MBh, 3, 52, 17.1 (Ind. Pr. 3. pl. √śak 4. P.)
śaknuyām - api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama // MBh, 3, 177, 13.3 (Opt. Pr. 1. sg. √śak 4. P.)
śaknuyāt - [..] yadā tv etān nigrahītuṃ na śaknuyāt / MaS, 8, 130.1 (Opt. Pr. 3. sg. √śak 4. P.)
śaknuyāma - na śaknuyāma carituṃ dharmaṃ putra yathāsukham // MBh, 1, 37, 23.2 (Opt. Pr. 1. pl. √śak 4. P.)
aśaknuvam - nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan // MBh, 3, 170, 36.2 (Impf. 1. sg. √śak 4. P.)
aśaknot - nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān // MBh, 1, 55, 15.2 (Impf. 3. sg. √śak 4. P.)
aśaknutām - nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave // MBh, 6, 48, 52.2 (Impf. 3. du. √śak 4. P.)
aśaknuvan - kṣatraviśśūdrayonis tu daṇḍaṃ dātum aśaknuvan / MaS, 9, 225.1 (Impf. 3. pl. √śak 4. P.)
śakṣyāmi - ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // Rām, Ay, 18, 23.2 (Fut. 1. sg. √śak 4. P.)
śakṣyasi - [..] no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti sa sāmavedo bhūtvā [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 19.0 (Fut. 2. sg. √śak 4. P.)
śakṣyati - [..] tu yā nārī na sā śakṣyatijīvitum / Rām, Ay, 26, 5.1 (Fut. 3. sg. √śak 4. P.)
śakṣyāmaḥ - raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana / MaPu, 47, 89.1 (Fut. 1. pl. √śak 4. P.)
śakṣyatha - tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum // Bṛhat, 18, 410.2 (Fut. 2. pl. √śak 4. P.)
śakṣyanti - kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ / Rām, Bā, 20, 9.1 (Fut. 3. pl. √śak 4. P.)
aśakam - yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama // MBh, 3, 134, 32.3 (them. Aor. 1. sg. √śak 4. P.)
aśakat - nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // Rām, Ay, 12, 8.2 (them. Aor. 3. sg. √śak 4. P.)
aśakata - katham aśakatarte maj jīvitum iti / ChāUp, 5, 1, 8.3 (them. Aor. 2. pl. √śak 4. P.)
aśakan - ete hy abhyutthitā devā naivāsyotthāpane 'śakan / BhāgP, 3, 26, 62.1 (them. Aor. 3. pl. √śak 4. P.)
śaśāka - vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca // SkPu, 13, 34.2 (Perf. 3. sg. √śak 4. P.)
śekatuḥ - nimeṣāntaramātreṇa na śekatur udīkṣitum // Rām, Yu, 35, 16.2 (Perf. 3. du. √śak 4. P.)
śekuḥ - yad ābhraṃśayituṃ bhogā na śekur bhagavatparam // BhāgP, 3, 22, 34.2 (Perf. 3. pl. √śak 4. P.)
śakyase - na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā / MBh, 6, 33, 8.1 (Ind. Pass. 2. sg. √śak 4. P.)
śakyate - asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā / MBhT, 2, 18.2 (Ind. Pass. 3. sg. √śak 4. P.)
śakyete - [..] lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt [..] ĀyDī, Sū., 26, 57.1, 10.0 (Ind. Pass. 3. du. √śak 4. P.)
śakyāmahe - kathaṃ śakyāmahe brahman dānavair upamardanam // MBh, 12, 202, 11.2 (Ind. Pass. 1. pl. √śak 4. P.)
śakyante - [..] upāyasādhyāste copāyā balahīnaiḥ puruṣairanuṣṭhātuṃ na śakyanta ityataḥ prādhānyajñāpanārthaṃ balānām ādau nirdeśam [..] GaṇKṬ, 2.2, 37.0 (Ind. Pass. 3. pl. √śak 4. P.)
aśakyata - na smāśakyata bībhatsuḥ kenacit prasamīkṣitum // MBh, 7, 50, 79.2 (Impf. Pass.3. sg. √śak 4. P.)
aśakyanta - nāśakyanta mahārāja yodhā vārayituṃ tadā // MBh, 7, 132, 42.3 (Impf. Pass.3. pl. √śak 4. P.)
śakyeta - na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ / MBh, 1, 194, 7.1 (Opt. P. Pass. 3. sg. √śak 4. P.)
śakyeran - yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ / MBh, 12, 259, 17.2 (Opt. P. Pass. 3. pl. √śak 4. P.)

śakta - [..] upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto [..] TantS, 11, 20.0 (PPP. √śak 4. P.)


√śakalīkṛ 8. Ā.
to crush, to grind, to pound, to reduce to fragments
śakalīkurvant - śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ / Rām, Ki, 30, 15.1 (Ind. Pr. √śakalīkṛ 8. Ā.)
śakalīkṛta - bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ / MaPu, 149, 15.1 (PPP. √śakalīkṛ 8. Ā.)
śakalīkartum - rathaṃ ca śakalīkartuṃ savyasācī pracakrame // MBh, 7, 78, 28.2 (Inf. √śakalīkṛ 8. Ā.)
śakalīkṛtya - raktapadmāsanāsīnaṃ śakalīkṛtya yatnataḥ / LiPu, 2, 23, 27.1 (Abs. √śakalīkṛ 8. Ā.)


√śakalībhū 1. Ā.
to break into parts, to burst
śakalībhavet - pated dyaur himavāñśīryet pṛthivī śakalībhavet / MBh, 3, 13, 117.1 (Opt. Pr. 3. sg. √śakalībhū 1. Ā.)
śakalībhavitā - mūrdhā tu saptadhā tasya śakalībhavitā tadā // Rām, Utt, 26, 44.2 (periphr. Fut. 3. sg. √śakalībhū 1. Ā.)

śakalībhūta - sā gadā śakalībhūtā viśīrṇamaṇibandhanā / MBh, 14, 83, 21.1 (PPP. √śakalībhū 1. Ā.)


√śakulīkṛ 8. Ā.
śakulīkṛta - bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ / Rām, Ār, 60, 50.2 (PPP. √śakulīkṛ 8. Ā.)


√śaṅk 1. P.
to assume, to be afraid of, to be anxious or apprehensive, to be feared or doubted etc., to be in doubt or un certain about, to believe, to distrust, to dread, to fear, to hesitate, to regard, to suspect, to think probable
śaṅke - śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama / Rām, Ār, 56, 14.1 (Ind. Pr. 1. sg. √śaṅk 1. P.)
śaṅkase - [..] te 'dya bharataṃ yo 'tra śaṅkase // Rām, Ay, 91, 4.2 (Ind. Pr. 2. sg. √śaṅk 1. P.)
śaṅkate - yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ // MBh, 3, 32, 5.2 (Ind. Pr. 3. sg. √śaṅk 1. P.)
śaṅkethāḥ - mā pāpam ātmanaḥ putra śaṅkethāstvaṇvapi prabho // MBh, 14, 81, 7.2 (Opt. Pr. 2. sg. √śaṅk 1. P.)
śaṅketa - bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ / MBh, 3, 73, 28.1 (Opt. Pr. 3. sg. √śaṅk 1. P.)
śaṅkemahi - tamevādriṃ cakrāṅkitakarapariṣvaṅgarasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā / Haṃ, 1, 22.1 (Opt. Pr. 1. pl. √śaṅk 1. P.)
śaṅkeran - yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ / MBh, 1, 132, 12.1 (Opt. Pr. 3. pl. √śaṅk 1. P.)
aśaṅkata - niśāmyāsaṃkhyaśo yūthān prajāpatir aśaṅkata // BhāgP, 3, 12, 16.2 (Impf. 3. sg. √śaṅk 1. P.)
aśaṅkiṣṭa - tadasāv aśaṅkiṣṭa nikṛṣṭāśayaḥ kitavaḥ // DKCar, 2, 2, 304.1 (athem. is-Aor. 3. sg. √śaṅk 1. P.)
śaśaṅke - kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca // Bṛhat, 22, 286.2 (Perf. 3. sg. √śaṅk 1. P.)
śaṅkyate - [..] pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ [..] MṛgṬī, Vidyāpāda, 11, 1.2, 3.0 (Ind. Pass. 3. sg. √śaṅk 1. P.)
śaṅkyatām - adeśakāle samprāptaḥ sarvathā śaṅkyatām ayam // Rām, Yu, 11, 37.2 (Imper. Pass. 3. sg. √śaṅk 1. P.)

śaṅkamāna - dadhāra varṣāṇi śataṃ śaṅkamānā surārdanāt // BhāgP, 3, 15, 1.3 (Ind. Pr. √śaṅk 1. P.)
śaṅkita - [..] na sarvatra viśrabdho na ca śaṅkitaḥ / AHS, Sū., 2, 27.1 (PPP. √śaṅk 1. P.)
śaṅkitavya - na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ / MBh, 3, 32, 36.1 (Ger. √śaṅk 1. P.)
śaṅkitum - balam ātmani paśyantī na māṃ śaṅkitum arhasi / Rām, Ay, 10, 19.1 (Inf. √śaṅk 1. P.)


√śad 1. P.
to fall, to fall off or out
śanna - śanno deve rabhiṣṭa ya ity evam ādiṃ kṛtvā atharvavedam adhīyate / GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 29.11 (PPP. √śad 1. P.)


√śap 1. Ā.
to adjure, to conjure any one by, to curse, to curse one's self, to promise with an oath, to supplicate, to vow or swear
śapāmi - etat te pratijānāmi satyenaiva śapāmi te // Rām, Ki, 7, 21.2 (Ind. Pr. 1. sg. √śap 1. Ā.)
śapasi - yathākrameṇa śapasi varaṃ mama dadāsi ca / Rām, Ay, 10, 21.1 (Ind. Pr. 2. sg. √śap 1. Ā.)
śapati - [..] vṛṇīte svān dveṣṭi taṃ gauḥ śapatibhārata // MBh, 5, 122, 26.2 (Ind. Pr. 3. sg. √śap 1. Ā.)
śapāmahe - jīvantyā jātu jīvantyaḥ putrair api śapāmahe // Rām, Ay, 42, 20.2 (Ind. Pr. 1. pl. √śap 1. Ā.)
śapanti - jāmayo yāni gehāni śapanty apratipūjitāḥ / MaS, 3, 58.1 (Ind. Pr. 3. pl. √śap 1. Ā.)
śapeyam - śapeyaṃ sukṛtenaiva prāpayiṣye nṛpātmaje // MBh, 1, 67, 20.17 (Opt. Pr. 1. sg. √śap 1. Ā.)
śapet - [..] tvaṃ na tvāṃ sa kupitaḥ śapet // Rām, Ay, 57, 35.2 (Opt. Pr. 3. sg. √śap 1. Ā.)
śapeyuḥ - ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha / MaPu, 161, 12.1 (Opt. Pr. 3. pl. √śap 1. Ā.)
śapasva - guruṇā cābhyanujñātaḥ kāmameva śapasva mām // MaPu, 26, 18.3 (Imper. Pr. 2. sg. √śap 1. Ā.)
aśapam - rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam / MBh, 1, 37, 18.1 (Impf. 1. sg. √śap 1. Ā.)
aśapat - samanyur aśapat sarvān krodhasaṃraktalocanā // Rām, Bā, 35, 20.2 (Impf. 3. sg. √śap 1. Ā.)
aśapan - avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā // MaPu, 143, 24.2 (Impf. 3. pl. √śap 1. Ā.)
śapsye - śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me / MBh, 12, 30, 23.1 (Fut. 1. sg. √śap 1. Ā.)
śapsyate - akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā // MBh, 3, 11, 6.2 (Fut. 3. sg. √śap 1. Ā.)
śāpitāsi - śāpitāsi mama prāṇaiḥ kuru svastyayanāni me / Rām, Ay, 18, 38.2 (periphr. Fut. 2. sg. √śap 1. Ā.)
śepe - vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe // MaS, 8, 110.2 (Perf. 3. sg. √śap 1. Ā.)
śepuḥ - kopitā munayaḥ śepur bhagavanmatakovidāḥ // BhāgP, 3, 3, 24.2 (Perf. 3. pl. √śap 1. Ā.)

śapant - na hyenāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat // MBh, 1, 33, 6.3 (Ind. Pr. √śap 1. Ā.)
śapta - viśvāmitreṇa sā śaptā nadī lokasukhapradā / SkPu, 19, 22.1 (PPP. √śap 1. Ā.)
śaptavant - agastyaḥ paramakruddhas tāṭakām api śaptavān // Rām, Bā, 24, 10.2 (PPA. √śap 1. Ā.)
śaptavya - bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi / KūPu, 1, 33, 28.1 (Ger. √śap 1. Ā.)
śapitum - evaṃguṇaṃ nalaṃ yo vai kāmayecchapituṃ kale // MBh, 3, 55, 10.2 (Inf. √śap 1. Ā.)
śaptvā - evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ / SkPu, 10, 38.2 (Abs. √śap 1. Ā.)


√śabd 1. P.
śabdant - praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam / AHS, Utt., 4, 27.1 (Ind. Pr. √śabd 1. P.)


√śam 1. P.
to arrange, to be quiet, to cease, to fatigue one's self, to toil at
śāmyāmi - śāmyāmi parinirvāmi sukham āse ca kevalam // MBh, 12, 171, 50.2 (Ind. Pr. 1. sg. √śam 1. P.)
śāmyasi - [..] muhur ukto 'si na ca śāmyasipārthiva // MBh, 5, 126, 18.2 (Ind. Pr. 2. sg. √śam 1. P.)
śāmyati - na jātu kāmaḥ kāmānām upabhogena śāmyati / MaS, 2, 94.1 (Ind. Pr. 3. sg. √śam 1. P.)
śāmyanti - atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ // AHS, Utt., 39, 53.2 (Ind. Pr. 3. pl. √śam 1. P.)
śāmyet - manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ // MBh, 3, 46, 13.2 (Opt. Pr. 3. sg. √śam 1. P.)
śāmyeran - na hi te jātu śāmyeran ṛte rājyena kaurava // MBh, 5, 136, 3.2 (Opt. Pr. 3. pl. √śam 1. P.)
śāmya - nivartasva vivitsābhyaḥ śāmya nirvidya māmaka / MBh, 12, 171, 18.1 (Imper. Pr. 2. sg. √śam 1. P.)
śāmyatu - [..] kṣamayā taraṅgaiḥ aṅgāni siñca mama śāmyatudehadāhaḥ // GīG, 7, 73.2 (Imper. Pr. 3. sg. √śam 1. P.)
śāmyāma - sarve sumanasastāta śāmyāma bharatarṣabha // MBh, 5, 31, 22.2 (Imper. Pr. 1. pl. √śam 1. P.)
śāmyata - [..] eva nānyad brūyāṃ tān prati śāmyateti / MBh, 5, 29, 2.1 (Imper. Pr. 2. pl. √śam 1. P.)
śāmyantu - śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca / BoCA, 10, 16.1 (Imper. Pr. 3. pl. √śam 1. P.)
aśāmyat - so 'śāmyat tasmād aśvaḥ paśūnāṃ jighatsur atamo [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.4 (Impf. 3. sg. √śam 1. P.)
aśīśamat - brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat // MBh, 7, 163, 46.2 (redupl. Aor. 3. sg. √śam 1. P.)
śaśāma - droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha / MBh, 1, 128, 16.1 (Perf. 3. sg. √śam 1. P.)
śemuḥ - mamlur mālyāni devānāṃ śemustejāṃsi caiva hi / MBh, 1, 26, 32.1 (Perf. 3. pl. √śam 1. P.)

śāmyant - [..] trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa [..] TantS, 10, 18.0 (Ind. Pr. √śam 1. P.)
śānta - deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet / MBhT, 7, 43.1 (PPP. √śam 1. P.)
śāntavant - eṣa ujjānako nāma yavakrīr yatra śāntavān / MBh, 3, 130, 14.1 (PPA. √śam 1. P.)
śamanīya - piṅgalāntargate prāṇe śamanīyāhavaṃ jayet / GarPu, 1, 67, 33.1 (Ger. √śam 1. P.)
śamitum - tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha // MaPu, 143, 22.2 (Inf. √śam 1. P.)


√śamay 10. Ā.
to calm, to make quiet, to pacify
śamayāmi - aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ / MBh, 5, 60, 13.1 (Ind. Pr. 1. sg. √śamay 10. Ā.)
śamayati - yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ // Bhai, 1, 10.2 (Ind. Pr. 3. sg. √śamay 10. Ā.)
śamayanti - śamayanti mahātmāno dīptamagnimivāmbhasā // PABh, 1, 9, 208.2 (Ind. Pr. 3. pl. √śamay 10. Ā.)
śamayeḥ - āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati [..] Megh, 1, 20.2 (Opt. Pr. 2. sg. √śamay 10. Ā.)
śamayet - śleṣmāṇaṃ śamayet pītaṃ mārutaṃ cānulomayet // Ca, Sū., 1, 98.2 (Opt. Pr. 3. sg. √śamay 10. Ā.)
śamayeyuḥ - tāḥ śaityācchamayeyuśca pittapānātyayāntaram // Su, Utt., 47, 65.2 (Opt. Pr. 3. pl. √śamay 10. Ā.)
śamaya - [..] prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo [..] UḍḍT, 1, 31.1 (Imper. Pr. 2. sg. √śamay 10. Ā.)
śamayadhvam - pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama // MBh, 5, 9, 11.2 (Imper. Pr. 2. pl. √śamay 10. Ā.)
aśamayat - [..] abibhayus taṃ brahmaṇe prāyacchat tam etayarcāśamayat // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Impf. 3. sg. √śamay 10. Ā.)
śamayiṣyāmi - śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam // MBh, 4, 43, 14.2 (Fut. 1. sg. √śamay 10. Ā.)
śamayiṣyasi - [..] śameyam iti kena nu tvaṃ śamayiṣyasīti rathaṃtaraṃ nāma me sāmāghoraṃ cākrūraṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 18.3 (Fut. 2. sg. √śamay 10. Ā.)
śamayiṣyati - udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge // MBh, 3, 84, 12.2 (Fut. 3. sg. √śamay 10. Ā.)
śamayāṃcakāra - tam agnim iddhaṃ śamayāṃcakāra / MBh, 1, 28, 24.5 (periphr. Perf. 3. sg. √śamay 10. Ā.)
śamayāṃbabhūvuḥ - gataujasaḥ srastakirīṭahārā viniḥśvasantaḥ śamayāṃbabhūvuḥ / MBh, 1, 178, 16.3 (periphr. Perf. 3. pl. √śamay 10. Ā.)

śamayant - tam āhāgādhayā vācā kaśmalaṃ śamayann iva // BhāgP, 3, 9, 28.2 (Ind. Pr. √śamay 10. Ā.)
śamita - [..] spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo [..] SpKāNi, 1, 25.2, 1.0 (PPP. √śamay 10. Ā.)
śamayitum - arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy [..] Megh, 1, 57.2 (Inf. √śamay 10. Ā.)
śamayitvā - śamayitvā paśūn anyān vidhivad dvijasattamāḥ / MBh, 14, 91, 1.2 (Abs. √śamay 10. Ā.)


√śā 3. P.
to sharpen, to whet
śāta - teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api // SkPu (Rkh), Revākhaṇḍa, 51, 59.2 (PPP. √śā 3. P.)


√śātay 10. Ā.
to cut off, to destroy, to kill, to ruin
śātayāmi - varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ // Rām, Bā, 65, 10.2 (Ind. Pr. 1. sg. √śātay 10. Ā.)
śātayati - [..] vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati // Su, Cik., 6, 12.1 (Ind. Pr. 3. sg. √śātay 10. Ā.)
śātayet - [..] 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet // ViSmṛ, 5, 19.1 (Opt. Pr. 3. sg. √śātay 10. Ā.)
śātaya - antarair bhedayitvārīn bilvaṃ bilvena śātaya / MBh, 12, 106, 10.2 (Imper. Pr. 2. sg. √śātay 10. Ā.)
aśātayat - tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat // Rām, Su, 1, 11.2 (Impf. 3. sg. √śātay 10. Ā.)
śātayetām - saubalīṃ samare senāṃ śātayetāṃ samantataḥ // MBh, 6, 54, 22.3 (Impf. 3. du. √śātay 10. Ā.)
śātayiṣye - pātayiṣye mahendraṃ vā śātayiṣye tathānalam // Rām, Yu, 48, 59.2 (Fut. 1. sg. √śātay 10. Ā.)
śātayiṣyanti - asibhiḥ śātayiṣyanti balino yamakiṃkarāḥ // NāS, 2, 1, 198.2 (Fut. 3. pl. √śātay 10. Ā.)
śātayāmāsa - so 'vatīrya rathāt tūrṇaṃ śātayāmāsa taṃ drumam // MBh, 3, 70, 20.2 (periphr. Perf. 3. sg. √śātay 10. Ā.)

śātayant - atyarocata saubhadrastava sainyāni śātayan // MBh, 6, 69, 29.2 (Ind. Pr. √śātay 10. Ā.)
śātita - jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // BoCA, 7, 45.2 (PPP. √śātay 10. Ā.)


√śāntībhū 1. P.
to become calm
śāntībhūta - ātmabuddhiṃ samāsthāya śāntībhūto nirāmayaḥ / MBh, 12, 189, 21.1 (PPP. √śāntībhū 1. P.)


√śāpay 10. P.
to make someone swear
śāpayet - satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ / MaS, 8, 113.1 (Opt. Pr. 3. sg. √śāpay 10. P.)

śāpita - śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram // Rām, Ār, 23, 12.2 (PPP. √śāpay 10. P.)
śāpitavant - aparicchinnatattvārthā putraṃ śāpitavatyaham / MaPu, 158, 4.2 (PPA. √śāpay 10. P.)
śāpayitvā - śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā // Rām, Ki, 9, 14.2 (Abs. √śāpay 10. P.)


√śāmay 10. Ā.
to note, to perceive
aśāmayat - aśāmayanmahāprājño brahmāstreṇaiva bhārata // MBh, 7, 81, 34.2 (Impf. 3. sg. √śāmay 10. Ā.)
śāmyate - prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ // Rām, Ki, 18, 32.2 (Ind. Pass. 3. sg. √śāmay 10. Ā.)

śāmyamāna - [..] dadāti brahmaṇe hi prattā paśuṣu śāmyamāneṣu cakṣur hāpayanti cakṣur eva tadātmani [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Ind. Pass. √śāmay 10. Ā.)


√śāyay 10. P.
to make someone lie down
śāyayet - kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate / Su, Cik., 29, 12.3 (Opt. Pr. 3. sg. √śāyay 10. P.)
śāyayiṣyati - tāmapyacirād ayugmaśaraḥ śaraśayane śāyayiṣyati // DKCar, 2, 2, 206.1 (Fut. 3. sg. √śāyay 10. P.)

śāyita - kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ [..] AmŚ, 1, 41.1 (PPP. √śāyay 10. P.)


√śās 1. P.
to administer the laws, to be chastised or corrected etc., to censure, to chastise, to control, to correct, to govern, to inform, to instruct, to punish, to recommend, to restrain, to rule, to teach
śāsti - daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati / MaS, 7, 18.1 (Ind. Pr. 3. sg. √śās 1. P.)
śāsate - sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ // MBh, 12, 259, 25.2 (Ind. Pr. 3. pl. √śās 1. P.)
śiṣyāḥ - etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu [..] MBh, 1, 50, 9.2 (Opt. Pr. 2. sg. √śās 1. P.)
śiṣyāt - śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ // MaS, 4, 175.2 (Opt. Pr. 3. sg. √śās 1. P.)
śādhi - ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // MaS, 8, 314.2 (Imper. Pr. 2. sg. √śās 1. P.)
śāstu - tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm // Rām, Ki, 21, 9.2 (Imper. Pr. 3. sg. √śās 1. P.)
śāsata - śāsatainān adharmajñān mama vipriyakāriṇaḥ / MBh, 3, 230, 3.1 (Imper. Pr. 2. pl. √śās 1. P.)
aśāsata - śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata / MBh, 12, 221, 75.1 (Impf. 3. pl. √śās 1. P.)
śāsiṣyati - ko nu śāsiṣyati punas tāte lokāntaraṃ gate // Rām, Ay, 95, 16.2 (Fut. 3. sg. √śās 1. P.)
śāstā - taṃ cāpi śāstā tadahaṃ pravartiṣyāmy asaṃśayam // SkPu (Rkh), Revākhaṇḍa, 192, 93.2 (periphr. Fut. 3. sg. √śās 1. P.)
aśiṣam - [..] mā bhagavān abravīd anu tvāśiṣam iti // ChāUp, 5, 3, 4.4 (them. Aor. 1. sg. √śās 1. P.)
aśiṣat - kumārānu tvā aśiṣat piteti / ChāUp, 5, 3, 1.3 (them. Aor. 3. sg. √śās 1. P.)
śaśāsa - sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ / SātT, 2, 38.1 (Perf. 3. sg. √śās 1. P.)
śāsyatām - savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti // Rām, Su, 44, 4.2 (Imper. Pass. 3. sg. √śās 1. P.)

śāsant - nopasargabhayaṃ kiṃcitpṛthau rājani śāsati / MaPu, 10, 30.1 (Ind. Pr. √śās 1. P.)
śāsta - agastyaśāstām abhito diśaṃ tu śirāṃsi teṣāṃ kurusattamānām / MBh, 1, 184, 9.1 (PPP. √śās 1. P.)
śāsitavya - śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā // KūPu, 2, 31, 64.2 (Ger. √śās 1. P.)
śāsitum - sarvānno bādhate vīryāc chāsituṃ taṃ na śaksgplaḥ // Rām, Bā, 14, 6.2 (Inf. √śās 1. P.)
śiṣya - siddheśvaraiś ca bhagavāñchailādiḥ śiṣyasaṃmataḥ // LiPu, 1, 48, 26.2 (Abs. √śās 1. P.)
śiṣyamāṇa - vṛddhiguṇau svasaṃjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau / KāśVṛ, 1, 1, 3.1, 1.3 (Ind. Pass. √śās 1. P.)


√śāsay 10. P.

śāsayet - cauravacchāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ // KātSm, 1, 132.2 (Opt. Pr. 3. sg. √śāsay 10. P.)


√śikṣ 6. P.
to learn
śikṣase - evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase / LAS, 1, 44.2 (Ind. Pr. 2. sg. √śikṣ 6. P.)
śikṣethāḥ - apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim / MBh, 12, 92, 42.1 (Opt. Pr. 2. sg. √śikṣ 6. P.)
śikṣeta - sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām // BhāgP, 11, 7, 38.2 (Opt. Pr. 3. sg. √śikṣ 6. P.)
śikṣeran - svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ // MaS, 2, 20.2 (Opt. Pr. 3. pl. √śikṣ 6. P.)
śikṣasva - śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī // MBh, 3, 32, 39.2 (Imper. Pr. 2. sg. √śikṣ 6. P.)
śikṣethām - utsāhena ca śikṣethām āyuraiśvaryalakṣaṇam / Bṛhat, 23, 118.1 (Imper. Pr. 2. du. √śikṣ 6. P.)
aśikṣata - kathaṃ droṇān maheṣvāsāt sarvāṇyastrāṇyaśikṣata / MBh, 1, 153, 11.1 (Impf. 3. sg. √śikṣ 6. P.)
aśikṣanta - aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ // MBh, 2, 4, 29.2 (Impf. 3. pl. √śikṣ 6. P.)
śikṣiṣyāmi - tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam // BoCA, 3, 23.2 (Fut. 1. sg. √śikṣ 6. P.)
śikṣyatām - yadi cecchatha tāṃ draṣṭuṃ gāndharvaṃ śikṣyatām iti // Bṛhat, 17, 3.2 (Imper. Pass. 3. sg. √śikṣ 6. P.)

śikṣamāṇa - na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ / MBh, 5, 52, 16.1 (Ind. Pr. √śikṣ 6. P.)
śikṣitavya - evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase / LAS, 1, 44.2 (Ger. √śikṣ 6. P.)
śikṣitum - ahaṃ śikṣitum ārabdhaḥ sa cāpi vyāpṛtaḥ sadā // Bṛhat, 7, 46.2 (Inf. √śikṣ 6. P.)


√śikṣay 10. Ā.
to impart knowledge, to inform, to instruct, to teach
śikṣaye - [..] bahumānāc ca smāraye tvāṃ na śikṣaye / Rām, Ār, 8, 20.1 (Ind. Pr. 1. sg. √śikṣay 10. Ā.)
śikṣayasi - pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena // DKCar, 2, 2, 99.1 (Ind. Pr. 2. sg. √śikṣay 10. Ā.)
śikṣayati - yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti [..] MṛgṬī, Vidyāpāda, 1, 1.2, 21.0 (Ind. Pr. 3. sg. √śikṣay 10. Ā.)
śikṣayanti - śikṣayanti ca yācante dehīti kṛpaṇā janāḥ / GarPu, 1, 109, 25.1 (Ind. Pr. 3. pl. √śikṣay 10. Ā.)
śikṣayet - upanīya guruḥ śiṣyaṃ śikṣayet śaucam āditaḥ / MaS, 2, 69.1 (Opt. Pr. 3. sg. √śikṣay 10. Ā.)
śikṣayasva - śikṣayasva yathānyāyam ityuktvāntaradhīyata / LiPu, 2, 3, 82.1 (Imper. Pr. 2. sg. √śikṣay 10. Ā.)
aśikṣayam - jihvā prasāditā spaṣṭā tato gānamaśikṣayam / LiPu, 2, 3, 54.1 (Impf. 1. sg. √śikṣay 10. Ā.)
aśikṣayat - aśveṣu bhūmāvapi ca raṇaśikṣām aśikṣayat / MBh, 1, 123, 7.2 (Impf. 3. sg. √śikṣay 10. Ā.)
aśikṣayan - pārthasya vai sārathitve bhavethā ityaśikṣayan / MBh, 1, 212, 1.420 (Impf. 3. pl. √śikṣay 10. Ā.)
śikṣayiṣyāmi - śikṣayiṣyāmyahaṃ rājan virāṭabhavane striyaḥ / MBh, 4, 2, 24.2 (Fut. 1. sg. √śikṣay 10. Ā.)
śikṣayāmāsa - śikṣayāmāsa bahuśastatra tatra mahāmatiḥ / LiPu, 2, 3, 92.1 (periphr. Perf. 3. sg. √śikṣay 10. Ā.)

śikṣayant - vidyāḥ śikṣayatā nīto bālalīlānabhijñātām // Bṛhat, 18, 11.2 (Ind. Pr. √śikṣay 10. Ā.)
śikṣita - prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ // SātT, 2, 11.2 (PPP. √śikṣay 10. Ā.)
śikṣayitum - gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam // ParāṬī, Ācārakāṇḍa, 2, 2.1, 25.0 (Inf. √śikṣay 10. Ā.)


√śikṣay 10. P.
to teach
śikṣayāmāsa - śikṣayāmāsa ca droṇo dhanurvedam aśeṣataḥ / MBh, 1, 121, 2.9 (periphr. Perf. 3. sg. √śikṣay 10. P.)


√śikhīkṛ 8. Ā.
to blaze
śikhīkṛta - baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / RHT, 5, 38.1 (PPP. √śikhīkṛ 8. Ā.)


√śithilīkṛ 8. Ā.
to loosen, to relax
śithilīkaroti - [..] raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √śithilīkṛ 8. Ā.)

śithilīkṛta - yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga [..] PABh, 5, 39, 48.0 (PPP. √śithilīkṛ 8. Ā.)
śithilīkṛtya - piṇḍike śithilīkṛtya jihmīkṛtya ca nāsikām / Ca, Indr., 10, 5.1 (Abs. √śithilīkṛ 8. Ā.)


√śithilībhū 1. P.
to be or become loose
śithilībhavati - [..] āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ [..] SpKāNi, 1, 11.2, 5.0 (Ind. Pr. 3. sg. √śithilībhū 1. P.)
śithilībhavanti - [..] divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ [..] Ca, Cik., 2, 3.3 (Ind. Pr. 3. pl. √śithilībhū 1. P.)

śithilībhūta - spandatattvasamāvivikṣūṇām api ca śithilībhūtaprayatnānāṃ śūnyam etad vighnabhūtam // SpKāNi, 1, 13.2, 22.0 (PPP. √śithilībhū 1. P.)


√śivamayīkṛ 8. P.
to make something/someone consist of Śiva
śivamayīkṛtya - viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam [..] TantS, 12, 9.0 (Abs. √śivamayīkṛ 8. P.)


√śivīkṛ 8. P.
to transform sth. into Śiva
śivīkṛta - tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma [..] TantS, 17, 2.0 (PPP. √śivīkṛ 8. P.)


√śivībhū 1. P.
śivībhūta - śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi / ŚākVi, 1, 29.1 (PPP. √śivībhū 1. P.)


√śiśirīkṛ 8. Ā.
to make cool
śiśirīkṛta - tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ / ṚtuS, Pañcamaḥ sargaḥ, 4.1 (PPP. √śiśirīkṛ 8. Ā.)


√śiṣ 4. Ā.
to leave, to leave remaining
śiṣyanti - brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa / MBh, 3, 188, 41.1 (Ind. Pr. 3. pl. √śiṣ 4. Ā.)
śiṣyeta - punas tatpratisaṃkrāme yac chiṣyeta tad eva sat // BhāgP, 11, 19, 16.2 (Opt. Pr. 3. sg. √śiṣ 4. Ā.)
śiṣyate - bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate // ŚiSūV, 2, 7.1, 2.0 (Ind. Pass. 3. sg. √śiṣ 4. Ā.)
śiṣyante - vane nivasato rājañśiṣyante sma kadācana // MBh, 3, 49, 41.2 (Ind. Pass. 3. pl. √śiṣ 4. Ā.)

śiṣṭa - vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ // TantS, 10, 16.0 (PPP. √śiṣ 4. Ā.)
śiṣṭvā - śiṣṭvā vā bhūmidevānāṃ naradevasamāgame / MaS, 11, 82.1 (Abs. √śiṣ 4. Ā.)
śiṣyamāṇa - jīvite śiṣyamāṇe ca kim utthāya na dhāvasi // MBh, 12, 309, 8.2 (Ind. Pass. √śiṣ 4. Ā.)


√śī 1. P.
to fall asleep, to lay down
śaye - [..] abhisaṃtapto na naktaṃ na divā śaye // MBh, 3, 36, 11.2 (Ind. Pr. 1. sg. √śī 1. P.)
śeṣe - uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate / Rām, Ay, 7, 10.1 (Ind. Pr. 2. sg. √śī 1. P.)
śete - adhyāsya śete padayugmavakṣe bhūmim avaṣṭabhya karadvayābhyām / GherS, 2, 39.1 (Ind. Pr. 3. sg. √śī 1. P.)
śayāmahe - śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ / Rām, Yu, 54, 22.1 (Ind. Pr. 1. pl. √śī 1. P.)
śerate - [..] purīṣe taṃ māsaṃ pitaras tasya śerate // MaS, 3, 250.2 (Ind. Pr. 3. pl. √śī 1. P.)
śayeyam - śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ / MBh, 6, 115, 48.1 (Opt. Pr. 1. sg. √śī 1. P.)
śayīthāḥ - [..] praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā [..] Ca, Sū., 14, 46.1 (Opt. Pr. 2. sg. √śī 1. P.)
śayīta - ekaḥ śayīta sarvatra na retaḥ skandayet kvacit / MaS, 2, 180.1 (Opt. Pr. 3. sg. √śī 1. P.)
śayīmahi - yacchayīmahi saṃgrāme śaratalpagatā vayam // MBh, 5, 125, 16.2 (Opt. Pr. 1. pl. √śī 1. P.)
śayīran - māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau // MaS, 5, 73.2 (Opt. Pr. 3. pl. √śī 1. P.)
śeṣva - pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // Rām, Ay, 80, 3.2 (Imper. Pr. 2. sg. √śī 1. P.)
śeratām - sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti // Bṛhat, 17, 165.2 (Imper. Pr. 3. pl. √śī 1. P.)
aśeta - aśeta bhīmasenastu yathāsukham ariṃdamaḥ / MBh, 1, 119, 38.30 (Impf. 3. sg. √śī 1. P.)
śeranta - bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā // MaPu, 131, 43.2 (Impf. 3. pl. √śī 1. P.)
śayiṣye - adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā / Rām, Ay, 82, 23.1 (Fut. 1. sg. √śī 1. P.)
śayiṣyase - taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīraśaye śvabhir vṛtaḥ / BhāgP, 3, 17, 31.1 (Fut. 2. sg. √śī 1. P.)
śayiṣyate - kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // Rām, Ay, 37, 15.2 (Fut. 3. sg. √śī 1. P.)
śeṣyante - śeṣyante nihatā bhūmau śvaśṛgālādanīkṛtāḥ // MBh, 5, 80, 47.2 (Fut. 3. pl. √śī 1. P.)
śayitā - śayitā hyeṣa ṣaṇ māsān ekāhaṃ jāgariṣyati // Rām, Yu, 49, 26.2 (periphr. Fut. 3. sg. √śī 1. P.)
aśayiṣi - [..] baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī [..] DKCar, 2, 2, 124.1 (athem. is-Aor. 1. sg. √śī 1. P.)
aśayiṣṭa - so 'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ / BhāgP, 3, 20, 15.1 (athem. is-Aor. 3. sg. √śī 1. P.)
śiśye - śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // Rām, Ay, 6, 4.2 (Perf. 3. sg. √śī 1. P.)
śiśyire - tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ // MBh, 1, 118, 30.2 (Perf. 3. pl. √śī 1. P.)
śethāḥ - sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi / Bṛhat, 19, 197.1 (Proh. 2. sg. √śī 1. P.)

śayāna - uttānaṃ śavavad bhūmau śayānaṃ tu śavāsanam / GherS, 2, 19.1 (Ind. Pr. √śī 1. P.)
śayita - śayitā bhujagākārā sārdhatrivalayānvitā // GherS, 3, 49.2 (PPP. √śī 1. P.)
śayanīya - śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ / Rām, Ay, 66, 11.1 (Ger. √śī 1. P.)
śayitum - harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati [..] ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 (Inf. √śī 1. P.)
śayitvā - śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // Rām, Ay, 82, 4.2 (Abs. √śī 1. P.)


√śī 4. Ā.

śeṣyate - sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam // MBh, 3, 133, 20.3 (Fut. 3. sg. √śī 4. Ā.)


√śītalīkṛ 8. Ā.
to cool
śītalīkṛta - samantāt salilāpūrṇakulyābhiḥ śītalīkṛte // ĀK, 1, 19, 90.2 (PPP. √śītalīkṛ 8. Ā.)


√śītalībhū 1. Ā.
to become cool, to cool down
śītalībhavata - sā mām avocad bhīteva śītalībhavata kṣaṇam / Bṛhat, 19, 13.1 (Imper. Pr. 2. pl. √śītalībhū 1. Ā.)

śītalībhūta - jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // RAdhy, 1, 275.2 (PPP. √śītalībhū 1. Ā.)


√śītīkṛ 8. Ā.
to cool
śītīkṛta - tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / RPSu, 3, 57.1 (PPP. √śītīkṛ 8. Ā.)
śītīkṛtya - śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ / Rām, Ay, 65, 5.1 (Abs. √śītīkṛ 8. Ā.)


√śītībhū 1. Ā.
to become cold
śītībhavati - [..] na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam [..] Ca, Vim., 1, 25.8 (Ind. Pr. 3. sg. √śītībhū 1. Ā.)
śītībhaviṣyasi - muhūrtaṃ sahyatāṃ dāhastataḥ śītībhaviṣyasi // MBh, 12, 306, 9.2 (Fut. 2. sg. √śītībhū 1. Ā.)

śītībhūta - [..] dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca [..] Su, Cik., 27, 12.1 (PPP. √śītībhū 1. Ā.)


√śītkṛ 8. P.
den Laut śīt ausstossen
śītkṛta - uddhṛtya mandaśītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ [..] KāSū, 2, 2, 15.2 (PPP. √śītkṛ 8. P.)
śītkṛtya - śītkṛtya pītvā vaktreṇa nāsānālair virecayet / GherS, 1, 60.1 (Abs. √śītkṛ 8. P.)


√śīrṇay 10. P.
śīrṇayitum - [..] dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ [..] Mugh, 1, 11.2, 8.0 (Inf. √śīrṇay 10. P.)


√śukrībhū 1. Ā.
to become semen
śukrībhavati - [..] dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavatistrīṇāṃ cārtavam // Su, Sū., 14, 14.1 (Ind. Pr. 3. sg. √śukrībhū 1. Ā.)


√śuc 6. P.
to be absorbed in deep meditation, to be bright or pure, to be putrid, to be sorrowful or afflicted, to be wet, to bewail, to burn, to decay, to flame, to gleam, to glow, to grieve, to lament, to mourn at or for, to regret, to shine, to stink, to suffer violent heat or pain
śocāmi - śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ / SkPu, 12, 34.1 (Ind. Pr. 1. sg. √śuc 6. P.)
śocasi - tathāpi śocasyātmānam akṛtārtha iva prabho // BhāgP, 1, 5, 4.2 (Ind. Pr. 2. sg. √śuc 6. P.)
śocati - na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam // MaS, 12, 36.2 (Ind. Pr. 3. sg. √śuc 6. P.)
śocāmahe - aucityam athavā prema kiṃ kiṃ śocāmahe vayam / MBh, 1, 137, 16.7 (Ind. Pr. 1. pl. √śuc 6. P.)
śocatha - kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha // MBh, 12, 149, 29.2 (Ind. Pr. 2. pl. √śuc 6. P.)
śocanti - śocanti jāmayo yatra vinaśyaty āśu tat kulam / MaS, 3, 57.1 (Ind. Pr. 3. pl. √śuc 6. P.)
śoceyam - [..] atho vāpi pautraṃ kathaṃ na śoceyamahaṃ na rudyām // MBh, 1, 71, 37.3 (Opt. Pr. 1. sg. √śuc 6. P.)
śocet - yathā daśaratho rājā māṃ na śocet tathā kuru // Rām, Ay, 46, 15.2 (Opt. Pr. 3. sg. √śuc 6. P.)
śocemahi - yadā na śocemahi kiṃ nu na syād dharmeṇa [..] MBh, 12, 275, 10.1 (Opt. Pr. 1. pl. √śuc 6. P.)
śoceyuḥ - kathaṃ te jātu śoceyur dhyāyeyur vāpyaśobhanam // MBh, 12, 173, 42.2 (Opt. Pr. 3. pl. √śuc 6. P.)
śoca - janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam // PABh, 4, 8, 12.3 (Imper. Pr. 2. sg. √śuc 6. P.)
śocata - tasya siddhir iyaṃ prāptā mā śocata paraṃtapāḥ / MBh, 1, 144, 8.4 (Imper. Pr. 2. pl. √śuc 6. P.)
aśocat - aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam / MBh, 3, 62, 12.1 (Impf. 3. sg. √śuc 6. P.)
śociṣyāmi - śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // BoCA, 4, 24.2 (Fut. 1. sg. √śuc 6. P.)
śociṣyati - sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // Rām, Ay, 41, 4.2 (Fut. 3. sg. √śuc 6. P.)
śuśoca - ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ / MBh, 1, 151, 25.74 (Perf. 3. sg. √śuc 6. P.)
śucaḥ - śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ // Rām, Bā, 40, 17.2 (Proh. 2. sg. √śuc 6. P.)

śocant - nyavedayat taṃ priyāyai śocantyā ātmajān hatān // BhāgP, 1, 7, 41.2 (Ind. Pr. √śuc 6. P.)
śukta - śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca // MaS, 4, 211.2 (PPP. √śuc 6. P.)
śocitavya - parihartuṃ na tatprāpya śocitavyaṃ manīṣibhiḥ // Ca, Sū., 28, 44.2 (Ger. √śuc 6. P.)
śocitum - taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati / Rām, Ay, 98, 35.1 (Inf. √śuc 6. P.)
śocitvā - kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha / MBh, 12, 149, 40.1 (Abs. √śuc 6. P.)


√śuddhīkṛ 8. Ā.
to clean, to purify
śuddhīkṛta - kena śuddhīkṛtā haṃsā mayūrāḥ kena citritāḥ / SKBh, 61.2, 2.2 (PPP. √śuddhīkṛ 8. Ā.)


√śudh 4. Ā.
to be cleared or cleansed or purified, to be cleared or excused from blame, to be excusable, to become clear or free from doubts, to become pure
śudhyati - [..] varjayitvā bhūtaṃ bhaviṣyac ca karma śudhyati // TantS, Caturdaśam āhnikam, 29.0 (Ind. Pr. 3. sg. √śudh 4. Ā.)
śudhyataḥ - na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ // MaS, 3, 132.2 (Ind. Pr. 3. du. √śudh 4. Ā.)
śudhyanti - strīṇām asaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ / MaS, 5, 72.1 (Ind. Pr. 3. pl. √śudh 4. Ā.)
śudhyet - śudhyed vipro daśāhena dvādaśāhena bhūmipaḥ / MaS, 5, 83.1 (Opt. Pr. 3. sg. √śudh 4. Ā.)
śudhyeyuḥ - aśvamedhena śudhyeyur mahāpātakinas tvime / ViSmṛ, 35, 6.1 (Opt. Pr. 3. pl. √śudh 4. Ā.)
śudhyatām - vāyavaḥ pañca śudhyatāṃ vāṅmanaścaraṇādayaḥ // LiPu, 2, 18, 47.2 (Imper. Pr. 3. sg. √śudh 4. Ā.)
śudhyantām - bhūtāni caiva śudhyantāṃ dehe medādayastathā // LiPu, 2, 18, 50.2 (Imper. Pr. 3. pl. √śudh 4. Ā.)
śudhyate - mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati / MaS, 5, 108.1 (Ind. Pass. 3. sg. √śudh 4. Ā.)
śudhyete - tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam // HBh, 1, 127.2 (Ind. Pass. 3. du. √śudh 4. Ā.)
śudhyante - śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // ĀK, 2, 1, 361.2 (Ind. Pass. 3. pl. √śudh 4. Ā.)
śudhyeta - saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam // MaS, 5, 123.2 (Opt. P. Pass. 3. sg. √śudh 4. Ā.)
śudhyeran - śudhyeran strī ca śūdraśca sakṛt spṛṣṭābhir antataḥ // ViSmṛ, 62, 9.2 (Opt. P. Pass. 3. pl. √śudh 4. Ā.)

śuddha - ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam // MBhT, 1, 14.2 (PPP. √śudh 4. Ā.)
śodhya - gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet // SūrSi, 1, 67.2 (Ger. √śudh 4. Ā.)


√śubh 1. P.
to adorn, to be bright or splendid, to beautify, to beautify one's self, to embellish, to harm, to injure, to shine
śobhase - śobhase mandara kṣipramatastuṣṭikaro bhava / MaPu, 83, 32.1 (Ind. Pr. 2. sg. √śubh 1. P.)
śobhate - naiṣkarmyam apyacyutabhāvavarjitaṃ na śobhate jñānam alaṃ nirañjanam / BhāgP, 1, 5, 12.1 (Ind. Pr. 3. sg. √śubh 1. P.)
śobhante - mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi // MBh, 3, 54, 7.2 (Ind. Pr. 3. pl. √śubh 1. P.)
śobhethāḥ - śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī // MBh, 3, 123, 7.2 (Opt. Pr. 2. sg. √śubh 1. P.)
śobhet - [..] mahendraṃ martyaṃ santaṃ yājayann adya śobhet // MBh, 14, 9, 16.3 (Opt. Pr. 3. sg. √śubh 1. P.)
aśobhata - aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // Rām, Ay, 72, 17.2 (Impf. 3. sg. √śubh 1. P.)
aśobhetām - tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe / Rām, Ay, 30, 2.1 (Impf. 3. du. √śubh 1. P.)
aśobhanta - na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // Rām, Ay, 42, 3.2 (Impf. 3. pl. √śubh 1. P.)
śobhiṣyase - karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ / MBh, 5, 143, 11.1 (Fut. 2. sg. √śubh 1. P.)
śobhiṣyate - neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara / BhāgP, 1, 8, 39.1 (Fut. 3. sg. √śubh 1. P.)
śuśubhe - śuśubhe devadevasya maheśasya mahātmanaḥ // SkPu, 13, 66.2 (Perf. 3. sg. √śubh 1. P.)
śuśubhate - kapibhyām uhyamānau tau śuśubhate nararṣabhau / Rām, Yu, 4, 37.1 (Perf. 3. du. √śubh 1. P.)
śuśubhire - talaiḥ śuśubhire tāni bhavanānyatra rakṣasām // Rām, Su, 2, 50.2 (Perf. 3. pl. √śubh 1. P.)

śobhamāna - ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau / BhāgP, 3, 28, 24.1 (Ind. Pr. √śubh 1. P.)


√śuśrūṣ 1. P.
to obey
śuśrūṣe - śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata // MBh, 3, 196, 13.2 (Ind. Pr. 1. sg. √śuśrūṣ 1. P.)
śuśrūṣase - atra te kathayiṣyāmi yadi śuśrūṣase 'nagha / MBh, 3, 49, 36.1 (Ind. Pr. 2. sg. √śuśrūṣ 1. P.)
śuśrūṣate - ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum / MaS, 2, 244.1 (Ind. Pr. 3. sg. √śuśrūṣ 1. P.)
śuśrūṣāmahe - [..] tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmahaiti // Ca, Sū., 26, 80.0 (Ind. Pr. 1. pl. √śuśrūṣ 1. P.)
śuśrūṣante - śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ / Rām, Ay, 2, 27.1 (Ind. Pr. 3. pl. √śuśrūṣ 1. P.)
śuśrūṣeyam - yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam // Rām, Ār, 10, 32.2 (Opt. Pr. 1. sg. √śuśrūṣ 1. P.)
śuśrūṣeta - taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // MaS, 5, 151.2 (Opt. Pr. 3. sg. √śuśrūṣ 1. P.)
śuśrūṣasva - pṛcchate bharataśreṣṭha śuśrūṣasva giraṃ mama // MBh, 3, 284, 4.3 (Imper. Pr. 2. sg. √śuśrūṣ 1. P.)
śuśrūṣadhvam - prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram [..] Ca, Cik., 2, 3.1 (Imper. Pr. 2. pl. √śuśrūṣ 1. P.)
śuśrūṣyante - yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ / MaS, 10, 100.1 (Ind. Pass. 3. pl. √śuśrūṣ 1. P.)

śuśrūṣamāṇa - tan naḥ śuśrūṣamāṇānām arhasy aṅgānuvarṇitum / BhāgP, 1, 1, 13.1 (Ind. Pr. √śuśrūṣ 1. P.)
śuśrūṣita - [..] samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitābhavanti // PABh, 1, 9, 223.0 (PPP. √śuśrūṣ 1. P.)
śuśrūṣya - eṣa te samayo bhadre śuśrūṣyaścāpramattayā / MBh, 1, 143, 19.6 (Ger. √śuśrūṣ 1. P.)
śuśrūṣitum - sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ / MBh, 5, 29, 50.1 (Inf. √śuśrūṣ 1. P.)
śuśrūṣitvā - śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset // MaS, 11, 111.2 (Abs. √śuśrūṣ 1. P.)


√śuṣ 1. P.
to become dry or withered, to decay, to dry, to fade, to languish
śuṣyāmi - aho muhyāmi śuṣyāmi glāmi sīdāmi nārada // MaPu, 154, 160.2 (Ind. Pr. 1. sg. √śuṣ 1. P.)
śuṣyati - śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ // RasṬ, 42.2, 4.0 (Ind. Pr. 3. sg. √śuṣ 1. P.)
śuṣyataḥ - ānanaṃ hastapādaṃ ca viśeṣād yasya śuṣyataḥ / AHS, Śār., 5, 96.1 (Ind. Pr. 3. du. √śuṣ 1. P.)
śuṣyanti - vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca / AHS, Sū., 7, 5.1 (Ind. Pr. 3. pl. √śuṣ 1. P.)
śuṣyet - śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet // MBh, 3, 13, 117.2 (Opt. Pr. 3. sg. √śuṣ 1. P.)
aśuṣyat - dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena tajjalam // MBh, 3, 168, 8.2 (Impf. 3. sg. √śuṣ 1. P.)
śuṣyate - tālu mūrdhā ca kaṇṭhaśca śuṣyate paritapyate // Ca, Sū., 5, 54.2 (Ind. Pass. 3. sg. √śuṣ 1. P.)
śuṣyante - śuṣyante parigatavedanāḥ bahvībhiḥ subhṛśamanantayātanābhiḥ // LiPu, 1, 88, 64.2 (Ind. Pass. 3. pl. √śuṣ 1. P.)
śuṣat - [..] dehi stanyaṃ kaṇṭho 'sya mā śuṣat // Bṛhat, 1, 29.2 (Proh. 3. sg. √śuṣ 1. P.)

śuṣyant - tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ / BhāgP, 11, 8, 27.1 (Ind. Pr. √śuṣ 1. P.)
śoṣya - ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ // RRĀ, Ras.kh., 6, 72.2 (Ger. √śuṣ 1. P.)
śuṣyamāṇa - muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ // Rām, Ār, 33, 23.2 (Ind. Pass. √śuṣ 1. P.)


√śuṣkīkṛ 8. Ā.
to dry
śuṣkīkṛtya - tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / RCint, 8, 133.1 (Abs. √śuṣkīkṛ 8. Ā.)


√śuṣkībhū 1. Ā.
to become dry
śuṣkībhūta - dugdhena saptadhā piṣṭaḥ śuṣkībhūto viśudhyati // RSS, 1, 227.2 (PPP. √śuṣkībhū 1. Ā.)


√śūdrībhū 1. Ā.
to become a Śūdra
śūdrībhūta - tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā // MaPu, 144, 78.2 (PPP. √śūdrībhū 1. Ā.)


√śṛ 9. Ā.
to break, to crush, to kill, to rend
śṛṇāti - [..] udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti // ŚpBr, 1, 1, 1, 18.2 (Ind. Pr. 3. sg. √śṛ 9. Ā.)
śīryet - pated dyaur himavāñśīryet pṛthivī śakalībhavet / MBh, 3, 13, 117.1 (Opt. Pr. 3. sg. √śṛ 9. Ā.)
śīryate - śīryate pattram ekaikaṃ divase divase punaḥ / Su, Cik., 29, 22.1 (Ind. Pass. 3. sg. √śṛ 9. Ā.)
śīryante - tadabhāvāc ca śīryante śarīrāṇi śarīriṇām // Su, Sū., 15, 22.2 (Ind. Pass. 3. pl. √śṛ 9. Ā.)
aśīryata - [..] vai vrajataḥ kṣipraṃ yatra nemir aśīryata / SkPu, 4, 39.1 (Impf. Pass.3. sg. √śṛ 9. Ā.)
śīryeta - śīryeta puṣpito bhūtvā na phalāni pradarśayet / Rām, Yu, 116, 7.1 (Opt. P. Pass. 3. sg. √śṛ 9. Ā.)

śīrṇa - śīrṇaṃ tvagdoṣadaṃ tasya bhakṣite ca śitaṃ sadā // RājNi, Āmr, 257.2 (PPP. √śṛ 9. Ā.)
śīryamāṇa - kuṣṭhinaḥ śīryamāṇāṅgās te jātāṅgulināsikāḥ / AHS, Utt., 39, 110.1 (Ind. Pass. √śṛ 9. Ā.)


√śṛṅkhalībhū 1. P.
to be or become a chain
śṛṅkhalībhūta - analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro [..] DKCar, 2, 1, 47.1 (PPP. √śṛṅkhalībhū 1. P.)


√śṛṅgār 6. Ā.
to feign love
śṛṅgāreta - śṛṅgāreta vā // PāśSū, 3, 15.0 (Opt. Pr. 3. sg. √śṛṅgār 6. Ā.)


√śekharībhū 1. Ā.
to be the top
śekharībhūta - asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī // DKCar, Pūrvapīṭhikā, 1, 2.1 (PPP. √śekharībhū 1. Ā.)


√śeṣay 10. Ā.
to cause or allow to remain, to leave, to spare
śeṣayet - vipācayejjaladroṇe caturbhāgaṃ ca śeṣayet / Ca, Cik., 2, 1, 27.1 (Opt. Pr. 3. sg. √śeṣay 10. Ā.)
śeṣayetām - na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān // MBh, 3, 225, 20.2 (Opt. Pr. 3. du. √śeṣay 10. Ā.)
śeṣayeyuḥ - na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ // MBh, 5, 62, 30.2 (Opt. Pr. 3. pl. √śeṣay 10. Ā.)
aśeṣayat - babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat // BhāgP, 11, 9, 7.2 (Impf. 3. sg. √śeṣay 10. Ā.)

śeṣita - caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam // RArṇ, 12, 296.2 (PPP. √śeṣay 10. Ā.)


√śeṣībhū 1. P.
śeṣībhūta - atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ // SpKāNi, 1, 2.2, 37.0 (PPP. √śeṣībhū 1. P.)


√śailīkṛ 8. Ā.
to transform into a rock
śailīkṛta - śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / RArṇ, 12, 372.1 (PPP. √śailīkṛ 8. Ā.)


√śailībhū 1. Ā.
śailībhūta - kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate / RArṇ, 12, 279.1 (PPP. √śailībhū 1. Ā.)


√śocay 10. P.
to afflict, to burn, to cause to suffer pain, to distress, to feel pain or sorrow, to grieve, to lament, to mourn, to purify, to regret, to set on fire
śocayāmi - yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham / SkPu (Rkh), Revākhaṇḍa, 103, 17.2 (Ind. Pr. 1. sg. √śocay 10. P.)
śocayati - sa śocayati mām adya bhīmasena tavānujaḥ // MBh, 4, 18, 18.2 (Ind. Pr. 3. sg. √śocay 10. P.)
śocayiṣyati - praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa // Rām, Ki, 1, 14.2 (Fut. 3. sg. √śocay 10. P.)
śocyase - kiṃ ca te tapasā kāryamātmānaṃ śocyase katham // SkPu (Rkh), Revākhaṇḍa, 103, 49.1 (Ind. Pass. 2. sg. √śocay 10. P.)
śocyate - [..] yācyate ca punar naraḥ śocati śocyatepunaḥ // MBh, 5, 36, 44.2 (Ind. Pass. 3. sg. √śocay 10. P.)
śocyatām - [..] mādṛśaḥ krudhyan kena pāpān na śocyatām // Bṛhat, 20, 225.2 (Imper. Pass. 3. sg. √śocay 10. P.)

śocayant - pratidhvastamukhaḥ pūtir amātyān bahu śocayan // MBh, 12, 98, 26.2 (Ind. Pr. √śocay 10. P.)
śocita - [..] ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā // Rām, Ār, 60, 8.2 (PPP. √śocay 10. P.)
śocitavant - tvām eva śocitavatī seva śaptaṃ śatakratum // Bṛhat, 5, 320.2 (PPA. √śocay 10. P.)
śocya - tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena / BhāgP, 3, 5, 14.1 (Ger. √śocay 10. P.)


√śoṇībhū 1. Ā.
to become red
śoṇībhavant - [..] antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi [..] DKCar, 2, 3, 90.1 (Ind. Pr. √śoṇībhū 1. Ā.)


√śodhay 10. Ā.
to acquit, to clear, to clear off, to correct, to quoteine, to exculpate, to explain, to improve, to justify, to make clear, to pay, to purify, to purify, to put to test, to remove, to subtract, to try
śodhayāmi - [..] vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ [..] TantS, Caturdaśam āhnikam, 25.0 (Ind. Pr. 1. sg. √śodhay 10. Ā.)
śodhayati - na śodhayati yad doṣān samān nodīrayaty api / AHS, Sū., 14, 6.1 (Ind. Pr. 3. sg. √śodhay 10. Ā.)
śodhayanti - [..] mādhūkaḥ saindhavaṃ tārkṣyaśailaṃ truṭyau pṛthvīkā śodhayantyuttamāṅgam // AHS, Sū., 15, 4.2 (Ind. Pr. 3. pl. √śodhay 10. Ā.)
śodhayet - vallīrasena taddravyaṃ śodhayed bahuyatnataḥ // MBhT, 5, 22.2 (Opt. Pr. 3. sg. √śodhay 10. Ā.)
śodhaya - tapasā śodhayātmānaṃ yathā śāpāntamāpnuyāḥ / SkPu (Rkh), Revākhaṇḍa, 221, 18.1 (Imper. Pr. 2. sg. √śodhay 10. Ā.)
śodhayāmāsa - sunandā śodhayāmāsa piplupracchādanaṃ malam // MBh, 3, 66, 9.3 (periphr. Perf. 3. sg. √śodhay 10. Ā.)
śodhyate - dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ // ŚiSūV, 3, 28.1, 4.0 (Ind. Pass. 3. sg. √śodhay 10. Ā.)

śodhayant - kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā // Rām, Bā, 65, 14.2 (Ind. Pr. √śodhay 10. Ā.)
śodhita - śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ // MBhT, 3, 7.2 (PPP. √śodhay 10. Ā.)
śodhayitavya - tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati / UḍḍT, 9, 31.6 (Ger. √śodhay 10. Ā.)
śodhayitum - ṛcchanti teṣāmapahṛtya doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta // Su, Ka., 3, 8.2 (Inf. √śodhay 10. Ā.)
śodhayitvā - [..] śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā [..] TantS, 15, 2.0 (Abs. √śodhay 10. Ā.)
śodhyamāna - pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / RCūM, 15, 20.1 (Ind. Pass. √śodhay 10. Ā.)


√śobhay 10. Ā.
decorate one's self, to cause to shine beautify, to decorate, to fly rapidly along, to ornament, to wish to prepare or make ready
śobhayati - agniḥ sa niṣkṛtir nāma śobhayatyabhisevitaḥ // MBh, 3, 209, 14.2 (Ind. Pr. 3. sg. √śobhay 10. Ā.)
śobhayanti - rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // Rām, Ay, 30, 12.2 (Ind. Pr. 3. pl. √śobhay 10. Ā.)
śobhayet - [..] dattam idaṃ sīte tava gātrāṇi śobhayet / Rām, Ay, 110, 18.1 (Opt. Pr. 3. sg. √śobhay 10. Ā.)
śobhayeta - śobhayeta guṇairebhirapi tānuttarān kurūn / BCar, 4, 10.1 (Opt. Pr. 2. pl. √śobhay 10. Ā.)
śobhayeyuḥ - śobhayeyuḥ puravaraṃ modayeyuśca sarvaśaḥ // MBh, 12, 69, 58.2 (Opt. Pr. 3. pl. √śobhay 10. Ā.)
śobhayatām - manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama // MBh, 4, 13, 9.2 (Imper. Pr. 3. sg. √śobhay 10. Ā.)
śobhayantu - śobhayantu kumārasya vāhinīṃ suprasāritāḥ // Rām, Ay, 32, 3.2 (Imper. Pr. 3. pl. √śobhay 10. Ā.)
aśobhayat - aśobhayacca nagaraṃ patākādhvajamālinam / MBh, 3, 76, 6.1 (Impf. 3. sg. √śobhay 10. Ā.)
śobhayiṣyāmi - śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // Rām, Ay, 110, 19.2 (Fut. 1. sg. √śobhay 10. Ā.)
śobhayiṣyanti - śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ / Rām, Ay, 42, 9.1 (Fut. 3. pl. √śobhay 10. Ā.)
śobhayāmāsa - śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ // SkPu, 13, 121.2 (periphr. Perf. 3. sg. √śobhay 10. Ā.)
śobhayāṃcakratuḥ - ekāsanopaviṣṭau tau śobhayāṃcakratuḥ sabhām / MBh, 3, 44, 27.1 (periphr. Perf. 3. du. √śobhay 10. Ā.)
śobhayāṃcakruḥ - sindhavaḥ śobhayāṃcakruḥ kānanāni tapātyaye // MBh, 3, 179, 6.2 (periphr. Perf. 3. pl. √śobhay 10. Ā.)

śobhayant - śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā / Rām, Ār, 36, 12.1 (Ind. Pr. √śobhay 10. Ā.)
śobhita - dīrghāyatacaturbāhuṃ karapallavaśobhitam // SātT, 5, 22.2 (PPP. √śobhay 10. Ā.)


√śoṣay 10. Ā.
to afflict, to destroy, to dry up, to extinguish, to hurt, to injure, to make dry, to parch, to wither,
śoṣayāmi - śoṣayāmi samudrān kiṃ cūrṇayāmi ca parvatān / SkPu (Rkh), Revākhaṇḍa, 42, 40.1 (Ind. Pr. 1. sg. √śoṣay 10. Ā.)
śoṣayati - na cāgnir dahate gātraṃ na śoṣayati mārutaḥ / GherS, 3, 29.1 (Ind. Pr. 3. sg. √śoṣay 10. Ā.)
śoṣayataḥ - pittānilau pravṛddhau saumyān dhātūṃś ca śoṣayataḥ // Ca, Cik., 22, 5.2 (Ind. Pr. 3. du. √śoṣay 10. Ā.)
śoṣayāmaḥ - kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ / SkPu, 23, 3.1 (Ind. Pr. 1. pl. √śoṣay 10. Ā.)
śoṣayanti - śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param // MBh, 4, 18, 36.2 (Ind. Pr. 3. pl. √śoṣay 10. Ā.)
śoṣayet - jalajīvaṃ tu saṃgṛhya śoṣayed ātape naraḥ / UḍḍT, 2, 44.1 (Opt. Pr. 3. sg. √śoṣay 10. Ā.)
śoṣayeyātām - srotāṃsi śoṣayeyātāṃ tena tṛṣṇopajāyate // Su, Utt., 47, 50.2 (Opt. Pr. 3. du. √śoṣay 10. Ā.)
śoṣaya - madurasi kucakalaśam viniveśaya śoṣaya manasijatāpam // GīG, 12, 8.2 (Imper. Pr. 2. sg. √śoṣay 10. Ā.)
aśoṣayat - śarairagnikalpairjaleśasya kāyaṃ raṇe'śoṣayaddurjayo daityarājaḥ // MaPu, 153, 185.2 (Impf. 3. sg. √śoṣay 10. Ā.)
śoṣayiṣyāmi - imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa / Rām, Ār, 60, 21.1 (Fut. 1. sg. √śoṣay 10. Ā.)
śoṣayiṣyati - pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati // MBh, 7, 49, 19.2 (Fut. 3. sg. √śoṣay 10. Ā.)
śoṣayiṣyanti - āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān / MaPu, 44, 8.1 (Fut. 3. pl. √śoṣay 10. Ā.)
śoṣayāmāsatuḥ - śoṣayāmāsatus tau svamīśvarārādhane ratau // SkPu (Rkh), Revākhaṇḍa, 83, 80.2 (periphr. Perf. 3. du. √śoṣay 10. Ā.)
śoṣyate - srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ // AHS, Nidānasthāna, 5, 52.2 (Ind. Pass. 3. sg. √śoṣay 10. Ā.)

śoṣayant - brahmāṇḍaguṭikā nāma śoṣayantī mahodadhim // RRĀ, Ras.kh., 7, 9.2 (Ind. Pr. √śoṣay 10. Ā.)
śoṣita - hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale [..] UḍḍT, 15, 12.3 (PPP. √śoṣay 10. Ā.)
śoṣya - toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // RRĀ, V.kh., 3, 74.2 (Ger. √śoṣay 10. Ā.)
śoṣayitum - [..] ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca [..] Mugh, 1, 11.2, 8.0 (Inf. √śoṣay 10. Ā.)
śoṣayitvā - etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ / UḍḍT, 1, 59.1 (Abs. √śoṣay 10. Ā.)
śoṣyamāṇa - vāyavyā kalayā rudra śoṣyamāṇān vicintayet // GarPu, 1, 9, 4.2 (Ind. Pass. √śoṣay 10. Ā.)


√śyā 4. P.
to cause to congeal or freeze
śyāna - vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram // ṚtuS, Tṛtīyaḥ sargaḥ, 22.2 (PPP. √śyā 4. P.)


√śyāmīkṛ 8. Ā.
to make black
śyāmīkṛtvā - nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa / Rām, Ki, 29, 24.1 (Abs. √śyāmīkṛ 8. Ā.)


√śyāvībhū 1. Ā.
to become brown
śyāvībhavati - pūrve darvīkṛtāṃ vege duṣṭaṃ śyāvībhavatyasṛk / AHS, Utt., 36, 19.1 (Ind. Pr. 3. sg. √śyāvībhū 1. Ā.)


√śraddhā 1. P.
to approve, to assent to, to be desirous of, to be true or trustful, to believe, to believe or have faith in or be true to, to consent, to credit, to expect anything from, to have belief or confidence, to have faith or faithfulness, to think anything true, to welcome, to wish to
śraddadhe - bhavatā kathitaṃ hyetacchraddadhe cāham acyuta / MBh, 12, 272, 3.1 (Ind. Pr. 1. sg. √śraddhā 1. P.)
śraddadhāsi - kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // Rām, Ay, 94, 42.2 (Ind. Pr. 2. sg. √śraddhā 1. P.)
śraddadhāti - yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi [..] GaṇKṬ, 7.2, 99.0 (Ind. Pr. 3. sg. √śraddhā 1. P.)
śraddadhate - ye vairiṇaḥ śraddadhate satye satyetare 'pi vā / MBh, 12, 137, 67.1 (Ind. Pr. 3. pl. √śraddhā 1. P.)
śraddadhyām - sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana / Rām, Yu, 16, 3.1 (Opt. Pr. 1. sg. √śraddhā 1. P.)
śraddadhīta - kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva [..] BhāgP, 3, 13, 44.1 (Opt. Pr. 3. sg. √śraddhā 1. P.)
śraddadhyuḥ - nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate / MBh, 4, 59, 36.1 (Opt. Pr. 3. pl. √śraddhā 1. P.)
śraddhatsva - śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahmavādibhiḥ / BhāgP, 3, 33, 11.1 (Imper. Pr. 2. sg. √śraddhā 1. P.)
śraddhattām - puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti // MBh, 5, 193, 11.2 (Imper. Pr. 3. sg. √śraddhā 1. P.)
śraddadhāma - śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te // MBh, 12, 11, 8.3 (Imper. Pr. 1. pl. √śraddhā 1. P.)
aśraddadhat - nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha // MBh, 5, 172, 18.2 (Impf. 3. sg. √śraddhā 1. P.)
aśraddadhata - nāśraddadhata tāṃ dāsīm annahetor upasthitām // MBh, 4, 8, 5.2 (Impf. 3. pl. √śraddhā 1. P.)
śraddhāsyāmi - evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ / MBh, 3, 148, 4.1 (Fut. 1. sg. √śraddhā 1. P.)
śraddhāsyate - asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ // MBh, 1, 68, 72.3 (Fut. 3. sg. √śraddhā 1. P.)
śraddadhuḥ - śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ // Rām, Ki, 56, 1.2 (Perf. 3. pl. √śraddhā 1. P.)
śraddhīyatām - jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti // Bṛhat, 23, 123.2 (Imper. Pass. 3. sg. √śraddhā 1. P.)

śraddadhant - saṃtuṣṭā śraddadhaty etad yathālābhena jīvatī / BhāgP, 11, 8, 40.1 (Ind. Pr. √śraddhā 1. P.)
śraddheya - sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā / HYP, Tṛtīya upadeshaḥ, 94.1 (Ger. √śraddhā 1. P.)
śraddhātum - ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati // BCar, 6, 39.2 (Inf. √śraddhā 1. P.)


√śrapay 10. Ā.
to bake, to cause to bake, to cause to cook or boil, to cause to roast, to cause to sweat, to heat, to make hot
śrapayanti - sa yasya gārhapatye havīṃṣi śrapayanti / ŚpBr, 1, 1, 2, 23.1 (Ind. Pr. 3. pl. √śrapay 10. Ā.)
śrapayet - [..] ātmakṛtair gurum ātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayet // ViSmṛ, 48, 1.1 (Opt. Pr. 3. sg. √śrapay 10. Ā.)
śrapayāmāsa - ṛtvik paramasampannaḥ śrapayāmāsa śāstrataḥ // Rām, Bā, 13, 29.2 (periphr. Perf. 3. sg. √śrapay 10. Ā.)
śrapayāmāsuḥ - śrapayāmāsur avyagrāḥ śāstravad bharatarṣabha // MBh, 14, 91, 3.2 (periphr. Perf. 3. pl. √śrapay 10. Ā.)

śrapita - yājena śrapitaṃ havyam upayājena mantritam / MBh, 1, 155, 36.2 (PPP. √śrapay 10. Ā.)
śrapayitvā - [..] pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 23.0 (Abs. √śrapay 10. Ā.)
śrapyamāṇa - aśṛtaṃ śrapyamāṇaṃ śṛtaṃ cābhimantrayet // ViSmṛ, 48, 4.1 (Ind. Pass. √śrapay 10. Ā.)


√śram 1. Ā.
to be or become weary or tired, to be tired of doing anything
śrāmyasi - kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ / KumS, 5, 50.1 (Ind. Pr. 2. sg. √śram 1. Ā.)
aśrāmyat - sa bhūyo 'śrāmyad bhūyo 'tapyat bhūya ātmānaṃ samatapat [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 2.1 (Impf. 3. sg. √śram 1. Ā.)
śaśrāma - gurvīṃ śilām udyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ / BCar, 13, 51.1 (Perf. 3. sg. √śram 1. Ā.)

śrāmyant - mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ // MBh, 1, 122, 26.2 (Ind. Pr. √śram 1. Ā.)
śrānta - [..] parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam [..] PABh, 1, 3, 11.0 (PPP. √śram 1. Ā.)


√śravay 10. Ā.

śravayeta - śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati // BhāgP, 3, 13, 49.2 (Opt. Pr. 3. sg. √śravay 10. Ā.)


√śrāvay 10. Ā.
to make someone hear sth., to tell
śrāvaye - svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam // MBh, 12, 327, 43.2 (Ind. Pr. 1. sg. √śrāvay 10. Ā.)
śrāvayase - rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva // Rām, Yu, 104, 5.2 (Ind. Pr. 2. sg. √śrāvay 10. Ā.)
śrāvayate - yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ / SkPu (Rkh), Revākhaṇḍa, 40, 26.1 (Ind. Pr. 3. sg. √śrāvay 10. Ā.)
śrāvayanti - durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca / MBh, 12, 111, 28.1 (Ind. Pr. 3. pl. √śrāvay 10. Ā.)
śrāvayethāḥ - paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam // MBh, 5, 30, 41.2 (Opt. Pr. 2. sg. √śrāvay 10. Ā.)
śrāvayet - guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā / MBhT, 12, 55.1 (Opt. Pr. 3. sg. √śrāvay 10. Ā.)
śrāvayeyuḥ - pracārasamaṃ mahāmātrāḥ samagrāḥ śrāvayeyur aviṣamamantrāḥ // ArthŚ, 2, 7, 24.1 (Opt. Pr. 3. pl. √śrāvay 10. Ā.)
śrāvaya - sayāno gomukhaḥ prāha laghu śrāvaya mām iti // Bṛhat, 11, 64.2 (Imper. Pr. 2. sg. √śrāvay 10. Ā.)
aśrāvayat - yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā // MBh, 3, 28, 5.2 (Impf. 3. sg. √śrāvay 10. Ā.)
śrāvayiṣyāmi - so 'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati // BhāgP, 1, 3, 46.1 (Fut. 1. sg. √śrāvay 10. Ā.)
śrāvayiṣyati - etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśeṣataḥ / MaS, 1, 59.1 (Fut. 3. sg. √śrāvay 10. Ā.)
śrāvayiṣyanti - śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ / MBh, 1, 56, 31.10 (Fut. 3. pl. √śrāvay 10. Ā.)
śrāvayāmāsa - śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau // Rām, Ay, 71, 23.2 (periphr. Perf. 3. sg. √śrāvay 10. Ā.)
śrāvayāmāsuḥ - śrāvayāmāsur ātreyaṃ sarṣisaṃghaṃ sumedhasaḥ // Ca, Sū., 1, 33.2 (periphr. Perf. 3. pl. √śrāvay 10. Ā.)
śrāvyatām - pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau // Bṛhat, 3, 79.2 (Imper. Pass. 3. sg. √śrāvay 10. Ā.)

śrāvayant - nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // Rām, Ay, 3, 16.2 (Ind. Pr. √śrāvay 10. Ā.)
śrāvita - [..] kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ [..] TantS, 17, 1.0 (PPP. √śrāvay 10. Ā.)
śrāvitavant - pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam // Bṛhat, 22, 74.2 (PPA. √śrāvay 10. Ā.)
śrāvya - tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata [..] PABh, 1, 21, 17.0 (Ger. √śrāvay 10. Ā.)
śrāvayitvā - śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm / MBh, 3, 266, 68.1 (Abs. √śrāvay 10. Ā.)
śrāvyamāṇa - śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ / KātSm, 1, 144.1 (Ind. Pass. √śrāvay 10. Ā.)


√śri 1. Ā.
to abide in, to approach, to attain, to be supported, to cause to lean, to cling to, to diffuse over, to enter, to fasten to, to lay on, to spread, to tend towards
śrayati - [..] jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ [..] SpKāNi, 1, 19.2, 6.0 (Ind. Pr. 3. sg. √śri 1. Ā.)
śrayāvahe - gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe / Rām, Ay, 90, 16.1 (Ind. Pr. 1. du. √śri 1. Ā.)
śrayante - śrayante raśmayo yasmāttena rātrau na dṛśyate // MaPu, 124, 39.2 (Ind. Pr. 3. pl. √śri 1. Ā.)
śrayeya - adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ // BCar, 9, 78.2 (Opt. Pr. 1. sg. √śri 1. Ā.)
śrayethāḥ - ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana / MBh, 12, 56, 20.1 (Opt. Pr. 2. sg. √śri 1. Ā.)
śrayet - tīrtham ekaṃ śrayen mantram anyatīrthāni varjayet / JanM, 1, 163.3 (Opt. Pr. 3. sg. √śri 1. Ā.)
śrayeyuḥ - hito manīṣī manasābhipaśyed ye taṃ śrayeyur amṛtāste bhavanti / MBh, 5, 45, 17.2 (Opt. Pr. 3. pl. √śri 1. Ā.)
śraya - pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi // Rām, Ki, 7, 11.2 (Imper. Pr. 2. sg. √śri 1. Ā.)
aśrayat - tad ādityam abhito 'śrayat / ChāUp, 3, 1, 4.2 (Impf. 3. sg. √śri 1. Ā.)
aśrayāmahi - sabrahmacaryakaiś chāttrair dhātrībhiś cāśrayāmahi // Bṛhat, 6, 15.2 (Impf. 1. pl. √śri 1. Ā.)
śrayiṣye - [..] kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // Rām, Ay, 99, 18.2 (Fut. 1. sg. √śri 1. Ā.)
aśiśriyat - gatāsur bhagavān āsīt prītiś cainam aśiśriyat / LiPu, 1, 70, 267.1 (redupl. Aor. 3. sg. √śri 1. Ā.)
śiśriyāte - [..] adbhyaḥ salilasya madhye ubhau devau śiśriyāte'ntarikṣe / MBh, 5, 45, 3.1 (Perf. 3. du. √śri 1. Ā.)

śrita - śritasāṃdīpanigurur vidyāsāgarapāragaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 147.2 (PPP. √śri 1. Ā.)
śreya - arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt / BhāgP, 3, 29, 32.1 (Ger. √śri 1. Ā.)


√śrī 9. P.
to cook, to mix
śṛta - divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tv atidurdine // AHS, Sū., 3, 46.2 (PPP. √śrī 9. P.)


√śru 4. P.
to hear, to listen to, to study
śṛṇomi - [..] bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena [..] TantS, 8, 74.0 (Ind. Pr. 1. sg. √śru 4. P.)
śṛṇoṣi - [..] dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣipratyakṣaṃ na parijanavijñāpanaśatam / Haṃ, 1, 38.1 (Ind. Pr. 2. sg. √śru 4. P.)
śṛṇoti - mahābhaktiyuto bhūtvā śṛṇoti paṭalaṃ yadi // MBhT, 10, 20.2 (Ind. Pr. 3. sg. √śru 4. P.)
śṛṇumaḥ - yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt / MaPu, 44, 58.1 (Ind. Pr. 1. pl. √śru 4. P.)
śṛṇvanti - śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam / SātT, 7, 1.2 (Ind. Pr. 3. pl. √śru 4. P.)
śṛṇuyām - śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ / MaPu, 164, 13.1 (Opt. Pr. 1. sg. √śru 4. P.)
śrūyāḥ - śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ // SātT, 9, 44.2 (Opt. Pr. 2. sg. √śru 4. P.)
śṛṇuyāt - śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ / GherS, 5, 79.1 (Opt. Pr. 3. sg. √śru 4. P.)
śṛṇuyuḥ - striyaśca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān / MBh, 1, 56, 32.30 (Opt. Pr. 3. pl. √śru 4. P.)
śṛṇvāni - atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram // ChāUp, 8, 12, 4.4 (Imper. Pr. 1. sg. √śru 4. P.)
śṛṇu - śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet / MBhT, 1, 5.2 (Imper. Pr. 2. sg. √śru 4. P.)
śṛṇotu - duryodhano vācam imāṃ śṛṇotu yad abravīd arjuno yotsyamānaḥ / MBh, 5, 47, 2.2 (Imper. Pr. 3. sg. √śru 4. P.)
śṛṇutam - jagāda sa mahādevaḥ śṛṇutaṃ mantrakalpakau // KālPu, 52, 9.2 (Imper. Pr. 2. du. √śru 4. P.)
śṛṇuta - uparatnāni catvāri kathayāmi śṛṇuta tat / AgRa, 1, 3.1 (Imper. Pr. 2. pl. √śru 4. P.)
śṛṇvantu - andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā / BoCA, 10, 19.1 (Imper. Pr. 3. pl. √śru 4. P.)
aśṛṇavam - tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ / BhāgP, 1, 5, 26.1 (Impf. 1. sg. √śru 4. P.)
aśṛṇot - aśṛṇon nāradād eṣā tvayy āsīt kṛtaniścayā // BhāgP, 3, 22, 10.2 (Impf. 3. sg. √śru 4. P.)
aśṛṇuva - utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam // DKCar, 2, 2, 159.1 (Impf. 1. du. √śru 4. P.)
aśṛṇvan - udīritā aśṛṇvaṃste pāṇḍavā hṛdayaṃgamāḥ // MBh, 1, 199, 16.2 (Impf. 3. pl. √śru 4. P.)
śroṣyāmi - kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam / Rām, Ay, 58, 27.1 (Fut. 1. sg. √śru 4. P.)
śroṣyasi - yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati // PABh, 5, 34, 94.0 (Fut. 2. sg. √śru 4. P.)
śroṣyati - [..] sthito nanu sa me prāṇeśvaraḥ śroṣyati // AmŚ, 1, 67.2 (Fut. 3. sg. √śru 4. P.)
śroṣyāvaḥ - śroṣyāvo 'tra brāhmaṇānāṃ vivādam annaṃ cāgryaṃ tatra bhokṣyāvahe ca / MBh, 3, 132, 19.2 (Fut. 1. du. √śru 4. P.)
śroṣyāmaḥ - śroṣyāmo naiva cānyadvai hareḥ kīrtimitisma ha // LiPu, 2, 1, 63.2 (Fut. 1. pl. √śru 4. P.)
śroṣyatha - śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha // MBh, 12, 149, 98.2 (Fut. 2. pl. √śru 4. P.)
śroṣyanti - [..] nāma guṇā ye 'sya na śroṣyantyapikecana // BoCA, 8, 148.2 (Fut. 3. pl. √śru 4. P.)
śroṣyāma - pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ / MBh, 1, 115, 28.12 (Cond. 1. pl. √śru 4. P.)
śrotāsmi - yadā hyabhīkṣṇaṃ subahūn prakārāñ śrotāsmi tān āvasathe kurūṇām / MBh, 5, 51, 19.1 (periphr. Fut. 1. sg. √śru 4. P.)
śrotāsi - na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān / MBh, 5, 48, 26.1 (periphr. Fut. 2. sg. √śru 4. P.)
śrotā - ahaṃ hi śrotā yakṣāśca jinaputrāśca sanniha / LAS, 1, 29.1 (periphr. Fut. 3. sg. √śru 4. P.)
śrotāraḥ - prātaḥ śrotāraḥ kuravaḥ sabhāyām ajātaśatror vacanaṃ sametāḥ // MBh, 5, 32, 30.2 (periphr. Fut. 3. pl. √śru 4. P.)
aśuśruvat - [..] grahān me 'grahīt prācārīn me 'śuśruvan me samanasaskārṣīd ayākṣīn me 'śāṃsīn [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (redupl. Aor. 3. sg. √śru 4. P.)
aśrauṣam - nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi / Rām, Ay, 35, 34.1 (athem. s-Aor. 1. sg. √śru 4. P.)
aśrauṣīḥ - aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt / MBh, 3, 36, 20.1 (athem. s-Aor. 2. sg. √śru 4. P.)
aśrauṣīt - bṛhadaśve gate pārtham aśrauṣīt savyasācinam / MBh, 3, 78, 18.1 (athem. s-Aor. 3. sg. √śru 4. P.)
aśrauṣma - tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim / MBh, 12, 323, 37.1 (athem. s-Aor. 1. pl. √śru 4. P.)
śuśrava - sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ / Rām, Ay, 90, 3.1 (Perf. 1. sg. √śru 4. P.)
śuśrāva - [..] asmin brahmacarye vasatīti taddhi maudgalyasyāntevāsī śuśrāva saḥ ācāryāyāvrajyācacaṣṭe duradhīyānaṃ vā ayaṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.1 (Perf. 3. sg. √śru 4. P.)
śuśruva - kvacid vāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva / Rām, Ki, 60, 6.1 (Perf. 1. du. √śru 4. P.)
śuśruvatuḥ - tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam / MBh, 1, 145, 17.2 (Perf. 3. du. √śru 4. P.)
śuśruma - mādravatyāṃ tu janitāv aśvibhyābhiti śuśruma / MaPu, 46, 10.1 (Perf. 1. pl. √śru 4. P.)
śuśruvuḥ - taṃ puṇyaṃ śuśruvuḥ śabdaṃ divi devarṣayaḥ sthitāḥ / Ca, Sū., 1, 36.1 (Perf. 3. pl. √śru 4. P.)
śrūyate - sarvataś ca yato muktau śrūyate sarvatomukham // MṛgT, Vidyāpāda, 2, 5.2 (Ind. Pass. 3. sg. √śru 4. P.)
śrūyete - śrūyete naraśārdūla na tvaṃ vyathitum arhasi // Rām, Ār, 62, 12.2 (Ind. Pass. 3. du. √śru 4. P.)
śrūyante - [..] api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ [..] MṛgṬī, Vidyāpāda, 2, 10.2, 1.0 (Ind. Pass. 3. pl. √śru 4. P.)
śrūyatām - te vavrire śivajñānaṃ śrūyatām iti so 'bravīt / MṛgT, Vidyāpāda, 1, 20.1 (Imper. Pass. 3. sg. √śru 4. P.)
śrūyantām - krameṇa rājan divyāstāḥ śrūyantām iha naḥ sabhāḥ // MBh, 2, 6, 18.2 (Imper. Pass. 3. pl. √śru 4. P.)
aśrūyata - lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ / MBh, 3, 110, 9.1 (Impf. Pass.3. sg. √śru 4. P.)
aśrūyanta - stutayaś cendrasaṃyuktā aśrūyanta manoharāḥ // MBh, 3, 164, 9.2 (Impf. Pass.3. pl. √śru 4. P.)
aśrāvi - [..] tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi / H, 2, 20.2 (Aor. Pass. 3. sg. √śru 4. P.)
śrūyeta - mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā / MBh, 3, 211, 28.1 (Opt. P. Pass. 3. sg. √śru 4. P.)

śṛṇvant - nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ / SātT, 4, 1.2 (Ind. Pr. √śru 4. P.)
śroṣyant - tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ // KumS, 8, 59.2 (Fut. √śru 4. P.)
śruta - sarvatrāhaṃ śrutā nātha bhogaṃ cendriyapuṣṭidam / MBhT, 3, 1.2 (PPP. √śru 4. P.)
śrutavant - śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ // BhāgP, 1, 7, 1.3 (PPA. √śru 4. P.)
śrotavya - [..] tadupāyānām ātmā vā are jñātavyaḥ śrotavyomantavyaḥ // MṛgṬī, Vidyāpāda, 2, 14.2, 9.1 (Ger. √śru 4. P.)
śrotum - tat sarvaṃ śrotum icchāmi yadi sneho 'sti mā [..] MBhT, 1, 21.3 (Inf. √śru 4. P.)
śrutvā - etac chrutvā tato devi madanānalavihvalā / MBhT, 2, 22.1 (Abs. √śru 4. P.)
śrūyamāṇa - [..] bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇamapi na vākyārthaḥ // MṛgṬī, Vidyāpāda, 1, 9.2, 8.0 (Ind. Pass. √śru 4. P.)


√ślakṣṇīkṛ 8. Ā.
to make soft
ślakṣṇīkṛta - ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // RRS, 11, 44.2 (PPP. √ślakṣṇīkṛ 8. Ā.)


√ślathīkṛ 8. Ā.
ślathīkṛta - ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ / AmŚ, 1, 39.1 (PPP. √ślathīkṛ 8. Ā.)
ślathīkṛtya - dūṣayanti ślathīkṛtya niścarantas tato bahiḥ / AHS, Nidānasthāna, 14, 3.1 (Abs. √ślathīkṛ 8. Ā.)


√ślāgh 1. P.
to boast or be proud of, to celebrate, to coax, to commend, to eulogise, to flatter, to praise, to talk confidently, to trust or confide in, to vaunt, to wheedle
ślāghe - na ca ślāghe balenādya na nāmnā janasaṃsadi // MBh, 1, 158, 35.3 (Ind. Pr. 1. sg. √ślāgh 1. P.)
ślāghase - aṅgātmānaṃ samavekṣasva bālaṃ kiṃ ślāghase durlabhā vādasiddhiḥ // MBh, 3, 133, 8.3 (Ind. Pr. 2. sg. √ślāgh 1. P.)
ślāghate - tvayā pariṣado madhye ślāghate sa narādhipaḥ / MBh, 4, 33, 12.1 (Ind. Pr. 3. sg. √ślāgh 1. P.)
ślāghanti - yasya ślāghanti vibudhāḥ karmāṇyūrjitakarmaṇaḥ / MBh, 7, 49, 16.1 (Ind. Pr. 3. pl. √ślāgh 1. P.)
ślāgheta - [..] tu karma tathā kuryād yena ślāghetasaṃsadi / MBh, 12, 124, 66.1 (Opt. Pr. 3. sg. √ślāgh 1. P.)
ślāghasva - uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā / MBh, 5, 132, 32.1 (Imper. Pr. 2. sg. √ślāgh 1. P.)
ślāghyate - yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ / KumS, 6, 70.1 (Ind. Pass. 3. sg. √ślāgh 1. P.)

ślāghamāna - [..] bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi [..] SpKāNi, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 (Ind. Pr. √ślāgh 1. P.)
ślāghita - krīḍayopāttadehasya karmāṇi ślāghitāni ca // BhāgP, 3, 4, 33.2 (PPP. √ślāgh 1. P.)
ślāghya - āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.2 (Ger. √ślāgh 1. P.)
ślāghyamāna - [..] ha snātasya krodhāślāghīyasaṃ viśante 'thādbhiḥ ślāghyamāno na snāyāt tena taṃ ślāghām [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.2 (Ind. Pass. √ślāgh 1. P.)


√ślāghay 10. P.

ślāghayiṣyati - ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // Rām, Ay, 58, 28.2 (Fut. 3. sg. √ślāghay 10. P.)

ślāghayitvā - agastyaṃ ślāghayitvātha garuḍaṃ cedam abravīt // GokP, 3, 14.2 (Abs. √ślāghay 10. P.)


√śliṣ 6. P.
to adhere, to attach, to be implied or intimated, to be joined or connected, to be the consequence of anything, to clasp, to cling to, to embrace, to join, to result, to unite
śliṣyati - śliṣyati kāmapi cumbati kāmapi kāmapi ramayati rāmām / GīG, 1, 51.1 (Ind. Pr. 3. sg. √śliṣ 6. P.)
śliṣyanti - doṣāḥ pracalitāḥ sthānādbhūyaḥ śliṣyanti vartmasu // Su, Cik., 33, 41.2 (Ind. Pr. 3. pl. √śliṣ 6. P.)
śliṣyet - na caināṃ śliṣyen na kanyām // GauDh, 1, 9, 31.1 (Opt. Pr. 3. sg. √śliṣ 6. P.)
aśliṣyam - athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak / Bṛhat, 25, 92.1 (Impf. 1. sg. √śliṣ 6. P.)

śliṣyant - tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ // ĀK, 1, 19, 104.2 (Ind. Pr. √śliṣ 6. P.)
śliṣṭa - vaneṣu mādhavīśliṣṭadrākṣāstabakaśāliṣu / AHS, Sū., 3, 34.1 (PPP. √śliṣ 6. P.)
śliṣṭvā - tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ // Su, Utt., 47, 64.1 (Abs. √śliṣ 6. P.)


√śleṣay 10. P.

śleṣayati - [..] saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayatica / KāSū, 5, 3, 13.6 (Ind. Pr. 3. sg. √śleṣay 10. P.)
śleṣyate - duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate / MBh, 12, 112, 81.1 (Ind. Pass. 3. sg. √śleṣay 10. P.)

śleṣita - na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca // HYP, Tṛtīya upadeshaḥ, 42.2 (PPP. √śleṣay 10. P.)


√śvas 1. Ā.
to blow, to breathe, to draw breath, to groan, to hiss, to kill, to pant, to respire, to sigh, to snort, to strike
śvasiṣi - dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā // MaPu, 27, 17.2 (Ind. Pr. 2. sg. √śvas 1. Ā.)
śvasiti - śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ // BhāgP, 3, 30, 12.2 (Ind. Pr. 3. sg. √śvas 1. Ā.)
śvasyāt - sarvaprāṇena vicchinnaṃ śvasyācchinnaṃ tamādiśet // Su, Utt., 51, 11.2 (Opt. Pr. 3. sg. √śvas 1. Ā.)
aśvasam - hā mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ / Bṛhat, 18, 396.1 (Impf. 1. sg. √śvas 1. Ā.)
śaśvasuḥ - na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ // BCar, 8, 25.2 (Perf. 3. pl. √śvas 1. Ā.)

śvasant - śvasantam aniśaṃ jihvālolinaṃ sṛkkiṇīliham / AHS, Utt., 4, 20.1 (Ind. Pr. √śvas 1. Ā.)
śvasta - [..] yān adya guṇān ko me śvastānpradāsyati / Rām, Ay, 31, 29.1 (PPP. √śvas 1. Ā.)


√śvāsay 10. Ā.
to cause heavy breathing, to cause to blow or breathe
śvāsayati - śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate // Su, Utt., 51, 4.2 (Ind. Pr. 3. sg. √śvāsay 10. Ā.)

śvāsita - nandanaṃ vanam ānīya dhanadaḥ śvāsitastadā // Rām, Utt, 15, 28.2 (PPP. √śvāsay 10. Ā.)


√śvi 1. P.
to grow, to increase, to swell
śiśvāya - vibhāṣā śveḥ śuśāva śiśvāya / KāśVṛ, 1, 1, 44.1, 1.7 (Perf. 3. sg. √śvi 1. P.)
śiśviyatuḥ - śuśuvatuḥ śiśviyatuḥ / KāśVṛ, 1, 1, 44.1, 1.8 (Perf. 3. du. √śvi 1. P.)
śūyate - śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇatām / AHS, Utt., 35, 44.1 (Ind. Pass. 3. sg. √śvi 1. P.)
śūyete - śūyete vā vinā dehāt sa ca māsaṃ na jīvati // Ca, Indr., 11, 12.2 (Ind. Pass. 3. du. √śvi 1. P.)
śūyante - śūyante yasya gātrāṇi svapantīva rujanti ca / Ca, Sū., 18, 9.2 (Ind. Pass. 3. pl. √śvi 1. P.)

śūna - atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā / Su, Sū., 31, 20.1 (PPP. √śvi 1. P.)


√ṣṭhīv 1. P.
to spit
ṣṭhīvati - [..] tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati / RRS, 13, 23.1 (Ind. Pr. 3. sg. √ṣṭhīv 1. P.)
ṣṭhīvet - ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā // AHS, Nidānasthāna, 3, 29.2 (Opt. Pr. 3. sg. √ṣṭhīv 1. P.)

ṣṭhīvant - kṣāmabhinnasvaro dhyāyan muhuḥ ṣṭhīvan arocakī / AHS, Nidānasthāna, 7, 26.1 (Ind. Pr. √ṣṭhīv 1. P.)
ṣṭhīvitvā - ṣṭhīvitvādhyayanādau ca śucirapyācametpunaḥ // LiPu, 1, 89, 72.2 (Abs. √ṣṭhīv 1. P.)


√saṃyaj 1. Ā.
to adore, to consecrate, to dedicate, to honour, to offer sacrifices at the same time, to sacrifice, to worship
saṃyajante - [..] viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajantena kāmān / HBh, 1, 166.1 (Ind. Pr. 3. pl. √saṃyaj 1. Ā.)
saṃyajet - arcayitvā samaṃ rudraṃ harimāvāhya saṃyajet / GarPu, 1, 30, 7.1 (Opt. Pr. 3. sg. √saṃyaj 1. Ā.)
samījire - tato himavato mūrdhni yatra devāḥ samījire / MBh, 12, 250, 23.1 (Perf. 3. pl. √saṃyaj 1. Ā.)


√saṃyat 1. Ā.
to contend, to encounter, to engage in contest or strife, to meet together, to quarrel, to unite
saṃyatāmahai - [..] na paryādadhīta kenemaṃ vīreṇa prati saṃyatāmahā iti taṃ yata eva prapannaṃ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 6.0 (Imper. Pr. 1. pl. √saṃyat 1. Ā.)
samayatanta - [..] ha vā asurāś ca saṃgrāmaṃ samayatanta tatraitās tistro hotrakā jihmaṃ pratipedire [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 5.0 (Impf. 3. pl. √saṃyat 1. Ā.)
saṃyetire - devāsurā ha vai yatra saṃyetire / ChāUp, 1, 2, 1.1 (Perf. 3. pl. √saṃyat 1. Ā.)

saṃyatta - tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā / KūPu, 1, 21, 52.1 (PPP. √saṃyat 1. Ā.)


√saṃyam 6. P.
to bind together, to close, to control, to curb, to give to, to govern, to guide, to heap up, to hold fast, to hold in, to hold together, to present with, to press close to or against, to put together, to restrain, to shut up, to suppress, to tie up
saṃyacchāmi - kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca // MBh, 12, 124, 33.3 (Ind. Pr. 1. sg. √saṃyam 6. P.)
saṃyacchanti - te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā / MBh, 12, 124, 34.1 (Ind. Pr. 3. pl. √saṃyam 6. P.)
saṃyacchet - śāntim icchann adīnātmā saṃyacched indriyāṇi ca // MBh, 12, 205, 16.2 (Opt. Pr. 3. sg. √saṃyam 6. P.)
saṃyaccha - saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ / Rām, Ay, 35, 19.1 (Imper. Pr. 2. sg. √saṃyam 6. P.)
saṃyamiṣyasi - śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi // MaPu, 1, 32.2 (Fut. 2. sg. √saṃyam 6. P.)

saṃyacchant - saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ // MBh, 12, 92, 38.2 (Ind. Pr. √saṃyam 6. P.)
saṃyata - [..] nivedya maheśvaraṃ hṛdi saṃdhāya saṃyatavāgudaṅmukhaḥ prāṅmukhovā samarasaṃ kṛtvoparyupari vā bhuñjīteti // GaṇKṬ, 2.2, 19.0 (PPP. √saṃyam 6. P.)
saṃyamya - saṃyamyainaṃ tato rājñe sarvān dasyūn nyavedayan // SkPu (Rkh), Revākhaṇḍa, 198, 14.2 (Ger. √saṃyam 6. P.)
saṃyantum - na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam / MBh, 1, 38, 21.1 (Inf. √saṃyam 6. P.)
saṃyamya - mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ / HYP, Dvitīya upadeśaḥ, 51.2 (Abs. √saṃyam 6. P.)


√saṃyamay 10. P.

saṃyamita - sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare / GherS, 2, 7.3 (PPP. √saṃyamay 10. P.)


√saṃyā 2. P.
to attain, to come to or into, to come together, to conform to, to contend with, to encounter, to go, to go or proceed together, to meet, to travel, to wander
saṃyāti - śuddhadehaśca saṃyāti śubhāṃllokān anuttamān // MBh, 3, 81, 35.3 (Ind. Pr. 3. sg. √saṃyā 2. P.)
saṃyānti - saṃyānty eva na saṃdehaṃ kuru vipra haripriyam // SātT, 7, 23.2 (Ind. Pr. 3. pl. √saṃyā 2. P.)
saṃyātu - aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ / Rām, Yu, 4, 16.1 (Imper. Pr. 3. sg. √saṃyā 2. P.)
saṃyāsyati - saṃyāsyaty āśu nirvāṇaṃ dravyajñānakriyābhramaḥ // BhāgP, 11, 14, 46.2 (Fut. 3. sg. √saṃyā 2. P.)
saṃyāsyatha - sukhena saṃyāsyatha siddhasaṃkhyāṃ mā vo bhayaṃ bhūd [..] MBh, 12, 271, 69.2 (Fut. 2. pl. √saṃyā 2. P.)
saṃyātā - taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ // MBh, 5, 56, 12.2 (periphr. Fut. 3. sg. √saṃyā 2. P.)

saṃyānt - arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati // MBh, 7, 120, 10.2 (Ind. Pr. √saṃyā 2. P.)
saṃyāta - anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā // Bṛhat, 5, 287.2 (PPP. √saṃyā 2. P.)
saṃyātum - kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum // Rām, Su, 35, 51.2 (Inf. √saṃyā 2. P.)
saṃyāya - sahadevas tu saṃyāya rathena gajayodhinaḥ / MBh, 3, 255, 11.1 (Abs. √saṃyā 2. P.)


√saṃyāc 1. Ā.
to ask, to beg, to implore, to solicit
samayācata - praṇipatya mahābāhuḥ putrārthaṃ samayācata // MBh, 3, 104, 12.2 (Impf. 3. sg. √saṃyāc 1. Ā.)


√saṃyācay 10. Ā.
saṃyācya - saṃyācya saṃmitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ // SātT, 2, 30.2 (Abs. √saṃyācay 10. Ā.)


√saṃyājay 10. Ā.
to sacrifice for
saṃyājayiṣyati - [..] vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati // MBh, 1, 155, 19.2 (Fut. 3. sg. √saṃyājay 10. Ā.)

saṃyājayant - saṃyājayanto viprāṃśca rājanyāṃśca viśastathā // MBh, 12, 315, 8.2 (Ind. Pr. √saṃyājay 10. Ā.)
saṃyājya - yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam // NāS, 2, 3, 11.2 (Ger. √saṃyājay 10. Ā.)


√saṃyu 3. P.
to bestow on, to connect with, to devour, to impart, to join or unite with one's self, to join to another, to join together, to take into one's self, to unite
saṃyuta - jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // RājNi, Śālm., 36.2 (PPP. √saṃyu 3. P.)


√saṃyuj 7. Ā.
to be married to, to be supplied or furnished with, to bind, to combine, to conjoin, to connect, to direct towards, to endow or furnish with, to fetter, to fix on, to form an alliance, to have sexual intercourse, to join or attach together, to league together, to meet or fall in with, to place in, to unite
saṃyuṅkte - yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ / MBh, 12, 219, 11.1 (Ind. Pr. 3. sg. √saṃyuj 7. Ā.)
saṃyujyeyam - evam apyastu dharmajña saṃyujyeyaṃ sutena te / MBh, 1, 92, 12.2 (Opt. Pr. 1. sg. √saṃyuj 7. Ā.)
saṃyuñjyāt - mana ekatra saṃyuñjyāj jitaśvāso jitāsanaḥ / BhāgP, 11, 9, 11.1 (Opt. Pr. 3. sg. √saṃyuj 7. Ā.)
saṃyunaktu - [..] pūrvaṃ sa no buddhyā śubhayā saṃyunaktu // ŚveUp, 3, 4.2 (Imper. Pr. 3. sg. √saṃyuj 7. Ā.)
saṃyuyoja - mantraiśca saṃyuyojāśu so 'bhavat paraśur mahān // MBh, 12, 330, 48.2 (Perf. 3. sg. √saṃyuj 7. Ā.)
saṃyujyate - na lipyate na saṃyujyata ityarthaḥ // PABh, 5, 20, 8.0 (Ind. Pass. 3. sg. √saṃyuj 7. Ā.)
saṃyujyāmahe - dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ // PABh, 4, 23, 4.0 (Ind. Pass. 1. pl. √saṃyuj 7. Ā.)
saṃyujyante - naiva hi paramāṇavaḥ saṃyujyante niravayavatvāt // TriVṛ, 1, 12.2, 3.0 (Ind. Pass. 3. pl. √saṃyuj 7. Ā.)
saṃyujyatām - sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatām iti // Rām, Ār, 33, 4.2 (Imper. Pass. 3. sg. √saṃyuj 7. Ā.)
samayujyata - samayujyata dehasya kālaparyāyadharmaṇā // MBh, 3, 261, 29.2 (Impf. Pass.3. sg. √saṃyuj 7. Ā.)
saṃyujyeta - adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana / MBh, 1, 113, 40.1 (Opt. P. Pass. 3. sg. √saṃyuj 7. Ā.)

saṃyukta - saṃyuktaṃ kurute yatra vardhamāno mahāṅkuśaḥ / MBhT, 3, 38.1 (PPP. √saṃyuj 7. Ā.)
saṃyojanīya - [..] pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā [..] RRSBoṬ zu RRS, 9, 46.3, 6.0 (Ger. √saṃyuj 7. Ā.)
saṃyoktum - ya etān vetti saṃyoktuṃ vikāreṣu sa vedavit // Ca, Sū., 1, 76.2 (Inf. √saṃyuj 7. Ā.)
saṃyujya - aśvamūtreṇa saṃyujya puruṣāṇāṃ vaśaṃkaram / UḍḍT, 5, 6.1 (Abs. √saṃyuj 7. Ā.)
saṃyujyamāna - [..] madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā [..] ĀyDī, Vim., 1, 11, 4.0 (Ind. Pass. √saṃyuj 7. Ā.)


√saṃyudh 4. Ā.
to combat, to fight together, to fight with, to oppose
samayudhyata - nikumbhena mahātejā nīlo 'pi samayudhyata // Rām, Yu, 33, 9.2 (Impf. 3. sg. √saṃyudh 4. Ā.)
samayudhyetām - alakṣyau samayudhyetāṃ mahat kṛtvā śaraistamaḥ // MBh, 7, 135, 40.2 (Impf. 3. du. √saṃyudh 4. Ā.)
samayudhyanta - siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam / MBh, 1, 128, 4.69 (Impf. 3. pl. √saṃyudh 4. Ā.)

saṃyudhyamāna - mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā // MBh, 7, 102, 17.2 (Ind. Pr. √saṃyudh 4. Ā.)
saṃyoddhum - tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ / Rām, Bā, 19, 22.1 (Inf. √saṃyudh 4. Ā.)


√saṃyojay 10. Ā.
to accomplish, to add to, to appoint, to be absorbed, to bring together, to cause to join together, to check, to control, to direct towards, to discharge, to employ, to entrust with, to equip, to fix on, to furnish or endow or present with, to give over to, to harness, to hold together, to institute, to meditate, to perform, to put to, to shoot, to unite, to use, to yoke
saṃyojayati - ūrdhvādhaḥ saṃsthitāv etau saṃyojayati yogavit // GorŚ, 1, 40.2 (Ind. Pr. 3. sg. √saṃyojay 10. Ā.)
saṃyojayanti - [..] parā nāma svaparasamayādhikṛtā ye avamānādibhiḥ saṃyojayantiteṣām // PABh, 3, 7, 1.0 (Ind. Pr. 3. pl. √saṃyojay 10. Ā.)
saṃyojayethāḥ - tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam // MBh, 3, 90, 3.2 (Opt. Pr. 2. sg. √saṃyojay 10. Ā.)
saṃyojayet - yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so [..] MBh, 1, 158, 39.2 (Opt. Pr. 3. sg. √saṃyojay 10. Ā.)
saṃyojaya - na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena // MBh, 3, 133, 4.2 (Imper. Pr. 2. sg. √saṃyojay 10. Ā.)
samayojayam - tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam / MBh, 3, 21, 37.2 (Impf. 1. sg. √saṃyojay 10. Ā.)
samayojayat - sarvatīrthābhiṣekasya phalena samayojayat // SkPu, 7, 35.2 (Impf. 3. sg. √saṃyojay 10. Ā.)
samayojayan - hotādhvaryus tathodgātā hayena samayojayan / Rām, Bā, 13, 28.1 (Impf. 3. pl. √saṃyojay 10. Ā.)
saṃyojayāmāsa - bhinnaṃ saṃyojayāmāsa suptaṃ karma prabodhayan // BhāgP, 3, 6, 3.2 (periphr. Perf. 3. sg. √saṃyojay 10. Ā.)
saṃyojayāmāsuḥ - hayaiḥ saṃyojayāmāsur gāndharvair uttamaṃ ratham // MBh, 3, 158, 23.2 (periphr. Perf. 3. pl. √saṃyojay 10. Ā.)
saṃyojyante - yādṛgdravyeṇa saṃyojyante tādṛk karma kurvantīti yogavāhitvaṃ teṣāṃ [..] NiSaṃ, Sū., 45, 142.2, 3.0 (Ind. Pass. 3. pl. √saṃyojay 10. Ā.)
saṃyojyatām - saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram / MaPu, 148, 37.2 (Imper. Pass. 3. sg. √saṃyojay 10. Ā.)

saṃyojayant - tasmādavamānādibhiḥ parān saṃyojayatā svayamevātmā saṃyoktavyaḥ // PABh, 3, 7, 9.0 (Ind. Pr. √saṃyojay 10. Ā.)
saṃyojita - vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca [..] Mugh, 4, 1.2, 4.0 (PPP. √saṃyojay 10. Ā.)
saṃyojya - saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate // SūrSi, 2, 33.2 (Abs. √saṃyojay 10. Ā.)


√saṃyodhay 10. Ā.
to fight against
saṃyodhayet - na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi / MBh, 1, 181, 20.3 (Opt. Pr. 3. sg. √saṃyodhay 10. Ā.)
samayodhayat - jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat // MBh, 1, 181, 13.2 (Impf. 3. sg. √saṃyodhay 10. Ā.)
samayodhayan - sarve saṃbhṛtasambhārā devāstān samayodhayan // MaPu, 47, 226.2 (Impf. 3. pl. √saṃyodhay 10. Ā.)


√saṃrakṣ 1. Ā.
to defend, to guard, to keep, to preserve, to protect, to save from, to secure, to watch over
saṃrakṣāmi - saṃrakṣāmi vilumpāmi dadāmyaham athādade / MBh, 12, 217, 43.1 (Ind. Pr. 1. sg. √saṃrakṣ 1. Ā.)
saṃrakṣati - saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati // MaPu, 175, 70.2 (Ind. Pr. 3. sg. √saṃrakṣ 1. Ā.)
saṃrakṣanti - saṃrakṣanti ca tattīrthaṃ devabhṛtyagaṇāḥ sadā // SkPu (Rkh), Revākhaṇḍa, 49, 26.2 (Ind. Pr. 3. pl. √saṃrakṣ 1. Ā.)
saṃrakṣet - udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe // GherS, 5, 22.2 (Opt. Pr. 3. sg. √saṃrakṣ 1. Ā.)
saṃrakṣa - saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara / MBh, 1, 132, 5.1 (Imper. Pr. 2. sg. √saṃrakṣ 1. Ā.)
saṃrakṣatu - devī bālamimaṃ prītā saṃrakṣatvandhapūtanā // Su, Utt., 33, 9.2 (Imper. Pr. 3. sg. √saṃrakṣ 1. Ā.)
saṃrakṣantu - haihayānāṃ kule jātāste saṃrakṣantu māṃ mune // MBh, 12, 49, 66.2 (Imper. Pr. 3. pl. √saṃrakṣ 1. Ā.)
saṃrarakṣatuḥ - sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ // Rām, Yu, 4, 31.2 (Perf. 3. du. √saṃrakṣ 1. Ā.)
saṃrakṣyate - sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle // Rām, Su, 14, 29.2 (Ind. Pass. 3. sg. √saṃrakṣ 1. Ā.)
saṃrakṣyatām - [..] bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatāmatisāhasam // MṛgṬī, Vidyāpāda, 1, 16.2, 2.0 (Imper. Pass. 3. sg. √saṃrakṣ 1. Ā.)

saṃrakṣant - [..] vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam / AmŚ, 1, 19.1 (Ind. Pr. √saṃrakṣ 1. Ā.)
saṃrakṣita - vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune // MBh, 12, 49, 70.2 (PPP. √saṃrakṣ 1. Ā.)
saṃrakṣaṇīya - saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam // Rām, Bā, 29, 2.2 (Ger. √saṃrakṣ 1. Ā.)
saṃrakṣitum - prajāḥ saṃrakṣituṃ samyag daṇḍanītisamāhitaḥ // MBh, 12, 70, 24.2 (Inf. √saṃrakṣ 1. Ā.)
saṃrakṣya - mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ / GherS, 5, 71.1 (Abs. √saṃrakṣ 1. Ā.)
saṃrakṣyamāṇa - saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham / MaS, 7, 136.1 (Ind. Pass. √saṃrakṣ 1. Ā.)


√saṃrakṣay 10. P.
to protect
saṃrakṣayet - kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam / RRĀ, Ras.kh., 3, 202.1 (Opt. Pr. 3. sg. √saṃrakṣay 10. P.)


√saṃrañj 6. Ā.
to be affected with any passion, to be dyed or coloured, to become red
saṃrarañje - nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām / BCar, 2, 34.1 (Perf. 3. sg. √saṃrañj 6. Ā.)
saṃrajyate - purā saṃrajyate prācī purā saṃdhyā pravartate / MBh, 1, 142, 22.1 (Ind. Pass. 3. sg. √saṃrañj 6. Ā.)
saṃrajyante - citādhūmena nīlena saṃrajyante ca pādapāḥ / MBh, 12, 149, 95.1 (Ind. Pass. 3. pl. √saṃrañj 6. Ā.)

saṃrakta - samanyur aśapat sarvān krodhasaṃraktalocanā // Rām, Bā, 35, 20.2 (PPP. √saṃrañj 6. Ā.)


√saṃrañjay 10. P.
to charm, to gratify, to please, = rañjay
saṃrañjita - evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet // RArṇ, 15, 205.2 (PPP. √saṃrañjay 10. P.)


√saṃrabh 1. Ā.
to fly into a passion, to get possession of, to grapple each other, to grasp, to grow excited, to mutually grasp or lay hold of, to seize or take hold of
saṃrabhete - [..] vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai [..] ŚpBr, 1, 1, 1, 22.2 (Ind. Pr. 3. du. √saṃrabh 1. Ā.)

saṃrambhamāṇa - saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit // MBh, 5, 2, 11.2 (Ind. Pr. √saṃrabh 1. Ā.)
saṃrabdha - vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti // PABh, 2, 13, 4.3 (PPP. √saṃrabh 1. Ā.)


√saṃram 1. Ā.
to be delighted, to find pleasure in, to have carnal pleasure or sexual intercourse with
saṃraṃsyase - strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ // Rām, Su, 26, 14.2 (Fut. 2. sg. √saṃram 1. Ā.)


√saṃrādhay 10. P.
to agree about or upon, to agree together, to appease, to conciliate, to satisfy
saṃrādhita - tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām / BhāgP, 3, 5, 4.1 (PPP. √saṃrādhay 10. P.)
saṃrādhya - nanu te tattvasaṃrādhya ṛṣiḥ kauṣāravo 'ntike / BhāgP, 3, 4, 26.2 (Ger. √saṃrādhay 10. P.)


√saṃru 2. P.
to cry together, to roar, to shout
saṃrauti - vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram // LiPu, 1, 77, 66.2 (Ind. Pr. 3. sg. √saṃru 2. P.)


√saṃruc 1. Ā.
to beam, to glitter, to shine, to shine together or at the same time or in rivalry
saṃruruce - svadaṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ / BhāgP, 3, 13, 32.1 (Perf. 3. sg. √saṃruc 1. Ā.)


√saṃruj 6. P.
to break to pieces, to crush, to shatter
saṃrujati - [..] śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam [..] Ca, Nid., 6, 8.3 (Ind. Pr. 3. sg. √saṃruj 6. P.)


√saṃrudh 7. P.
to besiege, to confine, to keep off, to obstruct, to stop completely
saṃruṇatsi - āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca / MBh, 2, 5, 82.2 (Ind. Pr. 2. sg. √saṃrudh 7. P.)
saṃruṇaddhi - [..] ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve [..] MṛgṬī, Vidyāpāda, 9, 2.2, 1.0 (Ind. Pr. 3. sg. √saṃrudh 7. P.)
saṃrundhyāt - ekastham atha saṃrundhyāt putravāṃstu pravāsayet // ArthŚ, 1, 18, 15.2 (Opt. Pr. 3. sg. √saṃrudh 7. P.)
saṃrurodha - uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa // Rām, Yu, 43, 15.2 (Perf. 3. sg. √saṃrudh 7. P.)

saṃrundhant - tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt / Rām, Yu, 98, 22.1 (Ind. Pr. √saṃrudh 7. P.)
saṃruddha - bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ // ŚiSūV, 3, 25.1, 8.0 (PPP. √saṃrudh 7. P.)
saṃrudhya - evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ / Rām, Ār, 29, 16.1 (Abs. √saṃrudh 7. P.)
saṃrudhyamāna - tataḥ saṃrudhyamāno 'pi yatnena janasaṃsadā / Bṛhat, 18, 84.1 (Ind. Pass. √saṃrudh 7. P.)


√saṃruh 1. P.
to appear, to be cicatrized, to break forth, to grow over, to grow together, to grow up, to heal, to increase
saṃrohati - sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ // Su, Sū., 18, 31.2 (Ind. Pr. 3. sg. √saṃruh 1. P.)
saṃrohanti - sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc [..] Su, Sū., 22, 6.1 (Ind. Pr. 3. pl. √saṃruh 1. P.)
saṃruruhuḥ - vainateyena saṃspṛṣṭāstayoḥ saṃruruhur vraṇāḥ / Rām, Yu, 40, 39.1 (Perf. 3. pl. √saṃruh 1. P.)

saṃrūḍha - yadā tv ekatra saṃrūḍhas tadā tasya layodayau / SpaKā, Tṛtīyo niḥṣyandaḥ, 19.1 (PPP. √saṃruh 1. P.)


√saṃrocay 10. P.
to approve, to choose anything for, to like, to resolve on
samarocayat - dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat // MBh, 1, 2, 228.2 (Impf. 3. sg. √saṃrocay 10. P.)
samarocayan - āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan // MBh, 3, 155, 20.2 (Impf. 3. pl. √saṃrocay 10. P.)


√saṃropay 10. P.
to cause to grow, to cause to grow over or cicatrize, to plant
saṃropayet - vraṇaṃ saṃropayettena varṣamātraṃ yateta ca / Su, Cik., 2, 66.1 (Opt. Pr. 3. sg. √saṃropay 10. P.)


√saṃroṣay 10. Ā.
to inflame
saṃroṣayet - saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu lāvaṇaiḥ // Su, Utt., 15, 3.2 (Opt. Pr. 3. sg. √saṃroṣay 10. Ā.)

saṃroṣita - tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ parighaṭṭitam / Su, Utt., 15, 4.1 (PPP. √saṃroṣay 10. Ā.)
saṃroṣyamāṇa - saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya // MBh, 12, 288, 10.2 (Ind. Pass. √saṃroṣay 10. Ā.)


√saṃlakṣay 10. P.
to characterize, to distinguish by a mark, to feel, to hear, to learn, to mark distinctly, to observe, to perceive, to prove, to see, to test, to try
saṃlakṣayāmi - śūlairiva śiro viddham idaṃ saṃlakṣayāmyaham / MBh, 3, 281, 5.1 (Ind. Pr. 1. sg. √saṃlakṣay 10. P.)
saṃlakṣyate - saṃlakṣyate sphaṭikakuḍya upetahemni saṃmārjatīva yadanugrahaṇe 'nyayatnaḥ // BhāgP, 3, 15, 21.2 (Ind. Pass. 3. sg. √saṃlakṣay 10. P.)
saṃlakṣyante - [..] yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bhaṅgān saṃlakṣyantesalilanidhayas toyamātrāvaśeṣāḥ // Megh, 1, 34.2 (Ind. Pass. 3. pl. √saṃlakṣay 10. P.)
samalakṣyata - tatrāsau sumahadyūthaṃ mṛgāṇāṃ samalakṣyata // SkPu (Rkh), Revākhaṇḍa, 53, 12.2 (Impf. Pass.3. sg. √saṃlakṣay 10. P.)

saṃlakṣya - tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam // MBh, 3, 73, 3.2 (Ger. √saṃlakṣay 10. P.)
saṃlakṣya - kāmasthānāni saṃlakṣya punaḥ samyakpracālanam / SmaDī, 1, 12.1 (Abs. √saṃlakṣay 10. P.)


√saṃlag 1. P.
to adhere, to cling to
saṃlagna - dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // RCint, 3, 13.2 (PPP. √saṃlag 1. P.)


√saṃlajj 1. Ā.
to be thoroughly ashamed or embarrassed
saṃlajjamāna - īṣat saṃlajjamānāṃ tām adhyāropayata plavam // Rām, Ay, 49, 10.2 (Ind. Pr. √saṃlajj 1. Ā.)
saṃlajjita - tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā / Rām, Su, 36, 19.1 (PPP. √saṃlajj 1. Ā.)


√saṃlap 1. P.
to chat, to converse, to talk together
saṃlapant - [..] surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat // DKCar, Pūrvapīṭhikā, 4, 23.1 (Ind. Pr. √saṃlap 1. P.)


√saṃlabh 1. P.
to obtain, to receive, to seize or lay hold of mutually, to take hold of one another, to wrestle with
saṃlabhate - vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham // Su, Utt., 58, 64.2 (Ind. Pr. 3. sg. √saṃlabh 1. P.)
saṃlabhet - bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam // ĀK, 1, 22, 17.2 (Opt. Pr. 3. sg. √saṃlabh 1. P.)


√saṃlāpay 10. P.
saṃlāpita - saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām / H, 1, 79.3 (PPP. √saṃlāpay 10. P.)


√saṃlālay 10. P.
to caress, to fondle, to treat tenderly
samalālayat - viprarṣabhān kṛtodvāhān sadārān samalālayat // BhāgP, 3, 24, 24.2 (Impf. 3. sg. √saṃlālay 10. P.)

saṃlālita - ūrvor nidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhor abhavasya kuryāt // BhāgP, 3, 28, 23.2 (PPP. √saṃlālay 10. P.)


√saṃlikh 6. P.
to engrave, to inscribe, to play upon, to scarify, to scratch, to strike, to touch, to write
saṃlikhati - saṃlikhaty apramatto 'sau gaṇeśo matsuto 'ntike // SātT, 9, 28.2 (Ind. Pr. 3. sg. √saṃlikh 6. P.)
saṃlikhet - bindunādasamāyuktaṃ gandham ādāya saṃlikhet // MBhT, 1, 22.3 (Opt. Pr. 3. sg. √saṃlikh 6. P.)

saṃlikhita - kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ [..] UḍḍT, 15, 7.3 (PPP. √saṃlikh 6. P.)
saṃlikhya - nāma saṃlikhya prakṛtau pācyamānāyāṃ tataḥ param / UḍḍT, 1, 33.1 (Abs. √saṃlikh 6. P.)


√saṃlip 6. P.
saṃlipta - bhasmanā gātrasaṃliptaṃ siddhāsanaṃ samācaret / GherS, 3, 54.1 (PPP. √saṃlip 6. P.)
saṃlipya - japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet / UḍḍT, 7, 7.6 (Abs. √saṃlip 6. P.)


√saṃlih 2. P.
to devour, to enjoy, to lick up
saṃlilihuḥ - bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān // Rām, Su, 22, 10.2 (Perf. 3. pl. √saṃlih 2. P.)

saṃlihant - smayamāno mahātejāḥ sṛkkiṇī saṃlihanmuhuḥ // MBh, 12, 8, 2.2 (Ind. Pr. √saṃlih 2. P.)
saṃlīḍha - tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / RRS, 5, 66.1 (PPP. √saṃlih 2. P.)


√saṃlī 4. Ā.
to be concealed, to cling or adhere to, to cower, to find room in, to go into, to hide, to lie down, to lurk, to melt away
saṃlīyante - yathā rājan hastipade padāni saṃlīyante sarvasattvodbhavāni / MBh, 12, 63, 25.1 (Ind. Pr. 3. pl. √saṃlī 4. Ā.)
samalīyanta - anyonyaṃ samalīyanta palāyanaparāyaṇāḥ // MBh, 7, 21, 15.2 (Impf. 3. pl. √saṃlī 4. Ā.)

saṃlīyamāna - hāhākṛtaṃ samparivartamānaṃ saṃlīyamānaṃ ca viṣaṇṇarūpam / MBh, 7, 154, 32.1 (Ind. Pr. √saṃlī 4. Ā.)
saṃlīna - viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn / MṛgṬī, Vidyāpāda, 3, 12.1, 5.2 (PPP. √saṃlī 4. Ā.)
saṃlīya - antarātmani saṃlīya manaḥṣaṣṭhāni medhayā / MBh, 12, 238, 6.1 (Abs. √saṃlī 4. Ā.)


√saṃlepay 10. P.

saṃlepayet - tailena sarvaromāṇi keśān saṃlepayettryaham / RRĀ, Ras.kh., 5, 70.1 (Opt. Pr. 3. sg. √saṃlepay 10. P.)
samalepayan - candanena ca mukhyena śuklena samalepayan / MBh, 1, 118, 20.1 (Impf. 3. pl. √saṃlepay 10. P.)

saṃlepita - uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / RAdhy, 1, 210.1 (PPP. √saṃlepay 10. P.)
saṃlepya - etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / RRĀ, V.kh., 3, 95.1 (Ger. √saṃlepay 10. P.)
saṃlepya - saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // RHT, 2, 12.2 (Abs. √saṃlepay 10. P.)


√saṃloḍay 10. P.
to disarrange, to disturb, to move to and fro, to stir about, to throw into disorder or confusion
samaloḍayat - so 'vakarṣan vikarṣaṃśca senāgraṃ samaloḍayat // MBh, 7, 102, 66.2 (Impf. 3. sg. √saṃloḍay 10. P.)
saṃloḍayāmāsa - evaṃ saṃloḍayāmāsa garuḍastridivālayam / MBh, 1, 28, 7.1 (periphr. Perf. 3. sg. √saṃloḍay 10. P.)

saṃloḍita - yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ / MBh, 12, 276, 43.1 (PPP. √saṃloḍay 10. P.)
saṃloḍya - tadbhāgaikena saṃloḍya palaikaṃ śvetataṇḍulāt / RRĀ, Ras.kh., 4, 12.1 (Abs. √saṃloḍay 10. P.)
saṃloḍyamāna - tena saṃloḍyamānaṃ tu pāṇḍūnāṃ tad balaṃ mahat / MBh, 6, 91, 54.1 (Ind. Pass. √saṃloḍay 10. P.)


√saṃvac 3. Ā.
to announce, to communicate, to converse, to proclaim, to publish, to speak or tell or say to, to talk with
samūcuḥ - [..] pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ / RājNi, Rogādivarga, 56.1 (Perf. 3. pl. √saṃvac 3. Ā.)
samucyate - tadāyāmavistārasamaṃ samucyate / Ca, Vim., 8, 117.4 (Ind. Pass. 3. sg. √saṃvac 3. Ā.)

samukta - raktavargakṛtālepā samuktā svarṇakarmasu / ĀK, 1, 26, 194.1 (PPP. √saṃvac 3. Ā.)


√saṃvad 1. Ā.
to address, to call, to coincide, to converse with or about, to designate, to fit together, to name, to sound together or in concord, to speak, to speak to
saṃvadati - niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te // BCar, 8, 33.2 (Ind. Pr. 3. sg. √saṃvad 1. Ā.)
saṃvadante - sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum / MBh, 12, 288, 34.1 (Ind. Pr. 3. pl. √saṃvad 1. Ā.)
saṃvadet - [..] sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet / MBh, 4, 4, 36.1 (Opt. Pr. 3. sg. √saṃvad 1. Ā.)
samavadat - bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām // MBh, 4, 27, 3.3 (Impf. 3. sg. √saṃvad 1. Ā.)
samūdire - atha hāgnayaḥ samūdire / ChāUp, 4, 10, 4.1 (Perf. 3. pl. √saṃvad 1. Ā.)

saṃvadant - tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ / BhāgP, 3, 20, 5.1 (Ind. Pr. √saṃvad 1. Ā.)
samudita - evaṃ samuditas tena kapilena prajāpatiḥ / BhāgP, 3, 24, 41.2 (PPP. √saṃvad 1. Ā.)


√saṃvand 1. Ā.
to salute respectfully
samavandata - karṇo 'bhiṣekārdraśirāḥ śirasā samavandata // MBh, 1, 127, 2.2 (Impf. 3. sg. √saṃvand 1. Ā.)


√saṃvarjay 10. Ā.
to avoid
saṃvarjayet - ālasyayuktaś ced rājā karma saṃvarjayetsadā // GarPu, 1, 112, 13.2 (Opt. Pr. 3. sg. √saṃvarjay 10. Ā.)

saṃvarjya - valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ / ĀK, 1, 12, 179.1 (Ger. √saṃvarjay 10. Ā.)


√saṃvartay 10. P.
to accomplish, to bring about, to clench, to crumple up, to crush, to destroy, to envelop, to execute, to find out, to fulfil, to perform, to satisfy, to think of, to turn towards or hither, to wrap up
saṃvartayati - rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā / MBh, 4, 4, 32.1 (Ind. Pr. 3. sg. √saṃvartay 10. P.)
saṃvartaya - tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha / MBh, 5, 176, 42.1 (Imper. Pr. 2. sg. √saṃvartay 10. P.)
samavartayat - vaiśyas tadudbhavo vārttāṃ nṛṇāṃ yaḥ samavartayat // BhāgP, 3, 6, 32.2 (Impf. 3. sg. √saṃvartay 10. P.)
samavartayan - mantrajapyasamāyuktās tās tadā samavartayan // MBh, 3, 239, 20.3 (Impf. 3. pl. √saṃvartay 10. P.)
saṃvartayāmāsa - muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ // Rām, Yu, 63, 49.2 (periphr. Perf. 3. sg. √saṃvartay 10. P.)
saṃvartyatām - paśyeyam iti tasyāśca kāmaḥ saṃvartyatām ayam // Rām, Utt, 44, 21.2 (Imper. Pass. 3. sg. √saṃvartay 10. P.)

saṃvartayant - saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ // Rām, Yu, 86, 20.2 (Ind. Pr. √saṃvartay 10. P.)
saṃvartayiṣyant - sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam / MBh, 6, 55, 92.1 (Fut. √saṃvartay 10. P.)
saṃvartita - tatastasminmahābāhuḥ kopasaṃvartitekṣaṇaḥ / Rām, Su, 36, 25.1 (PPP. √saṃvartay 10. P.)
saṃvartayitum - yamuddiśyāturaṃ vaidyaḥ saṃvartayitumauṣadham / Ca, Indr., 12, 6.1 (Inf. √saṃvartay 10. P.)
saṃvartya - nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā / RAdhy, 1, 280.1 (Abs. √saṃvartay 10. P.)


√saṃvardhay 10. P.
to cause to grow, to cherish, to fulfil, to grant, to present with, to strengthen
saṃvardhayati - [..] tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati / H, 2, 85.4 (Ind. Pr. 3. sg. √saṃvardhay 10. P.)
saṃvardhayanti - ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca // MaS, 11, 243.2 (Ind. Pr. 3. pl. √saṃvardhay 10. P.)
saṃvardhayet - sīvyet tataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ // AHS, Utt., 18, 65.2 (Opt. Pr. 3. sg. √saṃvardhay 10. P.)
samavardhayan - ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan / Rām, Bā, 37, 18.1 (Impf. 3. pl. √saṃvardhay 10. P.)
saṃvardhayiṣyasi - rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi // MBh, 3, 243, 12.2 (Fut. 2. sg. √saṃvardhay 10. P.)
saṃvardhayiṣyati - sa ca bhojanaviśeṣair māṃ saṃvardhayiṣyati / H, 1, 108.1 (Fut. 3. sg. √saṃvardhay 10. P.)
saṃvardhayāmāsa - tataḥ saṃvardhayāmāsa saṃskāraiścāpyayojayat / MBh, 1, 120, 17.1 (periphr. Perf. 3. sg. √saṃvardhay 10. P.)

saṃvardhayant - vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ // Rām, Ki, 26, 23.2 (Ind. Pr. √saṃvardhay 10. P.)
saṃvardhita - duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // Rām, Ay, 17, 27.2 (PPP. √saṃvardhay 10. P.)
saṃvardhayitum - tato 'haṃ bhavataḥ kāmaṃ saṃvardhayitum āgataḥ / MBh, 1, 122, 38.5 (Inf. √saṃvardhay 10. P.)
saṃvardhya - saṃvardhya saṃrakṣya ca yatnavadbhiḥ priyapriyaistyajyata eṣa ko 'pi // BCar, 3, 57.2 (Abs. √saṃvardhay 10. P.)


√saṃval 1. P.
saṃvalita - jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ / AmŚ, 1, 1.1 (PPP. √saṃval 1. P.)


√saṃvas 1. Ā.
to abide, to cohabit with, to dwell in, to have sex, to live or associate with, to meet or assemble together, to pass, to spend, to stay
saṃvasati - saṃvasatyatra sugrīvaś caturbhiḥ sacivaiḥ saha / MBh, 3, 263, 41.1 (Ind. Pr. 3. sg. √saṃvas 1. Ā.)
saṃvasante - [..] khecarāṇāṃ kṣitau ca ye cādhastāt saṃvasantenarendra / MBh, 12, 306, 82.1 (Ind. Pr. 3. pl. √saṃvas 1. Ā.)
saṃvaset - na saṃvasec ca patitair na cāṇḍālair na [..] MaS, 4, 79.1 (Opt. Pr. 3. sg. √saṃvas 1. Ā.)
saṃvaseyātām - tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu [..] Ca, Śār., 8, 5.3 (Opt. Pr. 3. du. √saṃvas 1. Ā.)
saṃvaseyuḥ - jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ // YāSmṛ, 3, 296.2 (Opt. Pr. 3. pl. √saṃvas 1. Ā.)

saṃvasant - ye saṃvasanto na vidur hariṃ mīnā ivoḍupam // BhāgP, 3, 2, 8.2 (Ind. Pr. √saṃvas 1. Ā.)
saṃvastum - āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ / MBh, 1, 110, 26.2 (Inf. √saṃvas 1. Ā.)


√saṃvah 1. P.
to collect
saṃvavāhatuḥ - kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ / MBh, 1, 164, 5.3 (Perf. 3. du. √saṃvah 1. P.)
samūhuḥ - mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃcana // Rām, Bā, 66, 4.2 (Perf. 3. pl. √saṃvah 1. P.)

saṃvahant - saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ / Rām, Ay, 85, 51.1 (Ind. Pr. √saṃvah 1. P.)
samūhya - samūhya tāni saṃgṛhya gaccha revāṃ dvijottama // SkPu (Rkh), Revākhaṇḍa, 83, 73.2 (Abs. √saṃvah 1. P.)
samuhyamāna - samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ / MBh, 12, 315, 41.1 (Ind. Pass. √saṃvah 1. P.)


√saṃvā 2. P.
to blow, to blow at the same time
saṃvāti - āvaho nāma saṃvāti dvitīyaḥ śvasano nadan // MBh, 12, 315, 37.2 (Ind. Pr. 3. sg. √saṃvā 2. P.)
saṃvānti - calāśca vātāḥ saṃvānti rūkṣāḥ paruṣaniḥsvanāḥ / MBh, 4, 37, 4.1 (Ind. Pr. 3. pl. √saṃvā 2. P.)


√saṃvāday 10. P.
to cause to converse with or about, to cause to sound, to invite or call upon to speak, to play
saṃvādayāmi - ato 'haṃ parvataśikharam āruhya yūthanāthaṃ saṃvādayāmi / H, 3, 16.1 (Ind. Pr. 1. sg. √saṃvāday 10. P.)
saṃvādayet - yas tu saṃvādayet kaścid gandharvas teṣu vīṇayā / Bṛhat, 18, 576.1 (Opt. Pr. 3. sg. √saṃvāday 10. P.)
samavādayan - vāditrāṇi ca tatra sma vādakāḥ samavādayan / MBh, 1, 211, 4.1 (Impf. 3. pl. √saṃvāday 10. P.)

saṃvādita - [..] praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvātparatvam // MṛgṬī, Vidyāpāda, 2, 11.2, 8.1 (PPP. √saṃvāday 10. P.)
saṃvādya - śrāvakasyāpi saṃvādyā pratipattir bhavatv iti // Bṛhat, 24, 24.2 (Ger. √saṃvāday 10. P.)
saṃvādya - saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati // MaS, 8, 31.2 (Abs. √saṃvāday 10. P.)


√saṃvāray 10. P.
to repel, to ward off keep or drive back
samavārayat - pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat // MBh, 4, 59, 4.2 (Impf. 3. sg. √saṃvāray 10. P.)
samavārayan - praviśantaṃ vanadvāri gandharvāḥ samavārayan // MBh, 3, 229, 18.2 (Impf. 3. pl. √saṃvāray 10. P.)

saṃvārya - kāryaṃ kuryānna vā kuryāt saṃvāryo vā bhavenna vā / MBh, 12, 79, 36.1 (Ger. √saṃvāray 10. P.)
saṃvārya - astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata // MBh, 3, 234, 16.2 (Abs. √saṃvāray 10. P.)
saṃvāryamāṇa - iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt / MBh, 1, 212, 1.396 (Ind. Pass. √saṃvāray 10. P.)


√saṃvāhay 10. Ā.
to assemble, to bring together, to chase, to conduct, to drive, to guide, to hunt, to marry, to rub, to set in motion, to stroke
saṃvāhayāmi - gāḍhaṃ saṃvāhayāmi sma tasyāś caraṇapallavau // Bṛhat, 13, 46.2 (Ind. Pr. 1. sg. √saṃvāhay 10. Ā.)
saṃvāhayet - [..] vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet / KāSū, 3, 2, 20.1 (Opt. Pr. 3. sg. √saṃvāhay 10. Ā.)
samavāhayatām - rūpājīve śanaiḥ pādau samavāhayatāṃ mama // Bṛhat, 17, 28.2 (Impf. 3. du. √saṃvāhay 10. Ā.)
saṃvāhyatām - pṛṣṭhaṃ duḥkhāyamānaṃ me caṇḍi saṃvāhyatām iti // Bṛhat, 4, 122.2 (Imper. Pass. 3. sg. √saṃvāhay 10. Ā.)

saṃvāhayant - pādau saṃvāhayantaṃ me kruddho hariśikho 'bravīt // Bṛhat, 13, 25.2 (Ind. Pr. √saṃvāhay 10. Ā.)
saṃvāhitavant - ā śiraḥpādam aśrāntā saṃvāhitavatī ciram // Bṛhat, 20, 248.2 (PPA. √saṃvāhay 10. Ā.)
saṃvāhya - abhilāpād bahirgatiḥ saṃvāhyasya // ŚiSū, 3, 40.1 (Ger. √saṃvāhay 10. Ā.)
saṃvāhayitum - saṃvāhayitum ārabdhā sakampena savepathu // Bṛhat, 10, 152.2 (Inf. √saṃvāhay 10. Ā.)
saṃvāhya - tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā / MBh, 1, 67, 23.17 (Abs. √saṃvāhay 10. Ā.)
saṃvāhyamāna - lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ / MaPu, 119, 34.1 (Ind. Pass. √saṃvāhay 10. Ā.)


√saṃvikṛ 6. Ā.
saṃvikīrya - [..] pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya / Rām, Yu, 42, 37.1 (Abs. √saṃvikṛ 6. Ā.)


√saṃvigāh 1. Ā.

saṃvigāhante - nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ // Rām, Ār, 69, 29.2 (Ind. Pr. 3. pl. √saṃvigāh 1. Ā.)


√saṃvicar 1. Ā.

saṃviceruḥ - pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ // Rām, Yu, 31, 86.2 (Perf. 3. pl. √saṃvicar 1. Ā.)


√saṃvicāray 10. Ā.
saṃvicārya - [..] tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicāryaca / Rām, Yu, 45, 2.1 (Abs. √saṃvicāray 10. Ā.)


√saṃviceṣṭ 1. Ā.

saṃvyaceṣṭetām - dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // Rām, Ay, 71, 20.2 (Impf. 3. du. √saṃviceṣṭ 1. Ā.)


√saṃvij 6. Ā.
to burst asunder, to fall to pieces, to run away, to start up, to tremble or start with fear
saṃvijate - na ca saṃvijate mṛtyor na ca yūthād vidhāvati // Rām, Yu, 17, 28.2 (Ind. Pr. 3. sg. √saṃvij 6. Ā.)
saṃvivije - śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ // BCar, 3, 34.2 (Perf. 3. sg. √saṃvij 6. Ā.)

saṃvigna - tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam / BhāgP, 3, 15, 3.2 (PPP. √saṃvij 6. Ā.)


√saṃvijñā 9. P.
to advise, to agree with, to recommend
saṃvijānāmi - vartasva puruṣavyāghra saṃvijānāmi te 'nagha // MBh, 12, 65, 35.2 (Ind. Pr. 1. sg. √saṃvijñā 9. P.)
saṃvijānāsi - yadyetat saṃvijānāsi yadi samyag bravīmyaham / MBh, 5, 134, 7.1 (Ind. Pr. 2. sg. √saṃvijñā 9. P.)
saṃvijānāti - tāni yaḥ saṃvijānāti jñānaniścayaniścitaḥ / MBh, 12, 60, 49.1 (Ind. Pr. 3. sg. √saṃvijñā 9. P.)

saṃvijānant - tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā / MBh, 12, 83, 20.1 (Ind. Pr. √saṃvijñā 9. P.)


√saṃvijñāpay 10. P.
to make known, to proclaim, to recite, to repeat
saṃvijñāpayatām - jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam // Bṛhat, 4, 21.2 (Impf. 3. du. √saṃvijñāpay 10. P.)


√saṃvid 2. Ā.
to agree with, to approve, to come to an understanding, to feel, to know, to know thoroughly, to know together, to perceive, to recognize, to taste
saṃvetti - yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate // Su, Sū., 30, 12.2 (Ind. Pr. 3. sg. √saṃvid 2. Ā.)
saṃvidāte - pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam // DKCar, 2, 3, 33.1 (Ind. Pr. 3. du. √saṃvid 2. Ā.)
saṃvidanti - te pṛthagdarśanāstasya saṃvidanti tathaikatām / MBh, 12, 271, 28.2 (Ind. Pr. 3. pl. √saṃvid 2. Ā.)
saṃvidyate - itaretaraṃ tu na saṃvidyate / LAS, 2, 139.30 (Ind. Pass. 3. sg. √saṃvid 2. Ā.)

saṃvidita - yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā [..] SpKāNi, 1, 7.2, 2.1 (PPP. √saṃvid 2. Ā.)
saṃvedya - anantapramātṛsaṃvedyam api ekam eva tat tasya [..] TantS, 9, 16.0 (Ger. √saṃvid 2. Ā.)


√saṃvid 6. Ā.
to find, to get
samavindata - tadāmiṣaṃ parityajya sa sukhaṃ samavindata // BhāgP, 11, 9, 2.2 (Impf. 3. sg. √saṃvid 6. Ā.)
saṃvivide - abhighnanto nadantaśca naiva saṃvivide tu saḥ // Rām, Yu, 48, 36.2 (Perf. 3. sg. √saṃvid 6. Ā.)


√saṃvidru 1. Ā.

saṃvidruta - tatra saṃvidrute nāge vāsāpāmārgasambhavam // RSS, 1, 282.2 (PPP. √saṃvidru 1. Ā.)


√saṃvidhā 3. Ā.
to act or proceed with, to arrange, to attend to, to be in good spirits, to carry on, to conduct, to determine, to direct, to dispose, to employ, to fix, to keep the mind fixed or composed, to lay, to make, to make use of, to manage, to mind, to order, to place, to prescribe, to put, to render, to set, to settle, to use
saṃvidhatte - [..] pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte'navadyam / SātT, 9, 57.2 (Ind. Pr. 3. sg. √saṃvidhā 3. Ā.)
saṃvidadhyāt - tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ // MaS, 7, 180.2 (Opt. Pr. 3. sg. √saṃvidhā 3. Ā.)
saṃvidhatsva - saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ // Rām, Bā, 36, 4.2 (Imper. Pr. 2. sg. √saṃvidhā 3. Ā.)
saṃvidhattām - tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti // Bṛhat, 10, 241.2 (Imper. Pr. 3. sg. √saṃvidhā 3. Ā.)
saṃvidhāsyāmi - tato'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram / MaPu, 156, 7.1 (Fut. 1. sg. √saṃvidhā 3. Ā.)
saṃvidhāsyati - saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ // Rām, Ki, 25, 5.2 (Fut. 3. sg. √saṃvidhā 3. Ā.)
saṃvidhāsyanti - siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha // Rām, Su, 11, 64.2 (Fut. 3. pl. √saṃvidhā 3. Ā.)
saṃvidhīyate - naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate // MaPu, 154, 187.2 (Ind. Pass. 3. sg. √saṃvidhā 3. Ā.)
saṃvidhīyatām - ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // Rām, Ay, 85, 11.2 (Imper. Pass. 3. sg. √saṃvidhā 3. Ā.)

saṃvihita - susaṃvihitarakṣaṃ mām anujñāpya rumaṇvati / Bṛhat, 8, 38.1 (PPP. √saṃvidhā 3. Ā.)
saṃvidheya - apratyakṣakṛtāni praveśakaiḥ saṃvidheyāni // NŚVi, 6, 66.2, 40.0 (Ger. √saṃvidhā 3. Ā.)
saṃvidhātum - tasyāpanayane hetuṃ saṃvidhātum ahaṃ prabhuḥ / MBh, 1, 96, 53.98 (Inf. √saṃvidhā 3. Ā.)
saṃvidhāya - saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate // MBh, 3, 166, 10.2 (Abs. √saṃvidhā 3. Ā.)


√saṃvip 1. Ā.

samavepata - anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu // Rām, Su, 27, 3.2 (Impf. 3. sg. √saṃvip 1. Ā.)

saṃvepamāna - atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam / Rām, Ay, 59, 7.1 (Ind. Pr. √saṃvip 1. Ā.)


√saṃvibhaj 1. Ā.
to apportion, to distribute, to divide, to furnish or provide or present with, to give a share or portion to, to separate, to share with
saṃvibhajanti - yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam // MBh, 5, 35, 32.2 (Ind. Pr. 3. pl. √saṃvibhaj 1. Ā.)
saṃvibhajet - etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajettu tat // Su, Sū., 29, 21.2 (Opt. Pr. 3. sg. √saṃvibhaj 1. Ā.)
saṃvibabhāja - śame 'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn // BCar, 2, 33.2 (Perf. 3. sg. √saṃvibhaj 1. Ā.)
saṃvibhajyate - na tatra saṃvibhajyate svakarmabhiḥ parasparam / MBh, 12, 309, 46.1 (Ind. Pass. 3. sg. √saṃvibhaj 1. Ā.)

saṃvibhakta - saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ // MBh, 3, 37, 11.2 (PPP. √saṃvibhaj 1. Ā.)
saṃvibhajya - saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ // MBh, 1, 196, 2.2 (Ger. √saṃvibhaj 1. Ā.)
saṃvibhajya - vinipātagatānāthavratasthān saṃvibhajya ca / BoCA, 5, 85.1 (Abs. √saṃvibhaj 1. Ā.)


√saṃvibhāvay 10. P.
saṃvibhāvya - [..] brahma paraṃ pumāṃsaṃ pratyaksrotasy ātmani saṃvibhāvyam / BhāgP, 3, 33, 8.1 (Ger. √saṃvibhāvay 10. P.)


√saṃvivad 1. Ā.

saṃvivadate - yādṛśaiḥ saṃvivadate yādṛśāṃścopasevate / MBh, 5, 36, 13.1 (Ind. Pr. 3. sg. √saṃvivad 1. Ā.)


√saṃvivah 4. P.
reiben
saṃvyūḍha - pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭikā bhavet // AHS, Utt., 33, 15.2 (PPP. √saṃvivah 4. P.)


√saṃviś 6. Ā.
to approach near to, to associate or attach one's self to, to cohabit, to engage in, to enter into, to enter together, to have sexual intercourse with, to have to do with, to lie down, to merge one's self into, to repose in or upon, to rest, to sit down with, to sleep with
saṃviśāmi - na saṃviśāmi nāśnāmi sadā karmakareṣvapi // MBh, 3, 222, 23.2 (Ind. Pr. 1. sg. √saṃviś 6. Ā.)
saṃviśati - paścādagnervāgyataḥ saṃviśati ityata ārabhya vāgyamo vitānavat / KDār, 2, 6.16 (Ind. Pr. 3. sg. √saṃviś 6. Ā.)
saṃviśanti - hutavahaparikhedād āśu nirgatya kakṣādvipulapulinadeśāṃ nimnagāṃ saṃviśanti // ṚtuS, Prathamaḥ sargaḥ, 27.2 (Ind. Pr. 3. pl. √saṃviś 6. Ā.)
saṃviśethāḥ - aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha // MBh, 1, 112, 31.2 (Opt. Pr. 2. sg. √saṃviś 6. Ā.)
saṃviśet - uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet // MaS, 2, 194.2 (Opt. Pr. 3. sg. √saṃviś 6. Ā.)
saṃviśetām - sāntvayitvā tato 'nyonyaṃ saṃviśetāṃ mudānvitau / AHS, Śār., 1, 34.1 (Opt. Pr. 3. du. √saṃviś 6. Ā.)
saṃviśeyuḥ - tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ // Su, Utt., 47, 64.1 (Opt. Pr. 3. pl. √saṃviś 6. Ā.)
saṃviśa - [..] yasmin samāsante deśe vā tatra saṃviśa // LiPu, 2, 6, 44.2 (Imper. Pr. 2. sg. √saṃviś 6. Ā.)
saṃviveśa - tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha // SkPu, 12, 28.2 (Perf. 3. sg. √saṃviś 6. Ā.)
saṃviviśuḥ - tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ // MaPu, 135, 69.2 (Perf. 3. pl. √saṃviś 6. Ā.)

saṃviśant - tasya saṃviśatas tatra rudanto vānararṣabhāḥ / Rām, Ki, 54, 17.1 (Ind. Pr. √saṃviś 6. Ā.)
saṃviṣṭa - taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // Rām, Ay, 45, 10.2 (PPP. √saṃviś 6. Ā.)
saṃviśya - saṃviśya bhūmau kaikeyī mantharām idam abravīt // Rām, Ay, 9, 44.2 (Abs. √saṃviś 6. Ā.)


√saṃvihā 3. Ā.
saṃvihāya - [..] cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāyaca / MaPu, 131, 33.1 (Abs. √saṃvihā 3. Ā.)


√saṃvihṛ 1. P.
to divert one's self, to play, to sport
saṃviharati - kālena saṃviharati kālenaiva praṇaśyati // MBh, 1, 122, 5.3 (Ind. Pr. 3. sg. √saṃvihṛ 1. P.)


√saṃvījay 10. P.
to cause to stand erect, to fan
saṃvījayati - saṃvījayati suśroṇi ratikhedālasekṣaṇām // KāvAl, 6, 45.2 (Ind. Pr. 3. sg. √saṃvījay 10. P.)


√saṃvṛ 5. P.
to accumulate, to arrange, to augment, to close, to conceal, to cover up, to enclose, to gather, to gather up, to hide, to increase, to put together or in order, to shut
saṃvṛṇoti - indriyasaṃyamalabdhapratiṣṭhaṃ dhyānam āsravanirodhātmakatvāt saṃvṛṇoty āsravam iti saṃvaraḥ // MṛgṬī, Vidyāpāda, 2, 17.1, 14.0 (Ind. Pr. 3. sg. √saṃvṛ 5. P.)
saṃvṛṇuyāt - dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // RRS, 9, 41.2 (Opt. Pr. 3. sg. √saṃvṛ 5. P.)
saṃvriyate - ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā // Su, Śār., 3, 9.2 (Ind. Pass. 3. sg. √saṃvṛ 5. P.)

saṃvṛṇvant - tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ / MBh, 3, 143, 17.1 (Ind. Pr. √saṃvṛ 5. P.)
saṃvṛta - saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ // GherS, 4, 12.2 (PPP. √saṃvṛ 5. P.)
saṃvārya - nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ // MaS, 7, 102.2 (Ger. √saṃvṛ 5. P.)
saṃvarītum - [..] uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃsatvaro babhūva / H, 1, 84.7 (Inf. √saṃvṛ 5. P.)
saṃvṛtya - pratyayānāṃ tu vicchedāt saṃvṛtyāpi na sambhavaḥ / BoCA, 9, 15.1 (Abs. √saṃvṛ 5. P.)


√saṃvṛ 9. Ā.
to choose
saṃvṛṇvāna - śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa // MBh, 7, 29, 37.2 (Ind. Pr. √saṃvṛ 9. Ā.)
saṃvṛta - tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat / MBh, 1, 173, 25.4 (PPP. √saṃvṛ 9. Ā.)


√saṃvṛj 7. Ā.
to lay hold of or seize for one's self. appropriate, to own, to sweep together
saṃvṛṅkte - vāyur hy evaitān sarvān saṃvṛṅkte / ChāUp, 4, 3, 2.2 (Ind. Pr. 3. sg. √saṃvṛj 7. Ā.)


√saṃvṛt 1. Ā.
to approach near to, to arise from, to arrive at, to attack, to be, to be conducive to, to be conglomerated, to be fulfilled, to be produced, to be rolled together, to become, to begin, to come into being, to come round or about, to come to pass, to come together, to commence, to encounter, to exist, to get, to go against, to grow, to happen, to have sexual intercourse together, to meet, to occur, to serve for, to take place, to take shape, to turn or go towards
saṃvartate - [..] sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare [..] Saṅgh, 1, 22.1 (Ind. Pr. 3. sg. √saṃvṛt 1. Ā.)
samavartata - teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata // Rām, Ki, 36, 23.2 (Impf. 3. sg. √saṃvṛt 1. Ā.)
samavartanta - udyataiḥ samavartanta kapisainyajighāṃsavaḥ // Rām, Yu, 73, 7.2 (Impf. 3. pl. √saṃvṛt 1. Ā.)

saṃvartamāna - [..] samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye [..] Saṅgh, 1, 22.1 (Ind. Pr. √saṃvṛt 1. Ā.)
saṃvṛtta - [..] darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃtenāyaṃ guṇadharmeṇa dharmī bhavati // PABh, 1, 26, 2.0 (PPP. √saṃvṛt 1. Ā.)
saṃvartanīya - [..] hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ [..] TriVṛ, 1, 5.2, 1.0 (Ger. √saṃvṛt 1. Ā.)
saṃvṛtya - tridhā saṃvṛtya lokānvai prasuptabhujagātmane / LiPu, 1, 72, 140.1 (Abs. √saṃvṛt 1. Ā.)


√saṃvṛdh 1. Ā.
to fulfil, to grant, to grow to perfection or completion, to grow up, to increase, to satisfy
saṃvardhate - tānyetāni paraṃ loke viṣṇuḥ saṃvardhate prajāḥ // MaPu, 111, 3.2 (Ind. Pr. 3. sg. √saṃvṛdh 1. Ā.)

saṃvardhant - saṃvardhatā gopakule bālenaiva mahātmanā / MBh, 7, 10, 2.1 (Ind. Pr. √saṃvṛdh 1. Ā.)
saṃvṛddha - yathāgniredhaḥsaṃvṛddho mahājyotiḥ prakāśate / PABh, 1, 9, 114.1 (PPP. √saṃvṛdh 1. Ā.)
saṃvardhanīya - sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca // H, 2, 65.4 (Ger. √saṃvṛdh 1. Ā.)


√saṃvṛṣ 1. Ā.
to rain upon, to shower down
samavarṣatām - tau cāpi vīrau saṃkruddhāvubhau tau samavarṣatām // MBh, 3, 271, 22.2 (Impf. 3. du. √saṃvṛṣ 1. Ā.)
samavarṣanta - puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ // Rām, Utt, 21, 13.2 (Impf. 3. pl. √saṃvṛṣ 1. Ā.)


√saṃvejay 10. P.

saṃvejayati - [..] upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √saṃvejay 10. P.)
saṃvejayet - saṃvejayedyo rasānāṃ nipāte tudatīva ca / Ca, Sū., 26, 77.1 (Opt. Pr. 3. sg. √saṃvejay 10. P.)


√saṃveday 10. Ā.

saṃvedayeta - [..] saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena [..] TantS, 7, 1.0 (Opt. Pr. 3. sg. √saṃveday 10. Ā.)
saṃvedyate - saṃvedyate saṃskriyate saṃskāravidbhiriti saṃvādī // Mugh, 3, 27.2, 3.0 (Ind. Pass. 3. sg. √saṃveday 10. Ā.)

saṃvedya - ayam artho na saṃvedyo bhīme mātaḥ kathaṃcana / MBh, 3, 68, 14.1 (Ger. √saṃveday 10. Ā.)
saṃvedya - punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ // Mugh, 18, 67.2, 7.0 (Abs. √saṃveday 10. Ā.)


√saṃvell 1. Ā.
saṃvellita - atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī / Bṛhat, 3, 15.1 (PPP. √saṃvell 1. Ā.)


√saṃveśay 10. P.
to bring to, to place or lay together or on
saṃveśayet - prāṇenodīrya tatrātha punaḥ saṃveśayet svaram // BhāgP, 11, 14, 34.2 (Opt. Pr. 3. sg. √saṃveśay 10. P.)
samaveśayat - etān sarvān samānīya gātārau samaveśayat // Rām, Utt, 85, 5.2 (Impf. 3. sg. √saṃveśay 10. P.)
samaveśayan - paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan // Rām, Ay, 31, 17.2 (Impf. 3. pl. √saṃveśay 10. P.)
saṃveśayāmāsuḥ - tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ // Rām, Ay, 70, 17.2 (periphr. Perf. 3. pl. √saṃveśay 10. P.)

saṃveśayant - saṃveśayantī śayane śanakair vākyam abravīt // MBh, 1, 100, 1.3 (Ind. Pr. √saṃveśay 10. P.)
saṃveśita - indriyāṇi manaścaiva buddhau saṃveśitāni te / MBh, 12, 46, 4.1 (PPP. √saṃveśay 10. P.)
saṃveśya - tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim / Rām, Ay, 60, 12.1 (Abs. √saṃveśay 10. P.)


√saṃveṣṭ 1. P.
to be rolled up, to shrink together
saṃveṣṭante - siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ // MBh, 5, 47, 42.2 (Ind. Pr. 3. pl. √saṃveṣṭ 1. P.)
samaveṣṭanta - sarpavat samaveṣṭanta siṃhabhītā gajā iva // MBh, 6, 87, 5.2 (Impf. 3. pl. √saṃveṣṭ 1. P.)

saṃveṣṭyamāna - saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ / Rām, Su, 51, 7.1 (Ind. Pass. √saṃveṣṭ 1. P.)


√saṃveṣṭay 10. P.
to cause to shrink together, to clasp, to cover, to envelop, to roll up, to surround, to wind round, to wrap up
saṃveṣṭayeḥ - tvaṃ hyeva kopāt pṛthivīm apīmāṃ saṃveṣṭayes tiṣṭhatu śārṅgadhanvā / MBh, 3, 120, 6.1 (Opt. Pr. 2. sg. √saṃveṣṭay 10. P.)
saṃveṣṭayet - taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // RAdhy, 1, 288.2 (Opt. Pr. 3. sg. √saṃveṣṭay 10. P.)
samaveṣṭayat - ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat // MBh, 12, 29, 35.2 (Impf. 3. sg. √saṃveṣṭay 10. P.)

saṃveṣṭayant - saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ / MBh, 7, 27, 14.1 (Ind. Pr. √saṃveṣṭay 10. P.)
saṃveṣṭita - bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair [..] HYP, Prathama upadeśaḥ, 13.2 (PPP. √saṃveṣṭay 10. P.)
saṃveṣṭya - paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ // MBhT, 9, 14.2 (Abs. √saṃveṣṭay 10. P.)


√saṃvyadh 4. Ā.
to shoot or pierce continuously
samavidhyata - chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata // MBh, 6, 112, 44.2 (Impf. 3. sg. √saṃvyadh 4. Ā.)
samavidhyetām - anyonyaṃ samavidhyetāṃ śaraistau droṇasātyakī // MBh, 7, 73, 32.2 (Impf. 3. du. √saṃvyadh 4. Ā.)

saṃviddha - pūrvakalkena saṃviddhaṃ ṣoḍaśāṃśena kāñcanam / RAK, 1, 469.1 (PPP. √saṃvyadh 4. Ā.)
saṃvidhya - karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā // LiPu, 1, 32, 10.2 (Abs. √saṃvyadh 4. Ā.)


√saṃvyavasthā 1. Ā.
to be established, to live, to stay
saṃvyavasthita - evaṃ sādhayatī tatra tapasā saṃvyavasthitā // MaPu, 156, 10.2 (PPP. √saṃvyavasthā 1. Ā.)


√saṃvyavahṛ 1. P.
to have intercourse or business with
saṃvyavahārya - sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā / SkPu, 9, 15.1 (Ger. √saṃvyavahṛ 1. P.)


√saṃvyāp 5. Ā.
saṃvyāpya - etatkāraṇaṃ saṃvyāpya saṃsthitā kuṇḍalī yadā // ToḍT, Navamaḥ paṭalaḥ, 18.2 (Abs. √saṃvyāp 5. Ā.)


√saṃvye 4. P.
to disguise, to put on, to roll or cover up, to supply or furnish or provide or equip with, to wrap one's self in
saṃvīta - niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ // MaS, 4, 49.2 (PPP. √saṃvye 4. P.)


√saṃvraj 1. P.
to go, to walk or wander about
saṃvrajati - arthī yenārthakṛtyena saṃvrajaty avicārayan / Rām, Ār, 41, 32.1 (Ind. Pr. 3. sg. √saṃvraj 1. P.)
saṃvrajet - dravyārthaṃ śatruṇā nāśaṃ saṃgrāme cāpi saṃvrajet // GarPu, 1, 53, 6.2 (Opt. Pr. 3. sg. √saṃvraj 1. P.)


√saṃśaṃs 1. P.
to recite together
saṃśasyate - stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi [..] ĀyDī, 1, Cik., 4, 51.2, 8.0 (Ind. Pass. 3. sg. √saṃśaṃs 1. P.)


√saṃśaṅk 1. Ā.
to be very suspicious of or with regard to
samaśaṅkata - krudhyantīṃ māṃ ca samprekṣya samaśaṅkata māṃ tvayi // MBh, 4, 18, 7.2 (Impf. 3. sg. √saṃśaṅk 1. Ā.)


√saṃśap 1. P.
to curse, to imprecate, to swear, to take an oath together
saṃśapta - evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ / MBh, 12, 101, 39.1 (PPP. √saṃśap 1. P.)


√saṃśam 4. P.
to allay, to be allayed, to be appeased, to be comforted, to be extinguished, to be or become ineffective, to become thoroughly calm or pacified, to calm, to cease, to make peace with
saṃśāmyati - saṃśāmyati tan nidhanam / ChāUp, 2, 12, 1.6 (Ind. Pr. 3. sg. √saṃśam 4. P.)
saṃśāmya - nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ // MBh, 7, 98, 15.2 (Imper. Pr. 2. sg. √saṃśam 4. P.)
samaśāmyat - vaiṣṇavaṃ teja āsādya samaśāmyadbhṛgūdvaha // BhāgP, 1, 8, 15.2 (Impf. 3. sg. √saṃśam 4. P.)

saṃśānta - tam agnim iva saṃśāntam ambuhīnam ivārṇavam / Rām, Ay, 60, 1.1 (PPP. √saṃśam 4. P.)
saṃśamya - saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ / Su, Utt., 40, 6.1 (Abs. √saṃśam 4. P.)


√saṃśamay 10. Ā.
to kill, to put out
saṃśamayanti - ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca / MBh, 12, 111, 20.1 (Ind. Pr. 3. pl. √saṃśamay 10. Ā.)
saṃśamayet - durbalasya mṛdudravyair alpān saṃśamayet tu tān // AHS, Sū., 18, 51.2 (Opt. Pr. 3. sg. √saṃśamay 10. Ā.)
saṃśamayatu - agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām / Rām, Ay, 90, 10.1 (Imper. Pr. 3. sg. √saṃśamay 10. Ā.)
saṃśamayiṣyati - prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati // MBh, 12, 217, 55.2 (Fut. 3. sg. √saṃśamay 10. Ā.)
saṃśamayāmāsa - kruddhaṃ saṃśamayāmāsa jagṛhe ca sa tadvacaḥ // MBh, 3, 273, 32.2 (periphr. Perf. 3. sg. √saṃśamay 10. Ā.)

saṃśamayant - uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva / MBh, 1, 10, 6.1 (Ind. Pr. √saṃśamay 10. Ā.)


√saṃśā 3. P.
to sharpen
saṃśita - ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // Rām, Ay, 89, 7.2 (PPP. √saṃśā 3. P.)


√saṃśātay 10. P.

samaśātayam - vajram udyamya tān sarvān parvatān samaśātayam // MBh, 3, 23, 17.2 (Impf. 1. sg. √saṃśātay 10. P.)


√saṃśāmay 10. Ā.
to make peace with
saṃśāmya - adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śucaḥ // MBh, 12, 29, 27.3 (Abs. √saṃśāmay 10. Ā.)


√saṃśās 2. P.
to arrange or put in order with, to call upon, to direct, to instruct, to summon
saṃśāsti - vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām // SkPu (Rkh), Revākhaṇḍa, 169, 8.2 (Ind. Pr. 3. sg. √saṃśās 2. P.)


√saṃśī 2. Ā.
to doubt
saṃśayāna - bheḍādīnāṃ saṃmato bhaktinamraḥ papracchedaṃ saṃśayāno 'gniveśaḥ // AHS, Utt., 40, 59.2 (Ind. Pr. √saṃśī 2. Ā.)
saṃśayita - vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // Rām, Ay, 82, 18.2 (PPP. √saṃśī 2. Ā.)
saṃśayitum - sthāne saṃśayituṃ vipra tava vakṣyāmi kāraṇam / LiPu, 1, 37, 16.2 (Inf. √saṃśī 2. Ā.)


√saṃśuc 1. P.
to bewail, to cause pain to, to flame or blaze together, to mourn, to regret
saṃśocasi - yat saṃśocasi kauravya vartamāne janakṣaye / MBh, 7, 110, 24.2 (Ind. Pr. 2. sg. √saṃśuc 1. P.)


√saṃśudh 4. P.
to become completely pure or purified
saṃśuddha - ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ / SātT, 2, 8.1 (PPP. √saṃśudh 4. P.)
saṃśodhanīya - kuryāt saṃśodhanīyāni kaṣāyādīni buddhimān // Su, Cik., 16, 42.2 (Ger. √saṃśudh 4. P.)


√saṃśuṣ 4. Ā.
to be completely dried or dried up
saṃśoṣet - saṃśoṣecca mahodadhim / MBh, 1, 65, 36.3 (Opt. Pr. 3. sg. √saṃśuṣ 4. Ā.)
saṃśuṣyate - saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija // SkPu (Rkh), Revākhaṇḍa, 10, 23.2 (Ind. Pass. 3. sg. √saṃśuṣ 4. Ā.)
samaśuṣyanta - kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ // MBh, 1, 217, 20.2 (Impf. Pass.3. pl. √saṃśuṣ 4. Ā.)


√saṃśṛ 9. P.
to smash to pieces
samaśīryata - utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata // MBh, 5, 63, 14.2 (Impf. Pass.3. sg. √saṃśṛ 9. P.)
samaśīryanta - saghoṣāḥ samaśīryanta śilāścūrṇīkṛtāstataḥ // Rām, Su, 54, 15.2 (Impf. Pass.3. pl. √saṃśṛ 9. P.)


√saṃśodhay 10. P.
to clear, to clear, to divide, to pay off, to purify thoroughly, to secure, to subtract
saṃśodhayet - yasya tvayogastaṃ snigdhaṃ punaḥ saṃśodhayennaram / Ca, Sū., 16, 25.1 (Opt. Pr. 3. sg. √saṃśodhay 10. P.)
saṃśodhyate - pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava // MBh, 2, 5, 60.2 (Ind. Pass. 3. sg. √saṃśodhay 10. P.)

saṃśodhita - evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / RRS, 2, 49.2 (PPP. √saṃśodhay 10. P.)
saṃśodhya - svedyasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ / AHS, Sū., 16, 5.1 (Ger. √saṃśodhay 10. P.)
saṃśodhya - grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca / SūrSi, 2, 29.1 (Abs. √saṃśodhay 10. P.)


√saṃśobhay 10. P.
to adorn, to decorate
saṃśobhita - prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ // RPSu, 13, 18.2 (PPP. √saṃśobhay 10. P.)


√saṃśraddhā 3. Ā.
saṃśraddadhāna - buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān / Rām, Su, 4, 12.1 (Ind. Pr. √saṃśraddhā 3. Ā.)


√saṃśram 4. Ā.
saṃśrānta - dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam // MaPu, 117, 13.2 (PPP. √saṃśram 4. Ā.)


√saṃśrāvay 10. P.
to make someone listen, to tell
saṃśrāvayāmi - tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara / MBh, 5, 18, 17.1 (Ind. Pr. 1. sg. √saṃśrāvay 10. P.)
saṃśrāvayati - [..] sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayatisma / LAS, 2, 9.1 (Ind. Pr. 3. sg. √saṃśrāvay 10. P.)
saṃśrāvayāmāsa - sa tu saṃśrāvayāmāsa mahārājaṃ parīkṣitam / BhāgP, 1, 3, 43.1 (periphr. Perf. 3. sg. √saṃśrāvay 10. P.)

saṃśrāvayant - nāma saṃśrāvayaṃstasmai jinendreṇa adhiṣṭhitaḥ // LAS, 1, 6.3 (Ind. Pr. √saṃśrāvay 10. P.)
saṃśrāvya - na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu / Nāṭ, 1, 12.1 (Ger. √saṃśrāvay 10. P.)
saṃśrāvya - paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā // Rām, Ki, 8, 31.2 (Abs. √saṃśrāvay 10. P.)
saṃśrāvyamāṇa - tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata / MBh, 12, 4, 11.1 (Ind. Pass. √saṃśrāvay 10. P.)


√saṃśri 1. Ā.
to acquire, to approach, to approach for sexual union, to cling to for protection, to furnish with, to go for refuge or succour to, to go to any one with, to join or attach one's self to, to join together with, to obtain, to resort or betake one's self to, to rest or depend on, to seek the help of, to serve
saṃśrayāmi - tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai // MBh, 12, 136, 41.2 (Ind. Pr. 1. sg. √saṃśri 1. Ā.)
saṃśrayati - saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu // MaS, 10, 60.2 (Ind. Pr. 3. sg. √saṃśri 1. Ā.)
saṃśrayanti - saṃśrayanti ca deśāṃstāṃścakravatparivartanāḥ // MaPu, 144, 74.2 (Ind. Pr. 3. pl. √saṃśri 1. Ā.)
saṃśrayet - sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam / Ṭika, 7, 16.1 (Opt. Pr. 3. sg. √saṃśri 1. Ā.)
saṃśrayeyuḥ - [..] vijitāḥ purastāt tvām eva te saṃśrayeyuḥsamastāḥ // MBh, 5, 27, 18.2 (Opt. Pr. 3. pl. √saṃśri 1. Ā.)
saṃśraya - devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya // MBh, 12, 309, 5.2 (Imper. Pr. 2. sg. √saṃśri 1. Ā.)
saṃśrayantu - nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ // H, 3, 151.5 (Imper. Pr. 3. pl. √saṃśri 1. Ā.)
saṃśrayiṣye - tāṃścaturthena bhāgena saṃśrayiṣye surarṣabhāḥ // Rām, Utt, 77, 15.2 (Fut. 1. sg. √saṃśri 1. Ā.)
saṃśrayiṣyati - yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // Rām, Ay, 4, 41.2 (Fut. 3. sg. √saṃśri 1. Ā.)
saṃśrayiṣyanti - tān deśān saṃśrayiṣyanti yugānte paryupasthite // MBh, 3, 188, 43.2 (Fut. 3. pl. √saṃśri 1. Ā.)

saṃśrita - aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā / AHS, Sū., 1, 6.1 (PPP. √saṃśri 1. Ā.)
saṃśritya - svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // Rām, Ay, 34, 7.2 (Abs. √saṃśri 1. Ā.)


√saṃśru 5. Ā.
to assent, to attend or listen attentively to, to be distinctly heard or audible, to hear or hear from, to promise
saṃśṛṇve - tvatprasādād asaṃdehaṃ saṃśṛṇve cāraṇādikam // ĀK, 1, 4, 68.3 (Ind. Pr. 1. sg. √saṃśru 5. Ā.)
saṃśṛṇute - [..] yo 'dhipaṃ hitān na yaḥ saṃśṛṇutesa kiṃprabhuḥ / Kir, Prathamaḥ sargaḥ, 5.1 (Ind. Pr. 3. sg. √saṃśru 5. Ā.)
samaśṛṇvata - tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata / SkPu, 5, 56.1 (Impf. 3. pl. √saṃśru 5. Ā.)
samaśrauṣam - ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā / MBh, 1, 34, 5.1 (athem. s-Aor. 1. sg. √saṃśru 5. Ā.)
saṃśuśruve - saṃśuśruve ca dharmātmā yastam arthaṃ cakāra ha / MBh, 4, 2, 20.6 (Perf. 3. sg. √saṃśru 5. Ā.)
saṃśrūyase - tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ // MBh, 6, 101, 27.2 (Ind. Pass. 2. sg. √saṃśru 5. Ā.)
saṃśrūyate - yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate / MBh, 12, 189, 8.1 (Ind. Pass. 3. sg. √saṃśru 5. Ā.)

saṃśṛṇvant - sampūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ / MBh, 5, 92, 26.1 (Ind. Pr. √saṃśru 5. Ā.)
saṃśruta - ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje // Rām, Ār, 9, 16.2 (PPP. √saṃśru 5. Ā.)
saṃśrotum - nirghoṣam iva vajrasya punaḥ saṃśrotum icchati // Rām, Ki, 29, 42.2 (Inf. √saṃśru 5. Ā.)
saṃśrutya - tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ / Rām, Bā, 10, 20.1 (Abs. √saṃśru 5. Ā.)


√saṃśliṣ 4. P.
to bring into close contact or immediate connection with, to clasp, to embrace, to stick or attach one's self to
saṃśliṣyati - dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcin natabhrūlatam / AmŚ, 1, 44.1 (Ind. Pr. 3. sg. √saṃśliṣ 4. P.)
saṃśliṣyanti - pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān // MBh, 3, 155, 74.2 (Ind. Pr. 3. pl. √saṃśliṣ 4. P.)

saṃśliṣṭa - āha kiṃ pratisambandhi doṣahetujālasaṃśliṣṭaṃ bhavati // PABh, 5, 34, 132.0 (PPP. √saṃśliṣ 4. P.)
saṃśliṣya - tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā / Rām, Bā, 10, 22.1 (Abs. √saṃśliṣ 4. P.)


√saṃśleṣay 10. P.
to attract, to connect, to transfer to, to unite
saṃśleṣayati - saṃdadhātīti viśliṣṭāni tvaṅmāṃsādīni saṃśleṣayati // ĀyDī, Sū., 27, 4.2, 11.0 (Ind. Pr. 3. sg. √saṃśleṣay 10. P.)

saṃśleṣita - saṃśleṣite mayā daivāt kumāraḥ samapadyata / MBh, 2, 17, 3.1 (PPP. √saṃśleṣay 10. P.)


√saṃśvi 1. P.
to swell
saṃśūna - akasmān mlānasaṃśūnarujau viṣamapākinau / AHS, Utt., 21, 7.1 (PPP. √saṃśvi 1. P.)


√saṃsañj 1. Ā.
to adhere, to arise, to attach to a yoke, to be joined, to be occasioned, to encounter, to engage in close combat with, to falter, to flow together, to hesitate, to stick to
saṃsajati - saṃsajati hi yaḥ svapne yo gacchan prapatatyapi // Ca, Indr., 5, 30.2 (Ind. Pr. 3. sg. √saṃsañj 1. Ā.)
saṃsajet - na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi [..] MBh, 5, 55, 9.2 (Opt. Pr. 3. sg. √saṃsañj 1. Ā.)
samasajat - balena mahatā bhīṣmaḥ samasajat kirīṭinā // MBh, 6, 67, 18.2 (Impf. 3. sg. √saṃsañj 1. Ā.)
samasajjetām - bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau // MBh, 3, 154, 45.2 (Impf. 3. du. √saṃsañj 1. Ā.)
samasajjanta - rājānaḥ samasajjanta samāsādyetaretaram // MBh, 12, 200, 43.2 (Impf. 3. pl. √saṃsañj 1. Ā.)
saṃsasajjatuḥ - sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave // MBh, 6, 43, 69.2 (Perf. 3. du. √saṃsañj 1. Ā.)

saṃsajant - [..] pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan // AHS, Nidānasthāna, 3, 19.2 (Ind. Pr. √saṃsañj 1. Ā.)
saṃsakta - tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ / Rām, Ār, 16, 4.1 (PPP. √saṃsañj 1. Ā.)
saṃsajya - tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ / MBh, 12, 188, 8.1 (Abs. √saṃsañj 1. Ā.)


√saṃsad 2. P.
to afflict, to distress, to encounter, to meet, to pine away, to sink down collapse, to sit down, to sit down together with or upon, to weigh down
saṃsīdati - [..] krudhyati nāpi sajjate na cāpi saṃsīdatina prahṛṣyati / MBh, 12, 219, 15.1 (Ind. Pr. 3. sg. √saṃsad 2. P.)
saṃsīdet - na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan // MaS, 7, 133.2 (Opt. Pr. 3. sg. √saṃsad 2. P.)

saṃsīdant - rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā / MaS, 4, 33.1 (Ind. Pr. √saṃsad 2. P.)


√saṃsarjay 10. P.
to attract, to conciliate, to furnish with, to provide any one with anything, to win over
saṃsarjayet - saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ / AHS, Cikitsitasthāna, 15, 67.1 (Opt. Pr. 3. sg. √saṃsarjay 10. P.)


√saṃsarpay 10. P.

saṃsarpyate - [..] nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata [..] Su, Sū., 17, 5.3 (Ind. Pass. 3. sg. √saṃsarpay 10. P.)


√saṃsah 1. P.
to be a match for, to bear, to cope with, to hold out, to resist, to stand
saṃsahet - sparśam āśīviṣābhānāṃ martyaḥ kaścana saṃsahet // MBh, 3, 34, 83.2 (Opt. Pr. 3. sg. √saṃsah 1. P.)

saṃsoḍhum - vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ // MBh, 5, 3, 15.2 (Inf. √saṃsah 1. P.)


√saṃsāday 10. Ā.
to make sth. break down
saṃsādayati - saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // Rām, Ay, 58, 55.2 (Ind. Pr. 3. sg. √saṃsāday 10. Ā.)
saṃsādayanti - [..] sādayedyasyāhavanīye havīṃṣi śrapayantyāhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayetpṛthivyāstvā nābhau sādayāmīti [..] ŚpBr, 1, 1, 2, 23.2 (Ind. Pr. 3. pl. √saṃsāday 10. Ā.)

saṃsādyamāna - asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ // Rām, Yu, 47, 91.2 (Ind. Pass. √saṃsāday 10. Ā.)


√saṃsādhay 10. P.
to accomplish, to attain, to be successful, to cause to be completely finished, to destroy, to dismiss, to enforce, to extinguish, to get, to kill, to overpower, to perform, to prepare food, to procure, to promote to, to provide, to recover, to subdue
saṃsādhayāmi - [..] tv añjasā nigaditaṃ bhavatā yathāhaṃ saṃsādhayāmibhagavann anuśādhi bhṛtyam // BhāgP, 11, 7, 16.2 (Ind. Pr. 1. sg. √saṃsādhay 10. P.)
saṃsādhayati - yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti // Ca, Vim., 8, 149.3 (Ind. Pr. 3. sg. √saṃsādhay 10. P.)
saṃsādhayet - sarvān saṃsādhayed arthān akṣiṇvan yogatas tasgpl // MaS, 2, 100.2 (Opt. Pr. 3. sg. √saṃsādhay 10. P.)
saṃsādhayiṣyatha - saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ // MBh, 7, 159, 25.2 (Fut. 2. pl. √saṃsādhay 10. P.)
saṃsādhyatām - sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // Rām, Ay, 32, 8.2 (Imper. Pass. 3. sg. √saṃsādhay 10. P.)

saṃsādhayant - na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam // MaS, 8, 50.2 (Ind. Pr. √saṃsādhay 10. P.)
saṃsādhita - śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / RRS, 11, 70.1 (PPP. √saṃsādhay 10. P.)
saṃsādhya - kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // BoCA, 8, 147.2 (Ger. √saṃsādhay 10. P.)
saṃsādhya - evaṃ saṃsādhya yatnena piṣṭvā taṇḍulaṣaṣṭibhiḥ / RAK, 1, 378.1 (Abs. √saṃsādhay 10. P.)


√saṃsāray 10. P.
to cause to undergo transmigration, to defer, to employ, to introduce, to push into, to put off, to use, = sāray
saṃsārayati - [..] svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ [..] MṛgṬī, Vidyāpāda, 3, 6.1, 13.0 (Ind. Pr. 3. sg. √saṃsāray 10. P.)
saṃsārayet - punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ // RAdhy, 1, 210.3 (Opt. Pr. 3. sg. √saṃsāray 10. P.)
saṃsāryate - dravati ca kanake sūtaḥ saṃsāryate vidhinā // RHT, 16, 28.2 (Ind. Pass. 3. sg. √saṃsāray 10. P.)

saṃsārita - yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi [..] MṛgṬī, Vidyāpāda, 2, 14.2, 6.1 (PPP. √saṃsāray 10. P.)
saṃsārya - saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // RRĀ, V.kh., 12, 85.2 (Abs. √saṃsāray 10. P.)
saṃsāryamāṇa - śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ // MBh, 12, 308, 80.2 (Ind. Pass. √saṃsāray 10. P.)


√saṃsic 6. P.
to cast, to form, to pour together, to pour upon, to sprinkle over
saṃsikta - hariteṣu tṛṇeṣu na saṃsikte bhūpradeśe bhavati // PABh, 1, 9, 71.0 (PPP. √saṃsic 6. P.)
saṃsicya - tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ // BhPr, 6, Guḍūcyādivarga, 4.2 (Abs. √saṃsic 6. P.)


√saṃsidh 4. Ā.
to attain beatitude or bliss, to be accomplished or performed thoroughly, to succeed
saṃsidhyati - saṃsidhyaty āśv asaṃmohaḥ śuddhasattvaḥ śilāndhasā // BhāgP, 11, 18, 25.2 (Ind. Pr. 3. sg. √saṃsidh 4. Ā.)
saṃsidhyante - dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ // MBh, 12, 174, 18.2 (Ind. Pr. 3. pl. √saṃsidh 4. Ā.)
saṃsidhyet - japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ / MaS, 2, 87.1 (Opt. Pr. 3. sg. √saṃsidh 4. Ā.)

saṃsiddha - sakṛt tadbhāvasaṃsiddhaḥ samādhisthaḥ sa eva hi // GherS, 3, 42.2 (PPP. √saṃsidh 4. Ā.)


√saṃsīv 4. P.
to be interconnected, to sew together
saṃsyūta - yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ / MBh, 12, 287, 32.1 (PPP. √saṃsīv 4. P.)


√saṃsū 2. Ā.
to bring forth, to cause, to give birth to, to produce
saṃsūte - ahaṅkāro 'ti saṃsūte śivasya parameṣṭhinaḥ / LiPu, 2, 10, 10.1 (Ind. Pr. 3. sg. √saṃsū 2. Ā.)
saṃsuvate - tanmātrāṇi niyogena tasya saṃsuvate prabhoḥ // LiPu, 2, 10, 10.2 (Ind. Pr. 3. pl. √saṃsū 2. Ā.)
samasūyata - āhukātkāśyaduhitā dvau putrau samasūyata // MaPu, 44, 70.2 (Impf. Pass.3. sg. √saṃsū 2. Ā.)


√saṃsṛ 1. Ā.
to be diffused or spread into, to be mixed, to come forth, to enter or pass into, to flow together with., to go about, to undergo transmigration, to walk or pass through, to wander or walk or roam through
saṃsarati - tatpāśitatvād evāsāv aṇuḥ saṃsarati dhruvam // ŚiSūV, 3, 2.1, 4.0 (Ind. Pr. 3. sg. √saṃsṛ 1. Ā.)
saṃsaranti - [..] ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti // BhāgP, 3, 9, 10.2 (Ind. Pr. 3. pl. √saṃsṛ 1. Ā.)
saṃsaret - prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret // TantS, 8, 40.0 (Opt. Pr. 3. sg. √saṃsṛ 1. Ā.)

saṃsarant - [..] ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca [..] JanM, 1, 18.0 (Ind. Pr. √saṃsṛ 1. Ā.)
saṃsṛta - kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / RCūM, 10, 69.1 (PPP. √saṃsṛ 1. Ā.)
saṃsṛtya - pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu // MaS, 12, 70.2 (Abs. √saṃsṛ 1. Ā.)


√saṃsṛj 6. Ā.
to to join one's self. be joined or united or mingled or confused, to come into contact with, to create, to engage in battle, to have sex, to hit with, to join or unite or mix or mingle or endow or present with, to meet, to share anything with others, to visit or afflict with
saṃsṛjati - [..] yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham [..] ŚirUp, 1, 35.10 (Ind. Pr. 3. sg. √saṃsṛj 6. Ā.)
saṃsṛjet - jñātvā lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet // Ca, Cik., 1, 51.2 (Opt. Pr. 3. sg. √saṃsṛj 6. Ā.)
saṃsṛjyeyātām - ataḥ sarvadoṣavarjitau strīpuruṣau saṃsṛjyeyātām // Ca, Śār., 8, 6.7 (Opt. Pr. 3. du. √saṃsṛj 6. Ā.)
saṃsṛjatu - saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet // ViSmṛ, 21, 14.1 (Imper. Pr. 3. sg. √saṃsṛj 6. Ā.)
saṃsṛjatam - [..] rūpam aśvinau taṃ nidhattaṃ pauṃsyenemaṃ saṃsṛjataṃvīryeṇa / KāṭhGṛ, 31, 2.3 (Imper. Pr. 2. du. √saṃsṛj 6. Ā.)
samasṛjat - imān anyān samasṛjat pāvakān prathitān bhuvi / MBh, 3, 211, 23.1 (Impf. 3. sg. √saṃsṛj 6. Ā.)
saṃsṛjyate - [..] tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate [..] Su, Śār., 3, 4.1 (Ind. Pass. 3. sg. √saṃsṛj 6. Ā.)
saṃsṛjyante - tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā // MBh, 12, 60, 41.3 (Ind. Pass. 3. pl. √saṃsṛj 6. Ā.)
samasṛjyata - [..] virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata // DKCar, 2, 1, 49.1 (Impf. Pass.3. sg. √saṃsṛj 6. Ā.)

saṃsṛjant - yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te // BhāgP, 3, 9, 35.2 (Ind. Pr. √saṃsṛj 6. Ā.)
saṃsṛṣṭa - tayoḥ saṃsṛṣṭam eva pūrvarūpaṃ bhavati saṃsṛṣṭameva ca liṅgam / Ca, Nid., 7, 18.3 (PPP. √saṃsṛj 6. Ā.)
saṃsṛjya - pratyaṅjanās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā / ŚirUp, 1, 36.4 (Abs. √saṃsṛj 6. Ā.)
saṃsṛjyamāna - [..] abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā [..] Su, Śār., 3, 4.1 (Ind. Pass. √saṃsṛj 6. Ā.)


√saṃsṛp 1. P.
to approach, to creep along, to glide along, to glide into, to go away, to go to, to go together, to move, to withdraw from
saṃsṛpyate - [..] iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata [..] Ca, Sū., 18, 7.1 (Ind. Pass. 3. sg. √saṃsṛp 1. P.)

saṃsarpant - vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ / Megh, 1, 30.1 (Ind. Pr. √saṃsṛp 1. P.)


√saṃsecay 10. Ā.

saṃsecayet - agnau saṃtāpya nirguṇḍīrasaiḥ saṃsecayettriśaḥ / YRā, Dh., 31.2 (Opt. Pr. 3. sg. √saṃsecay 10. Ā.)


√saṃsev 1. Ā.
to attend on, to be addicted or devoted to, to be associated with, to court, to fan, to fondle, to frequent, to honour, to inhabit, to refresh, to salute deferentially, to serve, to use or employ or practise or perform continually, to wait upon, to worship
saṃseveta - na ca nyubjāṃ pārśvagatāṃ vā saṃseveta / Ca, Śār., 8, 6.1 (Opt. Pr. 3. sg. √saṃsev 1. Ā.)
saṃsevyate - yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā / RājNi, Prabh, 158.1 (Ind. Pass. 3. sg. √saṃsev 1. Ā.)

saṃsevamāna - etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / RCūM, 14, 115.1 (Ind. Pr. √saṃsev 1. Ā.)
saṃsevita - saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / RRS, 2, 87.1 (PPP. √saṃsev 1. Ā.)
saṃsevanīya - tasmātsaṃsevanīyaṃ hi avimuktaṃ hi muktaye / LiPu, 1, 92, 52.1 (Ger. √saṃsev 1. Ā.)
saṃsevya - mūrdhānam asya saṃsevyāpy atharvā hṛdayaṃ ca yat / ŚirUp, 1, 40.7 (Abs. √saṃsev 1. Ā.)
saṃsevyamāna - saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān // MBh, 12, 107, 13.3 (Ind. Pass. √saṃsev 1. Ā.)


√saṃskāray 10. Ā.

saṃskārayāmāsa - pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte // MBh, 1, 118, 6.3 (periphr. Perf. 3. sg. √saṃskāray 10. Ā.)
saṃskārayāmāsuḥ - tatra saṃskārayāmāsur nānāgārāṇyanekaśaḥ / MBh, 1, 119, 43.17 (periphr. Perf. 3. pl. √saṃskāray 10. Ā.)

saṃskārita - [..] kimuktaṃ mṛtaṃ lohaṃ tu paścāt saṃskāritaṃkuryādityabhiprāyaḥ // ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 14.0 (PPP. √saṃskāray 10. Ā.)
saṃskārayitum - saṃskārayitum icchanto bahir netuṃ pracakramuḥ // MBh, 4, 22, 3.2 (Inf. √saṃskāray 10. Ā.)
saṃskārya - iyacchabdo'tra saṃskāryapāradasya gṛhītamānaviśeṣapalādivācakaḥ // RRSṬīkā zu RRS, 8, 71.2, 2.0 (Abs. √saṃskāray 10. Ā.)


√saṃskṛ 8. Ā.
to accumulate, to adorn, to compose, to consecrate, to cook, to correct, to dress, to elaborate, to embellish, to form language according to strict rules, to form or arrange according to sacred precept, to form well, to hallow, to join together, to make perfect, to make ready, to prepare, to put together, to refine
saṃskaroti - [..] mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti [..] PABh, 1, 1, 53.0 (Ind. Pr. 3. sg. √saṃskṛ 8. Ā.)
saṃskurvanti - [..] brahmā vyavavadaty ubhe eva vartanī saṃskurvanti / ChāUp, 4, 16, 4.1 (Ind. Pr. 3. pl. √saṃskṛ 8. Ā.)
saṃskuryāt - tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca [..] TantS, 5, 18.0 (Opt. Pr. 3. sg. √saṃskṛ 8. Ā.)
saṃskariṣyanti - pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // Rām, Ay, 45, 18.2 (Fut. 3. pl. √saṃskṛ 8. Ā.)
saṃskriyate - [..] eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate manasaiva brahmā yajñasyānyataraṃ pakṣaṃ saṃskaroty [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 2.0 (Ind. Pass. 3. sg. √saṃskṛ 8. Ā.)
saṃskriyante - saṃskriyanta iti saṃskārāḥ // Mugh, 1, 34.2, 2.0 (Ind. Pass. 3. pl. √saṃskṛ 8. Ā.)
saṃskriyatām - tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti // Bṛhat, 7, 3.2 (Imper. Pass. 3. sg. √saṃskṛ 8. Ā.)

saṃskṛta - tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam // SaAHS, Sū., 16, 3.1, 13.0 (PPP. √saṃskṛ 8. Ā.)
saṃskārya - [..] kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi / UḍḍT, 8, 12.4 (Ger. √saṃskṛ 8. Ā.)
saṃskartum - gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi // SkPu, 17, 17.2 (Inf. √saṃskṛ 8. Ā.)
saṃskṛtya - tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti // TantS, 4, 7.0 (Abs. √saṃskṛ 8. Ā.)
saṃskriyamāṇa - kṣayaḥ saṃskriyamāṇānāṃ teṣāṃ dṛṣṭo 'gnisaṃgamāt // NāS, 2, 9, 10.2 (Ind. Pass. √saṃskṛ 8. Ā.)


√saṃstambh 9. Ā.
to be firm, to check, to encourage, to make firm, to make rigid, to restrain, to stop, to support, to suppress, to sustain, to take heart or courage
saṃstambhire - āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ / MBh, 12, 29, 134.1 (Perf. 3. pl. √saṃstambh 9. Ā.)
saṃstabhyante - [..] dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ [..] Ca, Vim., 8, 119.4 (Ind. Pass. 3. pl. √saṃstambh 9. Ā.)

saṃstabdha - madbāhubalasaṃstabdhau nityaṃ puruṣamāninau // MBh, 3, 176, 37.2 (PPP. √saṃstambh 9. Ā.)
saṃstabhya - [..] tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca / Ca, Vim., 8, 94.5 (Ger. √saṃstambh 9. Ā.)
saṃstabhya - kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // Rām, Ay, 12, 10.2 (Abs. √saṃstambh 9. Ā.)


√saṃstambhay 10. Ā.
to paralyse, to stop
saṃstambhayanti - [..] mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi [..] Ca, Vim., 8, 119.4 (Ind. Pr. 3. pl. √saṃstambhay 10. Ā.)
saṃstambhaya - tasmāt saṃstambhayātmānaṃ śrutavān asi pāṇḍava / MBh, 12, 34, 21.1 (Imper. Pr. 2. sg. √saṃstambhay 10. Ā.)
saṃstambhayata - saṃstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn // MBh, 7, 48, 34.2 (Imper. Pr. 2. pl. √saṃstambhay 10. Ā.)
saṃstambhayata - īṣanmūrchānvito ''tmānaṃ saṃstambhayata vīryavān // MBh, 7, 153, 12.2 (Impf. 3. sg. √saṃstambhay 10. Ā.)
saṃstambhayiṣyāmi - ahaṃ saṃstambhayiṣyāmi mā bhaistvaṃ śakrato nṛpa / MBh, 14, 10, 12.1 (Fut. 1. sg. √saṃstambhay 10. Ā.)
saṃstambhayāmāsa - saṃstambhayāmāsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ / MBh, 3, 121, 21.2 (periphr. Perf. 3. sg. √saṃstambhay 10. Ā.)

saṃstambhayant - tīvrābhiṣaṅgaprabhaveṇa vṛttim mohena saṃstambhayatendriyāṇām / KumS, 3, 73.1 (Ind. Pr. √saṃstambhay 10. Ā.)
saṃstambhita - tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ / AmŚ, 1, 91.1 (PPP. √saṃstambhay 10. Ā.)
saṃstambhayitvā - saṃstambhayitvā cyavano juhuve mantrato 'nalam / MBh, 3, 124, 18.1 (Abs. √saṃstambhay 10. Ā.)


√saṃstu 5. P.
to celebrate, to laud, to praise all at once, to praise properly or well, to praise together with
saṃstuvanti - saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ / KūPu, 1, 16, 64.1 (Ind. Pr. 3. pl. √saṃstu 5. P.)
samastuvan - samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasās te // KūPu, 2, 5, 21.2 (Impf. 3. pl. √saṃstu 5. P.)
saṃstūyate - astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ // Rām, Yu, 81, 35.2 (Ind. Pass. 3. sg. √saṃstu 5. P.)

saṃstuvant - tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat / MaPu, 106, 15.1 (Ind. Pr. √saṃstu 5. P.)
saṃstuta - saśarīrajarāvyādhasvargadaḥ svargisaṃstutaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 188.2 (PPP. √saṃstu 5. P.)
saṃstutya - sarvarṣigaṇasaṃstutyaś caidyaprāṇanikṛntakaḥ / SātT, Ṣaṣṭhaḥ paṭalaḥ, 170.1 (Ger. √saṃstu 5. P.)
saṃstotum - śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // RCūM, 16, 72.3 (Inf. √saṃstu 5. P.)
saṃstūya - iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasattriṇām / BhāgP, 1, 4, 1.2 (Abs. √saṃstu 5. P.)
saṃstūyamāna - saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ / MBh, 3, 42, 15.1 (Ind. Pass. √saṃstu 5. P.)


√saṃstṛ 1. P.
to cover, to extend, to level, to make even, to spread, to spread out, to strew over
saṃtastāra - saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare // MBh, 7, 35, 22.2 (Perf. 3. sg. √saṃstṛ 1. P.)

saṃstarant - śūnyān kurvan rathopasthānmānavaiḥ saṃstaran mahīm / MBh, 7, 68, 55.1 (Ind. Pr. √saṃstṛ 1. P.)
saṃstīrṇa - ajinottarasaṃstīrṇe varāstaraṇasaṃcaye / Rām, Ay, 82, 4.1 (PPP. √saṃstṛ 1. P.)
saṃstīrya - [..] caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ [..] Su, Sū., 2, 4.1 (Abs. √saṃstṛ 1. P.)


√saṃsthā 1. Ā.
to abide, to be accomplished or completed, to be lost, to be turned into or assume the form of, to become, to come into conflict, to come or stay near, to come to an end, to die, to get on well, to hold together, to meet, to perish, to prosper, to remain, to stand still, to stand together, to stay, to succeed
saṃtiṣṭhe - yatra saṃtiṣṭhe deva umayā saha śaṅkaraḥ / SkPu (Rkh), Revākhaṇḍa, 14, 10.1 (Ind. Pr. 1. sg. √saṃsthā 1. Ā.)
saṃtiṣṭhati - kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // MaPu, 144, 107.2 (Ind. Pr. 3. sg. √saṃsthā 1. Ā.)
saṃtiṣṭhanti - sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ / MBh, 3, 276, 5.1 (Ind. Pr. 3. pl. √saṃsthā 1. Ā.)
saṃtiṣṭhet - godohamātraṃ saṃtiṣṭhen nopatiṣṭhet kadācana // PABh, 1, 9, 290.2 (Opt. Pr. 3. sg. √saṃsthā 1. Ā.)
saṃtiṣṭheran - yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet / MBh, 12, 251, 23.1 (Opt. Pr. 3. pl. √saṃsthā 1. Ā.)
saṃtiṣṭhata - saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata / MBh, 3, 255, 1.2 (Imper. Pr. 2. pl. √saṃsthā 1. Ā.)
samatiṣṭhata - sa bāhurutthitastasya tathaiva samatiṣṭhata // SkPu, 13, 33.2 (Impf. 3. sg. √saṃsthā 1. Ā.)
samatiṣṭhanta - dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ // MBh, 7, 6, 2.2 (Impf. 3. pl. √saṃsthā 1. Ā.)
saṃsthāsyate - yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate / BhāgP, 3, 22, 20.1 (Fut. 3. sg. √saṃsthā 1. Ā.)
saṃsthātā - bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane // MBh, 6, 114, 94.2 (periphr. Fut. 3. sg. √saṃsthā 1. Ā.)
saṃtasthau - prāṇāyāmena saṃtasthau praviṣṭo jāhnavījale / SkPu (Rkh), Revākhaṇḍa, 97, 11.1 (Perf. 3. sg. √saṃsthā 1. Ā.)
saṃtasthuḥ - prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ // MBh, 12, 202, 16.2 (Perf. 3. pl. √saṃsthā 1. Ā.)

saṃtiṣṭhant - sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ / MBh, 3, 159, 12.1 (Ind. Pr. √saṃsthā 1. Ā.)
saṃsthita - maṇipūraṃ mahāpadmaṃ suṣumṇāmadhyasaṃsthitam / MBhT, 2, 4.2 (PPP. √saṃsthā 1. Ā.)
saṃsthātum - sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām // Rām, Utt, 6, 24.2 (Inf. √saṃsthā 1. Ā.)
saṃsthāya - nābhimaṇḍalasaṃsthāya hṛdi niḥsvanakāriṇe // LiPu, 1, 72, 137.2 (Abs. √saṃsthā 1. Ā.)


√saṃsthāpay 10. P.
to accomplish, to build, to cause to stand still, to cause to stand up or firm, to comfort, to complete, to conclude, to confirm, to cremate, to encourage, to establish, to fix, to fix or place upon or in, to found, to heap, to introduce, to kill, to lodge, to perform the last office for, to put or add to, to put to death, to put to subjection, to raise on their legs again, to raise up, to restore, to restrain, to set a foot, to settle, to stop, to store up, to subject, to suppress
saṃsthāpayāmi - yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmyaham // Rām, Yu, 36, 35.2 (Ind. Pr. 1. sg. √saṃsthāpay 10. P.)
saṃsthāpayati - tayā saṃsthāpayaty etad bhūyaḥ pratyapidhāsyati // BhāgP, 3, 7, 4.2 (Ind. Pr. 3. sg. √saṃsthāpay 10. P.)
saṃsthāpayet - yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayennaraḥ / MaPu, 59, 18.1 (Opt. Pr. 3. sg. √saṃsthāpay 10. P.)
saṃsthāpaya - saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā / BhāgP, 3, 13, 43.1 (Imper. Pr. 2. sg. √saṃsthāpay 10. P.)
saṃsthāpayiṣyāmi - atra saṃsthāpayiṣyāmi sadā saṃnihito bhava // SkPu (Rkh), Revākhaṇḍa, 118, 36.3 (Fut. 1. sg. √saṃsthāpay 10. P.)
saṃsthāpayiṣyati - rājavaṃśāṃśca kākutstho bahūn saṃsthāpayiṣyati // Rām, Utt, 50, 14.2 (Fut. 3. sg. √saṃsthāpay 10. P.)
saṃsthāpayāmāsa - saṃsthāpayāmāsa jarāṃ tadā putre mahātmani / MaPu, 24, 67.1 (periphr. Perf. 3. sg. √saṃsthāpay 10. P.)
saṃsthāpyate - [..] yajño 'dbhir eva pravartate 'psu saṃsthāpyate tasmād brahmā purastāddhomasaṃsthitahomair yajño vartate [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.15 (Ind. Pass. 3. sg. √saṃsthāpay 10. P.)

saṃsthāpita - madhye saṃsthāpitasyāsya dhāraṇād dhāraṇātmanām // ŚiSūV, 2, 7.1, 30.0 (PPP. √saṃsthāpay 10. P.)
saṃsthāpya - paścād āsanaśuddhavātanikarān ādāya kaṇṭhavraṇāt saṃsthāpyā ravimaṇḍale tu bhujagī sambhūtanāḍītrayāt // AmŚā (Komm.) zu AmarŚās, 9.1, 1.0 (Ger. √saṃsthāpay 10. P.)
saṃsthāpayitum - yaḥ saṃsthāpayituṃ śakto na kuryānmohito janaḥ / KūPu, 2, 33, 148.1 (Inf. √saṃsthāpay 10. P.)
saṃsthāpya - saṃsthāpya pāradaṃ devi mṛtpātrayugale śive / MBhT, 5, 19.1 (Abs. √saṃsthāpay 10. P.)
saṃsthāpyamāna - saṃsthāpyamānā yatnena govindenārjunena ca // MBh, 7, 172, 2.2 (Ind. Pass. √saṃsthāpay 10. P.)


√saṃsnā 2. Ā.
saṃsnāta - atharvaṇena saṃsnātāṃ punarmāmetyatheti ca / MaPu, 58, 46.1 (PPP. √saṃsnā 2. Ā.)
saṃsnāya - snānaṃ kṛtvā ravidine saṃsnāya narmadājale / SkPu (Rkh), Revākhaṇḍa, 176, 23.1 (Abs. √saṃsnā 2. Ā.)


√saṃsnāpay 10. P.
to bathe
saṃsnāpayet - tataḥ saṃsnāpayed enaṃ gokṣīreṇa samanvitam / UḍḍT, 1, 38.1 (Opt. Pr. 3. sg. √saṃsnāpay 10. P.)

saṃsnāpya - saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive / ĀK, 1, 2, 157.1 (Abs. √saṃsnāpay 10. P.)


√saṃsnehay 10. P.
to treat with oil or unguents
saṃsnehya - virūkṣya snehasātmyaṃ tu bhūyaḥ saṃsnehya śodhayet / Su, Cik., 33, 43.1 (Abs. √saṃsnehay 10. P.)


√saṃspand 1. Ā.
to come to life, to pulsate with life, to quiver, to throb
saṃspandate - [..] mātṛhṛdayenābhisaṃbaddhaṃ bhavati rasavāhinībhiḥ saṃvāhinībhiḥ tasmāttayostābhirbhaktiḥ saṃspandate / Ca, Śār., 4, 15.2 (Ind. Pr. 3. sg. √saṃspand 1. Ā.)


√saṃspṛś 6. P.
to afflict, to attain, to bring into contact with, to come into close relation with, to come into contact, to come upon, to reach or penetrate to, to sprinkle, to take out of, to touch, to touch, to touch water, to visit, to wash
saṃspṛśāmi - idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā / Rām, Bā, 66, 14.1 (Ind. Pr. 1. sg. √saṃspṛś 6. P.)
saṃspṛśanti - aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca // SkPu, 10, 35.2 (Ind. Pr. 3. pl. √saṃspṛś 6. P.)
saṃspṛśeyam - saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi // Rām, Su, 38, 3.2 (Opt. Pr. 1. sg. √saṃspṛś 6. P.)
saṃspṛśeḥ - [..] samāhūya na vader na ca saṃspṛśeḥ / MBh, 1, 76, 34.5 (Opt. Pr. 2. sg. √saṃspṛś 6. P.)
saṃspṛśet - athavāpi ca grīvāyām āropya nābhiṃ saṃspṛśet / MBhT, 11, 41.1 (Opt. Pr. 3. sg. √saṃspṛś 6. P.)
saṃspṛśeyuḥ - saṃspṛśeyur yadānyonyaṃ kathaṃcid vāyunāgnayaḥ / MBh, 3, 211, 24.1 (Opt. Pr. 3. pl. √saṃspṛś 6. P.)
samaspṛśat - gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat // Rām, Ār, 62, 7.2 (Impf. 3. sg. √saṃspṛś 6. P.)
saṃspṛśyate - naiva saṃspṛśyate doṣaiḥ padmapattram ivāmbhasā // SpKāNi, 1, 11.2, 6.3 (Ind. Pass. 3. sg. √saṃspṛś 6. P.)

saṃspṛśant - kṛtsnaprasādasumukhaṃ spṛhaṇīyadhāma snehāvalokakalayā hṛdi saṃspṛśantam / BhāgP, 3, 15, 39.1 (Ind. Pr. √saṃspṛś 6. P.)
saṃspṛṣṭa - bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā / MaS, 4, 208.1 (PPP. √saṃspṛś 6. P.)
saṃspṛṣṭavant - hiraṇyakaśipurdaityastadā saṃspṛṣṭavānmahīm // MaPu, 163, 59.2 (PPA. √saṃspṛś 6. P.)
saṃspṛśya - saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ // KūPu, 2, 23, 6.2 (Ger. √saṃspṛś 6. P.)
saṃspraṣṭum - avatīrya saraḥ svargī saṃspraṣṭum upacakrame // Rām, Utt, 68, 13.2 (Inf. √saṃspṛś 6. P.)
saṃspṛśya - pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ / MaPu, 47, 83.2 (Abs. √saṃspṛś 6. P.)


√saṃspṛh 10. P.
to desire eagerly
saṃspṛhayanti - yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tadvirahaṃ saheta // BhāgP, 3, 2, 19.2 (Ind. Pr. 3. pl. √saṃspṛh 10. P.)


√saṃsphālay 10. P.
to dash in pieces
saṃsphālayant - muhur muhur vajradharo bāhū saṃsphālayañśanaiḥ // MBh, 3, 44, 25.2 (Ind. Pr. √saṃsphālay 10. P.)


√saṃsphuṭ 6. Ā.

saṃsphuṭanti - dhānyakānyupari muñcitāni cet saṃsphuṭanti yadi śuddhamucyate / RPSu, 8, 8.1 (Ind. Pr. 3. pl. √saṃsphuṭ 6. Ā.)


√saṃsphur 6. P.
to dash or strike together, to glitter, to twinkle
saṃsphuratāt - tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt // TantS, 1, 1.2 (Imper. Pr. 3. sg. √saṃsphur 6. P.)


√saṃsmāray 10. P.
to remind someone
saṃsmārayeḥ - paśyatāṃ kuruvīrāṇāṃ tacca saṃsmārayeḥ punaḥ // MBh, 5, 135, 21.3 (Opt. Pr. 2. sg. √saṃsmāray 10. P.)
saṃsmārayāmāsa - atha saṃsmārayāmāsa rāghavaṃ mātalistadā / Rām, Yu, 97, 1.1 (periphr. Perf. 3. sg. √saṃsmāray 10. P.)

saṃsmārita - prītas tam āha devarṣir hareḥ saṃsmārito guṇaiḥ // BhāgP, 11, 2, 10.3 (PPP. √saṃsmāray 10. P.)


√saṃsmi 1. P.
to be ashamed, to blush, to smile at
saṃsmayant - tasya saṃsmayataḥ śaurer vidyudrūpā mahātmanaḥ / MBh, 5, 129, 4.2 (Ind. Pr. √saṃsmi 1. P.)


√saṃsmṛ 1. Ā.
to recollect, to remember fully
saṃsmare - suruṣṭenāpi vīreṇa lakṣmaṇena na saṃsmare / Rām, Yu, 39, 19.1 (Ind. Pr. 1. sg. √saṃsmṛ 1. Ā.)
saṃsmarati - āśrayād grāmaṇyā tadadhīnaṃ saṃsmarati // NyāBh, 3, 2, 41, 10.1 (Ind. Pr. 3. sg. √saṃsmṛ 1. Ā.)
saṃsmaranti - kīrtayanty athavā vipra saṃsmaranty ādareṇa vā // SātT, 7, 1.3 (Ind. Pr. 3. pl. √saṃsmṛ 1. Ā.)
saṃsmaret - tanmadhye saṃsmared yogī kalpavṛkṣaṃ manoramam / GherS, 6, 5.1 (Opt. Pr. 3. sg. √saṃsmṛ 1. Ā.)
saṃsmariṣyati - [..] ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // Rām, Ay, 32, 5.2 (Fut. 3. sg. √saṃsmṛ 1. Ā.)

saṃsmarant - paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ / MaS, 4, 149.1 (Ind. Pr. √saṃsmṛ 1. Ā.)
saṃsmṛta - yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ // MaPu, 7, 28.2 (PPP. √saṃsmṛ 1. Ā.)
saṃsmartavya - saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ // MBh, 3, 63, 22.2 (Ger. √saṃsmṛ 1. Ā.)
saṃsmartum - miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi // MBh, 14, 12, 7.3 (Inf. √saṃsmṛ 1. Ā.)
saṃsmṛtya - gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // BoCA, 5, 29.2 (Abs. √saṃsmṛ 1. Ā.)


√saṃsrāvay 10. P.
die Speichelproduktion anregen
saṃsrāvayati - saṃsrāvayatīti saṃsrāvī // ĀyDī, Sū., 26, 79.2, 3.0 (Ind. Pr. 3. sg. √saṃsrāvay 10. P.)

saṃsrāvya - saṃsrāvya pāyayet tasmājjalaṃ tu prasṛtitrayam // YāSmṛ, 2, 112.2 (Abs. √saṃsrāvay 10. P.)


√saṃsru 1. P.
to flow or run together
saṃsravanti - mukhe suptasya satataṃ lālā yāḥ saṃsravanti hi / KūPu, 2, 18, 7.1 (Ind. Pr. 3. pl. √saṃsru 1. P.)
saṃsravet - pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ / Su, Utt., 2, 4.1 (Opt. Pr. 3. sg. √saṃsru 1. P.)


√saṃsvaj 1. Ā.
to embrace
saṃsvajete - [..] bhujavyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajetetattilataṇḍulakam // KāSū, 2, 2, 18.1 (Ind. Pr. 3. du. √saṃsvaj 1. Ā.)


√saṃsvap 2. P.
to fall asleep, to sleep
saṃsupta - vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ // BhāgP, 3, 7, 13.2 (PPP. √saṃsvap 2. P.)


√saṃsvid 4. P.

saṃsvinna - kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / RRS, 2, 64.1 (PPP. √saṃsvid 4. P.)


√saṃsveday 10. P.
to cause to sweat or perspire, to treat with sudorifics
saṃsvedayet - śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike / RCint, 3, 80.1 (Opt. Pr. 3. sg. √saṃsveday 10. P.)

saṃsvedita - vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / RRS, 2, 63.1 (PPP. √saṃsveday 10. P.)
saṃsvedya - kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // RAdhy, 1, 80.2 (Ger. √saṃsveday 10. P.)
saṃsvedya - [..] tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedyadhānyodake / RRS, 12, 68.1 (Abs. √saṃsveday 10. P.)


√saṃhan 2. P.
to break, to close, to fabricate, to join, to kill, to make solid, to strike together
saṃhanti - [..] enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa [..] Su, Śār., 5, 3.2 (Ind. Pr. 3. sg. √saṃhan 2. P.)
saṃhaniṣyāmaḥ - [..] vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu [..] DKCar, Pūrvapīṭhikā, 1, 59.1 (Fut. 1. pl. √saṃhan 2. P.)
saṃjaghāna - saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm // MBh, 7, 70, 15.2 (Perf. 3. sg. √saṃhan 2. P.)
saṃjaghnuḥ - vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ // MBh, 7, 39, 31.2 (Perf. 3. pl. √saṃhan 2. P.)
saṃhanyate - yasya saṃhanyate mūtraṃ kiṃcit kiṃcit prasīdati / Ca, Nid., 4, 16.1 (Ind. Pass. 3. sg. √saṃhan 2. P.)
saṃhanyete - pittaṃ kapho dvāvapi vā saṃhanyete 'nilena cet / AHS, Nidānasthāna, 9, 38.1 (Ind. Pass. 3. du. √saṃhan 2. P.)
saṃhanyante - saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante manīṣibhiḥ / LiPu, 1, 39, 59.1 (Ind. Pass. 3. pl. √saṃhan 2. P.)
samahanyata - tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata / Rām, Yu, 48, 41.1 (Impf. Pass.3. sg. √saṃhan 2. P.)

saṃhata - na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ / MaS, 4, 82.1 (PPP. √saṃhan 2. P.)
saṃhatya - dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ // SātT, 5, 39.2 (Abs. √saṃhan 2. P.)


√saṃharṣay 10. P.
to gladden
saṃharṣayati - saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ // MBh, 7, 117, 58.2 (Ind. Pr. 3. sg. √saṃharṣay 10. P.)
saṃharṣayeyuḥ - toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ / Su, Utt., 47, 60.1 (Opt. Pr. 3. pl. √saṃharṣay 10. P.)
samaharṣayan - yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan // MBh, 5, 19, 13.3 (Impf. 3. pl. √saṃharṣay 10. P.)

saṃharṣayant - saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam // MBh, 3, 216, 5.3 (Ind. Pr. √saṃharṣay 10. P.)
saṃharṣita - sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti // Su, Utt., 62, 11.1 (PPP. √saṃharṣay 10. P.)


√saṃhā 3. Ā.
saṃjihāna - sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam [..] ChāUp, 4, 1, 5.2 (Ind. Pr. √saṃhā 3. Ā.)


√saṃhā 3. P.
to abandon, to give up, to leave together
saṃjahyāt - kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ // MBh, 7, 61, 35.2 (Opt. Pr. 3. sg. √saṃhā 3. P.)


√saṃhāray 10. P.
to shave
saṃhārayet - [..] pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt [..] Ca, Sū., 8, 18.1 (Opt. Pr. 3. sg. √saṃhāray 10. P.)

saṃhārya - tamālikāpi saṃhārya keśān kāṣāyacīvarā / Bṛhat, 21, 170.1 (Abs. √saṃhāray 10. P.)


√saṃhṛ 1. Ā.
to abridge, to annihilate, to appropriate, to attract, to bring or draw together, to carry off, to check, to clench, to close, to collect, to compress, to concentrate on, to contract, to crumple up, to crush together, to curb, to destroy, to lay hold of, to lay or draw aside, to maintain, to mix up, to restrain, to rob, to support, to suppress, to take away, to take for one's self, to take or fetch from, to throw together, to unite, to withdraw, to withhold from,
saṃharāmi - vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge / MaPu, 53, 9.1 (Ind. Pr. 1. sg. √saṃhṛ 1. Ā.)
saṃharati - [..] dadyād yadi tasmāt sa na saṃharatikiṃcana // MaS, 8, 189.2 (Ind. Pr. 3. sg. √saṃhṛ 1. Ā.)
saṃharanti - tasyāścaiva vyādhayaste 'śrupātāḥ prāpte kāle saṃharantīha jantūn // MBh, 12, 250, 41.2 (Ind. Pr. 3. pl. √saṃhṛ 1. Ā.)
saṃhareta - [..] viśrāmyati mātṛmeyavibhāgam āśv eva sa saṃhareta // TantS, 5, 27.2 (Opt. Pr. 3. sg. √saṃhṛ 1. Ā.)
saṃharetām - jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam / MaS, 9, 112.1 (Opt. Pr. 3. du. √saṃhṛ 1. Ā.)
saṃhareyuḥ - divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ // MBh, 7, 61, 41.2 (Opt. Pr. 3. pl. √saṃhṛ 1. Ā.)
saṃhara - uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho // MaPu, 47, 3.2 (Imper. Pr. 2. sg. √saṃhṛ 1. Ā.)
saṃhariṣyāmi - idānīṃ saṃhariṣyāmi jagadetaccarācaram // LiPu, 1, 96, 26.3 (Fut. 1. sg. √saṃhṛ 1. Ā.)
saṃhariṣyati - ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt // KūPu, 1, 2, 88.2 (Fut. 3. sg. √saṃhṛ 1. Ā.)
saṃjahāra - mataṃ ca vāsudevasya saṃjahārārjuno dvayam // BhāgP, 1, 7, 32.2 (Perf. 3. sg. √saṃhṛ 1. Ā.)
saṃjahruḥ - evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā / Rām, Bā, 59, 8.1 (Perf. 3. pl. √saṃhṛ 1. Ā.)
saṃhriyate - [..] vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ [..] SpKāNi, 1, 16.2, 4.0 (Ind. Pass. 3. sg. √saṃhṛ 1. Ā.)
saṃhriyatām - bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām / Rām, Ār, 21, 4.1 (Imper. Pass. 3. sg. √saṃhṛ 1. Ā.)

saṃharant - tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa [..] SātT, 2, 51.2 (Ind. Pr. √saṃhṛ 1. Ā.)
saṃhṛta - iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti // GaṇKṬ, 6.1, 45.1 (PPP. √saṃhṛ 1. Ā.)
saṃhārya - aratnālokasaṃhāryam ahāryaṃ sūryaraśmibhiḥ / KāvĀ, Dvitīyaḥ paricchedaḥ, 197.1 (Ger. √saṃhṛ 1. Ā.)
saṃhartum - āsthāya dhāma ramamāṇa udārakīrtiḥ saṃhartum aicchata kulaṃ sthitakṛtyaśeṣaḥ // BhāgP, 11, 1, 10.3 (Inf. √saṃhṛ 1. Ā.)
saṃhṛtya - sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ // MṛgT, Vidyāpāda, 2, 2.2 (Abs. √saṃhṛ 1. Ā.)


√saṃhṛṣ 1. Ā.
to be glad, to bristle, to rejoice, to stand erect, to thrill with delight
saṃhṛṣyanti - gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ // MBh, 9, 3, 19.2 (Ind. Pr. 3. pl. √saṃhṛṣ 1. Ā.)
saṃhṛṣyet - na sukhaṃ prāpya saṃhṛṣyenna duḥkhaṃ prāpya saṃjvaret // MBh, 12, 170, 5.2 (Opt. Pr. 3. sg. √saṃhṛṣ 1. Ā.)
samaharṣata - yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān // MBh, 4, 1, 13.4 (Impf. 3. sg. √saṃhṛṣ 1. Ā.)
samahṛṣyan - tato 'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ / MBh, 5, 92, 29.1 (Impf. 3. pl. √saṃhṛṣ 1. Ā.)
saṃjahṛṣe - gaganaṃ khagavadgate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca / BCar, 5, 21.1 (Perf. 3. sg. √saṃhṛṣ 1. Ā.)
samahṛṣyata - samahṛṣyata duṣṭātmā kāmopahatacetanaḥ // MBh, 5, 12, 32.2 (Impf. Pass.3. sg. √saṃhṛṣ 1. Ā.)
samahṛṣyanta - śrutvā ca samahṛṣyanta pureva nalasaṃnidhau // MBh, 3, 71, 3.2 (Impf. Pass.3. pl. √saṃhṛṣ 1. Ā.)

saṃharṣamāṇa - saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ // Rām, Yu, 60, 10.2 (Ind. Pr. √saṃhṛṣ 1. Ā.)
saṃhṛṣṭa - iti sampraśnasaṃhṛṣṭo viprāṇāṃ raumaharṣaṇiḥ / BhāgP, 1, 2, 1.2 (PPP. √saṃhṛṣ 1. Ā.)
saṃhṛṣyamāṇa - saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // ṚtuS, Caturthaḥ sargaḥ, 18.2 (Ind. Pass. √saṃhṛṣ 1. Ā.)


√sakalīkṛ 8. Ā.
to make complete
sakalīkṛta - nyāsais tattejasaḥ sāṅgīkaraṇaṃ sakalīkṛtaḥ // HBh, 2, 84.2 (PPP. √sakalīkṛ 8. Ā.)
sakalīkṛtya - sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ // HBh, 2, 82.2 (Abs. √sakalīkṛ 8. Ā.)


√saṃkathay 10. P.
to converse, to relate or narrate fully, to speak about, to tell
saṃkathayāmi - athātīsāraśamanān rasān saṃkathayāmi vai / RPSu, 8, 26.1 (Ind. Pr. 1. sg. √saṃkathay 10. P.)
saṃkathayiṣyāmi - dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge // MBh, 5, 8, 30.2 (Fut. 1. sg. √saṃkathay 10. P.)
saṃkathayāṃcakruḥ - mithaḥ saṃkathayāṃcakrur neśo 'sti kulapāṃsanaḥ // MBh, 6, 41, 21.2 (periphr. Perf. 3. pl. √saṃkathay 10. P.)
saṃkathyate - tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // RRĀ, V.kh., 6, 1.4 (Ind. Pass. 3. sg. √saṃkathay 10. P.)

saṃkathayant - evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam / MBh, 7, 50, 17.1 (Ind. Pr. √saṃkathay 10. P.)
saṃkathita - [..] hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃpunaḥ punaḥ // Rām, Ār, 13, 35.2 (PPP. √saṃkathay 10. P.)


√saṃkamp 1. Ā.
to quake, to shake about, to tremble
samakampata - samākrāntā mahī padbhyāṃ samakampata sadrumā // MBh, 3, 172, 7.2 (Impf. 3. sg. √saṃkamp 1. Ā.)
samakampanta - te bhītāḥ samakampanta tasya pakṣānilāhatāḥ / MBh, 1, 25, 28.1 (Impf. 3. pl. √saṃkamp 1. Ā.)
saṃcakampe - vasudhā saṃcakampe 'tha nabhaśca vipaphāla ha // MBh, 12, 330, 53.2 (Perf. 3. sg. √saṃkamp 1. Ā.)
saṃcakampire - pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // Rām, Ay, 59, 6.2 (Perf. 3. pl. √saṃkamp 1. Ā.)


√saṃkampay 10. P.
to confuse, to make tremble
samakampayat - nānāpraharaṇair bhīmair dānavān samakampayat // MBh, 1, 17, 9.2 (Impf. 3. sg. √saṃkampay 10. P.)
samakampayan - pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan // MBh, 6, 113, 5.3 (Impf. 3. pl. √saṃkampay 10. P.)

saṃkampayant - saṃkampayan gāṃ caraṇair mahātmā vegena kṛṣṇaḥ prasasāra bhīṣmam / MBh, 6, 55, 87.1 (Ind. Pr. √saṃkampay 10. P.)


√saṃkalay 10. P.
to accumulate, to add, to be of opinion, to heap together
saṃkalayati - [..] kalāṃ na līyata iti kālaḥ saṃkalayatikālayati vā bhūtānīti kālaḥ // Su, Sū., 6, 3.2 (Ind. Pr. 3. sg. √saṃkalay 10. P.)

saṃkalita - haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram / DKCar, Pūrvapīṭhikā, 5, 18.3 (PPP. √saṃkalay 10. P.)
saṃkalayya - tadantargataś cārthaḥ saṃkalayyāśakyo nirūpayitum // TantS, 1, 14.0 (Abs. √saṃkalay 10. P.)


√saṃkalīkṛ 8. Ā.
saṃkalīkṛta - aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ // LiPu, 2, 50, 18.2 (PPP. √saṃkalīkṛ 8. Ā.)


√saṃkalpay 10. Ā.
to aim at, to arrange, to consider as, to create, to destine for, to determine, to fancy, to fix, to hesitate, to imagine, to intend, to move or rock to and fro, to perform obsequies, to ponder, to produce, to purpose, to put together, to resolve, to settle, to strive after, to take for, to think about, to will
saṃkalpayati - [..] apānam utsarge buddhyā budhyati manasā saṃkalpayativācā vadati / GarUp, 1, 2.4 (Ind. Pr. 3. sg. √saṃkalpay 10. Ā.)
saṃkalpayataḥ - tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe vā puruṣe [..] ParāṬī, Ācārakāṇḍa, 2, 15.2, 639.0 (Ind. Pr. 3. du. √saṃkalpay 10. Ā.)
saṃkalpayet - yathā saṃkalpayed buddhyā yadā vā matparaḥ pumān / BhāgP, 11, 15, 26.1 (Opt. Pr. 3. sg. √saṃkalpay 10. Ā.)
samakalpayat - ādityarathamadhyāste sārathyaṃ samakalpayat / MBh, 1, 14, 21.3 (Impf. 3. sg. √saṃkalpay 10. Ā.)
samakalpayan - āhosvit saṃhatāḥ sarva idaṃ sma samakalpayan // BhāgP, 3, 20, 11.2 (Impf. 3. pl. √saṃkalpay 10. Ā.)
saṃkalpayiṣyāmi - na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi // MBh, 12, 171, 25.2 (Fut. 1. sg. √saṃkalpay 10. Ā.)
saṃkalpayāmāsa - vadhaṃ saṃkalpayāmāsa hiraṇyakaśipoḥ prabhuḥ // MaPu, 161, 34.2 (periphr. Perf. 3. sg. √saṃkalpay 10. Ā.)
saṃkalpayāmāsuḥ - devāḥ saṃkalpayāmāsur bhayād rudrasya śāśvatam // MBh, 3, 114, 11.2 (periphr. Perf. 3. pl. √saṃkalpay 10. Ā.)
saṃkalpyatām - iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ // MBh, 7, 56, 30.2 (Imper. Pass. 3. sg. √saṃkalpay 10. Ā.)

saṃkalpayant - tataḥ saṃkalpayann evam acandrikam ivāmbaram / Bṛhat, 12, 61.1 (Ind. Pr. √saṃkalpay 10. Ā.)
saṃkalpita - yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute // MaS, 2, 5.2 (PPP. √saṃkalpay 10. Ā.)
saṃkalpayitum - saṃkalpajanmanāmṛṣṭaḥ saṃkalpayitum ārabhe // Bṛhat, 28, 86.2 (Inf. √saṃkalpay 10. Ā.)
saṃkalpya - tadavaśyaṃ kariṣye 'hamiti saṃkalpya tiṣṭhati // SpaKā, 1, 23.2 (Abs. √saṃkalpay 10. Ā.)


√saṃkāray 10. Ā.
to perform, to prepare, to process
samakārayat - bhadrāsane pratiṣṭhāpya indrāṇīṃ samakārayat / MBh, 1, 57, 68.52 (Impf. 3. sg. √saṃkāray 10. Ā.)
samakārayan - śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan // MBh, 14, 90, 27.2 (Impf. 3. pl. √saṃkāray 10. Ā.)

saṃkārita - vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte [..] ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 (PPP. √saṃkāray 10. Ā.)


√saṃkālay 10. Ā.
to drive away
saṃkālayati - yathā paśugaṇān pālaḥ saṃkālayati kānane / MBh, 6, 105, 17.1 (Ind. Pr. 3. sg. √saṃkālay 10. Ā.)
saṃkālayiṣyāmi - ekaḥ saṃkālayiṣyāmi vajrapāṇir ivāsurān // MBh, 4, 56, 13.2 (Fut. 1. sg. √saṃkālay 10. Ā.)
samakālyanta - sarvataḥ samakālyanta kaśāpāṣāṇapāṇayaḥ // MBh, 1, 165, 24.6 (Impf. Pass.3. pl. √saṃkālay 10. Ā.)

saṃkālya - saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva // Rām, Ay, 66, 45.2 (Abs. √saṃkālay 10. Ā.)


√saṃkāsay 10. P.
saṃkāsya - saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām // Bṛhat, 10, 29.2 (Abs. √saṃkāsay 10. P.)


√saṃkīrtay 10. P.
to announce, to celebrate, to mention or relate fully, to praise, to proclaim
saṃkīrtayet - sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā // RRS, 6, 50.3 (Opt. Pr. 3. sg. √saṃkīrtay 10. P.)
saṃkīrtayiṣyāmi - tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm // Rām, Ki, 59, 3.2 (Fut. 1. sg. √saṃkīrtay 10. P.)
saṃkīrtayāmāsa - nāma saṃkīrtayāmāsa tasmin brahmarṣisattame // MBh, 3, 80, 18.2 (periphr. Perf. 3. sg. √saṃkīrtay 10. P.)
saṃkīrtyate - nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ // KūPu, 2, 43, 6.2 (Ind. Pass. 3. sg. √saṃkīrtay 10. P.)

saṃkīrtayant - [..] ca gotreṇa ca karmaṇā ca saṃkīrtayaṃstānnṛpatīn sametān // MBh, 1, 176, 36.2 (Ind. Pr. √saṃkīrtay 10. P.)
saṃkīrtita - saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai // SātT, 7, 13.2 (PPP. √saṃkīrtay 10. P.)
saṃkīrtya - pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham // MaS, 3, 221.2 (Abs. √saṃkīrtay 10. P.)
saṃkīrtyamāna - saṃkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamo'pahā // BhāgP, 1, 5, 28.2 (Ind. Pass. √saṃkīrtay 10. P.)


√saṃkuñc 6. P.
to absorb, to close, to compress, to contract, to destroy, to shrink
saṃkucati - niyataṃ divase 'tīte saṃkucatyambujaṃ yathā / Su, Śār., 3, 9.1 (Ind. Pr. 3. sg. √saṃkuñc 6. P.)
saṃkucanti - saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ / MaPu, 131, 45.1 (Ind. Pr. 3. pl. √saṃkuñc 6. P.)
samakucan - tatkathādattavairāgyāṇīva kamalavanāni samakucan // DKCar, 2, 2, 68.1 (Impf. 3. pl. √saṃkuñc 6. P.)
saṃcukoca - pratyaṅjanās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā / ŚirUp, 1, 36.4 (Perf. 3. sg. √saṃkuñc 6. P.)
saṃcukucuḥ - sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā // BCar, 13, 52.2 (Perf. 3. pl. √saṃkuñc 6. P.)
saṃkucyate - dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyate 'bhyantarataśca yāti // Su, Utt., 7, 41.2 (Ind. Pass. 3. sg. √saṃkuñc 6. P.)

saṃkucant - vikasat saṃkucat sarvaṃ vedyaṃ yat saṃvidātmakam // ŚiSūV, 3, 31.1, 6.0 (Ind. Pr. √saṃkuñc 6. P.)
saṃkucita - etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ [..] KādSv, 13.1, 3.0 (PPP. √saṃkuñc 6. P.)
saṃkucya - virūpam iti vitrastā saṃkucyāsīn nimīlitā / MBh, 1, 100, 5.4 (Abs. √saṃkuñc 6. P.)


√saṃkuṭ 4. P.
to grind
saṃkuṭya - samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ // RAdhy, 1, 125.2 (Abs. √saṃkuṭ 4. P.)
saṃkuṭyamāna - saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā // RKDh, 1, 1, 257.2 (Ind. Pass. √saṃkuṭ 4. P.)


√saṃkup 4. P.
to become agitated or excited, to become agitated or moved, to become angry or enraged
saṃcukopa - tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ / Rām, Yu, 58, 39.1 (Perf. 3. sg. √saṃkup 4. P.)

saṃkupita - tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam / Rām, Ay, 35, 16.1 (PPP. √saṃkup 4. P.)


√saṃkūrd 1. Ā.

samakūrdanta - harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ // Bṛhat, 18, 417.2 (Impf. 3. pl. √saṃkūrd 1. Ā.)


√saṃkṛ 8. Ā.
to arrange, to compose, to make, to prepare, to put together
saṃkurudhvam - mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti [..] GarPu, 1, 111, 11.2 (Imper. Pr. 2. pl. √saṃkṛ 8. Ā.)
samakarot - divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam / MaPu, 2, 32.1 (Impf. 3. sg. √saṃkṛ 8. Ā.)
saṃcakāra - śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ // MBh, 5, 149, 80.2 (Perf. 3. sg. √saṃkṛ 8. Ā.)

saṃkṛta - ebhir aṣṭacatvāriṃśadbhiḥ saṃskāraiḥ saṃkṛto brāhmaṇo bhavati // SkPu (Rkh), Revākhaṇḍa, 20, 59.1 (PPP. √saṃkṛ 8. Ā.)
saṃkartum - vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi // SkPu (Rkh), Revākhaṇḍa, 211, 19.3 (Inf. √saṃkṛ 8. Ā.)


√saṃkṛ 6. P.
to bestow liberally or abundantly, to commingle, to mix or pour together, to pour out, to scatter
saṃkiret - paraspareṇa ca yuktyā saṃkired ityanubandhāḥ // KāSū, 6, 6, 13.1 (Opt. Pr. 3. sg. √saṃkṛ 6. P.)
saṃcakruḥ - sauvarṇāni ca bhāṇḍāni saṃcakrustatra śilpinaḥ // MBh, 14, 8, 32.4 (Perf. 3. pl. √saṃkṛ 6. P.)
saṃkīryate - vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān / MBh, 3, 198, 34.1 (Ind. Pass. 3. sg. √saṃkṛ 6. P.)
saṃkīryante - adharmo vardhate cāpi saṃkīryante tathā prajāḥ // MBh, 3, 198, 34.2 (Ind. Pass. 3. pl. √saṃkṛ 6. P.)
samakīryata - sakuṇḍalaśirastrāṇair vasudhā samakīryata // MBh, 7, 64, 35.2 (Impf. Pass.3. sg. √saṃkṛ 6. P.)
saṃkīryeta - na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate / MBh, 1, 57, 5.3 (Opt. P. Pass. 3. sg. √saṃkṛ 6. P.)

saṃkīrṇa - saṃkīrṇam iva mātrābhiś citrābhir abhimanyate // MṛgṬī, Vidyāpāda, 2, 12.1, 6.2 (PPP. √saṃkṛ 6. P.)
saṃkīrya - śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ // MaPu, 60, 18.2 (Abs. √saṃkṛ 6. P.)


√saṃkṛt 6. Ā.
to cut through, to cut to pieces, to pierce
samakṛntata - dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata // MBh, 7, 27, 7.2 (Impf. 3. sg. √saṃkṛt 6. Ā.)
saṃcakarta - bhujau śiraścendrasamānavīryas tribhiḥ śarair yugapat saṃcakarta // MBh, 7, 171, 63.2 (Perf. 3. sg. √saṃkṛt 6. Ā.)

saṃkṛtta - nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ / Rām, Ār, 18, 6.1 (PPP. √saṃkṛt 6. Ā.)


√saṃkṛṣ 6. P.
to carry off, to contract, to drag along, to draw away, to draw together, to tighten
samakarṣata - koṭīsahasram ugrāṇāṃ harīṇāṃ samakarṣata // MBh, 3, 267, 5.2 (Impf. 3. sg. √saṃkṛṣ 6. P.)
saṃcakarṣa - [..] puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣaha // MBh, 3, 281, 63.3 (Perf. 3. sg. √saṃkṛṣ 6. P.)
saṃkṛṣyate - vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ / MBh, 1, 146, 13.7 (Ind. Pass. 3. sg. √saṃkṛṣ 6. P.)

saṃkarṣant - ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ / MBh, 6, 59, 13.1 (Ind. Pr. √saṃkṛṣ 6. P.)
saṃkṛṣya - kākībhiḥ prāṇaṃ saṃkṛṣya apāne yojayet tataḥ / GherS, 3, 38.1 (Abs. √saṃkṛṣ 6. P.)


√saṃketīkṛ 8. P.
saṃketīkṛta - [..] api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñjeapi yat na āgataḥ // GīG, 7, 19.2 (PPP. √saṃketīkṛ 8. P.)


√saṃkocay 10. P.

saṃkocayati - sa liṅganāśo vāte tu saṃkocayati dṛksirāḥ / AHS, Utt., 12, 12.1 (Ind. Pr. 3. sg. √saṃkocay 10. P.)
saṃkocayet - tena tailena deveśi rasaṃ saṃkocayedbudhaḥ / RAK, 1, 85.1 (Opt. Pr. 3. sg. √saṃkocay 10. P.)

saṃkocita - mṛjjalādānatas tv ādye parṇasaṃkocitāntimā // RājNi, Ānūpādivarga, 36.2 (PPP. √saṃkocay 10. P.)
saṃkocya - saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // RArṇ, 12, 23.2 (Abs. √saṃkocay 10. P.)


√saṃk�p 1. Ā.
to be brought about, to be desirous of, to be in order or ready, to come into existence, to long for, to wish
saṃkalpate - paśya saṃkalpate loko nāradasya prakīrtane / MBh, 12, 223, 3.2 (Ind. Pr. 3. sg. √saṃk�p 1. Ā.)
saṃkalpante - annasya saṃk±ptyai prāṇāḥ saṃkalpante / ChāUp, 7, 4, 2.7 (Ind. Pr. 3. pl. √saṃk�p 1. Ā.)
samakalpetām - samakalpetāṃ vāyuś cākāśaṃ ca / ChāUp, 7, 4, 2.3 (Impf. 3. du. √saṃk�p 1. Ā.)
samakalpanta - samakalpantāpaś ca tejaś ca / ChāUp, 7, 4, 2.4 (Impf. 3. pl. √saṃk�p 1. Ā.)
samak�patām - samak±patāṃ dyāvāpṛthivī / ChāUp, 7, 4, 2.2 (them. Aor. 3. du. √saṃk�p 1. Ā.)

saṃkalpya - cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca / Ca, Śār., 1, 20.1 (Ger. √saṃk�p 1. Ā.)


√saṃkram 1. Ā.
to appear, to approach, to come near, to come together, to encounter, to enter a constellation, to go along, to go or pass over or through, to meet, to overstep, to pass from into, to roam, to transgress, to wander, perform krāmaṇa
saṃkrāmati - tejasyevoṣṇatā vyavasthitā nāpsu saṃkrāmati // VaiSūVṛ, 2, 2, 4, 1.0 (Ind. Pr. 3. sg. √saṃkram 1. Ā.)
saṃkramete - saṃkramete dhruvamaho maṇḍale sarvatodiśam // MaPu, 125, 53.2 (Ind. Pr. 3. du. √saṃkram 1. Ā.)
saṃkrāmanti - [..] samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti / LAS, 2, 138.23 (Ind. Pr. 3. pl. √saṃkram 1. Ā.)
saṃkramet - jarāvastho raso yaśca dehe lohena saṃkramet / RArṇ, 11, 80.1 (Opt. Pr. 3. sg. √saṃkram 1. Ā.)
saṃkramyate - niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca // BoCA, 8, 86.2 (Ind. Pass. 3. sg. √saṃkram 1. Ā.)

saṃkrāmant - tataḥ pratyak prayātāste saṃkrāmanto vanād vanam / MBh, 4, 5, 2.4 (Ind. Pr. √saṃkram 1. Ā.)
saṃkrānta - ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ / Rām, Ār, 15, 13.1 (PPP. √saṃkram 1. Ā.)
saṃkramya - athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo [..] Ca, Cik., 1, 4, 6.0 (Abs. √saṃkram 1. Ā.)


√saṃkramay 10. P.
to agree, to bring two words together, to cause to go, to consign, to deliver over, to lead to, to transfer, to transport
saṃkramayati - [..] sthānāt sthānam uccair matprati bhayāt saṃkramayati // TAkh, 2, 6.1 (Ind. Pr. 3. sg. √saṃkramay 10. P.)

saṃkramayya - padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva / KumS, 8, 30.1 (Abs. √saṃkramay 10. P.)


√saṃkramīkṛ 8. P.
saṃkramīkṛtya - tāmeva ca saṃkramīkṛtya rāgamañjaryāścāmbālikāyāḥ sakhyaṃ paramavīvṛdham // DKCar, 2, 2, 312.1 (Abs. √saṃkramīkṛ 8. P.)


√saṃkrāmay 10. Ā.
to bring, to communicate, to deliver, to hand over, to transfer,
saṃkrāmayati - [..] evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ // PABh, 3, 8, 12.0 (Ind. Pr. 3. sg. √saṃkrāmay 10. Ā.)
saṃkrāmayeyam - [..] rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyamiti // DKCar, 2, 3, 182.1 (Opt. Pr. 1. sg. √saṃkrāmay 10. Ā.)
saṃkrāmayet - [..] ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet // Su, Sū., 13, 17.1 (Opt. Pr. 3. sg. √saṃkrāmay 10. Ā.)
saṃkrāmaya - jarāṃ tv etāṃ tvamanyasminsaṃkrāmaya yadīcchasi // MaPu, 32, 38.3 (Imper. Pr. 2. sg. √saṃkrāmay 10. Ā.)
saṃkrāmayatām - anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ // MBh, 5, 193, 7.3 (Impf. 3. du. √saṃkrāmay 10. Ā.)
saṃkrāmayiṣyāmi - kiṃtv asmāddhradād anyaṃ jalāśayaṃ yuṣmān saṃkrāmayiṣyāmi // TAkh, 1, 137.1 (Fut. 1. sg. √saṃkrāmay 10. Ā.)
saṃkrāmayiṣyasi - saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja / MaPu, 32, 40.2 (Fut. 2. sg. √saṃkrāmay 10. Ā.)
saṃkrāmayāmāsa - saṃkrāmayāmāsa jarāṃ tadā putre mahātmani // MaPu, 34, 1.3 (periphr. Perf. 3. sg. √saṃkrāmay 10. Ā.)

saṃkrāmayiṣyant - kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati / KāSū, 1, 5, 17.3 (Fut. √saṃkrāmay 10. Ā.)
saṃkrāmita - saṃkrāmito bharadvājo marudbhirbharatasya tu // MaPu, 49, 15.2 (PPP. √saṃkrāmay 10. Ā.)
saṃkrāmayitum - utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ // Rām, Yu, 16, 26.2 (Inf. √saṃkrāmay 10. Ā.)
saṃkrāmya - tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // BoCA, 8, 127.2 (Abs. √saṃkrāmay 10. Ā.)


√saṃkrī 9. P.
to buy, to purchase
saṃkretum - na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit / MBh, 1, 148, 15.1 (Inf. √saṃkrī 9. P.)


√saṃkrīḍ 1. Ā.
to make a rattling sound, to play with, to sport or play together
saṃkrīḍante - anveṣṭavyaiḥ kanakasikatāmuṣṭinikṣepagūḍhaiḥ saṃkrīḍante maṇibhiramaraprārthitayā yatra kanyāḥ // Megh, 2, 6.2 (Ind. Pr. 3. pl. √saṃkrīḍ 1. Ā.)
saṃkrīḍeta - saṃkrīḍeta karonmuktavārisiktāṅganāmukhaḥ // ĀK, 1, 19, 103.2 (Opt. Pr. 3. sg. √saṃkrīḍ 1. Ā.)
samakrīḍata - niryāya mṛgayām eṣa samakrīḍata kānane // Bṛhat, 5, 111.2 (Impf. 3. sg. √saṃkrīḍ 1. Ā.)
saṃcikrīḍe - saṃcikrīḍe mahāmāyā citsadānandarūpiṇī // ĀK, 1, 7, 145.2 (Perf. 3. sg. √saṃkrīḍ 1. Ā.)

saṃkrīḍant - samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat // MBh, 1, 201, 32.2 (Ind. Pr. √saṃkrīḍ 1. Ā.)


√saṃkrudh 4. Ā.
to be angry with, to be enraged
saṃkrudhyati - saṃkrudhyatyekadā svāmī sthānāccaivāpakarṣati / MBh, 12, 84, 30.1 (Ind. Pr. 3. sg. √saṃkrudh 4. Ā.)
saṃkrudhyet - dharmarājo na saṃkrudhyed bhīmasenas tvamarṣaṇaḥ / MBh, 3, 228, 9.1 (Opt. Pr. 3. sg. √saṃkrudh 4. Ā.)
saṃcukrudhe - saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ // MBh, 6, 50, 67.3 (Perf. 3. sg. √saṃkrudh 4. Ā.)

saṃkruddha - bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire // SkPu, 7, 20.2 (PPP. √saṃkrudh 4. Ā.)


√saṃkruś 1. P.
to cry out together, to raise a clamour, to shout at angrily
saṃcukruśuḥ - iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare // MBh, 7, 9, 63.2 (Perf. 3. pl. √saṃkruś 1. P.)

saṃkruṣṭa - dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca // MaS, 4, 176.2 (PPP. √saṃkruś 1. P.)


√saṃklid 4. Ā.
to wet
saṃklinna - tena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ / RCūM, 14, 203.1 (PPP. √saṃklid 4. Ā.)


√saṃkliś 9. P.
to afflict, to pain, to press together, to torment
saṃkliśyase - kasmāt saṃkliśyase bāle kathyatāṃ yadvivakṣitam / SkPu (Rkh), Revākhaṇḍa, 98, 5.2 (Ind. Pr. 2. sg. √saṃkliś 9. P.)

saṃkliśyamāna - sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ [..] Ca, Śār., 8, 38.1 (Ind. Pr. √saṃkliś 9. P.)
saṃkliṣṭa - paśyato'pi yathādarśe saṃkliṣṭe nāsti darśanam / Ca, Śār., 1, 55.1 (PPP. √saṃkliś 9. P.)
saṃkleṣṭum - tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // Rām, Ay, 19, 12.2 (Inf. √saṃkliś 9. P.)


√saṃkleday 10. P.
to make wet, to wet
saṃkledayanti - nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca // KālPu, 56, 61.2 (Ind. Pr. 3. pl. √saṃkleday 10. P.)

saṃkledya - prapadya dhātūn vyāpyāntaḥ sarvān saṃkledya cāvahet // AHS, Nidānasthāna, 14, 4.2 (Abs. √saṃkleday 10. P.)


√saṃkleśay 10. Ā.
to trouble
saṃkleśita - nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi // MBh, 5, 93, 43.2 (PPP. √saṃkleśay 10. Ā.)
saṃkleśya - jñātisaṅghaṃ sa saṃkleśya tena rogeṇa hanyate // Ca, Indr., 6, 12.2 (Abs. √saṃkleśay 10. Ā.)


√saṃkvāthay 10. P.
saṃkvāthya - kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ // ĀK, 1, 23, 496.2 (Ger. √saṃkvāthay 10. P.)
saṃkvāthya - kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / RArṇ, 12, 294.1 (Abs. √saṃkvāthay 10. P.)


√saṃkṣapay 10. Ā.

saṃkṣapayanti - hikkātīsārakāsāśca śūnaṃ saṃkṣapayanti hi / Su, Cik., 23, 9.1 (Ind. Pr. 3. pl. √saṃkṣapay 10. Ā.)


√saṃkṣālay 10. Ā.
to wash away
saṃkṣālayet - saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // RPSu, 7, 62.2 (Opt. Pr. 3. sg. √saṃkṣālay 10. Ā.)

saṃkṣālya - tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / RRS, 4, 68.2 (Abs. √saṃkṣālay 10. Ā.)


√saṃkṣi 9. P.
to annihilate, to destroy completely
saṃkṣīyate - yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate / HYP, Caturthopadeśaḥ, 6.1 (Ind. Pass. 3. sg. √saṃkṣi 9. P.)

saṃkṣīṇa - kṣayāstatrānilādīnāmuktaṃ saṃkṣīṇalakṣaṇam // Ca, Sū., 17, 63.2 (PPP. √saṃkṣi 9. P.)
saṃkṣīyamāṇa - atha saṃkṣīyamāṇāsu saritsu saha sāgaraiḥ // SkPu (Rkh), Revākhaṇḍa, 10, 20.2 (Ind. Pass. √saṃkṣi 9. P.)


√saṃkṣip 6. Ā.
to abridge, to compress, to concentrate, to condense, to contract, to dash together, to destroy, to diminish, to pile up, to restrain, to shorten, to suppress, to throw or heap together
saṃkṣipati - tīkṣṇāṃśur atitīkṣṇāṃśur grīṣme saṃkṣipatīva yat // AHS, Sū., 3, 26.2 (Ind. Pr. 3. sg. √saṃkṣip 6. Ā.)
saṃkṣipet - aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / RAdhy, 1, 149.1 (Opt. Pr. 3. sg. √saṃkṣip 6. Ā.)
samakṣipat - iti saṃcintya manasā chāyām asya samakṣipat / Rām, Su, 1, 168.1 (Impf. 3. sg. √saṃkṣip 6. Ā.)
saṃkṣepsyate - satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ / MBh, 3, 188, 15.1 (Fut. 3. sg. √saṃkṣip 6. Ā.)
saṃcikṣepa - [..] tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa // KāSū, 1, 1, 9.1 (Perf. 3. sg. √saṃkṣip 6. Ā.)
saṃkṣipyate - saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi // MaS, 7, 34.2 (Ind. Pass. 3. sg. √saṃkṣip 6. Ā.)
saṃkṣipyante - saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt / Megh, 2, 49.1 (Ind. Pass. 3. pl. √saṃkṣip 6. Ā.)

saṃkṣipant - sa yātastejasā vyoma saṃkṣipann iva vegataḥ / Rām, Ki, 58, 18.1 (Ind. Pr. √saṃkṣip 6. Ā.)
saṃkṣipta - samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ / AmK, 1, 2.1 (PPP. √saṃkṣip 6. Ā.)
saṃkṣipya - anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa [..] UḍḍT, 12, 39.3 (Abs. √saṃkṣip 6. Ā.)


√saṃkṣud 1. P.
to bruise, to crush together, to pound
saṃcukṣuduḥ - babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā / Rām, Ay, 74, 10.1 (Perf. 3. pl. √saṃkṣud 1. P.)

saṃkṣuṇṇa - [..] śṛṅgaṃ viṣāṇaṃ tacca khaṇḍitaṃ śakalīkṛtaṃ saṃkṣuṇṇamityarthaḥ // ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 2.0 (PPP. √saṃkṣud 1. P.)
saṃkṣudya - sārdhaṃ tilair āmalakāni kṛṣṇair akṣāṇi saṃkṣudya harītakīr vā / AHS, Utt., 39, 160.1 (Abs. √saṃkṣud 1. P.)


√saṃkṣubh 4. Ā.
to powderize, to shake, to tremble
saṃcukṣubhe - saṃcukṣubhe cāsya puraṃ turaṅgairbalena maitryā ca dhanena cāptaiḥ // BCar, 2, 4.2 (Perf. 3. sg. √saṃkṣubh 4. Ā.)
saṃcukṣubhire - [..] bhūyo vitatāna rātriḥ sarve ca saṃcukṣubhiresamudrāḥ // BCar, 13, 29.2 (Perf. 3. pl. √saṃkṣubh 4. Ā.)

saṃkṣubhita - danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ // MaPu, 137, 30.2 (PPP. √saṃkṣubh 4. Ā.)
saṃkṣubhya - tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet / RArṇ, 10, 40.1 (Abs. √saṃkṣubh 4. Ā.)


√saṃkṣoday 10. P.
to grind, to pulverize
saṃkṣodayitvā - tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ / Rām, Yu, 89, 23.1 (Abs. √saṃkṣoday 10. P.)


√saṃkṣobhay 10. Ā.
to agitate
saṃkṣobhaye - kasya saṃkṣobhaye cittaṃ ko vādya patatu kṣitau / SkPu (Rkh), Revākhaṇḍa, 26, 50.1 (Ind. Pr. 1. sg. √saṃkṣobhay 10. Ā.)
saṃkṣobhayāmāsa - īṣatsaṃkṣobhayāmāsa so'rṇavaṃ salilāśrayaḥ / MaPu, 168, 4.1 (periphr. Perf. 3. sg. √saṃkṣobhay 10. Ā.)

saṃkṣobhayant - saṃkṣobhayan sṛjaty ādau tayā sūtram ariṃdama // BhāgP, 11, 9, 19.2 (Ind. Pr. √saṃkṣobhay 10. Ā.)
saṃkṣobhita - nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam / SkPu, 7, 12.2 (PPP. √saṃkṣobhay 10. Ā.)
saṃkṣobhya - daśabhirguṇaiḥ saṃkṣobhyaṃ ceto nayati cākriyam / GarPu, 1, 155, 4.1 (Ger. √saṃkṣobhay 10. Ā.)
saṃkṣobhya - tadādāveva saṃkṣobhya niyataṃ sujayo bhavet / MaPu, 154, 220.1 (Abs. √saṃkṣobhay 10. Ā.)
saṃkṣobhyamāṇa - saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ / MBh, 7, 6, 34.1 (Ind. Pass. √saṃkṣobhay 10. Ā.)


√saṃkhan 2. P.
to dig, to dig out
saṃkhanyamāna - khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / RPSu, 4, 59.1 (Ind. Pass. √saṃkhan 2. P.)


√saṃkhid 6. P.
to drag or tear away, to press or force together
saṃkhidet - [..] uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhidedevam itarān prāṇān samakhidat / ChāUp, 5, 1, 12.1 (Opt. Pr. 3. sg. √saṃkhid 6. P.)
samakhidat - [..] paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat / ChāUp, 5, 1, 12.1 (Impf. 3. sg. √saṃkhid 6. P.)

saṃkhinna - vratopavāsasaṃkhinno japahomarataḥ sadā / SkPu (Rkh), Revākhaṇḍa, 36, 11.1 (PPP. √saṃkhid 6. P.)


√saṃkhyā 2. P.
to appear along with, to be connected with, to belong to, to calculate, to esgplerate, to estimate by, to reckon or count, to sum up
saṃkhyāsyāmi - saṃkhyāsyāmi phalānyasya paśyataste janādhipa / MBh, 3, 70, 13.2 (Fut. 1. sg. √saṃkhyā 2. P.)

saṃkhyāta - aṣṭau mūtrāṇi saṃkhyātānyaṣṭāveva payāṃsi ca // Ca, Sū., 1, 75.2 (PPP. √saṃkhyā 2. P.)
saṃkhyeya - bhavet saṃkhyeyam etad vai yad etat parikīrtitam / MBh, 3, 121, 10.1 (Ger. √saṃkhyā 2. P.)
saṃkhyātum - saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha / MBh, 3, 33, 24.1 (Inf. √saṃkhyā 2. P.)
saṃkhyāya - varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // Rām, Ay, 34, 15.2 (Abs. √saṃkhyā 2. P.)


√saṃgam 6. P.
to agree, to become, to come into contact or collision, to come together or assemble in, to correspond, to decease, to depart, to die, to fit, to go away, to go or come together, to go to or towards, to harmonize, to join or unite with, to meet, to meet, to partake of, to suit, to undergo or get into any state or condition, to unite sexually with, to visit
saṃgacchase - yadyapsarobhiḥ saṃgacchase saṃgacchasva kāmam // DKCar, 2, 3, 186.1 (Ind. Pr. 2. sg. √saṃgam 6. P.)
saṃgacchati - tasmādidaṃ pūrvottaraṃ na saṃgacchati // PABh, 1, 9, 247.0 (Ind. Pr. 3. sg. √saṃgam 6. P.)
saṃgacchethāḥ - taiśca tvaṃ tāta sahitair yathārhaṃ saṃgacchethāḥ kuśalenaiva sūta // MBh, 5, 30, 9.2 (Opt. Pr. 2. sg. √saṃgam 6. P.)
saṃgacchet - sūtakastu na saṃgacchetpralayāgnijavena vai // RKDh, 1, 1, 230.2 (Opt. Pr. 3. sg. √saṃgam 6. P.)
saṃgaccha - nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā // MBh, 3, 75, 14.2 (Imper. Pr. 2. sg. √saṃgam 6. P.)
saṃgacchāvahai - [..] jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai // ParāṬī, Ācārakāṇḍa, 2, 15.2, 636.2 (Imper. Pr. 1. du. √saṃgam 6. P.)
saṃgacchantām - mamāvasānācchāntir astu prajānāṃ saṃgacchantāṃ pārthivāḥ prītimantaḥ / MBh, 6, 116, 49.1 (Imper. Pr. 3. pl. √saṃgam 6. P.)
samagacche - pratyūṣe punarudārakeṇa ca samagacche // DKCar, 2, 2, 366.1 (Impf. 1. sg. √saṃgam 6. P.)
samagacchata - samagacchata sadyaś ca sasattvā samapadyata // Bṛhat, 5, 184.2 (Impf. 3. sg. √saṃgam 6. P.)
samagacchatām - hasamānau nṛśārdūlāvabhītau samagacchatām // MBh, 7, 164, 20.2 (Impf. 3. du. √saṃgam 6. P.)
samagacchata - [..] yā yajñiyā tanūr aśvatthe tayā samagacchata eṣā svadhṛtyā tanūr yad ghṛtaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Impf. 2. pl. √saṃgam 6. P.)
saṃgamiṣyāmi - tadanurūpamupāyamupapādya śvaḥ paraśvo vā natāṅgīṃ saṃgamiṣyāmi / DKCar, Pūrvapīṭhikā, 5, 21.8 (Fut. 1. sg. √saṃgam 6. P.)
samagaman - kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ // BhāgP, 11, 1, 11.2 (root Aor. 3. pl. √saṃgam 6. P.)
samagaman - evaṃ vṛddhiṃ samagamanviśve lokāḥ paraṃtapa // MaPu, 171, 63.2 (them. Aor. 3. pl. √saṃgam 6. P.)
saṃjagmuḥ - tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ // LiPu, 1, 103, 11.2 (Perf. 3. pl. √saṃgam 6. P.)
saṃgamaḥ - [..] raṇe mā sma taiḥ saha saṃgamaḥ // MBh, 5, 166, 25.2 (Proh. 2. sg. √saṃgam 6. P.)

saṃgacchant - [..] rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti [..] SDS, Rāseśvaradarśana, 35.0 (Ind. Pr. √saṃgam 6. P.)
saṃgata - [..] prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt [..] TantS, 8, 13.0 (PPP. √saṃgam 6. P.)
saṃgamanīya - [..] nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam // SpKāNi, 1, 2.2, 23.0 (Ger. √saṃgam 6. P.)
saṃgamya - uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ // SkPu, 10, 26.2 (Abs. √saṃgam 6. P.)


√saṃgamay 10. P.
to bestow, to bring together, to cause to go away or depart, to cause to go together, to connect, to connect or unite or endow or present with, to construe, to deliver or hand over to, to give, to lead any one to, to transfer
saṃgamayet - [..] pracchannāṃ kāmayet tām anena saha saṃgamayedgopayecca // KāSū, 4, 2, 53.1 (Opt. Pr. 3. sg. √saṃgamay 10. P.)
saṃgamayatu - [..] nikhila bhavān kṣipraṃ tasya śravaṇapadavīṃ saṃgamayatu // Haṃ, 1, 10.2 (Imper. Pr. 3. sg. √saṃgamay 10. P.)
saṃgamayāmāsa - na ca saṃgamayāmāsa rudreṇāghaughahāriṇā // SkPu (Rkh), Revākhaṇḍa, 84, 6.2 (periphr. Perf. 3. sg. √saṃgamay 10. P.)

saṃgamita - suhṛdbhir dhūrtacittajñair dāsyā saṃgamitaḥ saha // Bṛhat, 18, 296.2 (PPP. √saṃgamay 10. P.)
saṃgamitavant - [..] ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatīsā hatāsi // DKCar, 2, 2, 284.1 (PPA. √saṃgamay 10. P.)


√saṃgarh 1. Ā.

saṃjagarhe - saṃjagarhe 'tha taṃ bhrātā jyeṣṭho lakṣmaṇam āgatam / Rām, Ār, 55, 14.1 (Perf. 3. sg. √saṃgarh 1. Ā.)


√saṃgā 4. P.
to celebrate by singing together, to chant, to sing in chorus, to sing together
saṃgīyatām - gandharvadattām avadaṃ bhīru saṃgīyatām iti // Bṛhat, 17, 147.2 (Imper. Pass. 3. sg. √saṃgā 4. P.)

saṃgīta - brahmādisurasaṃgītavītamānuṣaceṣṭitaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 186.2 (PPP. √saṃgā 4. P.)
saṃgīyamāna - saṃgīyamānasatkīrtiḥ śastrībhiḥ suragāyakaiḥ / BhāgP, 3, 22, 33.2 (Ind. Pass. √saṃgā 4. P.)


√saṃgā 3. P.
to approach, to come together, to go to
samagāt - tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ // SkPu (Rkh), Revākhaṇḍa, 32, 14.2 (root Aor. 3. sg. √saṃgā 3. P.)


√saṃgālay 10. P.
saṃgālya - saṃgālya yatnato vastrātsthāpayetkūpikāntare // RPSu, 5, 98.2 (Abs. √saṃgālay 10. P.)


√saṃgāh 1. P.
to enter, to go into, to plunge into
samagāhata - vadhyamāno daśagrīvastat sainyaṃ samagāhata // Rām, Utt, 14, 10.2 (Impf. 3. sg. √saṃgāh 1. P.)
samagāhāma - saṃbhāvyavyasanadhvaṃsaṃ samagāhāma sāgaram // Bṛhat, 18, 664.2 (Impf. 1. pl. √saṃgāh 1. P.)


√saṃgup 1. P.
to protect, to shield
saṃgupta - tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ // MBh, 3, 185, 30.2 (PPP. √saṃgup 1. P.)


√saṃguh 1. P.
saṃgūhya - saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam / RArṇ, 2, 88.1 (Abs. √saṃguh 1. P.)


√saṃgṛ 9. P.

samagṛṇan - pauṃsnaṃ vapur darśayānam ananyasiddhair autpattikaiḥ samagṛṇan yutam aṣṭabhogaiḥ // BhāgP, 3, 15, 45.2 (Impf. 3. pl. √saṃgṛ 9. P.)


√saṃgṛ 9. P.
to swallow
saṃgirante - [..] jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgiranterasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena // SDS, Rāseśvaradarśana, 1.0 (Ind. Pr. 3. pl. √saṃgṛ 9. P.)
samagirata - [..] sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirataguṇaśulkāham na dhanaśulkā // DKCar, 2, 2, 208.1 (Impf. 3. sg. √saṃgṛ 9. P.)
samagiratām - [..] svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ [..] DKCar, 2, 2, 213.1 (Impf. 3. du. √saṃgṛ 9. P.)


√saṃgṛdh 4. P.
saṃgṛddha - gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ / BoCA, 5, 59.1 (PPP. √saṃgṛdh 4. P.)


√saṃgopay 10. P.
to hide, to protect
saṃgopya - saṃgopya hyātmano dvārāṇyapidhāya vicintayan / MBh, 12, 243, 18.1 (Abs. √saṃgopay 10. P.)


√saṃgranth 9. P.
saṃgrathita - kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā // MaPu, 120, 7.2 (PPP. √saṃgranth 9. P.)


√saṃgras 1. Ā.
to consume, to devour, to swallow up
saṃgrasate - kālaḥ saṃgrasate yodhān dhṛṣṭadyumnena mohitān / MBh, 7, 70, 24.1 (Ind. Pr. 3. sg. √saṃgras 1. Ā.)


√saṃgrah 6. P.
to abridge, to apprehend, to assemble, to attack, to carry off, to check, to clasp, to clench, to close, to collect, to compile, to comprehend, to conceive, to concentrate, to constrain, to contain, to contract, to draw together, to draw together, to encourage, to favour, to force, to gather together, to govern, to grasp, to gripe, to hold in, to include, to keep together, to make narrower, to marry, to mention, to name, to protect, to receive, to restrain, to seize on, to seize or hold together, to shut, to snatch, to support, to take, to take in marriage, to take or lay hold of, to understand
saṃgṛhṇāti - śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt / MaS, 4, 168.1 (Ind. Pr. 3. sg. √saṃgrah 6. P.)
saṃgṛhṇīyāt - saṃgṛhṇīyād anurūpān sahāyān sahāyasādhyāni hi duṣkarāṇi // MBh, 5, 37, 22.2 (Opt. Pr. 3. sg. √saṃgrah 6. P.)
saṃgṛhāṇa - [..] namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇasvāhā / ĀK, 1, 15, 228.1 (Imper. Pr. 2. sg. √saṃgrah 6. P.)
samagṛhṇata - tato hyanyāṃ punarbrahmā tanuṃ vai samagṛhṇata / LiPu, 1, 70, 213.1 (Impf. 3. sg. √saṃgrah 6. P.)
saṃgrahīṣyāmi - ahaṃ te saṃgrahīṣyāmi hayāñśatrurathārujaḥ / MBh, 4, 40, 16.1 (Fut. 1. sg. √saṃgrah 6. P.)
samagrahīt - tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt // MBh, 7, 103, 14.2 (athem. is-Aor. 3. sg. √saṃgrah 6. P.)
saṃjagrāha - mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām // MBh, 7, 48, 3.2 (Perf. 3. sg. √saṃgrah 6. P.)
saṃgṛhyate - tasya bhakṣaṇamātreṇa grahaiḥ saṃgṛhyate naraḥ / UḍḍT, 3, 6.1 (Ind. Pass. 3. sg. √saṃgrah 6. P.)
saṃgṛhyeta - gavyaghṛtena saha saṃgṛhyeta tadā indriyabalo bhavati / UḍḍT, 8, 12.10 (Opt. P. Pass. 3. sg. √saṃgrah 6. P.)

saṃgṛhṇant - makṣikā iva saṃgṛhṇan saha tena vinaśyati // BhāgP, 11, 8, 12.2 (Ind. Pr. √saṃgrah 6. P.)
saṃgṛhīta - hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ // YS, 4, 11.1 (PPP. √saṃgrah 6. P.)
saṃgrāhya - svāṅgaśītaṃ ca saṃgrāhyaṃ dharmakāmārthasiddhidam // RAK, 1, 151.2 (Ger. √saṃgrah 6. P.)
saṃgrahītum - saṃgrahītum abhiprāyo dīrghakālakṛto mama / MBh, 1, 212, 1.417 (Inf. √saṃgrah 6. P.)
saṃgṛhya - ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ [..] MṛgṬī, Vidyāpāda, 2, 2.2, 4.0 (Abs. √saṃgrah 6. P.)
saṃgṛhyamāṇa - saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe / MBh, 7, 7, 7.1 (Ind. Pass. √saṃgrah 6. P.)


√saṃgrāhay 10. P.
to cause to grasp or take hold of or receive or comprehend or understand, to communicate, to impart, to wish to collect
saṃgrāhayiṣyati - [..] vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati // KāSū, 1, 5, 14.1 (Fut. 3. sg. √saṃgrāhay 10. P.)

saṃgrāhita - yenedṛśīṃ gatim asau daśamāsya īśa saṃgrāhitaḥ purudayena bhavādṛśena / BhāgP, 3, 31, 18.1 (PPP. √saṃgrāhay 10. P.)
saṃgrāhya - saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat / UḍḍT, 7, 5.1 (Ger. √saṃgrāhay 10. P.)
saṃgrāhya - ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // RRĀ, V.kh., 8, 117.2 (Abs. √saṃgrāhay 10. P.)


√saṃghaṭay 10. P.
to reconnect
saṃghaṭita - tat tasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ // Bṛhat, 22, 204.2 (PPP. √saṃghaṭay 10. P.)


√saṃghaṭṭ 1. Ā.
to bruise, to knead, to strike or clasp or rub together
saṃjaghaṭṭire - anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire / Rām, Yu, 76, 26.1 (Perf. 3. pl. √saṃghaṭṭ 1. Ā.)


√saṃghaṭṭay 10. P.
to assemble, to bring together, to cause to rub against, to cause to sound by striking, to collect, to encounter, to meet, to stir, to strike against, to touch
saṃghaṭṭayet - [..] tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayetiti bhūparigrahaḥ // TantS, Trayodaśam āhnikam, 46.0 (Opt. Pr. 3. sg. √saṃghaṭṭay 10. P.)
saṃghaṭṭayāmāsa - saṃghaṭṭayāmāsa tadā vidhānabalacoditā // MBh, 2, 16, 39.2 (periphr. Perf. 3. sg. √saṃghaṭṭay 10. P.)

saṃghaṭṭayant - atha saṃghaṭṭayan dantān uktavān asmi tāṃ śanaiḥ / Bṛhat, 25, 79.1 (Ind. Pr. √saṃghaṭṭay 10. P.)
saṃghaṭṭita - kathāntam āsādya ca mādhavena saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ / MBh, 5, 1, 9.1 (PPP. √saṃghaṭṭay 10. P.)


√saṃgharṣay 10. P.
saṃgharṣya - saṃgharṣya mukhatoyena liṃgalepaṃ prakārayet // RPSu, 13, 13.2 (Abs. √saṃgharṣay 10. P.)


√saṃghātay 10. Ā.
saṃghātayant - saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ / MBh, 3, 188, 32.1 (Ind. Pr. √saṃghātay 10. Ā.)
saṃghātita - saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ / MBh, 1, 22, 3.1 (PPP. √saṃghātay 10. Ā.)


√saṃghuṣ 1. Ā.
to resound with
saṃghuṣṭa - nānāvihagasaṃghuṣṭā hemasopānapaṅktayaḥ // SkPu, 13, 112.2 (PPP. √saṃghuṣ 1. Ā.)


√saṃghṛṣ 4. P.
to contend or vie with, to rub together or against each other
saṃghṛṣyant - tasmiṃśca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam / MBh, 1, 16, 21.1 (Ind. Pr. √saṃghṛṣ 4. P.)
saṃghṛṣṭa - lohārivargasaṃghṛṣṭaṃ raktapittaharaṃ param // RRS, 13, 15.2 (PPP. √saṃghṛṣ 4. P.)
saṃghṛṣya - tathāyatvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate // RasṬ, 150.2, 12.0 (Abs. √saṃghṛṣ 4. P.)


√saṃghoṣay 10. P.

samaghoṣayat - iti sa drupado rājā sarvataḥ samaghoṣayat / MBh, 1, 176, 12.2 (Impf. 3. sg. √saṃghoṣay 10. P.)
saṃghoṣayāmāsa - tataḥ saṃghoṣayāmāsa duhituśca svayaṃvaram / MBh, 1, 151, 25.19 (periphr. Perf. 3. sg. √saṃghoṣay 10. P.)


√sajjay 10. Ā.
to attach to, to dress, to fasten, to prepare, to string
sajjaye - īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham // Rām, Utt, 60, 17.2 (Ind. Pr. 1. sg. √sajjay 10. Ā.)
sajjayanti - sajjayanti hi te nārīr nigūḍhāś cārayanti ca // MaS, 8, 362.2 (Ind. Pr. 3. pl. √sajjay 10. Ā.)
sajjayethāḥ - teṣveva sajjayethāstvaṃ yathā naśyet svayaṃ paraḥ // MBh, 12, 106, 12.2 (Opt. Pr. 2. sg. √sajjay 10. Ā.)
sajjayadhvam - rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate // MaPu, 133, 15.2 (Imper. Pr. 2. pl. √sajjay 10. Ā.)

sajjita - rathadantigaṇā rājan hayāścaiva susajjitāḥ / MBh, 6, 105, 6.2 (PPP. √sajjay 10. Ā.)


√sajjīkṛ 8. Ā.
to prepare
sajjīkuru - rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru / H, 3, 20.5 (Imper. Pr. 2. sg. √sajjīkṛ 8. Ā.)
sajjīkriyate - [..] śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyateyataḥ / H, 3, 52.1 (Ind. Pass. 3. sg. √sajjīkṛ 8. Ā.)
sajjīkriyatām - tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām / H, 4, 112.1 (Imper. Pass. 3. sg. √sajjīkṛ 8. Ā.)

sajjīkṛta - [..] praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam / H, 3, 62.4 (PPP. √sajjīkṛ 8. Ā.)
sajjīkṛtya - athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam / H, 3, 10.7 (Abs. √sajjīkṛ 8. Ā.)


√sajjībhū 1. Ā.
to get ready
sajjībhavati - [..] bhajasi yamināṃ netrapadavīm iti vyaktaṃ sajjībhavatiyamam ālambitum api // Haṃ, 1, 87.2 (Ind. Pr. 3. sg. √sajjībhū 1. Ā.)
sajjībhava - tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam / Rām, Ār, 65, 10.1 (Imper. Pr. 2. sg. √sajjībhū 1. Ā.)
sajjībhavata - sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ / MBh, 3, 153, 7.1 (Imper. Pr. 2. pl. √sajjībhū 1. Ā.)
sajjībhavantu - sajjībhavantu plavagāḥ śibikāvāhanocitāḥ / Rām, Ki, 24, 18.1 (Imper. Pr. 3. pl. √sajjībhū 1. Ā.)

sajjībhūta - teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ // SkPu, 13, 119.2 (PPP. √sajjībhū 1. Ā.)
sajjībhūya - kiṃtu mahābalo 'sau tataḥ sajjībhūyopaviśya dṛśyatām / H, 2, 89.7 (Abs. √sajjībhū 1. Ā.)


√saṃcakṣ 2. Ā.
to avoid, to call, to consider, to esgplerate, to quoteine, to look attentively at, to name, to notice, to observe, to reflect upon, to report or relate fully, to shun, to survey
saṃcaṣṭe - pratyayān saṃcaṣṭe // MṛgṬī, Vidyāpāda, 10, 24.2, 5.0 (Ind. Pr. 3. sg. √saṃcakṣ 2. Ā.)
saṃcakṣmahe - [..] tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena [..] Ca, Śār., 6, 17.3 (Ind. Pr. 1. pl. √saṃcakṣ 2. Ā.)

saṃcakṣāṇa - karāladaṃṣṭraś cakṣurbhyāṃ saṃcakṣāṇo dahann iva / BhāgP, 3, 19, 8.1 (Ind. Pr. √saṃcakṣ 2. Ā.)


√saṃcar 1. Ā.
to appear, to approach, to be, to come near, to enter, to exist, to go in or through, to go or come together, to go or drive or ride in or on, to go or wander about, to issue from, to join, to live, to meet, to move, to pass from one to another, to pass over to, to perform, to pervade, to practise, to reach to, to roam, to traverse, to walk about
saṃcarāmi - rataye saṃcarāmi sma saridgiritarusthalīḥ // Bṛhat, 9, 96.2 (Ind. Pr. 1. sg. √saṃcar 1. Ā.)
saṃcarati - tejo 'ṣṭame saṃcarati navame vedanaṃ bhavet // JanM, 1, 60.2 (Ind. Pr. 3. sg. √saṃcar 1. Ā.)
saṃcarāmahe - āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe // Bṛhat, 17, 50.2 (Ind. Pr. 1. pl. √saṃcar 1. Ā.)
saṃcaranti - [..] te 'viṣamayā munayaḥ svadṛṣṭyā ye saṃcarantyavihatā vigatābhiśaṅkāḥ // BhāgP, 3, 15, 29.2 (Ind. Pr. 3. pl. √saṃcar 1. Ā.)
saṃcareyam - [..] subhage prabravīhi yathā lokān virajāḥ saṃcareyam // MBh, 3, 184, 3.2 (Opt. Pr. 1. sg. √saṃcar 1. Ā.)
saṃcaret - anena vāyuyogena kuṇḍalīcakraṃ saṃcaret // MBhT, 7, 46.2 (Opt. Pr. 3. sg. √saṃcar 1. Ā.)
saṃcareyuḥ - tā nāntareṇa saṃcareyuḥ / ŚpBr, 1, 1, 1, 21.1 (Opt. Pr. 3. pl. √saṃcar 1. Ā.)
saṃcarāṇi - nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayenno anāptāḥ sādayetsa [..] ŚpBr, 1, 1, 1, 21.2 (Imper. Pr. 1. sg. √saṃcar 1. Ā.)
samacarat - pāpasthālyāṃ mahābhāgā sthitvā samacarat tapaḥ / GokP, 5, 11.1 (Impf. 3. sg. √saṃcar 1. Ā.)
samacarāvahi - rājahaṃsāv ivotkaṇṭhau prītau samacarāvahi // Bṛhat, 18, 310.2 (Impf. 1. du. √saṃcar 1. Ā.)
samacaran - gṛdhrāśca bahavastuṇḍairahipatīnādāya divi samacaran // DKCar, Pūrvapīṭhikā, 5, 24.4 (Impf. 3. pl. √saṃcar 1. Ā.)
saṃcariṣyati - anena vidhinā yas tu pṛthivīṃ saṃcariṣyati / MBh, 3, 83, 98.1 (Fut. 3. sg. √saṃcar 1. Ā.)
saṃcariṣyanti - saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ / Rām, Bā, 46, 6.2 (Fut. 3. pl. √saṃcar 1. Ā.)
saṃcacāra - kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ / MBh, 1, 128, 4.62 (Perf. 3. sg. √saṃcar 1. Ā.)

saṃcarant - samāno hārdīṣu daśasu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati // TantS, 6, 61.0 (Ind. Pr. √saṃcar 1. Ā.)


√saṃcarv 1. P.
to grind, to knead, to pulverize
saṃcūrṇa - śivanirmālyaṃ saṃcūrṇaṃ yasya mūrdhni vinikṣipet / UḍḍT, 2, 49.1 (PPP. √saṃcarv 1. P.)
saṃcarvya - kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat // RCint, 8, 172.5 (Abs. √saṃcarv 1. P.)


√saṃcal 1. Ā.
to move about or to and fro, to move away, to oscillate, to quiver, to set out or depart from, to start or jump up from, to tremble, to waver
saṃcacāla - saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // Rām, Ay, 84, 4.2 (Perf. 3. sg. √saṃcal 1. Ā.)

saṃcalita - śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ / Rām, Utt, 27, 3.1 (PPP. √saṃcal 1. Ā.)


√saṃcāray 10. P.
to cause to go, to cause to pass through, to hand round, to lead about, to let pass, to set in motion, to turn out
saṃcārayati - saṃcārayati karṇāntaṃ kadācin nāsikāntaram // Bṛhat, 7, 40.2 (Ind. Pr. 3. sg. √saṃcāray 10. P.)
saṃcārayet - [..] sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayediti // GaṇKṬ, 6.1, 83.1 (Opt. Pr. 3. sg. √saṃcāray 10. P.)
saṃcāraya - tuṅgagaṅgātaṭīṃ yena saṃcāraya sutān iti // Bṛhat, 20, 377.2 (Imper. Pr. 2. sg. √saṃcāray 10. P.)
saṃcārayāmāsa - saṃcārayāmāsa jarāṃ tadā putre mahātmani // MBh, 1, 70, 42.2 (periphr. Perf. 3. sg. √saṃcāray 10. P.)
saṃcāryate - sukhaṃ saṃcāryate yā tu mātrā sa kavalaḥ [..] Su, Cik., 40, 62.1 (Ind. Pass. 3. sg. √saṃcāray 10. P.)

saṃcārita - tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ [..] KāSū, 1, 4, 6.16 (PPP. √saṃcāray 10. P.)
saṃcārayitum - pañcarātraprasūtatvāt saṃcārayitum akṣamā // Bṛhat, 20, 376.2 (Inf. √saṃcāray 10. P.)
saṃcārya - vidhyet pālīṃ hitabhujaḥ saṃcāryātha sthavīyasī / AHS, Utt., 1, 36.1 (Abs. √saṃcāray 10. P.)
saṃcāryamāṇa - saṃcāryamāṇaṃ yugapat tanvaṅgībhiritastataḥ // AHS, Cikitsitasthāna, 7, 80.2 (Ind. Pass. √saṃcāray 10. P.)


√saṃcālay 10. P.
to expel, to push away, to remove
saṃcālayet - tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm / HYP, Tṛtīya upadeshaḥ, 119.1 (Opt. Pr. 3. sg. √saṃcālay 10. P.)

saṃcālayant - abhūnnairṛtarājasya giriṃ saṃcālayann iva // Rām, Utt, 14, 6.2 (Ind. Pr. √saṃcālay 10. P.)
saṃcālita - yena saṃcālitā śaktiḥ sa yogī siddhibhājanam / HYP, Tṛtīya upadeshaḥ, 120.1 (PPP. √saṃcālay 10. P.)
saṃcālya - saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // RCint, 8, 147.2 (Abs. √saṃcālay 10. P.)


√saṃci 5. Ā.
to accumulate, to acquire, to arrange, to collect, to gather together, to heap together, to heap up, to pile up, to put in order
saṃcinoti - saṃcinotyaśubhaṃ karma kalatrāpekṣayā naraḥ / MBh, 12, 309, 87.1 (Ind. Pr. 3. sg. √saṃci 5. Ā.)
saṃcinuyāt - gurau vasan saṃcinuyād brahmādhigamikaṃ tapaḥ // MaS, 2, 164.2 (Opt. Pr. 3. sg. √saṃci 5. Ā.)
saṃcīyate - syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate // PABh, 5, 34, 24.0 (Ind. Pass. 3. sg. √saṃci 5. Ā.)
saṃcīyante - etāni khalu doṣasthānāni eṣu saṃcīyante doṣāḥ / Su, Sū., 21, 18.1 (Ind. Pass. 3. pl. √saṃci 5. Ā.)

saṃcinvant - saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ // Rām, Ār, 67, 3.2 (Ind. Pr. √saṃci 5. Ā.)
saṃcita - taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati // AHS, Sū., 3, 49.2 (PPP. √saṃci 5. Ā.)
saṃcitya - dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ / MaPu, 103, 7.1 (Abs. √saṃci 5. Ā.)


√saṃcit 1. P.
to agree together, to be unanimous, to notice, to observe together, to survey
saṃcitta - saṃcittam // PāśSū, 5, 36.0 (PPP. √saṃcit 1. P.)


√saṃcintay 10. Ā.
to consider carefully, to design, to destine, to intend, to reflect about, to think about, to think over
saṃcintayāmi - saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ / MBh, 14, 89, 4.1 (Ind. Pr. 1. sg. √saṃcintay 10. Ā.)
saṃcintayasi - saṃcintayasi dharmārthau yāma utthāya paścime // MBh, 2, 5, 75.2 (Ind. Pr. 2. sg. √saṃcintay 10. Ā.)
saṃcintayet - saṃcintayed bhagavataś caraṇāravindaṃ vajrāṅkuśadhvajasaroruhalāñchanāḍhyam / BhāgP, 3, 28, 21.1 (Opt. Pr. 3. sg. √saṃcintay 10. Ā.)
saṃcintaya - ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam // Rām, Ay, 8, 27.2 (Imper. Pr. 2. sg. √saṃcintay 10. Ā.)
samacintayam - śayanaṃ prāpya rahite manasā samacintayam // MBh, 5, 184, 2.2 (Impf. 1. sg. √saṃcintay 10. Ā.)
samacintayat - so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat // MBh, 3, 69, 26.2 (Impf. 3. sg. √saṃcintay 10. Ā.)
samacintayan - pratijñāṃ saphalāṃ kuryād iti te samacintayan // MBh, 7, 56, 9.2 (Impf. 3. pl. √saṃcintay 10. Ā.)
saṃcintayāmāsa - atha saṃcintayāmāsa bhagavān havyavāhanaḥ / MBh, 3, 207, 10.1 (periphr. Perf. 3. sg. √saṃcintay 10. Ā.)
saṃcintyatām - saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ // Rām, Ki, 37, 23.2 (Imper. Pass. 3. sg. √saṃcintay 10. Ā.)

saṃcintayant - evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā / MBh, 3, 54, 13.1 (Ind. Pr. √saṃcintay 10. Ā.)
saṃcintya - deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi // YāSmṛ, 2, 275.2 (Ger. √saṃcintay 10. Ā.)
saṃcintayitum - tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati // Rām, Ki, 64, 32.2 (Inf. √saṃcintay 10. Ā.)
saṃcintya - evaṃ saṃcintya bhagavān svarājye sthāpya dharmajam / BhāgP, 3, 3, 16.1 (Abs. √saṃcintay 10. Ā.)
saṃcintyamāna - evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān / SkPu (Rkh), Revākhaṇḍa, 20, 39.1 (Ind. Pass. √saṃcintay 10. Ā.)


√saṃcud 1. Ā.
to impel
samacūcudaḥ - hīnasaṃskārasamayam adya māṃ samacūcudaḥ // MBh, 5, 144, 7.2 (redupl. Aor. 2. sg. √saṃcud 1. Ā.)
samacūcudat - kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat // MBh, 1, 1, 214.34 (redupl. Aor. 3. sg. √saṃcud 1. Ā.)


√saṃcūṣ 1. P.

saṃcūṣyate - saṃcūṣyate dahyate ca tāmrābhastāmralocanaḥ // Su, Utt., 47, 67.2 (Ind. Pass. 3. sg. √saṃcūṣ 1. P.)


√saṃcetay 10. P.

saṃcetyate - yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam [..] SpKāNi, 1, 5.2, 2.0 (Ind. Pass. 3. sg. √saṃcetay 10. P.)

saṃcetya - tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā [..] SpKāNi, 1, 22.2, 4.0 (Abs. √saṃcetay 10. P.)
saṃcetyamāna - yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam // SpKāNi, 1, 5.2, 2.0 (Ind. Pass. √saṃcetay 10. P.)


√saṃceṣṭ 1. Ā.
to act, to be disturbed, to exert one's self, to move about restlessly, to strive
saṃceṣṭamāna - tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam // MBh, 3, 73, 3.2 (Ind. Pr. √saṃceṣṭ 1. Ā.)


√saṃcoday 10. Ā.
to animate, to arouse, to brandish, to challenge, to drive, to further, to impel, to inflame, to instigate, to procure quickly, to push on, to shoot off, to summon, to wield
saṃcodayāmi - eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati // Rām, Ki, 64, 34.2 (Ind. Pr. 1. sg. √saṃcoday 10. Ā.)
saṃcodayati - saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // Rām, Ay, 14, 14.2 (Ind. Pr. 3. sg. √saṃcoday 10. Ā.)
saṃcodaya - saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati / MBh, 6, 92, 11.1 (Imper. Pr. 2. sg. √saṃcoday 10. Ā.)
samacodayat - kharasya matam ājñāya sārathiḥ samacodayat // Rām, Ār, 21, 24.2 (Impf. 3. sg. √saṃcoday 10. Ā.)
samacodayan - droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan / MBh, 7, 30, 6.1 (Impf. 3. pl. √saṃcoday 10. Ā.)
saṃcodayāmāsa - dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim // Rām, Ay, 35, 30.2 (periphr. Perf. 3. sg. √saṃcoday 10. Ā.)

saṃcodayant - sa tān yathāvat pratibhāṣya śakraḥ saṃcodayannahuṣasyāntareṇa / MBh, 5, 16, 29.1 (Ind. Pr. √saṃcoday 10. Ā.)
saṃcodayiṣyant - sā sma saṃcodayiṣyantaṃ yogabandhair babandha ha // MBh, 12, 308, 17.2 (Fut. √saṃcoday 10. Ā.)
saṃcodita - kutaḥ saṃcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ // BhāgP, 1, 4, 3.2 (PPP. √saṃcoday 10. Ā.)
saṃcodayitum - saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā // MBh, 12, 136, 85.2 (Inf. √saṃcoday 10. Ā.)
saṃcodya - evam uktvā tato vīra hayān saṃcodya saṃgare / MBh, 3, 20, 7.1 (Abs. √saṃcoday 10. Ā.)
saṃcodyamāna - tena saṃcodyamānastu yāhi yāhīti sārathiḥ / MBh, 7, 35, 2.1 (Ind. Pass. √saṃcoday 10. Ā.)


√saṃcyāvay 10. P.
to cause to fall off, to remove, to strike off
saṃcyāvayāmāsa - gātrāt saṃcyāvayāmāsa tad adbhutam ivābhavat // MBh, 7, 143, 4.2 (periphr. Perf. 3. sg. √saṃcyāvay 10. P.)


√saṃchad 1. P.
to conceal, to cover, to hide
saṃchanna - aṅgaṃ ca malapaṅkena saṃchannaṃ śabalastanam / BhāgP, 3, 23, 25.1 (PPP. √saṃchad 1. P.)


√saṃchanday 10. Ā.
saṃchandyamāna - evaṃ saṃchandyamānas tu vareṇa hariṇā tadā / MBh, 3, 192, 23.1 (Ind. Pass. √saṃchanday 10. Ā.)


√saṃchāday 10. P.
to conceal, to cover over, to envelop, to hide, to obscure, to put on
saṃchādayāmāsa - mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ // Rām, Ay, 87, 4.2 (periphr. Perf. 3. sg. √saṃchāday 10. P.)
saṃchādyate - saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu // Su, Utt., 5, 9.2 (Ind. Pass. 3. sg. √saṃchāday 10. P.)

saṃchādayant - diśaḥ saṃchādayan bāṇaiḥ pradiśaśca mahārathaḥ // MBh, 4, 52, 5.2 (Ind. Pr. √saṃchāday 10. P.)
saṃchādita - kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ // Rām, Ki, 38, 10.2 (PPP. √saṃchāday 10. P.)
saṃchādya - saṃchādya nirmale sattve sthito yuñjīta yogavit // GherS, 4, 14.2 (Abs. √saṃchāday 10. P.)
saṃchādyamāna - saṃchādyamāne khagamair asyatā savyasācinā // MBh, 1, 218, 3.4 (Ind. Pass. √saṃchāday 10. P.)


√saṃchid 7. P.
to cut through, to cut to pieces, to decide, to destroy, to pierce, to remove, to resolve, to settle, to split
saṃcicheda - saṃcichedārjunir vṛttāṃstvadīyānāṃ sahasraśaḥ // MBh, 7, 35, 26.2 (Perf. 3. sg. √saṃchid 7. P.)
saṃcichidatuḥ - saṃcichidatur apyasya dhvajaṃ kārmukam eva ca // MBh, 7, 67, 30.2 (Perf. 3. du. √saṃchid 7. P.)
saṃcichiduḥ - taccakraṃ bhṛśam udvignāḥ saṃcichidur anekadhā / MBh, 7, 48, 3.1 (Perf. 3. pl. √saṃchid 7. P.)

saṃchindant - saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān / MBh, 7, 150, 26.1 (Ind. Pr. √saṃchid 7. P.)
saṃchinna - saṃchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho / BhāgP, 3, 7, 15.2 (PPP. √saṃchid 7. P.)
saṃchidya - yathā saṃchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā // BhāgP, 11, 8, 44.2 (Abs. √saṃchid 7. P.)
saṃchidyamāna - saṃchidyamānam iṣubhir asyatā savyasācinā // MBh, 1, 219, 24.2 (Ind. Pass. √saṃchid 7. P.)


√saṃcheday 10. P.
to cut in pieces
saṃchedya - saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ / RRĀ, V.kh., 19, 89.1 (Abs. √saṃcheday 10. P.)


√sañj 1. Ā.
to adhere, to be attached or fastened, to be attached to or engaged in or occupied with, to cling, to cling or stick or adhere to, to stick
sajjase - [..] dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase // Rām, Ki, 28, 20.2 (Ind. Pr. 2. sg. √sañj 1. Ā.)
sajati - [..] prasakto hi yatir viṣayeṣv api sajati // MaS, 6, 55.2 (Ind. Pr. 3. sg. √sañj 1. Ā.)
sajanti - na cāstrāṇyasya sajanti gātre vajrācalopame // MaPu, 153, 213.2 (Ind. Pr. 3. pl. √sañj 1. Ā.)
sajet - yad yad vāyuvaśād aṅgaṃ sajed garbhasya khaṇḍaśaḥ / AHS, Śār., 2, 35.1 (Opt. Pr. 3. sg. √sañj 1. Ā.)
asajjanta - nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ // MBh, 6, 102, 15.2 (Impf. 3. pl. √sañj 1. Ā.)
sasañje - nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām / BCar, 2, 34.1 (Perf. 3. sg. √sañj 1. Ā.)

sajant - indriyārtheṣu sajantyā prasaṅgas tvayi me kṛtaḥ / BhāgP, 3, 23, 54.1 (Ind. Pr. √sañj 1. Ā.)
sakta - [..] saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā [..] SaAHS, Sū., 16, 6.2, 6.0 (PPP. √sañj 1. Ā.)


√saṃjan 4. Ā.
to appear, to arise or come forth from, to be, to be born from, to be born or produced together with, to become, to bring forth, to come into existence, to elapse, to happen, to pass, to take place
saṃjāyate - pāyayitvā viṣkṛtaṃ tu svāsthyaṃ saṃjāyate dhruvam / UḍḍT, 3, 10.1 (Ind. Pr. 3. sg. √saṃjan 4. Ā.)
saṃjāyete - lokayātrāvidhānārthaṃ saṃjāyete yuge yuge // MBh, 7, 172, 81.2 (Ind. Pr. 3. du. √saṃjan 4. Ā.)
saṃjāyante - kasmiṃścidabhilaṣaṇīye vastuni kila vyāhanyamāne'sya dveṣādayaḥ saṃjāyante // MṛgṬī, Vidyāpāda, 11, 17.1, 7.0 (Ind. Pr. 3. pl. √saṃjan 4. Ā.)
samajāyata - gṛhamedheṣu yogeṣu virāgaḥ samajāyata // BhāgP, 3, 3, 22.2 (Impf. 3. sg. √saṃjan 4. Ā.)
samajāyanta - rudraprasādād rājarṣeḥ samajāyanta pārthiva // MBh, 3, 105, 2.2 (Impf. 3. pl. √saṃjan 4. Ā.)
samajījanat - pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat / MBh, 1, 8, 2.1 (redupl. Aor. 3. sg. √saṃjan 4. Ā.)
saṃjajñe - tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // Rām, Bā, 69, 17.2 (Perf. 3. sg. √saṃjan 4. Ā.)
saṃjajñire - tataḥ saṃjajñire vīrāḥ kṣitāviha narādhipāḥ // MBh, 1, 61, 54.2 (Perf. 3. pl. √saṃjan 4. Ā.)

saṃjāyamāna - tasmin saṃjāyamāne ca vāg uvācāśarīriṇī / MBh, 1, 157, 16.23 (Ind. Pr. √saṃjan 4. Ā.)
saṃjāta - grahapīḍādisaṃjāte brahmahatyādipātake / MBhT, 6, 67.1 (PPP. √saṃjan 4. Ā.)


√saṃjanay 10. Ā.
to bring forth, to create, to form
saṃjanayati - ūrvoḥ saṃjanayatyāśu phenakaḥ sthairyalāghave / Su, Cik., 24, 55.1 (Ind. Pr. 3. sg. √saṃjanay 10. Ā.)
saṃjanayanti - tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // Rām, Ay, 89, 5.2 (Ind. Pr. 3. pl. √saṃjanay 10. Ā.)
saṃjanayet - varāhamāṃsāt svapnāluṃ śūraṃ saṃjanayet sutam // Su, Śār., 3, 26.2 (Opt. Pr. 3. sg. √saṃjanay 10. Ā.)
saṃjanayasva - bhinddhyanīkaṃ yudhā śreṣṭha dvāraṃ saṃjanayasva naḥ / MBh, 7, 34, 20.2 (Imper. Pr. 2. sg. √saṃjanay 10. Ā.)
saṃjanayiṣyati - prasoṣyantī putrakāmā kiṃ svit saṃjanayiṣyati // BhāgP, 11, 1, 15.2 (Fut. 3. sg. √saṃjanay 10. Ā.)
saṃjanayāmāsa - tatra saṃjanayāmāsa nānāgārāṇyanekaśaḥ / MBh, 1, 119, 29.4 (periphr. Perf. 3. sg. √saṃjanay 10. Ā.)

saṃjanayant - śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi / Su, Utt., 42, 137.1 (Ind. Pr. √saṃjanay 10. Ā.)
saṃjanita - [..] kartavyam iti prajābhiḥ śaṅkā mithaḥ saṃjanitānarāṇām // MBh, 3, 119, 7.2 (PPP. √saṃjanay 10. Ā.)


√saṃjap 1. P.
to communicate, to report, to whisper or talk about
saṃjapet - [..] sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapetjhaṭiti kavitvaṃ karoti // UḍḍT, 14, 15.0 (Opt. Pr. 3. sg. √saṃjap 1. P.)

saṃjapya - vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam // MBhT, 6, 65.1 (Abs. √saṃjap 1. P.)


√saṃjalp 1. Ā.
to chatter, to converse, to speak or talk together
saṃjajalpuḥ - saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ // Rām, Bā, 73, 19.3 (Perf. 3. pl. √saṃjalp 1. Ā.)

saṃjalpant - tathā saṃjalpatastasya bhīmasenasya bhārata / MBh, 1, 140, 12.2 (Ind. Pr. √saṃjalp 1. Ā.)


√saṃjāray 10. Ā.

saṃjārita - evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // RPSu, 1, 129.2 (PPP. √saṃjāray 10. Ā.)
saṃjārya - aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / RCint, 8, 277.1 (Abs. √saṃjāray 10. Ā.)


√saṃji 1. P.
to conquer completely, to conquer together, to control, to gain or acquire by contest, to subdue completely
saṃjayati - sattvaṃ sukhe saṃjayati rajaḥ karmaṇi bhārata / MBh, 6, 36, 9.1 (Ind. Pr. 3. sg. √saṃji 1. P.)
saṃjayet - tittiriḥ saṃjayecchīghraṃ trīn doṣānanilolbaṇān / Ca, Sū., 27, 68.1 (Opt. Pr. 3. sg. √saṃji 1. P.)

saṃjayant - kauśikīṃ saritaṃ tīrtvā saṃjayantyās tu pūrvataḥ // Su, Cik., 30, 34.2 (Ind. Pr. √saṃji 1. P.)
saṃjita - yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ / SkPu (Rkh), Revākhaṇḍa, 38, 69.1 (PPP. √saṃji 1. P.)


√saṃjīv 1. Ā.
to be restored to life, to exist, to live, to live by any business or occupation, to live with or together, to revive
saṃjīvati - abhimanyoḥ suto vīra na saṃjīvati yadyayam / MBh, 14, 66, 14.1 (Ind. Pr. 3. sg. √saṃjīv 1. Ā.)
saṃjīvanti - tasya pītvā phalarasaṃ saṃjīvanti samāyutam / MaPu, 113, 51.1 (Ind. Pr. 3. pl. √saṃjīv 1. Ā.)
saṃjīva - ātmā vai putranāmāsi saṃjīva śaradāṃ śatam // AHS, Utt., 1, 3.2 (Imper. Pr. 2. sg. √saṃjīv 1. Ā.)
saṃjīvatu - samyag ārādhitāstena saṃjīvatu mama priyā // MBh, 1, 9, 4.2 (Imper. Pr. 3. sg. √saṃjīv 1. Ā.)

saṃjīvamāna - punaḥ saṃjīvamānasya tasyotpatitum icchataḥ / MBh, 3, 256, 4.1 (Ind. Pr. √saṃjīv 1. Ā.)
saṃjīvya - saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ // MBh, 14, 5, 10.2 (Abs. √saṃjīv 1. Ā.)


√saṃjīvay 10. Ā.
to animate, to keep alive, to maintain, to nourish, to vivify
saṃjīvayāmi - athehyehīti śabdena mṛtaṃ saṃjīvayāmyaham / MaPu, 25, 36.2 (Ind. Pr. 1. sg. √saṃjīvay 10. Ā.)
saṃjīvayati - rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam / JanM, 1, 63.1 (Ind. Pr. 3. sg. √saṃjīvay 10. Ā.)
saṃjīvayanti - saṃjīvayantyaśeṣāṇi bhūtānyāpastadājñayā / LiPu, 2, 10, 27.1 (Ind. Pr. 3. pl. √saṃjīvay 10. Ā.)
saṃjīvayet - amṛtaṃ nāma vikhyātam api saṃjīvayenmṛtam // Su, Ka., 6, 13.2 (Opt. Pr. 3. sg. √saṃjīvay 10. Ā.)
saṃjīvaya - taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam // MBh, 3, 7, 15.2 (Imper. Pr. 2. sg. √saṃjīvay 10. Ā.)
samajīvayat - devarāḍ api gandharvān mṛtāṃs tān samajīvayat / MBh, 3, 235, 17.1 (Impf. 3. sg. √saṃjīvay 10. Ā.)
saṃjīvayiṣyāmi - ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho // MBh, 14, 65, 17.2 (Fut. 1. sg. √saṃjīvay 10. Ā.)
saṃjīvayiṣyati - mayena nirmitā vāpī hatānsaṃjīvayiṣyati // MaPu, 136, 26.2 (Fut. 3. sg. √saṃjīvay 10. Ā.)
saṃjīvayāmāsa - na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ // MaPu, 25, 12.2 (periphr. Perf. 3. sg. √saṃjīvay 10. Ā.)
saṃjīvyatām - yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti // Bṛhat, 9, 65.2 (Imper. Pass. 3. sg. √saṃjīvay 10. Ā.)

saṃjīvayant - tāmuvāca tadā devo vācā saṃjīvayanniva / SkPu, 7, 7.1 (Ind. Pr. √saṃjīvay 10. Ā.)
saṃjīvita - saṃjīvitāni tad avehi paraṃ narendra // BhāgP, 11, 3, 35.5 (PPP. √saṃjīvay 10. Ā.)
saṃjīvayitum - kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi / MBh, 1, 46, 18.2 (Inf. √saṃjīvay 10. Ā.)
saṃjīvayitvā - saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam // MBh, 3, 139, 23.3 (Abs. √saṃjīvay 10. Ā.)


√saṃjuṣ 6. Ā.
saṃjuṣṭa - vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam // MaPu, 154, 304.2 (PPP. √saṃjuṣ 6. Ā.)


√saṃjṛ 4. P.
to become old together
saṃjarati - harayonir antarā saṃjarati puṭairgaganagandhādi // RCint, 3, 107.2 (Ind. Pr. 3. sg. √saṃjṛ 4. P.)

saṃjīrṇa - lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / RAdhy, 1, 154.1 (PPP. √saṃjṛ 4. P.)


√saṃjñā 9. Ā.
to acknowledge, to acknowledge or claim as one's own, to agree together, to appoint, to be in harmony with, to command, to intend, to know well, to order, to own, to recognize, to recollect sorrowfully, to take possession of, to think of, to understand, to watch for
saṃjānīte - sukhaduḥkhamohāṃścetayati saṃjānīte / SKBh, 11.2, 1.38 (Ind. Pr. 3. sg. √saṃjñā 9. Ā.)
samajānan - naiva sve na pare rājan samajānan parasparam // MBh, 6, 89, 22.2 (Impf. 3. pl. √saṃjñā 9. Ā.)
saṃjajñuḥ - rajomeghāśca saṃjajñuḥ śastravidyudbhir āvṛtāḥ / MBh, 6, 111, 38.1 (Perf. 3. pl. √saṃjñā 9. Ā.)
saṃjñāyate - atīva saṃjñāyate jñātimadhye mahāmaṇir jātya iva prasannaḥ // MBh, 5, 33, 101.2 (Ind. Pass. 3. sg. √saṃjñā 9. Ā.)


√saṃjñāpay 10. P.
to appease, to cause to acquiesce or agree in, to cause to be of the same opinion or agree together, to cause to understand, to command, to communicate or make anything known by signs, to enjoin, to instruct, to make signs to, to make to be understood or known, to satisfy
saṃjñāpya - tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ / MBh, 14, 91, 2.1 (Abs. √saṃjñāpay 10. P.)


√saṃjvar 1. P.
to be afflicted or sorrowful, to be greatly depressed or grieved, to lie in great fever or heat
saṃjvaranti - na saṃjvaranti ye martyā dharmanindāṃ na kurvate / SkPu (Rkh), Revākhaṇḍa, 198, 39.1 (Ind. Pr. 3. pl. √saṃjvar 1. P.)
saṃjvaret - tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit // MaPu, 38, 7.2 (Opt. Pr. 3. sg. √saṃjvar 1. P.)
saṃjvariṣyanti - vācastāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam // MBh, 12, 147, 19.2 (Fut. 3. pl. √saṃjvar 1. P.)


√saṃjval 1. P.
to blaze up or flame brightly
samajvalat - sā hatā sūtaputreṇa rājaputrī samajvalat / MBh, 4, 16, 1.2 (Impf. 3. sg. √saṃjval 1. P.)

saṃjvalant - tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan // MaPu, 145, 72.2 (Ind. Pr. √saṃjval 1. P.)


√saṃjvālay 10. P.
to illuminate
saṃjvālya - vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / RAdhy, 1, 86.1 (Abs. √saṃjvālay 10. P.)


√satkāray 10. P.
to cause to pay the last honours, to show reverence
satkārayantu - satkārayantu tān vīrān kuntirājasutāṃ ca tām // MBh, 1, 137, 12.2 (Imper. Pr. 3. pl. √satkāray 10. P.)


√satkṛ 8. Ā.
to adorn, to arrange, to cremate, to garnish, to honour, to pay the last honours to, to prepare, to put in order, to set right, to treat or receive hospitably, to treat well or with respect
satkaroṣi - satāṃ madhye mahārāja satkaroṣi ca pūjayan // MBh, 2, 5, 108.2 (Ind. Pr. 2. sg. √satkṛ 8. Ā.)
satkaroti - yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ / MBh, 12, 57, 38.1 (Ind. Pr. 3. sg. √satkṛ 8. Ā.)
satkuryāt - divye ca śuddhaṃ puruṣaṃ satkuryād dhārmiko nṛpaḥ // ViSmṛ, 14, 5.2 (Opt. Pr. 3. sg. √satkṛ 8. Ā.)
satkariṣyasi - anyonyaspardhināṃ teṣāṃ yadyekaṃ satkariṣyasi / MBh, 7, 5, 15.1 (Fut. 2. sg. √satkṛ 8. Ā.)
satkriyate - eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā / BoCA, 8, 141.1 (Ind. Pass. 3. sg. √satkṛ 8. Ā.)

satkurvāṇa - tatra satkriyamāṇau ca satkurvāṇau ca saṃtatam / Bṛhat, 22, 15.1 (Ind. Pr. √satkṛ 8. Ā.)
satkṛta - satkṛtaṃ sūtam āsīnaṃ papracchur idam ādarāt // BhāgP, 1, 1, 5.2 (PPP. √satkṛ 8. Ā.)
satkṛtavant - senāpatyena māṃ rājann adya satkṛtavān asi // MBh, 7, 11, 3.2 (PPA. √satkṛ 8. Ā.)
satkārya - satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ // SkPu (Rkh), Revākhaṇḍa, 146, 116.2 (Ger. √satkṛ 8. Ā.)
satkartum - kīrtiṃ hareḥ svāṃ satkartuṃ giram anyābhidhāsatīm // BhāgP, 3, 6, 36.2 (Inf. √satkṛ 8. Ā.)
satkṛtya - bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam / MaS, 3, 96.1 (Abs. √satkṛ 8. Ā.)
satkriyamāṇa - tatra satkriyamāṇau ca satkurvāṇau ca saṃtatam / Bṛhat, 22, 15.1 (Ind. Pass. √satkṛ 8. Ā.)


√sad 1. Ā.
to become faint or wearied or dejected or low-spirited, to besiege, to despair, to despond, to lie in wait for, to perish, to pine or waste away, to sink down, to sink into despondency or distress, to sit down, to sit down before, to sit upon or in or at, to watch
sīdāmi - yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ / BoCA, 4, 24.1 (Ind. Pr. 1. sg. √sad 1. Ā.)
sīdasi - [..] viduṣāṃ madhye paṅke gaur iva sīdasi // H, 0, 24.2 (Ind. Pr. 2. sg. √sad 1. Ā.)
sīdati - ādānaglānavapuṣām agniḥ sanno 'pi sīdati / AHS, Sū., 3, 42.1 (Ind. Pr. 3. sg. √sad 1. Ā.)
sīdataḥ - sīdataḥ sakthinī caiva taṃ bhiṣak parivarjayet // AHS, Śār., 5, 95.2 (Ind. Pr. 3. du. √sad 1. Ā.)
sīdanti - sīdanty akṛtakṛtyā vai kāladhvastamanorathāḥ // BhāgP, 11, 5, 17.2 (Ind. Pr. 3. pl. √sad 1. Ā.)
sīdet - na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃcana / MaS, 4, 34.1 (Opt. Pr. 3. sg. √sad 1. Ā.)
sīdetām - na sīdetām aduḥkhārhe mā gamo bharatarṣabha / MBh, 1, 111, 10.2 (Opt. Pr. 3. du. √sad 1. Ā.)
sasāda - sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukoca ca // Rām, Su, 1, 32.2 (Perf. 3. sg. √sad 1. Ā.)
seduḥ - petuḥ seduśca neduśca diśaśca paribabhramuḥ // MBh, 6, 85, 28.2 (Perf. 3. pl. √sad 1. Ā.)

sīdant - na sīdann api dharmeṇa mano 'dharme niveśayet / MaS, 4, 171.1 (Ind. Pr. √sad 1. Ā.)
satta - phalapuṣpe tathā pattre dhūpasattais tathaiva ca // UḍḍT, 1, 66.2 (PPP. √sad 1. Ā.)


√sadṛśībhū 1. Ā.
to become similar
sadṛśībhūtvā - bhavānyā sadṛśībhūtvā sarvakalpeṣu sāvyayā // LiPu, 1, 84, 45.2 (Abs. √sadṛśībhū 1. Ā.)


√sanāthīkṛ 8. Ā.

sanāthīkriyatām - atrāvasthānena vanam idaṃ sanāthīkriyatām / H, 1, 184.8 (Imper. Pass. 3. sg. √sanāthīkṛ 8. Ā.)

sanāthīkṛta - citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ [..] DKCar, 2, 3, 52.1 (PPP. √sanāthīkṛ 8. Ā.)


√saṃtakṣ 2. Ā.
to compose, to construct, to cut out, to cut out together, to cut through, to cut to pieces, to form or fashion by cutting, to hurt with words, to wound
saṃtatakṣatuḥ - nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ // MBh, 6, 80, 29.2 (Perf. 3. du. √saṃtakṣ 2. Ā.)

saṃtakṣya - iti saṃtakṣya māṃ vāgbhir ātodyaṃ parivartya ca / Bṛhat, 17, 20.1 (Abs. √saṃtakṣ 2. Ā.)


√saṃtakṣay 10. P.
saṃtakṣita - iti saṃtakṣitaḥ pitrā karkaśair vacanakṣuraiḥ // Bṛhat, 27, 102.2 (PPP. √saṃtakṣay 10. P.)


√saṃtan 8. Ā.
to accomplish, to add, to annex, to cover, to display, to effect, to evince, to exhibit, to join or connect or keep together, to make continuous, to stretch along or over, to unite or join one's self with
saṃtanoti - [..] tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti // AmŚ, 1, 103.2 (Ind. Pr. 3. sg. √saṃtan 8. Ā.)
saṃtatāna - saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān // Rām, Yu, 67, 20.2 (Perf. 3. sg. √saṃtan 8. Ā.)
saṃtanyate - [..] viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyatesāmpratam // RRĀ, V.kh., 11, 1.2 (Ind. Pass. 3. sg. √saṃtan 8. Ā.)

saṃtanvant - [..] tasmātpumāṃsaḥ śmaśruvanto 'śmaśruva striyo yatsāmidhenīḥ saṃtanvannanvāha tasmād āsāṃ saṃtatamiva śarīraṃ bhavati [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. √saṃtan 8. Ā.)
saṃtata - mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ // ŚiSūV, 2, 7.1, 1.0 (PPP. √saṃtan 8. Ā.)
saṃtatya - yathorṇanābhir hṛdayād ūrṇāṃ saṃtatya vaktrataḥ / BhāgP, 11, 9, 21.1 (Abs. √saṃtan 8. Ā.)


√saṃtap 4. Ā.
to afflict, to dry up, to feel pain or remorse, to harass, to heat thoroughly, to oppress, to pain by heat, to parch, to scorch, to torture
saṃtapati - dattvāpi ca dhanaṃ kāle saṃtapatyupakāriṇe // MBh, 12, 158, 10.2 (Ind. Pr. 3. sg. √saṃtap 4. Ā.)
saṃtapanti - bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ // Bṛhat, 7, 61.2 (Ind. Pr. 3. pl. √saṃtap 4. Ā.)
samatapat - [..] nirmama iti tad abhyaśrāmyad abhyatapat samatapat tasya śrāntasya taptasya saṃtaptasya lalāṭe [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 1.1 (Impf. 3. sg. √saṃtap 4. Ā.)
saṃtapsyati - śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ // MBh, 7, 95, 22.2 (Fut. 3. sg. √saṃtap 4. Ā.)
saṃtaptāsmaḥ - saṃtaptāsmo vayaṃ deva hariṇāmitatejasā // LiPu, 1, 95, 57.2 (periphr. Fut. 1. pl. √saṃtap 4. Ā.)
saṃtatāpa - manasā saṃtatāpātha tacchrutvā rākṣasādhipaḥ / Rām, Yu, 21, 14.1 (Perf. 3. sg. √saṃtap 4. Ā.)
saṃtapye - buddhvā cāhaṃ buddhihīno 'dya sūta saṃtapye 'haṃ putrapautraiśca hīnaḥ / MBh, 1, 1, 158.2 (Ind. Pass. 1. sg. √saṃtap 4. Ā.)
saṃtapyase - saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // Rām, Ay, 8, 8.2 (Ind. Pass. 2. sg. √saṃtap 4. Ā.)
saṃtapyate - yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge // BCar, 9, 33.2 (Ind. Pass. 3. sg. √saṃtap 4. Ā.)
saṃtapyete - divāpi mayi niṣkrānte saṃtapyete gurū mama / MBh, 3, 281, 82.1 (Ind. Pass. 3. du. √saṃtap 4. Ā.)

saṃtapta - aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ / AHS, Sū., 3, 16.1 (PPP. √saṃtap 4. Ā.)
saṃtaptum - śrutvā mama mahārāja na saṃtaptum ihārhasi // MBh, 12, 126, 52.2 (Inf. √saṃtap 4. Ā.)
saṃtapya - kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate / MaS, 11, 231.1 (Abs. √saṃtap 4. Ā.)
saṃtapyamāna - kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke / BhāgP, 3, 30, 22.1 (Ind. Pass. √saṃtap 4. Ā.)


√saṃtam 4. P.
to be distressed, to pine away
saṃtāmyati - [..] āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati / GīG, 4, 37.1 (Ind. Pr. 3. sg. √saṃtam 4. P.)


√saṃtaray 10. P.

saṃtarayiṣyati - gayāṃ yāsyati yaḥ kaścitso 'smān saṃtarayiṣyati // GarPu, 1, 83, 59.2 (Fut. 3. sg. √saṃtaray 10. P.)


√saṃtarjay 10. P.
to abuse, to scold, to terrify, to threaten
saṃtarjayāmāsa - saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam // MaPu, 11, 11.2 (periphr. Perf. 3. sg. √saṃtarjay 10. P.)

saṃtarjayant - sītāṃ saṃtarjayantīstā rākṣasīr aśṛṇot kapiḥ // Rām, Su, 22, 9.2 (Ind. Pr. √saṃtarjay 10. P.)
saṃtarjita - putraḥ saṃtarjito vāgbhir na trātā maithilī katham // Rām, Ki, 62, 6.2 (PPP. √saṃtarjay 10. P.)
saṃtarjyamāna - saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho // MBh, 14, 78, 9.2 (Ind. Pass. √saṃtarjay 10. P.)


√saṃtarpay 10. P.
to feast, to feed, to feed on, to invigorate, to satiate
saṃtarpayati - saṃtarpayati yaḥ snigdhairmadhurairgurupicchilaiḥ / Ca, Sū., 23, 3.1 (Ind. Pr. 3. sg. √saṃtarpay 10. P.)
saṃtarpayanti - namasye 'haṃ pitṝnsvarge siddhāḥ saṃtarpayanti yān / GarPu, 1, 89, 15.1 (Ind. Pr. 3. pl. √saṃtarpay 10. P.)
saṃtarpayet - havirdānena vidhivat paścāt saṃtarpayet pitṝn // MaS, 3, 211.2 (Opt. Pr. 3. sg. √saṃtarpay 10. P.)
samatarpayat - pratijagrāha vidhivad dhanaiś ca samatarpayat // MBh, 3, 90, 23.2 (Impf. 3. sg. √saṃtarpay 10. P.)
samatarpayan - āgamya saritaḥ sarvā madhunā samatarpayan // MBh, 3, 88, 16.2 (Impf. 3. pl. √saṃtarpay 10. P.)
saṃtarpayiṣyati - hradeṣveteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati / MBh, 3, 81, 31.1 (Fut. 3. sg. √saṃtarpay 10. P.)
saṃtarpayāmāsa - dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ // MBh, 3, 26, 2.2 (periphr. Perf. 3. sg. √saṃtarpay 10. P.)
saṃtarpyate - saṃtarpyate jagatkṛtsnaṃ nāmnā khyātāḥ sukālinaḥ // GarPu, 1, 89, 23.2 (Ind. Pass. 3. sg. √saṃtarpay 10. P.)
saṃtarpyante - ye saṃyatātmabhirnityaṃ saṃtarpyante samādhibhiḥ // GarPu, 1, 89, 20.2 (Ind. Pass. 3. pl. √saṃtarpay 10. P.)
saṃtarpyantām - saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā / BoCA, 10, 18.1 (Imper. Pass. 3. pl. √saṃtarpay 10. P.)

saṃtarpayant - saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān // MBh, 3, 93, 8.2 (Ind. Pr. √saṃtarpay 10. P.)
saṃtarpita - varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ / H, 1, 128.3 (PPP. √saṃtarpay 10. P.)
saṃtarpya - saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ // MaPu, 102, 21.2 (Ger. √saṃtarpay 10. P.)
saṃtarpayitum - tad arhasy adyāpi tāvad asmān saṃtarpayitum iti // TAkh, 2, 117.1 (Inf. √saṃtarpay 10. P.)
saṃtarpya - tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt [..] TantS, Caturdaśam āhnikam, 13.0 (Abs. √saṃtarpay 10. P.)


√saṃtāḍay 10. P.
to beat or play a musical instrument, to hit hard, to hit with, to strike together or forcibly,
saṃtāḍayet - samahastayugo bhūmau sphicau saṃtāḍayec chanaiḥ / HYP, Tṛtīya upadeshaḥ, 27.1 (Opt. Pr. 3. sg. √saṃtāḍay 10. P.)
samatāḍayat - asaṃbhramaṃ bhīmaseno gadayā samatāḍayat // MBh, 6, 59, 7.2 (Impf. 3. sg. √saṃtāḍay 10. P.)
saṃtāḍayāmāsa - saṃtāḍayāmāsa ruṣā pādamudyamya dakṣiṇam / LiPu, 1, 65, 7.1 (periphr. Perf. 3. sg. √saṃtāḍay 10. P.)

saṃtāḍya - tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / RRS, 5, 123.1 (Abs. √saṃtāḍay 10. P.)
saṃtāḍyamāna - śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām / MBh, 4, 57, 7.1 (Ind. Pass. √saṃtāḍay 10. P.)


√saṃtāpay 10. P.
to afflict, to burn, to cause to be heated, to distress, to inflame, to make very hot, to pair by heat, to scorch, to torment, to torture, to trouble
saṃtāpayasi - saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam // Rām, Su, 32, 16.2 (Ind. Pr. 2. sg. √saṃtāpay 10. P.)
saṃtāpayati - antardāhena dahanaḥ saṃtāpayati rāghavam / Rām, Ay, 79, 17.1 (Ind. Pr. 3. sg. √saṃtāpay 10. P.)
saṃtāpayanti - yad ataptaṃ praṇamati na tat saṃtāpayantyapi / MBh, 5, 34, 34.1 (Ind. Pr. 3. pl. √saṃtāpay 10. P.)
saṃtāpayet - saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ // H, 4, 57.6 (Opt. Pr. 3. sg. √saṃtāpay 10. P.)
saṃtāpaya - [..] tava maṇḍalaṃ samāvartaya drāvaya dāhaya saṃtāpayahauṃ // UḍḍT, 10, 9.5 (Imper. Pr. 2. sg. √saṃtāpay 10. P.)
saṃtāpayiṣyāmi - adyaiva rāmaṃ saha lakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ // Rām, Yu, 60, 6.2 (Fut. 1. sg. √saṃtāpay 10. P.)
saṃtāpayāmāsa - saṃtāpayāmāsa bhṛśaṃ devendram iti naḥ śrutam // MBh, 3, 135, 24.2 (periphr. Perf. 3. sg. √saṃtāpay 10. P.)

saṃtāpayant - saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya / SkPu, 13, 14.1 (Ind. Pr. √saṃtāpay 10. P.)
saṃtāpita - anavāptātapatrasya raśmisaṃtāpitasya te / Rām, Ay, 40, 21.1 (PPP. √saṃtāpay 10. P.)
saṃtāpayitum - na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // Rām, Ay, 39, 8.2 (Inf. √saṃtāpay 10. P.)
saṃtāpya - saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // RRS, 5, 191.0 (Abs. √saṃtāpay 10. P.)


√saṃtāray 10. P.
to cause to pass over, to save or preserve from
saṃtārayāmi - sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham / LiPu, 1, 98, 20.1 (Ind. Pr. 1. sg. √saṃtāray 10. P.)
saṃtārayati - dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat // MaS, 9, 138.2 (Ind. Pr. 3. sg. √saṃtāray 10. P.)
saṃtāraya - pitaraste vayaṃ tāta saṃtāraya kulaṃ svayam / MBh, 1, 13, 20.2 (Imper. Pr. 2. sg. √saṃtāray 10. P.)
saṃtārayantu - gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // Rām, Ay, 83, 7.2 (Imper. Pr. 3. pl. √saṃtāray 10. P.)
saṃtārayiṣyāmi - durge saṃtārayiṣyāmi yadyaśaktau bhaviṣyataḥ // MBh, 3, 141, 17.2 (Fut. 1. sg. √saṃtāray 10. P.)
saṃtārayiṣyati - bālo'pi vinihatyaiko devān saṃtārayiṣyati // LiPu, 1, 101, 30.2 (Fut. 3. sg. √saṃtāray 10. P.)

saṃtārayiṣyant - sodaryavad vyasanāt sūtaputraḥ saṃtārayiṣyaṃstava putrasya senām // MBh, 7, 2, 1.3 (Fut. √saṃtāray 10. P.)
saṃtārita - asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā // Rām, Ay, 80, 24.2 (PPP. √saṃtāray 10. P.)


√saṃtuṣ 4. P.
to feel satisfied, to have great pleasure in
saṃtuṣyati - tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ / RRS, 6, 10.1 (Ind. Pr. 3. sg. √saṃtuṣ 4. P.)
saṃtuṣyanti - [..] niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na [..] TantS, Viṃśam āhnikam, 36.0 (Ind. Pr. 3. pl. √saṃtuṣ 4. P.)
saṃtuṣyet - prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ / BhāgP, 11, 7, 39.1 (Opt. Pr. 3. sg. √saṃtuṣ 4. P.)
saṃtutoṣa - adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe // BCar, 7, 19.2 (Perf. 3. sg. √saṃtuṣ 4. P.)

saṃtuṣṭa - tebhyaḥ paramasaṃtuṣṭo bhaktibhedaṃ sasādhanam / SātT, 4, 9.1 (PPP. √saṃtuṣ 4. P.)
saṃtuṣya - tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ // MBh, 5, 40, 12.2 (Abs. √saṃtuṣ 4. P.)


√saṃtṛ 1. Ā.
to bring safely over, to cross or traverse together, to escape or be rescued from, to pass through, to rescue, to save
saṃtarati - aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam // MBh, 14, 49, 27.2 (Ind. Pr. 3. sg. √saṃtṛ 1. Ā.)
saṃtaranti - tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta / MBh, 12, 290, 62.1 (Ind. Pr. 3. pl. √saṃtṛ 1. Ā.)
saṃtaret - padā mastakam ākramya dātā durgāṇi saṃtaret // MaS, 11, 43.2 (Opt. Pr. 3. sg. √saṃtṛ 1. Ā.)
saṃtara - nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara // MBh, 3, 198, 67.2 (Imper. Pr. 2. sg. √saṃtṛ 1. Ā.)
saṃtariṣyāmi - tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram / Rām, Su, 35, 22.1 (Fut. 1. sg. √saṃtṛ 1. Ā.)
saṃtariṣyasi - sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi // MBh, 6, 26, 36.2 (Fut. 2. sg. √saṃtṛ 1. Ā.)
saṃtariṣyati - rudradevaprabhāveṇa kulaṃ te saṃtariṣyati // LiPu, 1, 64, 22.2 (Fut. 3. sg. √saṃtṛ 1. Ā.)
saṃtariṣyāmahe - katareṇa pathā brahman saṃtariṣyāmahe vayam // Rām, Bā, 34, 4.2 (Fut. 1. pl. √saṃtṛ 1. Ā.)
saṃtatāra - saṃtatāra punas tena setunā makarālayam // MBh, 3, 275, 51.2 (Perf. 3. sg. √saṃtṛ 1. Ā.)
saṃteruḥ - tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // Rām, Ay, 49, 11.2 (Perf. 3. pl. √saṃtṛ 1. Ā.)

saṃtarant - yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam / MaS, 9, 159.1 (Ind. Pr. √saṃtṛ 1. Ā.)
saṃtīrṇa - yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // Rām, Ay, 65, 4.2 (PPP. √saṃtṛ 1. Ā.)
saṃtartum - anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ / LiPu, 1, 29, 45.1 (Inf. √saṃtṛ 1. Ā.)
saṃtīrya - vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram / SkPu, 8, 4.1 (Abs. √saṃtṛ 1. Ā.)


√saṃtṛd 7. P.
to fasten or tie together by means of a perforation, to hollow out, to perforate
saṃtṛṇṇa - [..] saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā / ChāUp, 2, 23, 3.3 (PPP. √saṃtṛd 7. P.)


√saṃtṛp 4. P.
to satiate or refresh one's self with
saṃtṛpyet - amṛtasyeva saṃtṛpyed avamānasya tattvavit / MBh, 12, 222, 20.1 (Opt. Pr. 3. sg. √saṃtṛp 4. P.)

saṃtṛpta - [..] eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat [..] VNSūV, 12.1, 3.0 (PPP. √saṃtṛp 4. P.)


√saṃtejay 10. P.
to arouse, to excite, to stir up
saṃtejayant - saṃtejayaṃstadā vāgbhir mātariśveva pāvakam / MBh, 5, 73, 3.1 (Ind. Pr. √saṃtejay 10. P.)


√saṃtolay 10. P.
to balance together
samatolayam - ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam / MBh, 12, 170, 10.1 (Impf. 1. sg. √saṃtolay 10. P.)


√saṃtoṣay 10. Ā.
to please, to propitiate, to rejoice or present with
saṃtoṣayet - saṃtoṣayed akuṭilādretarāntarātmā taṃ svair dhanaiś ca vapuṣāpy anukūlavāṇyā / HBh, 1, 79.2 (Opt. Pr. 3. sg. √saṃtoṣay 10. Ā.)
saṃtoṣayāmāsa - sanatkumārapramukhaiḥ sametaḥ saṃtoṣayāmāsa tato yatātmā // SkPu (Rkh), Revākhaṇḍa, 16, 15.1 (periphr. Perf. 3. sg. √saṃtoṣay 10. Ā.)

saṃtoṣayant - gopālabhaṭṭo raghunāthadāsaṃ saṃtoṣayan rūpasanātanau ca // HBh, 1, 2.2 (Ind. Pr. √saṃtoṣay 10. Ā.)
saṃtoṣita - iti damanakena saṃtoṣitaḥ piṅgalakaḥ svāṃ prakṛtim āpannaḥ siṃhāsane [..] H, 2, 175.1 (PPP. √saṃtoṣay 10. Ā.)
saṃtoṣaṇīya - saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase // MBh, 12, 173, 10.2 (Ger. √saṃtoṣay 10. Ā.)
saṃtoṣayitum - tās tadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ / MBh, 3, 259, 4.1 (Inf. √saṃtoṣay 10. Ā.)
saṃtoṣya - tvaṃ tatra gatvā taṃ saṃtoṣya satvaram āgamiṣyasi / H, 2, 112.3 (Abs. √saṃtoṣay 10. Ā.)


√saṃtyaj 1. Ā.
to avoid, to quit, to relinquish altogether, to renounce, to yield
saṃtyajāmi - akāryam iti caivemaṃ nātmānaṃ saṃtyajāmyaham / MBh, 12, 173, 20.1 (Ind. Pr. 1. sg. √saṃtyaj 1. Ā.)
saṃtyajasi - saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat // MBh, 12, 18, 22.2 (Ind. Pr. 2. sg. √saṃtyaj 1. Ā.)
saṃtyajati - tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // RCūM, 15, 40.2 (Ind. Pr. 3. sg. √saṃtyaj 1. Ā.)
saṃtyajataḥ - tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ / MBh, 3, 30, 11.1 (Ind. Pr. 3. du. √saṃtyaj 1. Ā.)
saṃtyajanti - kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // Rām, Ay, 94, 28.2 (Ind. Pr. 3. pl. √saṃtyaj 1. Ā.)
saṃtyajethāḥ - yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho / MBh, 4, 21, 35.2 (Opt. Pr. 2. sg. √saṃtyaj 1. Ā.)
saṃtyajet - tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam / RRĀ, Ras.kh., 4, 11.1 (Opt. Pr. 3. sg. √saṃtyaj 1. Ā.)
saṃtyajeyuḥ - na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva [..] MBh, 5, 24, 8.2 (Opt. Pr. 3. pl. √saṃtyaj 1. Ā.)
saṃtyaja - yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // Rām, Ay, 100, 15.2 (Imper. Pr. 2. sg. √saṃtyaj 1. Ā.)
saṃtyajadhvam - saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ / MaPu, 146, 7.1 (Imper. Pr. 2. pl. √saṃtyaj 1. Ā.)
samatyajat - [..] voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat // MBh, 3, 212, 11.2 (Impf. 3. sg. √saṃtyaj 1. Ā.)
saṃtyakṣyāmi - yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // Rām, Ay, 58, 47.2 (Fut. 1. sg. √saṃtyaj 1. Ā.)
saṃtyakṣyate - saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ saṃtyakṣyate bhavān / BhāgP, 11, 6, 42.3 (Fut. 3. sg. √saṃtyaj 1. Ā.)
saṃtyakṣyanti - mitrasambandhinaścāpi saṃtyakṣyanti narās tadā / MBh, 3, 188, 82.1 (Fut. 3. pl. √saṃtyaj 1. Ā.)
saṃtyajyate - tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā // MBh, 12, 94, 12.2 (Ind. Pass. 3. sg. √saṃtyaj 1. Ā.)
saṃtyajyatām - uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam // MBh, 14, 61, 9.3 (Imper. Pass. 3. sg. √saṃtyaj 1. Ā.)

saṃtyajant - atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ / MBh, 5, 34, 27.1 (Ind. Pr. √saṃtyaj 1. Ā.)
saṃtyakta - umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ // ŚiSūV, 1, 12.1, 8.0 (PPP. √saṃtyaj 1. Ā.)
saṃtyaktavant - sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi // MBh, 14, 79, 11.2 (PPA. √saṃtyaj 1. Ā.)
saṃtyājya - saṃtyājyaṃ sarvathā sarvamaupasargikamātmanaḥ / LiPu, 1, 9, 23.1 (Ger. √saṃtyaj 1. Ā.)
saṃtyaktum - imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajam ātmanā // MBh, 1, 68, 71.2 (Inf. √saṃtyaj 1. Ā.)
saṃtyajya - saṃtyajya viṣayān sarvān manomūrchā sukhapradā // GherS, 5, 83.2 (Abs. √saṃtyaj 1. Ā.)


√saṃtyājay 10. P.
[dt.] jmd. bringen
saṃtyājayiṣyati - mṛtyuranyonyamavaśānasmān saṃtyājayiṣyati // BCar, 6, 44.2 (Fut. 3. sg. √saṃtyājay 10. P.)

saṃtyājita - sā tu saṃtyājitā nidrāṃ sadyaś caraṇapīḍayā / Bṛhat, 13, 47.1 (PPP. √saṃtyājay 10. P.)


√saṃtras 1. P.
to be greatly terrified or frightened, to tremble all over
saṃtrasati - [..] deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasatina saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti / LAS, 2, 132.76 (Ind. Pr. 3. sg. √saṃtras 1. P.)
saṃtrasiṣyanti - kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ // MBh, 7, 3, 14.2 (Fut. 3. pl. √saṃtras 1. P.)

saṃtrasta - ugrabhairavasaṃtrastaharārtivinivārakaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.2 (PPP. √saṃtras 1. P.)


√saṃtrā 4. Ā.
to defend, to preserve, to protect well or effectually
saṃtrātum - punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi // MBh, 1, 169, 25.2 (Inf. √saṃtrā 4. Ā.)


√saṃtrāsay 10. P.
to frighten
saṃtrāsayant - devān saṃtrāsayaṃścāpi daityāṃścāpi praharṣayan // MBh, 3, 221, 61.2 (Ind. Pr. √saṃtrāsay 10. P.)
saṃtrāsita - saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā / MaPu, 162, 38.1 (PPP. √saṃtrāsay 10. P.)
saṃtrāsyamāna - teṣu saṃtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ / MBh, 4, 32, 11.1 (Ind. Pass. √saṃtrāsay 10. P.)


√saṃtvar 1. Ā.
to be in a great hurry, to hasten
saṃtvarasva - dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram // Rām, Ay, 27, 31.2 (Imper. Pr. 2. sg. √saṃtvar 1. Ā.)

saṃtvaramāṇa - devakāryanimittaṃ ca yayā saṃtvaramāṇayā / Rām, Ay, 109, 12.1 (Ind. Pr. √saṃtvar 1. Ā.)
saṃtvarita - sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ / Rām, Ay, 41, 23.1 (PPP. √saṃtvar 1. Ā.)


√saṃtvaray 10. P.
to cause to hurry or hasten, to urge on
saṃtvarayanti - tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // Rām, Ay, 53, 18.2 (Ind. Pr. 3. pl. √saṃtvaray 10. P.)
saṃtvaryatām - balādhyakṣān sthitāṃstatra balaṃ saṃtvaryatām iti // Rām, Yu, 83, 21.2 (Imper. Pass. 3. sg. √saṃtvaray 10. P.)


√saṃdaṃś 1. P.
to bite together, to compress, to indent by pressure, to press closely on anything, to press together, to seize with the teeth
saṃdaṣṭa - saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā / AmŚ, 1, 32.1 (PPP. √saṃdaṃś 1. P.)
saṃdaśya - triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam // MBh, 1, 151, 4.4 (Abs. √saṃdaṃś 1. P.)
saṃdaśyamāna - saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata / MBh, 12, 3, 8.1 (Ind. Pass. √saṃdaṃś 1. P.)


√saṃdarśay 10. P.
to explain, to expose, to represent, to show one's self to
saṃdarśayati - [..] mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati / LAS, 2, 132.7 (Ind. Pr. 3. sg. √saṃdarśay 10. P.)
saṃdarśayet - [..] kandukam anekabhakticitram alpakālāntaritam anyad anyacca saṃdarśayet / KāSū, 3, 3, 3.10 (Opt. Pr. 3. sg. √saṃdarśay 10. P.)
saṃdarśayiṣyati - taṃ sapatnaṃ saṃdarśayiṣyatīti // TAkh, 1, 206.1 (Fut. 3. sg. √saṃdarśay 10. P.)
saṃdarśayiṣyāmaḥ - [..] kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ [..] Ca, Vim., 8, 84.1 (Fut. 1. pl. √saṃdarśay 10. P.)
saṃdarśayāmāsa - vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ // MaPu, 172, 20.2 (periphr. Perf. 3. sg. √saṃdarśay 10. P.)
saṃdarśyate - atra saṃdarśyate yasmād viruddhaṃ nāma rūpakam // KāvĀ, Dvitīyaḥ paricchedaḥ, 84.2 (Ind. Pass. 3. sg. √saṃdarśay 10. P.)

saṃdarśayant - nṛtyaṃ saṃdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam // MBh, 5, 9, 15.4 (Ind. Pr. √saṃdarśay 10. P.)
saṃdarśayiṣyant - saṃdarśayiṣyann astrāṇi citrāṇi ca laghūni ca / MBh, 7, 37, 14.1 (Fut. √saṃdarśay 10. P.)
saṃdarśita - saṃdarśitāḥ pṛthakkārye tasmāt sampūrṇa ucyate / SātT, 3, 28.1 (PPP. √saṃdarśay 10. P.)
saṃdarśya - sakhe mṛga tvam ātmānaṃ mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha / H, 1, 84.3 (Abs. √saṃdarśay 10. P.)


√saṃdah 1. P.
to be burnt up, to be consumed, to be distressed or grieved, to burn together, to burn up, to consume by fire, to destroy utterly, to glow, to pine away
saṃdahet - tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ // MBhT, 9, 22.2 (Opt. Pr. 3. sg. √saṃdah 1. P.)
saṃdahyate - [..] jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyatevārtākaś ca pacyate // UḍḍT, 15, 5.2 (Ind. Pass. 3. sg. √saṃdah 1. P.)

saṃdagdha - saṃdagdhā śaṅkhanābhiśca mātuluṅgarasaplutā / ĀK, 1, 5, 40.1 (PPP. √saṃdah 1. P.)
saṃdahya - yogānalena saṃdahya ghaṭaśuddhiṃ samācaret // GherS, 1, 9.2 (Abs. √saṃdah 1. P.)
saṃdahyamāna - saṃdahyamānasarvāṅga eṣām udvahanādhinā / BhāgP, 3, 30, 7.1 (Ind. Pass. √saṃdah 1. P.)


√saṃdā 3. P.
to bestow, to give together, to grant, to hold together, to present
samadāt - [..] aharad baleḥ kṣmāṃ yācñāc chalena samadādaditeḥ sutebhyaḥ // BhāgP, 11, 4, 20.2 (root Aor. 3. sg. √saṃdā 3. P.)
saṃdadau - bharataḥ saṃdadāvāśu śatrughnasahitastadā // Rām, Utt, 83, 6.2 (Perf. 3. sg. √saṃdā 3. P.)

saṃdita - asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ / MaS, 8, 342.1 (PPP. √saṃdā 3. P.)


√saṃdāpay 10. P.

saṃdāpayet - tasya saṃdāpayed dhīmān yasya icchet tu jīvitam // UḍḍT, 2, 44.2 (Opt. Pr. 3. sg. √saṃdāpay 10. P.)


√saṃdāray 10. Ā.
to tear asunder
saṃdārayāmāsa - khuraiḥ saṃdārayāmāsa māṃsamedo'sthisaṃcayam // MBh, 12, 202, 25.2 (periphr. Perf. 3. sg. √saṃdāray 10. Ā.)


√saṃdāhay 10. P.

samadāhayan - anyaiśca vividhair gandhair analpaiḥ samadāhayan / MBh, 1, 118, 23.4 (Impf. 3. pl. √saṃdāhay 10. P.)


√saṃdiś 6. Ā.
to appoint, to assign, to command, to despatch any one on a message to, to direct, to give an order or message to, to point out, to state, to tell
saṃdiśati - yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām // Bṛhat, 11, 57.2 (Ind. Pr. 3. sg. √saṃdiś 6. Ā.)
saṃdiśet - saṃdiśed yadi nāmāsāv ahaṃ duhitṛvān iti / Bṛhat, 22, 26.1 (Opt. Pr. 3. sg. √saṃdiś 6. Ā.)
saṃdiśa - tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam / Rām, Yu, 71, 20.1 (Imper. Pr. 2. sg. √saṃdiś 6. Ā.)
saṃdideśa - vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ // Rām, Bā, 2, 25.2 (Perf. 3. sg. √saṃdiś 6. Ā.)

saṃdiśant - dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan // MBh, 5, 191, 2.2 (Ind. Pr. √saṃdiś 6. Ā.)
saṃdiṣṭa - saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // Rām, Ay, 46, 54.2 (PPP. √saṃdiś 6. Ā.)
saṃdeṣṭavya - saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati / MBh, 3, 287, 22.1 (Ger. √saṃdiś 6. Ā.)
saṃdeṣṭum - etāvaddhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara / MBh, 3, 232, 18.1 (Inf. √saṃdiś 6. Ā.)
saṃdiśya - saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane / Rām, Ay, 5, 1.1 (Abs. √saṃdiś 6. Ā.)


√saṃdih 2. Ā.
to be doubtful or uncertain, to be indistinct or doubtful or uncertain, to besmear, to cover, to heap together, to smear
saṃdihet - kadācit saṃdihen nāsmāṃs tvaccintāstamayā tathā // LiPu, 1, 96, 104.2 (Opt. Pr. 3. sg. √saṃdih 2. Ā.)
saṃdidihe - tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu / Rām, Su, 13, 36.1 (Perf. 3. sg. √saṃdih 2. Ā.)
saṃdihyate - [..] grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ [..] Su, Utt., 65, 10.2 (Ind. Pass. 3. sg. √saṃdih 2. Ā.)

saṃdihant - saṃdihanmānasasyeti pradyotasya puraḥ śaram / Bṛhat, 5, 292.1 (Ind. Pr. √saṃdih 2. Ā.)
saṃdigdha - avīryā vīryasaṃdigdhāḥ sāmātyāḥ pāpakāriṇaḥ // Rām, Bā, 65, 25.2 (PPP. √saṃdih 2. Ā.)
saṃdihya - kim etad iti saṃdihya kim etad iti pṛṣṭavān // Bṛhat, 5, 221.2 (Abs. √saṃdih 2. Ā.)


√saṃdīp 4. Ā.
to animate, to blaze up, to burn, to fire, to flame, to glow
saṃdidīpe - sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam / MBh, 1, 212, 1.328 (Perf. 3. sg. √saṃdīp 4. Ā.)

saṃdīpta - kāmāgninā susaṃdīptaṃ tapatyeva mamāṅgakam / MBh, 1, 67, 14.21 (PPP. √saṃdīp 4. Ā.)


√saṃdīpay 10. Ā.
to make shine,
saṃdīpayati - kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān / MBh, 5, 56, 46.1 (Ind. Pr. 3. sg. √saṃdīpay 10. Ā.)
samadīpayam - tudann aklībayā vācā tejaste samadīpayam // MBh, 5, 75, 20.2 (Impf. 1. sg. √saṃdīpay 10. Ā.)

saṃdīpayant - jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ // MBh, 1, 221, 3.2 (Ind. Pr. √saṃdīpay 10. Ā.)
saṃdīpita - tatrāpi daityaṃ gadayāpatantaṃ sunābhasaṃdīpitatīvramanyuḥ // BhāgP, 3, 13, 32.2 (PPP. √saṃdīpay 10. Ā.)
saṃdīpya - yāvat kāmādi saṃdīpyo bhāvayogo na labhyate // ToḍT, Navamaḥ paṭalaḥ, 5.3 (Ger. √saṃdīpay 10. Ā.)
saṃdīpya - laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ / Rām, Su, 52, 17.1 (Abs. √saṃdīpay 10. Ā.)
saṃdīpyamāna - saṃdīpyamānāṃ vidhvastāṃ trastarakṣogaṇāṃ purīm / Rām, Su, 53, 1.1 (Ind. Pass. √saṃdīpay 10. Ā.)


√saṃduṣ 4. P.
to become utterly corrupt or polluted or unclean
saṃduṣyati - na saṃduṣyati tat kṛtvā na ca te [..] MBh, 12, 109, 18.2 (Ind. Pr. 3. sg. √saṃduṣ 4. P.)
saṃdūṣyet - yo mānito 'mānito vā na saṃdūṣyet kadācana // MBh, 12, 81, 22.2 (Opt. Pr. 3. sg. √saṃduṣ 4. P.)

saṃduṣṭa - taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam // MBh, 3, 193, 26.2 (PPP. √saṃduṣ 4. P.)


√saṃduh 6. P.
to enjoy, to imbibe, to milk together or at the same time, to suck, to yield
saṃduhyant - ahanyahani saṃduhyānmahīṃ gām iva buddhimān // MBh, 12, 120, 31.2 (Ind. Pr. √saṃduh 6. P.)


√saṃdūṣay 10. P.
to abuse, to censure, to corrupt, to defile, to expose to shame or infamy, to revile, to spoil, to stain, to vitiate
saṃdūṣayataḥ - srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi / Su, Utt., 48, 5.1 (Ind. Pr. 3. du. √saṃdūṣay 10. P.)
saṃdūṣayanti - saṃdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān // Su, Ka., 3, 6.3 (Ind. Pr. 3. pl. √saṃdūṣay 10. P.)
saṃdūṣayet - rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā // AHS, Utt., 33, 32.2 (Opt. Pr. 3. sg. √saṃdūṣay 10. P.)

saṃdūṣayant - śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ / RRS, 13, 47.1 (Ind. Pr. √saṃdūṣay 10. P.)
saṃdūṣita - tena saṃdūṣito hyasya punareva bhavejjvaraḥ // Su, Utt., 39, 165.2 (PPP. √saṃdūṣay 10. P.)
saṃdūṣya - saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram // RRS, 13, 1.2 (Abs. √saṃdūṣay 10. P.)


√saṃdṛś 4. Ā.
to appear, to appear together with, to be observed, to be seen at the same time, to be similar or equal, to become visible, to behold, to consider, to look like, to observe, to perceive, to resemble, to see together or at the same time, to see well or completely, to view
sampaśyati - yamatīrthe tu yaḥ snātvā sampaśyati yameśvaram / SkPu (Rkh), Revākhaṇḍa, 133, 40.1 (Ind. Pr. 3. sg. √saṃdṛś 4. Ā.)
samadṛśyata - na tasya dvyaṅgulam api vivṛtaṃ samadṛśyata // MBh, 4, 58, 7.2 (Impf. 3. sg. √saṃdṛś 4. Ā.)
samadṛśyanta - ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ // MBh, 4, 59, 32.2 (Impf. 3. pl. √saṃdṛś 4. Ā.)
saṃdrakṣyanti - saṃdrakṣyanti narāścānye svarūpeṇa vinākṛtam // MBh, 12, 30, 24.2 (Fut. 3. pl. √saṃdṛś 4. Ā.)
samadrākṣīt - athātmani samadrākṣīttamomātrāṃ niyāmikām // LiPu, 1, 70, 263.2 (athem. s-Aor. 3. sg. √saṃdṛś 4. Ā.)
saṃdadarśa - mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha // Rām, Bā, 1, 44.2 (Perf. 3. sg. √saṃdṛś 4. Ā.)
saṃdadṛśuḥ - te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu / Rām, Yu, 60, 31.1 (Perf. 3. pl. √saṃdṛś 4. Ā.)
saṃdṛśyase - śiśuḥ saṃdṛśyase 'dyāpi kāraṇaṃ kathyatāmidam // SkPu (Rkh), Revākhaṇḍa, 57, 18.2 (Ind. Pass. 2. sg. √saṃdṛś 4. Ā.)
saṃdṛśyate - saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt // BhāgP, 11, 13, 35.2 (Ind. Pass. 3. sg. √saṃdṛś 4. Ā.)
saṃdṛśyante - śabdasya prakṛter eva saṃdṛśyante yato budhaiḥ // SātT, 1, 26.2 (Ind. Pass. 3. pl. √saṃdṛś 4. Ā.)
samadṛśyata - vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata // MBh, 3, 105, 23.2 (Impf. Pass.3. sg. √saṃdṛś 4. Ā.)
samadṛśyanta - prabhāte samadṛśyanta niyatāhārakarśitāḥ / MBh, 3, 100, 8.1 (Impf. Pass.3. pl. √saṃdṛś 4. Ā.)

sampaśyant - kāmāgninācyutaruṣā ca sudurbhareṇa sampaśyato mana urukrama sīdate me // BhāgP, 3, 9, 8.2 (Ind. Pr. √saṃdṛś 4. Ā.)
saṃdṛṣṭa - āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit / Rām, Ay, 1, 21.1 (PPP. √saṃdṛś 4. Ā.)
saṃdṛṣṭavant - tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham / Bṛhat, 28, 109.1 (PPA. √saṃdṛś 4. Ā.)
saṃdṛśya - tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ / Rām, Ay, 110, 35.1 (Ger. √saṃdṛś 4. Ā.)
saṃdraṣṭum - śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase // Rām, Ār, 70, 15.2 (Inf. √saṃdṛś 4. Ā.)
saṃdṛśya - sa tam utpāṭayāmāsa saṃdṛśya daśanacchadam // Rām, Ār, 29, 17.2 (Abs. √saṃdṛś 4. Ā.)
saṃdṛśyamāna - bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritaistathā / MBh, 7, 51, 32.1 (Ind. Pass. √saṃdṛś 4. Ā.)


√saṃdṛh 1. P.
to harden
saṃdṛḍha - mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / RKDh, 1, 1, 151.1 (PPP. √saṃdṛh 1. P.)


√saṃdrāvay 10. Ā.
to melt
saṃdrāvita - saṃdrāvitasya dravyasya drave nikṣepaṇaṃ tu yat / RTar, 2, 36.1 (PPP. √saṃdrāvay 10. Ā.)


√saṃdru 1. P.
to melt, to run together
saṃdravati - saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // RHT, 10, 17.2 (Ind. Pr. 3. sg. √saṃdru 1. P.)


√saṃdviṣ 6. Ā.
to hate
saṃdviṣṭa - yuṣmābhir nityasaṃdviṣṭo daivāccāpi svabhāvataḥ // MBh, 12, 2, 8.2 (PPP. √saṃdviṣ 6. Ā.)


√saṃdham 1. P.
to blow together, to fuse or melt together, to proclaim aloud
saṃdhamet - [..] drute satve dattvā dattvā ca saṃdhamet / RRĀ, V.kh., 17, 35.1 (Opt. Pr. 3. sg. √saṃdham 1. P.)

saṃdhamant - vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman // RRĀ, V.kh., 13, 11.2 (Ind. Pr. √saṃdham 1. P.)
saṃdhmāta - sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / RPSu, 1, 98.1 (PPP. √saṃdham 1. P.)


√saṃdhā 3. Ā.
to aim at, to be a match for, to be placed or held in, to bestow, to cause, to comprehend, to confer on, to employ, to grant, to hold out against, to inflict, to involve in, to place or hold or put or draw or join or fasten or fix or sew together, to unite, to use, to yield
saṃdhatte - vaiśvātmyaprathanākāṅkṣī saṃdhatte śaktim ātmanaḥ // ŚiSūV, 1, 19.1, 1.0 (Ind. Pr. 3. sg. √saṃdhā 3. Ā.)
saṃdadhāmahe - yathā kālodaye prāpte samyak taiḥ saṃdadhāmahe // MBh, 4, 28, 8.2 (Ind. Pr. 1. pl. √saṃdhā 3. Ā.)
saṃdadhyāt - [..] saṃdhīyate tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Opt. Pr. 3. sg. √saṃdhā 3. Ā.)
saṃdhehi - [..] astu bhagavan yajñasya no viriṣṭaṃ saṃdhehīti tad yatraiva viriṣṭaṃ syāt tatrāgnīn [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Imper. Pr. 2. sg. √saṃdhā 3. Ā.)
saṃdadhāma - prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ // MBh, 4, 28, 10.2 (Imper. Pr. 1. pl. √saṃdhā 3. Ā.)
samadadhāt - [..] iti sāvitryāḥ prathamaḥ pādaḥ pṛthivyarcaṃ samadadhād ṛcāgnim agninā śriyaṃ śriyā striyaṃ [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 34.0 (Impf. 3. sg. √saṃdhā 3. Ā.)
saṃdhāsye - saṃdhāsye dharmaputreṇa paścād iti ca so 'bravīt // MBh, 12, 1, 30.2 (Fut. 1. sg. √saṃdhā 3. Ā.)
saṃdhāsyase - na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ / MBh, 5, 126, 22.1 (Fut. 2. sg. √saṃdhā 3. Ā.)
saṃdhāsyati - śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ // MBh, 7, 103, 48.2 (Fut. 3. sg. √saṃdhā 3. Ā.)
saṃdhāsyante - śreyāṃsaścaiva rājānaḥ saṃdhāsyante paraṃtapa // MBh, 5, 93, 23.2 (Fut. 3. pl. √saṃdhā 3. Ā.)
saṃdadhe - athopaspṛśya salilaṃ saṃdadhe tat samāhitaḥ / BhāgP, 1, 7, 20.1 (Perf. 3. sg. √saṃdhā 3. Ā.)
saṃdadhire - kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā // KūPu, 1, 22, 26.2 (Perf. 3. pl. √saṃdhā 3. Ā.)
saṃdhayāmāsa - śukro'pi saṃdhayāmāsa tāḍitaṃ kuliśena tam // LiPu, 1, 35, 13.2 (periphr. Perf. 3. sg. √saṃdhā 3. Ā.)
saṃdhīyate - [..] saṃdhīyate yajñasya saṃdhitim anu yajamānaḥ saṃdhīyate yajamānasya saṃdhitim anv ṛtvijaḥ saṃdhīyanta [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Ind. Pass. 3. sg. √saṃdhā 3. Ā.)
saṃdhīyante - [..] saṃdhīyate yajamānasya saṃdhitim anv ṛtvijaḥ saṃdhīyanta ṛtvijāṃ saṃdhitim anu dakṣiṇāḥ saṃdhīyante [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Ind. Pass. 3. pl. √saṃdhā 3. Ā.)
saṃdhīyatām - saṃdhīyatāṃ yathābuddhistattvavettṛvidāṃ varaḥ // MBh, 1, 196, 9.3 (Imper. Pass. 3. sg. √saṃdhā 3. Ā.)

saṃdadhant - saṃdadhad visṛjaṃśceṣūnnirviśeṣam adṛśyata // MBh, 7, 37, 16.2 (Ind. Pr. √saṃdhā 3. Ā.)
saṃhita - anamaskṛtaparameśvarāṇām apraṇatagurūṇāṃ ca nirvighnasaṃhitādhigamanāsaṃbhavāt // MṛgṬī, Vidyāpāda, 1, 1.2, 20.0 (PPP. √saṃdhā 3. Ā.)
saṃdheya - sujanas tu kanakaghaṭavad durbhedyaś cāśu saṃdheyaḥ // H, 1, 93.7 (Ger. √saṃdhā 3. Ā.)
saṃdhātum - [..] duṣṭaṃ tu yo mitraṃ punaḥ saṃdhātumicchati / H, 2, 148.3 (Inf. √saṃdhā 3. Ā.)
saṃdhāya - [..] ca nivedya maheśvaraṃ hṛdi saṃdhāya saṃyatavāgudaṅmukhaḥ prāṅmukho vā samarasaṃ kṛtvoparyupari vā [..] GaṇKṬ, 2.2, 19.0 (Abs. √saṃdhā 3. Ā.)
saṃdhīyamāna - tathā saṃdhīyamānaṃ ca manas tattve vilīyate // HYP, Caturthopadeśaḥ, 59.2 (Ind. Pass. √saṃdhā 3. Ā.)


√saṃdhāray 10. Ā.
to be kept or observed, to be ready to serve any one with, to bear, to carry, to endure, to exist, to hold back, to hold or fix the mind on, to hold out, to hold together, to hold up, to keep in remembrance, to live, to maintain, to observe, to preserve, to promise, to restrain, to suffer, to support, to withstand
saṃdhārayāmi - yathāśakti yathādharmaṃ balaṃ saṃdhārayāmyaham / MBh, 1, 96, 53.96 (Ind. Pr. 1. sg. √saṃdhāray 10. Ā.)
saṃdhārayati - saṃdhārayati vegāṃśca sevate sāhasāni ca // Ca, Sū., 28, 39.2 (Ind. Pr. 3. sg. √saṃdhāray 10. Ā.)
saṃdhārayanti - kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ / MBh, 3, 196, 9.2 (Ind. Pr. 3. pl. √saṃdhāray 10. Ā.)
saṃdhārayet - śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi / ToḍT, Pañcamaḥ paṭalaḥ, 41.1 (Opt. Pr. 3. sg. √saṃdhāray 10. Ā.)
saṃdhārayiṣyāmi - dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ // MBh, 1, 110, 19.2 (Fut. 1. sg. √saṃdhāray 10. Ā.)
saṃdhārayiṣyasi - imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi // MBh, 1, 32, 19.4 (Fut. 2. sg. √saṃdhāray 10. Ā.)
saṃdhārayiṣyataḥ - ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // Rām, Ay, 57, 31.2 (Fut. 3. du. √saṃdhāray 10. Ā.)
saṃdhārayāmāsa - ekaḥ saṃdhārayāmāsa pāṇḍavānām anīkinīm // MBh, 7, 41, 18.2 (periphr. Perf. 3. sg. √saṃdhāray 10. Ā.)

saṃdhārayant - dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ // MBh, 6, 104, 34.2 (Ind. Pr. √saṃdhāray 10. Ā.)
saṃdhārya - sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā / MaS, 3, 79.1 (Ger. √saṃdhāray 10. Ā.)
saṃdhārayitum - na saṃdhārayituṃ śaktā tava senā janādhipa / MBh, 6, 73, 57.1 (Inf. √saṃdhāray 10. Ā.)
saṃdhārya - cittaṃ tatra tu saṃdhārya punardaivī viśettu sā / ŚākVi, 1, 30.1 (Abs. √saṃdhāray 10. Ā.)


√saṃdhāv 1. Ā.
to reach
saṃdhāvati - saṃśritya saṃdhāvati śuklam etam aṣṭāparān arcyatamān sa [..] MBh, 12, 271, 45.2 (Ind. Pr. 3. sg. √saṃdhāv 1. Ā.)
samadhāvanta - saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ // MBh, 3, 106, 1.4 (Impf. 3. pl. √saṃdhāv 1. Ā.)


√saṃdhukṣ 1. Ā.
to inflame, to kindle, [medic.] to activate the digestion
saṃdhukṣate - [..] api manaḥ na adya api saṃdhukṣate // GīG, 3, 20.2 (Ind. Pr. 3. sg. √saṃdhukṣ 1. Ā.)

saṃdhukṣya - yavāgūbhiḥ khaḍairyūṣaiḥ saṃdhukṣyo 'gnirvilaṅghite // Ca, Cik., 5, 135.2 (Ger. √saṃdhukṣ 1. Ā.)
saṃdhukṣya - chagaṇenāgniṃ saṃdhukṣya pañcamāhiṣasaṃyutam / RAK, 1, 402.1 (Abs. √saṃdhukṣ 1. Ā.)
saṃdhukṣyamāṇa - yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa / AHS, Sū., 18, 30.1 (Ind. Pass. √saṃdhukṣ 1. Ā.)


√saṃdhukṣay 10. P.
to animate, to inflame, to light up, to set on fire
saṃdhukṣayati - srotomārdavakṛt svedī saṃdhukṣayati cānalam / AHS, Sū., 6, 28.1 (Ind. Pr. 3. sg. √saṃdhukṣay 10. P.)
saṃdhukṣayanti - yuñjate dhuri no gāśca kṛśāḥ saṃdhukṣayanti ca // MBh, 1, 57, 11.2 (Ind. Pr. 3. pl. √saṃdhukṣay 10. P.)
saṃdhukṣayet - annaiḥ saṃdhukṣayed agniṃ cūrṇaiḥ snehaiśca tiktakaiḥ // AHS, Cikitsitasthāna, 10, 33.2 (Opt. Pr. 3. sg. √saṃdhukṣay 10. P.)

saṃdhukṣayant - nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena / KumS, 3, 52.1 (Ind. Pr. √saṃdhukṣay 10. P.)
saṃdhukṣita - saṃdhukṣitaḥ samānena pacaty āmāśayasthitam / AHS, Śār., 3, 56.1 (PPP. √saṃdhukṣay 10. P.)


√saṃdhṛ 1. Ā.
saṃdhṛtya - tena dhairyaprakarṣeṇa manaḥ saṃdhṛtya cañcalam / Bṛhat, 10, 229.1 (Abs. √saṃdhṛ 1. Ā.)
saṃdhriyamāṇa - dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti // Bṛhat, 10, 163.2 (Ind. Pass. √saṃdhṛ 1. Ā.)


√saṃdhyā 4. P.
to reflect or meditate on, to think about
saṃdadhyau - muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti / MBh, 2, 1, 9.3 (Perf. 3. sg. √saṃdhyā 4. P.)

saṃdhyāta - saṃdhyātaḥ śaṅkaras tena bahukālopavāsataḥ / SkPu (Rkh), Revākhaṇḍa, 198, 28.1 (PPP. √saṃdhyā 4. P.)


√saṃnam 1. Ā.
to arrange, to bend down, to bend in the right direction, to bend together, to bow down before or to, to comply with, to direct, to make ready, to obey, to prepare, to put in order, to submit or conform to
saṃnamanti - te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ // MBh, 4, 8, 22.2 (Ind. Pr. 3. pl. √saṃnam 1. Ā.)
saṃnamet - [..] ca naiṣṭhuryād bhajyed api na saṃnamet / MBh, 5, 50, 18.1 (Opt. Pr. 3. sg. √saṃnam 1. Ā.)
saṃnamantām - saubhrātreṇa tad ālakṣya saṃnamantām asādhavaḥ // MBh, 5, 143, 9.2 (Imper. Pr. 3. pl. √saṃnam 1. Ā.)

saṃnata - tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ / Rām, Bā, 14, 17.1 (PPP. √saṃnam 1. Ā.)
saṃnamya - upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram // Rām, Ay, 66, 24.2 (Abs. √saṃnam 1. Ā.)


√saṃnamay 10. P.
saṃnamita - paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam / KumS, 3, 45.1 (PPP. √saṃnamay 10. P.)


√saṃnard 1. Ā.
to bellow, to roar aloud
saṃnardamāna - saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu / MaPu, 135, 69.1 (Ind. Pr. √saṃnard 1. Ā.)


√saṃnah 4. Ā.
to be harnessed, to bind or fasten on, to bind or tie together, to clothe or furnish with, to prepare for doing anything, to put anything on one's self. dress or arm one's self with, to put or gird on
saṃnahyati - athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir [..] KāṭhGṛ, 31, 4.1 (Ind. Pr. 3. sg. √saṃnah 4. Ā.)
saṃnahyet - sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ / MBh, 7, 10, 33.1 (Opt. Pr. 3. sg. √saṃnah 4. Ā.)
saṃnahyadhvam - saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni / MBh, 3, 253, 17.1 (Imper. Pr. 2. pl. √saṃnah 4. Ā.)
samanahyat - kavacena mahārheṇa samanahyad bṛhannaḍām // MBh, 4, 35, 19.2 (Impf. 3. sg. √saṃnah 4. Ā.)
samanahyanta - abhedyāni tataḥ sarve samanahyanta bhārata / MBh, 3, 233, 2.1 (Impf. 3. pl. √saṃnah 4. Ā.)
saṃnahyate - na sa saṃnahyate rājann iti mām abravīd vacaḥ // MBh, 9, 2, 27.2 (Ind. Pass. 3. sg. √saṃnah 4. Ā.)
saṃnahyante - sabalā dānavāścaiva saṃnahyante yathākramam // MaPu, 173, 21.2 (Ind. Pass. 3. pl. √saṃnah 4. Ā.)

saṃnahyant - saṃnahyatāṃ tanutrāṇi rathān yojayatām api // MBh, 12, 4, 15.2 (Ind. Pr. √saṃnah 4. Ā.)
saṃnaddha - yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya [..] MṛgṬī, Vidyāpāda, 1, 1.2, 28.0 (PPP. √saṃnah 4. Ā.)
saṃnaddhavya - sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet / MBh, 12, 96, 8.1 (Ger. √saṃnah 4. Ā.)
saṃnahya - tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau / Rām, Ay, 46, 5.1 (Abs. √saṃnah 4. Ā.)
saṃnahyamāna - teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām / Rām, Yu, 62, 32.1 (Ind. Pass. √saṃnah 4. Ā.)


√saṃnāday 10. P.
to cause to resound, to cry aloud
saṃnādayant - uvāca ka ihetyuccair vanaṃ saṃnādayann iva // MBh, 1, 65, 2.2 (Ind. Pr. √saṃnāday 10. P.)
saṃnādita - babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ // Rām, Ki, 54, 20.2 (PPP. √saṃnāday 10. P.)
saṃnādya - [..] vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇaprayuktāni tadā pihitāni bhavantītyarthaḥ // PABh, 4, 4, 9.0 (Ger. √saṃnāday 10. P.)
saṃnādya - patiḥ saṃnādya ity evamādi // GaṇKṬ, 6.1, 6.1 (Abs. √saṃnāday 10. P.)


√saṃnāmay 10. P.
to arrange, to bend, to bend in a particular direction, to bring about, to cause to bow or sink, to make right, to prepare, to subdue
saṃnāmayanti - [..] svayaṃ nataṃ dāru na tat saṃnāmayantyapi // MBh, 5, 34, 34.2 (Ind. Pr. 3. pl. √saṃnāmay 10. P.)
samanāmayat - jñātvā śūlaṃ ca deveśaḥ pāṇinā samanāmayat // MBh, 12, 278, 17.2 (Impf. 3. sg. √saṃnāmay 10. P.)

saṃnāmita - kāntasaṃnāmitalatā kusumāni vicinvatī / MaPu, 120, 10.1 (PPP. √saṃnāmay 10. P.)


√saṃnikāśay 10. P.
to announce, to declare, to make known, to make quite clear, to manifest, to reveal
saṃnikāśayet - na saṃnikāśayed dharmaṃ vivikte virajāścaret / MBh, 14, 46, 31.1 (Opt. Pr. 3. sg. √saṃnikāśay 10. P.)


√saṃnikṛt 6. Ā.
to cut down
saṃnikṛtta - saṃbhinnavarmaghaṇṭāśca saṃnikṛttamahādhvajāḥ / MBh, 7, 91, 22.1 (PPP. √saṃnikṛt 6. Ā.)
saṃnikṛtya - hayasya yāni cāṅgāni saṃnikṛtya yathākramam / MBh, 1, 88, 12.12 (Abs. √saṃnikṛt 6. Ā.)


√saṃnikṛṣ 1. P.
to come into close or immediate contact with
saṃnikṛṣṭa - saṃnikṛṣṭān imān sarvān asgplānya dvijarṣabhān // Rām, Ay, 2, 8.2 (PPP. √saṃnikṛṣ 1. P.)
saṃnikṛṣya - [..] kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ [..] DKCar, 2, 1, 70.1 (Abs. √saṃnikṛṣ 1. P.)


√saṃnikṣip 6. P.
to throw or lay down
saṃnikṣipya - tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ / Rām, Utt, 55, 15.1 (Abs. √saṃnikṣip 6. P.)


√saṃnigrah 9. Ā.
to check, to curb, to hold down, to keep under, to lay hold of, to overcome, to restrain, to seize, to subdue, to suppress
saṃnigṛhya - saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ / Rām, Ār, 63, 2.1 (Abs. √saṃnigrah 9. Ā.)


√saṃnici 5. Ā.
saṃnicita - doṣān saṃnicitān tasya pathyābhiḥ sampravartayet // Su, Utt., 40, 31.2 (PPP. √saṃnici 5. Ā.)


√saṃnidhā 3. Ā.
to be near or present or imminent, to deposit in, to direct towards, to place or put upon, to put down near or into, to put or place down near together
saṃnidhatte - [..] kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye [..] ArthŚ, 2, 9, 25.1 (Ind. Pr. 3. sg. √saṃnidhā 3. Ā.)
saṃnidadhyāt - dūrād āhṛtya samidhaḥ saṃnidadhyād vihāyasi / MaS, 2, 186.1 (Opt. Pr. 3. sg. √saṃnidhā 3. Ā.)
saṃnidhehi - iha tiṣṭha tato dvaṃdvaṃ saṃnidhehi dvayam iha // ToḍT, Pañcamaḥ paṭalaḥ, 19.2 (Imper. Pr. 2. sg. √saṃnidhā 3. Ā.)
saṃnidadhuḥ - dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta // MBh, 1, 2, 130.3 (Perf. 3. pl. √saṃnidhā 3. Ā.)
saṃnidhīyate - samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate // Bṛhat, 20, 104.2 (Ind. Pass. 3. sg. √saṃnidhā 3. Ā.)
saṃnidhīyante - saṃtatāḥ saṃnidhīyante prājñānām iva saṃpadaḥ // Bṛhat, 18, 216.2 (Ind. Pass. 3. pl. √saṃnidhā 3. Ā.)

saṃnihita - duḥkhabhāṅ na bhavaty evaṃ nityaṃ saṃnihitasmṛtiḥ // AHS, Sū., 2, 47.2 (PPP. √saṃnidhā 3. Ā.)
saṃnidheya - [..] svayaṃ kṛtāsgplaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam // DKCar, 2, 4, 94.0 (Ger. √saṃnidhā 3. Ā.)
saṃnidhāya - meḍhropary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam / GherS, 2, 7.2 (Abs. √saṃnidhā 3. Ā.)


√saṃnidhāpay 10. P.
to place down
saṃnidhāpayet - kṣaudrapādayutaṃ śītaṃ pūrvavat saṃnidhāpayet // AHS, Cikitsitasthāna, 10, 51.2 (Opt. Pr. 3. sg. √saṃnidhāpay 10. P.)

saṃnidhāpita - athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ vemuyaṣṭim ādāya tayā śāyitayā ca [..] DKCar, 2, 3, 109.1 (PPP. √saṃnidhāpay 10. P.)
saṃnidhāpayitavya - [..] rājabhavanadvāre sa ca durātmā kanyāntaḥpuradūṣakaḥ saṃnidhāpayitavyaḥ // DKCar, 2, 1, 36.1 (Ger. √saṃnidhāpay 10. P.)
saṃnidhāpya - pādyādīn upakalpyātha saṃnidhāpya samāhitaḥ / BhāgP, 11, 3, 51.1 (Abs. √saṃnidhāpay 10. P.)


√saṃnidhāray 10. P.

saṃnidhāryantām - śrāvakaiḥ saṃnidhāryantām annasaṃskārakārakāḥ // Bṛhat, 25, 69.2 (Imper. Pass. 3. pl. √saṃnidhāray 10. P.)


√saṃnipat 1. P.
to alight, to appear among or in, to be destroyed, to come together, to descend upon, to fall down, to fall in with, to fly down, to meet, to perish, to present one's self
saṃnipatet - grāme vraje vivīte vā yatra saṃnipatet padam / NāS, 2, 14, 22.1 (Opt. Pr. 3. sg. √saṃnipat 1. P.)
saṃnyapatan - tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha / MBh, 3, 230, 19.1 (Impf. 3. pl. √saṃnipat 1. P.)
saṃnipetatuḥ - evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ / MBh, 3, 264, 30.1 (Perf. 3. du. √saṃnipat 1. P.)
saṃnipetuḥ - prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ // SkPu, 13, 98.2 (Perf. 3. pl. √saṃnipat 1. P.)

saṃnipatant - yatra saṃnipatanto 'pi na bādhante parasparam // Bṛhat, 1, 3.2 (Ind. Pr. √saṃnipat 1. P.)
saṃnipatita - [..] sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānāmayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ // Saṅgh, 1, 2.1 (PPP. √saṃnipat 1. P.)
saṃnipatya - idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa [..] KādSv, 7.1, 5.0 (Abs. √saṃnipat 1. P.)


√saṃnipātay 10. P.
to assemble, to cause to come together, to cause to fall down, to convoke, to join, to stretch out to, to unite
saṃnipātayet - khadirāṅgārataptāni bahuśaḥ saṃnipātayet // Su, Cik., 12, 15.2 (Opt. Pr. 3. sg. √saṃnipātay 10. P.)
saṃnyapātayat - putraste 'yamiti procya pādayoḥ saṃnyapātayat / LiPu, 1, 43, 37.1 (Impf. 3. sg. √saṃnipātay 10. P.)
saṃnipātayāmāsa - sa saṃnipātayāmāsa mahīpālān viśāṃ pate / MBh, 3, 51, 8.1 (periphr. Perf. 3. sg. √saṃnipātay 10. P.)

saṃnipātita - tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ // MBh, 3, 53, 3.2 (PPP. √saṃnipātay 10. P.)
saṃnipātya - yathāmukhyaṃ saṃnipātya vaktavyāḥ sma śapāmahe / MBh, 12, 101, 29.1 (Abs. √saṃnipātay 10. P.)


√saṃnibudh 1. P.
to perceive completely or thoroughly
saṃnibodha - [..] tvanantaraṃ kṛtyaṃ yad vai tat saṃnibodhame / MBh, 7, 74, 38.1 (Imper. Pr. 2. sg. √saṃnibudh 1. P.)


√saṃnimajj 1. P.
to be immersed, to sink down, to sink entirely under
saṃnimajjant - saṃnimajjajjagad idaṃ gambhīre kālasāgare / MBh, 12, 28, 43.1 (Ind. Pr. √saṃnimajj 1. P.)


√saṃnimīl 1. P.
to completely shut, to entirely close
saṃnyamīlaḥ - [..] viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ // MBh, 14, 9, 33.2 (Impf. 2. sg. √saṃnimīl 1. P.)


√saṃniyam 1. P.
to annihilate, to destroy, to hold together, to keep back, to restrain, to subdue, to suppress
saṃniyacchati - saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ / Rām, Su, 20, 3.1 (Ind. Pr. 3. sg. √saṃniyam 1. P.)
saṃniyacchet - śeṣān rogān ghrāṇajān saṃniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam // Su, Utt., 23, 12.1 (Opt. Pr. 3. sg. √saṃniyam 1. P.)
saṃniyaccha - sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam // MBh, 14, 9, 7.2 (Imper. Pr. 2. sg. √saṃniyam 1. P.)
saṃniyamyate - iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu / RHT, 2, 17.1 (Ind. Pass. 3. sg. √saṃniyam 1. P.)

saṃniyacchant - ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā / MBh, 12, 259, 29.1 (Ind. Pr. √saṃniyam 1. P.)
saṃniyata - cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ // Rām, Ay, 27, 22.2 (PPP. √saṃniyam 1. P.)
saṃniyantum - na tathaitāni śakyante saṃniyantum asevayā / MaS, 2, 96.1 (Inf. √saṃniyam 1. P.)
saṃniyamya - saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati // MaS, 2, 93.2 (Abs. √saṃniyam 1. P.)


√saṃniyuj 7. P.
to appoint, to connect with, to employ, to place or put in
saṃniyokṣyāmi - tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ / MBh, 1, 58, 44.2 (Fut. 1. sg. √saṃniyuj 7. P.)

saṃniyukta - arthinā saṃniyukto vā pratyarthiprahito 'pi vā / KātSm, 1, 91.1 (PPP. √saṃniyuj 7. P.)


√saṃniyojay 10. P.
to appoint to, to intrust with, to place in or on
saṃniyojayet - sarandhrodarakācotthe kūpe tatsaṃniyojayet / RSK, 4, 84.1 (Opt. Pr. 3. sg. √saṃniyojay 10. P.)
saṃnyayojayat - etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat / MBh, 1, 173, 25.1 (Impf. 3. sg. √saṃniyojay 10. P.)

saṃniyojita - daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ // MBh, 1, 42, 13.2 (PPP. √saṃniyojay 10. P.)


√saṃniras 4. P.
to remove, to throw away
saṃnirasya - vidārya koṣṭham antrāṇi bahir vā saṃnirasya ca / AHS, Śār., 2, 34.1 (Abs. √saṃniras 4. P.)


√saṃnirīkṣ 1. Ā.
to look at
saṃnirīkṣya - adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ / Rām, Ār, 59, 2.1 (Abs. √saṃnirīkṣ 1. Ā.)


√saṃnirudh 7. Ā.
to check, to confine, to hinder, to keep back, to obstruct, to restrain, to shut in, to stop, to suppress, to withdraw
saṃnirudhyate - yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum [..] STKau, 1.2, 1.21 (Ind. Pass. 3. sg. √saṃnirudh 7. Ā.)
saṃnirudhyata - varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata // Rām, Utt, 14, 11.2 (Impf. Pass.3. sg. √saṃnirudh 7. Ā.)

saṃnirundhāna - kurvīta saṃnirundhāno mṛdvagnitvaṃ śirograham // Ca, Sū., 17, 51.2 (Ind. Pr. √saṃnirudh 7. Ā.)
saṃniruddha - tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato [..] PABh, 1, 1, 41.12 (PPP. √saṃnirudh 7. Ā.)
saṃniroddhavya - sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau // MaS, 9, 82.2 (Ger. √saṃnirudh 7. Ā.)
saṃniroddhum - panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ // Rām, Ki, 58, 14.2 (Inf. √saṃnirudh 7. Ā.)
saṃnirudhya - kapho 'lpo vāyunoddhūto dhamanīḥ saṃnirudhya tu / AHS, Sū., 7, 65.1 (Abs. √saṃnirudh 7. Ā.)


√saṃnirodhay 10. P.

saṃnirodhayet - yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet / RRĀ, V.kh., 11, 17.1 (Opt. Pr. 3. sg. √saṃnirodhay 10. P.)


√saṃnirvac 3. Ā.

saṃnirucyate - ābhyantaraṃ ca bāhyaṃ ca svarūpaṃ saṃnirucyate // RājNi, Sattvādivarga, 10.2 (Ind. Pass. 3. sg. √saṃnirvac 3. Ā.)


√saṃnirvā 4. P.
saṃnirvāya - tatastāṃ saṃnirvāyāha vāmahastāgrasaṃjñayā / MaPu, 154, 451.1 (Abs. √saṃnirvā 4. P.)


√saṃnilī 4. Ā.
to alight, to cower down, to disappear, to hide or conceal one's self, to settle down
saṃnyalīyata - upariṣṭācca vṛkṣasya balākā saṃnyalīyata / MBh, 3, 197, 3.1 (Impf. 3. sg. √saṃnilī 4. Ā.)
saṃnililyire - tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire // Rām, Yu, 80, 20.2 (Perf. 3. pl. √saṃnilī 4. Ā.)

saṃnilīna - tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ / Rām, Ki, 66, 41.1 (PPP. √saṃnilī 4. Ā.)


√saṃnivartay 10. Ā.
to cause to cease, to hinder, to prevent or divert from, to send back, to stop, to suppress
saṃnivartayet - atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // MaS, 4, 16.2 (Opt. Pr. 3. sg. √saṃnivartay 10. Ā.)
saṃnivartaya - saṃnivartaya kaunteya kṣutpipāse balānvayāt / MBh, 3, 141, 2.1 (Imper. Pr. 2. sg. √saṃnivartay 10. Ā.)
saṃnyavartayat - taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat // MBh, 1, 57, 4.3 (Impf. 3. sg. √saṃnivartay 10. Ā.)

saṃnivartayant - ā keśagrahaṇānmitram akāryāt saṃnivartayan / MBh, 5, 91, 11.1 (Ind. Pr. √saṃnivartay 10. Ā.)
saṃnivartya - saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // Rām, Ay, 15, 13.2 (Abs. √saṃnivartay 10. Ā.)


√saṃnivas 1. Ā.
to dwell or live together with, to inhabit, to live in
saṃnivasati - yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate / MBh, 12, 288, 32.1 (Ind. Pr. 3. sg. √saṃnivas 1. Ā.)
saṃnivaset - [..] cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivasetsamāgame // MBh, 3, 281, 29.2 (Opt. Pr. 3. sg. √saṃnivas 1. Ā.)
saṃnyavasat - phalamūlāśano rājā vane saṃnyavasacciram // MBh, 1, 81, 11.2 (Impf. 3. sg. √saṃnivas 1. Ā.)


√saṃnivāray 10. P.
to keep off or back, to restrain
saṃnyavārayat - putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave // MBh, 14, 78, 18.2 (Impf. 3. sg. √saṃnivāray 10. P.)

saṃnivārya - tisraḥ prayogairiha saṃnivāryāḥ śītaiśca samyagrasavīryajātaiḥ / Su, Utt., 48, 17.1 (Ger. √saṃnivāray 10. P.)
saṃnivārya - nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata // Rām, Yu, 70, 6.2 (Abs. √saṃnivāray 10. P.)


√saṃniviś 6. P.
to have intercourse or intimate connection with, to sit or settle down together with
saṃniviṣṭa - [..] cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ // BhāgP, 11, 5, 42.2 (PPP. √saṃniviś 6. P.)
saṃniviśya - saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya / SkPu, 13, 14.1 (Abs. √saṃniviś 6. P.)


√saṃnivṛt 1. Ā.
to cease, to desist from, to leave off, to pass away, to return from, to stop, to turn back
saṃnivartate - taistu pratihato vāyurapānaḥ saṃnivartate // Su, Nid., 2, 25.2 (Ind. Pr. 3. sg. √saṃnivṛt 1. Ā.)
saṃnivartatha - aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ // MBh, 12, 149, 82.2 (Ind. Pr. 2. pl. √saṃnivṛt 1. Ā.)
saṃnivartasva - siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ // Rām, Bā, 40, 4.2 (Imper. Pr. 2. sg. √saṃnivṛt 1. Ā.)
saṃnivartadhvam - siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm // Rām, Ki, 39, 62.2 (Imper. Pr. 2. pl. √saṃnivṛt 1. Ā.)
saṃnyavartata - [..] vāg anvavadad vāyo vāyo iti saṃnyavartata sa dakṣiṇāṃ diśam ejatataṃ vāg [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 4.1 (Impf. 3. sg. √saṃnivṛt 1. Ā.)
saṃnyavartatām - tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām / MBh, 7, 132, 39.1 (Impf. 3. du. √saṃnivṛt 1. Ā.)
saṃnyavartanta - naiva te saṃnyavartanta rāmasyānugatā ratham // Rām, Ay, 40, 2.2 (Impf. 3. pl. √saṃnivṛt 1. Ā.)
saṃnivartiṣye - nāhatvā saṃnivartiṣye tvām adya puruṣādhama // MBh, 7, 117, 18.2 (Fut. 1. sg. √saṃnivṛt 1. Ā.)

saṃnivṛtta - dvāpare saṃnivṛtte te vedā naśyanti vai kalau // MaPu, 144, 17.2 (PPP. √saṃnivṛt 1. Ā.)
saṃnivartitum - gatiṃ viditvā vaidehyāḥ saṃnivartitum arhatha // Rām, Ki, 40, 44.2 (Inf. √saṃnivṛt 1. Ā.)
saṃnivṛtya - saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ // Rām, Yu, 68, 1.2 (Abs. √saṃnivṛt 1. Ā.)


√saṃniveday 10. P.
to announce, to cause to know, to inform, to make known, to offer, to present, to tell
saṃnivedayet - varṣānte sarvagandhāḍhyāṃ pratimāṃ saṃnivedayet / LiPu, 1, 84, 17.1 (Opt. Pr. 3. sg. √saṃniveday 10. P.)
saṃnyavedayat - [..] gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat / MBh, 1, 71, 32.4 (Impf. 3. sg. √saṃniveday 10. P.)
saṃnivedyatām - mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām // Rām, Utt, 31, 10.2 (Imper. Pass. 3. sg. √saṃniveday 10. P.)

saṃnivedya - kanakakroḍasahitaṃ saṃnivedya paricchadam / GarPu, 1, 127, 19.1 (Abs. √saṃniveday 10. P.)


√saṃniveśay 10. P.
to appoint to, to cast or hurl upon, to cause to encamp, to cause to enter or sit down together, to deposit, to direct towards, to draw up, to fasten or fix or establish in or on, to found, to introduce into or lodge in, to intrust or commit anything to, to set down
saṃniveśayet - khaṃ saṃniveśayet kheṣu ceṣṭanasparśane 'nilam / MaS, 12, 120.1 (Opt. Pr. 3. sg. √saṃniveśay 10. P.)
saṃnyaveśayam - svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam / MBh, 5, 145, 21.1 (Impf. 1. sg. √saṃniveśay 10. P.)
saṃnyaveśayat - dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat // SkPu, 23, 40.2 (Impf. 3. sg. √saṃniveśay 10. P.)
saṃnyaveśayan - atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan // Rām, Ār, 1, 14.2 (Impf. 3. pl. √saṃniveśay 10. P.)
saṃniveśyate - arthinā svayam ānīto yo lekhye saṃniveśyate / KātSm, 1, 371.1 (Ind. Pass. 3. sg. √saṃniveśay 10. P.)
saṃniveśyatām - iha haimavate pāde garbho 'yaṃ saṃniveśyatām // Rām, Bā, 36, 16.2 (Imper. Pass. 3. sg. √saṃniveśay 10. P.)

saṃniveśita - devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ // Rām, Su, 1, 80.2 (PPP. √saṃniveśay 10. P.)
saṃniveśya - saṃniveśyātmamātrāsu sarvabhūtāni nirmame // MaS, 1, 16.2 (Abs. √saṃniveśay 10. P.)


√saṃniśāmay 10. P.
to come to know, to hear
saṃniśāmaya - tasya sarvasya śailāde udarkaṃ saṃniśāmaya // SkPu, 22, 4.3 (Imper. Pr. 2. sg. √saṃniśāmay 10. P.)
saṃniśāmyatām - yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām / Bṛhat, 20, 107.1 (Imper. Pass. 3. sg. √saṃniśāmay 10. P.)

saṃniśāmya - kṣayodayau vipulau saṃniśāmya tasmād alpaṃ nāvamanyeta vidvān // MBh, 12, 120, 36.2 (Abs. √saṃniśāmay 10. P.)


√saṃniṣad 1. Ā.
to sink or sit down
saṃnyaṣīdam - tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame / MBh, 5, 181, 15.1 (Impf. 1. sg. √saṃniṣad 1. Ā.)
saṃnyaṣīdata - sa rathopastham āsādya muhūrtaṃ saṃnyaṣīdata // MBh, 7, 93, 23.2 (Impf. 3. sg. √saṃniṣad 1. Ā.)
saṃniṣasāda - kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha // Rām, Utt, 41, 12.2 (Perf. 3. sg. √saṃniṣad 1. Ā.)
saṃniṣīdatuḥ - mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ // MBh, 1, 214, 27.2 (Perf. 3. du. √saṃniṣad 1. Ā.)

saṃniṣaṇṇa - atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ // Saṅgh, 1, 2.1 (PPP. √saṃniṣad 1. Ā.)


√saṃniṣic 6. P.
to pour into
saṃniṣiñcet - yaḥ śrotrayor amṛtaṃ saṃniṣiñced vidyām avidyasya yathā mamāyam / MBh, 1, 71, 50.3 (Opt. Pr. 3. sg. √saṃniṣic 6. P.)


√saṃniṣūday 10. P.
to kill
saṃniṣūdita - pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau / Rām, Yu, 59, 2.1 (PPP. √saṃniṣūday 10. P.)


√saṃniṣev 1. Ā.
to frequent, to inhabit
saṃniṣevita - gandharvair apsarobhiśca satataṃ saṃniṣevitam / MBh, 12, 338, 20.1 (PPP. √saṃniṣev 1. Ā.)
saṃniṣevya - vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca / MaS, 11, 203.1 (Abs. √saṃniṣev 1. Ā.)


√saṃnisṛj 6. Ā.
to transfer something to somebody
saṃnisṛjase - yaccāpi putradāraṃ svaṃ tat saṃnisṛjase mayi / MBh, 12, 136, 164.1 (Ind. Pr. 2. sg. √saṃnisṛj 6. Ā.)

saṃnisṛṣṭa - bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā // Rām, Ay, 42, 24.2 (PPP. √saṃnisṛj 6. Ā.)
saṃnisṛjya - adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca / MBh, 12, 286, 30.1 (Abs. √saṃnisṛj 6. Ā.)


√saṃnihan 2. P.
to kill, to strike, to strike at
saṃnijaghāna - pākaśāsanir āyastaḥ pārthaḥ saṃnijaghāna ha // MBh, 7, 114, 94.2 (Perf. 3. sg. √saṃnihan 2. P.)
saṃnihanyatām - madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām / MBh, 1, 119, 26.2 (Imper. Pass. 3. sg. √saṃnihan 2. P.)

saṃnihata - tena saṃnihatā yuddhe vatsā gopatinā yathā // LiPu, 1, 101, 18.2 (PPP. √saṃnihan 2. P.)
saṃnihatya - saṃnihatya kurukṣetraṃ sārdhaṃ tīrthaśatais tathā / LiPu, 1, 92, 128.1 (Abs. √saṃnihan 2. P.)


√saṃnī 1. P.
to bestow, to bring, to bring back, to conglomerate, to connect, to direct towards, to join, to lead or bring or put together, to lead or direct towards, to mingle, to mix, to mix together, to pay, to present with, to procure, to restore, to unite,
saṃnayati - yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute / MaS, 9, 106.1 (Ind. Pr. 3. sg. √saṃnī 1. P.)
saṃnayet - vākyābhāve tu sarveṣāṃ deśadṛṣṭena saṃnayet // KātSm, 1, 45.2 (Opt. Pr. 3. sg. √saṃnī 1. P.)
samanayat - taṃ taṃ samanayat kāmaṃ kṛcchreṇāpy ajitendriyaḥ // BhāgP, 11, 7, 56.2 (Impf. 3. sg. √saṃnī 1. P.)
saṃnīyate - yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam / RājNi, Śālyādivarga, 165.1 (Ind. Pass. 3. sg. √saṃnī 1. P.)

saṃnīya - sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā / MaS, 3, 244.1 (Abs. √saṃnī 1. P.)


√saṃnyas 1. P.
to abandon, to deposit, to give up, to impose, to intrust or commit to, to lay aside, to place or put or lay together, to put or lay down, to put or lay upon, to resign, to throw down together
saṃnyasyati - saṃnyasyatyatha vā tāṃ vai samādhau paryavasthitaḥ // MBh, 12, 189, 14.2 (Ind. Pr. 3. sg. √saṃnyas 1. P.)
saṃnyasyanti - saṃnyasyantyabalaṃ jantuṃ prāṇāyatanasaṃśritāḥ // Ca, Sū., 24, 43.2 (Ind. Pr. 3. pl. √saṃnyas 1. P.)
saṃnyaset - vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ // MaS, 6, 94.2 (Opt. Pr. 3. sg. √saṃnyas 1. P.)
saṃnyasiṣyāmi - prayāge saṃnyasiṣyāmi prasthāpayata mām iti // Bṛhat, 27, 40.2 (Fut. 1. sg. √saṃnyas 1. P.)
saṃnyasyate - yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā // Ca, Śār., 5, 18.2 (Ind. Pass. 3. sg. √saṃnyas 1. P.)

saṃnyasant - viprasya vai saṃnyasato devā dārādirūpiṇaḥ / BhāgP, 11, 18, 14.1 (Ind. Pr. √saṃnyas 1. P.)
saṃnyasta - prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye / GherS, 2, 26.1 (PPP. √saṃnyas 1. P.)
saṃnyasya - vāmapādaciter mūlaṃ saṃnyasya dharaṇītale / GherS, 2, 28.1 (Abs. √saṃnyas 1. P.)


√saṃnyāsay 10. P.
to make some lay something down
saṃnyāsayat - yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā / MBh, 7, 166, 27.1 (Impf. 3. sg. √saṃnyāsay 10. P.)


√saphalīkṛ 8. Ā.
to fulfill, to make successful
saphalīkuruṣva - manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin // MaPu, 54, 23.2 (Imper. Pr. 2. sg. √saphalīkṛ 8. Ā.)
saphalīkarotu - [..] svakarāvalambaṃ vāñchāṃ sa vo dinakaraḥ saphalīkarotu // MPāNi, Abhayādivarga, 3.2 (Imper. Pr. 3. sg. √saphalīkṛ 8. Ā.)
saphalīkriyatām - vijñāpanā madīyeyaṃ saphalīkriyatām iti // Bṛhat, 6, 32.2 (Imper. Pass. 3. sg. √saphalīkṛ 8. Ā.)

saphalīkṛta - asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ / Bṛhat, 5, 9.1 (PPP. √saphalīkṛ 8. Ā.)


√saphalībhū 1. Ā.

saphalībhavatām - tathā te rūpasaubhāgye saphalībhavatām iti // Bṛhat, 18, 548.2 (Imper. Pr. 3. sg. √saphalībhū 1. Ā.)


√samañjay 10. P.

samañjayet - chāyāchattre nivasyaitattābhyāṃ netre samañjayet / ĀK, 1, 12, 59.1 (Opt. Pr. 3. sg. √samañjay 10. P.)


√samatikram 6. P.
to cross or step over, to disregard, to elapse, to excel, to go or pass by entirely, to let pass by or elapse, to lose, to neglect, to pass away, to step out of, to surpass, to transgress
samatikramāmi - pūrvaṃ ca pāpaṃ samatikramāmi nānyac ca pāpaṃ prakaromi bhūyaḥ // BoCA, 2, 9.2 (Ind. Pr. 1. sg. √samatikram 6. P.)
samatikrāmat - paśyann apaśyann iva tat samatikrāmad acyutaḥ // MBh, 12, 312, 23.2 (Impf. 3. sg. √samatikram 6. P.)
samaticakrāma - tataḥ samaticakrāma malayaṃ nāma parvatam / MBh, 12, 319, 20.1 (Perf. 3. sg. √samatikram 6. P.)

samatikramant - priyatīrthavanā mārge padminīḥ samatikraman // MBh, 3, 150, 23.2 (Ind. Pr. √samatikram 6. P.)
samatikrānta - sā tvayā samatikrāntā pratijñā puruṣarṣabha / Rām, Bā, 43, 12.1 (PPP. √samatikram 6. P.)
samatikramitum - nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama / Rām, Ay, 18, 26.1 (Inf. √samatikram 6. P.)
samatikramya - dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum // ŚiSūV, 3, 6.1, 13.0 (Abs. √samatikram 6. P.)


√samatiyā 2. P.
to elapse, to go completely beyond, to pass by
samatyayuḥ - mahāratheṣu channeṣu māsā daśa samatyayuḥ // MBh, 4, 13, 1.3 (root Aor. 3. pl. √samatiyā 2. P.)


√samativṛt 1. Ā.
to avoid, to escape from, to pass by, to run away
samativartate - krūraḥ sarvavināśāya kālaḥ samativartate // MBh, 7, 10, 49.2 (Ind. Pr. 3. sg. √samativṛt 1. Ā.)
samativartante - arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā // MBh, 5, 36, 38.2 (Ind. Pr. 3. pl. √samativṛt 1. Ā.)

samativartitum - bhavatāṃ tu vaco nāham alaṃ samativartitum // MBh, 1, 171, 13.2 (Inf. √samativṛt 1. Ā.)


√samatisṛj 6. Ā.
samatisṛṣṭa - atha tarhy eta eva samatisṛṣṭāḥ stuvatām / ChāUp, 1, 11, 3.3 (PPP. √samatisṛj 6. Ā.)


√samatī 2. P.
to cross over, to excel, to go or pass by entirely, to go through or beyond, to surpass
samatīyāya - sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ // Rām, Ār, 52, 7.2 (Perf. 3. sg. √samatī 2. P.)

samatīta - atha kāle 'timahati samatīte śubhavrate / SkPu, 16, 14.1 (PPP. √samatī 2. P.)
samatītya - yogyatātrayam apyetat samatītya maheśvaraḥ / MṛgT, Vidyāpāda, 5, 9.1 (Abs. √samatī 2. P.)


√samadhigam 1. P.
to acquire, to approach, to come quite near, to go completely over, to go over, to go towards together, to read, to study, to surpass
samadhigacchati - yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati / MaS, 4, 20.1 (Ind. Pr. 3. sg. √samadhigam 1. P.)
samadhigacchanti - yat te samadhigacchanti yasya te tasya tad dhanam // MaS, 8, 416.2 (Ind. Pr. 3. pl. √samadhigam 1. P.)
samadhyagamat - [..] mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat // DKCar, 2, 1, 47.1 (them. Aor. 3. sg. √samadhigam 1. P.)
samadhigamyate - na tasmātparamaṃ kiṃcitpadaṃ samadhigamyate // LiPu, 1, 31, 3.3 (Ind. Pass. 3. sg. √samadhigam 1. P.)

samadhigata - pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ // BhāgP, 1, 9, 42.2 (PPP. √samadhigam 1. P.)
samadhigamya - [..] surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃsvalpaprajñānām anugrahārthaṃ vyaktam evopanyastam // GaṇKṬ, 7.2, 98.0 (Ger. √samadhigam 1. P.)
samadhigamya - tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva [..] BhāgP, 11, 6, 16.1 (Abs. √samadhigam 1. P.)


√samadhiruh 1. P.
to ascend, to be convinced of, to mount, to rise up, to rise up to
samadhirohati - na cainaṃ sahasākramya jarā samadhirohati / Su, Cik., 24, 42.1 (Ind. Pr. 3. sg. √samadhiruh 1. P.)

samadhirohant - samaṃ samadhirohantaḥ sarve te gaganecarāḥ / MaPu, 163, 40.1 (Ind. Pr. √samadhiruh 1. P.)
samadhirūḍha - sarve samadhirūḍhāḥ sma saṃgrāmānnaḥ samuddhara // MBh, 5, 56, 51.3 (PPP. √samadhiruh 1. P.)


√samadhiśī 2. Ā.

samadhiśerate - ekarūpā dvirūpā vā dravyaṃ samadhiśerate // AHSra, Sū., 9, 25.2, 8.2 (Ind. Pr. 3. pl. √samadhiśī 2. Ā.)


√samadhiśri 1. P.
to approach, to attack, to proceed or advance towards, to put in or on the fire
samadhiśritya - tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ / MBh, 3, 73, 12.1 (Abs. √samadhiśri 1. P.)


√samadhiṣṭhā 1. P.
to administer, to ascend, to govern, to guide, to manage, to mount upon, to preside, to stand over
samadhitiṣṭhata - tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhata // Rām, Bā, 59, 7.2 (Imper. Pr. 2. pl. √samadhiṣṭhā 1. P.)

samadhiṣṭhita - cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam / MaPu, 125, 37.1 (PPP. √samadhiṣṭhā 1. P.)


√samadhī 2. Ā.
to go over, to repeat or read through or study thoroughly
samadhīyate - daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate / MaS, 6, 93.1 (Ind. Pr. 3. pl. √samadhī 2. Ā.)

samadhīta - samadhītaṃ mayā brahma vratāni caritāni ca / MBh, 3, 139, 20.1 (PPP. √samadhī 2. Ā.)
samadhītya - tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit / MBh, 12, 61, 5.1 (Abs. √samadhī 2. Ā.)


√samadhyas 2. P.

samadhyāsuḥ - samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ // MaPu, 131, 18.2 (Perf. 3. pl. √samadhyas 2. P.)


√samadhyās 2. Ā.
to inhabit, to occupy, to sit upon together
samadhyāste - kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām / Rām, Yu, 19, 30.1 (Ind. Pr. 3. sg. √samadhyās 2. Ā.)
samadhyāsate - [..] januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate / RājNi, Pipp., 261.1 (Ind. Pr. 3. pl. √samadhyās 2. Ā.)


√samanukalpay 10. P.
to make any one attain to any state or condition
samanukalpayat - duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat / MBh, 3, 108, 17.1 (Impf. 3. sg. √samanukalpay 10. P.)


√samanukīrtay 10. Ā.
to declare, to praise
samanukīrtita - saṃśayātmabhir avyaktair hiṃsā samanukīrtitā // MBh, 12, 257, 4.2 (PPP. √samanukīrtay 10. Ā.)
samanukīrtya - tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai / MBh, 14, 70, 12.1 (Abs. √samanukīrtay 10. Ā.)


√samanukṛṣ 6. P.

samanukarṣadhvam - nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // Rām, Ay, 83, 9.2 (Imper. Pr. 2. pl. √samanukṛṣ 6. P.)


√samanukram 1. P.
to go or pass through completely, to run through
samanukramya - kramaśaḥ samanukramya punar atrāvrajec chuciḥ // BhāgP, 3, 30, 34.2 (Abs. √samanukram 1. P.)


√samanugam 1. P.
to follow, to go after, to penetrate, to pervade, to pursue
samanugacchasi - saṃketād bharatena tvaṃ rāmaṃ samanugacchasi / Rām, Ār, 57, 16.1 (Ind. Pr. 2. sg. √samanugam 1. P.)
samanugacchati - mūlānyasya praśākhāśca dahan samanugacchati // MBh, 12, 96, 17.2 (Ind. Pr. 3. sg. √samanugam 1. P.)

samanugata - [..] ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ [..] STKau, 15.2, 1.33 (PPP. √samanugam 1. P.)


√samanugā 3. P.
to follow, to follow quite closely, to go after together
samanvagāt - tatastāṃ prasthitāṃ devīm indrāṇī sā samanvagāt / MBh, 5, 14, 5.2 (root Aor. 3. sg. √samanugā 3. P.)


√samanugā 4. P.
to repeat in verse or metre
samanugīyate - gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate / Ca, Nid., 1, 41.1 (Ind. Pass. 3. sg. √samanugā 4. P.)


√samanucintay 10. P.
to meditate on, to reflect deeply about, to remember
samanucintaya - tattvato hi naraśreṣṭha buddhyā samanucintaya / Rām, Ār, 62, 15.1 (Imper. Pr. 2. sg. √samanucintay 10. P.)
samanucintayat - prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat // MBh, 3, 108, 5.2 (Impf. 3. sg. √samanucintay 10. P.)

samanucintita - tataḥ puṇyajalā ramyā rājñā samanucintitā / MBh, 3, 108, 6.1 (PPP. √samanucintay 10. P.)


√samanujñā 9. P.
to allow to go away, to authorize, to dismiss, to empower, to excuse, to favour, to forgive, to fully permit or allow or consent to, to grant leave of absence, to indulge, to pardon, to wholly acquiesce in or approve of
samanujānīta - tan me samanujānīta sarvāś cāmantrayāmi vaḥ // Rām, Ay, 34, 34.2 (Imper. Pr. 2. pl. √samanujñā 9. P.)
samanujñāsiṣam - samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa // MBh, 5, 172, 1.4 (athem. is-Aor. 1. sg. √samanujñā 9. P.)

samanujñāta - kāmaṃ vā samanujñātaḥ svayam eva samācaret // MaS, 3, 222.2 (PPP. √samanujñā 9. P.)
samanujñātum - abhipretāṃstu me kāmān samanujñātum arhasi / MBh, 3, 110, 34.1 (Inf. √samanujñā 9. P.)
samanujñāya - tatas taṃ samanujñāya guham ikṣvākunandanaḥ / Rām, Ay, 46, 60.1 (Abs. √samanujñā 9. P.)


√samanujñāpay 10. P.
to ask leave, to beg any favour from, to beg permission from, to bid adieu, to greet, to salute, to take leave of
samanujñāpya - gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam / MaS, 7, 224.1 (Abs. √samanujñāpay 10. P.)


√samanudhyā 4. P.
to reflect upon
samanudhyāya - kāṃ buddhiṃ samanudhyāya śāntaścarasi nirvṛtaḥ // MBh, 12, 171, 59.2 (Abs. √samanudhyā 4. P.)


√samanupaś 4. Ā.
to look at or on, to look well after, to observe, to perceive, to regard as
samanupaśyasi - atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi / MBh, 12, 348, 1.2 (Ind. Pr. 2. sg. √samanupaś 4. Ā.)
samanupaśyati - svenāsgplānena paraṃ sādhuṃ samanupaśyati / MBh, 1, 119, 38.38 (Ind. Pr. 3. sg. √samanupaś 4. Ā.)
samanupaśyanti - dhiyā samanupaśyanti tadgatāḥ savitur gatim // MBh, 12, 196, 9.2 (Ind. Pr. 3. pl. √samanupaś 4. Ā.)
samanupaśyeta - sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet / MBh, 12, 67, 8.1 (Opt. Pr. 3. sg. √samanupaś 4. Ā.)

samanupaśyant - [..] khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatātisra eṣaṇāḥ paryeṣṭavyā bhavanti / Ca, Sū., 11, 3.1 (Ind. Pr. √samanupaś 4. Ā.)


√samanupālay 10. P.
to keep, to maintain or observe well
samanupālaya - yaja dehi prajā rakṣa dharmaṃ samanupālaya / MBh, 12, 15, 53.1 (Imper. Pr. 2. sg. √samanupālay 10. P.)

samanupālayant - ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan / Rām, Ay, 23, 25.1 (Ind. Pr. √samanupālay 10. P.)


√samanupracch 6. P.
to ask or inquire about
samanupṛcchatu - yudhiṣṭhirastu māṃ rājā dharmān samanupṛcchatu / MBh, 12, 55, 2.1 (Imper. Pr. 3. sg. √samanupracch 6. P.)

samanupṛcchant - teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām / MBh, 14, 26, 8.1 (Ind. Pr. √samanupracch 6. P.)


√samanupraviś 6. Ā.
samanupraviśya - [..] vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā [..] Ca, Nid., 6, 6.1 (Abs. √samanupraviś 6. Ā.)


√samanupraveśay 10. Ā.

samanupraveśaya - [..] kuru kuru kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala [..] GarPu, 1, 38, 7.1 (Imper. Pr. 2. sg. √samanupraveśay 10. Ā.)


√samanuprāp 5. Ā.
to attain or reach or arrive at
samanuprāpta - dvāpare samanuprāpte tṛtīye yugaparyaye / BhāgP, 1, 4, 14.2 (PPP. √samanuprāp 5. Ā.)
samanuprāpya - satkāraṃ samanuprāpya kathābhir abhirañjayan / Rām, Bā, 22, 19.1 (Abs. √samanuprāp 5. Ā.)


√samanubandh 9. Ā.

samanubadhyante - etāni hi yena doṣeṇādhikenaikenānekena vā samanubadhyante tena tena doṣeṇa garbho 'nubadhyate [..] Ca, Vim., 8, 95.3 (Ind. Pass. 3. pl. √samanubandh 9. Ā.)


√samanubhuj 7. Ā.

samanubhuṅkte - kleśaṃ samanubhuṅkte ca viṣayāṇāṃ parigrahāt / PABh, 5, 34, 48.1 (Ind. Pr. 3. sg. √samanubhuj 7. Ā.)


√samanubhū 1. P.
to enjoy together, to feel, to perceive
samanubhavati - [..] mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati // PABh, 5, 39, 25.0 (Ind. Pr. 3. sg. √samanubhū 1. P.)


√samasgplan 4. Ā.
to assent, to consent to, to recognize together as
samasgplanyase - sa vīryavān kathaṃ sītāṃ hṛtāṃ samasgplanyase / Rām, Su, 38, 6.1 (Ind. Pr. 2. sg. √samasgplan 4. Ā.)


√samanuyā 2. P.
to follow, to go after
samanvayuḥ - māyayā mohitā nāryo devadevaṃ samanvayuḥ // KūPu, 2, 37, 13.2 (root Aor. 3. pl. √samanuyā 2. P.)

samanuyāta - drutaṃ samanuyātaśca droṇena rathināṃ varaḥ // MBh, 7, 67, 1.3 (PPP. √samanuyā 2. P.)


√samanurudh 7. Ā.

samanurundhati - kośakāro yathātmānaṃ kīṭaḥ samanurundhati / MBh, 12, 292, 4.1 (Ind. Pr. 3. sg. √samanurudh 7. Ā.)


√samanuvṛt 1. Ā.
to be the result or consequence, to conform to, to ensue, to follow after, to obey
samanuvarte - bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva [..] SātT, 2, 31.1 (Ind. Pr. 1. sg. √samanuvṛt 1. Ā.)
samanuvartase - yasya lobhābhibhūtasya matiṃ samanuvartase / MBh, 5, 146, 20.1 (Ind. Pr. 2. sg. √samanuvṛt 1. Ā.)
samanuvartate - dharmaś catuṣpān manujān kṛte samanuvartate / BhāgP, 3, 11, 22.1 (Ind. Pr. 3. sg. √samanuvṛt 1. Ā.)
samanuvartante - kālaṃ samanuvartante yathā bhāvā yuge yuge / MBh, 3, 148, 7.2 (Ind. Pr. 3. pl. √samanuvṛt 1. Ā.)

samanuvartamāna - tataḥ puṇyāhaśabdena gobrāhmaṇaṃ samanuvartamānā pradakṣiṇaṃ praviśet sūtikāgāram / Ca, Śār., 8, 35.2 (Ind. Pr. √samanuvṛt 1. Ā.)


√samanuvraj 1. P.
to follow or pursue with others, to go after
samanuvrajet - yadvat kāntāram ātiṣṭhannautsukyaṃ samanuvrajet / MBh, 12, 205, 13.1 (Opt. Pr. 3. sg. √samanuvraj 1. P.)
samanvavrajan - [..] tac cakraṃ te ca tat samanvavrajan // SkPu, 4, 38.2 (Impf. 3. pl. √samanuvraj 1. P.)


√samanuśās 2. P.
to govern, to instruct, to rule or regulate well, to teach thoroughly
samanuśāsti - kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha // MBh, 3, 61, 46.2 (Ind. Pr. 3. sg. √samanuśās 2. P.)


√samanuśī 2. Ā.

samanuśerate - sāsravāḥ āsravāsteṣu yasmāt samanuśerate // Abh, 1, 4.2 (Ind. Pr. 3. pl. √samanuśī 2. Ā.)


√samanuśuc 1. P.
to mourn over, to regret
samanuśocati - yodhyamānaṃ mahāvīryair imaṃ samanuśocati // MBh, 4, 18, 4.2 (Ind. Pr. 3. sg. √samanuśuc 1. P.)


√samanuśobhay 10. Ā.
to beautify, to decorate
samanuśobhita - phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam / LiPu, 1, 92, 22.1 (PPP. √samanuśobhay 10. Ā.)


√samanusṛ 3. P.
to intend, to plan
samanusarant - vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / BhPr, 7, 3, 134.2 (Ind. Pr. √samanusṛ 3. P.)
samanusartavya - evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ / RCint, 3, 157.6 (Ger. √samanusṛ 3. P.)


√samanusthā 1. Ā.

samanutiṣṭhanti - arthān samanutiṣṭhanti rakṣanti ca parasparam // MBh, 2, 5, 55.2 (Ind. Pr. 3. pl. √samanusthā 1. Ā.)
samanutiṣṭheta - yuktaḥ samanutiṣṭheta tuṣṭaścārair upaskṛtaḥ // MBh, 12, 120, 27.2 (Opt. Pr. 3. sg. √samanusthā 1. Ā.)

samanutiṣṭhant - yuktena śraddhayā samyag īhāṃ samanutiṣṭhatā // MBh, 12, 171, 9.2 (Ind. Pr. √samanusthā 1. Ā.)
samanuṣṭheya - yanmayā samanuṣṭheyaṃ brahmarṣe tad udāhara / MBh, 12, 315, 19.1 (Ger. √samanusthā 1. Ā.)


√samanusmṛ 1. P.
to recollect, to remember together
samanusmaret - sa prativibuddhaḥ saṃs tadeva janapadamantaḥpuraṃ samanusmaret / LAS, 2, 153.10 (Opt. Pr. 3. sg. √samanusmṛ 1. P.)

samanusmarant - vyādhivyādhitasātmyaṃ samanusmaran bhāvayed ayaḥpātre / AHS, Utt., 39, 133.1 (Ind. Pr. √samanusmṛ 1. P.)
samanusmṛtya - oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ / KūPu, 1, 7, 27.1 (Abs. √samanusmṛ 1. P.)


√samanvāgam 6. P.
to be endowed with, to be provided with, to meet with
samanvāgata - [..] atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatālaukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti / LAS, 2, 101.22 (PPP. √samanvāgam 6. P.)


√samapadhyā 4. Ā.
to injure, to think bad of
samapadhyāyata - tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ / MBh, 3, 197, 4.1 (Impf. 3. sg. √samapadhyā 4. Ā.)


√samapanud 6. Ā.

samapanudat - atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai [..] Rām, Yu, 102, 36.1 (Impf. 3. sg. √samapanud 6. Ā.)


√samapavarjay 10. P.
to deliver over, to offer to
samapavarjita - te coñchavṛttaye rājanmayā samapavarjite / MBh, 12, 192, 94.1 (PPP. √samapavarjay 10. P.)


√samapahā 3. Ā.
samapahāya - mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim / MBh, 3, 239, 2.2 (Abs. √samapahā 3. Ā.)


√samabhikāṇkṣ 1. Ā.

samabhikāṅkṣati - brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati // MBh, 12, 314, 40.2 (Ind. Pr. 3. sg. √samabhikāṇkṣ 1. Ā.)


√samabhikram 1. P.
to approach, to go near to
samabhikrāmat - taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ / MBh, 12, 347, 2.1 (Impf. 3. sg. √samabhikram 1. P.)
samabhicakrāma - rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm // Rām, Ār, 60, 5.2 (Perf. 3. sg. √samabhikram 1. P.)

samabhikrānta - caturthe samabhikrānte prathame divase gate / MBh, 3, 163, 17.1 (PPP. √samabhikram 1. P.)
samabhikramya - tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ / Rām, Ki, 16, 20.1 (Abs. √samabhikram 1. P.)


√samabhikrudh 4. P.
to become angry
samabhikruddha - te rātrau samabhikruddhā bhakṣayanti sadā munīn / MBh, 3, 100, 2.1 (PPP. √samabhikrudh 4. P.)


√samabhigam 1. P.
to approach, to go to, to go towards together, to have sexual intercourse with
samabhigacchanti - hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ // Rām, Ki, 39, 41.2 (Ind. Pr. 3. pl. √samabhigam 1. P.)
samabhyagacchat - sā punastat saraḥ samabhyagacchat / MBh, 12, 329, 40.2 (Impf. 3. sg. √samabhigam 1. P.)

samabhigacchant - tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ / Rām, Ār, 4, 17.1 (Ind. Pr. √samabhigam 1. P.)
samabhijagmivas - parāt parataraṃ prāpto dharmāt samabhijagmivān / MBh, 1, 200, 9.11 (Perf. √samabhigam 1. P.)
samabhigamya - [..] sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ [..] DKCar, Pūrvapīṭhikā, 2, 1.1 (Abs. √samabhigam 1. P.)


√samabhigā 3. P.
to approach, to go to
samabhyagāt - samabhyagāt kaśyapaviprasūnurāditya āgādbhaganāmadhārī // SkPu, 13, 11.2 (root Aor. 3. sg. √samabhigā 3. P.)


√samabhijan 4. Ā.
to arise, to spring up together
samabhijāyata - tataḥ kālena mahatā matiḥ samabhijāyata / Rām, Bā, 37, 23.1 (Impf. 3. sg. √samabhijan 4. Ā.)


√samabhijñā 9. Ā.
to recognize fully
samabhijānīhi - sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te // MBh, 14, 79, 15.2 (Imper. Pr. 2. sg. √samabhijñā 9. Ā.)

samabhijñāya - indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ / MBh, 3, 73, 24.1 (Abs. √samabhijñā 9. Ā.)


√samabhityaj 1. P.
to give up entirely, to wholly renounce or resign
samabhityakta - gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ / MBh, 3, 157, 39.1 (PPP. √samabhityaj 1. P.)
samabhityajya - sarvāstāḥ samabhityajya nimeṣādivyavasthitaḥ // MBh, 12, 9, 26.2 (Abs. √samabhityaj 1. P.)


√samabhidru 1. P.
to assail, to attack, to run or hasten towards or against, to rush full upon
samabhidravati - yathāyaṃ mām abhikruddhaḥ samabhidravati svayam / Rām, Yu, 80, 41.1 (Ind. Pr. 3. sg. √samabhidru 1. P.)
samabhidravanti - doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti / GarPu, 1, 70, 32.1 (Ind. Pr. 3. pl. √samabhidru 1. P.)
samabhidravat - acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat // Rām, Ār, 49, 10.2 (Impf. 3. sg. √samabhidru 1. P.)
samabhyadravatām - gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān // MBh, 4, 32, 5.2 (Impf. 3. du. √samabhidru 1. P.)
samabhidravan - pādapair giriśṛṅgaiśca yugapat samabhidravan // Rām, Yu, 59, 38.2 (Impf. 3. pl. √samabhidru 1. P.)
samabhidudrāva - harīn samabhidudrāva yugāntāgnir iva jvalan // Rām, Yu, 58, 47.2 (Perf. 3. sg. √samabhidru 1. P.)
samabhidudruvuḥ - rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ // Rām, Su, 21, 2.2 (Perf. 3. pl. √samabhidru 1. P.)

samabhidravant - yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan / MBh, 6, 103, 20.1 (Ind. Pr. √samabhidru 1. P.)
samabhidruta - jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ / MBh, 3, 200, 33.1 (PPP. √samabhidru 1. P.)
samabhidrutya - ūcatuḥ samabhidrutya nāsatyāvaśvināvidam // MBh, 3, 123, 2.2 (Abs. √samabhidru 1. P.)


√samabhidhā 3. Ā.
to address, to announce, to direct all one's thoughts to, to proclaim, to speak to
samabhyadhatta - [..] nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā [..] DKCar, 2, 2, 295.1 (Impf. 3. sg. √samabhidhā 3. Ā.)

samabhihita - [..] chokabhayaṃ prāptāsmo na caitat sarvaiḥ samabhihitaṃ te vayaṃ bhagavantam evopadhāvāma sarveṣām [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 28.1 (PPP. √samabhidhā 3. Ā.)


√samabhidhāv 1. Ā.
to attack, to run to
samabhidhāvata - varaṃ tad dhanur udyamya kharaṃ samabhidhāvata // Rām, Ār, 27, 19.2 (Impf. 3. sg. √samabhidhāv 1. Ā.)
samabhyadhāvan - samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ // MBh, 6, 90, 7.2 (Impf. 3. pl. √samabhidhāv 1. Ā.)

samabhidhāvant - sarvān samabhidhāvantaṃ yathā ruṣṭaṃ diśāgajam / Rām, Yu, 55, 94.1 (Ind. Pr. √samabhidhāv 1. Ā.)


√samabhidhyā 4. P.
to direct all the thoughts upon, to long for, to meditate on, to reflect deeply on
samabhidhyāti - ato 'nukteṣu yā nārī samabhidhyāti daurhṛdam / Su, Śār., 3, 28.1 (Ind. Pr. 3. sg. √samabhidhyā 4. P.)

samabhidhyāyant - samabhidhyāyataḥ sargaṃ prayatnena prajāpateḥ // LiPu, 1, 70, 199.2 (Ind. Pr. √samabhidhyā 4. P.)
samabhidhyāya - sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata // MBh, 5, 55, 4.2 (Abs. √samabhidhyā 4. P.)


√samabhipad 4. P.
to answer, to arrive at, to attain, to come to, to get one's reward, to reply
samabhipadyate - prāpyeha loke satkāraṃ svargaṃ samabhipadyate // MBh, 12, 154, 31.2 (Ind. Pr. 3. sg. √samabhipad 4. P.)
samabhipadyeta - yastaṃ samabhipadyeta na sa durgatim āpnuyāt // MBh, 14, 18, 19.2 (Opt. Pr. 3. sg. √samabhipad 4. P.)
samabhipadyata - yuvanāśvo mayetyeva satyaṃ samabhipadyata // MBh, 3, 126, 17.2 (Impf. 3. sg. √samabhipad 4. P.)
samabhipatsyāmaḥ - tataḥ samabhipatsyāmo manasā yat samīkṣitum // Rām, Yu, 52, 24.2 (Fut. 1. pl. √samabhipad 4. P.)


√samabhipīḍay 10. P.
to crush, to squeeze together
samabhipīḍayat - bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat / MBh, 1, 151, 18.15 (Impf. 3. sg. √samabhipīḍay 10. P.)


√samabhipūjay 10. P.
to honour, to worship
samabhipūjayet - kaṇṭhasūtraiḥ sakanakair viprān samabhipūjayet / MaPu, 93, 147.1 (Opt. Pr. 3. sg. √samabhipūjay 10. P.)

samabhipūjayant - tūṣṇīṃ tvenam upāsīta kāle samabhipūjayan // MBh, 4, 4, 12.2 (Ind. Pr. √samabhipūjay 10. P.)
samabhipūjita - vīryonnaddhā balodagrā rājñā samabhipūjitāḥ / MBh, 4, 12, 14.1 (PPP. √samabhipūjay 10. P.)
samabhipūjya - pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca / MBh, 3, 240, 28.1 (Abs. √samabhipūjay 10. P.)


√samabhipūray 10. P.
to fill, to till up
samabhipūrayant - vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan // MBh, 3, 135, 32.2 (Ind. Pr. √samabhipūray 10. P.)
samabhipūrita - tena śabdena mahatā laṅkā samabhipūritā / Rām, Yu, 48, 40.1 (PPP. √samabhipūray 10. P.)


√samabhipradru 1. Ā.
to come closer
samabhipradudruvuḥ - taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ // Rām, Yu, 68, 33.2 (Perf. 3. pl. √samabhipradru 1. Ā.)


√samabhipraśaṃs 2. Ā.

samabhipraśaṃsan - tayor abhūd bharata saṃprahāraḥ sudāruṇastaṃ samabhipraśaṃsan / MBh, 7, 94, 7.1 (Impf. 3. pl. √samabhipraśaṃs 2. Ā.)


√samabhipre 2. Ā.
to intend, to plan
samabhipretya - anyonyaṃ samabhipretya maithunasya samāgame / MBh, 12, 318, 20.1 (Abs. √samabhipre 2. Ā.)


√samabhiprekṣ 1. Ā.
to look at, to perceive, to view
samabhiprekṣya - nāradaṃ samabhiprekṣya sarvaṃ jānan purātanam // MBh, 12, 38, 5.3 (Abs. √samabhiprekṣ 1. Ā.)


√samabhiplu 1. Ā.
to cover, to eclipse, to flood, to inundate, to inundate, to overwhelm, to wash
samabhipupluve - tadviyogāddhi tān sarvāñśokaḥ samabhipupluve / MBh, 3, 49, 4.1 (Perf. 3. sg. √samabhiplu 1. Ā.)

samabhipluta - tāṃ vivarjayatas tasya rajasā samabhiplutām / MaS, 4, 42.1 (PPP. √samabhiplu 1. Ā.)


√samabhibhāṣ 1. P.
to address, to speak with or to
samabhibhāṣata - śukaḥ paramakalyāṇo girā samabhibhāṣata // MBh, 1, 117, 3.6 (Impf. 3. sg. √samabhibhāṣ 1. P.)
samabhyabhāṣanta - [..] daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ [..] DKCar, Pūrvapīṭhikā, 1, 59.1 (Impf. 3. pl. √samabhibhāṣ 1. P.)
samabhibhāṣiṣye - na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ // Rām, Utt, 15, 21.2 (Fut. 1. sg. √samabhibhāṣ 1. P.)

samabhibhāṣant - uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau // MBh, 3, 183, 17.2 (Ind. Pr. √samabhibhāṣ 1. P.)
samabhibhāṣitum - arhase ca kapiśreṣṭha mayā samabhibhāṣitum / Rām, Su, 34, 9.1 (Inf. √samabhibhāṣ 1. P.)


√samabhiyā 2. P.
to advance, to approach any one together, to go towards or near
samabhyayāt - vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt / MBh, 1, 68, 6.7 (root Aor. 3. sg. √samabhiyā 2. P.)
samabhyayuḥ - tadānanaṃ vivṛtam atipramāṇavat samabhyayur gaganam ivārditāḥ khagāḥ / MBh, 1, 24, 13.1 (root Aor. 3. pl. √samabhiyā 2. P.)


√samabhilaṣ 1. P.
to be eager for, to long for
samabhilaṣita - [..] anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogātparataḥ parakaivalyāvirbhāvaḥ // MṛgṬī, Vidyāpāda, 2, 9.2, 1.0 (PPP. √samabhilaṣ 1. P.)


√samabhivardhay 10. Ā.
to increase
samabhivardhayan - tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan / MBh, 5, 19, 14.1 (Impf. 3. pl. √samabhivardhay 10. Ā.)

samabhivardhayant - apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // Rām, Ay, 84, 20.2 (Ind. Pr. √samabhivardhay 10. Ā.)


√samabhivāñch 1. P.
to be eager for, to long for
samabhivāñchati - chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ [..] ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.1 (Ind. Pr. 3. sg. √samabhivāñch 1. P.)


√samabhivāday 10. P.
to address or salute respectfully
samabhivādya - prahṛṣṭavadanaḥ sarvā mātṝn samabhivādya saḥ / Rām, Ay, 107, 8.1 (Abs. √samabhivāday 10. P.)


√samabhivāhay 10. Ā.

samabhivāhyate - adhaḥkāyordhvavaktraśca netraiḥ samabhivāhyate // MBh, 12, 319, 16.2 (Ind. Pass. 3. sg. √samabhivāhay 10. Ā.)


√samabhivṛt 1. Ā.
to advance, to approach, to assail, to attack, to come near, to continue, to go towards, to recur, to remain, to return, to turn back
samabhivartate - nātra kaścid yathā bhāvaṃ prāṇī samabhivartate / Rām, Ay, 98, 27.1 (Ind. Pr. 3. sg. √samabhivṛt 1. Ā.)
samabhivartante - kṣipraṃ samabhivartante pratihatya balaujasī // Ca, Indr., 12, 57.2 (Ind. Pr. 3. pl. √samabhivṛt 1. Ā.)
samabhivarteta - brahman samabhivarteta sadvṛttaḥ saṃstapodhana // MBh, 1, 188, 10.3 (Opt. Pr. 3. sg. √samabhivṛt 1. Ā.)
samabhivartata - tasyaivaṃ vartamānasya kālaḥ samabhivartata / Rām, Bā, 8, 10.1 (Impf. 3. sg. √samabhivṛt 1. Ā.)
samabhyavartanta - pārthāḥ samabhyavartanta bhīmasenapurogamāḥ // MBh, 7, 34, 1.3 (Impf. 3. pl. √samabhivṛt 1. Ā.)


√samabhivyāp 5. Ā.
to permeate
samabhivyāpya - śarīraṃ samabhivyāpya svakāleṣu jvarāgamam // Su, Utt., 39, 18.2 (Abs. √samabhivyāp 5. Ā.)


√samabhivyāhṛ 1. P.
to associate together, to bring together, to mention together
samabhivyāhṛta - [..] bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtamadhyāyavyākhyānapratijñāṃ lambhayati // ĀyDī, Sū., 1, 1, 31.0 (PPP. √samabhivyāhṛ 1. P.)


√samabhiṣic 6. P.
to anoint, to consecrate, to sprinkle down upon, to wet
samabhyaṣiñcan - upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak // Rām, Yu, 15, 32.2 (Impf. 3. pl. √samabhiṣic 6. P.)


√samabhiṣecay 10. Ā.

samabhiṣecayat - svarājye pitṛbhir gupte prītyā samabhiṣecayat // MBh, 14, 91, 34.2 (Impf. 3. sg. √samabhiṣecay 10. Ā.)


√samabhiṣṭu 2. P.
to extol, to praise highly
samabhituṣṭuvuḥ - govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ // MBh, 12, 330, 5.2 (Perf. 3. pl. √samabhiṣṭu 2. P.)

samabhiṣṭūya - tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ / Rām, Bā, 14, 17.1 (Abs. √samabhiṣṭu 2. P.)


√samabhispṛś 6. Ā.
samabhispṛṣṭa - saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam // Rām, Su, 1, 56.2 (PPP. √samabhispṛś 6. Ā.)


√samabhisaṃdhā 3. Ā.
samabhisaṃdhāya - tapaḥ samabhisaṃdhāya vanam evānvapadyata // MBh, 3, 183, 32.2 (Abs. √samabhisaṃdhā 3. Ā.)


√samabhisṛp 1. Ā.

samabhisarpantu - śarāḥ samabhisarpantu valmīkam iva pannagāḥ // MBh, 4, 43, 15.2 (Imper. Pr. 3. pl. √samabhisṛp 1. Ā.)


√samabhihan 4. Ā.
samabhighnant - śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī // Rām, Ki, 19, 20.2 (Ind. Pr. √samabhihan 4. Ā.)


√samabhiharṣay 10. P.
to cause great joy or exultation, to delight, to gladden
samabhiharṣayant - manasā sa muhūrtaṃ vai raṇe samabhiharṣayan // MBh, 14, 73, 19.2 (Ind. Pr. √samabhiharṣay 10. P.)


√samabhī 2. P.
to accrue to, to approach, to attend, to come near, to follow, to go towards, to wait upon
samabhyeti - āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // Rām, Ay, 90, 13.2 (Ind. Pr. 3. sg. √samabhī 2. P.)


√samabhyañj 7. Ā.
to smear
samabhyajya - vidārikāṃ samabhyajya svinnāṃ vimlāpya lepayet / Su, Cik., 20, 12.1 (Abs. √samabhyañj 7. Ā.)


√samabhyatikram 1. P.
to come upon or into, to enter into
samabhyatikrāmat - cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā // Rām, Utt, 79, 13.2 (Impf. 3. sg. √samabhyatikram 1. P.)


√samabhyarcay 10. P.
to worship
samabhyarcya - kathaṃ liṅgamabhūlliṅge samabhyarcyaḥ sa śaṅkaraḥ // LiPu, 1, 17, 2.3 (Ger. √samabhyarcay 10. P.)
samabhyarcya - rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ // UḍḍT, 9, 69.2 (Abs. √samabhyarcay 10. P.)


√samabhyas 1. P.
to exercise, to practise
samabhyaset - mṛtyumārgasthito yogī jñātvā karma samabhyaset // AmŚā, 1, 58.1 (Opt. Pr. 3. sg. √samabhyas 1. P.)

samabhyasta - uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet // GherS, 3, 11.2 (PPP. √samabhyas 1. P.)
samabhyasya - candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ / GorŚ, 1, 59.1 (Abs. √samabhyas 1. P.)


√samabhyāgam 1. P.
to come near, to meet
samabhyāgata - tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire // Rām, Su, 56, 93.2 (PPP. √samabhyāgam 1. P.)


√samabhyāgā 3. P.
to approach, to come near, to come upon, to seize, to visit
samabhyāgāt - purā māṃ strī samabhyāgācchaṃtano bhūtaye tava // MBh, 1, 92, 20.2 (root Aor. 3. sg. √samabhyāgā 3. P.)
samabhyāgāt - annārthinī samabhyāgāt saputrā kālacoditā / MBh, 1, 136, 7.4 (Proh. 3. sg. √samabhyāgā 3. P.)


√samabhyukṣ 6. Ā.
to sprinkle
samabhyukṣya - arghyāmbunā samabhyukṣya dravyāṇi ca viśeṣataḥ / LiPu, 2, 22, 39.1 (Abs. √samabhyukṣ 6. Ā.)


√samabhyudīr 2. Ā.
samabhyudīrṇa - samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrān abhitaḥ sthitān raṇe / MBh, 6, 73, 42.1 (PPP. √samabhyudīr 2. Ā.)


√samabhyuddhṛ 2. P.
to draw out, to draw out of danger or distress, to extract, to promote further, to raise, to rescue
samabhyuddharamāṇa - samabhyuddharamāṇasya dīkṣāśramapadaṃ bhavet // MBh, 12, 66, 7.2 (Ind. Pr. √samabhyuddhṛ 2. P.)


√samabhye 2. P.
to approach, to come up to, to go near to
samabhyehi - śikhaṇḍinam athovāca samabhyehi pitāmaham // MBh, 6, 106, 1.3 (Imper. Pr. 2. sg. √samabhye 2. P.)

samabhyetya - vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī // SkPu, 13, 14.2 (Abs. √samabhye 2. P.)


√samay 10. P.

samayet - āpothya samayedbhagnaṃ tato bhagnavadācaret // Su, Cik., 3, 52.2 (Opt. Pr. 3. sg. √samay 10. P.)


√samayīkṛ 8. Ā.
samayīkṛta - satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // Rām, Ay, 101, 16.2 (PPP. √samayīkṛ 8. Ā.)


√samarasīkṛ 8. P.
samarasīkṛtya - śūlaṃ samarasīkṛtya rase rasam iva sthitam / TantS, Dvāviṃśam āhnikam, 44.1 (Abs. √samarasīkṛ 8. P.)


√samarc 1. P.
to adore, to adorn, to decorate, to establish, to fix, to honour, to worship
samarcanti - pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ // MBh, 12, 47, 32.2 (Ind. Pr. 3. pl. √samarc 1. P.)
samānarcuḥ - narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ // Rām, Ay, 3, 32.2 (Perf. 3. pl. √samarc 1. P.)


√samarcay 10. P.
to worship
samarcayanti - pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam // MaPu, 153, 142.2 (Ind. Pr. 3. pl. √samarcay 10. P.)
samarcayet - namo'ntena tu deveśi āsanaṃ ca samarcayet / MBhT, 6, 42.1 (Opt. Pr. 3. sg. √samarcay 10. P.)
samarcaya - snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam / SkPu (Rkh), Revākhaṇḍa, 8, 50.1 (Imper. Pr. 2. sg. √samarcay 10. P.)
samarcayat - tam āśramapadaṃ prāptam ṛṣer bhāryā samarcayat / MBh, 3, 116, 20.1 (Impf. 3. sg. √samarcay 10. P.)
samarcayāmāsuḥ - samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān // MBh, 1, 186, 15.2 (periphr. Perf. 3. pl. √samarcay 10. P.)
samarcyate - yo yajñairakhilairīśo yogena ca samarcyate / KūPu, 2, 31, 14.2 (Ind. Pass. 3. sg. √samarcay 10. P.)

samarcita - śivasthāne tu kartavyo japaḥ surasamarcite / Maṇi, 1, 24.1 (PPP. √samarcay 10. P.)
samarcya - samarcya sthāpayelliṅgaṃ tīrthamadhye śivāsane / LiPu, 2, 47, 14.1 (Abs. √samarcay 10. P.)


√samarjay 10. Ā.
to obtain
samarjayasva - mṛtaṃ ca yanna muñcati samarjayasva tad dhanam // MBh, 12, 309, 45.2 (Imper. Pr. 2. sg. √samarjay 10. Ā.)
samārjayan - kṣaṇena cānnapānāni guṇavanti samārjayan // MBh, 5, 82, 24.2 (Impf. 3. pl. √samarjay 10. Ā.)

samarjita - samarjito vainayiko manovāktanuceṣṭayā // MṛgT, Vidyāpāda, 10, 28.2 (PPP. √samarjay 10. Ā.)


√samarthībhū 1. Ā.
to be able
samarthībhavet - [..] prabhavet kathamapi samarthībhavet sattvaṃ yatnataḥ samarthībhavedityarthaḥ // Mugh, 4, 2.2, 3.0 (Opt. Pr. 3. sg. √samarthībhū 1. Ā.)


√samarday 10. P.
to distress, to pain greatly, to wound
samārdayat - athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat // MBh, 6, 43, 21.3 (Impf. 3. sg. √samarday 10. P.)


√samardhay 10. P.
to bestow liberally on, to cause to be abundantly furnished with
samardhayati - [..] 'nakti tābhyām evainaṃ taṃ tanūbhyāṃ samardhayati yan nirmārgasyādadhāty avakūtyā vai vīryaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 15.0 (Ind. Pr. 3. sg. √samardhay 10. P.)


√samarpay 10. Ā.
to deliver, to give, to hand over, to put into, to shoot, to stretch out from
samarpayāmi - samarpayāmi deveśi pūjāvidhir iti priye // MBhT, 7, 10.2 (Ind. Pr. 1. sg. √samarpay 10. Ā.)
samarpayet - yathaivātmā tathā vajraṃ tasmān maulyaṃ samarpayet // AgRa, 1, 8.2 (Opt. Pr. 3. sg. √samarpay 10. Ā.)
samarpaya - samarpaya bhadre kṣurabhāṇḍam // TAkh, 1, 88.1 (Imper. Pr. 2. sg. √samarpay 10. Ā.)
samarpayadhvam - yantracchidreṇābhyatikramya lakṣyaṃ samarpayadhvaṃ khagamair daśārdhaiḥ // MBh, 1, 176, 34.2 (Imper. Pr. 2. pl. √samarpay 10. Ā.)
samārpayat - bhāradvājastato bhīmaṃ ṣaḍviṃśatyā samārpayat // MBh, 6, 90, 15.2 (Impf. 3. sg. √samarpay 10. Ā.)
samarpayan - sudharmā sudhanuścaiva subāhuśca samarpayan // MBh, 7, 17, 20.2 (Impf. 3. pl. √samarpay 10. Ā.)
samarpayāmāsa - prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ // Rām, Ār, 44, 35.2 (periphr. Perf. 3. sg. √samarpay 10. Ā.)
samarpyatām - preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām // MBh, 5, 4, 26.2 (Imper. Pass. 3. sg. √samarpay 10. Ā.)

samarpayant - virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan / Rām, Ār, 49, 30.1 (Ind. Pr. √samarpay 10. Ā.)
samarpita - chidyante kāminaḥ kecidanye śūlasamarpitāḥ / BoCA, 8, 78.1 (PPP. √samarpay 10. Ā.)
samarpitavant - [..] uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān // H, 0, 47.1 (PPA. √samarpay 10. Ā.)
samarpya - tasya vā tat samarpyaṃ syāt sthāpayed vā parasya tat // KātSm, 1, 120.2 (Ger. √samarpay 10. Ā.)
samarpya - samarpya kuñcikāṭṭālaṃ bhṛgave brahmavādine / SkPu (Rkh), Revākhaṇḍa, 182, 13.1 (Abs. √samarpay 10. Ā.)


√samalaṃkṛ 8. Ā.
to adorn, to decorate
samalaṃkaroti - viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti // MaPu, 139, 26.2 (Ind. Pr. 3. sg. √samalaṃkṛ 8. Ā.)
samalaṃcakruḥ - śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ / MBh, 1, 118, 8.2 (Perf. 3. pl. √samalaṃkṛ 8. Ā.)

samalaṃkṛta - anantaliṅgaiḥ samalaṃkṛteṣu cacāra tīrthāyataneṣv ananyaḥ // BhāgP, 3, 1, 18.2 (PPP. √samalaṃkṛ 8. Ā.)
samalaṃkṛtya - sā tadā samalaṃkṛtya sītā surasutopamā / Rām, Ay, 111, 12.1 (Abs. √samalaṃkṛ 8. Ā.)


√samavakṛ 6. P.
to cover entirely, to overwhelm with, to scatter completely over
samavākiram - taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram // MBh, 3, 163, 24.2 (Impf. 1. sg. √samavakṛ 6. P.)
samavākirat - [..] mama sūtaṃ ca hayāṃś ca samavākirat / MBh, 3, 21, 20.1 (Impf. 3. sg. √samavakṛ 6. P.)
samavākiran - surāsuragaṇān mālyaiḥ sarvataḥ samavākiran // MBh, 1, 16, 17.2 (Impf. 3. pl. √samavakṛ 6. P.)


√samavakṣip 6. P.
to cast or thrust away, to repel
samavākṣipat - jagrāha tām uttaravastradeśe jayadrathas taṃ samavākṣipat sā / MBh, 3, 252, 23.1 (Impf. 3. sg. √samavakṣip 6. P.)


√samavagāh 1. Ā.

samavagāhata - mataṃgasarasaṃ nāma hradaṃ samavagāhata // Rām, Ār, 71, 13.2 (Impf. 3. sg. √samavagāh 1. Ā.)


√samavaguṇṭhay 10. P.
to wrap up completely
samavaguṇṭhita - nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā // Rām, Utt, 26, 10.2 (PPP. √samavaguṇṭhay 10. P.)


√samavacchad 1. P.
to cover completely, to hide
samavacchanna - pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ / MBh, 1, 110, 8.1 (PPP. √samavacchad 1. P.)


√samavajñā 9. Ā.
to despise
samavajñāta - lokasya samavajñātaṃ nihīnāśanavāsasam // MBh, 5, 131, 24.2 (PPP. √samavajñā 9. Ā.)


√samavatāray 10. P.
to cause to descend
samavatārayet - uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / RKDh, 1, 1, 41.1 (Opt. Pr. 3. sg. √samavatāray 10. P.)
samavatārayat - kṛtaprasādo rājā taṃ tataḥ samavatārayat // MBh, 1, 101, 19.2 (Impf. 3. sg. √samavatāray 10. P.)


√samavatṛ 4. P.
to descend
samavatīrṇa - prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇḍale sukhaṃ niṣasāda // DKCar, 2, 1, 76.1 (PPP. √samavatṛ 4. P.)


√samavapīḍay 10. P.
to press together
samavapīḍya - sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā // Su, Sū., 27, 12.2 (Abs. √samavapīḍay 10. P.)


√samavabudh 4. P.
to know, to learn, to perceive clearly, to understand fully
samavabudhyeyam - nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // Rām, Ay, 9, 29.2 (Opt. Pr. 1. sg. √samavabudh 4. P.)
samavabudhyeran - janāḥ samavabudhyeran bhīmo 'yam iti bhārata // MBh, 4, 32, 18.3 (Opt. Pr. 3. pl. √samavabudh 4. P.)


√samavalamb 1. Ā.
to embrace, to take hold of
samavalambata - vṛttābhyām anurūpābhyām ūrū samavalambata // MBh, 3, 144, 3.2 (Impf. 3. sg. √samavalamb 1. Ā.)


√samavalokay 10. P.
to behold, to inspect, to look at or about, to perceive
samavalokayam - kimetaditi saṃcintya diśaḥ samavalokayam // SkPu (Rkh), Revākhaṇḍa, 8, 13.2 (Impf. 1. sg. √samavalokay 10. P.)

samavalokayant - udvignahṛdayaḥ sarvā diśaḥ samavalokayan / Rām, Ki, 2, 2.1 (Ind. Pr. √samavalokay 10. P.)
samavalokita - yatnena mahatā bhūyo raviḥ samavalokitaḥ / Rām, Ki, 60, 12.1 (PPP. √samavalokay 10. P.)
samavalokya - [..] āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokyasamudvīkṣya // SūrŚṬī, 1, 4.2, 6.0 (Abs. √samavalokay 10. P.)


√samavaṣṭambh 9. P.
to confirm, to raise up, to rest on for support
samavaṣṭabhya - tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru // Rām, Utt, 27, 9.2 (Abs. √samavaṣṭambh 9. P.)


√samavasṛj 6. P.
to abandon, to cast or hurl down upon, to impose upon, to leave out, to let go
samavāsṛjat - tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat / MBh, 3, 40, 26.1 (Impf. 3. sg. √samavasṛj 6. P.)
samavāsṛjan - kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan // MBh, 1, 98, 18.2 (Impf. 3. pl. √samavasṛj 6. P.)


√samavaskanday 10. P.

samavaskandayet - samavaskandayec cainaṃ rātrau vitrāsayet tathā // MaS, 7, 196.2 (Opt. Pr. 3. sg. √samavaskanday 10. P.)


√samavastṛ 5. P.
to cover, to hide
samavāstṛṇot - tatas tān antarīyeṇa vāsasā samavāstṛṇot / MBh, 3, 58, 13.1 (Impf. 3. sg. √samavastṛ 5. P.)

samavastṛta - na sma prajñāyate kiṃcid ambhasā samavastṛte / MBh, 3, 179, 5.1 (PPP. √samavastṛ 5. P.)
samavastīrya - ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ // MBh, 1, 217, 18.2 (Abs. √samavastṛ 5. P.)


√samavasthā 1. Ā.
to dwell, to stay
samavātiṣṭhata - bhaikṣyaṃ bhaikṣyamiti procya dvāre samavātiṣṭhata // SkPu, 7, 1.3 (Impf. 3. sg. √samavasthā 1. Ā.)

samavasthita - tāṃ sa āpatatīṃ vīkṣya bhagavān samavasthitaḥ / BhāgP, 3, 19, 11.1 (PPP. √samavasthā 1. Ā.)
samavasthātum - na śekuḥ samavasthātuṃ nihate vāhinīpatau / Rām, Yu, 46, 49.1 (Inf. √samavasthā 1. Ā.)
samavasthāya - samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ / MBh, 1, 96, 31.6 (Abs. √samavasthā 1. Ā.)


√samavasthāpay 10. P.
to cause to stand from or still, to establish, to found, to stop
samavasthāpita - samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu // MBh, 1, 103, 3.2 (PPP. √samavasthāpay 10. P.)
samavasthāpya - tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ / MBh, 3, 23, 38.1 (Abs. √samavasthāpay 10. P.)


√samavahā 3. Ā.
samavahāya - vyasanaśatānvitāḥ samavahāya guroś caraṇaṃ vaṇija ivāja santy [..] HBh, 1, 36.2 (Abs. √samavahā 3. Ā.)


√samavākṣip 6. Ā.
samavākṣipta - nidrayā samavākṣiptāstūṣṇīm āsan viśāṃ pate // MBh, 7, 159, 34.2 (PPP. √samavākṣip 6. Ā.)


√samavāp 5. Ā.
to attain, to gain, to incur, to meet with, to obtain, to reach
samavāpnoti - tatpadaṃ samavāpnoti rasaliṅgasya pūjayā / ĀK, 1, 2, 213.1 (Ind. Pr. 3. sg. √samavāp 5. Ā.)
samavāpnuyām - bahvanarthakaraṃ pāpam eko 'haṃ samavāpnuyām / MBh, 1, 20, 15.26 (Opt. Pr. 1. sg. √samavāp 5. Ā.)
samavāpnuyāḥ - yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ / Rām, Utt, 47, 12.1 (Opt. Pr. 2. sg. √samavāp 5. Ā.)
samavāpnuyāt - parātmanaḥ samāyogāt samādhiṃ samavāpnuyāt // GherS, 7, 16.2 (Opt. Pr. 3. sg. √samavāp 5. Ā.)
samavāpnuhi - anayā saha samprītimatulāṃ samavāpnuhi // MaPu, 30, 35.2 (Imper. Pr. 2. sg. √samavāp 5. Ā.)
samavāpsyāmi - niyataṃ samavāpsyāmi sarvam eva yathepsitam / MBh, 6, 103, 41.1 (Fut. 1. sg. √samavāp 5. Ā.)
samavāpsyasi - kuru rājendra nirvāṇamavaśyaṃ samavāpsyasi // MaPu, 100, 33.3 (Fut. 2. sg. √samavāp 5. Ā.)
samavāpsyati - sa guhyagaṇadevānāṃ samatāṃ samavāpsyati // SkPu, 7, 30.2 (Fut. 3. sg. √samavāp 5. Ā.)
samavāpsyatha - caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha // MaPu, 70, 24.3 (Fut. 2. pl. √samavāp 5. Ā.)
samavāpa - pūrṇaṃ varṣaśatānyaṣṭau samavāpa mahāvratam // Rām, Utt, 13, 25.2 (Perf. 1. sg. √samavāp 5. Ā.)
samavāpa - [..] viśantaṃ vapurātmanaḥ sā na tannimittaṃ samavāpatāpam // BCar, 1, 4.2 (Perf. 3. sg. √samavāp 5. Ā.)
samavāpatuḥ - vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ // MBh, 3, 275, 63.2 (Perf. 3. du. √samavāp 5. Ā.)
samavāpyate - asmāhake vṛṣotsargādyatpuṇyaṃ samavāpyate // SkPu (Rkh), Revākhaṇḍa, 146, 76.2 (Ind. Pass. 3. sg. √samavāp 5. Ā.)

samavāpta - rarāja bhaimī samavāptakāmā śītāṃśunā rātrir ivoditena // MBh, 3, 75, 27.2 (PPP. √samavāp 5. Ā.)
samavāptavant - astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān / MBh, 7, 11, 23.1 (PPA. √samavāp 5. Ā.)
samavāpya - sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ // SkPu, 12, 63.2 (Abs. √samavāp 5. Ā.)


√samave 2. P.
to be united in, to come or meet or mix or assemble together, to consider, to know, to regard
samavehi - anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi [..] BCar, 8, 43.2 (Imper. Pr. 2. sg. √samave 2. P.)

samaveta - [..] tad ātmany asti na tu śarīrasamavetamiti cārvākanirākaraṇe vakṣyāmaḥ // MṛgṬī, Vidyāpāda, 2, 6.2, 1.0 (PPP. √samave 2. P.)
samavetya - samavetya ca devānāṃ gaṇāḥ pārtham apūjayan // MBh, 1, 114, 39.2 (Abs. √samave 2. P.)


√samavekṣ 1. P.
to acknowledge, to behold, to consider, to heed, to look at, to mind, to notice, to observe, to perceive, to reflect or ponder on, to think fit or necessary
samavekṣase - [..] nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase / Rām, Ār, 51, 15.1 (Ind. Pr. 2. sg. √samavekṣ 1. P.)
samavekṣate - ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate // MBh, 12, 80, 8.2 (Ind. Pr. 3. sg. √samavekṣ 1. P.)
samavekṣante - devās taṃ samavekṣante girirājaṃ divaṃ gatam // Rām, Ki, 42, 54.2 (Ind. Pr. 3. pl. √samavekṣ 1. P.)
samavekṣasva - aṅgātmānaṃ samavekṣasva bālaṃ kiṃ ślāghase durlabhā vādasiddhiḥ // MBh, 3, 133, 8.3 (Imper. Pr. 2. sg. √samavekṣ 1. P.)
samavaikṣathāḥ - vīkṣamāṇastatastaṃ vai vāyasaṃ samavaikṣathāḥ / Rām, Su, 36, 23.1 (Impf. 2. sg. √samavekṣ 1. P.)
samavaikṣata - viniśvasya viniśvasya śaśinaṃ samavaikṣata // Rām, Utt, 26, 8.2 (Impf. 3. sg. √samavekṣ 1. P.)
samavaikṣan - devagandharvasahitāḥ samavaikṣan maharṣayaḥ // MBh, 3, 195, 17.2 (Impf. 3. pl. √samavekṣ 1. P.)

samavekṣamāṇa - tasminvane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā / BCar, 1, 8.1 (Ind. Pr. √samavekṣ 1. P.)
samavekṣita - parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ // Rām, Su, 1, 188.2 (PPP. √samavekṣ 1. P.)
samavekṣitum - kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi / MBh, 3, 49, 13.1 (Inf. √samavekṣ 1. P.)
samavekṣya - sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā / MaS, 2, 8.1 (Abs. √samavekṣ 1. P.)
samavekṣyamāṇa - kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ // ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.2 (Ind. Pass. √samavekṣ 1. P.)


√samaś 9. P.
to eat, to enjoy, to taste
samaśnāti - yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam // SkPu (Rkh), Revākhaṇḍa, 11, 31.2 (Ind. Pr. 3. sg. √samaś 9. P.)
samaśnīyāt - naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ / MaS, 6, 19.1 (Opt. Pr. 3. sg. √samaś 9. P.)

samaśnant - harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca / AHS, Utt., 39, 147.1 (Ind. Pr. √samaś 9. P.)


√samaś 5. Ā.
to accomplish, to attain, to fulfil, to gain, to obtain, to pervade or penetrate thoroughly, to reach
samaśnute - yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute // MaS, 2, 5.2 (Ind. Pr. 3. sg. √samaś 5. Ā.)
samaśnuyāt - [..] yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt / MBh, 3, 200, 8.1 (Opt. Pr. 3. sg. √samaś 5. Ā.)


√samas 4. P.
to be compounded, to add, to combine, to compound, to connect, to form a compound, to mingle, to mix, to throw or put together
samasyanti - kecid ojo'bhidhitsantaḥ samasyanti bahūnyapi / KāvAl, 2, 2.1 (Ind. Pr. 3. pl. √samas 4. P.)

samasta - tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānāti / ChāUp, 8, 6, 3.1 (PPP. √samas 4. P.)


√samas 2. P.
to be, to be like, to be united with, to equal, to exist
samāsan - anye ca bahavastatra samāsan rājasattamāḥ / MBh, 1, 114, 61.10 (Impf. 3. pl. √samas 2. P.)


√samākarṣay 10. P.

samākarṣayati - [..] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ [..] UḍḍT, 13, 1.8 (Ind. Pr. 3. sg. √samākarṣay 10. P.)


√samākuñc 6. P.
to bring to an end, to draw in, to stop
samākuñcita - samākuñcitajānusthamaṇibandhena śobhitam / MaPu, 119, 32.1 (PPP. √samākuñc 6. P.)
samākuñcya - mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet / HYP, Tṛtīya upadeshaḥ, 74.1 (Abs. √samākuñc 6. P.)


√samākṛ 6. P.
to cover or fill with anything, to scatter or pour or strew over
samākirat - śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiśca samākirat // MBh, 14, 6, 31.2 (Impf. 3. sg. √samākṛ 6. P.)

samākīrṇa - nānābindusamākīrṇo jvaratāpaṃ vyapohati // Maṇi, 1, 40.2 (PPP. √samākṛ 6. P.)


√samākṛṣ 6. P.
to attract, to draw away or out, to draw together, to draw towards, to extract, to take out
samākarṣet - svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param // RRS, 12, 62.2 (Opt. Pr. 3. sg. √samākṛṣ 6. P.)

samākṛṣṭa - [..] tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyovicakṣaṇāḥ // SātT, 9, 17.2 (PPP. √samākṛṣ 6. P.)
samākṛṣya - hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet // GherS, 5, 70.2 (Abs. √samākṛṣ 6. P.)


√samākrand 1. P.
to cry or lament piteously, to cry out together
samākrandat - susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike // Rām, Ār, 50, 5.2 (Impf. 3. sg. √samākrand 1. P.)


√samākram 1. P.
to assail, to attack, to keep, to overrun, to press down, to tread or step upon
samākrāmat - padā cainaṃ samākrāman mumūrṣuḥ kālacoditā // MBh, 1, 8, 15.2 (Impf. 3. sg. √samākram 1. P.)

samākrānta - śokena ca samākrānto nidrāyā vaśam eyivān // Rām, Ay, 56, 17.2 (PPP. √samākram 1. P.)
samākramya - sthitau sakārakānetān samākramya svatejasā / MṛgT, Vidyāpāda, 4, 12.1 (Abs. √samākram 1. P.)


√samākruś 1. Ā.
to shout at
samākrośan - anyonyaṃ te samākrośan sainikā bharatarṣabha / MBh, 7, 165, 85.1 (Impf. 3. pl. √samākruś 1. Ā.)

samākruṣṭa - iti lokasamākruṣṭaḥ pādeṣv adya prasādayan / Rām, Ay, 93, 16.1 (PPP. √samākruś 1. Ā.)


√samākṣip 6. P.
to annihilate, to destroy, to drive away, to expel, to heap or pile up, to hint at, to hurl, to indicate, to insult, to mock, to move violently, to ridicule, to send forth, to suggest, to take away, to tear off, to throw down from, to throw together, to thrust or throw away, to toss about, to utter, to withdraw
samākṣipet - [..] coṣṭhau nirbhujejjātu na ca vākyaṃ samākṣipet / MBh, 4, 4, 28.1 (Opt. Pr. 3. sg. √samākṣip 6. P.)
samākṣipat - yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ / MBh, 1, 1, 107.3 (Impf. 3. sg. √samākṣip 6. P.)
samākṣipan - samākṣipan bhāsgplataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam // MBh, 1, 20, 12.2 (Impf. 3. pl. √samākṣip 6. P.)

samākṣipant - vakṣaḥ samākṣipan baddhamūtravarcā viśīrṇavāk / AHS, Nidānasthāna, 4, 15.1 (Ind. Pr. √samākṣip 6. P.)
samākṣipta - prāṇāpānasamākṣiptas tathā jīvo na tiṣṭhati // GorŚ, 1, 37.2 (PPP. √samākṣip 6. P.)
samākṣipya - tāṃstu sarvān samākṣipya tad astram apahatya ca / Rām, Utt, 21, 22.1 (Abs. √samākṣip 6. P.)


√samākhyā 4. P.
to calculate, to communicate, to count up, to declare, to esgplerate, to reckon up, to relate fully, to report, to tell
samākhyāti - samākhyāti sma vasatiṃ sītāyā rāvaṇālaye // Rām, Yu, 114, 34.2 (Ind. Pr. 3. sg. √samākhyā 4. P.)
samākhyāhi - idaṃ mune samākhyāhi mahābuddhe manogatam // MaPu, 146, 2.3 (Imper. Pr. 2. sg. √samākhyā 4. P.)
samākhyāsye - vṛttaṃ tacca samākhyāsye śam āpnuhi viśāṃ pate / MBh, 4, 3, 16.8 (Fut. 1. sg. √samākhyā 4. P.)
samācakhyau - rājñastataḥ samācakhyau mantrī vijayam uttamam / MBh, 4, 63, 18.1 (Perf. 3. sg. √samākhyā 4. P.)
samācakhyuḥ - matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt // MBh, 3, 212, 9.2 (Perf. 3. pl. √samākhyā 4. P.)

samākhyāta - nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ hitam // AgRa, 1, 4.2 (PPP. √samākhyā 4. P.)
samākhyātum - āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi // SkPu (Rkh), Revākhaṇḍa, 67, 54.3 (Inf. √samākhyā 4. P.)
samākhyāya - saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam / MBh, 3, 161, 29.1 (Abs. √samākhyā 4. P.)


√samāgam 6. P.
to approach, to arrive at, to be united with, to come back, to come near, to come to, to come together, to come together, to come upon, to find, to meet, to meet with, to return from
samāgacchasi - samāgacchasi rādheya tenaivam abhimanyase / MBh, 5, 194, 22.1 (Ind. Pr. 2. sg. √samāgam 6. P.)
samāgacchati - [..] svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye [..] AmŚā, 1, 80.1 (Ind. Pr. 3. sg. √samāgam 6. P.)
samāgacchataḥ - yadā vai mithunau samāgacchata āpayato vai tāv anyonyasya kāmam // ChāUp, 1, 1, 6.2 (Ind. Pr. 3. du. √samāgam 6. P.)
samāgacchanti - samāgacchanty asaṅgena senāgrāṇi tathā kuru // Rām, Ki, 28, 29.2 (Ind. Pr. 3. pl. √samāgam 6. P.)
samāgacchet - yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ // MBh, 12, 231, 27.2 (Opt. Pr. 3. sg. √samāgam 6. P.)
samāgacchema - samāgacchema yo nastad rūpam āpādayet punaḥ // MBh, 1, 209, 13.2 (Opt. Pr. 1. pl. √samāgam 6. P.)
samāgaccha - sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam / MBh, 3, 290, 26.1 (Imper. Pr. 2. sg. √samāgam 6. P.)
samāgacchata - sahasā samāgacchata / DKCar, Pūrvapīṭhikā, 4, 24.4 (Imper. Pr. 2. pl. √samāgam 6. P.)
samāgacchat - yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān // Rām, Bā, 49, 9.2 (Impf. 3. sg. √samāgam 6. P.)
samāgacchan - kurūṇāṃ vigrahe tasmin samāgacchan bahūnyatha / MBh, 1, 57, 105.1 (Impf. 3. pl. √samāgam 6. P.)
samāgamiṣyati - bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyatīti / DKCar, Pūrvapīṭhikā, 2, 12.3 (Fut. 3. sg. √samāgam 6. P.)
samāgamiṣyanti - yuddhe samāgamiṣyanti tumule kavacahrade // MBh, 5, 56, 48.2 (Fut. 3. pl. √samāgam 6. P.)
samāgamaḥ - anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati [..] ĀyDī, Indr., 1, 7.6, 23.0 (them. Aor. 2. sg. √samāgam 6. P.)
samāgamat - devī samāgamad dharmamaskariṇyatirohitā // KāvAl, 3, 6.2 (them. Aor. 3. sg. √samāgam 6. P.)
samāgaman - gandharvāśca vimānāgryair apsarobhiḥ samāgaman // MBh, 12, 272, 17.2 (them. Aor. 3. pl. √samāgam 6. P.)
samājagāma - vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma // SkPu, 13, 8.2 (Perf. 3. sg. √samāgam 6. P.)
samājagmatuḥ - naranārāyaṇau devau samājagmatur āhavam // MBh, 1, 17, 18.2 (Perf. 3. du. √samāgam 6. P.)
samājagmuḥ - nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ // SkPu, 23, 31.2 (Perf. 3. pl. √samāgam 6. P.)

samāgacchant - tatrasthaṃ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ / MBh, 3, 267, 46.1 (Ind. Pr. √samāgam 6. P.)
samāgata - samāgatajanānandī śakaṭoccāṭakārakaḥ / SātT, Ṣaṣṭhaḥ paṭalaḥ, 124.1 (PPP. √samāgam 6. P.)
samāgantum - jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani / MBh, 1, 2, 87.8 (Inf. √samāgam 6. P.)
samāgamya - vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca // MaS, 2, 127.2 (Abs. √samāgam 6. P.)


√samāgamay 10. Ā.
to make to meet
samāgamaya - ato 'munā puruṣeṇa mamādyodyānamādhavīgṛhe samāgamaya // DKCar, 2, 3, 84.1 (Imper. Pr. 2. sg. √samāgamay 10. Ā.)


√samāgal 1. P.
samāgalita - mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ // MBh, 1, 26, 22.2 (PPP. √samāgal 1. P.)


√samāgā 3. P.

samāgāt - āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām // SkPu, 13, 9.3 (root Aor. 3. sg. √samāgā 3. P.)


√samāgrah 9. P.
to grasp, to seize
samāgṛhya - atha puṣpīṃ samāgṛhya śvetāṃ ca girikarṇikām / RAK, 1, 60.1 (Abs. √samāgrah 9. P.)


√samāghuṣ 1. Ā.
samāghuṣṭa - mattadvijasamāghuṣṭaṃ nānādrumalatāyutam // Rām, Su, 39, 14.2 (PPP. √samāghuṣ 1. Ā.)


√samāghrā 3. Ā.
to kiss, to smell, to smell at
samāghrāti - yathā gandhaṃ samāghrāti pitā putraiḥ samaṃ kaliḥ / UḍḍT, 1, 47.1 (Ind. Pr. 3. sg. √samāghrā 3. Ā.)
samājighrata - babhruvāhanam āliṅgya samājighrata mūrdhani // MBh, 14, 81, 16.2 (Impf. 3. sg. √samāghrā 3. Ā.)

samāghrāta - abhivādya pariṣvaktaḥ samāghrātaśca mūrdhani / MBh, 1, 119, 43.131 (PPP. √samāghrā 3. Ā.)
samāghrāya - upagamya samāghrāya vidravanti diśo daśa / Rām, Ār, 40, 26.1 (Abs. √samāghrā 3. Ā.)


√samācakṣ 2. Ā.
to relate fully, to report
samācakṣe - hanta te 'haṃ samācakṣe daśa nāmāni yāni me / MBh, 4, 39, 8.2 (Ind. Pr. 1. sg. √samācakṣ 2. Ā.)
samācakṣate - [..] punargurvādīn aṣṭau guṇān dravyāśritān iti samācakṣate // SaAHS, Sū., 9, 13.1, 2.0 (Ind. Pr. 3. pl. √samācakṣ 2. Ā.)
samācakṣva - tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiṃcana / BhāgP, 1, 4, 13.1 (Impf. 2. sg. √samācakṣ 2. Ā.)
samācaṣṭa - sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān // MBh, 4, 35, 11.2 (Impf. 3. sg. √samācakṣ 2. Ā.)
samācacakṣe - [..] balaṃ nāma ca karma cātmanaḥ samācacakṣebhayakāraṇārtham // Rām, Ār, 45, 45.2 (Perf. 3. sg. √samācakṣ 2. Ā.)
samācacakṣire - samācacakṣire nādaṃ tadā daityapaterbhayāt // KūPu, 1, 15, 37.2 (Perf. 3. pl. √samācakṣ 2. Ā.)


√samācam 1. P.
to sip water
samācāmet - upaviśya samācāmet mṛdule citrakambale / ĀK, 1, 2, 42.1 (Opt. Pr. 3. sg. √samācam 1. P.)

samācamya - tato homālayaṃ prāpya samācamya ca deśikaḥ // ĀK, 1, 2, 260.2 (Abs. √samācam 1. P.)


√samācar 1. Ā.
to accomplish, to act or behave or conduct one's self towards, to do, to perform thoroughly, to practise
samācare - mātāpitṛbhyām ukto 'haṃ katham anyat samācare // Rām, Ay, 97, 19.2 (Ind. Pr. 1. sg. √samācar 1. Ā.)
samācarasi - na rājan rājavat kiṃcit samācarasi kīcake / MBh, 4, 15, 24.1 (Ind. Pr. 2. sg. √samācar 1. Ā.)
samācarati - upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam / H, 1, 80.2 (Ind. Pr. 3. sg. √samācar 1. Ā.)
samācarāmaḥ - samācarāmo hyanatītakālaṃ yudhiṣṭhiro yadyapi nāha kiṃcit // MBh, 3, 120, 1.3 (Ind. Pr. 1. pl. √samācar 1. Ā.)
samācaranti - [..] yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti // DKCar, 2, 2, 47.1 (Ind. Pr. 3. pl. √samācar 1. Ā.)
samācareḥ - [..] tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ // MBh, 5, 71, 24.2 (Opt. Pr. 2. sg. √samācar 1. Ā.)
samācaret - gurupaṅktiṃ pūjayitvā punar dhyānaṃ samācaret // MBhT, 6, 42.2 (Opt. Pr. 3. sg. √samācar 1. Ā.)
samācara - mayi sarvāṇi karmāṇi nirapekṣaḥ samācara // BhāgP, 11, 11, 21.2 (Imper. Pr. 2. sg. √samācar 1. Ā.)
samācarat - āhāramekaparṇena saikaparṇā samācarat / SkPu, 11, 26.1 (Impf. 3. sg. √samācar 1. Ā.)
samācaran - teṣāṃ nigrahanirvāsān vividhāṃste samācaran / MBh, 1, 55, 8.2 (Impf. 3. pl. √samācar 1. Ā.)

samācarant - ity ācāraḥ samāsena yaṃ prāpnoti samācaran / AHS, Sū., 2, 49.1 (Ind. Pr. √samācar 1. Ā.)
samācīrṇa - asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ / MBh, 12, 139, 70.2 (PPP. √samācar 1. Ā.)
samācarya - dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ // MBhT, 8, 19.2 (Abs. √samācar 1. Ā.)


√samāci 5. Ā.
to accumulate, to fill up, to heap up, to load or cover with, to put together
samācinvanti - samācinvanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ // MBh, 12, 124, 35.2 (Ind. Pr. 3. pl. √samāci 5. Ā.)
samācinot - athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot // MBh, 6, 74, 21.2 (Impf. 3. sg. √samāci 5. Ā.)

samācita - gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // Rām, Ay, 61, 17.2 (PPP. √samāci 5. Ā.)


√samācchāday 10. P.
to cloud, to cover completely with, to overspread veil
samācchādyata - samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ // MBh, 3, 169, 18.2 (Impf. Pass.3. sg. √samācchāday 10. P.)

samācchādya - samācchādya prayatnena cūrṇena parameśvari / MBhT, 9, 26.1 (Abs. √samācchāday 10. P.)


√samācchid 7. P.
to cut or tear off, to snatch away
samāchinat - bhīmaseno raṇaślāghī tridhaikaikaṃ samāchinat / MBh, 6, 109, 40.1 (Impf. 3. sg. √samācchid 7. P.)

samāchidya - sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ / Rām, Yu, 58, 37.1 (Abs. √samācchid 7. P.)


√samāchad 1. P.
to cover completely
samāchanna - tṛṇavīrutsamāchanne svapuraṃ prayayau tadā // MBh, 1, 73, 12.5 (PPP. √samāchad 1. P.)


√samājan 4. Ā.
to begin, to happen
samājajñe - aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ / MBh, 7, 159, 14.1 (Perf. 3. sg. √samājan 4. Ā.)


√samājñapay 10. P.
to command, to direct, to order
samājñapta - śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // Rām, Ay, 76, 22.2 (PPP. √samājñapay 10. P.)


√samājñā 9. P.
to ascertain, to become acquainted with, to know or understand thoroughly, to observe, to perceive, to recognize
samājñāta - mahārathaḥ samājñāto mahārāja mahādhanuḥ // MBh, 3, 17, 22.2 (PPP. √samājñā 9. P.)
samājñāya - taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam / Rām, Ay, 50, 17.1 (Abs. √samājñā 9. P.)


√samājñāpay 10. Ā.
to authorize, to command, to direct, to order
samājñāpayati - [..] rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayatisatvaramāgaccha / H, 2, 85.11 (Ind. Pr. 3. sg. √samājñāpay 10. Ā.)
samājñāpaya - samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca / Rām, Ki, 24, 14.1 (Imper. Pr. 2. sg. √samājñāpay 10. Ā.)
samājñāpayata - rājñaḥ samājñāpayata senāṃ yojayateti ha / MBh, 6, 95, 1.3 (Impf. 3. sg. √samājñāpay 10. Ā.)
samājñāpayāmāsa - sa samājñāpayāmāsa tiṣṭha tvam iti nandinam // MBh, 12, 274, 30.2 (periphr. Perf. 3. sg. √samājñāpay 10. Ā.)
samājñāpyatām - yadarthaṃ vayam āhūtās tat samājñāpyatām iti // Bṛhat, 8, 35.2 (Imper. Pass. 3. sg. √samājñāpay 10. Ā.)

samājñāpya - tathā tāṃstu samājñāpya niryāpya ca mahad balam / Rām, Utt, 56, 15.1 (Abs. √samājñāpay 10. Ā.)


√samādā 3. Ā.
to accept, to apprehend, to begin, to bestow, to collect, to comprehend, to find out, to gather, to give, to give back, to perceive, to present, to receive, to reflect on, to remove, to restore, to seize, to take away fully or entirely, to take away with one, to take hold of, to take out or away, to take to heart, to undertake, to withdraw
samādadāti - samādadāti taccittam anivartyena cetasā // BoCA, 1, 18.2 (Ind. Pr. 3. sg. √samādā 3. Ā.)
samādadyāt - adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / RRĀ, V.kh., 8, 79.1 (Opt. Pr. 3. sg. √samādā 3. Ā.)
samādatsva - drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra // MBh, 4, 61, 13.2 (Imper. Pr. 2. sg. √samādā 3. Ā.)
samādaddhvam - ato jñātvā samādaddhvaṃ yad atra vyatiricyate // MBh, 3, 96, 16.3 (Imper. Pr. 2. pl. √samādā 3. Ā.)
samādatta - samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam / MBh, 6, 60, 16.1 (Impf. 3. sg. √samādā 3. Ā.)
samādāsye - aham ekaḥ samādāsye timir matsyān ivaudakān // MBh, 5, 56, 49.2 (Fut. 1. sg. √samādā 3. Ā.)
samādade - bahūni bahurūpāṇi virajāṃsi samādade // MBh, 3, 153, 1.3 (Perf. 3. sg. √samādā 3. Ā.)

samādadāna - [..] sarvataḥ saṃparivārya pārtham astrāṇi divyāni samādadānāḥ / MBh, 4, 61, 7.1 (Ind. Pr. √samādā 3. Ā.)
samādatta - tato jñātvā samādattāṃ yad atra vyatiricyate // MBh, 3, 96, 10.3 (PPP. √samādā 3. Ā.)
samādeya - vividhāni ca śilpāni samādeyāni sarvataḥ // MaS, 2, 240.2 (Ger. √samādā 3. Ā.)
samādātum - na dāsyāmi samādātuṃ somaṃ kasmaicid apyaham // MBh, 1, 30, 9.3 (Inf. √samādā 3. Ā.)
samādāya - nimbakāṣṭhaṃ samādāya caturaṅgulamānataḥ / UḍḍT, 1, 26.1 (Abs. √samādā 3. Ā.)


√samādis 6. Ā.
to advise, to allot, to announce, to appoint, to assign, to command to, to communicate, to declare, to designate, to direct, to foreshow, to foretell, to indicate, to name, to order, to point out
samādiśati - yadā ca rājā svayaṃ samādiśati tadā svagṛham api yāti / H, 3, 102.22 (Ind. Pr. 3. sg. √samādis 6. Ā.)
samādiśet - vikalpānavaśiṣṭāṃstu kṣīravīryātsamādiśet // Su, Sū., 45, 95.2 (Opt. Pr. 3. sg. √samādis 6. Ā.)
samādiśa - vibho samādiśa draṣṭumavagantum ihārhasi / MaPu, 154, 390.2 (Imper. Pr. 2. sg. √samādis 6. Ā.)
samādiśantu - samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet // Rām, Bā, 8, 14.2 (Imper. Pr. 3. pl. √samādis 6. Ā.)
samādiśat - [..] eva tu śūdrasya prabhuḥ karma samādiśat / MaS, 1, 91.1 (Impf. 3. sg. √samādis 6. Ā.)
samādekṣye - tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam // MBh, 3, 68, 14.2 (Fut. 1. sg. √samādis 6. Ā.)
samādideśa - samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam // Rām, Su, 40, 36.2 (Perf. 3. sg. √samādis 6. Ā.)

samādiśant - kaśmalaṃ prāviśad rājā bahu tatra samādiśan // MBh, 7, 102, 26.2 (Ind. Pr. √samādis 6. Ā.)
samādiṣṭa - janakena samādiṣṭāḥ sacivāḥ prāviśan purīm / Rām, Bā, 66, 3.1 (PPP. √samādis 6. Ā.)
samādeśya - śeṣavṛttyā samādeśyas tadvighnādipraśāntaye // , 26, 8.2 (Ger. √samādis 6. Ā.)
samādiśya - ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ / SūrSi, 1, 7.1 (Abs. √samādis 6. Ā.)


√samādih 6. P.
to smear
samādigdha - sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ / Rām, Yu, 92, 7.1 (PPP. √samādih 6. P.)


√samādru 1. Ā.
to assail, to attack, to run together towards or against, to rush at
samādravat - haiḍimbo rākṣasendrastu bhagadattaṃ samādravat / MBh, 6, 79, 24.1 (Impf. 3. sg. √samādru 1. Ā.)
samādravan - [..] pūrvam ahaṃ pūrvam ityuktvā te samādravan // MBh, 1, 30, 19.5 (Impf. 3. pl. √samādru 1. Ā.)


√samādham 1. P.
to blow, to cause to sound forth together
samādhmāta - āmakośī samādhmātaḥ kṣipram eva vimucyate // Su, Sū., 16, 24.2 (PPP. √samādham 1. P.)


√samādhā 1. P.
etw. rechtfertigen, 25), to add, to adjust, to arrange, to assume, to cause, to compose, to conceive, to devote one's self entirely to, to direct, to display, to effect, to entrust or commit to, to establish in, to exhibit, to fix, to give one's self up to, to impose upon, to kindle, to lay, to place, to place or put or hold or fix together, to produce, to put in order, to put on, to put on, to put to, to redress, to repair, to restore, to set, to set right, to settle, to show, to stir, to take to or upon one's self, to undergo
samādadhāti - svatantratve 'pyaniṣṭayonigamanam ākṣiptaṃ samādadhāti yathāsvenetyādi / ĀyDī, Śār., 1, 77.2, 1.0 (Ind. Pr. 3. sg. √samādhā 1. P.)
samādadhyāt - samādadhyānmano bhrāntam indriyaiḥ saha pañcabhiḥ // MBh, 12, 188, 8.2 (Opt. Pr. 3. sg. √samādhā 1. P.)
samādadhyuḥ - svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ // MBh, 3, 99, 10.2 (Opt. Pr. 3. pl. √samādhā 1. P.)
samādhatsva - hitvā mayi samādhatsva mano madbhāvabhāvitam // BhāgP, 11, 14, 28.2 (Imper. Pr. 2. sg. √samādhā 1. P.)
samādadhāt - bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt // Rām, Ay, 87, 26.2 (Impf. 3. sg. √samādhā 1. P.)
samādadhan - adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan // MBh, 3, 183, 25.2 (Impf. 3. pl. √samādhā 1. P.)
samādhāsye - tam ahaṃ tvatkṛte putra samādhāsye jayotsukam / Rām, Bā, 45, 14.1 (Fut. 1. sg. √samādhā 1. P.)
samādhāsyati - sahadevastu kauravya samādhāsyati buddhimān / MBh, 14, 71, 20.1 (Fut. 3. sg. √samādhā 1. P.)
samādadhe - śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe // Rām, Su, 28, 43.2 (Perf. 1. sg. √samādhā 1. P.)
samādadhe - krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe // MBh, 1, 165, 33.2 (Perf. 3. sg. √samādhā 1. P.)
samādadhuḥ - kālāñjanaṃ nayanayor ācārārthaṃ samādadhuḥ / MBh, 1, 176, 29.21 (Perf. 3. pl. √samādhā 1. P.)
samādhīyate - [..] pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy [..] MṛgṬī, Vidyāpāda, 6, 6.2, 15.0 (Ind. Pass. 3. sg. √samādhā 1. P.)
samādhīyatām - [..] prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām // AmŚ, 1, 80.2 (Imper. Pass. 3. sg. √samādhā 1. P.)

samādadhant - tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat // MBh, 3, 73, 12.2 (Ind. Pr. √samādhā 1. P.)
samāhita - gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau / GherS, 2, 9.1 (PPP. √samādhā 1. P.)
samādheya - [..] yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam // MṛgṬī, Vidyāpāda, 2, 17.1, 27.0 (Ger. √samādhā 1. P.)
samādhātum - yad atrānantaraṃ kāryaṃ tat samādhātum arhatha // Rām, Ki, 24, 2.2 (Inf. √samādhā 1. P.)
samādhāya - agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ / SkPu, 23, 16.1 (Abs. √samādhā 1. P.)


√samādhāv 1. Ā.

samādhāvat - sadaśvavat samādhāvad babhāṣe tadanantaram // MBh, 5, 74, 1.3 (Impf. 3. sg. √samādhāv 1. Ā.)
samādhāvan - prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ // Rām, Utt, 35, 52.2 (Impf. 3. pl. √samādhāv 1. Ā.)


√samādhū 9. P.
samādhūta - mānavāstrasamādhūtān anilena yathāghanān // Rām, Bā, 29, 13.2 (PPP. √samādhū 9. P.)


√samādhṛṣ 5. Ā.
samādhṛṣya - sarvameva tad ucchannaṃ samādhṛṣya nṛpottama // SkPu (Rkh), Revākhaṇḍa, 15, 7.2 (Abs. √samādhṛṣ 5. Ā.)


√samādhyā 4. P.
to be lost in thought, to meditate deeply upon, to reflect upon
samādadhyau - manasaiva samādadhyau tanniṣṭhastatparo hi saḥ // MaPu, 48, 52.2 (Perf. 3. sg. √samādhyā 4. P.)


√samānāyay 10. P.
to make someone bring
samānāyya - sa saubalaṃ samānāyya karṇaduḥśāsanāvapi / MBh, 3, 8, 2.1 (Abs. √samānāyay 10. P.)


√samānī 1. Ā.
to assemble, to bring near, to bring or offer, to collect, to join, to lead anyone to another, to lead or conduct together, to lead towards, to mingle, to pour together, to unite, to unite one person with another
samānayati - [..] same iva jambhe yaccaturthe prayāje samānayati tasmād ime śrotre antarataḥ same [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. 3. sg. √samānī 1. Ā.)
samānayet - agnisaṃyuktamūlāni mukhāulyāḥ samānayet / RAdhy, 1, 317.1 (Opt. Pr. 3. sg. √samānī 1. Ā.)
samānaya - yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // Rām, Ay, 76, 20.2 (Imper. Pr. 2. sg. √samānī 1. Ā.)
samānayata - samānayata me śīghraṃ rākṣasānāṃ mahad balam // Rām, Yu, 45, 17.2 (Imper. Pr. 2. pl. √samānī 1. Ā.)
samānayantu - samānayantu te sainyaṃ tvaritāḥ śāsanān mama / Rām, Ki, 28, 30.2 (Imper. Pr. 3. pl. √samānī 1. Ā.)
samānayat - samānayat sa tān viprān samastān vedapāragān // Rām, Bā, 11, 5.2 (Impf. 3. sg. √samānī 1. Ā.)
samānayadhvam - samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam // Rām, Yu, 23, 41.2 (Impf. 2. pl. √samānī 1. Ā.)
samānayan - samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi // Rām, Yu, 23, 42.2 (Impf. 3. pl. √samānī 1. Ā.)
samāneṣyāmi - samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ // MBh, 7, 16, 9.2 (Fut. 1. sg. √samānī 1. Ā.)
samāneṣyati - samāneṣyati sugrīvaḥ sītayā saha rāghavam / Rām, Ki, 34, 14.1 (Fut. 3. sg. √samānī 1. Ā.)
samāneṣyāmahe - puraskṛtyeha bhavataḥ samāneṣyāmahe makham // MBh, 14, 14, 8.2 (Fut. 1. pl. √samānī 1. Ā.)
samānināya - samānināya medinyāḥ pradhānān pṛthivīpatiḥ // Rām, Ay, 1, 34.2 (Perf. 3. sg. √samānī 1. Ā.)
samāninyuḥ - pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // Rām, Ay, 83, 10.2 (Perf. 3. pl. √samānī 1. Ā.)
samānayāmāsa - samānayāmāsa sutāṃ ca kṛṣṇām āplāvya ratnair bahubhir vibhūṣya // MBh, 1, 190, 6.2 (periphr. Perf. 3. sg. √samānī 1. Ā.)
samānīyate - [..] so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // RCūM, 15, 13.3 (Ind. Pass. 3. sg. √samānī 1. Ā.)

samānīta - sa tadannaṃ samānītaṃ samālabhya mahātapāḥ / SkPu, 17, 22.1 (PPP. √samānī 1. Ā.)
samānītava - [..] dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi / DKCar, Pūrvapīṭhikā, 1, 62.1 (PPA. √samānī 1. Ā.)
samānetum - sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ // Rām, Bā, 12, 26.2 (Inf. √samānī 1. Ā.)
samānīya - dhusturaṃ ca samānīya madhye śūnyaṃ ca kārayet / MBhT, 5, 24.1 (Abs. √samānī 1. Ā.)


√samāp 5. Ā.
to accomplish, to acquire or obtain completely, to fulfil, to gain, to reach
samāpnoṣi - na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute / MBh, 4, 23, 22.1 (Ind. Pr. 2. sg. √samāp 5. Ā.)
samāpnoti - yām āśritya samāpnoti jano bhaktiṃ janārdane // SātT, 4, 17.2 (Ind. Pr. 3. sg. √samāp 5. Ā.)
samāpnuvanti - [..] ete 'ṅgirasa eta idaṃ sarvaṃ samāpnuvanti vāyur āpaś candramā ity ete [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.18 (Ind. Pr. 3. pl. √samāp 5. Ā.)
samāpnuyāḥ - svasthasthānaṃ dhruvaṃ putra svaśaktyā tvaṃ samāpnuyāḥ // LiPu, 1, 62, 10.2 (Opt. Pr. 2. sg. √samāp 5. Ā.)
samāpnuyāt - samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā // MaS, 9, 284.2 (Opt. Pr. 3. sg. √samāp 5. Ā.)
samāpnuyuḥ - bhṛtāvaniścitāyāṃ tu daśabhāgaṃ samāpnuyuḥ / NāS, 2, 6, 3.1 (Opt. Pr. 3. pl. √samāp 5. Ā.)
samāpnuhi - tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca // MBh, 5, 14, 15.2 (Imper. Pr. 2. sg. √samāp 5. Ā.)
samāpnotu - uccairavajahāsainaṃ samāpnotu bhavāniti // BCar, 4, 39.2 (Imper. Pr. 3. sg. √samāp 5. Ā.)
samāpsyate - tadā samāpsyate yajño dhārtarāṣṭrasya mādhava // MBh, 5, 139, 49.2 (Fut. 3. sg. √samāp 5. Ā.)
samāpyate - tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti [..] TantS, 4, 31.0 (Ind. Pass. 3. sg. √samāp 5. Ā.)
samāpyante - ekadhātuto dvādaśāṃśād ārabhya yāvatsamakadviguṇatriguṇabhāgāḥ samāpyante tāvatpuṭo vahediti vyaktiḥ // Mugh, 8, 11.2, 5.0 (Ind. Pass. 3. pl. √samāp 5. Ā.)
samāpyatām - yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ // MBh, 3, 106, 28.2 (Imper. Pass. 3. sg. √samāp 5. Ā.)
samāpyeta - yena padenānuktena vākyaṃ samāpyeta sa vākyaśeṣaḥ / Su, Utt., 65, 19.1 (Opt. P. Pass. 3. sg. √samāp 5. Ā.)

samāpnuvant - nakhaistudanto daśanair daśantas talaiśca pādaiśca samāpnuvantaḥ / Rām, Su, 59, 22.1 (Ind. Pr. √samāp 5. Ā.)
samāpta - samāpte tu vilomena punar mantraṃ śataṃ japet / MBhT, 6, 49.1 (PPP. √samāp 5. Ā.)
samāptavant - [..] ca rājā naraśreṣṭha yajñasya ca samāptavān / Rām, Bā, 61, 26.1 (PPA. √samāp 5. Ā.)
samāpanīya - samāvartanīyasamāpanīyayoś caiṣejyā / KDār, 2, 1.11 (Ger. √samāp 5. Ā.)
samāpya - evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret // MBhT, 12, 67.2 (Abs. √samāp 5. Ā.)


√samāpat 1. P.
to alight, to assail, to attack, to attain, to be united sexually with, to come to, to come together, to descend, to fly together towards
samāpatat - kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā // MBh, 7, 94, 3.2 (Impf. 3. sg. √samāpat 1. P.)
samāpatan - tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ / MaPu, 154, 313.1 (Impf. 3. pl. √samāpat 1. P.)
samāpetuḥ - tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ / Rām, Ay, 81, 5.1 (Perf. 3. pl. √samāpat 1. P.)

samāpatant - tān samāpatato rājan gandharvāñśataśo raṇe / MBh, 3, 234, 4.1 (Ind. Pr. √samāpat 1. P.)
samāpatita - [..] pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitamevāṅgarājābhisaraṃ rājamaṇḍalam // DKCar, 2, 2, 374.1 (PPP. √samāpat 1. P.)


√samāpad 4. Ā.
to appear, to assail, to attack, to attain to, to begin, to fall into any state or condition, to fall upon, to incur, to occur, to take place, to undergo, to undertake
samāpadyante - te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ viṣayapravṛttagrahaṇavaikalyānniruddhāḥ / LAS, 2, 101.49 (Ind. Pr. 3. pl. √samāpad 4. Ā.)
samāpatsyāmahe - yoginā caivaṃ bhavati nirodhya vijñānāni samāpatsyāmahe iti / LAS, 2, 101.48 (Fut. 1. pl. √samāpad 4. Ā.)
samāpede - atha cintāṃ samāpede punaḥ pauravanandana / MBh, 1, 167, 3.1 (Perf. 3. sg. √samāpad 4. Ā.)

samāpanna - parabhairavatāṃ yuktyā samāpannasya śāśvatīm // ŚiSūV, 1, 12.1, 1.0 (PPP. √samāpad 4. Ā.)
samāpadya - dhyānaṃ yad yat samāpadya devatālambanaṃ niśi / Bṛhat, 25, 54.1 (Abs. √samāpad 4. Ā.)


√samāpay 10. Ā.
to accomplish, to finish
samāpayet - pañcāṅgasya pramāṇena sarvakarma samāpayet // MBhT, 13, 22.2 (Opt. Pr. 3. sg. √samāpay 10. Ā.)
samāpayat - tacchaṅkaraṃ bhūtapatiṃ saṃprasādya samāpayat // Ca, Si., 12, 38.2 (Impf. 3. sg. √samāpay 10. Ā.)
samāpayāmāsa - tadā samāpayāmāsa satraṃ śāktiḥ parāśaraḥ // MBh, 1, 172, 15.2 (periphr. Perf. 3. sg. √samāpay 10. Ā.)
samāpyate - tāvadaprayato martyo yāvaccheṣaḥ samāpyate // KūPu, 2, 23, 25.2 (Ind. Pass. 3. sg. √samāpay 10. Ā.)

samāpayant - evaṃ sarvān imān rājā vyavahārān samāpayan / MaS, 8, 420.1 (Ind. Pr. √samāpay 10. Ā.)
samāpita - samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā / MaPu, 26, 1.2 (PPP. √samāpay 10. Ā.)
samāpayitvā - samāpayitvā ca punastapastepe ca bhāsvaram // SkPu, 19, 1.3 (Abs. √samāpay 10. Ā.)


√samāpā 1. P.
to absorb, to drink in entirely, to suck in
samāpibat - pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat // ĀK, 1, 15, 139.2 (Impf. 3. sg. √samāpā 1. P.)
samāpiban - pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban / MBh, 7, 9, 62.1 (Impf. 3. pl. √samāpā 1. P.)

samāpīya - nadīḥ samāpīya mukhaistatastaiḥ suśīghram āgamya punar javena // MBh, 1, 28, 24.6 (Abs. √samāpā 1. P.)


√samāpīḍay 10. P.
to press, to squeeze
samāpīḍya - dantairdantān samāpīḍya kākīcañcuṃ samabhyaset / ToḍT, Daśamaḥ paṭalaḥ, 3.1 (Abs. √samāpīḍay 10. P.)


√samāpūray 10. P.
to be quite filled, to become completely full, to draw or bend, to make quite full
samāpūrya - śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca / RRS, 10, 37.1 (Abs. √samāpūray 10. P.)


√samāpṛ 9. P.

samāpūryata - iyaṃ sāgaraparyantā samāpūryata medinī // MBh, 1, 58, 16.2 (Impf. Pass.3. sg. √samāpṛ 9. P.)


√samāpothay 10. P.
samāpothya - udūkhale samāpothya pīḍayet kṣīramarditam // Ca, Cik., 2, 2, 3.2 (Abs. √samāpothay 10. P.)


√samāpyāyay 10. P.

samāpyāyayanti - [..] ete bhṛgava eta idaṃ sarvaṃ samāpyāyayantyekam eva saṃsthaṃ bhavatīti brāhmaṇam // GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.18 (Ind. Pr. 3. pl. √samāpyāyay 10. P.)

samāpyāyita - sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha / MBh, 3, 99, 11.1 (PPP. √samāpyāyay 10. P.)


√samāpracch 6. P.
to take leave of
samāpṛcchya - abhinandya samāpṛcchya samādhāya ca rāghavam / Rām, Ay, 108, 24.1 (Abs. √samāpracch 6. P.)


√samāplāvay 10. Ā.
samāplāvayitum - samāplāvayituṃ lokaṃ saparvatanadīhradam // Rām, Ki, 66, 9.2 (Inf. √samāplāvay 10. Ā.)
samāplāvya - tatastatra samāplāvya gātrāṇi sagaṇo nṛpaḥ / MaPu, 112, 19.1 (Abs. √samāplāvay 10. Ā.)


√samāplu 1. Ā.
to bathe, to come into violent collision with, to immerse in water, to immerse together, to inundate, to overflow, to overwhelm, to spring upon
samāpluta - yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ / Rām, Su, 1, 101.2 (PPP. √samāplu 1. Ā.)
samāplutya - tatastatra samāplutya gātrāṇi sagaṇo nṛpaḥ / MBh, 3, 109, 20.2 (Abs. √samāplu 1. Ā.)


√samābandh 9. P.
to bind or fasten on firmly
samābadhya - pucchenaiva samābadhya bhramannekārṇave purā / LiPu, 1, 96, 19.1 (Abs. √samābandh 9. P.)


√samābhā 2. P.
to appear like
samābabhau - athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau / MBh, 7, 131, 66.1 (Perf. 3. sg. √samābhā 2. P.)


√samābhāṣ 1. Ā.
to address, to communicate, to converse together, to speak about, to speak to, to talk with
samābhāṣya - iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ / MBh, 3, 262, 39.1 (Abs. √samābhāṣ 1. Ā.)


√samābhū 1. Ā.

samābhavat - rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat // MBh, 3, 219, 10.2 (Impf. 3. sg. √samābhū 1. Ā.)


√samāmnā 1. P.
to hand down from memory or by tradition, to repeat memoriter, to repeat or mention together, to suppose to be, to take for
samāmananti - [..] sampadyate nipāteṣu cainaṃ vaiyākaraṇā udāttaṃ samāmananti tad avyayībhūtam anvarthavācī śabdo na [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 26.1 (Ind. Pr. 3. pl. √samāmnā 1. P.)

samāmnāta - laghūni vai samāmnātā daśa pañca ca nāḍikā / BhāgP, 3, 11, 8.1 (PPP. √samāmnā 1. P.)


√samāyat 1. Ā.
to depend on, to rest on
samāyatta - āsāṃ prāṇāḥ samāyattā mama cātraikaputrake // MBh, 3, 127, 15.2 (PPP. √samāyat 1. Ā.)


√samāyam 1. P.
to contract, to draw, to draw together, to pull, to stretch
samāyata - yojanāyāmavistārā dviyojanasamāyatāḥ / MBh, 1, 52, 21.2 (PPP. √samāyam 1. P.)


√samāyas 4. P.
to be distressed
samāyasta - sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ / Rām, Yu, 47, 68.1 (PPP. √samāyas 4. P.)


√samāyā 2. P.
to approach, to come from or to, to come near, to come together, to elapse, to fall upon, to get into any state or condition, to go to or towards, to meet, to pass away
samāyāti - vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ // HYP, Tṛtīya upadeshaḥ, 63.2 (Ind. Pr. 3. sg. √samāyā 2. P.)
samāyānti - śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ / Rām, Bā, 58, 12.1 (Ind. Pr. 3. pl. √samāyā 2. P.)
samāyāntu - pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // Rām, Ay, 85, 12.2 (Imper. Pr. 3. pl. √samāyā 2. P.)
samāyāt - [..] adhītya tapasā yojya dehaṃ divaṃ samāyātpuruṣo vītamohaḥ / MBh, 1, 84, 5.4 (Impf. 3. sg. √samāyā 2. P.)
samāyāsyanti - kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam / MBh, 12, 192, 16.2 (Fut. 3. pl. √samāyā 2. P.)
samāyayau - sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ // Kir, Prathamaḥ sargaḥ, 1.2 (Perf. 3. sg. √samāyā 2. P.)
samāyayuḥ - devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ // SkPu, 13, 7.2 (Perf. 3. pl. √samāyā 2. P.)

samāyānt - tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam / SkPu, 7, 20.1 (Ind. Pr. √samāyā 2. P.)
samāyāta - anyathātvaṃ samāyātaṃ svasvarūpasya yoginaḥ // ŚiSūV, 3, 31.1, 9.0 (PPP. √samāyā 2. P.)


√samāyuj 7. P.
to encounter, to join, to join or fasten together, to make ready, to meet, to prepare, to surround
samāyujyāt - yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃcana / MBh, 4, 46, 17.1 (Opt. Pr. 3. sg. √samāyuj 7. P.)

samāyukta - bindunādasamāyuktaṃ gandham ādāya saṃlikhet // MBhT, 1, 22.3 (PPP. √samāyuj 7. P.)
samāyojya - āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ // Mugh, 3, 9.2, 19.0 (Ger. √samāyuj 7. P.)
samāyujya - aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā // Rām, Yu, 78, 32.3 (Abs. √samāyuj 7. P.)


√samāyojay 10. Ā.
samāyojayitum - [..] tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃtathā hi / MBh, 1, 185, 26.2 (Inf. √samāyojay 10. Ā.)


√samārabh 1. P.
to begin, to try to get near to or propitiate, to undertake
samārabhante - [..] bhavanti loke te nātmanā karma samārabhante / MBh, 3, 120, 2.1 (Ind. Pr. 3. pl. √samārabh 1. P.)
samārabhet - [..] ekaṃ japen mantraṃ tadā pūjāṃ samārabhet // UḍḍT, 9, 68.3 (Opt. Pr. 3. sg. √samārabh 1. P.)
samārabha - aśakyād vinivartasva śakyam arthaṃ samārabha // MBh, 3, 135, 37.3 (Imper. Pr. 2. sg. √samārabh 1. P.)
samārabham - dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam // SkPu (Rkh), Revākhaṇḍa, 8, 2.2 (Impf. 1. sg. √samārabh 1. P.)
samārabhat - samārabhat saṃrambhāccaiva kāvyaḥ / MBh, 1, 71, 40.5 (Impf. 3. sg. √samārabh 1. P.)
samārapsyāmi - ahaṃ tvimaṃ jalanidhiṃ samārapsyāmyupāyataḥ / MBh, 3, 267, 30.1 (Fut. 1. sg. √samārabh 1. P.)
samārebhe - ākhyātuṃ tat samārebhe viśālasya purātanam // Rām, Bā, 44, 12.2 (Perf. 3. sg. √samārabh 1. P.)

samārabdha - sahasā yatsamārabdhaṃ samyag yadavicāritam / BoCA, 4, 2.1 (PPP. √samārabh 1. P.)
samārabhya - guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / BhPr, 7, 3, 104.1 (Abs. √samārabh 1. P.)


√samāram 1. Ā.
to cease, to desist, to stop
samārata - te ha samāratās tūṣṇīm āsāṃcakrire // ChāUp, 1, 10, 11.3 (PPP. √samāram 1. Ā.)


√samārādhay 10. Ā.
to conciliate, to propitiate, to win over
samārādhayet - amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam / KūPu, 2, 33, 96.1 (Opt. Pr. 3. sg. √samārādhay 10. Ā.)
samārādhaya - samārādhaya viśveśaṃ tato mokṣamavāpsyasi // KūPu, 1, 1, 90.2 (Imper. Pr. 2. sg. √samārādhay 10. Ā.)
samārādhayata - samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā // MBh, 3, 122, 27.2 (Impf. 3. sg. √samārādhay 10. Ā.)
samārādhyate - ke te varṇāśramācārā yaiḥ samārādhyate paraḥ / KūPu, 1, 1, 96.2 (Ind. Pass. 3. sg. √samārādhay 10. Ā.)

samārādhita - samārādhitā māṃsabhakṣiṇi / VetPV, 6, 11.1 (PPP. √samārādhay 10. Ā.)
samārādhya - akāmahatabhāvena samārādhyo na cānyathā // KūPu, 1, 21, 72.2 (Ger. √samārādhay 10. Ā.)
samārādhayitum - jagāma śaṅkarapurīṃ samārādhayituṃ bhavam // KūPu, 1, 28, 61.2 (Inf. √samārādhay 10. Ā.)
samārādhya - nānā devān samārādhya nānākāmasukhecchayā / SātT, 9, 10.1 (Abs. √samārādhay 10. Ā.)


√samāruj 6. P.
to break, to fell
samārujya - enam eva samārujya drāvayiṣyāmi śātravān // MBh, 4, 32, 16.2 (Abs. √samāruj 6. P.)


√samāruh 6. Ā.
to advance towards or against, to ascend or rise to or upon, to attain to, to begin, to enter, to enter upon, to mount, to undertake
samāruha - dharmaniḥśreṇim āsthāya kiṃcit kiṃcit samāruha / MBh, 12, 309, 14.1 (Imper. Pr. 2. sg. √samāruh 6. Ā.)
samārohāma - samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ // Bṛhat, 20, 20.2 (Imper. Pr. 1. pl. √samāruh 6. Ā.)
samāroham - pradakṣiṇam upāvṛtya samārohaṃ rathottamam // MBh, 3, 164, 34.2 (Impf. 1. sg. √samāruh 6. Ā.)
samārohat - tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ / MBh, 3, 69, 18.1 (Impf. 3. sg. √samāruh 6. Ā.)
samārohan - saṃśaptakāḥ samārohan sahasrāṇi caturdaśa // MBh, 7, 26, 10.2 (Impf. 3. pl. √samāruh 6. Ā.)
samāruroha - rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ // Rām, Su, 46, 16.2 (Perf. 3. sg. √samāruh 6. Ā.)
samāruruhuḥ - te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ // Rām, Yu, 55, 88.2 (Perf. 3. pl. √samāruh 6. Ā.)

samārūḍha - śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam / MBhT, 1, 22.2 (PPP. √samāruh 6. Ā.)
samārūḍhavant - sātyakiścāpi virathaḥ kaṃ samārūḍhavān ratham / MBh, 7, 122, 36.1 (PPA. √samāruh 6. Ā.)
samāroḍhum - daivatair vā samāroḍhuṃ dānavair vā rathottamam // MBh, 3, 43, 16.2 (Inf. √samāruh 6. Ā.)
samāruhya - padmāsanaṃ samāruhya samakāyaśirodharaḥ / GorŚ, 1, 82.1 (Abs. √samāruh 6. Ā.)


√samāropay 10. P.
to ascribe, to attribute, to cause to mount or ascend, to cause to rise, to deliver over, to deposit in, to entrust or commit to, to erect, to impose, to lift up, to place in or among, to place upon, to raise, to string, to transfer to
samāropayatām - bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām / MBh, 5, 197, 8.1 (Imper. Pr. 3. du. √samāropay 10. P.)

samāropita - samudīritavīryāste samāropitavikramāḥ / Rām, Yu, 55, 2.1 (PPP. √samāropay 10. P.)
samāropayitum - nārhathainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum // TAkh, 1, 98.1 (Inf. √samāropay 10. P.)
samāropya - agnīn ātmani vaitānān samāropya yathāvidhi / MaS, 6, 25.1 (Abs. √samāropay 10. P.)


√samārjay 10. Ā.
samārjita - tvayādya hi mamānārya cirakālasamārjitam / Rām, Yu, 93, 5.1 (PPP. √samārjay 10. Ā.)


√samālakṣay 10. P.
to notice, to perceive, to see
samālakṣya - pradhūpitaṃ samālakṣya brahmā vacanamabravīt // SkPu, 11, 35.3 (Abs. √samālakṣay 10. P.)


√samālap 1. P.
to address, to speak to
samālapanti - dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti // Rām, Su, 4, 10.2 (Ind. Pr. 3. pl. √samālap 1. P.)


√samālabh 1. Ā.
to acquire, to anoint, to handle, to obtain, to rub, to smear over, to stroke, to take hold of, to touch
samālabheta - [..] ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta // Su, Sū., 5, 18.1 (Opt. Pr. 3. sg. √samālabh 1. Ā.)
samālabhatām - tat samālabhatām eṣa tvadāliṅganacumbanam / Bṛhat, 22, 159.1 (Imper. Pr. 3. sg. √samālabh 1. Ā.)
samālabhyatām - [..] yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme [..] H, 1, 201.8 (Imper. Pass. 3. sg. √samālabh 1. Ā.)

samālabdha - samālabdhajalaiḥ śṛṅgaiḥ kvacic cāpi samucchritaiḥ / MaPu, 117, 18.1 (PPP. √samālabh 1. Ā.)
samālabhya - sa tadannaṃ samānītaṃ samālabhya mahātapāḥ / SkPu, 17, 22.1 (Abs. √samālabh 1. Ā.)


√samālamb 1. Ā.
to acquire, to appropriate, to assume, to cling to, to depend on, to fall to the lot of, to grasp, to hang on, to have recourse to, to lean on, to obtain, to take hold of, to take to, to trust to
samālalambe - svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ // KumS, 5, 84.2 (Perf. 3. sg. √samālamb 1. Ā.)

samālambya - yāmavasthāṃ samālambya yadayaṃ mama vakṣyati / SpaKā, 1, 23.1 (Abs. √samālamb 1. Ā.)


√samālikh 6. P.
to delineate, to mark out, to paint, to scratch or mark down, to write down
samālikhet - śatruviṣṭhāsamāliptaṃ tathā nāma samālikhet // UḍḍT, 1, 26.2 (Opt. Pr. 3. sg. √samālikh 6. P.)

samālikhita - samālikhitadigdevaṃ samarcitavināyakam / RArṇ, 2, 46.1 (PPP. √samālikh 6. P.)
samālikhya - kuṅkumena samālikhya bhūrje devīṃ sulakṣaṇām / UḍḍT, 9, 75.2 (Abs. √samālikh 6. P.)


√samāliṅgay 10. P.
to embrace
samāliṅgya - svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ // MBhT, 7, 21.2 (Abs. √samāliṅgay 10. P.)


√samālip 6. P.
to anoint all over
samālimpet - niṣṭhīvena samālimped daṃśaṃ karṇamalena vā // AHS, Utt., 36, 41.2 (Opt. Pr. 3. sg. √samālip 6. P.)

samālipta - śatruviṣṭhāsamāliptaṃ tathā nāma samālikhet // UḍḍT, 1, 26.2 (PPP. √samālip 6. P.)
samālipya - ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / RAdhy, 1, 59.1 (Abs. √samālip 6. P.)


√samālokay 10. P.
to behold, to consider or acknowledge as, to inspect, to regard, to view
samālokyate - [..] kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyatesa eva mokṣaḥ // AmŚā, 1, 54.1 (Ind. Pass. 3. sg. √samālokay 10. P.)

samālokya - netrāñjanaṃ samālokya ātmārāmaṃ nirīkṣayet / GherS, 3, 64.1 (Abs. √samālokay 10. P.)


√samālocay 10. P.
to consider well or thoroughly, to look at attentively
samālocya - rasaśāstrāṇi sarvāṇi samālocya yathākramam / RRS, 6, 1.1 (Abs. √samālocay 10. P.)


√samāloḍay 10. P.

samāloḍya - prastareṇa samāloḍya kuryāt kardamavat priye // MBhT, 8, 30.3 (Abs. √samāloḍay 10. P.)


√samāvap 1. P.
to mix up together, to sow or scatter together, to throw in together
samāvapet - samabhāgāni pācyāni kalkāṃścaitān samāvapet / Su, Utt., 39, 241.1 (Opt. Pr. 3. sg. √samāvap 1. P.)


√samāvarjay 10. Ā.
to bend down, to incline, to lower
samāvarjita - adhaḥpravartitāśvena samāvarjitaketunā / KumS, 6, 7.1 (PPP. √samāvarjay 10. Ā.)
samāvarjanīya - [..] āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥsūtavarastadanu sadyo mūṣānanam ācchādanīyam // RRSBoṬ zu RRS, 8, 88.2, 6.0 (Ger. √samāvarjay 10. Ā.)


√samāvartay 10. P.
to cause to return, to dismiss, to drive away or home, to recite, to repeat, to mix
samāvartayati - [..] samāvartayaṃs taṃ ha smaiva na samāvartayati // ChāUp, 4, 10, 1.3 (Ind. Pr. 3. sg. √samāvartay 10. P.)
samāvartaya - oṃ preraka amukīṃ tava maṇḍalaṃ samāvartaya drāvaya dāhaya saṃtāpaya hauṃ // UḍḍT, 10, 9.5 (Imper. Pr. 2. sg. √samāvartay 10. P.)
samāvartayat - sa eva mahatīṃ senāṃ samāvartayad āhave / MBh, 7, 23, 4.1 (Impf. 3. sg. √samāvartay 10. P.)

samāvartayant - sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati // ChāUp, 4, 10, 1.3 (Ind. Pr. √samāvartay 10. P.)
samāvartya - hemnā saha samāvartya sāraṇātrayasāritam / RArṇ, 14, 65.1 (Abs. √samāvartay 10. P.)


√samāvas 1. P.
to dwell or settle in, to encamp, to halt, to inhabit
samāvasa - [..] bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam // Rām, Ay, 48, 36.2 (Imper. Pr. 2. sg. √samāvas 1. P.)
samāvasat - barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat / BhāgP, 3, 22, 32.1 (Impf. 3. sg. √samāvas 1. P.)

samoṣita - śāliṣaṣṭikagodhūmayavamudgaṃ samoṣitam // AHS, Cikitsitasthāna, 5, 5.2 (PPP. √samāvas 1. P.)
samāvastum - avicārya pitur vākyaṃ samāvastuṃ caturdaśa // Rām, Ay, 16, 37.2 (Inf. √samāvas 1. P.)


√samāvah 1. P.
to assemble, to bear or bring together or near, to collect, to procure means of subsistence
samāvahan - rājānaṃ rocamānaṃ te hayāḥ saṃkhye samāvahan // MBh, 7, 22, 40.2 (Impf. 3. pl. √samāvah 1. P.)


√samāvāp 5. Ā.
??
samāvāpya - sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi / MBh, 1, 15, 13.1 (Abs. √samāvāp 5. Ā.)


√samāvāpay 10. P.
to pour into
samāvāpya - [..] khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe [..] Ca, Vim., 7, 17.1 (Abs. √samāvāpay 10. P.)


√samāvāsay 10. Ā.
to make encamp
samāvāsita - samprati malayaparvatādhityakāyāṃ samāvāsitakaṭako vartate / H, 3, 100.3 (PPP. √samāvāsay 10. Ā.)


√samāviś 6. Ā.
to begin, to enter into, to enter thoroughly, to enter together or at once, to fill, to go or fall into any state or condition, to occupy, to penetrate, to sit or settle down in or on, to take possession of, to undertake
samāviśāmi - [..] giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi // SpKāNi, Caturtho niḥṣyandaḥ, 1.2, 2.0 (Ind. Pr. 1. sg. √samāviś 6. Ā.)
samāviśati - [..] tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat [..] TantS, 9, 16.0 (Ind. Pr. 3. sg. √samāviś 6. Ā.)
samāviśāmaḥ - [..] stumas taṃ viśvotkarṣitvena parāmṛśantas tatk±ptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha [..] SpKāNi, 1, 1.2, 1.0 (Ind. Pr. 1. pl. √samāviś 6. Ā.)
samāviśet - majjanena praśamayan praviśet tat samāviśet // ŚiSūV, 3, 21.1, 5.0 (Opt. Pr. 3. sg. √samāviś 6. Ā.)
samāviśa - tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa // LiPu, 2, 6, 37.2 (Imper. Pr. 2. sg. √samāviś 6. Ā.)
samāviśat - tasmin samāviśad rāmaḥ svāstare saha sītayā / Rām, Ay, 81, 20.1 (Impf. 3. sg. √samāviś 6. Ā.)
samāviśan - te vajracoditā bāṇā vajrabhūtāḥ samāviśan // MBh, 3, 169, 15.2 (Impf. 3. pl. √samāviś 6. Ā.)
samāviviśatuḥ - devān rajastamaścaiva samāviviśatustadā / MBh, 12, 330, 53.1 (Perf. 3. du. √samāviś 6. Ā.)
samāviśyate - [..] puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati [..] Ca, Nid., 6, 8.1 (Ind. Pass. 3. sg. √samāviś 6. Ā.)

samāviśant - [..] 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ [..] Ca, Nid., 7, 12.1 (Ind. Pr. √samāviś 6. Ā.)
samāviṣṭa - [..] parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu [..] TantS, 12, 6.0 (PPP. √samāviś 6. Ā.)
samāveṣṭum - [..] sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃsaṃmukhīkaromi // SpKāNi, Caturtho niḥṣyandaḥ, 1.2, 3.0 (Inf. √samāviś 6. Ā.)
samāviśya - lokānsarvānsamāviśya dhārayāmāsa sarvadā // SkPu, 4, 20.2 (Abs. √samāviś 6. Ā.)


√samāvṛ 5. P.
to conceal, to cover all over, to encompass, to envelop, to fill, to hinder, to obstruct, to pervade, to stop, to surround, to veil
samāvṛṇot - śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot // MBh, 3, 23, 10.2 (Impf. 3. sg. √samāvṛ 5. P.)
samāvṛṇvan - samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ // MBh, 7, 79, 6.2 (Impf. 3. pl. √samāvṛ 5. P.)
samāvavruḥ - te sāśvayānā nihatāḥ samāvavrur vasuṃdharām // MBh, 7, 95, 42.2 (Perf. 3. pl. √samāvṛ 5. P.)

samāvṛṇvant - samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ // MBh, 7, 129, 26.2 (Ind. Pr. √samāvṛ 5. P.)
samāvṛta - bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ / SkPu, 4, 26.1 (PPP. √samāvṛ 5. P.)
samāvṛtya - kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇair avasthitam // MBh, 1, 94, 24.2 (Abs. √samāvṛ 5. P.)


√samāvṛt 1. Ā.
to approach, to come back, to come near, to come to nought, to perish, to return, to return home, to succeed, to turn back, to turn out well, umr�hren
samāvarteta - gurūṇām anṛṇo bhūtvā samāvarteta yajñavit // MBh, 12, 226, 3.2 (Opt. Pr. 3. sg. √samāvṛt 1. Ā.)
samāvartanta - athāpi loke karmāṇi samāvartanta bhārata / MBh, 12, 32, 20.1 (Impf. 3. pl. √samāvṛt 1. Ā.)

samāvṛtta - guruṇāsgplataḥ snātvā samāvṛtto yathāvidhi / MaS, 3, 4.1 (PPP. √samāvṛt 1. Ā.)
samāvartanīya - [..] mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat [..] RCint, 3, 159.1 (Ger. √samāvṛt 1. Ā.)
samāvṛtya - pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ // SkPu, 20, 68.2 (Abs. √samāvṛt 1. Ā.)


√samāveday 10. P.
to announce, to cause to know or be known thoroughly, to report fully
samāvedaya - procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline / MaPu, 154, 446.1 (Imper. Pr. 2. sg. √samāveday 10. P.)
samāvedyatām - māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām // RCūM, 7, 11.2 (Imper. Pass. 3. sg. √samāveday 10. P.)

samāvedya - tasyai garbhaṃ samāvedya tatraivāntaradhīyata // MBh, 1, 100, 29.2 (Abs. √samāveday 10. P.)


√samāveśay 10. P.
to cause to sit down, to conduct, to consign or commit or entrust to, to deliver over, to direct towards, to insert in one's self, to lead or bring to or into, to place or fix upon
samāveśayat - samāveśayad ātmānam ātmanyeva samāhitaḥ // MBh, 12, 47, 3.2 (Impf. 3. sg. √samāveśay 10. P.)

samāveśita - viśvottīrṇanijāhaṃtāsamāveśitacetasaḥ // ŚiSūV, 3, 44.1, 15.0 (PPP. √samāveśay 10. P.)
samāveśya - tasmin rājyaṃ samāveśya dilīpe raghunandana / Rām, Bā, 41, 3.1 (Abs. √samāveśay 10. P.)


√samāveṣṭay 10. P.
to cover with
samāveṣṭya - samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ // RKDh, 1, 1, 139.2 (Abs. √samāveṣṭay 10. P.)


√samāvyadh 4. P.
to brandish, to whirl
samāvidhyanta - vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ // Rām, Su, 55, 16.2 (Impf. Pass.3. pl. √samāvyadh 4. P.)

samāvidhyant - kālapāśānsamāvidhyan hayaiḥ śaśikaropamaiḥ / MaPu, 174, 13.1 (Ind. Pr. √samāvyadh 4. P.)
samāviddha - pibāmy apaḥ samāviddhās tāś caiva visṛjāmyaham // MBh, 3, 187, 12.2 (PPP. √samāvyadh 4. P.)
samāvidhya - kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā / Rām, Ki, 19, 12.1 (Abs. √samāvyadh 4. P.)


√samāvraj 1. P.
to go back, to return
samāvrajan - tvaramāṇā mahārāja senāmukhyāḥ samāvrajan // MBh, 7, 120, 7.2 (Impf. 3. pl. √samāvraj 1. P.)


√samāśrāvay 10. Ā.
to make hear, to proclaim
samāśrāvya - tasmād idaṃ samāśrāvyaṃ śrotavyaṃ ca sadaiva hi / KAM, 1, 194.1 (Ger. √samāśrāvay 10. Ā.)


√samāśri 1. Ā.
to approach, to assume, to confide in, to enter, to fly to for refuge, to follow, to go or have recourse to together, to lean on, to obtain, to occupy, to practise, to resort to, to seek refuge with, to trust to
samāśrayanti - [..] varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti / ṚtuS, Dvitīyaḥ sargaḥ, 19.1 (Ind. Pr. 3. pl. √samāśri 1. Ā.)
samāśrayet - apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet // MaS, 6, 2.2 (Opt. Pr. 3. sg. √samāśri 1. Ā.)
samāśrayat - [..] ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat // Rām, Ār, 23, 13.2 (Impf. 3. sg. √samāśri 1. Ā.)
samāśrayan - samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā // Rām, Ār, 40, 20.2 (Impf. 3. pl. √samāśri 1. Ā.)

samāśrayant - [..] svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca [..] TantS, 11, 5.0 (Ind. Pr. √samāśri 1. Ā.)
samāśrita - kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ / SātT, 8, 8.1 (PPP. √samāśri 1. Ā.)
samāśritya - viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran / SātT, 8, 14.1 (Abs. √samāśri 1. Ā.)


√samāśru 5. Ā.
to promise
samāśrauṣīt - mātāmahe samāśrauṣīd rājyaśulkam anuttamam // Rām, Ay, 99, 3.2 (athem. s-Aor. 3. sg. √samāśru 5. Ā.)


√samāśliṣ 6. P.
to cling to, to embrace closely or firmly
samāśliṣyet - priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā / ĀK, 1, 19, 69.1 (Opt. Pr. 3. sg. √samāśliṣ 6. P.)
samāśliṣyat - samāśliṣyad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ // MBh, 7, 106, 34.2 (Impf. 3. sg. √samāśliṣ 6. P.)
samāśliṣyanta - vidūrajātāś ca latāḥ samāśliṣyanta pādapān // MBh, 3, 12, 12.2 (Impf. 3. pl. √samāśliṣ 6. P.)

samāśliṣṭa - samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau / MBh, 4, 53, 13.1 (PPP. √samāśliṣ 6. P.)
samāśliṣya - samāśliṣya ca bāhubhyām idaṃ vacanam abravīt // Rām, Ār, 6, 7.2 (Abs. √samāśliṣ 6. P.)


√samāśvas 2. Ā.
to breathe again, to recover breath, to revive, to take courage, to trust or confide in
samāśvasanti - [..] varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti / Rām, Ki, 27, 24.1 (Ind. Pr. 3. pl. √samāśvas 2. Ā.)
samāśvasa - samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā / Rām, Ār, 45, 19.1 (Imper. Pr. 2. sg. √samāśvas 2. Ā.)
samāśvasat - kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat // MBh, 6, 50, 89.2 (Impf. 3. sg. √samāśvas 2. Ā.)
samāśvasyatām - saśokā gaṅgadattāpi sā samāśvasyatām iti // Bṛhat, 18, 99.2 (Imper. Pass. 3. sg. √samāśvas 2. Ā.)
samāśvasyata - samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ // MBh, 14, 14, 1.3 (Impf. Pass.3. sg. √samāśvas 2. Ā.)

samāśvasta - nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet / MaS, 7, 59.1 (PPP. √samāśvas 2. Ā.)
samāśvasya - sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ / Rām, Ay, 81, 11.1 (Abs. √samāśvas 2. Ā.)


√samāśvāsay 10. Ā.
beruhigen, tr�sten
samāśvāsaya - samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca / Rām, Ki, 20, 17.1 (Imper. Pr. 2. sg. √samāśvāsay 10. Ā.)
samāśvāsayat - śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām // Rām, Ay, 72, 25.2 (Impf. 3. sg. √samāśvāsay 10. Ā.)
samāśvāsayāmāsa - tāṃ samāśvāsayāmāsa sakhī snehena suvratā / Rām, Yu, 24, 4.1 (periphr. Perf. 3. sg. √samāśvāsay 10. Ā.)
samāśvāsayāmāsuḥ - te samāśvāsayāmāsur āśīrbhiś cāpyapūjayan / MBh, 3, 144, 16.1 (periphr. Perf. 3. pl. √samāśvāsay 10. Ā.)

samāśvāsita - te samāśvāsite viprair vilepatur anindite / MBh, 1, 116, 22.31 (PPP. √samāśvāsay 10. Ā.)
samāśvāsayitum - samāśvāsayituṃ bhāryāṃ patidarśanalālasām // MBh, 3, 65, 24.2 (Inf. √samāśvāsay 10. Ā.)
samāśvāsya - ūcatustāṃ samālokya samāśvāsya ca duḥkhitām // SkPu, 15, 9.2 (Abs. √samāśvāsay 10. Ā.)
samāśvāsyamāna - sa samāśvāsyamāno 'pi hetubhiḥ śāstraniścitaiḥ / MBh, 9, 1, 6.1 (Ind. Pass. √samāśvāsay 10. Ā.)


√samās 4. P.
to acknowledge, to attend to, to be a match for, to be dejected or lowspirited, to be seated, to behave like, to cope with, to deliberate, to hold a council, to mind, to observe, to practise, to resemble, to sit, to sit or abide in, to sit or assemble round, to sit together
samāste - samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ / MBh, 1, 144, 9.1 (Ind. Pr. 3. sg. √samās 4. P.)
samāsate - taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate / MBh, 3, 127, 5.1 (Ind. Pr. 3. pl. √samās 4. P.)
samāsīta - kas tān yudhi samāsīta jarāmaraṇavān naraḥ // MBh, 3, 11, 26.2 (Opt. Pr. 3. sg. √samās 4. P.)
samāsadhvam - sattraṃ mahat samāsadhvaṃ vāṅmanodoṣavarjitāḥ / SkPu, 4, 36.2 (Imper. Pr. 2. pl. √samās 4. P.)
samāsata - tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata / Rām, Utt, 96, 7.1 (Impf. 3. pl. √samās 4. P.)
samāsatuḥ - tāvāplutya yatātmānau kṛtajapyau samāsatuḥ / MBh, 12, 221, 8.1 (Perf. 3. du. √samās 4. P.)
samāsyatām - samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān / KūPu, 1, 16, 62.1 (Imper. Pass. 3. sg. √samās 4. P.)
samāsthāḥ - mā vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa // MBh, 5, 123, 12.2 (Proh. 2. sg. √samās 4. P.)

samāsīna - ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate // GherS, 2, 13.2 (PPP. √samās 4. P.)
samāsitum - tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum / MBh, 6, 112, 105.1 (Inf. √samās 4. P.)


√samāsañj 1. Ā.
to fasten or stick together, to fix or place on, to impose, to join or attach to, to resign or deliver over to, to wrap or suspend round
samāsajata - grīvāsu tailakutupān samāsajata vāṇijāḥ // Bṛhat, 18, 432.2 (Imper. Pr. 2. pl. √samāsañj 1. Ā.)
samāsajat - [..] skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat // MBh, 1, 36, 18.2 (Impf. 3. sg. √samāsañj 1. Ā.)

samāsajjāna - samāsajjānā vṛkṣe 'sminn iti vai vyāharanti te / MBh, 4, 5, 28.4 (Ind. Pr. √samāsañj 1. Ā.)
samāsakta - tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram / NāUp, 1, 19.1 (PPP. √samāsañj 1. Ā.)
samāsajya - putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ // MaS, 4, 257.2 (Abs. √samāsañj 1. Ā.)


√samāsad 1. P.
to approach or advance to, to arrive at, to assail, to attack, to attain, to be take one's self to, to come near to, to encounter, to find, to meet, to meet with, to obtain, to reach, to recover
samāsīdāma - samāsīdāma kālindīṃ tarajjananirantarām // Bṛhat, 8, 21.2 (Impf. 1. pl. √samāsad 1. P.)
samāsadam - kṣatriyāntakaraṃ rāmam ekam ekaḥ samāsadam // MBh, 5, 180, 11.2 (them. Aor. 1. sg. √samāsad 1. P.)
samāsadat - caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat // MBh, 3, 122, 7.2 (them. Aor. 3. sg. √samāsad 1. P.)
samāsadan - vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān // MBh, 7, 30, 9.2 (them. Aor. 3. pl. √samāsad 1. P.)
samāsasāda - rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ // Rām, Ār, 25, 24.2 (Perf. 3. sg. √samāsad 1. P.)
samāsedatuḥ - samāsedatur anyonyaṃ śarasaṃghair ariṃdamau // MBh, 7, 90, 38.2 (Perf. 3. du. √samāsad 1. P.)
samāseduḥ - ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim // MBh, 3, 102, 23.2 (Perf. 3. pl. √samāsad 1. P.)

samāsanna - mṛtyudeśasamāsannaṃ pṛcched vāpi janaṃ śanaiḥ // YāSmṛ, 2, 281.2 (PPP. √samāsad 1. P.)


√samāsāday 10. P.
to accrue to, to advance to, to approach, to arrive at, to assail, to attack, to attain, to come to, to encounter, to fall or get into, to hit, to incur, to meet, to reach
samāsādaya - samāsādaya pāñcālyaṃ māṃ cāpi sahakeśavam // MBh, 7, 172, 6.3 (Imper. Pr. 2. sg. √samāsāday 10. P.)

samāsādita - [..] kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇāmeva kaivalyam // MṛgṬī, Vidyāpāda, 8, 6.2, 4.0 (PPP. √samāsāday 10. P.)
samāsāditavant - [..] śrāntaḥ kṣudhitaḥ kāśyapas tān ghoṣān samāsāditavānsamṛddhān / MBh, 3, 113, 16.1 (PPA. √samāsāday 10. P.)
samāsādayitum - samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ // Bṛhat, 8, 47.2 (Inf. √samāsāday 10. P.)
samāsādya - tathā yogaṃ samāsādya tattvajñānaṃ ca labhyate // GherS, 1, 6.2 (Abs. √samāsāday 10. P.)


√samāsic 6. P.
to instil into, to sprinkle or pour out together
samāsiñcatu - [..] samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatuityetayā trir upatiṣṭheta // GauDh, 3, 7, 5.1 (Imper. Pr. 3. sg. √samāsic 6. P.)

samāsicya - [..] samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā [..] Ca, Vim., 7, 26.2 (Abs. √samāsic 6. P.)


√samāsup 2. Ā.
samāsupta - kathaṃcit prajvalan kāmaḥ samāsuptaṃ jale dahet // Rām, Yu, 5, 9.2 (PPP. √samāsup 2. Ā.)


√samāsṛj 6. P.
to attach or fasten to, to consign to, to deliver over
samāsṛjat - tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat // MBh, 1, 37, 8.2 (Impf. 3. sg. √samāsṛj 6. P.)

samāsṛjya - putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe // MaS, 9, 320.2 (Abs. √samāsṛj 6. P.)


√samāsev 1. Ā.
to enjoy, to gratify, to honour, to perform, to practise, to pursue, to serve
samāsevita - [..] śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam // SātT, 9, 21.2 (PPP. √samāsev 1. Ā.)
samāsevya - maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ / MaS, 11, 175.1 (Abs. √samāsev 1. Ā.)


√samāstṛ 9. P.
to cover over, to extinguish, to spread entirely over
samāstarat - jvalantam agniṃ tam amitratāpanaḥ samāstarat pattraratho nadībhiḥ / MBh, 1, 28, 25.1 (them. Aor. 3. sg. √samāstṛ 9. P.)
samāstīryata - rathibhiḥ sādibhiścaiva samāstīryata medinī // MBh, 6, 69, 41.2 (Impf. Pass.3. sg. √samāstṛ 9. P.)

samāstīrṇa - [..] pratiṣṭhitaṃ prāg udak pravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 11.1 (PPP. √samāstṛ 9. P.)
samāstīrya - sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ / Rām, Yu, 60, 23.1 (Abs. √samāstṛ 9. P.)


√samāsthā 1. Ā.
to accomplish, to apply to, to ascend, to assume, to enter upon, to go to, to halt, to mount, to perform, to seek, to stop, to undergo, to undertake
samātiṣṭhet - indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam / MaS, 7, 44.1 (Opt. Pr. 3. sg. √samāsthā 1. Ā.)
samātiṣṭha - śrutvā tathā samātiṣṭha yathā dharmānna hīyase // MBh, 12, 139, 52.2 (Imper. Pr. 2. sg. √samāsthā 1. Ā.)
samātiṣṭhat - tadāṣṭadhā mahādevaḥ samātiṣṭhatsamantataḥ / LiPu, 1, 41, 35.1 (Impf. 3. sg. √samāsthā 1. Ā.)
samāsthāsye - tapo mahat samāsthāsye yad vai brahmatvakārakam // Rām, Bā, 55, 24.1 (Fut. 1. sg. √samāsthā 1. Ā.)

samāsthita - [..] naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam / SkPu, 4, 27.1 (PPP. √samāsthā 1. Ā.)
samāsthāya - yā vṛttis tāṃ samāsthāya vipro jīved anāpadi // MaS, 4, 2.2 (Abs. √samāsthā 1. Ā.)


√samāsthāpay 10. P.
to cause to be performed, to cause to be practised, to cause to stop, to make to halt
samāsthāpya - siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ / MaPu, 103, 18.2 (Abs. √samāsthāpay 10. P.)


√samāsphālay 10. P.
samāsphālya - aparāpi mayā vīṇā samāsphālya paṭukvaṇā / Bṛhat, 17, 142.1 (Abs. √samāsphālay 10. P.)


√samāhan 4. Ā.
to beat, to clash together, to kill, to meet with, to slay, to strike down, to strike together, to strike upon or against
samāhanyāt - astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān // MBh, 4, 45, 19.2 (Opt. Pr. 3. sg. √samāhan 4. Ā.)
samāhanat - tathā phalaṃ vṛttam atho vicitraṃ samāhanat pāṇinā dakṣiṇena / MBh, 3, 112, 10.1 (them. Aor. 3. sg. √samāhan 4. Ā.)
samājaghne - urasyenaṃ samājaghne bhīmastu patitaṃ bhuvi / MBh, 1, 151, 18.21 (Perf. 3. sg. √samāhan 4. Ā.)
samājaghnatuḥ - tau samājaghnatur vīrāvanyonyaṃ puruṣarṣabhau / MBh, 4, 54, 12.1 (Perf. 3. du. √samāhan 4. Ā.)
samājaghnuḥ - tato bherīḥ samājaghnur mṛdaṅgāṃśca vyanādayan / Rām, Yu, 40, 61.1 (Perf. 3. pl. √samāhan 4. Ā.)

samāhata - priyam abhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase // AmŚ, 1, 28.2 (PPP. √samāhan 4. Ā.)
samāhatya - haste hastaṃ samāhatya cakāra sumahad vapuḥ // Rām, Ār, 47, 1.2 (Abs. √samāhan 4. Ā.)


√samāhṛ 1. P.
to annihilate, to assemble, to bring back, to bring together, to collect, to combine, to contract, to crush together, to destroy, to draw back, to enrapture, to offer, to Perform, to put aside, to ravish, to restore to its place, to take off, to unite, to withdraw
samāharati - kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // RCūM, 14, 91.2 (Ind. Pr. 3. sg. √samāhṛ 1. P.)
samāharet - anena manunā devi pratigrāsaṃ samāharet // MBhT, 3, 8.2 (Opt. Pr. 3. sg. √samāhṛ 1. P.)
samāharat - evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat / SkPu, 19, 1.2 (Impf. 3. sg. √samāhṛ 1. P.)
samājahruḥ - tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ / MBh, 1, 176, 7.1 (Perf. 3. pl. √samāhṛ 1. P.)

samāhṛta - jagati kṛte tatrārdhaṃ mantrāṇāṃ śivasamāhṛtān puṃsaḥ / MṛgṬī, Vidyāpāda, 4, 8.2, 2.2 (PPP. √samāhṛ 1. P.)
samāhṛtavant - sa samāhṛtavān kāntāḥ kumārīr ā mahodadheḥ // Bṛhat, 10, 182.2 (PPA. √samāhṛ 1. P.)
samāhartum - taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava // Rām, Bā, 57, 4.2 (Inf. √samāhṛ 1. P.)
samāhṛtya - samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ / AmK, 1, 2.1 (Abs. √samāhṛ 1. P.)


√samāhvā 4. Ā.
to call near, to call together, to challenge, to convoke, to invite, to provoke, to summon
samāhvayati - hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ // Rām, Ki, 1, 13.2 (Ind. Pr. 3. sg. √samāhvā 4. Ā.)
samāhvayeḥ - anyeṣāṃ preṣayitvā ca paścād asmān samāhvayeḥ // MBh, 5, 5, 9.2 (Opt. Pr. 2. sg. √samāhvā 4. Ā.)
samāhvayet - [..] tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet / Rām, Utt, 55, 16.1 (Opt. Pr. 3. sg. √samāhvā 4. Ā.)
samāhvaya - [..] pūjayethā mā caināṃ śayane vai samāhvaya / MBh, 1, 76, 34.4 (Imper. Pr. 2. sg. √samāhvā 4. Ā.)
samāhvaye - samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me // Rām, Yu, 74, 9.2 (Impf. 1. sg. √samāhvā 4. Ā.)
samāhvayat - taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat // MBh, 3, 94, 8.2 (Impf. 3. sg. √samāhvā 4. Ā.)
samāhvayan - daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan // MaPu, 47, 225.3 (Impf. 3. pl. √samāhvā 4. Ā.)
samāhūyase - tadanuyogāyāṅgarājena samāhūyase // DKCar, 2, 2, 247.1 (Ind. Pass. 2. sg. √samāhvā 4. Ā.)
samāhūyata - [..] sadya eva rājñā saha jananyā samāhūyata // DKCar, 2, 2, 245.1 (Impf. Pass.3. sg. √samāhvā 4. Ā.)

samāhūta - samāhūteṣu deveṣu provāca pitaraṃ satī // MaPu, 13, 12.3 (PPP. √samāhvā 4. Ā.)
samāhūya - sa vasiṣṭhaṃ samāhūya kathayāmāsa cintitam / Rām, Bā, 56, 12.1 (Abs. √samāhvā 4. Ā.)
samāhūyamāna - [..] dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ [..] DKCar, Pūrvapīṭhikā, 5, 24.2 (Ind. Pass. √samāhvā 4. Ā.)


√samāhvāyay 10. P.
samāhvāyya - samāhvāyyāvadat putra mitravarmāham eva te // Bṛhat, 18, 96.2 (Abs. √samāhvāyay 10. P.)


√sami 2. Ā.
to agree with, to approach, to arrive at, to begin, to cohabit, to come to, to come together in sexual union, to consent, to encounter, to enter upon, to go or come together, to lead to, to meet at or with, to seek, to visit
sameti - sarvapāpavinirmukto mama lokaṃ sameti saḥ // Maṇi, 1, 11.2 (Ind. Pr. 3. sg. √sami 2. Ā.)
saṃyanti - yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti [..] ChāUp, 4, 1, 4.1 (Ind. Pr. 3. pl. √sami 2. Ā.)
samīyāt - tribhistribhir ahobhir vā samīyāt pramadāṃ naraḥ // Su, Cik., 24, 113.2 (Opt. Pr. 3. sg. √sami 2. Ā.)
samiyuḥ - utsṛjyotsṛjya samiyustvarayanto hayadvipān // MBh, 7, 45, 5.2 (Opt. Pr. 3. pl. √sami 2. Ā.)
sameṣyāmi - yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama // MBh, 3, 68, 18.3 (Fut. 1. sg. √sami 2. Ā.)
sameṣyasi - rātryāmasyāṃ vyatītāyāmatriṇā tvaṃ sameṣyasi / MaPu, 120, 43.1 (Fut. 2. sg. √sami 2. Ā.)
sameṣyati - trijagannirdahan kṣobhaṃ sameṣyati mahāmune / MaPu, 2, 6.1 (Fut. 3. sg. √sami 2. Ā.)
sameṣyāmaḥ - tathā varṣasahasreṣu sameṣyāmaḥ parasparam / LiPu, 1, 71, 16.1 (Fut. 1. pl. √sami 2. Ā.)
sameṣyatha - tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha // MBh, 5, 81, 70.2 (Fut. 2. pl. √sami 2. Ā.)
sameṣyanti - puṣyayogeṇa ca divi sameṣyanti parasparam / MaPu, 129, 32.1 (Fut. 3. pl. √sami 2. Ā.)
sametāsmi - viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ // MBh, 12, 44, 5.2 (periphr. Fut. 1. sg. √sami 2. Ā.)
samiyāya - samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // Rām, Ay, 5, 21.2 (Perf. 3. sg. √sami 2. Ā.)
samīyatuḥ - tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye / Rām, Ay, 93, 40.1 (Perf. 3. du. √sami 2. Ā.)
samīyuḥ - vane caitrarathe ramye samīyurvijihīrṣavaḥ // Ca, Sū., 26, 6.2 (Perf. 3. pl. √sami 2. Ā.)

saṃyant - upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ / Rām, Bā, 3, 2.1 (Ind. Pr. √sami 2. Ā.)
samīyivas - tasyāṃ vai dhūmavarṇāyāmajamīḍhaḥ samīyivān / MaPu, 50, 19.1 (Perf. √sami 2. Ā.)
samita - atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu / MBh, 3, 134, 1.2 (PPP. √sami 2. Ā.)
sameya - yau sameyāsthitau dharme śraddheyau sutapasvinau // MBh, 12, 74, 3.2 (Ger. √sami 2. Ā.)


√samindh 2. Ā.
to betray, to exhibit, to iguite, to increase, to inflame, to kindle, to light up, to set alight, to set fire to, to show, to swell, to take fire
samindhate - tad viprāso vipanyavo jāgṛvāṃsaḥ samindhate / HBh, 1, 147.12 (Ind. Pr. 3. pl. √samindh 2. Ā.)
samindhet - vividhairhavirviśeṣair āgneyair aharahar agniṃ samindhet / ParāṬī, Ācārakāṇḍa, 2, 15.2, 415.8 (Opt. Pr. 3. sg. √samindh 2. Ā.)
samidhyate - eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate / MBh, 3, 134, 7.2 (Ind. Pass. 3. sg. √samindh 2. Ā.)

samiddha - [..] saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām [..] TantS, 5, 4.0 (PPP. √samindh 2. Ā.)
samidhya - kecid agnim athotpādya samidhya ca vanecarāḥ / MBh, 1, 63, 24.1 (Abs. √samindh 2. Ā.)
samidhyamāna - atandrito dahate jātavedāḥ samidhyamānaḥ karma kurvan prajābhyaḥ // MBh, 5, 29, 9.2 (Ind. Pass. √samindh 2. Ā.)


√samindhay 10. P.
to fuel, to ignite
samindhayet - bhāṇḍake nipatedyāvat gandhastāvat samindhayet // ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.2 (Opt. Pr. 3. sg. √samindhay 10. P.)


√samiṣ 6. P.
to desire, to wish
samicchati - tasmād abhyasanaṃ kuryād yadi muktiṃ samicchati // GherS, 3, 44.3 (Ind. Pr. 3. sg. √samiṣ 6. P.)
samicchanti - adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati / SkPu (Rkh), Revākhaṇḍa, 133, 4.2 (Ind. Pr. 3. pl. √samiṣ 6. P.)


√samīkṛ 8. Ā.
to compensate, to mix ?
samīkaromi - tad ahaṃ prātaḥ samīkaromīti // TAkh, 2, 300.1 (Ind. Pr. 1. sg. √samīkṛ 8. Ā.)
samīkaroti - samīkaroti viṣamān śamanaṃ tac ca saptadhā // AHS, Sū., 14, 6.2 (Ind. Pr. 3. sg. √samīkṛ 8. Ā.)
samīkuryāḥ - tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro / MBh, 5, 24, 8.1 (Opt. Pr. 2. sg. √samīkṛ 8. Ā.)
samīkuryāt - niveśya kūpikānālāt samīkuryānmṛdābhitaḥ / RKDh, 1, 1, 263.1 (Opt. Pr. 3. sg. √samīkṛ 8. Ā.)
samīkuru - mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru // Rām, Yu, 51, 24.2 (Imper. Pr. 2. sg. √samīkṛ 8. Ā.)
samīkuruta - samīkuruta nimnāni viṣamāṇi samāni ca / Rām, Yu, 115, 5.1 (Imper. Pr. 2. pl. √samīkṛ 8. Ā.)
samīkariṣye - samīkariṣye tat pāpaṃ yat purā kṛtavān asi // MBh, 6, 75, 8.2 (Fut. 1. sg. √samīkṛ 8. Ā.)

samīkṛta - [..] paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ [..] KādSv, 18.1, 2.0 (PPP. √samīkṛ 8. Ā.)
samīkartum - sarvaṃ samīkartumāha amṛtatvamityādi // Mugh, 1, 14.2, 1.0 (Inf. √samīkṛ 8. Ā.)
samīkṛtya - saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ / RKDh, 1, 1, 268.1 (Abs. √samīkṛ 8. Ā.)


√samīkṣ 1. Ā.
to aim at, to bear in mind, to become aware of, to consider well, to contemplate, to contrive, to quoteine, to find out, to have in view, to inquire into, to invent, to investigate, to investigate closely, to look at or inspect thoroughly, to look closely at in order to choose or destine for, to perceive, to think of, to view
samīkṣe - yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ // MBh, 4, 48, 8.3 (Ind. Pr. 1. sg. √samīkṣ 1. Ā.)
samīkṣase - tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase / Rām, Ay, 46, 71.1 (Ind. Pr. 2. sg. √samīkṣ 1. Ā.)
samīkṣate - parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ / Rām, Su, 45, 28.1 (Ind. Pr. 3. sg. √samīkṣ 1. Ā.)
samīkṣete - caṇḍavegau pravartete samīkṣete na cātyayam // KāSū, 2, 7, 32.2 (Ind. Pr. 3. du. √samīkṣ 1. Ā.)
samīkṣāmahe - ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // Rām, Ay, 62, 3.2 (Ind. Pr. 1. pl. √samīkṣ 1. Ā.)
samīkṣethāḥ - samīkṣethā dharmavatīm avekṣāṃ guroḥ sakāśāt prāpya vidyāṃ savidyaḥ // MBh, 1, 71, 48.2 (Opt. Pr. 2. sg. √samīkṣ 1. Ā.)
samīkṣeta - nādarśaṃ vai samīkṣeta nācared dantadhāvanam / ParāṬī, Ācārakāṇḍa, 2, 15.2, 380.2 (Opt. Pr. 3. sg. √samīkṣ 1. Ā.)
samīkṣasva - savyasācin samīkṣasva lokapālān avasthitān // MBh, 3, 164, 15.2 (Imper. Pr. 2. sg. √samīkṣ 1. Ā.)
samīkṣadhvam - samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam // MBh, 3, 25, 2.2 (Imper. Pr. 2. pl. √samīkṣ 1. Ā.)
samaikṣata - avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā // Rām, Su, 45, 8.2 (Impf. 3. sg. √samīkṣ 1. Ā.)
samīkṣyate - [..] ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate // KumS, 5, 16.2 (Ind. Pass. 3. sg. √samīkṣ 1. Ā.)

samīkṣamāṇa - samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam / Rām, Ār, 71, 11.1 (Ind. Pr. √samīkṣ 1. Ā.)
samīkṣita - sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ / Rām, Ay, 40, 9.1 (PPP. √samīkṣ 1. Ā.)
samīkṣya - samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā / KūPu, 1, 11, 206.1 (Ger. √samīkṣ 1. Ā.)
samīkṣitum - tataḥ samabhipatsyāmo manasā yat samīkṣitum // Rām, Yu, 52, 24.2 (Inf. √samīkṣ 1. Ā.)
samīkṣya - śarīrasyātyaye caiva samīkṣya vasudhāṃ caret // MaS, 6, 68.2 (Abs. √samīkṣ 1. Ā.)


√samīḍ 2. Ā.
samīḍita - jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkaraviṣṭarādibhiḥ // BhāgP, 3, 19, 31.3 (PPP. √samīḍ 2. Ā.)


√samībhū 1. Ā.
to become equalized, to become equipoised, to become indifferent
samībhūta - ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ // MBh, 12, 137, 20.3 (PPP. √samībhū 1. Ā.)


√samīr 2. Ā.
to bring about, to create, to effect, to join together, to promote
samīryate - tadabhāve ca vālmīkī kaulālī vā samīryate // RRS, 10, 6.3 (Ind. Pass. 3. sg. √samīr 2. Ā.)

samīritum - [..] brāhmaṇāṃs tu na śekus te samīritum // GokP, 4, 42.2 (Inf. √samīr 2. Ā.)


√samīray 10. Ā.
to accomplish, to bestow, to bring about, to cause to move, to confer, to create, to endow with, to impel, to produce, to reanimate, to revive
samīrayet - mūrcchāṃ pipāsāmunmādaṃ kāmalāṃ vā samīrayet // Ca, Sū., 13, 20.2 (Opt. Pr. 3. sg. √samīray 10. Ā.)

samīrayant - vṛddhaścalo rujas tīvrāḥ pratanoti samīrayan / AHS, Śār., 4, 65.1 (Ind. Pr. √samīray 10. Ā.)
samīrita - saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ // RājNi, Āmr, 127.2 (PPP. √samīray 10. Ā.)


√samīrṣy 1. P.
to desire
samīrṣyati - [..] tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ [..] TantS, 9, 16.0 (Ind. Pr. 3. sg. √samīrṣy 1. P.)


√samīh 1. P.
to desire, to endeavour to gain, to strive after, to wish for
samīhase - āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase / SkPu, 4, 6.1 (Ind. Pr. 2. sg. √samīh 1. P.)
samīhate - durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ // Kir, Prathamaḥ sargaḥ, 7.2 (Ind. Pr. 3. sg. √samīh 1. P.)
samīhante - hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ // BhāgP, 11, 7, 27.2 (Ind. Pr. 3. pl. √samīh 1. P.)
samīheta - āhārārthaṃ samīheta yuktaṃ tatprāṇadhāraṇam / BhāgP, 11, 18, 34.1 (Opt. Pr. 3. sg. √samīh 1. P.)
samīhantām - yajñakarma samīhantāṃ bhavanto rājaśāsanāt / Rām, Bā, 12, 8.1 (Imper. Pr. 3. pl. √samīh 1. P.)
samaihata - rāghavārthe paraṃ karma samaihata paraṃtapaḥ // Rām, Yu, 61, 44.2 (Impf. 3. sg. √samīh 1. P.)

samīhamāna - tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca [..] SDS, Rāseśvaradarśana, 9.0 (Ind. Pr. √samīh 1. P.)
samīhita - [..] asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyarthamāsevyate sa codanayaivābhihito vyavasthāpitaḥ // MṛgṬī, Vidyāpāda, 1, 5.2, 2.0 (PPP. √samīh 1. P.)


√samukṣ 6. Ā.
to besprinkle, to effuse, to encourage, to pour over or out, to sprinkle well or thoroughly
samukṣata - samukṣata mahārāja śailaṃ nīla ivāmbudaḥ // MBh, 14, 75, 7.2 (Impf. 3. sg. √samukṣ 6. Ā.)

samukṣant - samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ // MBh, 7, 25, 44.2 (Ind. Pr. √samukṣ 6. Ā.)
samukṣita - śuklamālyakṛtākāraṃ divyagandhasamukṣitam // Rām, Ay, 85, 30.2 (PPP. √samukṣ 6. Ā.)


√samukṣay 10. P.
to smear, to sprinkle
samukṣayet - yaśca me dakṣiṇaṃ bāhuṃ candanena samukṣayet / MBh, 12, 308, 36.1 (Opt. Pr. 3. sg. √samukṣay 10. P.)


√samuccar 1. Ā.
to ascend, to be borne upwards, to go out together, to go up, to pronounce, to repeat, to utter
samuccaret - vāgbījaṃ ca mahāmāyāṃ viṣṇuśaktiṃ samuccaret / MBhT, 7, 6.1 (Opt. Pr. 3. sg. √samuccar 1. Ā.)

samuccarant - samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ // ĀK, 1, 12, 118.2 (Ind. Pr. √samuccar 1. Ā.)


√samuccal 1. Ā.
to start together
samuccalant - tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam [..] DKCar, 2, 2, 153.1 (Ind. Pr. √samuccal 1. Ā.)


√samuccāray 10. P.
samuccārya - adyetyādi samuccāryaṃ sauramāsaṃ samuccaret // MBhT, 11, 10.2 (Ger. √samuccāray 10. P.)
samuccārya - mūlamantraṃ samuccārya juhomi kuṇḍalīmukhe / MBhT, 3, 8.1 (Abs. √samuccāray 10. P.)


√samucci 5. Ā.
to accumulate, to add together, to arrange in order, to collect, to gather, to heap or pile up together
samuccinoti - caḥ śaṅkāṃ dyotayan tatparihārarūpaṃ prameyāntaraṃ samuccinoti // SpKāNi, Tṛtīyo niḥṣyandaḥ, 15.2, 1.0 (Ind. Pr. 3. sg. √samucci 5. Ā.)
samuccinvanti - [..] punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvantiśukre 'pi garbhajananaśaktidyotanārtham // NiSaṃ, Sū., 14, 15.3, 5.0 (Ind. Pr. 3. pl. √samucci 5. Ā.)
samuccīyate - [..] lakṣaṇaiḥ hetupūrvarūpopaśayasaṃprāptibhiḥ cakāreṇa cikitsitam evānuktaṃ samuccīyatekecicca kramaśabdenaiva cikitsitaṃ gṛhṇanti // NiSaṃ, Utt., 1, 9.2, 5.0 (Ind. Pass. 3. sg. √samucci 5. Ā.)

samuccita - [..] apīti siddhe cakāreṇa śeṣavata iti samuccitam / STKau, 6.2, 1.8 (PPP. √samucci 5. Ā.)


√samucchad 1. P.
samucchanna - dvijaśāpasamucchannadaṇḍakāraṇyakarmakṛt // SātT, Ṣaṣṭhaḥ paṭalaḥ, 83.2 (PPP. √samucchad 1. P.)


√samucchal 1. P.
to jerk up
samucchalant - āntarapūrṇasamucchaladanucakraṃ yāti cakram atha tad api / TantS, Dvāviṃśam āhnikam, 32.1 (Ind. Pr. √samucchal 1. P.)


√samucchid 7. P.
to cut up or off completely, to destroy utterly, to exterminate, to tear up, to uproot
samucchinet - samādāya tatas tena romamātraṃ samucchinet // HYP, Tṛtīya upadeshaḥ, 34.2 (Opt. Pr. 3. sg. √samucchid 7. P.)
samuccichiduḥ - ye samuccichidur jñātīn suhṛdaśca sabāndhavān // MBh, 5, 72, 11.2 (Perf. 3. pl. √samucchid 7. P.)
samucchidyatām - tān eva bharamāṇena tat samucchidyatām iti // Bṛhat, 21, 157.2 (Imper. Pass. 3. sg. √samucchid 7. P.)

samucchinna - doṣāścāsya samucchinnāstasmāt sarvatra pūjitaḥ // MBh, 12, 223, 14.2 (PPP. √samucchid 7. P.)
samucchettum - na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt / MBh, 1, 192, 7.48 (Inf. √samucchid 7. P.)
samucchidya - yogadoṣān samucchidya pañca yān kavayo viduḥ / MBh, 12, 232, 4.1 (Abs. √samucchid 7. P.)


√samucchri 1. P.
to elevate, to erect, to raise aloft, to raise well up
samucchrita - suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni / BoCA, 2, 19.1 (PPP. √samucchri 1. P.)


√samucchvas 2. P.
to breathe again, to breathe well or regularly, to recover, to revive, to spring or sprout up
samucchvasiti - samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ / Su, Utt., 22, 18.1 (Ind. Pr. 3. sg. √samucchvas 2. P.)

samucchvasita - asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ // AmŚ, 1, 73.2 (PPP. √samucchvas 2. P.)


√samucchvāsay 10. Ā.
samucchvāsita - gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham / KumS, 3, 38.1 (PPP. √samucchvāsay 10. Ā.)


√samujjval 1. P.
to blaze up with great intensity, to shine very brightly
samujjvalant - samujjvalannyāyasahasrasādhito 'py upaiti siddhiṃ na vimūḍhacetasām // MṛgṬī, Vidyāpāda, 1, 11.2, 13.2 (Ind. Pr. √samujjval 1. P.)
samujjvalita - [..] viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya [..] DKCar, Pūrvapīṭhikā, 2, 14.1 (PPP. √samujjval 1. P.)


√samujh 6. P.
to abandon, to give up, to renounce
samujhya - iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ // MaPu, 153, 143.0 (Abs. √samujh 6. P.)


√samutkūlay 10. P.
samutkūlita - samutkūlitam ājñāya cukruśur drupadātmajāḥ / MBh, 1, 192, 7.111 (PPP. √samutkūlay 10. P.)


√samutkṛ 6. P.
samutkirant - pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran / Rām, Yu, 94, 22.1 (Ind. Pr. √samutkṛ 6. P.)
samutkīrya - śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye / RArṇ, 2, 51.1 (Abs. √samutkṛ 6. P.)


√samutkṛt 6. P.
to cut off or out completely
samutkṛtta - śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ / MBh, 7, 53, 45.1 (PPP. √samutkṛt 6. P.)
samutkṛtya - jatumaṇiṃ samutkṛtya maṣakaṃ tilakālakam // Su, Cik., 20, 32.2 (Abs. √samutkṛt 6. P.)


√samutkṛṣ 1. P.
to draw or raise well up, to draw tight, to elevate
samutkarṣati - vāyuḥ samutkarṣati garbhayonimṛtau retaḥ puṣparasānuyuktam / MaPu, 39, 14.2 (Ind. Pr. 3. sg. √samutkṛṣ 1. P.)

samutkṛṣṭa - samutkṛṣṭe dundubhiśaṅkhaśabde gadāpāṇiṃ bhīmasenaṃ smaranti // MBh, 5, 24, 5.2 (PPP. √samutkṛṣ 1. P.)
samutkṛṣya - vegena bhrāmayāmāsa samutkṛṣya mahītalāt // MaPu, 150, 45.2 (Abs. √samutkṛṣ 1. P.)


√samutkram 1. P.
to depart, to go upwards, to overstep, to transgress, to violate
samutkrānta - prayāti padam ādyaṃ vai samutkrāntaḥ svavigraham / JanM, 1, 162.2 (PPP. √samutkram 1. P.)
samutkramya - apatyārthaṃ samutkramya pramādād iva bhāṣase / MBh, 1, 114, 66.2 (Abs. √samutkram 1. P.)


√samutkruś 1. Ā.
to call out, to cry out
samutkruṣṭa - tato vyūḍheṣvanīkeṣu samutkruṣṭeṣu māriṣa / MBh, 7, 64, 1.2 (PPP. √samutkruś 1. Ā.)


√samutkliś 9. P.
samutkliṣṭa - durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti [..] Su, Cik., 34, 10.2 (PPP. √samutkliś 9. P.)
samutkliśya - krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ [..] Su, Cik., 34, 17.1 (Abs. √samutkliś 9. P.)


√samutkleśay 10. P.
samutkleśya - śītair vā stabdham āme vā samutkleśyāharanmalān / AHS, Kalpasiddhisthāna, 3, 8.1 (Abs. √samutkleśay 10. P.)


√samutkvāthay 10. P.
samutkvāthya - malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya / AHS, Cikitsitasthāna, 20, 5.1 (Abs. √samutkvāthay 10. P.)


√samutkṣip 6. P.
to destroy, to liberate, to loosen, to throw aside, to throw or raise or lift up, to throw or scatter about, to waste
samutkṣipati - sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam // MBh, 3, 203, 25.2 (Ind. Pr. 3. sg. √samutkṣip 6. P.)
samutkṣipet - tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // RCint, 8, 64.2 (Opt. Pr. 3. sg. √samutkṣip 6. P.)

samutkṣipta - evam uktastu rākṣasyā samutkṣiptastato balī / Rām, Su, 20, 39.1 (PPP. √samutkṣip 6. P.)
samutkṣipya - taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ / Rām, Ār, 29, 18.1 (Abs. √samutkṣip 6. P.)


√samutkhan 1. P.
to dig up by the roots, to draw, to draw forth, to eradicate, to exterminate or destroy utterly
samutkhāya - hastadvayaṃ samutkhāya kāntaṃ grāhyaṃ varānane // ĀK, 1, 7, 96.2 (Abs. √samutkhan 1. P.)


√samuttāray 10. Ā.
to remove, to take off the fire,
samuttārayati - gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // RAdhy, 1, 434.2 (Ind. Pr. 3. sg. √samuttāray 10. Ā.)
samuttārayet - [..] 20 madhye prakṣipya gāḍhaṃ gālayitvā samuttārayet // RasṬ, 438.2, 8.0 (Opt. Pr. 3. sg. √samuttāray 10. Ā.)

samuttārya - śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // RRS, 3, 82.2 (Abs. √samuttāray 10. Ā.)


√samuttṛ 1. P.
to break through, to cross, to cross over, to escape from, to get rid of, to pass or come out of, to pass over or beyond
samuttarati - nistaraṅge laghutvena samuttarati haṃsavat // RSS, 1, 316.2 (Ind. Pr. 3. sg. √samuttṛ 1. P.)

samuttīrṇa - kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān / YāSmṛ, 3, 7.1 (PPP. √samuttṛ 1. P.)
samuttartum - māyāmetāṃ samuttartuṃ ye cānye bhuvi dehinaḥ // KūPu, 1, 1, 40.2 (Inf. √samuttṛ 1. P.)
samuttīrya - tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā / MaPu, 27, 5.1 (Abs. √samuttṛ 1. P.)


√samuttejay 10. P.
to agitate, to inflame
samuttejita - guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti // GarPu, 1, 70, 32.2 (PPP. √samuttejay 10. P.)


√samuttras 1. P.
samuttrasta - tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam / Rām, Ay, 59, 12.1 (PPP. √samuttras 1. P.)


√samutthā 1. Ā.
to appear, to arise for action, to become visible, to come forth, to gather, to get up, to prepare for or to, to recover, to rise, to rise up, to rise up together, to spring from
samuttiṣṭhati - akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi // MBh, 12, 170, 7.2 (Ind. Pr. 3. sg. √samutthā 1. Ā.)
samuttiṣṭhataḥ - saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ / ChāUp, 8, 2, 6.2 (Ind. Pr. 3. du. √samutthā 1. Ā.)
samuttiṣṭhanti - tadā tanmohanāyaiva samuttiṣṭhanti śaktayaḥ // ŚiSūV, 3, 18.1, 6.0 (Ind. Pr. 3. pl. √samutthā 1. Ā.)
samuttiṣṭhet - [..] hi strī karmaṇo 'nte mahītalāt samuttiṣṭhedanyato daivayogāt / MBh, 1, 189, 34.1 (Opt. Pr. 3. sg. √samutthā 1. Ā.)
samuttiṣṭheran - [..] ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na [..] Ca, Sū., 10, 5.1 (Opt. Pr. 3. pl. √samutthā 1. Ā.)
samuttiṣṭha - nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam / Haṃ, 1, 11.1 (Imper. Pr. 2. sg. √samutthā 1. Ā.)
samuttiṣṭhatu - pramadvarā tathādyaiva samuttiṣṭhatu bhāminī / MBh, 1, 9, 5.2 (Imper. Pr. 3. sg. √samutthā 1. Ā.)
samuttiṣṭhantu - te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ // Rām, Yu, 108, 5.2 (Imper. Pr. 3. pl. √samutthā 1. Ā.)
samutthāsyati - tatrādharmaḥ subalavān samutthāsyati yo mahān / Rām, Utt, 30, 31.1 (Fut. 3. sg. √samutthā 1. Ā.)
samutthāsyanti - samutthāsyanti harayaḥ suptā nidrākṣaye yathā // Rām, Yu, 108, 10.2 (Fut. 3. pl. √samutthā 1. Ā.)
samuttasthau - sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ / MBh, 3, 195, 23.1 (Perf. 3. sg. √samutthā 1. Ā.)
samuttasthuḥ - prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ // MBh, 3, 233, 1.3 (Perf. 3. pl. √samutthā 1. Ā.)

samuttiṣṭhant - vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ // MBh, 3, 186, 68.3 (Ind. Pr. √samutthā 1. Ā.)
samutthita - na te tatsadṛśāstvanye pāraṃparyasamutthitāḥ / Ca, Śār., 1, 46.1 (PPP. √samutthā 1. Ā.)
samutthānīya - brahmasuvarcalādyauṣadhāny āyurvedasamutthānīye vakṣyamāṇāni // ĀyDī, Cik., 1, 61.2, 3.0 (Ger. √samutthā 1. Ā.)
samutthāya - ardharātre samutthāya sahasraṃ prajapen masgpl / UḍḍT, 9, 74.2 (Abs. √samutthā 1. Ā.)


√samutthāpay 10. P.
= utthāpay
samutthāpayet - [..] svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayetsā kriyā kṛṣṭī bodhyā // RRSBoṬ zu RRS, 8, 10.2, 6.0 (Opt. Pr. 3. sg. √samutthāpay 10. P.)
samutthāpayāmāsa - tāṃ samutthāpayāmāsa na bhetavyam iti bruvan / Rām, Utt, 25, 40.1 (periphr. Perf. 3. sg. √samutthāpay 10. P.)

samutthāpita - samutthitam iti antarbhūtaṇyarthaprayogas tena samutthāpitaṃ śoṣitamityartha ūrdhvapātanāyantre sādhitamityartho vā // RRSBoṬ zu RRS, 8, 10.2, 2.0 (PPP. √samutthāpay 10. P.)
samutthāpya - luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet // MBhT, 12, 53.2 (Abs. √samutthāpay 10. P.)


√samutpat 1. Ā.
to appear, to arise, to ascend, to assail, to attack, to burst forth, to depart, to disappear, to fly away, to fly up together, to rise, to rush upon, to spring up
samutpatati - [..] bhūmim āsādya punaḥ punaś ca samutpatatyadbhutarūpamuccaiḥ // MBh, 3, 112, 10.2 (Ind. Pr. 3. sg. √samutpat 1. Ā.)
samutpatanti - samutpatanti valmīkād yathā kruddhā mahoragāḥ / MBh, 7, 93, 9.1 (Ind. Pr. 3. pl. √samutpat 1. Ā.)
samutpatet - śuddhatvācchūnyakoṣṭhasya sneha ūrdhvaṃ samutpatet // Su, Cik., 37, 53.2 (Opt. Pr. 3. sg. √samutpat 1. Ā.)
samutpatanta - samutpatanta vitrastā rathebhyo rathinastadā / MBh, 6, 67, 10.1 (Impf. 3. pl. √samutpat 1. Ā.)
samutpapāta - samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ / MBh, 1, 25, 27.1 (Perf. 3. sg. √samutpat 1. Ā.)
samutpetuḥ - āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ // MBh, 3, 52, 14.2 (Perf. 3. pl. √samutpat 1. Ā.)

samutpatant - samutpatati tasmiṃstu vegāt te nagarohiṇaḥ / Rām, Su, 1, 41.1 (Ind. Pr. √samutpat 1. Ā.)
samutpatita - yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā / MaPu, 28, 2.1 (PPP. √samutpat 1. Ā.)
samutpatya - atha sītā samutpatya vepamānā ca taṃ patim / Rām, Ay, 23, 6.1 (Abs. √samutpat 1. Ā.)


√samutpad 4. P.
to appear, to arise, to be brought forth or born of, to happen, to occur, to spring up together, to take place
samutpadyate - [..] ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate / Ca, Śār., 5, 7.1 (Ind. Pr. 3. sg. √samutpad 4. P.)
samutpadyante - [..] vā imāni bhūtāny ākāśād eva samutpadyante / ChāUp, 1, 9, 1.3 (Ind. Pr. 3. pl. √samutpad 4. P.)
samudapadyata - tato halahalāśabdo mahān samudapadyata / Rām, Ay, 75, 12.1 (Impf. 3. sg. √samutpad 4. P.)
samutpatsyāmi - tasmāt tava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ // Rām, Utt, 17, 25.2 (Fut. 1. sg. √samutpad 4. P.)
samutpatsyati - svargāc cyutaścāpi tatastrilokyāṃ kule samutpatsyati gomatāṃ saḥ // SkPu (Rkh), Revākhaṇḍa, 142, 91.2 (Fut. 3. sg. √samutpad 4. P.)

samutpatsyamāna - ekakālasamutpannaṃ jalabudbudavacca tat / KūPu, 1, 4, 36.1 (Fut. √samutpad 4. P.)
samutpanna - vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ / Ca, Sū., 1, 22.1 (PPP. √samutpad 4. P.)


√samutpāṭay 10. P.
to detach, to dethrone, to expel, to sever, to tear completely out or up, to uproot
samutpāṭya - sālaśākhāṃ samutpāṭya vinītam upaveśayat // Rām, Ki, 8, 14.2 (Abs. √samutpāṭay 10. P.)


√samutpātay 10. P.
samutpātyamāna - bhayākulena dantāvalena jhaṭiti viyati samutpātyamāno bālako nyapatat / DKCar, Pūrvapīṭhikā, 1, 71.4 (Ind. Pass. √samutpātay 10. P.)


√samutpāday 10. P.
to cause, to produce
samutpādayet - vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ // MBh, 1, 99, 2.2 (Opt. Pr. 3. sg. √samutpāday 10. P.)

samutpādita - [..] etad anyathāsiddham atra hi paurvāparyaparyālocanānirākṛto yathāśrutaśrutisamutpāditovākyārthaḥ // MṛgṬī, Vidyāpāda, 1, 9.2, 6.0 (PPP. √samutpāday 10. P.)
samutpāditavant - padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā / MaPu, 168, 15.1 (PPA. √samutpāday 10. P.)
samutpādya - bodhicittaṃ samutpādya sarvasattvasukhecchayā / BoCA, 6, 80.1 (Abs. √samutpāday 10. P.)


√samutpiṣ 7. P.
to press together
samutpiṣṭa - nakhasandhiṃ samutpiṣṭaṃ raktānugatamārayā / Su, Cik., 3, 23.1 (PPP. √samutpiṣ 7. P.)


√samutpīḍay 10. Ā.
samutpīḍya - alpamalpaṃ samutpīḍya muṣkamehanabastibhiḥ / Su, Utt., 59, 4.1 (Abs. √samutpīḍay 10. Ā.)


√samutsad 2. P.
to destroy completely
samutsanna - udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk // AHS, Sū., 29, 69.2 (PPP. √samutsad 2. P.)


√samutsah 1. P.
to be able to or capable of, to have energy to do anything
samutsahe - tyaktuṃ samutsahe nātha svadhāma naya mām api // BhāgP, 11, 6, 43.2 (Ind. Pr. 1. sg. √samutsah 1. P.)
samutsahate - kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam / MaPu, 164, 19.1 (Ind. Pr. 3. sg. √samutsah 1. P.)


√samutsāday 10. P.
to destroy utterly, to overthrow, to overturn
samutsādaya - tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ // Rām, Ār, 61, 16.2 (Imper. Pr. 2. sg. √samutsāday 10. P.)

samutsādya - sa haihayān samutsādya tālajaṅghāṃś ca bhārata / MBh, 3, 104, 7.1 (Abs. √samutsāday 10. P.)


√samutsāray 10. P.
to dismiss, to dispel, to disperse, to drive away, to send away
samutsārya - abhedena samutsārya kṛtvā muṣṭiṃ sabhasmakam / UḍḍT, 2, 25.1 (Abs. √samutsāray 10. P.)


√samutsāhay 10. P.
samutsāhya - putraṃ cainaṃ samutsāhya ghātayitvā na śocasi // MBh, 14, 79, 12.2 (Abs. √samutsāhay 10. P.)


√samutsṛj 6. P.
to deliver over, to discharge, to emit, to give, to give forth, to give up, to hurl, to leave or abandon or completely put aside, to let loose, to Present to, to pour out or send forth together, to put off or down, to release, to renounce, to shed, to shoot oft, to throw, to throw into, to utter
samutsṛjet - samutsṛjed bhuktavatām agrato vikiran bhuvi // MaS, 3, 244.2 (Opt. Pr. 3. sg. √samutsṛj 6. P.)
samutsṛja - āruhya sītām āropya viṣayānte samutsṛja // Rām, Utt, 44, 15.2 (Imper. Pr. 2. sg. √samutsṛj 6. P.)
samutsṛjat - kāṣṭhe samudge prakṣipya gaṅgāmbhasi samutsṛjat / MaPu, 48, 57.1 (Impf. 3. sg. √samutsṛj 6. P.)
samutsṛjan - apare maraṇodvignā bhayāt prāṇān samutsṛjan // MBh, 3, 100, 13.2 (Impf. 3. pl. √samutsṛj 6. P.)
samutsrakṣyasi - samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // Rām, Ay, 39, 13.2 (Fut. 2. sg. √samutsṛj 6. P.)
samutsasarja - samutsasarja rambhorūr vasanānyāyatekṣaṇā // MBh, 3, 95, 9.2 (Perf. 3. sg. √samutsṛj 6. P.)

samutsṛjant - [..] cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan / MBh, 3, 106, 3.1 (Ind. Pr. √samutsṛj 6. P.)
samutsṛṣṭa - tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ / MBh, 1, 8, 8.1 (PPP. √samutsṛj 6. P.)
samutsraṣṭum - tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ / MBh, 3, 104, 19.1 (Inf. √samutsṛj 6. P.)
samutsṛjya - tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam // PABh, 3, 12, 17.0 (Abs. √samutsṛj 6. P.)


√samutsṛp 1. P.
to begin, to glide or soar upwards together, to rise, to rise up to, to set in
samutsarpant - [..] padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati / AmŚ, 1, 74.1 (Ind. Pr. √samutsṛp 1. P.)


√samudācar 1. Ā.
to accomplish, to act towards, to address, to do, to move or travel about, to practise, to speak to, to treat
samudācarati - [..] krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati // YSBh, 2, 4.1, 12.1 (Ind. Pr. 3. sg. √samudācar 1. Ā.)
samudācaranti - [..] vicchidya tena tenātmanā punaḥ punaḥ samudācarantiiti vicchinnāḥ // YSBh, 2, 4.1, 10.1 (Ind. Pr. 3. pl. √samudācar 1. Ā.)
samudācaret - [..] bādhā vidyate yatra taṃ dharmaṃ samudācaret // MBh, 3, 131, 11.2 (Opt. Pr. 3. sg. √samudācar 1. Ā.)

samudācarant - anyathā khalu kākutstha tapasvī samudācaran / Rām, Ār, 11, 26.1 (Ind. Pr. √samudācar 1. Ā.)


√samudānī 1. P.
samudānayitum - te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ // BoCA, 4, 30.2 (Inf. √samudānī 1. P.)


√samudāvah 1. P.
to conduct home, to draw along, to draw or carry away, to lead or conduct out, to marry
samudāvaham - tasyāhaṃ sadṛśān dārān rājendra samudāvaham / MBh, 5, 145, 22.1 (Impf. 1. sg. √samudāvah 1. P.)
samudāvahat - gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat // Rām, Utt, 12, 20.2 (Impf. 3. sg. √samudāvah 1. P.)
samudāvahan - putraṃ virāṭarājasya satvarāḥ samudāvahan // MBh, 7, 22, 10.2 (Impf. 3. pl. √samudāvah 1. P.)


√samudāhṛ 1. P.
to declare, to pronounce, to utter together
samudāharet - caturakṣarasaṃyuktāṃ bhikṣāṃ tu samudāharet / PABh, 1, 9, 289.1 (Opt. Pr. 3. sg. √samudāhṛ 1. P.)
samudāharat - abhyavādayad avyagrā svaṃ nāma samudāharat // Rām, Ay, 109, 19.2 (Impf. 3. sg. √samudāhṛ 1. P.)

samudāhṛta - priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā / AṣṭNi, 1, 157.1 (PPP. √samudāhṛ 1. P.)


√samudi 2. P.
to come together or prepare, to go upwards or rise up together, to rise
samudeti - yat taddhayaśiraḥ pārtha samudeti varapradam / MBh, 12, 330, 36.1 (Ind. Pr. 3. sg. √samudi 2. P.)

samudyant - tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ // Rām, Ay, 77, 9.2 (Ind. Pr. √samudi 2. P.)
samudita - samuditatve tu kā kathā syāt iti parameśvareṇa uktam // TantS, Ṣodaśam āhnikam, 5.0 (PPP. √samudi 2. P.)


√samudīkṣ 1. P.
to have regard or respect for, to look at attentively, to look up at, to observe, to perceive
samudīkṣase - [..] mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase // AmŚ, 1, 28.2 (Ind. Pr. 2. sg. √samudīkṣ 1. P.)
samudīkṣate - tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate // Rām, Ār, 64, 3.2 (Ind. Pr. 3. sg. √samudīkṣ 1. P.)
samudaikṣata - vismayotphullanayanā sasnehaṃ samudaikṣata // Rām, Ār, 40, 30.2 (Impf. 3. sg. √samudīkṣ 1. P.)
samudaikṣanta - ityuktvā samudaikṣanta vāsukiṃ pannageśvaram / MBh, 1, 33, 29.1 (Impf. 3. pl. √samudīkṣ 1. P.)

samudīkṣamāṇa - tasthur muhūrtaṃ paricintayantaḥ kṛṣṇaṃ nṛpāste samudīkṣamāṇāḥ // MBh, 5, 1, 8.2 (Ind. Pr. √samudīkṣ 1. P.)
samudīkṣya - tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu / Rām, Ki, 12, 19.1 (Abs. √samudīkṣ 1. P.)


√samudīr 2. Ā.
to agitate, to excite, to move
samudīryate - tadabhāve ca vālmīkī kaulālī samudīryate // RCūM, 5, 100.3 (Ind. Pass. 3. sg. √samudīr 2. Ā.)

samudīrṇa - garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthāḥ // Rām, Ki, 27, 20.2 (PPP. √samudīr 2. Ā.)
samudīryamāṇa - [..] mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam // MBh, 6, 55, 80.2 (Ind. Pass. √samudīr 2. Ā.)


√samudīray 10. P.
to call, to declare, to drive out, to expel, to hurl, to name, to raise, to speak, to throw, to utter
samudīrayanti - sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti // Su, Utt., 57, 5.2 (Ind. Pr. 3. pl. √samudīray 10. P.)
samudīrayet - viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet / MaPu, 17, 40.1 (Opt. Pr. 3. sg. √samudīray 10. P.)
samudairayat - astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat // MBh, 7, 73, 46.2 (Impf. 3. sg. √samudīray 10. P.)
samudīryate - citaḥ śīte kaphaścaivaṃ vasante samudīryate / Ca, Cik., 3, 43.1 (Ind. Pass. 3. sg. √samudīray 10. P.)

samudīrayant - pratyavidhyad ameyātmā brahmāstraṃ samudīrayan // MBh, 7, 67, 9.2 (Ind. Pr. √samudīray 10. P.)
samudīrita - siñcet turyaraseneti viśeṣaḥ samudīritaḥ // ŚiSūV, 3, 20.1, 15.0 (PPP. √samudīray 10. P.)
samudīrya - gaṅgāditīrthatapahomavratādikebhyaḥ kīrtiṃ svakīyam adhikāṃ samudīrya loke / SātT, 2, 60.1 (Abs. √samudīray 10. P.)


√samudīṣ 1. P.
to fly up
samudīṣati - [..] mathyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati / ChāUp, 6, 6, 1.1 (Ind. Pr. 3. sg. √samudīṣ 1. P.)


√samudgam 1. P.
to come or break forth, to go or rise up together
samudgata - ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā // HYP, Tṛtīya upadeshaḥ, 117.2 (PPP. √samudgam 1. P.)


√samudgṛ 9. P.

samudgiret - taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // RCūM, 16, 5.2 (Opt. Pr. 3. sg. √samudgṛ 9. P.)

samudgirant - vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran // MaPu, 136, 61.2 (Ind. Pr. √samudgṛ 9. P.)
samudgīrṇa - rasagrastasamudgīrṇagandhakasya palatrayam / RRS, 15, 37.1 (PPP. √samudgṛ 9. P.)


√samudghāṭay 10. P.
to be able to show one's self in public, to open, to uncover
samudghāṭya - jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / RRĀ, V.kh., 14, 32.1 (Abs. √samudghāṭay 10. P.)


√samudghuṣ 1. Ā.
samudghuṣṭa - tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām / Rām, Yu, 57, 43.1 (PPP. √samudghuṣ 1. Ā.)


√samuddiś 6. P.
to enter into discussion with, to mention, 53), to name, to point out, to relate to, to state
samuddiṣṭa - iti kṣetraṃ samuddiṣṭaṃ sarvam avyaktavarjitam / Ca, Śār., 1, 65.1 (PPP. √samuddiś 6. P.)
samuddiśya - samuddiśya pitṝn bhadre tadānantyāya kalpate / JanM, 1, 172.1 (Abs. √samuddiś 6. P.)


√samuddīp 4. Ā.
samuddīpta - yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat // MBh, 1, 61, 81.3 (PPP. √samuddīp 4. Ā.)


√samuddīpay 10. P.
to inflame, to light up
samuddīpita - viśiṣṭadharmasaṃskārasamuddīpitacetasām / MṛgT, Vidyāpāda, 10, 27.1 (PPP. √samuddīpay 10. P.)


√samuddhan 4. Ā.
to agitate, to raise
samuddhata - turaṃgakhuravidhvastaṃ rathanemisamuddhatam / Rām, Yu, 34, 10.1 (PPP. √samuddhan 4. Ā.)


√samuddhū 5. P.
to agitate, to move hither and thither, to raise, to shake up
samuddhūta - mahāvātasamuddhūtaṃ yan mām avakariṣyati / Rām, Ay, 27, 12.1 (PPP. √samuddhū 5. P.)
samuddhūya - sa tān niṣādān upasaṃharaṃstadā rajaḥ samuddhūya nabhaḥspṛśaṃ mahat / MBh, 1, 24, 11.1 (Abs. √samuddhū 5. P.)


√samuddhṛ 1. P.
to deliver from, to destroy utterly, to divide, to draw well out, to exterminate, to extirpate, to extract from, to hold up, to lift, to pick up, to raise up, to rescue, to restore, to root out, to save, to strengthen, to take quite out, eine Subst. aus einer and. extrahieren?
samuddharanti - samuddharanti hy ātmānam ātmanaivāśubhāśayāt // BhāgP, 11, 7, 19.3 (Ind. Pr. 3. pl. √samuddhṛ 1. P.)
samuddharet - dhānyarāśau nyasettaṃ tu dvidinānte samuddharet / RRĀ, Ras.kh., 2, 104.1 (Opt. Pr. 3. sg. √samuddhṛ 1. P.)
samuddhara - samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva // BhāgP, 11, 19, 10.2 (Imper. Pr. 2. sg. √samuddhṛ 1. P.)

samuddharant - mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // RRĀ, V.kh., 14, 77.2 (Ind. Pr. √samuddhṛ 1. P.)
samuddhṛta - etac chrīkṣemarājena tantrasārāt samuddhṛtaiḥ // ŚiSūV, 2, 3.1, 6.0 (PPP. √samuddhṛ 1. P.)
samuddhṛtavant - mahīṃ samuddhṛtavato varāhasya kalevarāt / RArṇ, 12, 290.1 (PPA. √samuddhṛ 1. P.)
samuddhartum - tacchlokāṃśca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ / MBh, 1, 1, 214.31 (Inf. √samuddhṛ 1. P.)
samuddhṛtya - praṇavaṃ ca samuddhṛtya māyābījaṃ tataḥ param / MBhT, 6, 40.1 (Abs. √samuddhṛ 1. P.)


√samuddhṛ 1. Ā.
to lift, to raise, to take up
samuddadhāra - daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ // SkPu (Rkh), Revākhaṇḍa, 19, 43.2 (Perf. 3. sg. √samuddhṛ 1. Ā.)


√samuddhvaṃs 1. Ā.
to cover completely
samuddhvasta - atha reṇusamuddhvastaṃ tam utthāpya narādhipam / Rām, Ay, 37, 10.1 (PPP. √samuddhvaṃs 1. Ā.)


√samudbandh 9. P.
to bind up firmly
samudbadhya - ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām / MBh, 4, 44, 15.1 (Abs. √samudbandh 9. P.)


√samudbhā 2. P.
to shine up
samudbabhau - kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau // KūPu, 2, 1, 46.2 (Perf. 3. sg. √samudbhā 2. P.)


√samudbhid 7. P.
samudbhinna - īṣat samudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ // SkPu, 13, 103.2 (PPP. √samudbhid 7. P.)


√samudbhū 1. P.
to arise, to augment, to be produced, to exist, to grow, to increase, to spring up from
samudbhavanti - śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti / Su, Utt., 25, 8.1 (Ind. Pr. 3. pl. √samudbhū 1. P.)
samudbhavet - jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet // RRS, 12, 134.2 (Opt. Pr. 3. sg. √samudbhū 1. P.)
samudbabhūva - [..] tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva / BCar, 5, 66.1 (Perf. 3. sg. √samudbhū 1. P.)

samudbhūta - yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam // MBhT, 5, 32.2 (PPP. √samudbhū 1. P.)


√samudbhram 1. P.
samudbhrānta - śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare / Rām, Ār, 42, 6.1 (PPP. √samudbhram 1. P.)
samudbhrāmya - samudbhrāmya śiraścāsya sagrīvaṃ tad udāvahat / MBh, 1, 142, 30.2 (Abs. √samudbhram 1. P.)


√samudbhramay 10. P.
verwirren
samudbhramita - [..] ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ [..] Ca, Nid., 7, 4.1 (PPP. √samudbhramay 10. P.)


√samudyam 1. P.
to curb, to drive, to lift up, to rein in, to restrain
samudyacchant - samudyacchanmahābāhur jighāṃsustanayaṃ tava // MBh, 6, 88, 5.2 (Ind. Pr. √samudyam 1. P.)
samudyata - mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // BoCA, 4, 39.2 (PPP. √samudyam 1. P.)
samudyamya - samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam / Rām, Ki, 13, 2.1 (Abs. √samudyam 1. P.)


√samudyā 2. P.
to assail, to rise up against
samudyāta - eka eva samudyātaḥ paryāptaṃ tannidarśanam // MBh, 6, 94, 8.2 (PPP. √samudyā 2. P.)


√samudyuj 7. Ā.

samudyokṣyanti - asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ // MBh, 5, 142, 8.2 (Fut. 3. pl. √samudyuj 7. Ā.)

samudyukta - tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api // Rām, Ār, 43, 13.2 (PPP. √samudyuj 7. Ā.)


√samudvam 2. P.
to vomit
samudvamet - kaphe jyeṣṭhāmbunā pītvā viṣam āśu samudvamet / AHS, Utt., 37, 76.1 (Opt. Pr. 3. sg. √samudvam 2. P.)

samudvamant - papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman // Rām, Yu, 84, 29.2 (Ind. Pr. √samudvam 2. P.)


√samudvah 1. P.
to bear, to carry forth, to display, to endure, to exhibit, to lead away, to lead home, to lift out, to lift up, to marry, to possess, to raise, to show, to suffer, to tolerate, to wear
samudvahet - kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām // YāSmṛ, 3, 261.2 (Opt. Pr. 3. sg. √samudvah 1. P.)

samudvahant - [..] pitā naḥ sa mātaraṃ te samudvahan / Rām, Ay, 99, 3.1 (Ind. Pr. √samudvah 1. P.)
samudvoḍhum - na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum // MBh, 2, 16, 41.2 (Inf. √samudvah 1. P.)


√samudvij 6. Ā.
to shrink or start back together, to tremble greatly
samudvigna - tato devāḥ samudvignāḥ pitāmahapurogamāḥ / Rām, Bā, 35, 8.1 (PPP. √samudvij 6. Ā.)


√samudvīkṣ 1. Ā.
to look at, to look at together, to perceive
samudvīkṣya - samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ // Rām, Ār, 40, 25.2 (Abs. √samudvīkṣ 1. Ā.)


√samunnad 1. P.
to cry out together, to roar out, to shout out
samunnadat - śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat // MBh, 7, 120, 81.2 (Impf. 3. sg. √samunnad 1. P.)


√samunnam 1. P.
to ascend, to rise aloft, to rise up or ascend together
samunnata - iyamasau taralāyatalocanā gurusamunnatapīnapayodharā / AmŚ, 1, 51.1 (PPP. √samunnam 1. P.)
samunnamya - tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam / Su, Sū., 25, 20.1 (Abs. √samunnam 1. P.)


√samunnamay 10. P.
samunnamya - tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti / Su, Nid., 7, 7.1 (Abs. √samunnamay 10. P.)


√samunnah 4. P.
to bind or tie up
samunnaddha - valmīkavat samunnaddham antaḥ kurvanti vidradhim / Su, Nid., 9, 17.1 (PPP. √samunnah 4. P.)


√samunnī 1. Ā.
to deduce, to elevate, to increase, to infer, to instigate, to lead or conduct upward, to pay off, to raise completely up, to stimulate
samunnayati - [..] gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati // ĀyDī, Cik., 22, 15.2, 3.0 (Ind. Pr. 3. sg. √samunnī 1. Ā.)
samunnayet - naikaḥ samunnayet sīmāṃ naraḥ pratyayavān api / NāS, 2, 11, 9.1 (Opt. Pr. 3. sg. √samunnī 1. Ā.)
samunnayeyuḥ - samunnayeyus te sīmāṃ lakṣaṇair upalakṣitām / NāS, 2, 11, 4.1 (Opt. Pr. 3. pl. √samunnī 1. Ā.)
samunneṣye - katham enāṃ samunneṣya iti dadhyau dhiyā ciram // BhāgP, 3, 13, 16.3 (Fut. 1. sg. √samunnī 1. Ā.)

samunnayant - samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ // Kir, Prathamaḥ sargaḥ, 8.2 (Ind. Pr. √samunnī 1. Ā.)
samunnīta - samunnītā nādhyagacchat ko vaināṃ pratiṣedhati // MBh, 14, 21, 6.2 (PPP. √samunnī 1. Ā.)


√samunmath 9. Ā.
to crush, to hurt
samunmathya - kṣurapreṇa samunmathya nanāda visṛjañ śarān // MBh, 7, 47, 8.2 (Abs. √samunmath 9. Ā.)


√samunmā 3. Ā.
to measure, to weigh
samunmita - etasya śuktiprabhasya muktāphalasya cānyena samunmitasya / GarPu, 1, 69, 26.1 (PPP. √samunmā 3. Ā.)


√samunmiṣ 6. P.
to rise up, to shine bright, to shine forth, to spring up from
samunmiṣant - atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra [..] TantS, Dvāviṃśam āhnikam, 1.0 (Ind. Pr. √samunmiṣ 6. P.)


√samunmuc 6. Ā.
samunmucya - kuśeśayamayīṃ mālāṃ samunmucyātmanastadā // LiPu, 1, 43, 29.2 (Abs. √samunmuc 6. Ā.)


√samunmūlay 10. P.
to exterminate or destroy utterly, to uproot or eradicate completely
samunmūlaya - samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru / Rām, Ki, 26, 12.1 (Imper. Pr. 2. sg. √samunmūlay 10. P.)

samunmūlayitum - samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ // H, 3, 51.2 (Inf. √samunmūlay 10. P.)


√samupakalpay 10. P.
to prepare, to procure
samupakalpayat - śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat // MBh, 12, 164, 3.3 (Impf. 3. sg. √samupakalpay 10. P.)
samupakalpyatām - bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpyatām // Nāṭ, 1, 121.2 (Imper. Pass. 3. sg. √samupakalpay 10. P.)

samupakalpita - [..] tv idaṃ bhavatā kiṃcit prītyā samupakalpitam / Rām, Ay, 44, 19.1 (PPP. √samupakalpay 10. P.)


√samupak�p 1. Ā.
to be prepared or made ready together
samupakalpantām - yūpāḥ samupakalpantām asmin yajñe janārdana // MBh, 5, 139, 37.2 (Imper. Pr. 3. pl. √samupak�p 1. Ā.)


√samupakram 1. Ā.
to approach, to begin, to commence to, to go up to
samupakrame - viharati yathāsthānaṃ puṇyāhe samupakrame / MaPu, 51, 18.1 (Ind. Pr. 1. sg. √samupakram 1. Ā.)
samupakrameta - peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṃ samupakrameta / Su, Utt., 56, 20.1 (Opt. Pr. 3. sg. √samupakram 1. Ā.)
samupākramat - ityuktvā bhārgavo vāsam anyatra samupākramat / Rām, Utt, 72, 16.1 (them. Aor. 3. sg. √samupakram 1. Ā.)
samupākraman - tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman // Rām, Yu, 48, 37.2 (them. Aor. 3. pl. √samupakram 1. Ā.)
samupacakrame - yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame // Rām, Bā, 37, 24.2 (Perf. 3. sg. √samupakram 1. Ā.)

samupakrānta - khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā // Rām, Bā, 39, 20.2 (PPP. √samupakram 1. Ā.)


√samupagam 1. P.
to approach, to go or come near to, to go or proceed together towards, to go to any state or condition, to have recourse to, to undergo
samupagacchatu - vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu // Rām, Yu, 102, 18.2 (Imper. Pr. 3. sg. √samupagam 1. P.)

samupagamya - ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti / SKBh, 51.2, 1.12 (Abs. √samupagam 1. P.)


√samupaghrā 3. P.
to kiss, to smell at
samupajighrant - tataḥ samupajighrantī kapirājasya tanmukham / Rām, Ki, 23, 1.1 (Ind. Pr. √samupaghrā 3. P.)


√samupaci 5. Ā.
to gather, to heap up
samupacīyate - garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate / Su, Sū., 35, 6.1 (Ind. Pass. 3. sg. √samupaci 5. Ā.)

samupacita - [..] sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau [..] Ca, Śār., 8, 51.3 (PPP. √samupaci 5. Ā.)


√samupajan 4. Ā.
to arise, to be born again, to spring up, to take place
samupajāyate - mama duḥkham idaṃ putra bhūyaḥ samupajāyate / Rām, Ay, 69, 31.1 (Ind. Pr. 3. sg. √samupajan 4. Ā.)
samupajāyante - [..] viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante // Ca, Sū., 18, 4.1 (Ind. Pr. 3. pl. √samupajan 4. Ā.)

samupajāta - tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād [..] H, 2, 112.13 (PPP. √samupajan 4. Ā.)


√samupajanay 10. Ā.
to generate
samupajanita - atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam // ṚtuS, Dvitīyaḥ sargaḥ, 28.2 (PPP. √samupajanay 10. Ā.)


√samupajñā 9. P.
to ascertain fully, to find out, to learn, to perceive
samupajānant - svayaṃ samupajānan hi paurajānapadakriyāḥ / MBh, 12, 137, 104.1 (Ind. Pr. √samupajñā 9. P.)


√samupatap 1. P.
to feel pain
samupatapyante - prāṇāḥ samupatapyante vijñānam uparudhyate / Ca, Indr., 12, 46.1 (Ind. Pass. 3. pl. √samupatap 1. P.)


√samupadiś 6. Ā.
to assign, to point out or indicate fully, to show
samupādiśat - yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat / MBh, 5, 161, 5.1 (Impf. 3. sg. √samupadiś 6. Ā.)
samupadekṣyate - kuṭīprāveśikasyādau vidhiḥ samupadekṣyate / Ca, Cik., 1, 17.1 (Fut. 3. sg. √samupadiś 6. Ā.)
samupadiśyate - tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate // MBh, 3, 58, 30.3 (Ind. Pass. 3. sg. √samupadiś 6. Ā.)
samupadiśyante - [..] punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante // Ca, Sū., 6, 5.2 (Ind. Pass. 3. pl. √samupadiś 6. Ā.)

samupadiṣṭa - yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān [..] MṛgṬī, Vidyāpāda, 1, 1.2, 31.0 (PPP. √samupadiś 6. Ā.)


√samupadṛś 4. Ā.

samupadṛśyate - aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate // Rām, Utt, 83, 13.2 (Ind. Pass. 3. sg. √samupadṛś 4. Ā.)


√samupadru 1. P.
to assail, to attack, to run together towards, to run up to
samupādravat - tata udyataśūlaḥ sa rākṣasaḥ samupādravat // MBh, 3, 137, 14.2 (Impf. 3. sg. √samupadru 1. P.)
samupādravan - ekaikaśas tataḥ kanyās tān haṃsān samupādravan // MBh, 3, 50, 24.2 (Impf. 3. pl. √samupadru 1. P.)

samupadruta - duryodhanenādhīreṇa pāṇḍavāḥ samupadrutāḥ // GarPu, 1, 145, 10.2 (PPP. √samupadru 1. P.)


√samupadhāv 1. Ā.

samupādhāvat - damayantī tu yaṃ haṃsaṃ samupādhāvad antike / MBh, 3, 50, 25.1 (Impf. 3. sg. √samupadhāv 1. Ā.)


√samupanah 4. Ā.
samupanaddha - tailonmiśrair badarakapattraiḥ saṃmarditaiḥ samupanaddhaḥ // AHS, Cikitsitasthāna, 15, 90.2 (PPP. √samupanah 4. Ā.)


√samupanī 1. P.
to bring about, to bring or draw near to, to carry off, to cause, to lead to, to lead up to together, to offer, to take away
samupānayam - tām anujñāpya caivemāṃ subhadrāṃ samupānayam // MBh, 14, 60, 40.2 (Impf. 1. sg. √samupanī 1. P.)
samupānayat - śatrughno 'pi mahātejāstāṃ senāṃ samupānayat // Rām, Utt, 62, 7.2 (Impf. 3. sg. √samupanī 1. P.)
samupānayan - aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan // Rām, Yu, 37, 12.2 (Impf. 3. pl. √samupanī 1. P.)
samupanīyatām - abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām // Rām, Utt, 22, 2.2 (Imper. Pass. 3. sg. √samupanī 1. P.)
samupanīyata - tato rājñāṃ carair āptaiścāraḥ samupanīyata / MBh, 1, 192, 1.2 (Impf. Pass.3. sg. √samupanī 1. P.)


√samupapad 4. Ā.
to be brought about or accomplished, to come to pass, to experience, to meet with
samupapadyate - prakāśayaty ato 'nyeṣu yo 'rthaḥ samupapadyate // MṛgT, Vidyāpāda, 1, 26.2 (Ind. Pr. 3. sg. √samupapad 4. Ā.)


√samupapāday 10. Ā.

samupapādayet - parīkṣyakārī yuktastu samyak samupapādayet / MBh, 12, 135, 23.1 (Opt. Pr. 3. sg. √samupapāday 10. Ā.)


√samupabṛhay 10. P.
to augment, to cause to increase, to complete, to strengthen
samupabṛṃhayet - itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet / MBh, 1, 1, 208.1 (Opt. Pr. 3. sg. √samupabṛhay 10. P.)


√samupabhuj 7. Ā.
to enjoy sexually, to have sexual union with
samupabhuñjīta - śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam // KūPu, 2, 27, 11.2 (Opt. Pr. 3. sg. √samupabhuj 7. Ā.)
samupabhokṣyate - kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate // Rām, Utt, 26, 13.2 (Fut. 3. sg. √samupabhuj 7. Ā.)


√samupayā 2. P.
to betake one's self to, to go to any state or condition, to go up to or approach
samupayāti - pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi / SpKāNi, Dvitīyo niḥṣyandaḥ, 4.2, 8.1 (Ind. Pr. 3. sg. √samupayā 2. P.)
samupayānti - tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca // Su, Utt., 64, 67.2 (Ind. Pr. 3. pl. √samupayā 2. P.)
samupāyāt - kāmyakaṃ vanam uddiśya samupāyān mahītalam // MBh, 3, 45, 37.2 (Impf. 3. sg. √samupayā 2. P.)
samupayāsyasi - tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi // MBh, 3, 287, 11.2 (Fut. 2. sg. √samupayā 2. P.)


√samupayuj 7. P.
to consume, to make complete use of
samupayukta - sadā samupayuktasya vedādhyāyaratasya ca // MBh, 1, 10, 7.5 (PPP. √samupayuj 7. P.)
samupayuktavant - śīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān // MBh, 3, 39, 22.2 (PPA. √samupayuj 7. P.)


√samupalakṣay 10. P.
to look at or observe attentively, to perceive, to see
samupalakṣyate - yena liṅgena yo deśo yuktaḥ samupalakṣyate / MBh, 1, 2, 8.1 (Ind. Pass. 3. sg. √samupalakṣay 10. P.)

samupalakṣya - eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi [..] DKCar, 2, 4, 71.0 (Abs. √samupalakṣay 10. P.)


√samupalabh 1. P.
to acquire by experience, to learn, to obtain, to take or receive fully
samupalapsyase - rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase // Rām, Yu, 40, 57.2 (Fut. 2. sg. √samupalabh 1. P.)
samupalapsyatha - striyaḥ kimpuruṣānnāma bhartṝn samupalapsyatha // Rām, Utt, 79, 23.2 (Fut. 2. pl. √samupalabh 1. P.)
samupalabhyate - teṣāṃ puṣpaphale vyaktir nityaṃ samupalabhyate // MBh, 12, 177, 10.3 (Ind. Pass. 3. sg. √samupalabh 1. P.)
samupalabhyete - sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau // Ca, Sū., 11, 44.0 (Ind. Pass. 3. du. √samupalabh 1. P.)
samupalabhyante - yasmāt samupalabhyante liṅgānyetāni jīvataḥ / Ca, Śār., 1, 73.1 (Ind. Pass. 3. pl. √samupalabh 1. P.)

samupalabdha - samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti // TAkh, 1, 101.1 (PPP. √samupalabh 1. P.)


√samupavas 1. P.
to abide in a state of abstinence, to abide wholly in, to devote one's self to, to engage in, to fast
samupāvasat - prītaśca parituṣṭaśca tāṃ rātriṃ samupāvasat // Rām, Utt, 73, 4.2 (Impf. 3. sg. √samupavas 1. P.)

samupoṣita - kuṇḍaṃ maṇḍalavatkṛtvā cāṣṭamyāṃ samupoṣitaḥ / KālPu, 55, 71.1 (PPP. √samupavas 1. P.)
samupoṣya - samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ / SkPu (Rkh), Revākhaṇḍa, 184, 19.1 (Abs. √samupavas 1. P.)


√samupavah 1. P.
to bear or carry along with, to flow with, to offer, to present
samupoḍha - samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet // MaS, 6, 41.2 (PPP. √samupavah 1. P.)


√samupaviś 6. P.
to encamp, to lie down upon, to oversleep, to sit down on, to sit down together or near
samupāviśam - anujñātastvahaṃ tena tatraiva samupāviśam / MBh, 3, 163, 53.1 (Impf. 1. sg. √samupaviś 6. P.)
samupāviśat - padbhyām anucitā gantuṃ draupadī samupāviśat // MBh, 3, 144, 1.3 (Impf. 3. sg. √samupaviś 6. P.)
samupāviśan - upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan / Rām, Ki, 54, 19.2 (Impf. 3. pl. √samupaviś 6. P.)
samupaviviśuḥ - tatheti ha samupaviviśuḥ / ChāUp, 1, 8, 2.1 (Perf. 3. pl. √samupaviś 6. P.)

samupaviṣṭa - [..] piṅgalakaḥ svāṃ prakṛtim āpannaḥ siṃhāsane samupaviṣṭaḥ / H, 2, 175.1 (PPP. √samupaviś 6. P.)
samupaviśya - vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya [..] Ca, Sū., 12, 3.0 (Abs. √samupaviś 6. P.)


√samupavṛt 1. Ā.
to behave, to go together towards, to proceed together
samupavartate - kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate / Rām, Ay, 101, 9.1 (Ind. Pr. 3. sg. √samupavṛt 1. Ā.)


√samupaveśay 10. Ā.
samupaveśita - sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ / Rām, Yu, 114, 4.1 (PPP. √samupaveśay 10. Ā.)


√samupaśam 4. P.
to become quiet, to cease
samupaśāmyati - madātyayaḥ kaphaprāyaḥ śīghraṃ samupaśāmyati / AHS, Cikitsitasthāna, 7, 43.1 (Ind. Pr. 3. sg. √samupaśam 4. P.)


√samupaśru 5. Ā.
to hear, to hear from or be told by any one, to hear or perceive any one, to listen to anything
samupaśrutya - brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ / MBh, 1, 2, 85.4 (Abs. √samupaśru 5. Ā.)


√samupasaṃkram 6. P.
samupasaṃkramya - viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha // Rām, Utt, 75, 11.2 (Abs. √samupasaṃkram 6. P.)


√samupasad 1. P.
to approach, to go to
samupāsadat - jugupsan paridhāvan sa yajñaṃ taṃ samupāsadat // MBh, 14, 96, 13.2 (them. Aor. 3. sg. √samupasad 1. P.)


√samupasṛ 3. P.
to approach, to come near
samupasṛtya - ayaṃ kāla iti jñātvā kuntī samupasṛtya tān / MBh, 1, 147, 24.1 (Abs. √samupasṛ 3. P.)


√samupasṛp 1. Ā.
to approach, to attack, to go to
samupasarpatha - idaṃ samupasarpanti tat kiṃ samupasarpatha // MBh, 1, 158, 14.2 (Ind. Pr. 2. pl. √samupasṛp 1. Ā.)
samupasarpanti - idaṃ samupasarpanti tat kiṃ samupasarpatha // MBh, 1, 158, 14.2 (Ind. Pr. 3. pl. √samupasṛp 1. Ā.)
samupasarpata - tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata / Rām, Ār, 23, 23.1 (Impf. 3. sg. √samupasṛp 1. Ā.)

samupasarpant - śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām / MBh, 1, 158, 5.1 (Ind. Pr. √samupasṛp 1. Ā.)


√samupasev 1. Ā.
to be addicted to, to enjoy, to make use of together
samupasevate - praśasya muniśārdūlaṃ nidrāṃ samupasevate // Rām, Bā, 33, 20.2 (Ind. Pr. 3. sg. √samupasev 1. Ā.)
samupasevyatām - udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām / Rām, Yu, 72, 9.1 (Imper. Pass. 3. sg. √samupasev 1. Ā.)

samupasevita - sarvakālamadaiś cāpi dvijaiḥ samupasevitām // Rām, Ār, 54, 30.2 (PPP. √samupasev 1. Ā.)


√samupasthā 1. Ā.
to approach, to arise, to befall, to go to, to lean on, to occur, to stand near
samupatiṣṭhasva - māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ // Rām, Yu, 22, 8.2 (Imper. Pr. 2. sg. √samupasthā 1. Ā.)
samupātiṣṭhan - te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam / MBh, 12, 327, 40.1 (Impf. 3. pl. √samupasthā 1. Ā.)
samupatasthire - snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire // MBh, 7, 58, 8.2 (Perf. 3. pl. √samupasthā 1. Ā.)

samupasthita - smaraṇaṃ tu kathaṃ tasya prāṇānte samupasthite / JanM, 1, 157.2 (PPP. √samupasthā 1. Ā.)
samupasthāya - samupasthāya vai rājā papraccha kurunandanam // MBh, 4, 9, 2.2 (Abs. √samupasthā 1. Ā.)


√samupasthāpay 10. P.
to place
samupasthāpayet - śucau deśe susaṃguptaṃ samupasthāpayed bhiṣak // Su, Sū., 46, 447.2 (Opt. Pr. 3. sg. √samupasthāpay 10. P.)
samupasthāpayāmāsuḥ - samupasthāpayāmāsuḥ śibikāṃ priyadarśanām // Rām, Ki, 37, 9.2 (periphr. Perf. 3. pl. √samupasthāpay 10. P.)

samupasthāpanīya - caṇḍapotaśca mātaṅgapatirupacitakalpanopapannastatraiva samupasthāpanīyaḥ // DKCar, 2, 1, 37.1 (Ger. √samupasthāpay 10. P.)


√samupaspṛs 6. Ā.
to bathe in, to sip water, to touch, to touch, to touch with water
samupaspṛśe - yasya mūrdhanyahaṃ deva pāṇinā samupaspṛśe / SkPu (Rkh), Revākhaṇḍa, 67, 18.1 (Ind. Pr. 1. sg. √samupaspṛs 6. Ā.)
samupaspṛśeḥ - svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ // MBh, 12, 148, 12.2 (Opt. Pr. 2. sg. √samupaspṛs 6. Ā.)
samupaspṛśet - [..] prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet / YāSmṛ, 1, 20.1 (Opt. Pr. 3. sg. √samupaspṛs 6. Ā.)
samupaspṛśa - tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa // MBh, 3, 135, 7.2 (Imper. Pr. 2. sg. √samupaspṛs 6. Ā.)

samupaspṛśya - pūyate duṣkṛtāccaiva samupaspṛśya bhārata // MBh, 3, 129, 17.2 (Abs. √samupaspṛs 6. Ā.)


√samupahvā 4. Ā.
to call together, to challenge, to invite
samupāhvayat - kāvyasya rūpamāsthāya asurān samupāhvayat // MaPu, 47, 182.2 (Impf. 3. sg. √samupahvā 4. Ā.)


√samupāgam 1. P.
to approach, to get into any state or condition, to go near to, to go up to together, to incur, to meet, to resort to, to undergo
samupāgaccha - tatra māṃ samupāgaccha gacchedānīṃ nṛpaṃ vinā // LiPu, 2, 5, 148.2 (Imper. Pr. 2. sg. √samupāgam 1. P.)
samupāgacchat - pitaraṃ samupāgacchad yayātiṃ sā vavanda ca // MBh, 5, 119, 22.2 (Impf. 3. sg. √samupāgam 1. P.)
samupāgamat - śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat // Rām, Bā, 1, 60.2 (them. Aor. 3. sg. √samupāgam 1. P.)
samupāgaman - brāhmaṇāśca mahābhāgā deśebhyaḥ samupāgaman / MBh, 1, 176, 14.1 (them. Aor. 3. pl. √samupāgam 1. P.)
samupājagāma - [..] pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma // MBh, 3, 118, 15.2 (Perf. 3. sg. √samupāgam 1. P.)
samupājagmuḥ - tvaritāḥ samupājagmur damayantīm abhīpsavaḥ // MBh, 3, 54, 2.2 (Perf. 3. pl. √samupāgam 1. P.)

samupāgata - atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ / SkPu, 19, 23.1 (PPP. √samupāgam 1. P.)
samupāgamya - tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // Rām, Ay, 102, 16.2 (Abs. √samupāgam 1. P.)


√samupāghrā 3. P.
to kiss, to smell at
samupāghrāta - te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire // MBh, 15, 1, 7.3 (PPP. √samupāghrā 3. P.)
samupāghrāya - taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam / Rām, Ay, 66, 4.1 (Abs. √samupāghrā 3. P.)


√samupācar 1. Ā.
to attend, to attend to, to be intent upon, to practise, to treat, to wait on
samupācaret - labdhabodhaṃ tamākṛṣya pūrvavat samupācaret / RRS, 12, 85.1 (Opt. Pr. 3. sg. √samupācar 1. Ā.)
samupācara - yathā bhavati susvasthastathā tvaṃ samupācara / Rām, Yu, 79, 11.2 (Imper. Pr. 2. sg. √samupācar 1. Ā.)
samupācarat - sahasrasaṃkhyair yogīndraṃ samupācarad uttamā / MBh, 1, 104, 5.4 (Impf. 3. sg. √samupācar 1. Ā.)


√samupādā 3. Ā.
to acquire, to assume, to collect, to deprive of, to gain, to heap together, to put on, to receive, to take away from
samupādatte - tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ // MBh, 3, 160, 31.2 (Ind. Pr. 3. sg. √samupādā 3. Ā.)

samupātta - anyāyasamupāttena dānadharmo dhanena yaḥ / MBh, 3, 245, 32.1 (PPP. √samupādā 3. Ā.)
samupādāya - brāhmaṇāṃś cāpi tān sarvān samupādāya rākṣasāḥ / MBh, 3, 145, 9.1 (Abs. √samupādā 3. Ā.)


√samupānī 1. P.
to assemble, to bring or gather together, to conduct or lead together towards
samupānaya - samupānaya kaunteyaṃ yuddhāya mama keśava / MBh, 5, 139, 57.1 (Imper. Pr. 2. sg. √samupānī 1. P.)
samupānayat - [..] uktas tena vipreṇa tad dhanuḥ samupānayat // Rām, Ay, 110, 45.3 (Impf. 3. sg. √samupānī 1. P.)

samupānīta - mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa / MBh, 1, 196, 1.2 (PPP. √samupānī 1. P.)
samupānīya - mantriṇaḥ samupānīya tathaiva ca purodhasaṃ // Rām, Utt, 96, 5.2 (Abs. √samupānī 1. P.)


√samupāyā 2. P.
to approach, to go or resort to, to go up to together, to meet
samupāyayau - [..] sa ca taṃ deśam ekākī samupāyayau / MBh, 1, 151, 1.33 (Perf. 3. sg. √samupāyā 2. P.)


√samupāyuj 7. Ā.
samupāyukta - ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam / MBh, 3, 114, 5.1 (PPP. √samupāyuj 7. Ā.)


√samupārabh 1. Ā.
samupārabdha - vigrahaḥ samupārabdho na hi śāmyatyavigrahāt // MBh, 5, 86, 6.2 (PPP. √samupārabh 1. Ā.)


√samupāruh 6. Ā.

samupāroha - samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune // MBh, 3, 246, 32.2 (Imper. Pr. 2. sg. √samupāruh 6. Ā.)


√samupārjay 10. Ā.
to aquire, to bring together, to prepare, to store
samupārjita - tasya bhuktavataḥ paurā yathāvat samupārjitam / MBh, 1, 151, 1.22 (PPP. √samupārjay 10. Ā.)


√samupāvṛ 5. Ā.
to surround
samupāvṛta - dyūtajena hyanarthena mahatā samupāvṛtaḥ // MBh, 4, 17, 18.2 (PPP. √samupāvṛ 5. Ā.)


√samupāś 9. P.
to enjoy, to taste fully or completely
samupāśnāti - kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat / MBh, 3, 181, 22.1 (Ind. Pr. 3. sg. √samupāś 9. P.)


√samupāś 5. Ā.

samupāśnute - [..] satye mano yuñjaṃs tathā tat samupāśnute // BhāgP, 11, 15, 26.2 (Ind. Pr. 3. sg. √samupāś 5. Ā.)


√samupāśri 1. P.
to lean against, to occupy one's self with, to resort to
samupāśrayet - na pāṇipādavāṅnetracāpalyaṃ samupāśrayet / KūPu, 2, 16, 59.1 (Opt. Pr. 3. sg. √samupāśri 1. P.)

samupāśrita - sa cāpi tasmādvibhraṣṭo bhūtalaṃ samupāśritaḥ / SkPu, 5, 38.1 (PPP. √samupāśri 1. P.)
samupāśritya - dvāri jātamaśokaṃ vai samupāśritya saṃsthitā // SkPu, 12, 3.2 (Abs. √samupāśri 1. P.)


√samupās 2. P.
to adore, to engage in or devote one's self to anything together, to practise in common, to revere, to serve or honour together, to sit near together or near each other, to worship
samupāste - sattram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ // MBh, 3, 246, 4.2 (Ind. Pr. 3. sg. √samupās 2. P.)
samupāsate - [..] paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsatevai // SātT, 2, 6.2 (Ind. Pr. 3. pl. √samupās 2. P.)
samupāsīran - ya etat samupāsīraṃs te muhyanti śucārpitāḥ // BhāgP, 11, 10, 33.2 (Opt. Pr. 3. pl. √samupās 2. P.)
samupāsta - śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // Rām, Ay, 110, 21.2 (Impf. 3. sg. √samupās 2. P.)
samupāsyate - evaṃ jñānaviśeṣeṇa tatpadaṃ samupāsyate // LiPu, 1, 91, 56.2 (Ind. Pass. 3. sg. √samupās 2. P.)

samupāsīna - tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt / Rām, Ay, 98, 3.1 (PPP. √samupās 2. P.)


√samupāsthā 1. P.
to observe, to practise, to stand near to
samupātiṣṭha - tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam / MBh, 1, 195, 12.1 (Imper. Pr. 2. sg. √samupāsthā 1. P.)

samupāsthāya - tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā / MBh, 3, 137, 13.1 (Abs. √samupāsthā 1. P.)


√samupāhṛ 1. P.
to collect, to pick, to take
samupāharet - krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / RRS, 5, 227.1 (Opt. Pr. 3. sg. √samupāhṛ 1. P.)
samupāhara - nivartayasva rājendra dīkṣāṃ ca samupāhara // Rām, Bā, 61, 21.2 (Imper. Pr. 2. sg. √samupāhṛ 1. P.)
samupāharat - [..] me kathaṃ brahman yajñaṃ vai samupāharat // Rām, Bā, 38, 2.2 (Impf. 3. sg. √samupāhṛ 1. P.)

samupāhṛta - [..] vadiṣyāmi te devi sarvaṃ tat samupāhṛtam // UḍḍT, 12, 2.3 (PPP. √samupāhṛ 1. P.)


√samupe 2. P.
to appear, to apply to, to approach, to attain, to be absorbed in, to befall, to come near, to come upon, to go to, to happen, to have recourse to, to have sexual intercourse, to incur, to meet, to occur, to partake of
samupaiti - [..] arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaitiśāntim // BhāgP, 11, 17, 43.2 (Ind. Pr. 3. sg. √samupe 2. P.)
samupeyātām - strīpuṃsau samupeyātāṃ tayoḥ putro 'pi tādṛśaḥ // Su, Śār., 2, 46.2 (Opt. Pr. 3. du. √samupe 2. P.)
samupaitu - [..] 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitupuṇyam / GarPu, 1, 137, 10.1 (Imper. Pr. 3. sg. √samupe 2. P.)
samupeṣyasi - sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi // MBh, 7, 131, 13.2 (Fut. 2. sg. √samupe 2. P.)
samupaiṣyati - śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati / MBh, 1, 67, 20.7 (Fut. 3. sg. √samupe 2. P.)
samupaiṣyanti - mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ // MBh, 1, 175, 13.2 (Fut. 3. pl. √samupe 2. P.)

samupeyivas - tasmiṃs tu divase śūro yudhājit samupeyivān // Rām, Bā, 72, 1.2 (Perf. √samupe 2. P.)
samupeta - bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ / Rām, Bā, 12, 10.1 (PPP. √samupe 2. P.)
samupetya - tatas te sāgarāḥ sarve samupetya parasparam / MBh, 3, 105, 13.1 (Abs. √samupe 2. P.)


√samupekṣ 1. Ā.
to abandon, to disregard, to look completely over or beyond, to neglect, to take no notice of
samupekṣase - puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase // Rām, Yu, 23, 19.2 (Ind. Pr. 2. sg. √samupekṣ 1. Ā.)
samupekṣate - [..] sakhā te 'yaṃ so 'pyasmān samupekṣate / MBh, 6, 46, 20.1 (Ind. Pr. 3. sg. √samupekṣ 1. Ā.)
samupekṣeya - yadi tvā samupekṣeya na bhavenmitratā mayi // BCar, 4, 65.2 (Opt. Pr. 1. sg. √samupekṣ 1. Ā.)
samupekṣeta - śuṣyantaṃ samupekṣeta pralepaṃ pīḍanaṃ prati / AHS, Utt., 25, 39.1 (Opt. Pr. 3. sg. √samupekṣ 1. Ā.)
samupekṣathāḥ - upacīrṇāḥ kuruśreṣṭhā yastvetān samupekṣathāḥ // MBh, 14, 52, 22.2 (Impf. 2. sg. √samupekṣ 1. Ā.)
samupekṣanta - vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham // MBh, 3, 13, 105.2 (Impf. 3. pl. √samupekṣ 1. Ā.)

samupekṣita - parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā / MBh, 3, 48, 35.1 (PPP. √samupekṣ 1. Ā.)


√samullaṅghay 10. P.
to carry over, to leap beyond, to neglect, to transgress, to transport, to violate
samullaṅghya - bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // HBh, 3, 7.2 (Abs. √samullaṅghay 10. P.)


√samullas 1. P.
to appear, to break forth, to gleam, to glitter, to resound, to shine forth, to sound
samullasant - parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam // DKCar, Pūrvapīṭhikā, 3, 9.7 (Ind. Pr. √samullas 1. P.)
samullasita - [..] puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni [..] DKCar, Pūrvapīṭhikā, 5, 3.1 (PPP. √samullas 1. P.)


√samullāsay 10. P.
samullāsayant - [..] mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayanvasantasamayaḥ samājagāma // DKCar, Pūrvapīṭhikā, 5, 1.1 (Ind. Pr. √samullāsay 10. P.)


√samullikh 6. P.
to dig up, to furrow, to graze, to mention, to rub against, to scratch, to scratch up all round, to write down
samullikhet - madhye trikoṇamālikhya śaktibījaṃ samullikhet // ĀK, 1, 2, 86.2 (Opt. Pr. 3. sg. √samullikh 6. P.)

samullikhant - tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān / KumS, 1, 56.1 (Ind. Pr. √samullikh 6. P.)
samullikhya - tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // ŚdhS, 2, 11, 103.2 (Abs. √samullikh 6. P.)


√samṛch 1. Ā.

samarchasi - tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi // MBh, 5, 74, 3.3 (Ind. Pr. 2. sg. √samṛch 1. Ā.)
samṛcchati - ānāhamaruciṃ śūlaṃ pāṇḍutāṃ vā samṛcchati // Ca, Sū., 13, 21.2 (Ind. Pr. 3. sg. √samṛch 1. Ā.)
samārchat - samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me // MBh, 7, 158, 17.2 (Impf. 3. sg. √samṛch 1. Ā.)
samārchetām - sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam // MBh, 7, 74, 17.2 (Impf. 3. du. √samṛch 1. Ā.)


√samṛddhīkṛ 8. Ā.
samṛddhīkṛta - [..] muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasyagṛheṣu bhikṣārtham abhramat // DKCar, 2, 2, 272.1 (PPP. √samṛddhīkṛ 8. Ā.)


√samṛdh 4. Ā.
to be amply furnished with, to flourish, to increase or grow greatly, to prosper, to share in abundantly, to succeed well
samṛdhyati - tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati // BoCA, 7, 75.2 (Ind. Pr. 3. sg. √samṛdh 4. Ā.)
samṛdhyanti - āśayāsya sarve kāmāḥ samṛdhyanti / ChāUp, 7, 14, 2.2 (Ind. Pr. 3. pl. √samṛdh 4. Ā.)
samṛdhnuyāt - [..] adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt // MaS, 9, 312.2 (Opt. Pr. 3. sg. √samṛdh 4. Ā.)
samṛdhyatu - yac cintayanti te nāthāstat sattvānāṃ samṛdhyatu // BoCA, 10, 49.2 (Imper. Pr. 3. sg. √samṛdh 4. Ā.)
samṛdhyatām - teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // Rām, Ay, 2, 32.2 (Imper. Pass. 3. sg. √samṛdh 4. Ā.)

samṛddha - mahānty api samṛddhāni go'jāvidhanadhānyataḥ / MaS, 3, 6.1 (PPP. √samṛdh 4. Ā.)
samṛdhyamāna - samṛdhyamāne trailokye prītiyukte svayaṃbhuvi // MBh, 12, 220, 8.2 (Ind. Pass. √samṛdh 4. Ā.)


√same 2. P.
to approach together, to arrive at, to come together, to cope with, to emulate, to enter, to form an alliance between and, to go to or across, to lead or join together, to meet at or in or with, to unite with in marriage
samaiti - hutvāgnau vidhivaddhomān antataś ca samaity ṛcā / MaS, 11, 120.1 (Ind. Pr. 3. sg. √same 2. P.)
sameyām - yathā kaikeyi sairandhryā sameyāṃ tad vidhīyatām / MBh, 4, 14, 2.1 (Opt. Pr. 1. sg. √same 2. P.)
sameyāt - [..] ca tān ājamīḍho yathocitaṃ pāṇḍuputrān sameyāt // MBh, 3, 6, 10.2 (Opt. Pr. 3. sg. √same 2. P.)
sameyātām - yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave / Rām, Ay, 98, 25.1 (Opt. Pr. 3. du. √same 2. P.)
sameyuḥ - didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ // Rām, Bā, 42, 10.2 (Opt. Pr. 3. pl. √same 2. P.)
sameyātām - tato droṇaśca pārthaśca sameyātāṃ mahāmṛdhe / MBh, 6, 97, 57.1 (Impf. 3. du. √same 2. P.)
sameyāya - utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ // MBh, 12, 167, 5.2 (Perf. 3. sg. √same 2. P.)
sameyatuḥ - tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau / MBh, 6, 97, 10.1 (Perf. 3. du. √same 2. P.)
sameyuḥ - sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ / Rām, Ār, 22, 26.1 (Perf. 3. pl. √same 2. P.)

sameyivas - tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā / Rām, Bā, 76, 18.1 (Perf. √same 2. P.)
sameta - sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe // Ca, Sū., 1, 7.2 (PPP. √same 2. P.)
sametya - devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān // MaS, 2, 152.2 (Abs. √same 2. P.)


√samedh 1. Ā.
to increase, to prosper greatly, to strengthen, to thrive
samedhate - aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi [..] BhāgP, 11, 12, 18.2 (Ind. Pr. 3. sg. √samedh 1. Ā.)
samedheta - adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ / BhāgP, 3, 21, 55.1 (Opt. Pr. 3. sg. √samedh 1. Ā.)

samedhita - saptāhāj jāyate kuṣṭhaṃ tatpītaṃ ca samedhitam // UḍḍT, 2, 40.2 (PPP. √samedh 1. Ā.)


√samedhay 10. P.
to increase
samedhayant - lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam / Rām, Su, 4, 2.1 (Ind. Pr. √samedhay 10. P.)


√saṃpac 4. Ā.

saṃpacet - vaḍavāibhir navadhā saṃpacenmuhuḥ / RAdhy, 1, 282.1 (Opt. Pr. 3. sg. √saṃpac 4. Ā.)
saṃpacyate - kālaḥ saṃpacyate tatra na kālastatra vai prabhuḥ / MBh, 12, 191, 9.1 (Ind. Pass. 3. sg. √saṃpac 4. Ā.)

saṃpacyamāna - saṃpacyamānam api taṃ tu vinopanāhaiḥ sambhojanena khalu pācayituṃ yateta / Su, Cik., 17, 46.1 (Ind. Pass. √saṃpac 4. Ā.)


√sampaṭh 1. P.
to read aloud or recite or repeat thoroughly or continuously
saṃpaṭhet - vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet // MaS, 4, 98.2 (Opt. Pr. 3. sg. √sampaṭh 1. P.)


√sampat 1. Ā.
to alight on, to arrive at, to come to pass, to encounter, to fly along, to fly or fall down, to fly or rush together, to fly to, to go or roam about, to happen, to hasten towards, to meet any one, to meet with, to occur, to reach, to take place
saṃpatate - bhūyaḥ saṃpatate cāgnirgrahāngrāhānbhujaṃgamān / MaPu, 135, 65.1 (Ind. Pr. 3. sg. √sampat 1. Ā.)
saṃpatanti - abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti // Rām, Ki, 27, 16.2 (Ind. Pr. 3. pl. √sampat 1. Ā.)
saṃpatet - yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet / MBh, 5, 45, 16.1 (Opt. Pr. 3. sg. √sampat 1. Ā.)
saṃpatsyati - na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ / MBh, 1, 91, 21.1 (Fut. 3. sg. √sampat 1. Ā.)
saṃpetatuḥ - saṃpetatur abhītau tau gajau pratigajān iva // MBh, 1, 181, 5.2 (Perf. 3. du. √sampat 1. Ā.)
saṃpetuḥ - vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // Rām, Ay, 83, 16.2 (Perf. 3. pl. √sampat 1. Ā.)

saṃpatant - saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā / Rām, Bā, 42, 11.1 (Ind. Pr. √sampat 1. Ā.)
saṃpatita - daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam / BhāgP, 11, 19, 10.1 (PPP. √sampat 1. Ā.)
saṃpatya - āmbilyāulibabulaiḥ saṃpatyāmṛtajīvibhiḥ / RAdhy, 1, 315.1 (Abs. √sampat 1. Ā.)


√sampad 4. P.
to accrue to, to amount to, to be absorbed in, to be born, to meet with, to obtain, to produce, to prove, to turn out well
sampadyate - [..] dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan [..] TantS, 7, 1.0 (Ind. Pr. 3. sg. √sampad 4. P.)
sampadyante - [..] punar etāḥ śatrunivṛttayo balāni cāvasthābhedabhinnasya sampadyante'thaikāvasthasyeti // GaṇKṬ, 4.2, 15.0 (Ind. Pr. 3. pl. √sampad 4. P.)
saṃpadyatām - asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // Rām, Ay, 30, 19.2 (Imper. Pr. 3. sg. √sampad 4. P.)
saṃpadyantām - [..] kalmaṣasya pāpasya ketavo vināśakāḥ kalpantāṃ saṃpadyantām // SūrŚṬī, 1, 10.2, 1.0 (Imper. Pr. 3. pl. √sampad 4. P.)
samapadyata - saha devagaṇair devaḥ svadhāma samapadyata // BhāgP, 11, 6, 32.3 (Impf. 3. sg. √sampad 4. P.)
samapadyanta - vismitāḥ samapadyanta purāṇasya nivedanāt // MBh, 3, 189, 31.2 (Impf. 3. pl. √sampad 4. P.)
sampatsye - [..] ciraṃ yāvan na vimokṣye 'tha sampatsyaiti // ChāUp, 6, 14, 2.4 (Fut. 1. sg. √sampad 4. P.)
sampatsyase - yadi sampatsyase putraiḥ sahāmātyair narādhipa // MBh, 5, 93, 27.2 (Fut. 2. sg. √sampad 4. P.)
sampatsyate - brahmarṣitvaṃ na saṃdehaḥ sarvaṃ sampatsyate tava / Rām, Bā, 64, 17.1 (Fut. 3. sg. √sampad 4. P.)
sampatsyante - ā kailāsād bisakisalayacchedapātheyavantaḥ sampatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // Megh, 1, 11.2 (Fut. 3. pl. √sampad 4. P.)
saṃpede - latātvam atha saṃpede tam evābhyanuveṣṭatī / MBh, 1, 188, 22.63 (Perf. 3. sg. √sampad 4. P.)
saṃpeduḥ - tā yadā sahasraṃ saṃpeduḥ // ChāUp, 4, 4, 5.9 (Perf. 3. pl. √sampad 4. P.)
saṃpadyate - bheṣajaṃ cāpi duryuktaṃ tīkṣṇaṃ saṃpadyate viṣam // Ca, Sū., 1, 126.2 (Ind. Pass. 3. sg. √sampad 4. P.)

sampadyamāna - mayā sampadyamānasya kālakṣapaṇahetavaḥ // BhāgP, 11, 15, 33.2 (Ind. Pr. √sampad 4. P.)
sampanna - viśiṣṭaiśvaryasampannā sāto naitan nidarśanam // MṛgT, Vidyāpāda, 1, 11.2 (PPP. √sampad 4. P.)
sampadya - vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram // BhāgP, 11, 12, 24.2 (Abs. √sampad 4. P.)


√samparikīrtay 10. P.
to esgplerate fully, to name
samparikīrtita - munitaptā ca nāmnaiṣā nadī samparikīrtitā // MaPu, 122, 30.2 (PPP. √samparikīrtay 10. P.)


√samparikram 1. P.
to go or walk round, to visit in succession
samparikramya - bahūni samparikramya tīrthānyāyatanāni ca // MBh, 1, 1, 11.2 (Abs. √samparikram 1. P.)


√saṃparikṣip 6. Ā.
saṃparikṣipya - tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ / Rām, Su, 28, 23.1 (Abs. √saṃparikṣip 6. Ā.)


√samparigrah 9. Ā.
to accept, to accomplish, to embrace, to perform, to receive, to receive in a friendly manner, to take in or understand thoroughly, to undertake
samparigṛhya - [..] pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhyadharmavit / Rām, Ay, 104, 23.1 (Abs. √samparigrah 9. Ā.)


√saṃparitap 4. Ā.

saṃparitapyati - [..] kṛto vicetā gātraṃ ca me saṃparitapyatīva / MBh, 3, 112, 17.1 (Ind. Pr. 3. sg. √saṃparitap 4. Ā.)


√saṃparitoṣay 10. Ā.
saṃparitoṣita - tathā dhaumyena dharmajño vākyaiḥ saṃparitoṣitaḥ / MBh, 3, 299, 20.1 (PPP. √saṃparitoṣay 10. Ā.)


√samparityaj 1. P.
to abandon, to desert, to give up, to leave
samparityakta - ṛṣibhiḥ samparityaktā dharmayuktā mahāvratāḥ / MBh, 3, 219, 2.1 (PPP. √samparityaj 1. P.)
samparityajya - gṛhāṇi samparityajya babhramuḥ pradiśo diśaḥ / MBh, 1, 163, 15.8 (Abs. √samparityaj 1. P.)


√samparipūjay 10. P.
to respect highly, to revere
samparipūjayet - aiśānyāṃ dhūmravarṇaṃ tu ketuṃ samparipūjayet // GarPu, 1, 39, 13.2 (Opt. Pr. 3. sg. √samparipūjay 10. P.)


√saṃparipṛ 9. P.
to fulfill
saṃparipūrṇa - sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ / Rām, Ay, 76, 29.1 (PPP. √saṃparipṛ 9. P.)


√saṃparipracch 6. Ā.
to ask
saṃparipṛṣṭa - iti saṃparipṛṣṭo 'haṃ tena vipreṇa mādhava / MBh, 14, 19, 41.1 (PPP. √saṃparipracch 6. Ā.)


√sampariplu 1. Ā.
to flow quite over, to overflow
saṃparipupluvāna - tatastu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam / Rām, Yu, 60, 3.1 (Perf. √sampariplu 1. Ā.)


√saṃparibhāvay 10. Ā.

saṃparibhāvayet - evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet / MBh, 12, 188, 19.1 (Opt. Pr. 3. sg. √saṃparibhāvay 10. Ā.)


√saṃparimarday 10. P.
to massage, to rub
saṃparimardayet - raso vyathayate tattadaṅgaṃ saṃparimardayet // ĀK, 1, 6, 113.2 (Opt. Pr. 3. sg. √saṃparimarday 10. P.)


√samparirabh 1. Ā.
to clasp or embrace together, to take well hold of
samparirabhya - itīva sarvā rajanīcarastriyaḥ parasparaṃ samparirabhya bāhubhiḥ / Rām, Yu, 82, 39.1 (Abs. √samparirabh 1. Ā.)


√samparivarjay 10. P.
to avoid, to shun
samparivarjayanti - [..] iti tān viditvā dūrād devāḥ samparivarjayanti // MBh, 12, 288, 36.2 (Ind. Pr. 3. pl. √samparivarjay 10. P.)


√saṃparivāray 10. P.
to check, to hinder, to hold back, to prevent
saṃparivārita - te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam / MBh, 3, 221, 53.1 (PPP. √saṃparivāray 10. P.)
saṃparivārya - atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ / Rām, Ay, 59, 14.1 (Abs. √saṃparivāray 10. P.)
saṃparivāryamāṇa - kirīṭinaṃ saṃparivāryamāṇaṃ śiner naptā vāraṇayūthapaiśca // MBh, 6, 55, 75.2 (Ind. Pass. √saṃparivāray 10. P.)


√saṃparivījay 10. P.

saṃparyavījayat - lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat // Rām, Yu, 116, 25.2 (Impf. 3. sg. √saṃparivījay 10. P.)


√samparivṛt 1. Ā.
to exist, to return, to revolve, to roll, to roll round, to turn back, to turn back or desist from, to turn round
samparivartate - [..] hy asya parā prītir hṛdi samparivartate / Rām, Ay, 1, 29.1 (Ind. Pr. 3. sg. √samparivṛt 1. Ā.)
samparivartante - jīvāḥ samparivartante karmabandhanibandhanāḥ // MBh, 3, 200, 34.2 (Ind. Pr. 3. pl. √samparivṛt 1. Ā.)

samparivartamāna - [..] dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā / LiPu, 1, 91, 32.1 (Ind. Pr. √samparivṛt 1. Ā.)
samparivṛtta - snigdhaṃ mahat samparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca / Su, Nid., 7, 23.1 (PPP. √samparivṛt 1. Ā.)


√saṃpariveṣṭ 1. Ā.
saṃpariveṣṭita - ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām // Su, Utt., 40, 141.2 (PPP. √saṃpariveṣṭ 1. Ā.)


√sampariṣvaj 1. Ā.
to clasp, to embrace
sampariṣvakta - taiścāpi sampariṣvaktaḥ saha mātrā nararṣabhaiḥ / MBh, 1, 119, 38.91 (PPP. √sampariṣvaj 1. Ā.)
sampariṣvajya - prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim // BoCA, 8, 43.2 (Abs. √sampariṣvaj 1. Ā.)


√sampariharṣay 10. P.
to make completely happy
sampariharṣayant - rājānaṃ balināṃ śreṣṭho girā sampariharṣayan // MBh, 3, 299, 21.2 (Ind. Pr. √sampariharṣay 10. P.)
sampariharṣita - iti dhaumyena dharmajño vākyaiḥ sampariharṣitaḥ / MBh, 4, 1, 2.57 (PPP. √sampariharṣay 10. P.)


√samparī 2. P.
to circumambulate, to embrace, to ponder
saṃparīyatuḥ - dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ / Rām, Yu, 85, 25.1 (Perf. 3. du. √samparī 2. P.)

samparīta - kṛpayā samparītasya prapanne 'rpitayā bhṛśam // BhāgP, 3, 21, 38.2 (PPP. √samparī 2. P.)


√saṃpaś 4. Ā.
to look at
saṃpaśyasi - vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān // Rām, Ār, 51, 17.2 (Ind. Pr. 2. sg. √saṃpaś 4. Ā.)
saṃpaśyati - saṃvatsarānte jantuḥ sa saṃpaśyati mahattamaḥ // Ca, Indr., 11, 5.2 (Ind. Pr. 3. sg. √saṃpaś 4. Ā.)
saṃpaśyāmaḥ - yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt // LiPu, 1, 69, 6.2 (Ind. Pr. 1. pl. √saṃpaś 4. Ā.)
saṃpaśyet - dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ // MaS, 6, 73.2 (Opt. Pr. 3. sg. √saṃpaś 4. Ā.)
saṃpaśya - idaṃ tv idānīṃ saṃpaśya kenopāyena manthare / Rām, Ay, 9, 3.1 (Imper. Pr. 2. sg. √saṃpaś 4. Ā.)
saṃpaśyata - saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam / MBh, 12, 149, 6.1 (Imper. Pr. 2. pl. √saṃpaś 4. Ā.)
samapaśyata - kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata // SkPu (Rkh), Revākhaṇḍa, 103, 147.2 (Impf. 3. sg. √saṃpaś 4. Ā.)
samapaśyāma - ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva // MBh, 7, 44, 20.2 (Impf. 1. pl. √saṃpaś 4. Ā.)
samapaśyan - dhiṣṭhitāṃ samapaśyaṃste sarve mātaṃgagāminīm / SkPu (Rkh), Revākhaṇḍa, Adhyāya 5, 41.1 (Impf. 3. pl. √saṃpaś 4. Ā.)

saṃpaśyant - saṃpaśyan nāsikāgraṃ svaṃ diśaś cānavalokayan // GherS, 4, 13.3 (Ind. Pr. √saṃpaś 4. Ā.)
saṃpaśyamāna - mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ // MBh, 3, 173, 22.2 (Ind. Pass. √saṃpaś 4. Ā.)


√sampā 1. P.
to drink together
sampibet - tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // RPSu, 6, 51.2 (Opt. Pr. 3. sg. √sampā 1. P.)

sampibant - ṛju paśyetsadā sattvāṃścakṣuṣā sampibanniva / BoCA, 5, 80.1 (Ind. Pr. √sampā 1. P.)
sampīta - [..] yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty [..] KādSv, 6.1, 2.0 (PPP. √sampā 1. P.)


√saṃpācay 10. P.

saṃpācayet - tathā saṃpācayedbhasma dāhaḥ saṃkocayet sirāḥ // Su, Sū., 14, 40.2 (Opt. Pr. 3. sg. √saṃpācay 10. P.)

saṃpācya - kuṣṭhakhaṇḍāni saṃpācya kaṣāye traiphale same / RRĀ, Ras.kh., 4, 29.1 (Abs. √saṃpācay 10. P.)


√saṃpātay 10. P.
to drop something
sampātayet - kṣetre sampātayed yasmiṃs tasmiñ śasyavināśanam // UḍḍT, 2, 19.2 (Opt. Pr. 3. sg. √saṃpātay 10. P.)
samapātayat - bhittvā śarai rathaṃ rāmo rathāśvān samapātayat // Rām, Yu, 66, 28.3 (Impf. 3. sg. √saṃpātay 10. P.)

saṃpātayant - śvabhre sudūre jhaṭiti svadehaṃ saṃpātayan vāsam asāhasena / TantS, Dvāviṃśam āhnikam, 48.1 (Ind. Pr. √saṃpātay 10. P.)


√sampāday 10. Ā.
to carry through, to perform, to produce
sampādayāmi - tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ // MaPu, 47, 173.2 (Ind. Pr. 1. sg. √sampāday 10. Ā.)
sampādayati - sampādayati yogīndro yatheṣṭaṃ spaṣṭam icchayā // ŚiSūV, 3, 17.1, 4.0 (Ind. Pr. 3. sg. √sampāday 10. Ā.)
sampādayanti - vivardhanta iti vṛṣyatvaṃ sampādayanti // ĀyDī, 2, Cik., 1, 16.1, 3.0 (Ind. Pr. 3. pl. √sampāday 10. Ā.)
sampādayet - sampādayedbastibhistu samyak snehavirecitau / Su, Utt., 9, 4.1 (Opt. Pr. 3. sg. √sampāday 10. Ā.)
sampādayeyuḥ - tad asya gūḍhāḥ sattriṇaśca sampādayeyuḥ // ArthŚ, 1, 11, 18.1 (Opt. Pr. 3. pl. √sampāday 10. Ā.)
saṃpādaya - mama spṛhā samutpannā tāṃ saṃpādaya sūtaja // MBh, 3, 241, 19.2 (Imper. Pr. 2. sg. √sampāday 10. Ā.)
saṃpādayatu - asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam // MBh, 5, 114, 9.2 (Imper. Pr. 3. sg. √sampāday 10. Ā.)
saṃpādayata - etamadyābhiṣekeṇa saṃpādayata māciram // SkPu, 3, 24.2 (Imper. Pr. 2. pl. √sampāday 10. Ā.)
saṃpādayantu - [..] yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantuvā // SūrŚṬī, 1, 12.2, 1.0 (Imper. Pr. 3. pl. √sampāday 10. Ā.)
samapādayat - [..] cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat // DKCar, 2, 2, 368.1 (Impf. 3. sg. √sampāday 10. Ā.)
saṃpādayiṣyāmi - rājyena rājānam ajātaśatruṃ saṃpādayiṣyāmyaham adya hṛṣṭaḥ // MBh, 6, 55, 85.2 (Fut. 1. sg. √sampāday 10. Ā.)
saṃpādayiṣyasi - [..] cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi // MBh, 5, 88, 67.2 (Fut. 2. sg. √sampāday 10. Ā.)
saṃpādayiṣyati - [..] yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā [..] KāSū, 6, 6, 22.3 (Fut. 3. sg. √sampāday 10. Ā.)
saṃpādayāṃcakāra - sa ha saṃpādayāṃcakāra / ChāUp, 5, 11, 3.1 (periphr. Perf. 3. sg. √sampāday 10. Ā.)
saṃpādayāṃcakruḥ - snātaiḥ saṃpādayāṃcakruḥ sampannaiḥ sarvasaṃpadā // MBh, 5, 81, 19.2 (periphr. Perf. 3. pl. √sampāday 10. Ā.)
saṃpādyatām - mṛtyunā śāntim icchāmi sā me saṃpādyatām iti // Bṛhat, 4, 108.2 (Imper. Pass. 3. sg. √sampāday 10. Ā.)

sampādayant - evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ / MBh, 4, 12, 11.1 (Ind. Pr. √sampāday 10. Ā.)
sampādita - tannandano nirjitapūrvarājacāritrasampāditamedinīkaḥ / RasPr, 1, 1.2, 11.1 (PPP. √sampāday 10. Ā.)
saṃpādanīya - tad avaśyaṃ samārabdhaṃ mahatā prayatnena saṃpādanīyam / H, 2, 147.1 (Ger. √sampāday 10. Ā.)
saṃpādayitum - etat tu me yathākāmaṃ saṃpādayitum arhasi // MBh, 3, 95, 23.2 (Inf. √sampāday 10. Ā.)
sampādya - anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā [..] KādSv, 3.1, 3.0 (Abs. √sampāday 10. Ā.)
saṃpādyamāna - paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā // Rām, Yu, 53, 3.2 (Ind. Pass. √sampāday 10. Ā.)


√sampālay 10. P.
to guard, to keep, to protect
saṃpālya - kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm / MBh, 12, 69, 70.1 (Abs. √sampālay 10. P.)


√sampiṣ 6. P.
to destroy, to grind or rub together, to kill, to pound or crush to pieces, to shatter
sampiṣṇant - thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / RAdhy, 1, 148.1 (Ind. Pr. √sampiṣ 6. P.)
sampiṣṭa - amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt // RRĀ, Ras.kh., 2, 128.2 (PPP. √sampiṣ 6. P.)
saṃpeṣya - peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // RArṇ, 6, 91.2 (Ger. √sampiṣ 6. P.)
sampiṣya - dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // RAdhy, 1, 65.2 (Abs. √sampiṣ 6. P.)


√sampīḍay 10. P.
to compress, to force, to harass, to press or squeeze together, to torment
sampīḍyate - vahanaṃ bhartṛsaukhyāya divā sampīḍyate rujā / SkPu (Rkh), Revākhaṇḍa, 171, 49.1 (Ind. Pass. 3. sg. √sampīḍay 10. P.)

sampīḍayant - karair aśāstradṛṣṭair hi mohāt sampīḍayan prajāḥ // MBh, 12, 72, 15.2 (Ind. Pr. √sampīḍay 10. P.)
saṃpīḍita - ramyopavanasambādhāṃ padmasaṃpīḍitodakām // Rām, Ār, 71, 15.2 (PPP. √sampīḍay 10. P.)
saṃpīḍya - yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaram / GherS, 2, 7.1 (Abs. √sampīḍay 10. P.)
sampīḍyamāna - kṣudhā sampīḍyamānas tu nalo bahutithe 'hani / MBh, 3, 58, 11.1 (Ind. Pass. √sampīḍay 10. P.)


√saṃpuṭ 6. P.

saṃpuṭet - tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe // ĀK, 1, 9, 179.2 (Opt. Pr. 3. sg. √saṃpuṭ 6. P.)

saṃpuṭita - kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ [..] GorŚ, 1, 51.1 (PPP. √saṃpuṭ 6. P.)


√saṃpuṭīkṛ 8. P.
saṃpuṭīkṛta - [..] yāṃ vāṃ hāṃ caturvarṇair gāruḍaṃ saṃpuṭīkṛtam // ĀK, 1, 14, 41.2 (PPP. √saṃpuṭīkṛ 8. P.)
saṃpuṭīkṛtya - tad uktam sṛṣṭiṃ tu saṃpuṭīkṛtya iti // TantS, Dvāviṃśam āhnikam, 12.0 (Abs. √saṃpuṭīkṛ 8. P.)


√sampuṣ 4. P.
to become thoroughly nourished, to grow, to increase
saṃpuṣṭa - bhīmo bhunakti saṃpuṣṭam apyekāhaṃ tapaḥsuta // MBh, 1, 150, 4.5 (PPP. √sampuṣ 4. P.)


√sampū 9. P.
to cleanse thoroughly, to purify
saṃpūta - dvijātimantrasaṃpūtā caṇḍālenāvamarditum // Rām, Ār, 54, 18.2 (PPP. √sampū 9. P.)


√sampūjay 10. Ā.
to commend, to honour greatly, to praise, to present respectfully with, to revere, to salute deferentially
sampūjayāmi - tasmād ātmānam evāgre rudraṃ sampūjayāmyaham // MBh, 12, 328, 21.2 (Ind. Pr. 1. sg. √sampūjay 10. Ā.)
sampūjayati - tatra tīrthe tu yaḥ snātvā sampūjayati śaṅkaram // SkPu (Rkh), Revākhaṇḍa, 141, 8.2 (Ind. Pr. 3. sg. √sampūjay 10. Ā.)
sampūjayanti - svaṃsvaṃ padaṃ vibho prāptās tasmāt sampūjayanti te // LiPu, 1, 24, 147.2 (Ind. Pr. 3. pl. √sampūjay 10. Ā.)
sampūjayet - jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān / MaS, 7, 201.1 (Opt. Pr. 3. sg. √sampūjay 10. Ā.)
sampūjayeyuḥ - evaṃ sampūjayeyur vai brāhmaṇādyāḥ sadāśivam / LiPu, 2, 20, 4.1 (Opt. Pr. 3. pl. √sampūjay 10. Ā.)
samapūjayat - dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat / Rām, Bā, 72, 7.1 (Impf. 3. sg. √sampūjay 10. Ā.)
samapūjayan - [..] sādhv iti kākutsthaṃ surāś ca samapūjayan // Rām, Bā, 25, 15.2 (Impf. 3. pl. √sampūjay 10. Ā.)
saṃpūjayiṣyati - pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati / MBh, 3, 30, 45.1 (Fut. 3. sg. √sampūjay 10. Ā.)
saṃpūjayāmāsa - hṛṣṭaḥ saṃpūjayāmāsa tad vākyam amṛtopamam // MBh, 1, 149, 19.3 (periphr. Perf. 3. sg. √sampūjay 10. Ā.)
saṃpūjayāmāsuḥ - hṛṣṭāḥ saṃpūjayāmāsuḥ pārtham akliṣṭakāriṇam // MBh, 3, 44, 10.2 (periphr. Perf. 3. pl. √sampūjay 10. Ā.)
sampūjyate - tāvatsa gandharvagaṇaiḥ [... au2 Zeichenjh] sampūjyate nārada nākapṛṣṭhe // MaPu, 98, 13.2 (Ind. Pass. 3. sg. √sampūjay 10. Ā.)

sampūjayant - sampūjayan pratiṣṭhāpya śraddhāvān adhigacchati // MṛgṬī, Vidyāpāda, 1, 5.2, 16.3 (Ind. Pr. √sampūjay 10. Ā.)
sampūjita - sa taiḥ sampūjitaḥ pṛṣṭvā tāṃś ca sarvān anāmayam / MṛgT, Vidyāpāda, 1, 4.1 (PPP. √sampūjay 10. Ā.)
saṃpūjanīya - āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu // MaPu, 54, 17.2 (Ger. √sampūjay 10. Ā.)
sampūjya - ṣaḍaṅgena tu sampūjya parivārān prapūjayet // MBhT, 6, 43.2 (Abs. √sampūjay 10. Ā.)
sampūjyamāna - sampūjyamānastridaśaiḥ samastaistulyaprabhāvadyutirīśvarāṇām // MaPu, 38, 17.2 (Ind. Pass. √sampūjay 10. Ā.)


√sampūray 10. P.
to complete, to fill, to fulfil, to make full
sampūrayet - dhātrīphalāni pakvāni tatra sampūrayetpriye / ĀK, 1, 15, 46.1 (Opt. Pr. 3. sg. √sampūray 10. P.)
samapūrayat - atha kāmānmahābāhurdevakyāḥ samapūrayat / MaPu, 47, 10.1 (Impf. 3. sg. √sampūray 10. P.)
samapūrayan - brahmakṣatram ahiṃsantas te kośaṃ samapūrayan / Rām, Bā, 7, 10.1 (Impf. 3. pl. √sampūray 10. P.)
sampūryate - tenāsau loko na sampūryate / ChāUp, 5, 10, 8.3 (Ind. Pass. 3. sg. √sampūray 10. P.)
samapūryata - pradiśaśca nabhaścaiva sahasā samapūryata // Rām, Su, 42, 4.2 (Impf. Pass.3. sg. √sampūray 10. P.)

sampūrita - evaṃ sampūritāṃ tāṃ vitastigambhīre bhāṇḍe mṛnmaye viśālakharpare [..] RRSṬīkā zu RRS, 9, 35.3, 5.0 (PPP. √sampūray 10. P.)
saṃpūrya - supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati // RRSṬīkā zu RRS, 10, 50.2, 4.0 (Ger. √sampūray 10. P.)
sampūrya - pūrakair vāyuṃ sampūrya mahāmudrā nigadyate // GherS, 3, 7.2 (Abs. √sampūray 10. P.)


√sampṛ 3. P.
to fill with
sampūrṇa - sphurattā saiva sampūrṇasvānandocchalanātmikām // ŚiSūV, 2, 5.1, 5.0 (PPP. √sampṛ 3. P.)
sampūrya - mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / RKDh, 1, 1, 40.1 (Abs. √sampṛ 3. P.)


√sampṛc 7. P.
to bring into contact, to commingle, to connect, to fill or satiate or endow or present with, to fill up, to mix together, to unite
saṃpṛkta - brahma kṣatraṃ ca saṃpṛktam iha cāmutra vardhate // MaS, 9, 319.2 (PPP. √sampṛc 7. P.)


√saṃpeṣay 10. P.

saṃpeṣayet - khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // RAdhy, 1, 441.2 (Opt. Pr. 3. sg. √saṃpeṣay 10. P.)

saṃpeṣya - snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // RArṇ, 6, 102.2 (Abs. √saṃpeṣay 10. P.)


√sampothay 10. P.
to crush down, to destroy
samapothayat - dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat // MBh, 7, 48, 8.3 (Impf. 3. sg. √sampothay 10. P.)

saṃpothya - [..] palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā [..] Ca, Cik., 1, 75.1 (Abs. √sampothay 10. P.)


√samprakamp 1. Ā.
to shiver, to tremble or be greatly agitated
samprākampata - samprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā // MBh, 5, 92, 28.2 (Impf. 3. sg. √samprakamp 1. Ā.)


√samprakalpay 10. P.
to appoint, to install, to regulate, to settle
samprakalpayet - kharo 'bhyaṅge mṛdurnasye pāko 'pi samprakalpayet // GarPu, 1, 168, 51.3 (Opt. Pr. 3. sg. √samprakalpay 10. P.)
samprakalpaya - [..] me nāsti bhagavan nāyur me samprakalpaya // GokP, 6, 16.2 (Imper. Pr. 2. sg. √samprakalpay 10. P.)

saṃprakalpita - ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā / KātSm, 1, 498.1 (PPP. √samprakalpay 10. P.)


√saṃprakāśay 10. Ā.
to make visible, to reveal
saṃprakāśayati - ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet // BoCA, 9, 18.2 (Ind. Pr. 3. sg. √saṃprakāśay 10. Ā.)
saṃprakāśayet - vaiśvarūpyaṃ maheśasya sarvadā saṃprakāśayet // KūPu, 1, 11, 35.2 (Opt. Pr. 3. sg. √saṃprakāśay 10. Ā.)

saṃprakāśayant - [..] sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan / Rām, Yu, 55, 122.1 (Ind. Pr. √saṃprakāśay 10. Ā.)
saṃprakāśita - vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ // Ca, Sū., 1, 47.2 (PPP. √saṃprakāśay 10. Ā.)


√samprakās 1. P.
to appear, to be visible, to become manifest, to glitter, to shine
saṃprakāśate - eṣa vai sumahāñśrīmān viṭapī saṃprakāśate / Rām, Ay, 90, 14.1 (Ind. Pr. 3. sg. √samprakās 1. P.)
saṃprakāśete - etau tau saṃprakāśete gotravantau manoramau / Rām, Ay, 91, 12.1 (Ind. Pr. 3. du. √samprakās 1. P.)
saṃprakāśante - bhūtale saṃprakāśante nāgā iva jalāśaye // Rām, Ki, 60, 9.2 (Ind. Pr. 3. pl. √samprakās 1. P.)

saṃprakāśant - yugānte saṃprakāśadbhiś candrādityagrahairiva // MaPu, 163, 9.2 (Ind. Pr. √samprakās 1. P.)


√saṃprakīrtay 10. P.
to call, to consider as, to describe
saṃprakīrtita - asteyam iti pañcaite yamā vai saṃprakīrtitāḥ // PABh, 1, 9, 38.2 (PPP. √saṃprakīrtay 10. P.)


√saṃprakup 4. P.
to become angry
saṃprakupyante - evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ // MBh, 12, 88, 23.2 (Ind. Pass. 3. pl. √saṃprakup 4. P.)


√samprakṛ 8. Ā.
to begin, to cause anything to become, to effect, to perform, to produce or effect together, to render
sampracakre - stavaṃ divyaṃ sampracakre mahāsenasya cāpi saḥ // MBh, 3, 215, 8.2 (Perf. 3. sg. √samprakṛ 8. Ā.)
sampracakratuḥ - tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ / MBh, 1, 57, 46.1 (Perf. 3. du. √samprakṛ 8. Ā.)

samprakartum - nānyathā tāṃ mahābāho samprakartum ihārhasi // MBh, 7, 85, 94.2 (Inf. √samprakṛ 8. Ā.)


√saṃprakṛ 6. Ā.
saṃprakīrṇa - saṃprakīrṇendriyo loke yaḥ kāmanirataścaret // MBh, 12, 162, 8.2 (PPP. √saṃprakṛ 6. Ā.)


√saṃprakṛt 6. Ā.
to cut off
saṃprakṛtta - saṃprakṛttottamāṅgāśca petur urvyāṃ mahāsurāḥ // MBh, 12, 160, 56.2 (PPP. √saṃprakṛt 6. Ā.)


√samprakṛṣ 1. P.
to drag along with
samprakarṣati - akṛteṣveva kāryeṣu mṛtyur vai samprakarṣati // MBh, 12, 169, 13.2 (Ind. Pr. 3. sg. √samprakṛṣ 1. P.)

samprakṛṣṭa - paramaḥ samprakṛṣṭatvād avanād omiti smṛtaḥ // LiPu, 1, 70, 98.2 (PPP. √samprakṛṣ 1. P.)


√samprakram 6. P.
to begin, to proceed to do or set about anything
sampracakrame - śarīrapratisaṃhāram ātmanaḥ sampracakrame / MBh, 1, 20, 15.12 (Perf. 3. sg. √samprakram 6. P.)
sampracakramuḥ - parivārya hayaṃ rājan grahītuṃ sampracakramuḥ // MBh, 14, 73, 3.2 (Perf. 3. pl. √samprakram 6. P.)


√samprakṣip 6. P.
to cast, to throw or hurl at
samprākṣipat - āsyaṃ vivṛtya kakudī pāṇiṃ samprākṣipacchanaiḥ // MBh, 12, 278, 19.2 (Impf. 3. sg. √samprakṣip 6. P.)
sampracikṣepa - tāñ śarān sampracikṣepa lakṣmaṇāya niśācaraḥ / Rām, Yu, 59, 68.1 (Perf. 3. sg. √samprakṣip 6. P.)


√samprakṣubh 9. P.
to be shaken or agitated, to become confused
sampracukṣubhe - tasminnipatite bhūmau tat sainyaṃ sampracukṣubhe / Rām, Yu, 86, 23.1 (Perf. 3. sg. √samprakṣubh 9. P.)


√saṃpragalbh 1. Ā.
saṃpragalbhita - etāv upacitau vṛttau sahitau saṃpragalbhitau // Rām, Ār, 44, 18.2 (PPP. √saṃpragalbh 1. Ā.)


√sampragā 4. P.
to begin to sing, to pronounce by singing, to sing
sampragīta - sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte / SkPu (Rkh), Revākhaṇḍa, 41, 28.1 (PPP. √sampragā 4. P.)


√sampragāh 1. P.
to dive or plunge into, to enter
sampragāhate - yathā mahārṇavaṃ ghoram aplavaḥ sampragāhate / MBh, 14, 49, 26.1 (Ind. Pr. 3. sg. √sampragāh 1. P.)
sampragāhanti - amitravāhinīṃ vīrāḥ sampragāhantyabhīravaḥ // MBh, 12, 101, 39.2 (Ind. Pr. 3. pl. √sampragāh 1. P.)


√sampragrah 9. Ā.
to accept, to hold forth or stretch forth together, to receive, to seize or take hold of together, to take hold of
sampragṛhṇanti - samarthān sampragṛhṇanti janān api narādhipāḥ // Rām, Ay, 23, 33.2 (Ind. Pr. 3. pl. √sampragrah 9. Ā.)
samprajagrāha - abhīṣūn samprajagrāha svayaṃ kurupatistadā // MBh, 2, 2, 14.3 (Perf. 3. sg. √sampragrah 9. Ā.)

sampragṛhṇant - āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ / YāSmṛ, 3, 41.1 (Ind. Pr. √sampragrah 9. Ā.)
sampragṛhya - nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca // MaPu, 48, 54.2 (Abs. √sampragrah 9. Ā.)


√sampraghṛṣ 1. Ā.
to rub into or on
sampraghṛṣya - śvitraṃ pralimpedatha sampraghṛṣya tayā vrajedāśu savarṇabhāvam // Su, Cik., 9, 22.2 (Abs. √sampraghṛṣ 1. Ā.)


√sampracakṣ 2. Ā.
to assume, to explain, to expound, to suppose
sampracakṣate - [..] samadhūkake tathā māṅgalyam aṣṭāv iti sampracakṣate // RājNi, Ekārthādivarga, Aṣṭārthāḥ, 3.2 (Ind. Pr. 3. sg. √sampracakṣ 2. Ā.)
sampracakṣmahe - saṃsṛtipralayasyāsya kāraṇaṃ sampracakṣmahe // SpaKā, Tṛtīyo niḥṣyandaḥ, 18.2 (Ind. Pr. 1. pl. √sampracakṣ 2. Ā.)


√sampracar 1. Ā.
to advance, to be carried on, to begin to move, to go on, to take place
sampraceruḥ - sanirghātā maholkāśca sampracerur mahāsvanāḥ / Rām, Yu, 94, 18.1 (Perf. 3. pl. √sampracar 1. Ā.)

sampracarant - evaṃ sampracaran devo veṣṭito bahubhir janaiḥ / SkPu (Rkh), Revākhaṇḍa, 212, 7.1 (Ind. Pr. √sampracar 1. Ā.)


√saṃpracal 1. Ā.
saṃpracalita - tau saṃpracalitau vīrau marmabhedena karśitau / Rām, Yu, 35, 18.1 (PPP. √saṃpracal 1. Ā.)


√saṃpracālay 10. Ā.
saṃpracālita - saṃraktanayanaiḥ krodhāddharayaḥ saṃpracālitāḥ // Rām, Su, 61, 8.2 (PPP. √saṃpracālay 10. Ā.)


√sampraci 5. Ā.
to gather, to increase
sampracinoti - avācinoti karmāṇi na ca sampracinoti ha / MBh, 12, 154, 27.1 (Ind. Pr. 3. sg. √sampraci 5. Ā.)


√sampracoday 10. P.
to drive on, to encourage, to incite, to promote, to set in rapid motion, to urge on or impel quickly
sampracodita - tato mātalinā tūrṇaṃ hayās te sampracoditāḥ / MBh, 3, 167, 7.1 (PPP. √sampracoday 10. P.)


√sampracch 6. Ā.
to ask, to consult about, to inquire into the future, to make inquiries, to question about, to salute or greet one another
saṃpṛcche - kṛtsnāṃ ca buddhiṃ samprekṣya saṃpṛcche tridivaṃgama // MBh, 12, 82, 4.2 (Ind. Pr. 1. sg. √sampracch 6. Ā.)
saṃpṛcchanti - pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam / MBh, 15, 1, 6.1 (Ind. Pr. 3. pl. √sampracch 6. Ā.)
saṃpṛcchethāḥ - dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca // MBh, 5, 30, 43.2 (Opt. Pr. 2. sg. √sampracch 6. Ā.)
saṃpṛcchet - kāryākārye pūjayitvā prasādya yaḥ saṃpṛcchenna sa muhyet kadācit // MBh, 5, 40, 21.2 (Opt. Pr. 3. sg. √sampracch 6. Ā.)
samapṛcchata - gotramātravido rājā nivāsaṃ samapṛcchata // MBh, 12, 165, 3.2 (Impf. 3. sg. √sampracch 6. Ā.)
samapṛcchanta - parito mām upāsīnāḥ samapṛcchanta viśramāḥ // Bṛhat, 18, 397.2 (Impf. 3. pl. √sampracch 6. Ā.)

saṃpṛcchant - saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte / MBh, 5, 65, 9.1 (Ind. Pr. √sampracch 6. Ā.)
saṃpṛṣṭa - tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // Rām, Ay, 32, 17.2 (PPP. √sampracch 6. Ā.)
saṃpṛṣṭavant - śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha // MBh, 12, 306, 35.2 (PPA. √sampracch 6. Ā.)
saṃpraṣṭavya - naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana // MBh, 4, 42, 26.2 (Ger. √sampracch 6. Ā.)
saṃpraṣṭum - taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite // MaPu, 32, 7.3 (Inf. √sampracch 6. Ā.)
saṃpṛcchya - bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau / Bṛhat, 20, 7.1 (Abs. √sampracch 6. Ā.)
saṃpṛcchyamāna - saṃpṛcchyamānā tīrthāni brāhmaṇebhyo yudhiṣṭhira / SkPu (Rkh), Revākhaṇḍa, 225, 7.1 (Ind. Pass. √sampracch 6. Ā.)


√saṃpracchā 4. P.
saṃpracchita - saṃpracchitaṃ tadbahuśaḥ kilāsaṃ tailena siktaṃ kaṭunā prayāti // Su, Cik., 9, 24.2 (PPP. √saṃpracchā 4. P.)


√saṃpracchāday 10. P.
saṃpracchādya - saṃpracchādya diśaḥ sarvāstamomayamivākarot // MaPu, 149, 10.2 (Abs. √saṃpracchāday 10. P.)


√samprajan 4. Ā.
to arise from, to be born again, to be existent, to be produced, to exist, to spring up
samprajāyate - abhyastā khecarī mudrāpy unmanī samprajāyate // HYP, Caturthopadeśaḥ, 47.2 (Ind. Pr. 3. sg. √samprajan 4. Ā.)
samprajāyante - yavādyāḥ samprajāyante grāmyāraṇyāścaturdaśa // LiPu, 1, 89, 98.2 (Ind. Pr. 3. pl. √samprajan 4. Ā.)
samprajajñe - prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā // MBh, 1, 2, 141.2 (Perf. 3. sg. √samprajan 4. Ā.)
samprajajñire - mithunāni tu tāḥ sarvā hyanyonyaṃ samprajajñire / MaPu, 144, 86.1 (Perf. 3. pl. √samprajan 4. Ā.)

samprajanya - smṛtiṃ ca samprajanyaṃ ca sarvayatnena rakṣata // BoCA, 5, 23.2 (Ger. √samprajan 4. Ā.)


√samprajñā 9. P.
to discern, to distinguish, to know accurately or perfectly, to recognize
samprajānāmi - na diśaḥ samprajānāmi nākāśaṃ na ca medinīm / MBh, 12, 52, 11.1 (Ind. Pr. 1. sg. √samprajñā 9. P.)

samprajānant - śucīnām ekabuddhīnāṃ sarveṣāṃ samprajānatām / Rām, Bā, 7, 11.1 (Ind. Pr. √samprajñā 9. P.)
samprajñāta - [..] ślathayati nirodham abhimukhaṃ karoti sa samprajñātoyoga ity ākhyāyate // YSBh, 1, 1.1, 6.1 (PPP. √samprajñā 9. P.)


√samprajval 1. P.
to catch fire, to flame or blaze up
samprajvalati - samprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ // MBh, 12, 173, 25.2 (Ind. Pr. 3. sg. √samprajval 1. P.)
samprajvala - kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi / MBh, 1, 216, 30.2 (Imper. Pr. 2. sg. √samprajval 1. P.)
samprajajvāla - indrajit paramakruddhaḥ samprajajvāla tejasā // Rām, Yu, 78, 1.2 (Perf. 3. sg. √samprajval 1. P.)

samprajvalita - homavelāṃ kuruśreṣṭha samprajvalitapāvakām // MBh, 3, 27, 6.2 (PPP. √samprajval 1. P.)


√saṃprajvālay 10. P.
to light
saṃprajvālya - ityuktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam / MBh, 12, 142, 38.1 (Abs. √saṃprajvālay 10. P.)


√sampraṇad 1. P.
to cry, to cry out
sampraṇeduḥ - samudyatamahāśailāḥ sampraṇedur muhur muhuḥ // Rām, Yu, 57, 42.2 (Perf. 3. pl. √sampraṇad 1. P.)


√sampraṇam 1. Ā.
to bow down or bend one's self before
sampraṇameta - śuśrūṣāṃ satataṃ kurvan guroḥ sampraṇameta ca / MBh, 12, 61, 20.1 (Opt. Pr. 3. sg. √sampraṇam 1. Ā.)
sampraṇemuḥ - mantrairmāheśvaraiḥ stutvā sampraṇemurmudānvitāḥ // LiPu, 1, 42, 20.2 (Perf. 3. pl. √sampraṇam 1. Ā.)

sampraṇamya - śirasā sampraṇamyainām aham āgamane tvare // Rām, Su, 65, 31.2 (Abs. √sampraṇam 1. Ā.)


√saṃpraṇaś 4. Ā.
to perish
saṃpraṇaśyati - svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati // MBh, 3, 198, 75.2 (Ind. Pr. 3. sg. √saṃpraṇaś 4. Ā.)
saṃpraṇaśyanti - bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva // MBh, 6, 55, 45.2 (Ind. Pr. 3. pl. √saṃpraṇaś 4. Ā.)

saṃpranaṣṭa - saṃpranaṣṭe kalau rājan saṃkhyāyātha phalānyuta // MBh, 3, 70, 35.2 (PPP. √saṃpraṇaś 4. Ā.)


√saṃpraṇāday 10. P.
saṃpraṇādita - haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam / Rām, Ār, 33, 18.1 (PPP. √saṃpraṇāday 10. P.)


√sampraṇidhā 3. Ā.
to disregard, to leave behind in, to put aside
saṃpraṇidhāya - trigartānme pitā yātaḥ śūnye saṃpraṇidhāya mām / MBh, 4, 36, 15.1 (Abs. √sampraṇidhā 3. Ā.)


√sampraṇī 1. P.
to apply the rod, to bring together, to collect, to compose, to inflict punishment on, to raise
sampraṇayet - yathārhataḥ sampraṇayen nareṣv anyāyavartiṣu // MaS, 7, 16.2 (Opt. Pr. 3. sg. √sampraṇī 1. P.)

sampraṇayant - dayāvān apramattaśca karān sampraṇayanmṛdūn // MBh, 12, 88, 37.2 (Ind. Pr. √sampraṇī 1. P.)
sampraṇīta - muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām // MBh, 1, 2, 177.3 (PPP. √sampraṇī 1. P.)


√sampraṇud 6. P.
to drive or press forward, to remove or move away from, to urge on
sampraṇudet - nāśreyasaḥ prāvarān adhyavaste kathaṃ tvasmān sampraṇudet kurubhyaḥ / MBh, 5, 26, 7.1 (Opt. Pr. 3. sg. √sampraṇud 6. P.)

sampraṇunna - bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ // Rām, Yu, 61, 46.2 (PPP. √sampraṇud 6. P.)
sampraṇudya - devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān / MBh, 14, 9, 6.2 (Abs. √sampraṇud 6. P.)


√saṃpratap 4. Ā.
saṃpratapta - vraṇinaḥ saṃprataptasya kāraṇair evamādibhiḥ / Su, Sū., 19, 21.1 (PPP. √saṃpratap 4. Ā.)


√saṃpratarpay 10. Ā.
saṃpratarpita - tena dvādaśavarṣāṇi pitaraḥ saṃpratarpitāḥ // SkPu (Rkh), Revākhaṇḍa, 35, 28.2 (PPP. √saṃpratarpay 10. Ā.)


√sampratāpay 10. P.
to warm
sampratāpya - harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca / AHS, Utt., 39, 147.1 (Abs. √sampratāpay 10. P.)


√saṃpratāray 10. Ā.
to lead away somebody
saṃpratārya - tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ / BCar, 11, 50.1 (Ger. √saṃpratāray 10. Ā.)


√sampratijñā 9. P.
to promise
sampratijñāta - piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam / SkPu, 17, 7.3 (PPP. √sampratijñā 9. P.)


√sampratipad 4. P.
to accomplish, to addict one's self to, to agree upon, to approach, to arise, to arrive at, to assent to, to attain to, to be fully agreed about, to bring about, to come to pass, to consider, to go near to, to go towards together, to indulge in, to obtain, to perform, to recover, to regard as
sampratipadyate - dehān purāṇān utsṛjya navān sampratipadyate / MBh, 12, 15, 58.1 (Ind. Pr. 3. sg. √sampratipad 4. P.)
sampratipadyantām - kāryaṃ sampratipadyantām etat kṛtyatamaṃ mama // Rām, Yu, 6, 15.2 (Imper. Pr. 3. pl. √sampratipad 4. P.)
sampratipatsyāmi - dattvā sampratipatsyāmi pāpmānaṃ jarayā saha // MaPu, 33, 4.2 (Fut. 1. sg. √sampratipad 4. P.)
sampratipatsyate - tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca / BCar, 7, 55.1 (Fut. 3. sg. √sampratipad 4. P.)
sampratipatsyante - tvayi sampratipatsyante dharmātmā satyavāg iti / MBh, 5, 71, 28.1 (Fut. 3. pl. √sampratipad 4. P.)
sampratipedire - anyonyam abhinardanto diśaḥ sampratipedire // MBh, 12, 160, 57.2 (Perf. 3. pl. √sampratipad 4. P.)

sampratipanna - so 'haṃ sampratipannāyāṃ ca tasyāṃ tathā tadarthaṃ sampādya [..] DKCar, 2, 2, 219.1 (PPP. √sampratipad 4. P.)
sampratipattum - prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ sampratipattum arhasi / KumS, 5, 39.1 (Inf. √sampratipad 4. P.)


√saṃpratipaś 4. Ā.

saṃpratipaśyati - nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur [..] MBh, 3, 119, 11.1 (Ind. Pr. 3. sg. √saṃpratipaś 4. Ā.)


√saṃpratipāday 10. Ā.
to give, to hand over, to perform
saṃpratipādayet - asadbhyastu samādadyāt sadbhyaḥ saṃpratipādayet // MBh, 12, 57, 21.2 (Opt. Pr. 3. sg. √saṃpratipāday 10. Ā.)
saṃpratipādaya - bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya // MBh, 3, 185, 14.2 (Imper. Pr. 2. sg. √saṃpratipāday 10. Ā.)
saṃpratipādayiṣyāmi - [..] yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi // TAkh, 1, 301.1 (Fut. 1. sg. √saṃpratipāday 10. Ā.)


√sampratipūjay 10. P.
to honour greatly, to respect, to revere
sampratyapūjayat - so 'pi prahṛṣṭastān sarvān harīn sampratyapūjayat / Rām, Yu, 44, 35.1 (Impf. 3. sg. √sampratipūjay 10. P.)

sampratipūjya - dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān // Rām, Ay, 64, 5.2 (Abs. √sampratipūjay 10. P.)


√saṃpratibudh 4. Ā.
saṃpratibuddha - rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam // Rām, Ay, 13, 16.2 (PPP. √saṃpratibudh 4. Ā.)


√sampratibhā 2. P.
to appear, to appear clearly, to be fully understood, to seem, to shine out fully
sampratibhāti - na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me / MBh, 1, 215, 11.10 (Ind. Pr. 3. sg. √sampratibhā 2. P.)
sampratibhāntu - dvijānām anadhītā vai vedāḥ sampratibhāntviti // MBh, 3, 138, 10.2 (Imper. Pr. 3. pl. √sampratibhā 2. P.)


√sampratibhāṣ 1. Ā.
to answer, to speak in return
sampratibhāṣyate - anyonyamatim āsthāya yatra sampratibhāṣyate / Rām, Yu, 6, 14.1 (Ind. Pass. 3. sg. √sampratibhāṣ 1. Ā.)


√saṃpratimuc 6. Ā.

saṃpratimucyate - śravaṇāddarśanāt sparśāt viṣāt saṃpratimucyate // Su, Ka., 6, 4.2 (Ind. Pass. 3. sg. √saṃpratimuc 6. Ā.)


√saṃpratiyā 2. Ā.

saṃpratiyāsyatha - kathaṃ jitvā punar yūyam asmān saṃpratiyāsyatha // MBh, 2, 14, 16.4 (Fut. 2. pl. √saṃpratiyā 2. Ā.)


√saṃpratiśrāvay 10. Ā.
saṃpratiśrāvya - tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī / Rām, Ay, 99, 5.1 (Abs. √saṃpratiśrāvay 10. Ā.)


√sampratiṣṭhā 1. P.
to rely on, to stand firmly on
sampratitiṣṭhati - na tvaśuśrūṣamāṇeṣu vākyaṃ sampratitiṣṭhati // MBh, 1, 197, 1.3 (Ind. Pr. 3. sg. √sampratiṣṭhā 1. P.)
sampratitiṣṭheyuḥ - yeṣu sampratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ / MBh, 5, 57, 8.1 (Opt. Pr. 3. pl. √sampratiṣṭhā 1. P.)

sampratiṣṭhita - vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā // MaPu, 11, 26.2 (PPP. √sampratiṣṭhā 1. P.)


√saṃpratisthāpay 10. Ā.
saṃpratiṣṭhāpya - [..] adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsansarvabhūtāny anyatra tīrthebhyaḥ / ChāUp, 8, 15, 1.2 (Abs. √saṃpratisthāpay 10. Ā.)


√sampratī 2. P.
to arrive at, to believe firmly in, to come to a firm conviction, to go towards, to trust in
sampratīta - [..] śreyaḥ paramaṃ manyamānā vyāyacchante munayaḥ sampratītāḥ / MBh, 3, 184, 21.2 (PPP. √sampratī 2. P.)


√sampratīkṣ 1. Ā.
to await, to expect, to look out for, to wait for
sampratīkṣate - ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate // Rām, Ay, 100, 8.2 (Ind. Pr. 3. sg. √sampratīkṣ 1. Ā.)
sampratīkṣasva - muhūrtaṃ sampratīkṣasva drakṣyasyenam ihāgatam // MBh, 1, 65, 9.3 (Imper. Pr. 2. sg. √sampratīkṣ 1. Ā.)
sampratīkṣadhvam - iha māṃ sampratīkṣadhvam āgamiṣyāmyahaṃ punaḥ / MBh, 1, 144, 19.1 (Imper. Pr. 2. pl. √sampratīkṣ 1. Ā.)
sampratīkṣyate - kaḥ sthitaḥ pratihāro me kasyājñā sampratīkṣyate / Rām, Bā, 72, 13.1 (Ind. Pass. 3. sg. √sampratīkṣ 1. Ā.)

sampratīkṣya - ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ // YāSmṛ, 1, 77.2 (Ger. √sampratīkṣ 1. Ā.)
saṃpratīkṣya - patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu // NāS, 2, 12, 16.2 (Abs. √sampratīkṣ 1. Ā.)


√sampratīṣ 6. P.
to agree, to assent to, to wish together with
sampratīccha - tava caivāprameyasya yathārhaṃ sampratīccha me // Rām, Bā, 51, 13.2 (Imper. Pr. 2. sg. √sampratīṣ 6. P.)
sampratīcchata - caturtham asyā bhāgaṃ hi mayoktāḥ sampratīcchata // MBh, 12, 273, 42.2 (Imper. Pr. 2. pl. √sampratīṣ 6. P.)


√sampratuṣ 4. P.
to be contented, to be or become quite satisfied
sampratutoṣa - acireṇaiva kālena pitā sampratutoṣa ha // SkPu, 3, 11.2 (Perf. 3. sg. √sampratuṣ 4. P.)


√saṃpratyavasthā 1. Ā.
to remain, to stay
saṃpratyavasthita - kathaṃ kṣatriyasaṃsthaśca daṇḍaḥ saṃpratyavasthitaḥ / MBh, 12, 122, 13.1 (PPP. √saṃpratyavasthā 1. Ā.)


√saṃpratyupasthā 1. Ā.
to approach
saṃpratyupasthita - [..] te so 'grato yāti yuddhe saṃpratyupasthite / MBh, 12, 330, 69.1 (PPP. √saṃpratyupasthā 1. Ā.)


√saṃprath 1. Ā.
to be famous, to be known universally
saṃprathita - na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi / MBh, 6, 41, 24.1 (PPP. √saṃprath 1. Ā.)


√saṃpradarśay 10. P.
to show
saṃpradarśayati - [..] apy anirvacanīyam upakārāntaraṃ tṛtīyasūtreṇa anuśāsti saṃpradarśayati // KādSv, 2.1, 4.0 (Ind. Pr. 3. sg. √saṃpradarśay 10. P.)
saṃpradarśaya - tato matparamaṃ bhāvaṃ bhairavaṃ saṃpradarśaya / LiPu, 1, 96, 14.1 (Imper. Pr. 2. sg. √saṃpradarśay 10. P.)
saṃpradarśyatām - brahmāṇaṃ sā tadovāca sthānaṃ me saṃpradarśyatām / GokP, 5, 4.1 (Imper. Pass. 3. sg. √saṃpradarśay 10. P.)

saṃpradarśayant - nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan // KūPu, 2, 5, 1.3 (Ind. Pr. √saṃpradarśay 10. P.)
saṃpradarśita - sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā / Su, Utt., 65, 41.2 (PPP. √saṃpradarśay 10. P.)


√sampradah 1. P.
to burn quite up, to consume, to destroy
sampradhakṣyati - gūḍhocchvasān na nastatra hutāśaḥ sampradhakṣyati // MBh, 1, 134, 27.2 (Fut. 3. sg. √sampradah 1. P.)


√sampradā 3. P.
to bestow, to give, to give completely up or deliver wholly over, to grant, to hand down by tradition, to impart, to surrender, to teach, to transmit
sampradadyām - sphītaṃ duryodhanāyaiva sampradadyām ariṃdama // MBh, 5, 139, 22.2 (Opt. Pr. 1. sg. √sampradā 3. P.)
sampradāsyāmi - tatte'haṃ sampradāsyāmi yadyapi syāt sudurlabham // MaPu, 29, 16.3 (Fut. 1. sg. √sampradā 3. P.)
sampradāsyati - tava bhaktyā samāyukto lakṣmaṇaḥ sampradāsyati // Rām, Ār, 69, 10.2 (Fut. 3. sg. √sampradā 3. P.)
sampradadau - [..] mṛtyave samprayacchat brahmacāriṇam eva na sampradadau sa hovācāsyām asminn iti kim [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.1 (Perf. 3. sg. √sampradā 3. P.)
sampradīyate - ahanyahani cāpyetad yācatāṃ sampradīyate / MBh, 3, 93, 20.1 (Ind. Pass. 3. sg. √sampradā 3. P.)
sampradīyatām - tathāpi vastunyekasminnājñā me sampradīyatām / MaPu, 154, 202.1 (Imper. Pass. 3. sg. √sampradā 3. P.)

sampradatta - pragṛhya sūnorapi sampradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ / KūPu, 1, 16, 61.1 (PPP. √sampradā 3. P.)
sampradātavya - nāśiṣye sampradātavyo nāvrate nākṛtātmani // MBh, 12, 314, 41.2 (Ger. √sampradā 3. P.)
sampradāya - sampradāya bahu dravyam ekaikasyopajīvinaḥ // Rām, Ay, 29, 18.2 (Abs. √sampradā 3. P.)


√saṃpradāpay 10. P.
to give, to present
saṃpradāpayet - ghṛtatakrasamāyuktaṃ bhojanaṃ saṃpradāpayet // RRS, 15, 23.2 (Opt. Pr. 3. sg. √saṃpradāpay 10. P.)
saṃpradāpaya - [..] yānaṃ ca dāsīś ca saumitre saṃpradāpaya / Rām, Ay, 29, 14.1 (Imper. Pr. 2. sg. √saṃpradāpay 10. P.)


√sampradiś 6. P.
to appoint, to designate, to point out or indicate fully
sampradiṣṭa - [..] ca dhūrto bhiṣagbhir aṣṭāv iti sampradiṣṭāḥ // RājNi, Ekārthādivarga, Aṣṭārthāḥ, 2.2 (PPP. √sampradiś 6. P.)


√saṃpradīp 4. Ā.
to blaze, to burn, to shine
saṃpradīpta - takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam // MBh, 1, 47, 4.2 (PPP. √saṃpradīp 4. Ā.)


√sampradīpay 10. P.
to inflame, to kindle, to set fire to
sampradīpita - tāsāṃ niśvasamānānāṃ niśvāsaiḥ sampradīpitam / Rām, Utt, 24, 6.1 (PPP. √sampradīpay 10. P.)


√sampraduṣ 4. P.
to become thoroughly bad, to deteriorate
sampraduṣyati - tasmāt saṃdūṣite vahnau grahaṇī sampraduṣyati // Su, Utt., 40, 170.2 (Ind. Pr. 3. sg. √sampraduṣ 4. P.)
sampraduṣyanti - duṣṭasya manasaḥ pañca sampraduṣyanti mānasāḥ // MBh, 12, 197, 4.2 (Ind. Pr. 3. pl. √sampraduṣ 4. P.)

sampraduṣṭa - ghrāṇāśrite marmaṇi sampraduṣṭe yasyānilo nāsikayā nireti // Su, Utt., 22, 11.1 (PPP. √sampraduṣ 4. P.)


√sampradṛś 4. Ā.
to appear, to be clearly seen or observed
samprapaśyāmi - na harṣāt samprapaśyāmi vākyasyāsyottaraṃ kvacit / MBh, 3, 90, 14.2 (Ind. Pr. 1. sg. √sampradṛś 4. Ā.)
samprapaśyati - jīvo niṣkrāntam ātmānaṃ śarīrāt samprapaśyati // MBh, 14, 19, 45.2 (Ind. Pr. 3. sg. √sampradṛś 4. Ā.)
samprapaśyanti - tathā dharmo dhārayan dharmarūpaṃ vidvāṃsastaṃ samprapaśyanti buddhyā // MBh, 5, 28, 2.2 (Ind. Pr. 3. pl. √sampradṛś 4. Ā.)
saṃprapaśyadhvam - māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi // KūPu, 2, 11, 115.2 (Imper. Pr. 2. pl. √sampradṛś 4. Ā.)
saṃpradṛśyetām - sahitau saṃpradṛśyetāṃ nabhasīva tamonudau // MBh, 7, 172, 35.2 (Impf. 3. du. √sampradṛś 4. Ā.)
sampradṛśyase - bhāryā codadhirājasya loke 'smin sampradṛśyase // Rām, Ay, 46, 71.2 (Ind. Pass. 2. sg. √sampradṛś 4. Ā.)
sampradṛśyate - acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate / Rām, Ay, 63, 16.2 (Ind. Pass. 3. sg. √sampradṛś 4. Ā.)
sampradṛśyete - imau tau sampradṛśyete yābhyāṃ na caritaṃ saha / MBh, 5, 35, 16.5 (Ind. Pass. 3. du. √sampradṛś 4. Ā.)
sampradṛśyante - bahavaḥ sampradṛśyante tulyanakṣatramaṅgalāḥ / MBh, 3, 200, 21.1 (Ind. Pass. 3. pl. √sampradṛś 4. Ā.)
sampradṛśyatām - śalabhānām ivākāśe pracāraḥ sampradṛśyatām // MBh, 4, 43, 11.2 (Imper. Pass. 3. sg. √sampradṛś 4. Ā.)
samprādṛśyanta - samprādṛśyanta śailendrā dīptauṣadhivanā iva // Rām, Yu, 34, 5.2 (Impf. Pass.3. pl. √sampradṛś 4. Ā.)

samprapaśyant - sphītāñjanāṃstān api samprapaśyañ jagāma vegāt pitṛtulyavegaḥ // Rām, Yu, 61, 49.2 (Ind. Pr. √sampradṛś 4. Ā.)
sampradṛśya - tad etat sampradṛśyaiva karmabhūmiṃ praviśya tām / MBh, 12, 309, 89.1 (Abs. √sampradṛś 4. Ā.)


√sampradru 1. Ā.
to escape, to run away together, to run quite off
samprādravat - nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ // MBh, 3, 5, 20.3 (Impf. 3. sg. √sampradru 1. Ā.)
samprādravan - samprādravan dānavendrā dārayanto vasuṃdharām // MBh, 3, 18, 18.2 (Impf. 3. pl. √sampradru 1. Ā.)
sampradudruvuḥ - arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ // Rām, Ay, 87, 1.2 (Perf. 3. pl. √sampradru 1. Ā.)

sampradruta - sampradrutamṛgadvīpimahiṣarkṣasamākulam / MBh, 3, 12, 11.1 (PPP. √sampradru 1. Ā.)


√sampradharṣay 10. P.
to hurt, to insult, to offer violence to, to outrage, to violate
sampradharṣayant - bhramandvīpāni sarvāṇi kṣmābhṛtaḥ sampradharṣayan // MaPu, 11, 43.2 (Ind. Pr. √sampradharṣay 10. P.)
sampradharṣita - ime hi saṃrabdhatarāstathā taiḥ sampradharṣitāḥ / Rām, Su, 61, 7.1 (PPP. √sampradharṣay 10. P.)
sampradharṣayitum - aśakyau sunayāt tasmāt sampradharṣayituṃ balāt // MBh, 12, 136, 113.2 (Inf. √sampradharṣay 10. P.)


√sampradhāray 10. P.
to consider, to decide, to deliberate or think about, to deliver over to, to determine, to direct towards, to fix the mind or thoughts steadily upon, to ponder, to reflect, to resolve, to settle
sampradhārayet - sarvāṇyetāni saṃdhāya manasā sampradhārayet // MBh, 14, 42, 41.2 (Opt. Pr. 3. sg. √sampradhāray 10. P.)
sampradhāryate - tṛṣṇā tāvadupādānaṃ nāsti cet sampradhāryate / BoCA, 9, 47.1 (Ind. Pass. 3. sg. √sampradhāray 10. P.)
sampradhāryatām - samudrasya kṣaye buddhir bhavadbhiḥ sampradhāryatām / MBh, 3, 101, 10.2 (Imper. Pass. 3. sg. √sampradhāray 10. P.)

sampradhārya - sampradhāryābravīd dhātā na samau nāsamāv iti // MaS, 10, 73.2 (Abs. √sampradhāray 10. P.)


√saṃpradhāv 1. P.
to run
saṃpradhāvati - ubhayatrāpi bhagavan mano me saṃpradhāvati // BhāgP, 3, 7, 15.3 (Ind. Pr. 3. sg. √saṃpradhāv 1. P.)
saṃpradhāvatām - bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām / MBh, 5, 197, 8.1 (Imper. Pr. 3. du. √saṃpradhāv 1. P.)

saṃpradhāvant - amṛdnāt samare rājan saṃpradhāvaṃstatastataḥ // MBh, 6, 91, 53.3 (Ind. Pr. √saṃpradhāv 1. P.)


√saṃpradhukṣay 10. P.
to kindle
saṃpradhukṣita - laṅghanollekhane svede kṛte 'gnau saṃpradhukṣite // Ca, Cik., 5, 52.2 (PPP. √saṃpradhukṣay 10. P.)


√saṃpradhṛṣ 5. Ā.
saṃpradhṛṣya - saṃpradhṛṣya ca durdharṣaścaityaprāsādam unnatam / Rām, Su, 41, 3.1 (Abs. √saṃpradhṛṣ 5. Ā.)


√saṃpradhyā 4. Ā.

saṃpradadhyau - niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ // MBh, 3, 37, 1.3 (Perf. 3. sg. √saṃpradhyā 4. Ā.)


√saṃpranṛt 4. Ā.

saṃpranṛtyati - saṃpranṛtyati saṃhṛṣṭo mṛtyunā saha śaṅkaraḥ / SkPu (Rkh), Revākhaṇḍa, 15, 19.1 (Ind. Pr. 3. sg. √saṃpranṛt 4. Ā.)

saṃpranṛtta - saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ / MBh, 1, 22, 4.1 (PPP. √saṃpranṛt 4. Ā.)


√samprapac 1. P.
to become quite ripe or mature, to come to a head
samprapacyate - saptāhānnopaśāntaś cet tato 'sau samprapacyate / Su, Nid., 9, 28.1 (Ind. Pass. 3. sg. √samprapac 1. P.)


√samprapad 4. Ā.
to approach, to be accomplished, to be turned into, to become, to begin, to betake one's self or have recourse to, to enter, to get, to go towards or enter together, to set about, to set out, to succeed
samprapadyate - snātvātra tridaśeśānā yat phalaṃ samprapadyate / SkPu (Rkh), Revākhaṇḍa, 194, 78.1 (Ind. Pr. 3. sg. √samprapad 4. Ā.)
samprapatsyate - bhagavāṃs te 'kṣaro garbham adūrāt samprapatsyate // BhāgP, 3, 24, 2.3 (Fut. 3. sg. √samprapad 4. Ā.)
samprapede - samprapede hariṃ bhaktyā prapannavaradāśuṣam // BhāgP, 3, 21, 7.2 (Perf. 3. sg. √samprapad 4. Ā.)

samprapanna - śaraṇaṃ samprapannāya tat kṣamasvādya śaṃkara // MBh, 3, 40, 60.2 (PPP. √samprapad 4. Ā.)
samprapadya - [..] pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati [..] Su, Nid., 5, 3.1 (Abs. √samprapad 4. Ā.)


√saṃprapaś 4. Ā.
to observe, to see
saṃprapaśyet - evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam // MBh, 12, 128, 38.3 (Opt. Pr. 3. sg. √saṃprapaś 4. Ā.)


√samprapīḍay 10. P.
to press well together
samprapīḍita - evaṃ viṣādam āpannāṃ manyunā samprapīḍitām / MBh, 1, 73, 36.13 (PPP. √samprapīḍay 10. P.)


√samprapūjay 10. P.
to honour greatly, to revere
samprapūjita - śatrughno rākṣasadvāri ṛṣibhiḥ samprapūjitaḥ // Rām, Utt, 61, 16.2 (PPP. √samprapūjay 10. P.)


√saṃprapūray 10. Ā.
to fill with
saṃprapūrita - evamādhyātmikairyuktā vāyunā saṃprapūritaḥ // LiPu, 1, 88, 50.2 (PPP. √saṃprapūray 10. Ā.)


√saṃprapeṣay 10. P.
saṃprapeṣya - pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet // ĀK, 2, 5, 42.2 (Abs. √saṃprapeṣay 10. P.)


√samprabādh 1. Ā.
to oppress, to pain, to press or drive back, to repel, to resist, to torment
samprabādheta - kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte // Rām, Ay, 47, 15.2 (Opt. Pr. 3. sg. √samprabādh 1. Ā.)


√samprabudh 4. Ā.
to awake, to begin to take effect
samprabudhyate - tena kuṇḍalinī suptā saṃtaptā samprabudhyate / HYP, Tṛtīya upadeshaḥ, 68.1 (Ind. Pr. 3. sg. √samprabudh 4. Ā.)


√saṃprabhañj 7. Ā.
saṃprabhagna - gandharvavidyādharakiṃnarāśca sahasraśo rāghava saṃprabhagnāḥ // Rām, Yu, 49, 10.2 (PPP. √saṃprabhañj 7. Ā.)


√samprabhā 2. P.
to appear, to be conspicuous, to shine forth clearly
samprabhāti - anyacca tasyādbhutadarśanīyaṃ vikūjitaṃ pādayoḥ samprabhāti / MBh, 3, 112, 5.1 (Ind. Pr. 3. sg. √samprabhā 2. P.)


√samprabhāṣ 1. P.
to accost, to address, to proclaim, to recite, to repeat, to say, to speak, to speak to
samprabhāṣase - evam etat kariṣyāmi yathā māṃ samprabhāṣase / MBh, 5, 18, 24.2 (Ind. Pr. 2. sg. √samprabhāṣ 1. P.)
samprabhāṣate - asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate // MBh, 3, 213, 25.3 (Ind. Pr. 3. sg. √samprabhāṣ 1. P.)

samprabhāṣant - mama roṣaḥ samutpannastvayyevaṃ samprabhāṣati / MBh, 12, 150, 33.1 (Ind. Pr. √samprabhāṣ 1. P.)


√sampramath 9. P.
to annoy, to harass, to oppress, to outrage, to stir about or agitate violently, to tear out, to violate
sampramathya - niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai / MBh, 1, 68, 9.52 (Abs. √sampramath 9. P.)


√saṃpramad 4. Ā.
saṃpramatta - sa tasyāḥ saṃpramattāyāścoditaḥ kāladharmaṇā / MBh, 1, 8, 16.1 (PPP. √saṃpramad 4. Ā.)


√saṃpramarday 10. Ā.
to crush, to grind
saṃpramardayet - kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet / ĀK, 2, 3, 14.1 (Opt. Pr. 3. sg. √saṃpramarday 10. Ā.)

saṃpramardita - maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // RRS, 5, 228.2 (PPP. √saṃpramarday 10. Ā.)
saṃpramardya - ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam / RRS, 16, 20.1 (Abs. √saṃpramarday 10. Ā.)


√saṃpramārjay 10. Ā.
saṃpramārjita - gato 'smyantam amarṣasya dharṣaṇā saṃpramārjitā / Rām, Yu, 103, 3.1 (PPP. √saṃpramārjay 10. Ā.)


√sampramuc 6. P.
to deliberate, to loosen entirely, to set quite free
sampramuñcanti - śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ / MaPu, 125, 22.1 (Ind. Pr. 3. pl. √sampramuc 6. P.)
sampramucyate - saṃtarpaṇakṛtaiḥ sarvairvyādhibhiḥ sampramucyate // Ca, Sū., 23, 13.2 (Ind. Pass. 3. sg. √sampramuc 6. P.)

sampramukta - diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ / MBh, 1, 183, 8.1 (PPP. √sampramuc 6. P.)
sampramucya - [..] agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucyaprasādhayate yaṃ sīmantam iti / KāṭhGṛ, 31, 2.1 (Abs. √sampramuc 6. P.)


√sampramuh 4. P.
to be obscured or darkened, to be perplexed or unconscious, to become completely stupefied or embarrassed
sampramuhyati - etanme saṃśayaṃ chinddhi mano me sampramuhyati / MBh, 12, 137, 3.1 (Ind. Pr. 3. sg. √sampramuh 4. P.)
sampramuhyanti - sampramuhyanti bhūtāni rājadaurātmyato nṛpa // MBh, 12, 65, 24.3 (Ind. Pr. 3. pl. √sampramuh 4. P.)

sampramūḍha - sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana / MaPu, 47, 191.1 (PPP. √sampramuh 4. P.)


√sampramṛj 6. Ā.
sampramārṣṭum - ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad [..] AmŚ, 1, 22.2 (Inf. √sampramṛj 6. Ā.)


√saṃpramṛd 9. Ā.
to crush, to destroy
saṃpramardant - saṃpramardantam adrākṣīn mātaṅgaṃ saṃghamardanam // Bṛhat, 3, 10.2 (Ind. Pr. √saṃpramṛd 9. Ā.)
saṃpramṛdya - saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam / MBh, 7, 97, 1.2 (Abs. √saṃpramṛd 9. Ā.)


√samprayam 6. P.
to give back, to give in marriage, to give or present to, to offer or present or bestow together, to restore
samprayacchāmi - saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā // SkPu, 22, 7.2 (Ind. Pr. 1. sg. √samprayam 6. P.)
samprayacchasi - kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi // Rām, Ay, 94, 59.2 (Ind. Pr. 2. sg. √samprayam 6. P.)
samprayacchati - yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā [..] PABh, 1, 9, 223.0 (Ind. Pr. 3. sg. √samprayam 6. P.)
samprayacchanti - tasmai vasavaḥ prātaḥsavanaṃ samprayacchanti // ChāUp, 2, 24, 6.3 (Ind. Pr. 3. pl. √samprayam 6. P.)
samprayacchet - pādyamācamanīyaṃ ca samprayacched yathākramam // KūPu, 2, 22, 22.2 (Opt. Pr. 3. sg. √samprayam 6. P.)
samprayacchasva - nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune // MBh, 1, 165, 16.2 (Imper. Pr. 2. sg. √samprayam 6. P.)
samprayacchatu - vacanāt tava rājendra draupadyāḥ samprayacchatu // MBh, 1, 196, 7.2 (Imper. Pr. 3. sg. √samprayam 6. P.)
samprayacchatam - yadannam anurūpaṃ me tad yuvāṃ samprayacchatam // MBh, 1, 215, 5.2 (Imper. Pr. 2. du. √samprayam 6. P.)
samprayacchantu - te karān samprayacchantu suvarṇaṃ ca kṛtākṛtam // MBh, 3, 241, 29.2 (Imper. Pr. 3. pl. √samprayam 6. P.)

samprayacchant - brahma ha vai prajā mṛtyave samprayacchat brahmacāriṇam eva na sampradadau sa [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 6.1 (Ind. Pr. √samprayam 6. P.)


√samprayā 2. P.
to advance towards, to go to any state or condition, to go to, to move, to proceed or set off together, to revolve
samprayāti - [..] chuḥpṛṣṭhatīkṛtya śukraḥ samaravijayatṛṣṇo yo nṛpaḥ samprayāti / Ṭika, 8, 7.1 (Ind. Pr. 3. sg. √samprayā 2. P.)
samprāyāt - samprāyāt saha gāndhārair vṛtastaiśca mahārathaiḥ / MBh, 7, 63, 16.2 (Impf. 3. sg. √samprayā 2. P.)
samprayayau - so 'dhyārohad rathavaraṃ tena samprayayau gṛham / MBh, 1, 155, 50.7 (Perf. 3. sg. √samprayā 2. P.)
samprayayuḥ - dūtāḥ samprayayur vāṭaṃ yatrāste munipuṃgavaḥ // Rām, Utt, 86, 7.2 (Perf. 3. pl. √samprayā 2. P.)

saṃprayānt - svasenayā saṃprayāntaṃ nānuyānti sma pṛṣṭhataḥ // MBh, 3, 238, 43.2 (Ind. Pr. √samprayā 2. P.)
samprayāta - na hi me samprayātasya tvām ito nayato 'ṅgane / Rām, Su, 35, 28.1 (PPP. √samprayā 2. P.)


√samprayāc 1. P.
to ask for together, to beg, to request, to solicit
samprayācata - [..] gatvā sahitāḥ sarve varaṃ vai samprayācata / MBh, 3, 98, 8.1 (Imper. Pr. 2. pl. √samprayāc 1. P.)


√samprayuj 7. P.
to be added or attached, to be implicated in, to be united sexually, to employ, to execute, to harness, to incite, to induce to, to instigate, to make use of, to perform, to yoke, to yoke or join together
samprayujyate - [..] san so 'pi tenaiva karmaṇā samprayujyate // MBh, 1, 171, 11.2 (Ind. Pass. 3. sg. √samprayuj 7. P.)
samprayujyete - yugapat samprayujyete sa kāmaḥ kākilaḥ smṛtaḥ // KāSū, 2, 9, 31.2 (Ind. Pass. 3. du. √samprayuj 7. P.)

samprayukta - [..] tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjanasamprayuktam // BhāgP, 11, 14, 26.2 (PPP. √samprayuj 7. P.)
samprayoktavya - mantravat samprayoktavyo na mīmāṃsyaḥ kathaṃcana / Su, Cik., 1, 76.1 (Ger. √samprayuj 7. P.)
samprayujya - [..] kṛṣṇasya caiva yo manyate kalahaṃ samprayujya / MBh, 5, 47, 83.1 (Abs. √samprayuj 7. P.)


√samprayudh 4. P.
to begin to fight together, to commence a war or battle, to fight
samprayudhyasva - bāhubhyāṃ samprayudhyasva yadi me dvandvam āhave / Rām, Yu, 73, 30.1 (Imper. Pr. 2. sg. √samprayudh 4. P.)
samprāyudhyat - samprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā / MBh, 3, 40, 39.1 (Impf. 3. sg. √samprayudh 4. P.)

samprayudhyant - anyonyavadhasaṃrambhād ubhayoḥ samprayudhyatoḥ // Rām, Ār, 27, 9.2 (Ind. Pr. √samprayudh 4. P.)
samprayuddha - samprayuddhau tato dṛṣṭvā balavannararākṣasau / Rām, Yu, 95, 3.1 (PPP. √samprayudh 4. P.)


√saṃprayojay 10. Ā.
to apply, to use
saṃprayojayet - bhojanaṃ dadhibhaktaṃ ca rase'smin saṃprayojayet / RRS, 12, 66.1 (Opt. Pr. 3. sg. √saṃprayojay 10. Ā.)

saṃprayojita - asvinnasyāviśuddhasya sneho 'lpaḥ saṃprayojitaḥ / Su, Cik., 37, 93.1 (PPP. √saṃprayojay 10. Ā.)
saṃprayojya - apraśastair aśucibhiḥ saṃprayojya ca tāpasān / Rām, Ay, 108, 15.1 (Abs. √saṃprayojay 10. Ā.)


√sampraruc 1. Ā.
to appear good or right, to appear very bright or beautiful, to please
samprarocate - anyaṃ varaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate // LiPu, 1, 71, 13.2 (Ind. Pr. 3. sg. √sampraruc 1. Ā.)


√saṃpraruṣ 6. P.
to be angry
saṃpraruṣṭa - yasya hyete saṃpraruṣṭā mantrayanti parābhavam / MBh, 12, 133, 17.1 (PPP. √saṃpraruṣ 6. P.)


√sampralī 4. Ā.
to be completely dissolved in, to become absorbed, to disappear, to vanish
sampralīyate - kṣetrajño 'pi yadā tāta tatkṣetre sampralīyate // MBh, 12, 295, 16.2 (Ind. Pr. 3. sg. √sampralī 4. Ā.)
sampralīyante - tatraiva sampralīyante śāntarūpā nirañjanāḥ / SpaKā, Dvitīyo niḥṣyandaḥ, 2.1 (Ind. Pr. 3. pl. √sampralī 4. Ā.)
sampralīyata - kukṣistha eva tasyāstu sa garbhaḥ sampralīyata // MBh, 14, 61, 8.3 (Impf. 3. sg. √sampralī 4. Ā.)

sampralīna - evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha // MBh, 12, 63, 25.2 (PPP. √sampralī 4. Ā.)


√sampralup 6. P.
to be violated or injured
sampralupyante - kumāryaḥ sampralupyante tadāhur nṛpadūṣaṇam // MBh, 12, 91, 37.2 (Ind. Pass. 3. pl. √sampralup 6. P.)


√saṃpralepay 10. P.
to plaster
saṃpralepayet - caṭakānaṅkulītailaiḥ pādādhaḥ saṃpralepayet / RRĀ, Ras.kh., 7, 16.1 (Opt. Pr. 3. sg. √saṃpralepay 10. P.)


√sampravac 3. Ā.
to announce, to communicate, to declare, to explain or declare together, to relate at full or comprehensively
sampravakṣyāmi - athātaḥ sampravakṣyāmi tripurāmantram uttamam / MBhT, 7, 1.2 (Fut. 1. sg. √sampravac 3. Ā.)
sampravakṣyate - paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate // Ca, Sū., 26, 57.2 (Fut. 3. sg. √sampravac 3. Ā.)
sampravakṣyanti - yaṃ janāḥ sampravakṣyanti yāvad bhūmir dhariṣyati // MBh, 7, 148, 58.2 (Fut. 3. pl. √sampravac 3. Ā.)
samprocyate - yogaḥ samprocyate yogī māyā śāstreṣu sūribhiḥ / KūPu, 2, 4, 30.1 (Ind. Pass. 3. sg. √sampravac 3. Ā.)

samprokta - mahārāṣṭrī tu samproktā śāradī toyapippalī / RājNi, Śat., 105.1 (PPP. √sampravac 3. Ā.)
samprocya - sādhu sādhviti samprocya devatāste punarvibhum / SkPu, 13, 57.1 (Abs. √sampravac 3. Ā.)


√sampravartay 10. P.
to begin, to cause to go forward, to circulate, to undertake
sampravartayet - doṣān saṃnicitān tasya pathyābhiḥ sampravartayet // Su, Utt., 40, 31.2 (Opt. Pr. 3. sg. √sampravartay 10. P.)

sampravartita - vyaktam anyā tvayā vīra dharmataḥ sampravartitā / Rām, Ki, 20, 7.1 (PPP. √sampravartay 10. P.)


√saṃpravigāh 1. Ā.
saṃpravigāhya - svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit / Rām, Ār, 56, 20.1 (Abs. √saṃpravigāh 1. Ā.)


√sampravip 1. Ā.
to tremble violently
samprāvepanta - samprāvepanta kuravo gāvaḥ śītārditā iva // MBh, 6, 116, 26.2 (Impf. 3. pl. √sampravip 1. Ā.)


√sampraviś 6. P.
to be sexually united with, to enter into together or completely, to have commerce or intercourse with
sampraviśet - yathā hi puruṣaḥ śālāṃ punaḥ sampraviśennavām / MBh, 12, 15, 57.1 (Opt. Pr. 3. sg. √sampraviś 6. P.)
sampravekṣyāmi - samudraṃ sampravekṣyāmi nānyadasti parāyaṇam // MaPu, 29, 9.2 (Fut. 1. sg. √sampraviś 6. P.)
sampravekṣyāmaḥ - kathaṃ vā sampravekṣyāmas tvadvihīnāḥ puraṃ vayam // MBh, 3, 239, 14.3 (Fut. 1. pl. √sampraviś 6. P.)
sampraveṣṭā - ihaiva sampraveṣṭāhaṃ jvalitaṃ jātavedasam // MBh, 7, 51, 37.3 (periphr. Fut. 3. sg. √sampraviś 6. P.)
sampraviveśa - dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha // Rām, Utt, 26, 40.2 (Perf. 3. sg. √sampraviś 6. P.)

sampraviṣṭa - sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo'tivismayaḥ / MaPu, 167, 26.1 (PPP. √sampraviś 6. P.)
sampraveśya - [..] daśavarṣo viśes tvaṃ vinītānāṃ viduṣāṃ sampraveśyam / MBh, 3, 133, 15.2 (Ger. √sampraviś 6. P.)
sampraviśya - patir bhāryāṃ sampraviśya garbho bhūtveha jāyate / MaS, 9, 8.1 (Abs. √sampraviś 6. P.)


√sampravihṛ 1. P.
to roam or wander all over
sampravihṛtya - tato diśaḥ sampravihṛtya pārthā mṛgān varāhān mahiṣāṃśca hatvā / MBh, 3, 253, 1.2 (Abs. √sampravihṛ 1. P.)


√sampravṛt 1. Ā.
to act, to arise, to assail, to attack, to be present or near at hand, to be produced from, to begin, to come forth, to commence, to deal with, to go against, to happen, to prepare for, to proceed, to set about, to take place, to think deeply about, to turn or think over in the mind
sampravartate - bhūyiṣṭhaṃ sampravartate // PāśSū, 5, 13.0 (Ind. Pr. 3. sg. √sampravṛt 1. Ā.)
sampravartante - tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante // PABh, 5, 13, 10.0 (Ind. Pr. 3. pl. √sampravṛt 1. Ā.)
sampravarteta - vigrahaḥ sampravarteta bhūtabhedān mahābala // MBh, 3, 218, 17.3 (Opt. Pr. 3. sg. √sampravṛt 1. Ā.)
sampravarteran - na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ / MBh, 12, 68, 22.1 (Opt. Pr. 3. pl. √sampravṛt 1. Ā.)
sampravartata - yasmātsuvarṇānniḥsṛtya nadyekā sampravartata / SkPu, 22, 27.2 (Impf. 3. sg. √sampravṛt 1. Ā.)
sampravartanta - kāleyāḥ sampravartanta trailokyasya vināśane // MBh, 3, 100, 1.3 (Impf. 3. pl. √sampravṛt 1. Ā.)

sampravartant - yathāvat sampravartanto vivardhante gaṇottamāḥ // MBh, 12, 108, 17.2 (Ind. Pr. √sampravṛt 1. Ā.)
sampravṛtta - tataḥ kalau sampravṛtte sammohāya suradviṣām // BhāgP, 1, 3, 24.2 (PPP. √sampravṛt 1. Ā.)
sampravṛttavant - yo 'ham ajñānasaṃmohād ajñayā sampravṛttavān / MBh, 12, 295, 29.1 (PPA. √sampravṛt 1. Ā.)


√sampravṛdh 1. Ā.
to attain full growth, to grow, to grow well up, to increase
sampravardhate - śrīr maṅgalāt prabhavati prāgalbhyāt sampravardhate / MBh, 5, 35, 43.1 (Ind. Pr. 3. sg. √sampravṛdh 1. Ā.)
sampravardhante - jñātayaḥ sampravardhante sarasīvotpalānyuta // MBh, 5, 36, 63.2 (Ind. Pr. 3. pl. √sampravṛdh 1. Ā.)

sampravṛddha - yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām // MaPu, 38, 3.3 (PPP. √sampravṛdh 1. Ā.)


√saṃpravṛṣ 1. Ā.
to rain
saṃpravarṣati - varṣāsu ca śaradyevaṃ caturbhiḥ saṃpravarṣati // MaPu, 128, 24.2 (Ind. Pr. 3. sg. √saṃpravṛṣ 1. Ā.)


√saṃpraveśay 10. P.
to enter
saṃpraveśayet - pṛthaṅnāsikayor nāḍyau dvimukhyau saṃpraveśayet / Su, Cik., 3, 44.1 (Opt. Pr. 3. sg. √saṃpraveśay 10. P.)

saṃpraveśita - sakthinī ca śiraś caiva śarīre saṃpraveśitam // Rām, Ār, 67, 10.2 (PPP. √saṃpraveśay 10. P.)


√sampraveṣṭay 10. P.
to wind round
sampraveṣṭita - sthitaṃ daśāhatrayametadañjanaṃ kṛṣṇoragāsye kuśasampraveṣṭite // Su, Utt., 17, 36.2 (PPP. √sampraveṣṭay 10. P.)


√saṃpravyath 1. Ā.
saṃpravyathita - dahyamānāgninā tena saṃpravyathitacetanā // Rām, Bā, 36, 15.3 (PPP. √saṃpravyath 1. Ā.)


√saṃpraśaṃs 1. Ā.
to recommend
saṃpraśasyate - dravyanirvāhaṇe sā ca vaidyake saṃpraśasyate // RKDh, 1, 1, 187.3 (Ind. Pass. 3. sg. √saṃpraśaṃs 1. Ā.)

saṃpraśasta - saṃpraśastaḥ kṣamārambhaḥ parīkṣām upacakrame / MBh, 2, 12, 17.3 (PPP. √saṃpraśaṃs 1. Ā.)


√saṃpraśam 4. Ā.
to calm down
saṃpraśāmyati - viparītaguṇairdravyairmārutaḥ saṃpraśāmyati // Ca, Sū., 1, 59.2 (Ind. Pr. 3. sg. √saṃpraśam 4. Ā.)

saṃpraśānta - kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ / MBh, 1, 218, 17.1 (PPP. √saṃpraśam 4. Ā.)


√sampraśās 2. Ā.
to bear sway, to exercise government, to reign, to rule
sampraśāset - mayi jīvati rājyaṃ kaḥ sampraśāset pumān iha / MBh, 5, 145, 38.1 (Opt. Pr. 3. sg. √sampraśās 2. Ā.)


√samprasañj 1. P.
to be attached to or fond of, to cling to
samprasakta - samprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā // Rām, Ki, 23, 22.2 (PPP. √samprasañj 1. P.)


√samprasad 1. P.
to be kindly disposed or gracious towards, to be soothed, to settle down quietly
samprasīdati - samprasīdati vā yeṣām etad ākhyāhi me 'nagha // BhāgP, 3, 7, 35.2 (Ind. Pr. 3. sg. √samprasad 1. P.)
samprasīdanti - rājānaḥ samprasīdanti prakupyanti viparyaye // Rām, Ay, 23, 32.2 (Ind. Pr. 3. pl. √samprasad 1. P.)
samprasīdeyam - tasyāśu samprasīdeyaṃ sarvakāmavareśvaraḥ // BhāgP, 3, 9, 40.2 (Opt. Pr. 1. sg. √samprasad 1. P.)
samprasīda - brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ // SkPu, 11, 37.2 (Imper. Pr. 2. sg. √samprasad 1. P.)

samprasīdant - lakṣyate dviradabhogadūṣitaṃ samprasīdad iva mānasaṃ saraḥ // KumS, 8, 64.2 (Ind. Pr. √samprasad 1. P.)
samprasanna - kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā // MaPu, 139, 29.2 (PPP. √samprasad 1. P.)


√samprasah 1. P.
to become a match for, to check, to curb, to endure, to have power over, to overcome, to restrain, to tolerate, to withstand
samprasahiṣyasi - evaṃ svarājyanāśe tvaṃ śokaṃ samprasahiṣyasi // MBh, 12, 220, 64.2 (Fut. 2. sg. √samprasah 1. P.)


√saṃprasāday 10. Ā.
to pacify
saṃprasādaya - [..] etad apārthaṃ te kṣipraṃ tau saṃprasādaya // MBh, 3, 205, 9.2 (Imper. Pr. 2. sg. √saṃprasāday 10. Ā.)
saṃprasādayam - tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam / MBh, 5, 145, 32.1 (Impf. 1. sg. √saṃprasāday 10. Ā.)
saṃprasādyate - ubhayor lokayor vīra patyā yā saṃprasādyate // Rām, Ay, 56, 10.2 (Ind. Pass. 3. sg. √saṃprasāday 10. Ā.)

saṃprasādayant - tato gatvā pulastyastu hy arjunaṃ saṃprasādayan // MaPu, 43, 38.2 (Ind. Pr. √saṃprasāday 10. Ā.)
saṃprasādya - tacchaṅkaraṃ bhūtapatiṃ saṃprasādya samāpayat // Ca, Si., 12, 38.2 (Abs. √saṃprasāday 10. Ā.)


√samprasādhay 10. P.
to accomplish, to acquire, to make one's own, to set right, to settle
samprasādhayet - [..] muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ // ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 (Opt. Pr. 3. sg. √samprasādhay 10. P.)

samprasādhya - tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti / H, 4, 127.1 (Ger. √samprasādhay 10. P.)


√samprasāray 10. P.
to draw asunder, to extend, to stretch or spread out
samprasārita - haridgomayasaṃmārgasamprasāritamānasāḥ // Bṛhat, 20, 237.2 (PPP. √samprasāray 10. P.)
samprasārya - hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca // HYP, Prathama upadeśaḥ, 54.2 (Abs. √samprasāray 10. P.)


√samprasic 6. P.
to flow out, to issue
samprasicyate - māṃsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ samprasicyate // Su, Śār., 4, 11.3 (Ind. Pass. 3. sg. √samprasic 6. P.)


√saṃprasidh 4. P.

saṃprasidhyati - bravīmi śiva te bhaktis tenaiva saṃprasidhyati // SātT, 4, 9.2 (Ind. Pr. 3. sg. √saṃprasidh 4. P.)

saṃprasiddha - ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ // Su, Cik., 18, 34.2 (PPP. √saṃprasidh 4. P.)


√samprasū 4. P.
to beget, to bring forth, to create
samprasūyāmi - tadāhaṃ samprasūyāmi gṛheṣu śubhakarmaṇām / MBh, 3, 187, 28.1 (Ind. Pr. 1. sg. √samprasū 4. P.)
samprasūte - mahadādyaṃ viśeṣāntaṃ samprasūte 'khilaṃ jagat / KūPu, 2, 3, 10.1 (Ind. Pr. 3. sg. √samprasū 4. P.)
samprasūyadhvam - svair aṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti // MBh, 1, 58, 47.3 (Imper. Pr. 2. pl. √samprasū 4. P.)
samprasūyata - tasmātsā tapasogreṇa kanyāyāḥ samprasūyata // MaPu, 44, 35.3 (Impf. 3. sg. √samprasū 4. P.)

samprasūta - vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām / BhāgP, 11, 10, 13.1 (PPP. √samprasū 4. P.)


√saṃprasṛj 6. Ā.
saṃprasṛjya - udyānavanam āsādya saṃprasṛjya ca vāhanam / MBh, 1, 119, 43.29 (Abs. √saṃprasṛj 6. Ā.)


√samprasthā 1. Ā.
to advance, to approach, to depart, to go to, to proceed, to set out together, to take up a position together
sampratiṣṭhate - ubhau lokau vinirjitya vijaye sampratiṣṭhate // MBh, 12, 95, 12.2 (Ind. Pr. 3. sg. √samprasthā 1. Ā.)
sampratiṣṭhāmahe - sampratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // Rām, Ay, 50, 2.2 (Ind. Pr. 1. pl. √samprasthā 1. Ā.)
sampratasthe - pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ // SkPu, 20, 68.2 (Perf. 3. sg. √samprasthā 1. Ā.)
sampratasthuḥ - brahmāṇaṃ draṣṭukāmāste sampratasthur maharṣayaḥ / MBh, 1, 111, 4.7 (Perf. 3. pl. √samprasthā 1. Ā.)

samprasthita - atha samprasthite śukle kardamo bhagavān ṛṣiḥ / BhāgP, 3, 21, 35.1 (PPP. √samprasthā 1. Ā.)


√saṃprasthāpay 10. Ā.
to put sth. somewhere
saṃprasthāpya - gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ // MBh, 4, 41, 23.3 (Abs. √saṃprasthāpay 10. Ā.)


√samprasru 1. Ā.
to flow forth together, to issue from
samprāsravat - tebhyo 'bhitaptebhyas trayī vidyā samprāsravat / ChāUp, 2, 23, 2.2 (Impf. 3. sg. √samprasru 1. Ā.)
samprasusrāva - salilaṃ samprasusrāva madaṃ matta iva dvipaḥ // Rām, Su, 1, 13.2 (Perf. 3. sg. √samprasru 1. Ā.)

samprasravant - samprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ / Rām, Yu, 55, 74.1 (Ind. Pr. √samprasru 1. Ā.)
samprasruta - samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam // Su, Nid., 11, 19.2 (PPP. √samprasru 1. Ā.)


√saṃprasvap 2. P.
to fall asleep, to sleep
saṃprasupta - na caiva saṃprasupto 'ham ānayed āśu rāghavam / Rām, Ay, 13, 21.1 (PPP. √saṃprasvap 2. P.)


√saṃpraharṣay 10. P.
to gladden, to make happy
saṃpraharṣayet - puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // BoCA, 5, 75.2 (Opt. Pr. 3. sg. √saṃpraharṣay 10. P.)
saṃpraharṣaya - abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya // Rām, Ki, 25, 15.3 (Imper. Pr. 2. sg. √saṃpraharṣay 10. P.)
saṃpraharṣayat - śrotrānukūlair vacanaistadā tāṃ saṃpraharṣayat // Rām, Su, 32, 26.2 (Impf. 3. sg. √saṃpraharṣay 10. P.)

saṃpraharṣayant - kuruṣva svāmisambandhaṃ vānarān saṃpraharṣayan // Rām, Ki, 25, 7.2 (Ind. Pr. √saṃpraharṣay 10. P.)


√samprahas 1. P.
to break into a laugh, to laugh together
samprahasya - anyonyamevam uktvā ca samprahasya ca te mithaḥ / MaPu, 32, 8.2 (Abs. √samprahas 1. P.)


√samprahā 3. P.
to abandon, to leave
samprajahyāt - udārā śrīḥ sthitā hy asyāṃ samprajahyān mṛte mayi // Rām, Ki, 22, 16.2 (Opt. Pr. 3. sg. √samprahā 3. P.)
samprahāsyasi - putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi / SkPu, 20, 54.2 (Fut. 2. sg. √samprahā 3. P.)

samprahāya - sa samprahāya śayanaṃ rājaputryā prabodhitaḥ / MBh, 4, 16, 11.1 (Abs. √samprahā 3. P.)


√samprahṛ 1. Ā.
to assail, to attack, to come to blows, to fight together, to hurl or throw together, to hurl upon, to strike at, to strike at mutually
sampraharati - sampraharatyamuṃ yāvadrukmiṇyātra nivāritaḥ // SkPu (Rkh), Revākhaṇḍa, 142, 45.2 (Ind. Pr. 3. sg. √samprahṛ 1. Ā.)
samprahariṣyati - jātasnehaśca yuddhasya mayi samprahariṣyati // MBh, 4, 43, 6.2 (Fut. 3. sg. √samprahṛ 1. Ā.)
samprahartāsmi - [..] na kariṣyate vacas tato vajraṃ samprahartāsmitasmai // MBh, 14, 9, 24.3 (periphr. Fut. 1. sg. √samprahṛ 1. Ā.)
samprāhārṣīḥ - vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram / MBh, 14, 9, 32.1 (athem. s-Aor. 2. sg. √samprahṛ 1. Ā.)
samprajahrāte - hṛṣṭavat samprajahrāte vyāghrakesariṇāviva // MBh, 7, 13, 62.2 (Perf. 3. du. √samprahṛ 1. Ā.)

sampraharant - balayoḥ sampraharatoḥ sravantyoḥ saritor iva / MBh, 1, 192, 7.124 (Ind. Pr. √samprahṛ 1. Ā.)
samprahariṣyant - yudhi samprahariṣyanto mokṣyanti kurusattama / MBh, 3, 240, 13.1 (Fut. √samprahṛ 1. Ā.)


√samprahṛṣ 4. P.
to be exceedingly glad, to rejoice greatly, to thrill with pleasure
samprahṛṣyāmi - tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara / Rām, Su, 38, 2.1 (Ind. Pr. 1. sg. √samprahṛṣ 4. P.)
samprahṛṣyanti - apyetān pāṇinā spṛṣṭvā samprahṛṣyanti mānavāḥ / MBh, 4, 1, 22.6 (Ind. Pr. 3. pl. √samprahṛṣ 4. P.)
saṃprahṛṣyan - evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ / MBh, 5, 149, 47.1 (Impf. 3. pl. √samprahṛṣ 4. P.)

samprahṛṣṭa - samprahṛṣṭamanā rāmo viśvāmitram athābravīt / Rām, Bā, 34, 10.1 (PPP. √samprahṛṣ 4. P.)
sampraharṣitum - māṃ tu dṛṣṭvā pradhāvantam anīkaṃ sampraharṣitum / Rām, Yu, 36, 37.1 (Inf. √samprahṛṣ 4. P.)
samprahṛṣya - samprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ // Nāṭ, 1, 71.2 (Abs. √samprahṛṣ 4. P.)


√saṃprākruś 1. Ā.
to cry, to lament
saṃprākrośan - antarhitaṃ rākṣasaṃ taṃ viditvā saṃprākrośan kuravaḥ sarva eva / MBh, 7, 154, 21.2 (Impf. 3. pl. √saṃprākruś 1. Ā.)

saṃprākruṣṭa - saṃprākruṣṭe ruditastrīkumāre parābhūte pauruṣe dhārtarāṣṭre / MBh, 7, 2, 21.1 (PPP. √saṃprākruś 1. Ā.)


√samprāp 5. Ā.
to acomplisch, to acquire, to arrive at, to effect, to get, to incur, to obtain, to obtain as a wife or in matrimony, to partake of, to reach or attain fully to, to undergo
samprāpnoti - strī samprāpnoti puruṣaṃ puruṣaśca striyaṃ yathā // MūlaK, 10, 6.2 (Ind. Pr. 3. sg. √samprāp 5. Ā.)
samprāpsgplaḥ - samprāpsgplaḥ svayaṃ rājyaṃ mantrayasva sahānugaiḥ // MBh, 1, 129, 18.75 (Ind. Pr. 1. pl. √samprāp 5. Ā.)
samprāpnuvanti - samprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu // MaS, 12, 74.2 (Ind. Pr. 3. pl. √samprāp 5. Ā.)
samprāpnuyāt - gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ // MaPu, 53, 49.2 (Opt. Pr. 3. sg. √samprāp 5. Ā.)
samprāpnuyāmaḥ - samprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave // Rām, Yu, 54, 22.3 (Opt. Pr. 1. pl. √samprāp 5. Ā.)
samprāpnuvantu - samprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim // MBh, 5, 16, 31.2 (Imper. Pr. 3. pl. √samprāp 5. Ā.)
samprāpsgpla - samprāpsgpla svayaṃ rājyaṃ mantrayasva sahānugaiḥ / MBh, 1, 129, 18.6 (Impf. 1. pl. √samprāp 5. Ā.)
samprāpsyasi - kṣatradharmajitāṃl lokān samprāpsyasi na saṃśayaḥ // MBh, 6, 117, 31.2 (Fut. 2. sg. √samprāp 5. Ā.)
samprāpsyati - sākṣān maghavatā sṛṣṭaḥ samprāpsyati dhanaṃjayaḥ // MBh, 3, 159, 28.2 (Fut. 3. sg. √samprāp 5. Ā.)
samprāpsyatha - svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ krameṇa samprāpsyatha karmabhiḥ svaiḥ / MBh, 3, 181, 41.1 (Fut. 2. pl. √samprāp 5. Ā.)
samprāpam - sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ // Bṛhat, 18, 185.2 (them. Aor. 1. sg. √samprāp 5. Ā.)
samprāpa - kṛṣṇaṃ cāpahṛtaṃ jñātvā samprāpa paramāṃ mudam // MBh, 5, 7, 20.2 (Perf. 3. sg. √samprāp 5. Ā.)
samprāpatuḥ - ubhāvetau nityam abhiprapannau samprāpatur mahatīṃ śrīpratiṣṭhām / MBh, 12, 74, 12.1 (Perf. 3. du. √samprāp 5. Ā.)
samprāpyate - yacca kudārasaṃtānaprāptau samprāpyate 'mitam / MBh, 1, 41, 21.4 (Ind. Pass. 3. sg. √samprāp 5. Ā.)

samprāpta - evaṃ diṅmāsasamprāpte tatpuṣpaṃ vṛntasaṃyutam // MBhT, 2, 15.3 (PPP. √samprāp 5. Ā.)
samprāptavant - kṣobhaṃ samprāptavāṃstīvraṃ prakṛtyā kopanaḥ prabhuḥ // MBh, 12, 49, 48.2 (PPA. √samprāp 5. Ā.)
samprāpya - samprāpyāsurarājasya samīpaṃ bhikṣuko hariḥ / KūPu, 1, 16, 50.1 (Ger. √samprāp 5. Ā.)
samprāptum - nirutsāhaśca samprāptuṃ śriyam akṣatriyo yathā / MBh, 1, 1, 101.2 (Inf. √samprāp 5. Ā.)
samprāpya - samprāpya maithunaṃ bhartā dāso bhavati nānyathā / UḍḍT, 5, 5.1 (Abs. √samprāp 5. Ā.)


√saṃprāpay 10. Ā.
to direct, to make someone go somewhere
saṃprāpayat - yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati // MBh, 7, 91, 24.2 (Impf. 3. sg. √saṃprāpay 10. Ā.)


√samprāś 9. P.
to eat, to enjoy
saṃprāśya - phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet / MaPu, 7, 22.1 (Abs. √samprāś 9. P.)


√saṃprāśay 10. P.
to eat, to feed
saṃprāśayet - mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam // MaPu, 60, 35.2 (Opt. Pr. 3. sg. √saṃprāśay 10. P.)

saṃprāśya - śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam // MaPu, 60, 34.2 (Ger. √saṃprāśay 10. P.)


√saṃprāh 1. P.

saṃprāha - ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ / Rām, Su, 61, 14.1 (Perf. 3. sg. √saṃprāh 1. P.)


√samprī 9. P.
to be completely satisfied or contented, to be greatly pleased with, to delight in
saṃprīyase - na ca saṃprīyase rājanna cāpyāpadgatā vayam // MBh, 5, 89, 25.2 (Ind. Pass. 2. sg. √samprī 9. P.)
saṃprīyeta - saṃprīyetāmanojñena vāsena hṛtacetasā // Rām, Ay, 42, 17.2 (Opt. P. Pass. 3. sg. √samprī 9. P.)

saṃprīta - ditiḥ paramasaṃprītā sahasrākṣam athābravīt // Rām, Bā, 45, 12.2 (PPP. √samprī 9. P.)
saṃprīyamāṇa - [..] etad evam asgplantā sutas te saṃprīyamāṇaḥpāṇḍavair ekarājyam / MBh, 3, 5, 12.1 (Ind. Pass. √samprī 9. P.)


√saṃprīṇay 10. Ā.
to gladden
saṃprīṇayet - khurebhyo yā mṛdudbhūtā tayā saṃprīṇayed ṛṣīn // SkPu (Rkh), Revākhaṇḍa, 146, 88.2 (Opt. Pr. 3. sg. √saṃprīṇay 10. Ā.)

saṃprīṇita - kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu // GarPu, 1, 89, 33.2 (PPP. √saṃprīṇay 10. Ā.)


√sampre 2. P.
to flow together, to go forth together
sampretya - sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma [..] UḍḍT, 6, 4.4 (Abs. √sampre 2. P.)


√samprekṣ 4. P.
to become aware of. perceive, to consider well, to quoteine, to look well at, to observe carefully, to reflect on
sampraikṣat - sampraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva // MBh, 7, 87, 73.2 (Impf. 3. sg. √samprekṣ 4. P.)
sampraikṣanta - sampraikṣanta janāstatra yudhyamānau yudhāṃ patī / MBh, 7, 117, 31.1 (Impf. 3. pl. √samprekṣ 4. P.)

samprekṣamāṇa - samprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ / MBh, 1, 146, 18.1 (Ind. Pr. √samprekṣ 4. P.)
samprekṣya - yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān // MaS, 7, 127.2 (Abs. √samprekṣ 4. P.)


√saṃpreray 10. Ā.
to impel, to set in motion
saṃpreryate - mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat // KūPu, 2, 4, 27.2 (Ind. Pass. 3. sg. √saṃpreray 10. Ā.)

saṃprerita - tena saṃpreritāḥ sarve jvalanti viśikhāḥ śikhāḥ // SkPu (Rkh), Revākhaṇḍa, 28, 35.2 (PPP. √saṃpreray 10. Ā.)


√saṃpreṣ 9. P.
to direct, to direct, to send
saṃpreṣya - iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān / GokP, 4, 51.1 (Abs. √saṃpreṣ 9. P.)
saṃpreṣyamāna - saṃpreṣyamānair gandhaiś ca sarvaṃ saṃgrahaṇaṃ smṛtam // NāS, 2, 12, 66.2 (Ind. Pass. √saṃpreṣ 9. P.)


√saṃpreṣay 10. P.
to send
saṃpreṣayāmi - [..] khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham / Rām, Su, 46, 11.1 (Ind. Pr. 1. sg. √saṃpreṣay 10. P.)
saṃpreṣayet - tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet / MBh, 12, 86, 11.1 (Opt. Pr. 3. sg. √saṃpreṣay 10. P.)
saṃpreṣaya - tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān // Rām, Ki, 36, 10.2 (Imper. Pr. 2. sg. √saṃpreṣay 10. P.)
saṃpreṣayat - tataḥ saṃpreṣayad yantā saindhavāṃstānmahājavān / MBh, 7, 137, 3.1 (Impf. 3. sg. √saṃpreṣay 10. P.)
saṃpreṣayāmāsa - kuntī saṃpreṣayāmāsa devaranyāyadharmataḥ / MBh, 1, 117, 20.16 (periphr. Perf. 3. sg. √saṃpreṣay 10. P.)

saṃpreṣita - [..] ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaścitragrīvo 'pi saparivāro yatheṣṭadeśān yayau / H, 1, 53.1 (PPP. √saṃpreṣay 10. P.)
saṃpreṣyamāṇa - saṃpreṣyamāṇo nāgendro vajradattena dhīmatā / MBh, 14, 75, 6.1 (Ind. Pass. √saṃpreṣay 10. P.)


√samprokṣ 6. P.
to consecrate by sprinkling, to sprinkle well over
samprokṣati - [..] paryukṣati triḥ kārayamāṇam ācāmayati ca samprokṣati ca yajñavāstu ca samprokṣaty athāpi [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 14.0 (Ind. Pr. 3. sg. √samprokṣ 6. P.)

samprokṣya - arghyodakena samprokṣya pūjayet pīṭhadevatām // MBhT, 6, 39.2 (Abs. √samprokṣ 6. P.)


√saṃprokṣay 10. P.
to sprinkle
saṃprokṣayet - saṃghṛṣya ca samīkṛtya liṅgaṃ saṃprokṣayettataḥ // ĀK, 1, 2, 135.2 (Opt. Pr. 3. sg. √saṃprokṣay 10. P.)

saṃprokṣya - kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā // ĀK, 1, 3, 29.2 (Abs. √saṃprokṣay 10. P.)


√saṃplāvay 10. Ā.

saṃplāvayant - diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ // MBh, 6, 67, 6.2 (Ind. Pr. √saṃplāvay 10. Ā.)
saṃplāvita - saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // RKDh, 1, 2, 25.4 (PPP. √saṃplāvay 10. Ā.)
saṃplāvya - tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // RArṇ, 11, 42.2 (Abs. √saṃplāvay 10. Ā.)


√samplu 1. P.
to be heaped or massed together, to flow or stream together, to fluctuate, to founder, to go down, to meet, to waver
saṃplavate - ghorād asmād bhayād vipra yāvat saṃplavate jagat // SkPu (Rkh), Revākhaṇḍa, 19, 9.2 (Ind. Pr. 3. sg. √samplu 1. P.)
saṃplavante - abhrāṇi saṃplavante sa hiṅkāraḥ / ChāUp, 2, 15, 1.1 (Ind. Pr. 3. pl. √samplu 1. P.)

saṃplavant - vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ // Rām, Su, 56, 119.2 (Ind. Pr. √samplu 1. P.)
saṃpluta - saṃplutedaṃpadadvīpe sampūrṇe saṃvidarṇave // ŚiSūV, 3, 16.1, 6.0 (PPP. √samplu 1. P.)


√saṃpluṣ 1. P.
saṃpluṣṭa - snehāktām agnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām / Ca, Sū., 5, 25.1 (PPP. √saṃpluṣ 1. P.)


√sambandh 9. Ā.
to attach, to be connected with or supplied, to belong to, to bind or fasten or tie together, to bind or fix on, to connect, to construct, to form, to furnish, to join, to procure, to supply
samabadhnanta - śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ / MBh, 4, 5, 27.1 (Impf. 3. pl. √sambandh 9. Ā.)
saṃbabandha - indrajinmāyayā yudhyan rāmādīn saṃbabandha ha // AgniP, 10, 18.2 (Perf. 3. sg. √sambandh 9. Ā.)
sambadhyate - rujāśabdaḥ pratyekaṃ sambadhyate // SaAHS, Sū., 16, 11.2, 3.0 (Ind. Pass. 3. sg. √sambandh 9. Ā.)
sambadhyante - [..] traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya [..] SaAHS, Sū., 16, 3.2, 4.0 (Ind. Pass. 3. pl. √sambandh 9. Ā.)

sambaddha - lohapañjarasambaddhaṃ yathā kṣiptaṃ jalāśaye // MṛgṬī, Vidyāpāda, 2, 17.1, 18.0 (PPP. √sambandh 9. Ā.)
saṃbandhya - vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt // SpKāNi, 1, 7.2, 5.0 (Ger. √sambandh 9. Ā.)
sambadhya - kukkuṭāsanabandhastho dorbhyāṃ sambadhya kandharām // HYP, Prathama upadeśaḥ, 26.2 (Abs. √sambandh 9. Ā.)
saṃbadhyamāna - saṃbadhyamānaṃ ca punaścittena kuta utpadyeta / YSBh, 4, 16.1, 1.2 (Ind. Pass. √sambandh 9. Ā.)


√saṃbandhay 10. P.

samabandhayat - paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat // Rām, Bā, 61, 23.2 (Impf. 3. sg. √saṃbandhay 10. P.)


√sambādh 9. P.
to afflict, to bind firmly together, to compress, to oppress, to press down, to press together, to torment
saṃbādhati - samarmaro nūpuramekhalānāṃ śabdaśca saṃbādhati kokilānām // MaPu, 139, 34.2 (Ind. Pr. 3. sg. √sambādh 9. P.)


√sambudh 4. Ā.
to know, to notice, to observe, to perceive or understand thoroughly, to wake up
saṃbudhye - saṃbudhye cāham ātmānam imaṃ cāpi vanaukasam // Rām, Su, 32, 23.2 (Ind. Pr. 1. sg. √sambudh 4. Ā.)
saṃbudhyate - na cet saṃbudhyate tatra gacchatyadhamatāṃ tataḥ // MBh, 3, 247, 34.2 (Ind. Pr. 3. sg. √sambudh 4. Ā.)
saṃbudhyeta - sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata / MBh, 1, 58, 42.1 (Opt. Pr. 3. sg. √sambudh 4. Ā.)
samabudhyata - vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata // MBh, 5, 97, 3.2 (Impf. 3. sg. √sambudh 4. Ā.)
samabodhi - [..] tayā vasumatyā matyā kalitayā ca samabodhi // DKCar, Pūrvapīṭhikā, 1, 44.1 (Aor. Pass. 3. sg. √sambudh 4. Ā.)

saṃbudhyamāna - sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate 'dharmam eva // MBh, 5, 26, 11.2 (Ind. Pr. √sambudh 4. Ā.)
saṃbuddha - sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ / BoCA, 3, 4.1 (PPP. √sambudh 4. Ā.)
saṃbudhya - kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti // MaPu, 139, 33.2 (Abs. √sambudh 4. Ā.)


√saṃbṛṃhay 10. Ā.
to make strong
samabṛṃhayat - vyūḍhapraharaṇoraskaṃ sainyaṃ tat samabṛṃhayat // MBh, 7, 4, 14.2 (Impf. 3. sg. √saṃbṛṃhay 10. Ā.)


√sambodhay 10. P.
to advise, to call to, to cause to agree, to cause to know, to cause to wake up, to inform, to instruct, to rouse, to teach
saṃbodhayāmi - śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // Rām, Ār, 62, 18.2 (Ind. Pr. 1. sg. √sambodhay 10. P.)
saṃbodhayasi - sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī // MBh, 5, 144, 8.2 (Ind. Pr. 2. sg. √sambodhay 10. P.)
saṃbodhayāmaḥ - etatsaṃbodhayāmastvāṃ svadharmamanupālaya // MaPu, 34, 18.2 (Ind. Pr. 1. pl. √sambodhay 10. P.)
saṃbodhayanti - vāṇyānurāgakalayātmajavad gṛṇantaḥ saṃbodhayanty aham ivāham upāhṛtas taiḥ // BhāgP, 3, 16, 11.2 (Ind. Pr. 3. pl. √sambodhay 10. P.)
samabodhayat - rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat // MBh, 12, 272, 21.2 (Impf. 3. sg. √sambodhay 10. P.)
saṃbodhayāmāsa - rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan // Rām, Ār, 62, 2.2 (periphr. Perf. 3. sg. √sambodhay 10. P.)
samabodhyanta - pāṇḍavāḥ samabodhyanta bālyāt prabhṛti keśava // MBh, 5, 88, 10.2 (Impf. Pass.3. pl. √sambodhay 10. P.)

saṃbodhayant - prāptakālam amitraghno rāmaṃ saṃbodhayann iva // MBh, 3, 264, 28.2 (Ind. Pr. √sambodhay 10. P.)
saṃbodhita - [..] śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 1.0 (PPP. √sambodhay 10. P.)
saṃbodhitavant - āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā / MBh, 1, 134, 16.2 (PPA. √sambodhay 10. P.)
saṃbodhayitum - mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat // MBh, 12, 112, 55.2 (Inf. √sambodhay 10. P.)
saṃbodhyamāna - evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā / MBh, 12, 272, 27.2 (Ind. Pass. √sambodhay 10. P.)


√sambrū 2. P.
to agree, to converse, to say anything to, to speak well, to talk together
samabravīt - utpathapratipannasya manustyāgaṃ samabravīt // KūPu, 2, 14, 24.2 (Impf. 3. sg. √sambrū 2. P.)


√sambhakṣ 1. P.
to consume, to eat
saṃbhakṣita - saṃbhakṣitaṃ yad durbhikṣe na tac chudhyeta karmaṇā // NāS, 2, 5, 29.2 (PPP. √sambhakṣ 1. P.)
saṃbhakṣya - [..] ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke [..] ŚirUp, 1, 35.10 (Abs. √sambhakṣ 1. P.)
saṃbhakṣyamāṇa - teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ / Rām, Yu, 49, 14.1 (Ind. Pass. √sambhakṣ 1. P.)


√saṃbhakṣay 10. Ā.
to devour, to eat
saṃbhakṣayati - saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ // MBh, 12, 47, 37.2 (Ind. Pr. 3. sg. √saṃbhakṣay 10. Ā.)
saṃbhakṣayiṣyāmi - hatvā saṃbhakṣayiṣyāmi sarvair anucaraiḥ saha / MBh, 7, 151, 9.2 (Fut. 1. sg. √saṃbhakṣay 10. Ā.)


√sambhaj 1. Ā.
to bestow, to cause to participate in, to distribute completely, to divide, to grant, to present with a gift, to share
saṃbhajanti - kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca // MBh, 12, 137, 13.2 (Ind. Pr. 3. pl. √sambhaj 1. Ā.)
saṃbhajadhvam - mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena // GarPu, 1, 111, 11.2 (Imper. Pr. 2. pl. √sambhaj 1. Ā.)

saṃbhakta - sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // RCūM, 14, 220.2 (PPP. √sambhaj 1. Ā.)


√sambhañj 7. P.
to break to pieces, to shatter, to shiver
saṃbhagna - vṛkṣeṣvāsajya saṃbhagnāḥ patitā viṣameṣu ca / MBh, 3, 62, 10.2 (PPP. √sambhañj 7. P.)
saṃbhajya - pañcabhāgena saṃbhajya garbhamānaṃ vicakṣaṇaḥ // GarPu, 1, 47, 9.2 (Abs. √sambhañj 7. P.)


√saṃbharts 1. Ā.
saṃbhartsyamāna - evaṃ saṃbhartsyamānā sā sītā surasutopamā / Rām, Su, 22, 42.1 (Ind. Pass. √saṃbharts 1. Ā.)


√sambhā 2. P.
to appear, to be very bright, to be visible or conspicuous, to seem to be, to shine forth, to shine fully or brightly
saṃbabhau - mattapramattamuditā camūḥ sā tatra saṃbabhau // Rām, Ay, 85, 53.2 (Perf. 3. sg. √sambhā 2. P.)
saṃbabhuḥ - atra kāmaśca roṣaśca śailaścomā ca saṃbabhuḥ // MBh, 5, 109, 7.2 (Perf. 3. pl. √sambhā 2. P.)


√saṃbhāray 10. P.
to prepare, to provide
saṃbhārita - vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt // Bṛhat, 27, 55.2 (PPP. √saṃbhāray 10. P.)


√sambhāvay 10. Ā.
to accomplish, to arrive at, to be possible or probable or fitting or consistent, to cause to be born or produced, to cherish, to effect, to find, to foster, to greet, to honour, to imply, to make, to meet with, to reach, to receive or accept graciously, to regard or consider as, to resort to, to revere, to salute, to suggest a possibility, to suppose anything possible in any one, to think it impossible that, to think it possible that
saṃbhāvayāmi - sarvaṃ saṃbhāvayāmyasminn asādhyam api sādhayet // MBh, 1, 26, 37.2 (Ind. Pr. 1. sg. √sambhāvay 10. Ā.)
saṃbhāvayasi - yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava / MBh, 5, 75, 3.1 (Ind. Pr. 2. sg. √sambhāvay 10. Ā.)
saṃbhāvayati - saṃbhāvayati cānnena sa vipro gurur ucyate // MaS, 2, 142.2 (Ind. Pr. 3. sg. √sambhāvay 10. Ā.)
saṃbhāvayanti - saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ / MBh, 12, 256, 4.1 (Ind. Pr. 3. pl. √sambhāvay 10. Ā.)
saṃbhāvayet - kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ // RRS, 12, 92.2 (Opt. Pr. 3. sg. √sambhāvay 10. Ā.)
saṃbhāvaya - tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā // MBh, 1, 25, 4.3 (Imper. Pr. 2. sg. √sambhāvay 10. Ā.)
saṃbhāvayatu - devī duḥkhāṅgadānena saṃbhāvayatu mām iti // Bṛhat, 10, 174.2 (Imper. Pr. 3. sg. √sambhāvay 10. Ā.)
samabhāvayat - tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ // MBh, 3, 48, 12.2 (Impf. 3. sg. √sambhāvay 10. Ā.)
saṃbhāvayiṣyati - [..] eva kim apy eṣā mayi saṃbhāvayiṣyati // Bṛhat, 18, 291.2 (Fut. 3. sg. √sambhāvay 10. Ā.)
saṃbhāvayāmāsa - ardhopabhuktena bisena jāyāṃ saṃbhāvayāmāsa rathāṅganāmā // KumS, 3, 37.2 (periphr. Perf. 3. sg. √sambhāvay 10. Ā.)
saṃbhāvyate - [..] upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ [..] TantS, Ekaviṃśam āhnikam, 6.0 (Ind. Pass. 3. sg. √sambhāvay 10. Ā.)
saṃbhāvyante - prastha ity ukte catvāraḥ kuḍavāḥ saṃbhāvyante / SKBh, 4.2, 3.11 (Ind. Pass. 3. pl. √sambhāvay 10. Ā.)
saṃbhāvyatām - daṣṭānaṅgabhujaṃgena laghu saṃbhāvyatām asau / Bṛhat, 10, 265.1 (Imper. Pass. 3. sg. √sambhāvay 10. Ā.)
samabhāvyata - tasya bāhusahasraṃ tu phalena samabhāvyata // Bṛhat, 20, 424.2 (Impf. Pass.3. sg. √sambhāvay 10. Ā.)

saṃbhāvayant - sa ca saṃbhāvayan māṃ vai nivṛtto hṛdikātmajaḥ / MBh, 3, 19, 26.1 (Ind. Pr. √sambhāvay 10. Ā.)
saṃbhāvita - yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate // PABh, 2, 10, 5.0 (PPP. √sambhāvay 10. Ā.)
saṃbhāvanīya - [..] kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt [..] SpKāNi, 1, 16.2, 8.0 (Ger. √sambhāvay 10. Ā.)
saṃbhāvayitum - [..] evaṃ sundaram iti na śakyameva saṃbhāvayitum // DKCar, 2, 3, 57.1 (Inf. √sambhāvay 10. Ā.)
saṃbhāvya - [..] eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedamiti pañcakalāvidhiḥ // TantS, 10, 15.0 (Abs. √sambhāvay 10. Ā.)
saṃbhāvyamāna - yena saṃbhāvyamānena prapannāndhaṃ tamaḥ prabho // BhāgP, 3, 25, 7.3 (Ind. Pass. √sambhāvay 10. Ā.)


√sambhāṣ 1. P.
to address, to agree, to consent, to converse with, to enter into an engagement, to greet, to have sexual intercourse with, to join in a conversation, to persuade, to recite, to salute, to say, to speak, to speak to, to speak together, to talk over
sambhāṣase - [..] sakhe hiraṇyaka katham asmān na sambhāṣase / H, 1, 39.5 (Ind. Pr. 2. sg. √sambhāṣ 1. P.)
sambhāṣate - asaṃbhāṣye sākṣibhiś ca deśe sambhāṣate mithaḥ / MaS, 8, 55.1 (Ind. Pr. 3. sg. √sambhāṣ 1. P.)
saṃbhāṣeyam - na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃcana // MBh, 3, 62, 38.2 (Opt. Pr. 1. sg. √sambhāṣ 1. P.)
sambhāṣeta - [..] ūrdhvaṃ vyākhyāsyāmaḥ bhiṣak bhiṣajā saha sambhāṣeta / Ca, Vim., 8, 15.1 (Opt. Pr. 3. sg. √sambhāṣ 1. P.)
samabhāṣata - ekāntinaṃ priyaṃ bhṛtyam uddhavaṃ samabhāṣata // BhāgP, 11, 6, 50.3 (Impf. 3. sg. √sambhāṣ 1. P.)
samabhāṣetām - mithaśca samabhāṣetām abhītau bhayavardhanau / MBh, 7, 76, 15.1 (Impf. 3. du. √sambhāṣ 1. P.)
samabhāṣanta - tatra kecin mitho rājan samabhāṣanta bhūmipāḥ / MBh, 7, 75, 24.1 (Impf. 3. pl. √sambhāṣ 1. P.)
saṃbabhāṣire - sādhu sādhviti rājānaṃ kṣatriyāḥ saṃbabhāṣire // MBh, 9, 4, 46.2 (Perf. 3. pl. √sambhāṣ 1. P.)

sambhāṣamāṇa - tathā sambhāṣamāṇā sā sītā gaṅgām aninditā / Rām, Ay, 46, 74.1 (Ind. Pr. √sambhāṣ 1. P.)
sambhāṣita - dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā / JanM, 1, 26.1 (PPP. √sambhāṣ 1. P.)
saṃbhāṣya - kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho // SkPu (Rkh), Revākhaṇḍa, 209, 172.2 (Ger. √sambhāṣ 1. P.)
saṃbhāṣitum - nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate / Rām, Yu, 21, 6.1 (Inf. √sambhāṣ 1. P.)
sambhāṣya - evaṃ sambhāṣya bhagavān nārado vāsavīsutam / BhāgP, 1, 6, 38.2 (Abs. √sambhāṣ 1. P.)
saṃbhāṣyamāṇa - sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha / MBh, 3, 109, 8.1 (Ind. Pass. √sambhāṣ 1. P.)


√saṃbhāṣay 10. P.

saṃbhāṣayet - bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ // H, 2, 32.17 (Opt. Pr. 3. sg. √saṃbhāṣay 10. P.)

saṃbhāṣita - sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam // Rām, Su, 40, 20.2 (PPP. √saṃbhāṣay 10. P.)


√sambhid 7. P.
to associate with, to break to pieces, to bring into contact, to combine, to hurt. &e, to join, to mingle, to pierce, to split or break completely asunder
saṃbhidyate - nistudyete bhṛśaṃ śaṅkhau ghāṭā saṃbhidyate tathā / Ca, Sū., 17, 19.1 (Ind. Pass. 3. sg. √sambhid 7. P.)

saṃbhinna - [..] ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa [..] SpKāNi, 1, 4.2, 11.0 (PPP. √sambhid 7. P.)
saṃbhidya - likhyante cātra saṃbhidya yathāmaulyaṃ yathāguṇam // AgRa, 1, 1.2 (Abs. √sambhid 7. P.)


√sambhuj 7. Ā.
to eat together, to enjoy, to make a meal in common, to partake of
saṃbhuṅkte - bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ // RājNi, Manuṣyādivargaḥ, 10.0 (Ind. Pr. 3. sg. √sambhuj 7. Ā.)
saṃbhuñjante - ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ / MBh, 3, 198, 38.1 (Ind. Pr. 3. pl. √sambhuj 7. Ā.)

saṃbhukta - bhavatā ca na saṃbhuktam etad asmād anarthakam // Bṛhat, 18, 189.2 (PPP. √sambhuj 7. Ā.)


√saṃbhuj 6. P.
to bend, to break, to curve
saṃbhugna - śūkaistu viṣasaṃbhugnaiḥ piḍakāṣṭhīlikā bhavet // Su, Nid., 14, 5.2 (PPP. √saṃbhuj 6. P.)


√sambhū 1. Ā.
to accrue to, to arise, to assemble, to attain to, to be, to be able to or capable of, to be adequate, to be born or produced from, to be capable of holding with, to be contained in or sgplbered among, to be effective, to be found, to be joined or united with, to be or become anything, to be or come together, to be possible, to be united sexually with, to develop, to enter into, to exist, to fall to the share of, to find room in, to happen, to meet, to occur, to partake of, to prevail, to spring up
sambhavāmi - tasmād etad rakṣyamāṇā garuḍī sambhavāmyaham / MBh, 3, 214, 9.1 (Ind. Pr. 1. sg. √sambhū 1. Ā.)
sambhavasi - aṅgādaṅgāt sambhavasi hṛdayād adhijāyase / PABh, 5, 25, 5.2 (Ind. Pr. 2. sg. √sambhū 1. Ā.)
sambhavati - [..] yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavatyeva apekṣāvaśāt // MṛgṬī, Vidyāpāda, 2, 19.1, 4.0 (Ind. Pr. 3. sg. √sambhū 1. Ā.)
sambhavataḥ - tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt // MṛgṬī, Vidyāpāda, 9, 10.2, 5.0 (Ind. Pr. 3. du. √sambhū 1. Ā.)
sambhavanti - anyāś ca siddhayas tasya sambhavantīty udīryate // ŚiSūV, 1, 17.1, 4.0 (Ind. Pr. 3. pl. √sambhū 1. Ā.)
sambhavet - na caiṣu sambhavejjñānaṃ na ca taiḥ syātprayojanam // Ca, Śār., 1, 42.2 (Opt. Pr. 3. sg. √sambhū 1. Ā.)
sambhaveyuḥ - saṃvatsaraviyogasya sambhaveyuḥ śarīriṇaḥ // MBh, 12, 305, 8.2 (Opt. Pr. 3. pl. √sambhū 1. Ā.)
saṃbhavasva - asurāṇāṃ vadhārthāya saṃbhavasva mahītale // MBh, 6, 62, 8.2 (Imper. Pr. 2. sg. √sambhū 1. Ā.)
saṃbhavatu - tapaso naḥ phalenādya dāruṇaḥ saṃbhavatviti // MBh, 1, 27, 14.2 (Imper. Pr. 3. sg. √sambhū 1. Ā.)
saṃbhavata - tena kopād vayaṃ śaptā yonau saṃbhavateti ha / MBh, 1, 91, 13.1 (Imper. Pr. 2. pl. √sambhū 1. Ā.)
saṃbhavantu - stutisaṃgītimeghāśca saṃbhavantveṣv ananyathā // BoCA, 2, 23.2 (Imper. Pr. 3. pl. √sambhū 1. Ā.)
samabhavat - āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām // SātT, 2, 26.2 (Impf. 3. sg. √sambhū 1. Ā.)
samabhavan - nadyas tataḥ samabhavann udaraṃ nirabhidyata // BhāgP, 3, 26, 59.2 (Impf. 3. pl. √sambhū 1. Ā.)
sambhaviṣyāmi - adityāṃ dvādaśaḥ putraḥ sambhaviṣyāmi kaśyapāt // MBh, 12, 326, 75.2 (Fut. 1. sg. √sambhū 1. Ā.)
sambhaviṣyasi - tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi // SkPu, 12, 22.2 (Fut. 2. sg. √sambhū 1. Ā.)
sambhaviṣyati - satkṛtaḥ paribhūto vā kena kaḥ sambhaviṣyati // BoCA, 9, 152.2 (Fut. 3. sg. √sambhū 1. Ā.)
sambhaviṣyanti - ekasyāṃ sambhaviṣyanti patnyāṃ tava narottama // MBh, 3, 104, 14.2 (Fut. 3. pl. √sambhū 1. Ā.)
samabhūt - brahmaṇo 'ṃśena samabhūn marīcir atrir aṅgirāḥ // SātT, 1, 43.2 (root Aor. 3. sg. √sambhū 1. Ā.)
samabhūvan - tatra devagaṇāḥ sādhyāḥ samabhūvanmahābalāḥ / MBh, 12, 315, 32.1 (root Aor. 3. pl. √sambhū 1. Ā.)
saṃbabhūva - [..] vedas tapaso 'dhijāto brahmajyānāṃ kṣitaye saṃbabhūva ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 9.3 (Perf. 3. sg. √sambhū 1. Ā.)
saṃbabhūvatuḥ - vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ // MBh, 3, 104, 17.2 (Perf. 3. du. √sambhū 1. Ā.)
saṃbabhūvuḥ - saṃbabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ // SkPu, 13, 114.2 (Perf. 3. pl. √sambhū 1. Ā.)

sambhavant - tatrāpi sambhavadbhāgabhedaparāmarśane ekāśītirūpatvam // TantS, 3, 29.0 (Ind. Pr. √sambhū 1. Ā.)
sambhūta - kiṃcid rogādisambhūte kṛmikīṭādisambhave / MBhT, 2, 17.2 (PPP. √sambhū 1. Ā.)
sambhūya - yo vadet sa vadeddehaṃ sambhūya karaṇaiḥ kṛtam / Ca, Śār., 1, 44.1 (Abs. √sambhū 1. Ā.)


√saṃbhūṣay 10. Ā.
to decorate
saṃbhūṣayasva - saṃbhūṣayasva viprarṣe janaṃ devāsuraṃ gaṇam // SkPu (Rkh), Revākhaṇḍa, 172, 11.2 (Imper. Pr. 2. sg. √saṃbhūṣay 10. Ā.)


√sambhṛ 3. Ā.
to arrange, to bring together, to cherish, to close, to collect, to compose, to draw together, to gather, to maintain, to make ready, to offer, to pay back, to prepare, to present, to procure, to roll or fold up, to unite
saṃbibhrati - saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn // MaPu, 128, 22.2 (Ind. Pr. 3. pl. √sambhṛ 3. Ā.)
saṃbharet - [..] parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet // RRSṬīkā zu RRS, 9, 35.3, 7.0 (Opt. Pr. 3. sg. √sambhṛ 3. Ā.)
saṃbhriyatām - tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham / MBh, 3, 98, 10.1 (Imper. Pass. 3. sg. √sambhṛ 3. Ā.)
saṃbhriyantām - sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // Rām, Bā, 11, 3.2 (Imper. Pass. 3. pl. √sambhṛ 3. Ā.)

saṃbhṛta - [..] niratiśayaṃ śīghrakāritvaṃ manojavitvaṃ karmādinirapekṣasyecchayaivānantararūpakartṛtvādhiṣṭhātṛtvaṃ kāmarūpitvaṃ saṃbhṛtakāyendriyasyāpiniratiśayaiśvaryasambandhitvaṃ vikaraṇadharmitvaṃ ceti // GaṇKṬ, 6.1, 19.1 (PPP. √sambhṛ 3. Ā.)
saṃbhṛtavant - agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ / MBh, 1, 173, 1.3 (PPA. √sambhṛ 3. Ā.)
saṃbhṛtya - dīrghāyuṣo yathākāmaṃ saṃbhṛtya tridivaṃ gatāḥ // Ca, Cik., 2, 21.2 (Abs. √sambhṛ 3. Ā.)
saṃbhriyamāṇa - tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane / Rām, Ār, 45, 6.1 (Ind. Pass. √sambhṛ 3. Ā.)


√saṃbhojay 10. Ā.
to feed someone
saṃbhojayet - [..] āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃbalavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca // Su, Cik., 33, 5.1 (Opt. Pr. 3. sg. √saṃbhojay 10. Ā.)

saṃbhojita - atha sādhāraṇe kāle śuddhasaṃbhojitātmanaḥ / AHS, Utt., 14, 9.1 (PPP. √saṃbhojay 10. Ā.)
saṃbhojya - viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam / SkPu (Rkh), Revākhaṇḍa, 158, 20.1 (Abs. √saṃbhojay 10. Ā.)


√sambhraṃś 1. Ā.
to fall quite away, to slip off
saṃbhṛṣṭa - adhvapraśoṣī srastāṅgaḥ saṃbhṛṣṭaparuṣacchaviḥ / Su, Utt., 41, 21.1 (PPP. √sambhraṃś 1. Ā.)


√sambhram 1. P.
to be greatly confused, to be perplexed or puzzled, to go quite astray, to roam or wander all about
saṃbhramanti - saṃbhramantyāpadaṃ prāpya mahato 'rthān avāpya ca // MBh, 12, 136, 39.2 (Ind. Pr. 3. pl. √sambhram 1. P.)
asaṃbhramat - nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ // MBh, 6, 78, 38.2 (Impf. 3. sg. √sambhram 1. P.)

saṃbhramant - saṃbhraman dāśarājasya duhitṛtvamupāgatām / SkPu, 19, 10.1 (Ind. Pr. √sambhram 1. P.)
saṃbhrānta - saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ // Rām, Bā, 17, 25.2 (PPP. √sambhram 1. P.)


√saṃbhrāmay 10. Ā.
to confuse someone
saṃbhrāmyante - svakāryakuśalābhyāṃ te saṃbhrāmyante ha naipuṇāt // MBh, 12, 149, 105.2 (Ind. Pass. 3. pl. √saṃbhrāmay 10. Ā.)


√saṃmajj 1. Ā.
to drown, to sink
saṃmagna - bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā / ĀK, 1, 20, 41.1 (PPP. √saṃmajj 1. Ā.)


√sammath 9. P.
to bruise or pound together
saṃmathita - taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam / MBh, 4, 21, 60.1 (PPP. √sammath 9. P.)
saṃmathya - sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ / RSK, 4, 8.1 (Abs. √sammath 9. P.)
saṃmathyamāna - vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt / SātT, 2, 15.1 (Ind. Pass. √sammath 9. P.)


√sammad 1. P.
to rejoice at, to rejoice together, to rejoice with
saṃmatta - tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaścana / MBh, 3, 56, 10.1 (PPP. √sammad 1. P.)


√samman 4. Ā.
to agree, to approve, to assent to, to contemplate, to fancy, to honour, to intend, to mean, to regard or consider as, to resolve, to think, to think highly of esteem, to think together, to value
saṃmanye - saṃmanye 'haṃ tava prajñāṃ yanmokṣāt pratyanantaram / MBh, 12, 136, 161.1 (Ind. Pr. 1. sg. √samman 4. Ā.)
saṃmanyate - [..] droṇaṃ ca kṛpaṃ caiva yathā saṃmanyatebhavān / MBh, 5, 168, 20.1 (Ind. Pr. 3. sg. √samman 4. Ā.)
samamanyata - tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim / Rām, Ār, 45, 5.1 (Impf. 3. sg. √samman 4. Ā.)
saṃmenire - prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ // MBh, 3, 277, 26.2 (Perf. 3. pl. √samman 4. Ā.)

saṃmanyamāna - akṣān saṃmanyamānaḥ sa prākśarāste durāsadāḥ // MBh, 7, 105, 16.2 (Ind. Pr. √samman 4. Ā.)
saṃmata - [..] tv eko 'stu mama praṣṭā nikhilaśrotṛsaṃmataḥ // MṛgT, Vidyāpāda, 1, 20.2 (PPP. √samman 4. Ā.)
saṃmantavya - saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam // MBh, 1, 195, 16.2 (Ger. √samman 4. Ā.)
saṃmantum - adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // Rām, Ay, 33, 18.2 (Inf. √samman 4. Ā.)


√saṃmarday 10. P.

saṃmardayet - tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / RAdhy, 1, 52.1 (Opt. Pr. 3. sg. √saṃmarday 10. P.)

saṃmardita - maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / RCint, 3, 152.1 (PPP. √saṃmarday 10. P.)
saṃmardya - ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ // Mugh, 2, 6.2, 20.2 (Ger. √saṃmarday 10. P.)
saṃmardya - śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // RAdhy, 1, 44.2 (Abs. √saṃmarday 10. P.)
saṃmardyamāna - saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu / MaPu, 135, 69.1 (Ind. Pass. √saṃmarday 10. P.)


√saṃmā 3. Ā.
to create, to measure
saṃmīyate - saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ // Bṛhat, 5, 219.2 (Ind. Pass. 3. sg. √saṃmā 3. Ā.)

saṃmita - dadāv umāpatir mahyaṃ sahasrair bhavasaṃmitaiḥ // MṛgT, Vidyāpāda, 1, 28.2 (PPP. √saṃmā 3. Ā.)


√saṃmānay 10. P.
to honour highly
saṃmānayati - saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ // MBh, 12, 55, 8.2 (Ind. Pr. 3. sg. √saṃmānay 10. P.)
saṃmānayet - sādhūn saṃmānayed rājā viparītāṃś ca ghātayet // YāSmṛ, 1, 339.2 (Opt. Pr. 3. sg. √saṃmānay 10. P.)
saṃmānayatu - itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti // Bṛhat, 18, 104.2 (Imper. Pr. 3. sg. √saṃmānay 10. P.)
saṃmānayata - saṃdeśaśravaṇāt tena saṃmānayata mām iti // Bṛhat, 11, 49.2 (Imper. Pr. 2. pl. √saṃmānay 10. P.)
samamānayam - arthitāṃ sānudāsasya tatheti samamānayam // Bṛhat, 17, 179.2 (Impf. 1. sg. √saṃmānay 10. P.)
saṃmānayāmāsa - tataḥ saṃmānayāmāsa sītām idam uvāca ha // Rām, Ay, 14, 12.2 (periphr. Perf. 3. sg. √saṃmānay 10. P.)
saṃmānyatām - ājñāpitaṃ nṛpatinā śilpī saṃmānyatām iti // Bṛhat, 5, 297.2 (Imper. Pass. 3. sg. √saṃmānay 10. P.)

saṃmānayant - [..] śobhanam anuṣṭhitaṃ bhogavarmaṇā prāhuṇakaṃ somilakaṃ saṃmānayatā // TAkh, 2, 310.1 (Ind. Pr. √saṃmānay 10. P.)
saṃmānita - patisaṃmānitā sītā bhartāram asitekṣaṇā / Rām, Ay, 14, 17.1 (PPP. √saṃmānay 10. P.)
saṃmānitavant - [..] māṃ dṛṣṭvātīva parituṣṭo vyādhān prādeśikena saṃmānitavān // TAkh, 2, 350.1 (PPA. √saṃmānay 10. P.)
saṃmānya - yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ / HYP, Dvitīya upadeśaḥ, 55.1 (Ger. √saṃmānay 10. P.)
saṃmānya - procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam / MaPu, 154, 422.1 (Abs. √saṃmānay 10. P.)


√saṃmārjay 10. Ā.
to clean, to wash
saṃmārjayet - uṣṇodakaiśca bahubhiḥ snātvā saṃmārjayettasgpl // ĀK, 1, 19, 151.2 (Opt. Pr. 3. sg. √saṃmārjay 10. Ā.)

saṃmārjita - saṃmārjitaṃ saudhakāraiścitrakāraiśca citritam / MBh, 1, 119, 30.16 (PPP. √saṃmārjay 10. Ā.)
saṃmārjya - saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ // MaPu, 153, 38.2 (Abs. √saṃmārjay 10. Ā.)


√saṃmil 6. P.

saṃmilati - saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // RHT, 12, 2.2 (Ind. Pr. 3. sg. √saṃmil 6. P.)

saṃmilita - dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi / HYP, Caturthopadeśaḥ, 24.1 (PPP. √saṃmil 6. P.)


√sammīl 1. P.
to close up, to shut the eyes
saṃmīlyante - akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ // Su, Śār., 3, 14.2 (Ind. Pass. 3. pl. √sammīl 1. P.)


√sammīlay 10. P.
to cause to close the eyes, to close the eyes, to kill, to make insensible
saṃmīlayati - [..] evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √sammīlay 10. P.)
samamīlayat - pravidhūya vadhūr aṅgaṃ locane samamīlayat // Bṛhat, 22, 143.2 (Impf. 3. sg. √sammīlay 10. P.)

saṃmīlita - tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ / Rām, Ki, 52, 9.1 (PPP. √sammīlay 10. P.)
saṃmīlya - atha hrīteva sā kiṃcin netre saṃmīlya sāśruṇī / Bṛhat, 18, 270.1 (Abs. √sammīlay 10. P.)


√saṃmukhīkṛ 8. Ā.

saṃmukhīkaromi - [..] abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi // SpKāNi, Caturtho niḥṣyandaḥ, 1.2, 3.0 (Ind. Pr. 1. sg. √saṃmukhīkṛ 8. Ā.)


√saṃmukhībhū 1. P.
to face something
saṃmukhībhūta - [..] adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ [..] TantS, Trayodaśam āhnikam, 19.0 (PPP. √saṃmukhībhū 1. P.)
saṃmukhībhūya - saṃmukhībhūya kṣiptvā ca japtvā cāyutaṃ vāsare // UḍḍT, 12, 34.3 (Abs. √saṃmukhībhū 1. P.)


√saṃmukhyas 2. P.
to be opposite to ...
saṃmukhīsyāt - saṃmukhīsyād dhanurmuṣṭistadā vāme gatirbhavet // DhanV, 1, 138.2 (Opt. Pr. 3. sg. √saṃmukhyas 2. P.)


√sammuc 6. P.
to discharge, to let loose together, to pour out, to shed
saṃmumucuḥ - netrodbhavaṃ saṃmumucur daśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ // MBh, 3, 118, 23.2 (Perf. 3. pl. √sammuc 6. P.)


√sammuh 4. P.
to become confused or unrecognizable, to become quite stupefied or bewildered or unconscious
saṃmuhyāmi - saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ / MBh, 12, 140, 2.1 (Ind. Pr. 1. sg. √sammuh 4. P.)
saṃmuhyet - utthāpyamānaḥ saṃmuhyed yo balī durbalo 'pi vā // AHS, Śār., 5, 57.2 (Opt. Pr. 3. sg. √sammuh 4. P.)
saṃmumoha - saukumāryācca pāñcālī saṃmumoha yaśasvinī // MBh, 3, 144, 2.2 (Perf. 3. sg. √sammuh 4. P.)
saṃmumuhuḥ - upalabhyāsurā dharma sarve saṃmumuhuḥ striyam // BhāgP, 3, 20, 31.2 (Perf. 3. pl. √sammuh 4. P.)
saṃmuhyate - kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram / MaPu, 39, 3.2 (Ind. Pass. 3. sg. √sammuh 4. P.)

saṃmuhyant - ahāsyahāsī saṃmuhyan yo leḍhi daśanacchadau / AHS, Śār., 5, 59.1 (Ind. Pr. √sammuh 4. P.)
saṃmūḍha - apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā // BoCA, 4, 18.2 (PPP. √sammuh 4. P.)
saṃmuhyamāna - te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ / MaPu, 135, 67.1 (Ind. Pass. √sammuh 4. P.)


√sammūrch 1. P.
to acquire consistency or firmness or strength, to become dense, to become powerful, to become stupid or senseless, to coagulate, to congeal into a fixed form, to expand, to increase, to make a loud sound, to thicken
saṃmūrchati - [..] ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya [..] Saṅgh, 1, 23.1 (Ind. Pr. 3. sg. √sammūrch 1. P.)

saṃmūrchita - saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // RAdhy, 1, 47.2 (PPP. √sammūrch 1. P.)


√saṃmūrchay 10. P.
= mūrchay
saṃmūrchayet - tasmād ebhir miśrair vārān saṃmūrchayetsapta // RHT, 2, 6.2 (Opt. Pr. 3. sg. √saṃmūrchay 10. P.)


√saṃmṛ 1. P.
saṃmṛta - vṛddhavyāghreṇa samprāptaḥ pathikaḥ saṃmṛtaḥ // H, 1, 5.9 (PPP. √saṃmṛ 1. P.)


√sammṛj 2. Ā.
to caress, to cleanse, to filter, to purify, to remove, to rub or wipe off, to strain, to stroke, to sweep clean, to sweep together, to take away
saṃmārjati - saṃlakṣyate sphaṭikakuḍya upetahemni saṃmārjatīva yadanugrahaṇe 'nyayatnaḥ // BhāgP, 3, 15, 21.2 (Ind. Pr. 3. sg. √sammṛj 2. Ā.)

saṃmārjant - saṃmārjañjaṭhareṇorvīṃ vivartaṃśca muhur muhuḥ // MBh, 3, 163, 18.2 (Ind. Pr. √sammṛj 2. Ā.)
saṃmṛṣṭa - siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī / Rām, Ay, 5, 17.1 (PPP. √sammṛj 2. Ā.)
saṃmṛjya - [..] putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate [..] Ca, Śār., 8, 9.1 (Abs. √sammṛj 2. Ā.)
saṃmṛjyamāna - yac chraddhayā śrutavatyā ca bhaktyā saṃmṛjyamāne hṛdaye 'vadhāya / BhāgP, 3, 5, 41.1 (Ind. Pass. √sammṛj 2. Ā.)


√sammṛd 9. P.
to press or squeeze together, to rub or grind to pieces
saṃmamarda - pāṇḍavīṃ samare senāṃ saṃmamarda sakuñjaraḥ / MBh, 6, 79, 41.1 (Perf. 3. sg. √sammṛd 9. P.)

saṃmṛdita - tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam / RArṇ, 8, 23.2 (PPP. √sammṛd 9. P.)
saṃmṛdya - sarvasarve ekīkṛtya nimbukarasena saṃmṛdya mṛkṣaṇopamā pīṭhī kāryā // RasṬ, 52.1, 2.0 (Abs. √sammṛd 9. P.)


√saṃmelay 10. P.

saṃmelya - khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / RAdhy, 1, 33.1 (Abs. √saṃmelay 10. P.)


√saṃmoday 10. P.
saṃmodita - meghābhikāmā parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ / Rām, Ki, 27, 21.1 (PPP. √saṃmoday 10. P.)


√saṃmohay 10. P.
to confuse
saṃmohayati - saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ / MaPu, 47, 195.1 (Ind. Pr. 3. sg. √saṃmohay 10. P.)
saṃmohayet - mano vikṣobhayañjantoḥ saṃjñāṃ saṃmohayettadā // Ca, Sū., 24, 28.2 (Opt. Pr. 3. sg. √saṃmohay 10. P.)
saṃmohaya - [..] sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye [..] GarPu, 1, 27, 1.2 (Imper. Pr. 2. sg. √saṃmohay 10. P.)
samamohayat - nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat // MBh, 7, 19, 30.2 (Impf. 3. sg. √saṃmohay 10. P.)

saṃmohayant - pradyumno bhujavegena śālvaṃ saṃmohayann iva // MBh, 3, 18, 14.2 (Ind. Pr. √saṃmohay 10. P.)
saṃmohita - yayā saṃmohito jīva ātmānaṃ triguṇātmakam / BhāgP, 1, 7, 5.1 (PPP. √saṃmohay 10. P.)
saṃmohayitum - jānanmāṃ kiṃ mahābāho saṃmohayitum icchasi // MBh, 5, 141, 1.4 (Inf. √saṃmohay 10. P.)
saṃmohya - saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata // MBh, 1, 94, 27.2 (Abs. √saṃmohay 10. P.)


√samśoṣay 10. P.
to dry up, to make dry
saṃśoṣayati - gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān // MaPu, 166, 1.3 (Ind. Pr. 3. sg. √samśoṣay 10. P.)
saṃśoṣayet - ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / RKDh, 1, 1, 49.1 (Opt. Pr. 3. sg. √samśoṣay 10. P.)
saṃśoṣayāmāsa - tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu / MaPu, 168, 7.1 (periphr. Perf. 3. sg. √samśoṣay 10. P.)

saṃśoṣita - saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / RCūM, 13, 13.1 (PPP. √samśoṣay 10. P.)
saṃśoṣya - svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // RAdhy, 1, 396.2 (Ger. √samśoṣay 10. P.)
saṃśoṣya - ghṛṣṭveṣṭikācūrṇakaṇair jalena prakṣālya saṃśoṣya ca mārutena // AHS, Utt., 39, 75.2 (Abs. √samśoṣay 10. P.)


√sarjay 10. Ā.
to cause to let loose, to create, to let go
sarjayāmi - upāyaṃ sarjayāmyadya vadhārthaṃ dānasya ca // SkPu (Rkh), Revākhaṇḍa, 67, 64.3 (Ind. Pr. 1. sg. √sarjay 10. Ā.)


√sarpay 10. P.
to be bitten
sarpayet - pradakṣiṇaṃ tato japyaṃ tatastasminsarpayet / GarPu, 1, 31, 20.1 (Opt. Pr. 3. sg. √sarpay 10. P.)

sarpita - atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ / Su, Sū., 11, 17.1 (PPP. √sarpay 10. P.)


√sah 1. P.
to be able, to be lenient towards, to be victorious, to defeat, to resist, to win
sahe - śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham // BoCA, 4, 40.2 (Ind. Pr. 1. sg. √sah 1. P.)
sahate - [..] asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati [..] MṛgṬī, Vidyāpāda, 1, 16.2, 2.0 (Ind. Pr. 3. sg. √sah 1. P.)
sahete - yaṃ mātāpitarau kleśaṃ sahete sambhave nṝṇām / MaS, 2, 227.1 (Ind. Pr. 3. du. √sah 1. P.)
sahāmahe - sahāmahe bhavanmūlaṃ vāsudevena pālitāḥ // MBh, 3, 49, 10.2 (Ind. Pr. 1. pl. √sah 1. P.)
sahante - śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham // BoCA, 4, 40.2 (Ind. Pr. 3. pl. √sah 1. P.)
saheya - avaśyam eva vāhyaṃ cen na saheya ciraṃ kvacit / GokP, 1, 81.1 (Opt. Pr. 1. sg. √sah 1. P.)
saheta - tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā // MaS, 4, 185.2 (Opt. Pr. 3. sg. √sah 1. P.)
saheran - na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ // MBh, 5, 47, 39.2 (Opt. Pr. 3. pl. √sah 1. P.)
sahasva - sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa // Rām, Yu, 55, 40.2 (Imper. Pr. 2. sg. √sah 1. P.)
sahatām - virūpatāṃ me sahatām etad asyāḥ paraṃ vratam // MBh, 1, 99, 42.3 (Imper. Pr. 3. sg. √sah 1. P.)
sahiṣye - tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // Rām, Ay, 107, 2.2 (Fut. 1. sg. √sah 1. P.)
sahiṣyase - [..] duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase / Rām, Ār, 62, 5.1 (Fut. 2. sg. √sah 1. P.)
sahiṣyate - gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate / Rām, Bā, 41, 23.1 (Fut. 3. sg. √sah 1. P.)
sahiṣyataḥ - duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // Rām, Ay, 55, 3.2 (Fut. 3. du. √sah 1. P.)
sahiṣyanti - anyonyaṃ na sahiṣyanti yugānte paryupasthite // MBh, 3, 188, 44.2 (Fut. 3. pl. √sah 1. P.)
soḍhāsmi - soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti // MBh, 1, 16, 9.2 (periphr. Fut. 1. sg. √sah 1. P.)
sehe - yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram // BhāgP, 3, 1, 37.2 (Perf. 3. sg. √sah 1. P.)
sehire - na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ [..] MBh, 3, 103, 8.2 (Perf. 3. pl. √sah 1. P.)
sahyatām - muhūrtaṃ sahyatāṃ dāhastataḥ śītībhaviṣyasi // MBh, 12, 306, 9.2 (Imper. Pass. 3. sg. √sah 1. P.)

sahamāna - kṣemāya sahamānāya satyāya cāmṛtāya ca / MaPu, 47, 144.1 (Ind. Pr. √sah 1. P.)
soḍha - vāraṃ vāraṃ mavaitasya soḍhaḥ / H, 2, 122.2 (PPP. √sah 1. P.)
soḍhavant - anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ // MBh, 1, 56, 9.2 (PPA. √sah 1. P.)
soḍhavya - mayaivaikena soḍhavyā marmacchedādivedanā // BoCA, 2, 41.2 (Ger. √sah 1. P.)
sahitum - idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe / Rām, Ay, 27, 20.1 (Inf. √sah 1. P.)
sahitvā - tatratyāṃ yātanāṃ ghorāṃ sahitvā śāstracoditām // SkPu (Rkh), Revākhaṇḍa, 155, 82.2 (Abs. √sah 1. P.)


√sā 6. Ā.
to bind
syāvaḥ - ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ // MBh, 1, 201, 19.2 (Ind. Pr. 1. du. √sā 6. Ā.)
syāmaḥ - kathaṃ nāviṣkṛtāḥ syāmo dhārtarāṣṭrasya māriṣa / MBh, 4, 5, 10.6 (Ind. Pr. 1. pl. √sā 6. Ā.)

syant - kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā / BoCA, 6, 131.1 (Ind. Pr. √sā 6. Ā.)
sita - sarvalokam imaṃ hanyur dharmapāśasitāstu ye / MBh, 4, 15, 19.1 (PPP. √sā 6. Ā.)


√sākṣātkṛ 8. P.

sākṣātkriyate - [..] yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyateity etat sarvam anupapannaṃ pramāṇābhāvāt // MṛgṬī, Vidyāpāda, 1, 9.1, 4.0 (Ind. Pass. 3. sg. √sākṣātkṛ 8. P.)

sākṣātkurvant - [..] samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam [..] RājMā, 3, 51.1, 6.0 (Ind. Pr. √sākṣātkṛ 8. P.)


√sākṣīkṛ 8. P.
to call to witness, to cause to attest
sākṣīkṛtya - [..] rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtyasaṃyojayāmāsa / DKCar, Pūrvapīṭhikā, 5, 25.4 (Abs. √sākṣīkṛ 8. P.)


√sātmyīkṛ 8. Ā.
sātmyīkṛta - nidrā sātmyīkṛtā yaistu rātrau ca yadi vā [..] Su, Śār., 4, 41.1 (PPP. √sātmyīkṛ 8. Ā.)


√sātmyībhū 1. Ā.

sātmyībhavati - saptarātrāt paraṃ snehaḥ sātmyībhavati sevitaḥ // Su, Cik., 31, 36.2 (Ind. Pr. 3. sg. √sātmyībhū 1. Ā.)


√sāday 10. Ā.
to afflict, to cause to sit down or be seated, to exhaust, to place down, to put in distress, to put upon or in, to ruin, to weary
sādayāmi - [..] saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayetpṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhirmadhyamabhayaṃ tasmādāha pṛthivyāstvā [..] ŚpBr, 1, 1, 2, 23.2 (Ind. Pr. 1. sg. √sāday 10. Ā.)
sādayati - [..] upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati [..] Ca, Sū., 26, 43.5 (Ind. Pr. 3. sg. √sāday 10. Ā.)
sādayet - brāhmaṇānāṃ parikleśo daivatānyapi sādayet / MBh, 3, 2, 4.1 (Opt. Pr. 3. sg. √sāday 10. Ā.)
sādayeyuḥ - divyāstramantramuditāḥ sādayeyuḥ surān api // MBh, 3, 46, 37.2 (Opt. Pr. 3. pl. √sāday 10. Ā.)
sādayiṣyati - taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati / MBh, 1, 46, 10.2 (Fut. 3. sg. √sāday 10. Ā.)

sādayant - anena vidhinā dehaṃ sādayan vijitendriyaḥ / ParāṬī, Ācārakāṇḍa, 2, 15.2, 416.2 (Ind. Pr. √sāday 10. Ā.)
sādita - sāditā mauravāḥ pāśā nisundanarakau hatau / MBh, 3, 13, 26.1 (PPP. √sāday 10. Ā.)
sādayitvā - evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ / BhāgP, 3, 19, 31.2 (Abs. √sāday 10. Ā.)


√sādh 1. P.
to accomplish, to advance, to attain an object, to be successful, to being straight to an object or end, to complete, to finish, to further, to go straight to any goal or aim, to obey, to promote, to prosper, to submit or agree to, to succeed
sādhyate - sādhyate na sa kenāpi yogī yuktaḥ samādhinā // HYP, Caturthopadeśaḥ, 108.2 (Ind. Pass. 3. sg. √sādh 1. P.)

sādhita - na śiṣṭairuktamityeva na tantrāntarasādhitam / KāvAl, 6, 27.1 (PPP. √sādh 1. P.)
sādhanīya - sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ // GherS, 3, 85.2 (Ger. √sādh 1. P.)
sādhitum - vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā / MaPu, 138, 53.1 (Inf. √sādh 1. P.)


√sādhay 10. Ā.
to enforce payment, to accomplish, to acquire, to attain one's object, to be successful, to bestow, to bring about, to bring to an end or conclusion, to collect, to complete, to conjure up, to conquer, to cure, to demonstrate, to direct or bring to a goal, to effect, to establish a truth, to execute, to find out, to fulfil, to gain, to grant, to guide straight or well, to heal, to make, to make perfect, to make ready, to make straight, to master, to obtain, to overpower, to practice with vākyam, to prepare, to proceed, to procure, to produce, to prove, to put or place in, to recover, to render, to set out, to set right, to straighten, to subdue, to subdue a disease, to substantiate, to summon, to win, to win over, to yield
sādhayāmi - [..] dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi / H, 2, 90.11 (Ind. Pr. 1. sg. √sādhay 10. Ā.)
sādhayati - [..] sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati // MṛgṬī, Vidyāpāda, 2, 6.2, 10.0 (Ind. Pr. 3. sg. √sādhay 10. Ā.)
sādhayāmaḥ - evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti / SKBh, 15.2, 1.13 (Ind. Pr. 1. pl. √sādhay 10. Ā.)
sādhayanti - tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam // MaS, 6, 75.2 (Ind. Pr. 3. pl. √sādhay 10. Ā.)
sādhayeyam - yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā / BoCA, 4, 4.1 (Opt. Pr. 1. sg. √sādhay 10. Ā.)
sādhayet - sādhayed yaḥ prayatnena devadehaṃ prapadyate // GherS, 1, 19.2 (Opt. Pr. 3. sg. √sādhay 10. Ā.)
sādhaya - uoṃ namo bhagavate uḍḍāmareśvarāya svādhikāraṃ sādhaya sādhaya svāhā / UḍḍT, 2, 50.2 (Imper. Pr. 2. sg. √sādhay 10. Ā.)
sādhayatām - vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam / MBh, 12, 79, 8.1 (Imper. Pr. 3. sg. √sādhay 10. Ā.)
asādhayam - śrutvā dārair asaṃtuṣṭo yakṣīṃ kāṃcid asādhayam // Bṛhat, 16, 31.2 (Impf. 1. sg. √sādhay 10. Ā.)
asādhayat - pāṇḍavān pīḍayāmāsa na ca kiṃcid asādhayat // MBh, 1, 55, 12.4 (Impf. 3. sg. √sādhay 10. Ā.)
sādhayiṣyāmi - svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane // MBh, 3, 197, 43.4 (Fut. 1. sg. √sādhay 10. Ā.)
sādhayiṣyasi - tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi // Rām, Ay, 31, 27.3 (Fut. 2. sg. √sādhay 10. Ā.)
sādhayiṣyati - yām avāpya mahābāhur arjunaḥ sādhayiṣyati // MBh, 3, 37, 27.3 (Fut. 3. sg. √sādhay 10. Ā.)
sādhayiṣyataḥ - [..] kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyataiti kṛtaṃ tataḥ pareṇāvyakteneti / STKau, 15.2, 1.19 (Fut. 3. du. √sādhay 10. Ā.)
sādhayiṣyāmaḥ - māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ / MBh, 2, 14, 9.2 (Fut. 1. pl. √sādhay 10. Ā.)
sādhayāmāsa - mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ // MBh, 3, 4, 5.2 (periphr. Perf. 3. sg. √sādhay 10. Ā.)
sādhyate - [..] 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate // MṛgṬī, Vidyāpāda, 2, 17.2, 10.0 (Ind. Pass. 3. sg. √sādhay 10. Ā.)
sādhyete - pradhānapuruṣāvatīndriyau sāmānyatodṛṣṭāsgplānena sādhyete yasmān mahadādi liṅgam triguṇam / SKBh, 6.2, 1.2 (Ind. Pass. 3. du. √sādhay 10. Ā.)
sādhyante - [..] iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyanteyathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam / Su, Sū., 40, 3.1 (Ind. Pass. 3. pl. √sādhay 10. Ā.)
sādhyatām - dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // RRĀ, V.kh., 6, 125.4 (Imper. Pass. 3. sg. √sādhay 10. Ā.)

sādhayant - [..] ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam [..] TantS, Viṃśam āhnikam, 54.0 (Ind. Pr. √sādhay 10. Ā.)
sādhayiṣyant - upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ / Rām, Su, 11, 42.1 (Fut. √sādhay 10. Ā.)
sādhita - tritayetyādisūtreṇa śāmbhavopāyasādhitāt // ŚiSūV, 3, 20.1, 11.0 (PPP. √sādhay 10. Ā.)
sādhayitavya - mayā buddhiprabhāvād asya maraṇaṃ sādhayitavyam / H, 1, 188.6 (Ger. √sādhay 10. Ā.)
sādhayitum - atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi [..] MṛgṬī, Vidyāpāda, 1, 9.1, 5.1 (Inf. √sādhay 10. Ā.)
sādhayitvā - kākīmudrāṃ sādhayitvā pūrayed udaraṃ mahat / GherS, 1, 23.1 (Abs. √sādhay 10. Ā.)
sādhyamāna - [..] kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ // Su, Śār., 6, 43.2 (Ind. Pass. √sādhay 10. Ā.)


√sādhāraṇīkṛ 8. P.
sādhāraṇīkṛta - tasmin saṃtyajati prāṇān mṛtyusādhāraṇīkṛte / MBh, 7, 31, 6.1 (PPP. √sādhāraṇīkṛ 8. P.)


√sāndrībhū 1. P.
to become thick
sāndrībhavati - yasya paryuṣitaṃ mūtraṃ sāndrībhavati bhājane / Ca, Nid., 4, 15.1 (Ind. Pr. 3. sg. √sāndrībhū 1. P.)
sāndrībhavet - sugandhe prakṣiped uṣṇe yathā sāndrībhaved rasaḥ / Ca, Cik., 2, 1, 40.1 (Opt. Pr. 3. sg. √sāndrībhū 1. P.)

sāndrībhūta - sāndrībhūtaṃ ca kuryāt prabhūtamadhuśarkaram / Ca, Cik., 2, 2, 8.1 (PPP. √sāndrībhū 1. P.)
sāndrībhūya - te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram [..] SūrŚ, 1, 4.2 (Abs. √sāndrībhū 1. P.)


√sāray 10. P.
to arrange, to cause to run, to push aside, to put in array, to remove, to set in motion, to strike,
sārayati - bhuktam apakarṣayatīti sārayati kledayati tathā jarayati bhuktameva // ĀyDī, Sū., 26, 43.3, 2.0 (Ind. Pr. 3. sg. √sāray 10. P.)
sārayanti - nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti // Su, Utt., 40, 16.1 (Ind. Pr. 3. pl. √sāray 10. P.)
sārayet - samāṃśaṃ tu bhaved yāvattatastenaiva sārayet / RRĀ, Ras.kh., 3, 132.1 (Opt. Pr. 3. sg. √sāray 10. P.)
sāryate - varcomiśraṃ niḥpurīṣaṃ sagandhaṃ nirgandhaṃ vā sāryate tena kṛcchrāt // Su, Utt., 40, 14.2 (Ind. Pass. 3. sg. √sāray 10. P.)

sārayant - sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa // Megh, 2, 32.2 (Ind. Pr. √sāray 10. P.)
sārita - sāritasya ca māraṇam // RasṬ, 12.2, 22.0 (PPP. √sāray 10. P.)
sārya - jāraṇena tridhā sāryaṃ drute śulbe niyojayet / RRĀ, V.kh., 8, 44.1 (Ger. √sāray 10. P.)
sārayitvā - māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / RAdhy, 1, 123.1 (Abs. √sāray 10. P.)
sāryamāṇa - vīṇāyāḥ sāryamāṇāyāḥ svanasyodaya īdṛśaḥ / Bṛhat, 17, 40.1 (Ind. Pass. √sāray 10. P.)


√siṃhīkṛ 8. Ā.
siṃhīkṛta - [..] 'sau na hi mādṛśair hi siṃhīkṛtastena vadatyabhītaḥ / MBh, 3, 133, 20.2 (PPP. √siṃhīkṛ 8. Ā.)


√sic 4. Ā.
to besprinkle or moisten with, to cast or form anything out of molten metal etc., to dip, to discharge, to emit, to emit semen, to impregnate, to infuse or pour into or on, to scatter in small drops, to shed, to soak, to sprinkle, to steep
siñcati - nāśrotriyaṃ devahavye niyuñjyān moghaṃ parā siñcati tādṛśo hi / MBh, 3, 184, 14.1 (Ind. Pr. 3. sg. √sic 4. Ā.)
siñcanti - apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā / Rām, Ay, 108, 17.1 (Ind. Pr. 3. pl. √sic 4. Ā.)
siñcet - siñcet turyaraseneti viśeṣaḥ samudīritaḥ // ŚiSūV, 3, 20.1, 15.0 (Opt. Pr. 3. sg. √sic 4. Ā.)
siñca - [..] te kṛtāntabhagini kṣamayā taraṅgaiḥ aṅgāni siñcamama śāmyatu dehadāhaḥ // GīG, 7, 73.2 (Imper. Pr. 2. sg. √sic 4. Ā.)
siñcantu - siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā / Rām, Yu, 115, 6.1 (Imper. Pr. 3. pl. √sic 4. Ā.)
asiñcata - kāṣṭhabhūtānt samālokya candro 'mṛtam asiñcata // GokP, 10, 89.2 (Impf. 3. sg. √sic 4. Ā.)
asiñcan - asiñcan salilaiścainaṃ padmotpalasugandhibhiḥ / Rām, Yu, 70, 12.1 (Impf. 3. pl. √sic 4. Ā.)
sekṣyati - [..] kauśeyaṃ jitakanakalakṣmīparimalaṃ mukundaste sākṣāt pramadasudhayā sekṣyatidṛśau // Haṃ, 1, 49.2 (Fut. 3. sg. √sic 4. Ā.)
siṣeca - asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam // Rām, Ki, 23, 20.2 (Perf. 3. sg. √sic 4. Ā.)
siṣicatuḥ - pārthaṃ siṣicatur bāṇair giriṃ meghāvivotthitau // MBh, 7, 146, 36.2 (Perf. 3. du. √sic 4. Ā.)
siṣicuḥ - rudantaḥ saha vaidehyā siṣicuḥ salilena vai // Rām, Ay, 95, 11.2 (Perf. 3. pl. √sic 4. Ā.)
sicyase - sthūlādbhir viśvato 'tyarthaṃ sicyase padmasaṃbhava / LiPu, 1, 20, 64.1 (Ind. Pass. 2. sg. √sic 4. Ā.)

siñcant - siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat // AmŚā (Komm.) zu AmarŚās, 6.1, 2.0 (Ind. Pr. √sic 4. Ā.)
sikta - suśītatoyasiktāṅgo lihyāt saktūn saśarkarān // AHS, Sū., 3, 28.2 (PPP. √sic 4. Ā.)
secya - ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // RRĀ, V.kh., 3, 37.2 (Ger. √sic 4. Ā.)
siktvā - svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / MaS, 2, 181.1 (Abs. √sic 4. Ā.)
sicyamāna - sugandhihimapānīyasicyamānapaṭālike // AHS, Sū., 3, 34.2 (Ind. Pass. √sic 4. Ā.)


√siñcay 10. P.
to sprinkle, to wet
siñcayet - siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / ŚdhS, 2, 11, 82.1 (Opt. Pr. 3. sg. √siñcay 10. P.)

siñcita - [..] sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃkuryāt // Mugh, 9, 13.2, 3.0 (PPP. √siñcay 10. P.)


√siñj 2. Ā.
to ring
siñjāna - siñjānamañjumañjīram praviveśa niveśanam // GīG, 11, 39.2 (Ind. Pr. √siñj 2. Ā.)


√sidh 1. Ā.
to chastise, to drive off, to hinder, to instruct, to ordain, to punish, to repel, to restrain, to scare away, to turn ont well or auspiciously
siddha - na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam / H, 1, 29.3 (PPP. √sidh 1. Ā.)


√sidh 4. Ā.
to be healed or cured, to arise, to attain beatitude, to attain one's aim or object, to attain the highest object, to be accomplished or fulfilled or effected or settled, to be proved or demonstrated or established, to be set right, to be successful, to be valid or admissible, to be well cooked, to become perfect, to come into existence, to conform to a person's will, to fall to a person's lot or share, to have success, to hit a mark, to hold good, to originate, to result from, to succeed, to yield to
sidhyati - [..] hi tadā kiṃ vā na sidhyati // MBhT, 5, 13.2 (Ind. Pr. 3. sg. √sidh 4. Ā.)
sidhyataḥ - anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ // MBh, 5, 37, 34.2 (Ind. Pr. 3. du. √sidh 4. Ā.)
sidhyanti - saṃtuṣṭena prayuktena sidhyanti suvicārataḥ // UḍḍT, 1, 24.2 (Ind. Pr. 3. pl. √sidh 4. Ā.)
sidhyet - [..] niyataṃ puruṣaṃ prati iti na sidhyet // TantS, 8, 66.0 (Opt. Pr. 3. sg. √sidh 4. Ā.)
sidhyetām - sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ / AHS, Nidānasthāna, 3, 37.1 (Opt. Pr. 3. du. √sidh 4. Ā.)
sidhyeyuḥ - ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam / AHS, Nidānasthāna, 4, 18.1 (Opt. Pr. 3. pl. √sidh 4. Ā.)
sidhyatu - yena kāryeṇa gacchanti tadupāyena sidhyatu // BoCA, 10, 23.2 (Imper. Pr. 3. sg. √sidh 4. Ā.)
sidhyantu - śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām / BoCA, 10, 40.1 (Imper. Pr. 3. pl. √sidh 4. Ā.)
setsyati - [..] māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya [..] SDS, Rāseśvaradarśana, 1.0 (Fut. 3. sg. √sidh 4. Ā.)
siṣidhuḥ - taṃ kṣamasveti siṣidhustataḥ sa virarāma ha // MBh, 1, 2, 6.11 (Perf. 3. pl. √sidh 4. Ā.)

sidhyant - [..] ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś [..] Su, Cik., 4, 29.1 (Ind. Pr. √sidh 4. Ā.)
siddha - cīnatantrānusāreṇa pūjayet siddhakālikām / MBhT, 1, 7.1 (PPP. √sidh 4. Ā.)


√sindūrīkṛ 8. Ā.
sindūrīkṛta - pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ [..] Mugh, 5, 49.2, 5.0 (PPP. √sindūrīkṛ 8. Ā.)


√sīv 4. P.
to join, to darn, to sew, to sew on, to stitch, to stitch together, to unite
sīvyet - sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā // Su, Sū., 25, 20.2 (Opt. Pr. 3. sg. √sīv 4. P.)
sīvyantām - sīvyantām ajinair bhastrās teṣāṃ viparivartitaiḥ // Bṛhat, 18, 487.2 (Imper. Pass. 3. pl. √sīv 4. P.)

syūta - matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi // MBh, 3, 154, 35.2 (PPP. √sīv 4. P.)
sīvya - sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ // Su, Sū., 25, 16.2 (Ger. √sīv 4. P.)
syūtvā - khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇavad ācaret / AHS, Utt., 22, 1.3 (Abs. √sīv 4. P.)


√sīvay 10. P.
to sew, to sew up
sīvayet - sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet / RRĀ, Ras.kh., 6, 13.1 (Opt. Pr. 3. sg. √sīvay 10. P.)


√su 5. P.
to distil, to extract, to prepare, to press out
sunvanti - [..] śraddhayā svargaṃ lokaṃ brāhmaṇās tena sunvanty ṛṣayo 'ntataḥ striyaḥ kevala ātmany [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 22.2 (Ind. Pr. 3. pl. √su 5. P.)
sunavāma - jātavedase sunavāma durgāmantro'yamucyate // MaPu, 93, 46.2 (Imper. Pr. 1. pl. √su 5. P.)
asunavam - acinavam asunavam ity ādau lakārasya saty api [..] KāśVṛ, 1, 1, 5.1, 1.19 (Impf. 1. sg. √su 5. P.)
soṣyati - tasmād āhuḥ soṣyaty asoṣṭeti / ChāUp, 3, 17, 5.1 (Fut. 3. sg. √su 5. P.)
sasūva - sasūveti nigame // Aṣṭ, 7, 4, 74.0 (Perf. 3. sg. √su 5. P.)
suṣuvatuḥ - vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam // MBh, 3, 133, 24.3 (Perf. 3. du. √su 5. P.)

suta - apibacca sutaṃ somam indreṇa saha kauśikaḥ / MBh, 1, 165, 44.3 (PPP. √su 5. P.)


√sukhākṛ 8. Ā.
to make happy
sukhākaroti - tad yathā strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti / STKau, 13.2, 1.19 (Ind. Pr. 3. sg. √sukhākṛ 8. Ā.)


√sukhīkṛ 8. P.
sukhīkṛta - yathāsukhīkṛtaścātmā mayāyaṃ sarvadehinām / BoCA, 3, 12.1 (PPP. √sukhīkṛ 8. P.)


√sukhībhū 1. Ā.
to become happy
sukhībhavet - sukhībhavet tridivase rasasya krāmaṇaṃ bhavet / ĀK, 1, 6, 113.1 (Opt. Pr. 3. sg. √sukhībhū 1. Ā.)
sukhībhava - sukhībhava mahābāho sītā bhavatu duḥkhitā // Rām, Yu, 51, 34.2 (Imper. Pr. 2. sg. √sukhībhū 1. Ā.)


√supattrīkṛ 8. Ā.
supattrīkṛta - khanijaṃ rasavādotthaṃ supattrīkṛtaśodhitam / Mugh, 3, 10.2, 8.1 (PPP. √supattrīkṛ 8. Ā.)
supattrīkṛtya - khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam / RSK, 2, 5.1 (Abs. √supattrīkṛ 8. Ā.)


√supūjay 10. Ā.

supūjayet - gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet // RRS, 6, 29.2 (Opt. Pr. 3. sg. √supūjay 10. Ā.)

supūjita - devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam / MBh, 3, 204, 6.1 (PPP. √supūjay 10. Ā.)


√supeṣay 10. P.

supeṣayet - tulārdhasammitaṃ taulyaṃ haritālaṃ supeṣayet / RAK, 1, 57.1 (Opt. Pr. 3. sg. √supeṣay 10. P.)

supeṣita - nagavṛttikavarṣābhūbilvamūlaiḥ supeṣitaiḥ // Su, Cik., 20, 12.2 (PPP. √supeṣay 10. P.)


√suprabuddhīkṛ 8. P.

suprabuddhīkriyate - [..] tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate // SpKāNi, 1, 17.2, 5.0 (Ind. Pass. 3. sg. √suprabuddhīkṛ 8. P.)


√suprasad 1. P.

suprasīdati - yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati // BhāgP, 1, 2, 5.2 (Ind. Pr. 3. sg. √suprasad 1. P.)

suprasanna - sāyaṃ prātaḥ suprasannātmarūpā loke viprā mānavāścetare 'pi / MBh, 1, 53, 20.2 (PPP. √suprasad 1. P.)


√surakṣay 10. P.

surakṣayet - grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / RRĀ, V.kh., 10, 44.1 (Opt. Pr. 3. sg. √surakṣay 10. P.)


√surabhīkṛ 8. Ā.
to perfume
surabhīkaroti - yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti // KumS, 1, 9.2 (Ind. Pr. 3. sg. √surabhīkṛ 8. Ā.)

surabhīkṛta - kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ / ṚtuS, Dvitīyaḥ sargaḥ, 22.1 (PPP. √surabhīkṛ 8. Ā.)


√sulabhībhū 1. Ā.
to be easy to obtain
sulabhībhūta - durlabhaḥ sulabhībhūtas tasmāt svīkriyatām ayam / Bṛhat, 21, 112.1 (PPP. √sulabhībhū 1. Ā.)


√suṣirīkṛ 8. P.
suṣirīkṛta - [..] palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃgambhīraṃ navairāmalakaiḥ pūraṇīyam // SaAHS, Utt., 39, 32.2, 1.0 (PPP. √suṣirīkṛ 8. P.)


√susādhay 10. P.

susādhayet - sthitaṃ vaiśākhamāse tu pūrṇamāsyāṃ susādhayet / RRĀ, Ras.kh., 8, 11.1 (Opt. Pr. 3. sg. √susādhay 10. P.)

susādhya - susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam / ĀK, 1, 17, 3.1 (Ger. √susādhay 10. P.)


√susthirībhū 1. P.
susthirībhūya - tatraiva susthirībhūya tena sārdhaṃ vilīyate // HYP, Caturthopadeśaḥ, 89.2 (Abs. √susthirībhū 1. P.)


√sū 1. Ā.
to appoint or consecrate to, to bestow, to create, to grant, to hurl upon, to impel, to produce, to set in motion, to urge, to vivify
sūte - tattatsaṃvidgarbhe mantras tattatphalaṃ sūte // TantS, Dvāviṃśam āhnikam, 33.2 (Ind. Pr. 3. sg. √sū 1. Ā.)
suvāte - te suvāte 'straśastrāṇi śataṃ paramabhāsvaram // Rām, Bā, 20, 15.2 (Ind. Pr. 3. du. √sū 1. Ā.)
sūyanti - supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ // MBh, 3, 149, 33.2 (Ind. Pr. 3. pl. √sū 1. Ā.)
sava - tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija / SkPu (Rkh), Revākhaṇḍa, 209, 26.1 (Imper. Pr. 2. sg. √sū 1. Ā.)
asūta - asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ / RājNi, Ānūpādivarga, 39.1 (Impf. 3. sg. √sū 1. Ā.)
suṣuve - suṣuve yamamitraghnaṃ kausalyānandavardhanam / Rām, Ay, 84, 11.1 (Perf. 1. sg. √sū 1. Ā.)
suṣuve - aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī // BhāgP, 11, 7, 57.2 (Perf. 3. sg. √sū 1. Ā.)
suṣuvire - tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān / MBh, 1, 58, 7.2 (Perf. 3. pl. √sū 1. Ā.)
sūyate - niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ / MBh, 3, 3, 8.1 (Ind. Pass. 3. sg. √sū 1. Ā.)

sūta - kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ / MaS, 10, 11.1 (PPP. √sū 1. Ā.)
sūtvā - parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana // MBh, 5, 130, 31.2 (Abs. √sū 1. Ā.)


√sūkṣmīkṛ 8. Ā.
to weaken
sūkṣmīkṛta - [..] satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtāyāvad dagdhabījakalpā iti // YSBh, 2, 11.1, 1.1 (PPP. √sūkṣmīkṛ 8. Ā.)


√sūkṣmībhū 1. Ā.
to become subtile
sūkṣmībhūta - tatra tripathamadhye tu sūkṣmībhūtā vyavasthitā // AmŚā, 1, 61.1 (PPP. √sūkṣmībhū 1. Ā.)


√sūd 1. P.

sūdet - tadauṣadhyā rasastambhastena vaṅgaṃ sūdet punaḥ / RAK, 1, 446.1 (Opt. Pr. 3. sg. √sūd 1. P.)


√sūday 10. Ā.
to overcome, to suppress, to win a victory over ...
sūdayāmi - parigheṇātighoreṇa sūdayāmi sahānugam // Rām, Su, 56, 102.2 (Ind. Pr. 1. sg. √sūday 10. Ā.)
sūdayase - yena sūdayase śatrūn samare sūryavarcasā / Rām, Yu, 99, 27.1 (Ind. Pr. 2. sg. √sūday 10. Ā.)
sūdayanti - asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti // MaPu, 25, 47.3 (Ind. Pr. 3. pl. √sūday 10. Ā.)
sūdayet - ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃstu sūdayet // MBh, 12, 120, 47.2 (Opt. Pr. 3. sg. √sūday 10. Ā.)
sūdayema - sūdayema mahābāho deśakālo hyayaṃ nṛpa // MBh, 3, 154, 24.2 (Opt. Pr. 1. pl. √sūday 10. Ā.)
asūdayam - āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam / Rām, Su, 56, 134.1 (Impf. 1. sg. √sūday 10. Ā.)
asūdayat - meḍhre vajrāstramādāya dānavaṃ tamasūdayat / MaPu, 156, 37.1 (Impf. 3. sg. √sūday 10. Ā.)
asūdayan - [..] tu tataḥ putrā diteḥ putrān asūdayan // Rām, Bā, 44, 25.2 (Impf. 3. pl. √sūday 10. Ā.)
sūdayiṣyāmi - iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam // MBh, 3, 154, 44.2 (Fut. 1. sg. √sūday 10. Ā.)
sūdayiṣyasi - anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi / MBh, 14, 30, 8.1 (Fut. 2. sg. √sūday 10. Ā.)
sūdayiṣyati - bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān // MBh, 5, 50, 42.2 (Fut. 3. sg. √sūday 10. Ā.)
sūdayiṣyanti - sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ // MBh, 3, 188, 78.2 (Fut. 3. pl. √sūday 10. Ā.)
sūdayāmāsa - tena daityasahasrāṇi sūdayāmāsa satvaraḥ // MaPu, 150, 66.2 (periphr. Perf. 3. sg. √sūday 10. Ā.)

sūdayant - pūrvadevāśca devāśca sūdayantaḥ parasparam // MaPu, 138, 6.2 (Ind. Pr. √sūday 10. Ā.)
sūdita - parikrāntā mahī sarvā sattvavantaś ca sūditāḥ / Rām, Bā, 39, 7.1 (PPP. √sūday 10. Ā.)
sūdayitvā - sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam / Rām, Ki, 10, 17.1 (Abs. √sūday 10. Ā.)


√sṛ 1. Ā.
verpichen [d.h. versiegeln],
sarati - śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug [..] Su, Nid., 10, 6.1 (Ind. Pr. 3. sg. √sṛ 1. Ā.)
saranti - prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ / MBh, 12, 271, 52.1 (Ind. Pr. 3. pl. √sṛ 1. Ā.)
saret - saredapasaredvāpi puraḥ paścān nirūpya ca / BoCA, 5, 38.1 (Opt. Pr. 3. sg. √sṛ 1. Ā.)
sara - oṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru ṭha ṭhaḥ / RRĀ, Ras.kh., 7, 69.1 (Imper. Pr. 2. sg. √sṛ 1. Ā.)
asaran - tantrībandhā yathāsthānam asaran dhaivatādikam // Bṛhat, 17, 146.2 (them. Aor. 3. pl. √sṛ 1. Ā.)
sasāra - tvaramāṇo janasthānaṃ sasārābhimukhas tadā // Rām, Ār, 42, 21.2 (Perf. 3. sg. √sṛ 1. Ā.)

sarant - taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ / Megh, 1, 57.1 (Ind. Pr. √sṛ 1. Ā.)
sṛta - sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet / AHS, Cikitsitasthāna, 12, 31.1 (PPP. √sṛ 1. Ā.)
sṛtavant - tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā / MBh, 1, 6, 7.1 (PPA. √sṛ 1. Ā.)
sartavya - udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā / MBh, 5, 134, 12.1 (Ger. √sṛ 1. Ā.)
saritum - ādāya ca na śaktāsmi putrān saritum anyataḥ // MBh, 1, 221, 5.2 (Inf. √sṛ 1. Ā.)
sṛtvā - sṛtvā provāca medhāvī śreya icchāmi veditum // MBh, 12, 124, 27.2 (Abs. √sṛ 1. Ā.)


√sṛj 1. P.
to acquire, to be let loose or emitted or created. etc., to beget, to bestow, to cast, to cast or let go, to cause to go quickly, to cause to flow, to create, to discharge, to draw out and twist, to emit, to emit from one's self, to employ, to fasten to, to get, to grant, to hang on, to hasten, to hurl at, to let go or fly, to let loose, to obtain, to open, to pour forth, to proclaim, to procreate, to procure, to produce, to publish, to release, to run, to set free, to shed, to speed, to spin, to take, to throw, to turn or direct, to twist, to use, to utter, to wind
sṛjāmi - abhyutthānam adharmasya tadātmānaṃ sṛjāmyaham // MBh, 3, 187, 26.2 (Ind. Pr. 1. sg. √sṛj 1. P.)
sṛjasi - tvaṃ māyayā triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasi lumpasi tadguṇasthaḥ / BhāgP, 11, 6, 8.1 (Ind. Pr. 2. sg. √sṛj 1. P.)
sṛjati - [..] kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjatiīśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham // TantS, 8, 18.0 (Ind. Pr. 3. sg. √sṛj 1. P.)
sṛjataḥ - śarīram etau sṛjataḥ pitā mātā ca bhārata / MBh, 12, 109, 17.2 (Ind. Pr. 3. du. √sṛj 1. P.)
sṛjanti - guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān / BhāgP, 11, 10, 31.1 (Ind. Pr. 3. pl. √sṛj 1. P.)
sṛjeyam - akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam / SkPu (Rkh), Revākhaṇḍa, 9, 24.1 (Opt. Pr. 1. sg. √sṛj 1. P.)
sṛjeḥ - icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama / MBh, 1, 99, 3.36 (Opt. Pr. 2. sg. √sṛj 1. P.)
sṛjet - saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ // MaS, 7, 214.2 (Opt. Pr. 3. sg. √sṛj 1. P.)
sṛjetām - sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ // MBh, 7, 158, 55.2 (Opt. Pr. 3. du. √sṛj 1. P.)
sṛjeyuḥ - lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ / MaS, 9, 312.1 (Opt. Pr. 3. pl. √sṛj 1. P.)
sṛjai - sa īkṣata lokān nu sṛjā iti // AitUp, 1, 1, 1.3 (Imper. Pr. 1. sg. √sṛj 1. P.)
sṛja - prajāḥ sṛja yathāpūrvaṃ yāś ca mayy anuśerate // BhāgP, 3, 9, 43.2 (Imper. Pr. 2. sg. √sṛj 1. P.)
sṛjata - tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ / BhāgP, 3, 12, 5.1 (Imper. Pr. 2. pl. √sṛj 1. P.)
asṛjam - patīn prajānām asṛjaṃ maharṣīn ādito daśa // MaS, 1, 34.2 (Impf. 1. sg. √sṛj 1. P.)
asṛjat - karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ / MaS, 1, 22.1 (Impf. 3. sg. √sṛj 1. P.)
asṛjetām - asṛjetāṃ tu ṣaṭ putrāñśṛṇu tāsāṃ prajāvidhim // MBh, 3, 211, 9.2 (Impf. 3. du. √sṛj 1. P.)
asṛjan - ete manūṃs tu saptān yān asṛjan bhūritejasaḥ / MaS, 1, 36.1 (Impf. 3. pl. √sṛj 1. P.)
srakṣyāmi - tenaiva me dṛśam anuspṛśatād yathāhaṃ srakṣyāmi pūrvavad idaṃ praṇatapriyo 'sau // BhāgP, 3, 9, 22.2 (Fut. 1. sg. √sṛj 1. P.)
srakṣyati - athocyate sargādāv upādānam api devaḥ srakṣyatīti / MṛgṬī, Vidyāpāda, 9, 5.2, 3.1 (Fut. 3. sg. √sṛj 1. P.)
asrākṣīḥ - brahmā dṛṣṭvābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ / LiPu, 1, 70, 315.1 (athem. s-Aor. 2. sg. √sṛj 1. P.)
asrākṣīt - asrākṣīd bhagavān viśvaṃ guṇamayātmamāyayā / BhāgP, 3, 7, 4.1 (athem. s-Aor. 3. sg. √sṛj 1. P.)
sasarja - apa eva sasarjādau tāsu vīryam avāsṛjat // MaS, 1, 8.2 (Perf. 3. sg. √sṛj 1. P.)
sasarjatuḥ - tayoḥ sutau saumya sasarjatus tatkālena śukraśca bṛhaspatiśca // BCar, 1, 41.2 (Perf. 3. du. √sṛj 1. P.)
sasṛjuḥ - cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ // Rām, Bā, 16, 8.2 (Perf. 3. pl. √sṛj 1. P.)
sṛjyate - śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca // ŚiSūV, 2, 8.1, 1.0 (Ind. Pass. 3. sg. √sṛj 1. P.)
sṛjyante - tatra śāstrāntaramuktā api sṛjyante // TantS, 6, 43.0 (Ind. Pass. 3. pl. √sṛj 1. P.)
sṛjyatām - sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ // MBh, 1, 203, 10.3 (Imper. Pass. 3. sg. √sṛj 1. P.)
srākṣīḥ - prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana // MBh, 5, 186, 1.3 (Proh. 2. sg. √sṛj 1. P.)

sṛjant - [..] eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ [..] TantS, 8, 25.0 (Ind. Pr. √sṛj 1. P.)
srakṣyamāṇa - [..] parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ [..] TantS, 8, 25.0 (Fut. √sṛj 1. P.)
sṛṣṭa - [..] ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ // RājNi, Gr., 1.2 (PPP. √sṛj 1. P.)
sṛṣṭavant - sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // MaS, 1, 61.2 (PPA. √sṛj 1. P.)
sṛjya - nirāse tasya sṛṣṭyādeḥ sṛjyasyāpy aprakāśanāt // ŚiSūV, 3, 32.1, 12.0 (Ger. √sṛj 1. P.)
sraṣṭum - sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ // MaS, 1, 25.2 (Inf. √sṛj 1. P.)
sṛṣṭvā - sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān / MṛgṬī, Vidyāpāda, 1, 1.2, 34.2 (Abs. √sṛj 1. P.)
sṛjyamāna - sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // MaS, 1, 28.2 (Ind. Pass. √sṛj 1. P.)


√sṛp 1. Ā.
to glide noiselessly and with bended body and hand in hand, to crawl, to creep, to glide, to move gently or cautiously, to slink, to slip into
sarpati - takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati // HYP, Tṛtīya upadeshaḥ, 45.2 (Ind. Pr. 3. sg. √sṛp 1. Ā.)
sarpanti - na ca sarpanti sattvāni vyālā na prasaranti ca / Rām, Ay, 53, 5.1 (Ind. Pr. 3. pl. √sṛp 1. Ā.)
sarpet - pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / Mugh, 4, 16.2, 5.2 (Opt. Pr. 3. sg. √sṛp 1. Ā.)
asīsṛpat - [..] me 'cīkṛpad brahmā sādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (redupl. Aor. 3. sg. √sṛp 1. Ā.)

sarpant - ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm / AmŚ, 1, 76.1 (Ind. Pr. √sṛp 1. Ā.)
sṛpta - [..] ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ / ChāUp, 8, 6, 2.2 (PPP. √sṛp 1. Ā.)
sarpitum - [..] ca bāṇāntare vāyur asya śaknoti sarpitum // MBh, 4, 53, 59.2 (Inf. √sṛp 1. Ā.)


√secay 10. Ā.

secayet - [..] mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayettena jvaravimuktir bhavati niścitam / UḍḍT, 9, 26.8 (Opt. Pr. 3. sg. √secay 10. Ā.)

secita - prathame viṣavege tu vānte śītāmbusecitam / Su, Ka., 2, 40.1 (PPP. √secay 10. Ā.)
secayitvā - secayitvātha bhagavānbrahmaṇā munibhiḥ samam / LiPu, 1, 29, 32.1 (Abs. √secay 10. Ā.)


√sev 1. Ā.
to cherish, to cultivate, to devote or apply one's self to, to do, to dwell or stay near or in, to employ, to enjoy sexually, to exist or be found in anything, to fan, to foster, to frequent, to haunt, to have sexual intercourse with, to honour, to inhabit, to live in, to obey, to perform, to practise, to present with, to refresh by soft breezes, to remain or stay at, to resort to, to serve, to study, to use, to wait or attend upon, to worship
seve - seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ // MBh, 3, 222, 21.2 (Ind. Pr. 1. sg. √sev 1. Ā.)
sevase - kaccin na lokāyatikān brāhmaṇāṃs tāta sevase / Rām, Ay, 94, 32.1 (Ind. Pr. 2. sg. √sev 1. Ā.)
sevate - sāpi lakṣmīr yaccaraṇaṃ sevate tadanādṛtā // SātT, 8, 17.2 (Ind. Pr. 3. sg. √sev 1. Ā.)
sevete - [..] avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā sevetaevaṃ saṃvatsareṇāgado bhavati // Su, Cik., 14, 18.1 (Ind. Pr. 3. du. √sev 1. Ā.)
sevante - sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / RArṇ, 16, 85.1 (Ind. Pr. 3. pl. √sev 1. Ā.)
sevethāḥ - sevethāḥ paramaprīto yato dharmastato jayaḥ / MBh, 7, 158, 62.1 (Opt. Pr. 2. sg. √sev 1. Ā.)
seveta - nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam // AHS, Sū., 2, 37.2 (Opt. Pr. 3. sg. √sev 1. Ā.)
severan - severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye // Ca, Cik., 1, 35.2 (Opt. Pr. 3. pl. √sev 1. Ā.)
sevasva - tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam / BCar, 9, 67.1 (Imper. Pr. 2. sg. √sev 1. Ā.)
sevatām - kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti // Bṛhat, 10, 144.2 (Imper. Pr. 3. sg. √sev 1. Ā.)
sevata - avyagramanaso yūyaṃ madhu sevata vānarāḥ // Rām, Su, 60, 1.2 (Imper. Pr. 2. pl. √sev 1. Ā.)
asevata - varṣe meghodakaklinno vīrāsanam asevata / Rām, Utt, 10, 4.1 (Impf. 3. sg. √sev 1. Ā.)
asevanta - asevanta bhujiṣyā vai durjanācaritaṃ vidhim // MBh, 12, 221, 66.2 (Impf. 3. pl. √sev 1. Ā.)
seviṣyati - rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // Rām, Ay, 39, 9.2 (Fut. 3. sg. √sev 1. Ā.)
seviṣyante - garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // Megh, 1, 10.2 (Fut. 3. pl. √sev 1. Ā.)
aseviṣi - praṇamya tadanujñātaṃ mañcāntaram aseviṣi // Bṛhat, 11, 2.2 (athem. is-Aor. 1. sg. √sev 1. Ā.)
aseviṣātām - [..] ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām / KumS, 7, 42.1 (athem. is-Aor. 3. du. √sev 1. Ā.)
siṣeve - [..] kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve // MṛgṬī, Vidyāpāda, 1, 3.2, 1.0 (Perf. 3. sg. √sev 1. Ā.)
siṣevire - kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire // MaPu, 23, 23.2 (Perf. 3. pl. √sev 1. Ā.)
sevyase - [..] jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyasekadācin na sevyase ca / H, 3, 29.1 (Ind. Pass. 2. sg. √sev 1. Ā.)
sevyate - suhṛdo'pyudvijante'smād dadāti na ca sevyate / BoCA, 6, 5.1 (Ind. Pass. 3. sg. √sev 1. Ā.)
sevyante - kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ / H, 2, 28.3 (Ind. Pass. 3. pl. √sev 1. Ā.)
sevyatām - śīghrasiddhikarameva sevyatāṃ krāmaṇārtham anupānamatra vai // RRĀ, Ras.kh., 3, 1.2 (Imper. Pass. 3. sg. √sev 1. Ā.)

sevant - tvāṃ sevatāṃ surakṛtā bahavo 'ntarāyāḥ / BhāgP, 11, 4, 10.1 (Ind. Pr. √sev 1. Ā.)
sevita - yena saṃvatsaro dṛṣṭaḥ sakṛt kāmaḥ susevitaḥ / SmaDī, 1, 10.1 (PPP. √sev 1. Ā.)
sevitavya - daśalakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ // MaS, 6, 91.2 (Ger. √sev 1. Ā.)
sevitum - [..] bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum // Rām, Ay, 31, 33.2 (Inf. √sev 1. Ā.)
sevitvā - sevitvā tadahaḥ svapyād athavā punarullikhet / AHS, Cikitsitasthāna, 1, 159.1 (Abs. √sev 1. Ā.)
sevyamāna - sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // BoCA, 4, 33.2 (Ind. Pass. √sev 1. Ā.)


√sevay 10. P.
to attend upon, to cherish, to honour, to serve, to tend
sevayet - tato rasāyanaṃ divyaṃ sevayet siddhimāpnuyāt / RRĀ, Ras.kh., 3, 196.1 (Opt. Pr. 3. sg. √sevay 10. P.)

sevayitvā - mārge tu jahnunā pītā sevayitvā tu taṃ munim // GokP, 11, 43.2 (Abs. √sevay 10. P.)


√skand 1. Ā.
to be lost, to be spilt or effused, to cover, to dart, to drop, to emit seminal fluid, to fall down, to hop, to jump, to leap, to leap upon, to perish, to spring, to spurt out
skandati - [..] cānyad tāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminn avarundhe sa yad oṃpūrvān [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 39.7 (Ind. Pr. 3. sg. √skand 1. Ā.)
skandet - pratijagrāha mithyā me na skanded reta ityuta / MBh, 1, 57, 40.1 (Opt. Pr. 3. sg. √skand 1. Ā.)
askandat - [..] apaśyat tām asyekṣamāṇasya svayaṃ reto 'skandat tad apsu pratyatiṣṭhat tās tatraivābhyaśrāmyad [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 3.0 (Impf. 3. sg. √skand 1. Ā.)
caskanda - tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe / MBh, 1, 121, 4.3 (Perf. 3. sg. √skand 1. Ā.)

skanna - teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave / Rām, Bā, 36, 26.1 (PPP. √skand 1. Ā.)


√skanday 10. Ā.
to ejaculate, to spill
skandayati - prakṛtyā hyudakaṃ śītaṃ skandayatyati śoṇitam / Su, Sū., 12, 21.1 (Ind. Pr. 3. sg. √skanday 10. Ā.)
skandayet - ekaḥ śayīta sarvatra na retaḥ skandayet kvacit / MaS, 2, 180.1 (Opt. Pr. 3. sg. √skanday 10. Ā.)

skandayant - kāmāddhi skandayan reto hinasti vratam ātmanaḥ // MaS, 2, 180.2 (Ind. Pr. √skanday 10. Ā.)
skandita - gominām eva te vatsā moghaṃ skanditam ārṣabham // MaS, 9, 49.2 (PPP. √skanday 10. Ā.)


√skambh 9. P.
to establish, to fix, to make firm, to support
skabhnāti - tadā skabhnāti tenorū stabdhau śītāvacetanau // AHS, Nidānasthāna, 15, 49.2 (Ind. Pr. 3. sg. √skambh 9. P.)


√skhal 1. P.
to fluctuate, to stumble, to totter, to trip, to waver
skhalati - [..] āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalatitat purīṣam // PABh, 1, 12, 4.0 (Ind. Pr. 3. sg. √skhal 1. P.)
skhalanti - kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare // Rām, Su, 60, 11.2 (Ind. Pr. 3. pl. √skhal 1. P.)
skhalet - dhāvan nimīlya vā netre na skhalen na pated iha // BhāgP, 11, 2, 35.2 (Opt. Pr. 3. sg. √skhal 1. P.)
askhalat - prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // Rām, Ār, 58, 1.2 (Impf. 3. sg. √skhal 1. P.)
caskhaluḥ - vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ / Rām, Yu, 83, 33.1 (Perf. 3. pl. √skhal 1. P.)

skhalant - skhaladvācaṃ ca jānīyāt pitṛgrahavaśīkṛtam // AHS, Utt., 4, 42.2 (Ind. Pr. √skhal 1. P.)
skhalita - snehottharomā skhalitākṣaras taṃ muñcañchucaḥ prāñjalir ābabhāṣe // BhāgP, 3, 4, 14.2 (PPP. √skhal 1. P.)


√skhalay 10. P.
skhalayant - nayanāny aruṇāni ghūrṇayan vacanāni skhalayan pade pade / KumS, 4, 12.1 (Ind. Pr. √skhalay 10. P.)


√stan 1. Ā.
to resound, to reverberate, to roar, to thunder, to utter inarticulate sounds
stanant - pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale // Rām, Ki, 10, 16.2 (Ind. Pr. √stan 1. Ā.)


√stanay 10. P.

stanayati - vidyotate stanayati sa pratihāraḥ // ChāUp, 2, 3, 1.5 (Ind. Pr. 3. sg. √stanay 10. P.)

stanayant - sa vajrakūṭāṅganipātavegaviśīrṇakukṣiḥ stanayann udanvān / BhāgP, 3, 13, 29.1 (Ind. Pr. √stanay 10. P.)


√stabdhīkṛ 8. Ā.
to stiffen
stabdhīkṛtya - [..] mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtyatiṣṭha / H, 1, 84.3 (Abs. √stabdhīkṛ 8. Ā.)


√stambh 9. Ā.
to arrest, to be firmly fixed or supported or propped, to become solid, to become stiff or immovable, to fix firmly, to make stiff or immovable, to paralyze, to prop, to reach up to, to rest or lean on, to stop, to stop up, to support, to support or hold up by contact with, to sustain
stabhnāti - stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // RCint, 8, 160.2 (Ind. Pr. 3. sg. √stambh 9. Ā.)
stambhet - hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / RArṇ, 10, 19.1 (Opt. Pr. 3. sg. √stambh 9. Ā.)
tastambha - tastambha devī balavadyogayuktā tapodhanā // MaPu, 47, 95.2 (Perf. 3. sg. √stambh 9. Ā.)
tastambhire - sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ // MBh, 12, 176, 4.2 (Perf. 3. pl. √stambh 9. Ā.)
stabhyate - sphuratyati sirājālaṃ stabhyate ca śirodharā / Ca, Sū., 17, 21.1 (Ind. Pass. 3. sg. √stambh 9. Ā.)
stabhyete - stabhyete pratibuddhasya hanū manye tathākṣiṇī / Ca, Indr., 5, 24.1 (Ind. Pass. 3. du. √stambh 9. Ā.)
stabhyante - stabhyante na vipacyante kurvanti viṣamajvaram // Ca, Cik., 3, 161.2 (Ind. Pass. 3. pl. √stambh 9. Ā.)

stabdha - raktākṣaṃ krodhanaṃ stabdhadṛṣṭiṃ vakragatiṃ calam // AHS, Utt., 4, 19.2 (PPP. √stambh 9. Ā.)
stambhanīya - stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ / AHS, Sū., 17, 22.1 (Ger. √stambh 9. Ā.)
stabdhvā - sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat / MBh, 3, 166, 12.1 (Abs. √stambh 9. Ā.)
stabhyamāna - rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ // Su, Sū., 35, 38.2 (Ind. Pass. √stambh 9. Ā.)


√stambhay 10. Ā.
to arrest, to arrest, to check, to erect, to establish, to fix, to make solid, to make stiff or rigid, to paralyze, to restrain, to stop, to suppress,
stambhayati - [..] caṃ chaṃ chaṃ avilambaṃ vaktuḥ stambhayativācam ālokanāt / UḍḍT, 14, 17.3 (Ind. Pr. 3. sg. √stambhay 10. Ā.)
stambhayanti - yāntas tiryak tanuṃ sarvāṃ daṇḍavat stambhayanti cet // AHS, Sū., 8, 12.2 (Ind. Pr. 3. pl. √stambhay 10. Ā.)
stambhayeyam - grāhanakrākulajalaṃ stambhayeyaṃ kathaṃcana // Rām, Yu, 15, 6.2 (Opt. Pr. 1. sg. √stambhay 10. Ā.)
stambhayet - kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham / HYP, Tṛtīya upadeshaḥ, 73.1 (Opt. Pr. 3. sg. √stambhay 10. Ā.)
stambhaya - uoṃ namo bhagavate uḍḍāmareśvarāya jalaṃ stambhaya stambhaya huṃ phaṭ svāhā / UḍḍT, 2, 8.1 (Imper. Pr. 2. sg. √stambhay 10. Ā.)
astambhayam - astambhayaṃ mahābāho śālvabāṇaprapīḍitam // MBh, 3, 22, 9.2 (Impf. 1. sg. √stambhay 10. Ā.)
astambhayat - tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā // SkPu, 13, 35.3 (Impf. 3. sg. √stambhay 10. Ā.)
stambhayāmāsa - tasya praharato bāhuṃ stambhayāmāsa bhārgavaḥ // MBh, 3, 124, 17.2 (periphr. Perf. 3. sg. √stambhay 10. Ā.)

stambhayant - stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muṣṇatī / AHS, Nidānasthāna, 4, 26.1 (Ind. Pr. √stambhay 10. Ā.)
stambhita - guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā [..] UḍḍT, 15, 8.5 (PPP. √stambhay 10. Ā.)
stambhayitum - ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet / Rām, Ki, 63, 14.1 (Inf. √stambhay 10. Ā.)
stambhayitvā - [..] śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvātad ambhaḥ / MBh, 1, 1, 151.1 (Abs. √stambhay 10. Ā.)


√stambhībhū 1. Ā.

stambhībhavati - mātṛjaṅghā hi vatsasya stambhībhavati bandhane // H, 1, 30.4 (Ind. Pr. 3. sg. √stambhībhū 1. Ā.)

stambhībhūta - praharṣaharito rājā stambhībhūta iva kṣaṇam // MBh, 1, 192, 17.8 (PPP. √stambhībhū 1. Ā.)


√stu 1. P.
to celebrate, to extol, to praise
staumi - svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn / BoCA, 2, 23.1 (Ind. Pr. 1. sg. √stu 1. P.)
stauṣi - yāṃśca tān stauṣi satataṃ duryodhanaripūn dvija / MBh, 7, 133, 62.1 (Ind. Pr. 2. sg. √stu 1. P.)
stauti - śabdastāvadacittatvātsa māṃ stautītyasaṃbhavaḥ / BoCA, 6, 94.1 (Ind. Pr. 3. sg. √stu 1. P.)
stumaḥ - [..] yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatk±ptakalpitapramātṛpadanimajjanena samāviśāmaḥ [..] SpKāNi, 1, 1.2, 1.0 (Ind. Pr. 1. pl. √stu 1. P.)
stuvanti - bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai // SātT, 2, 7.2 (Ind. Pr. 3. pl. √stu 1. P.)
stuvīta - [..] iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvītatanmayībhāvam aśaṅkitaṃ labdhum // TantS, Viṃśam āhnikam, 9.0 (Opt. Pr. 3. sg. √stu 1. P.)
stuvīmahi - [..] yaṃ hi vayaṃ mahimnā svena stuvīmahisa jātvapi naiva naśyet // RājNi, Rogādivarga, 55.2 (Opt. Pr. 1. pl. √stu 1. P.)
stuvantu - stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ / MBh, 5, 138, 26.1 (Imper. Pr. 3. pl. √stu 1. P.)
astaut - astaud visargābhimukhas tam īḍyam avyaktavartmany abhiveśitātmā // BhāgP, 3, 8, 33.2 (Impf. 3. sg. √stu 1. P.)
astuvātām - tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe / Bṛhat, 18, 379.1 (Impf. 3. du. √stu 1. P.)
astuvan - [..] tam ṛgbhir yajurbhiś ca sāmabhiś cāstuvannatāḥ / MṛgT, Vidyāpāda, 1, 19.1 (Impf. 3. pl. √stu 1. P.)
stoṣyāmi - kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ / SkPu, 16, 5.2 (Fut. 1. sg. √stu 1. P.)
stoṣyase - stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt // MBh, 3, 183, 14.3 (Fut. 2. sg. √stu 1. P.)
stoṣyati - stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ / GarPu, 1, 89, 70.1 (Fut. 3. sg. √stu 1. P.)
stoṣyāmaḥ - stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa / LiPu, 1, 95, 29.1 (Fut. 1. pl. √stu 1. P.)
stoṣyanti - ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye / MaPu, 154, 84.1 (Fut. 3. pl. √stu 1. P.)
stotā - stotā / KāśVṛ, 1, 1, 2.1, 1.5 (periphr. Fut. 3. sg. √stu 1. P.)
astuvat - vavande caraṇau śambhorastuvacca pitāmahaḥ / SkPu, 13, 40.2 (them. Aor. 3. sg. √stu 1. P.)
astuvan - tato dvijās te dharmajñam astuvan pārthivarṣabham / Rām, Bā, 11, 20.1 (them. Aor. 3. pl. √stu 1. P.)
astauṣam - astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum / MBh, 3, 282, 39.1 (athem. s-Aor. 1. sg. √stu 1. P.)
astauṣīḥ - yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan // BhāgP, 3, 9, 39.2 (athem. s-Aor. 2. sg. √stu 1. P.)
astauṣīt - [..] bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt // MṛgṬī, Vidyāpāda, 1, 1.2, 26.0 (athem. s-Aor. 3. sg. √stu 1. P.)
astāvīt - merumāsādya deveśam astāvīnnīlalohitam // LiPu, 2, 27, 4.3 (athem. is-Aor. 3. sg. √stu 1. P.)
tuṣṭāva - visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim // BhāgP, 3, 33, 1.3 (Perf. 3. sg. √stu 1. P.)
tuṣṭuvatuḥ - tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam / LiPu, 1, 37, 39.1 (Perf. 3. du. √stu 1. P.)
tuṣṭuvuḥ - [..] pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ / MṛgṬī, Vidyāpāda, 1, 20.2, 1.1 (Perf. 3. pl. √stu 1. P.)
stūyase - na stūyase narendra tvaṃ dadāsīti kadācana / KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 (Ind. Pass. 2. sg. √stu 1. P.)
stūyate - [..] eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate // RājNi, 12, 50.2 (Ind. Pass. 3. sg. √stu 1. P.)
stūyante - indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ / Ca, Cik., 1, 4, 48.1 (Ind. Pass. 3. pl. √stu 1. P.)
astūyata - yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ / MBh, 7, 55, 8.1 (Impf. Pass.3. sg. √stu 1. P.)

stuvant - evaṃ kṛtamatir garbhe daśamāsyaḥ stuvann ṛṣiḥ / BhāgP, 3, 31, 22.2 (Ind. Pr. √stu 1. P.)
stuvāna - saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam // MBh, 3, 221, 19.2 (Opt. Pr. √stu 1. P.)
stoṣyant - yena sāmnā stoṣyan syāt tat sāmopadhāvet // ChāUp, 1, 3, 8.3 (Fut. √stu 1. P.)
stuta - śvāsāvadhūtahemādriḥ prajāpatipatistutaḥ // SātT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 (PPP. √stu 1. P.)
stutavant - stutavatyatha saṃstutyā tato māṃ giriśo'bravīt // MaPu, 154, 283.2 (PPA. √stu 1. P.)
stotavya - stotavyasya kuto deva viśrāmastava vidyate / SkPu, 20, 19.1 (Ger. √stu 1. P.)
stotum - [..] eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi [..] ĀyDī, Sū., 1, 2, 18.0 (Inf. √stu 1. P.)
stutvā - yāvan manovacaḥ stutvā virarāma sa khinnavat // BhāgP, 3, 9, 26.3 (Abs. √stu 1. P.)
stūyamāna - taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ // MṛgT, Vidyāpāda, 1, 18.2 (Ind. Pass. √stu 1. P.)


√stṛ 5. P.
to bestrew, to cover, to lay low, to overthrow, to slay, to spread over
stṛṇāti - yat purastād vedeḥ prathamaṃ barhiḥ stṛṇāti tasmād imā prajā śirastaḥ prathamaṃ [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 9.1 (Ind. Pr. 3. sg. √stṛ 5. P.)
astarat - kuśottaram upasthāpya bhūmāv evāstarat svayam // Rām, Ay, 103, 15.2 (them. Aor. 3. sg. √stṛ 5. P.)
tastāra - sthūlān hatvā mahārohīn anu tastāra taṃ dvijam // Rām, Ār, 64, 32.2 (Perf. 3. sg. √stṛ 5. P.)

stṛta - ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā // MaPu, 149, 13.2 (PPP. √stṛ 5. P.)


√styai 1. P.

styāyati - asaṃhataṃ nātyacchaṃ nātighanaṃ na styāyatītyanye // NiSaṃ, Sū., 14, 22.1, 3.0 (Ind. Pr. 3. sg. √styai 1. P.)

styāna - tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // RRS, 5, 232.3 (PPP. √styai 1. P.)


√sthā 1. Ā.
to adhere to, to be, to be at hand, to be fixed on, to be intent upon, to be near to, to behave, to endure, to exist, to get upon, to keep on, to last, to remain, to serve, to stand, to station one's self, to stay
tiṣṭhāmi - atyapramattas tiṣṭhāmi prapāteṣvitareṣvapi / BoCA, 2, 58.1 (Ind. Pr. 1. sg. √sthā 1. Ā.)
tiṣṭhasi - [..] kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasiyacca pathyamadhunā kartāsmi tacchroṣyasi // AmŚ, 1, 29.2 (Ind. Pr. 2. sg. √sthā 1. Ā.)
tiṣṭhati - śakter lalāṭake netre vahnis tiṣṭhati sarvadā / MBhT, 6, 9.1 (Ind. Pr. 3. sg. √sthā 1. Ā.)
tiṣṭhataḥ - [..] hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ / MaS, 4, 239.1 (Ind. Pr. 3. du. √sthā 1. Ā.)
tiṣṭhāmaḥ - adyaprabhṛti tiṣṭhāmaḥ śūlabhede nareśvara / SkPu (Rkh), Revākhaṇḍa, 55, 13.2 (Ind. Pr. 1. pl. √sthā 1. Ā.)
tiṣṭhanti - budbudā yatra tiṣṭhanti tatraiva saṃtatir bhavet / MBhT, 2, 19.1 (Ind. Pr. 3. pl. √sthā 1. Ā.)
tiṣṭheyam - sa vavre tava tiṣṭheyam uparītyantarikṣagaḥ // MBh, 1, 29, 13.2 (Opt. Pr. 1. sg. √sthā 1. Ā.)
tiṣṭhethāḥ - tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe / MBh, 12, 218, 18.2 (Opt. Pr. 2. sg. √sthā 1. Ā.)
tiṣṭhet - tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo [..] TantS, Trayodaśam āhnikam, 17.0 (Opt. Pr. 3. sg. √sthā 1. Ā.)
tiṣṭhetām - svasthau bhavantau tiṣṭhetāṃ yathā kanyārtham udyatau / LiPu, 2, 5, 112.1 (Opt. Pr. 3. du. √sthā 1. Ā.)
tiṣṭhema - balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa // Rām, Yu, 31, 2.2 (Opt. Pr. 1. pl. √sthā 1. Ā.)
tiṣṭheyuḥ - yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ / MaS, 7, 108.1 (Opt. Pr. 3. pl. √sthā 1. Ā.)
tiṣṭha - tena tvāṃ khanayiṣyāmi tiṣṭha tiṣṭha mahauṣadhi / UḍḍT, 7, 4.8 (Imper. Pr. 2. sg. √sthā 1. Ā.)
tiṣṭhatu - ato madvayunaṃ lokaṃ grāhayann iha tiṣṭhatu // BhāgP, 3, 4, 31.2 (Imper. Pr. 3. sg. √sthā 1. Ā.)
tiṣṭhata - [..] punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhatajīvitavyasaninī dambhādahaṃ rodimi // AmŚ, 1, 77.2 (Imper. Pr. 2. pl. √sthā 1. Ā.)
tiṣṭhantu - asgplode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // BoCA, 3, 1.2 (Imper. Pr. 3. pl. √sthā 1. Ā.)
atiṣṭham - ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo [..] DKCar, Pūrvapīṭhikā, 1, 71.3 (Impf. 1. sg. √sthā 1. Ā.)
atiṣṭhaḥ - atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ // MBh, 3, 13, 12.2 (Impf. 2. sg. √sthā 1. Ā.)
atiṣṭhat - sa ūrdhvo 'tiṣṭhat sa imāṃl lokān vyaṣṭabhnāt tasmād [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 9.1 (Impf. 3. sg. √sthā 1. Ā.)
atiṣṭhatām - [..] ca putram avindantau ciraṃ duḥkham atiṣṭhatām / Bṛhat, 14, 6.1 (Impf. 3. du. √sthā 1. Ā.)
atiṣṭhāma - chāyayā ca palāśānām atiṣṭhāma tale tataḥ // Bṛhat, 9, 47.2 (Impf. 1. pl. √sthā 1. Ā.)
atiṣṭhan - [..] asvādvyas tā aśāntā retaḥ samudraṃ vṛtvātiṣṭhann athetarāḥ peyāḥ svādvyaḥ śāntās tās [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 3.0 (Impf. 3. pl. √sthā 1. Ā.)
sthāsyāmi - iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam / Rām, Bā, 38, 16.1 (Fut. 1. sg. √sthā 1. Ā.)
sthāsyasi - yadi ceṣṭe vatsyasi yadi ceṣṭe sthāsyasi tataste vakṣyāmaḥ // PABh, 1, 9, 220.0 (Fut. 2. sg. √sthā 1. Ā.)
sthāsyati - na sthāsyatīti bhṛtyāya na vastrādi pradīyate / BoCA, 5, 68.1 (Fut. 3. sg. √sthā 1. Ā.)
sthāsyete - sthāsyete siṃhavikrāntāv aśvināviva duḥsahau / MBh, 3, 48, 4.2 (Fut. 3. du. √sthā 1. Ā.)
sthāsyāmaḥ - sthāsyāmaścaikapādena yāvadāgamanaṃ tava / Rām, Ki, 66, 30.1 (Fut. 1. pl. √sthā 1. Ā.)
sthāsyanti - yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ / SkPu, 9, 29.1 (Fut. 3. pl. √sthā 1. Ā.)
asthāsyat - asthāsyad ekarūpeṇa vapuṣā cen maheśvaraḥ / JanM, 1, 11.1 (Cond. 3. sg. √sthā 1. Ā.)
sthātā - yad udvapan pravapaṃś caiva bāṇān sthātātatāyī samare kirīṭī / MBh, 3, 46, 18.1 (periphr. Fut. 3. sg. √sthā 1. Ā.)
asthāt - antevāsigaṇaṃ cānyam asthāt saṃvatsaradvayam // Bṛhat, 21, 109.2 (root Aor. 3. sg. √sthā 1. Ā.)
stheyāḥ - mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam / MBh, 12, 92, 18.1 (Prec. 2. sg. √sthā 1. Ā.)
tasthau - svayaṃvaram udīkṣantī tasthau prītimudāyutā // SkPu, 12, 62.2 (Perf. 3. sg. √sthā 1. Ā.)
tasthatuḥ - [..] pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ // BhāgP, 3, 17, 17.2 (Perf. 3. du. √sthā 1. Ā.)
tasthuḥ - tasthur vigatasaṃkalpā vismitā rūpasampadā // MBh, 3, 51, 27.2 (Perf. 3. pl. √sthā 1. Ā.)
sthīyate - āsyate sthīyate yasminn aikātmyeneti cāsanam // ŚiSūV, 3, 16.1, 1.0 (Ind. Pass. 3. sg. √sthā 1. Ā.)
sthīyatām - tam evam uktvā saumitrim ihaiva sthīyatām iti / Rām, Ār, 4, 16.1 (Imper. Pass. 3. sg. √sthā 1. Ā.)
asthāyi - dalakalpatayāsthāyi jāgradādipadatrayam // ŚiSūV, 3, 20.1, 14.0 (Aor. Pass. 3. sg. √sthā 1. Ā.)
sthāḥ - gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam // MBh, 4, 15, 31.2 (Proh. 2. sg. √sthā 1. Ā.)
sthāta - kumbhodhnīnāṃ sahasraṃ me datta sthāta ca mā ciram // Bṛhat, 15, 113.2 (Proh. 2. pl. √sthā 1. Ā.)

tiṣṭhant - asvasthacittaṃ naikatra tiṣṭhantaṃ paridhāvinam / AHS, Utt., 4, 30.1 (Ind. Pr. √sthā 1. Ā.)
sthāsyant - yadi sthāsyati saṃgrāme muhūrtam api me 'grataḥ / MBh, 7, 11, 27.1 (Fut. √sthā 1. Ā.)
tasthivas - saptamo mukhyasargas tu ṣaḍvidhas tasthuṣāṃ ca yaḥ // BhāgP, 3, 10, 18.2 (Perf. √sthā 1. Ā.)
sthita - maulau gaṅgā sthitā yasya gaṅgāsnānena tasya kim // MBhT, 4, 13.3 (PPP. √sthā 1. Ā.)
sthitavant - yathākāmaṃ sa gokarṇe sthitavān munisattamaḥ // GokP, 3, 25.2 (PPA. √sthā 1. Ā.)
sthātavya - ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā // HYP, Prathama upadeśaḥ, 12.3 (Ger. √sthā 1. Ā.)
sthātum - [..] ca tau rāmam āsādya śaktau sthātuṃkathaṃcana / Rām, Bā, 18, 11.1 (Inf. √sthā 1. Ā.)
sthitvā - nābhimagnajale sthitvā śaktināḍīṃ vimarjayet / GherS, 1, 24.1 (Abs. √sthā 1. Ā.)


√sthāpay 10. Ā.
to affirm, to appoint, to appoint or employ as, to arrest, to assent, to build, to cause to be, to cause to continue, to cause to stand, to cause to stand still, to check, to confirm, to constitute, to determine, to direct or turn towards, to erect, to establish, to fix, to fix, to fix in or on, to found, to give in marriage, to hold, to institute, to instruct in, to introduce or initiate into, to keep in, to lay, to lead or being into, to locate, to maintain, to make, to make durable, to make over or deliver up to, to place, to prop up, to raise, to resolve, to restrain, to set, to set up, to settle, to station, to stop, to strengthen, to support
sthāpayāmi - maryādāṃ sthāpayāmyadya loke dharmaphalodayām / MBh, 1, 101, 26.1 (Ind. Pr. 1. sg. √sthāpay 10. Ā.)
sthāpayasi - laghucittatayātmānaṃ na sthāpayasi yo matau // Rām, Ki, 2, 16.2 (Ind. Pr. 2. sg. √sthāpay 10. Ā.)
sthāpayati - [..] tu vayaḥsthāpanaṃ jarāpaharaṇaṃ tāruṇyaṃ bahukālaṃ sthāpayatītyarthaḥ // NiSaṃ, Sū., 1, 8.8, 4.0 (Ind. Pr. 3. sg. √sthāpay 10. Ā.)
sthāpayataḥ - [..] nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥparapakṣamudbhāvayataḥ eṣa jalpaḥ / Ca, Vim., 8, 28.3 (Ind. Pr. 3. du. √sthāpay 10. Ā.)
sthāpayāmaḥ - [..] hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo [..] Ca, Sū., 10, 6.1 (Ind. Pr. 1. pl. √sthāpay 10. Ā.)
sthāpayanti - sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati // MaS, 8, 157.2 (Ind. Pr. 3. pl. √sthāpay 10. Ā.)
sthāpayet - śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ // MBhT, 3, 7.2 (Opt. Pr. 3. sg. √sthāpay 10. Ā.)
sthāpayetām - kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani // MBh, 5, 78, 18.2 (Opt. Pr. 3. du. √sthāpay 10. Ā.)
sthāpayema - [..] kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te [..] Saṅgh, 1, 112.1 (Opt. Pr. 1. pl. √sthāpay 10. Ā.)
sthāpayeyuḥ - [..] vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuścasvāmihite // ArthŚ, 1, 20, 21.1 (Opt. Pr. 3. pl. √sthāpay 10. Ā.)
sthāpaya - idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi / Rām, Ay, 104, 13.1 (Imper. Pr. 2. sg. √sthāpay 10. Ā.)
sthāpayatu - bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ // MBh, 12, 192, 97.2 (Imper. Pr. 3. sg. √sthāpay 10. Ā.)
sthāpayadhvam - [..] patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam // MBh, 5, 30, 33.2 (Imper. Pr. 2. pl. √sthāpay 10. Ā.)
asthāpayam - tatastau kasyacidāśrame munerasthāpayam / DKCar, Pūrvapīṭhikā, 4, 9.2 (Impf. 1. sg. √sthāpay 10. Ā.)
asthāpayat - parighaṃ ca hariṃ caiva videhe'sthāpayatpitā / MaPu, 44, 29.1 (Impf. 3. sg. √sthāpay 10. Ā.)
sthāpayiṣyāmi - tān ahaṃ sthāpayiṣyāmi tvatprasādādadhokṣaja // SkPu (Rkh), Revākhaṇḍa, 194, 61.3 (Fut. 1. sg. √sthāpay 10. Ā.)
sthāpayiṣyati - rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ / Rām, Bā, 1, 75.1 (Fut. 3. sg. √sthāpay 10. Ā.)
sthāpayiṣyanti - tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ / MBh, 5, 122, 59.1 (Fut. 3. pl. √sthāpay 10. Ā.)
sthāpayāmāsa - sthāpayāmāsa dīptārcirgaṇānāmagrataḥ prabhuḥ // SkPu, 7, 14.2 (periphr. Perf. 3. sg. √sthāpay 10. Ā.)
sthāpayāmāsatuḥ - hayāṃs tān avamucyātha sthāpayāmāsatū ratham // MBh, 3, 71, 18.2 (periphr. Perf. 3. du. √sthāpay 10. Ā.)
sthāpayāṃcakruḥ - brahmaviṣṇumaheśāśca sthāpayāṃcakrur īśvaram // SkPu (Rkh), Revākhaṇḍa, 146, 108.2 (periphr. Perf. 3. pl. √sthāpay 10. Ā.)
sthāpyate - yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ / SkPu, 23, 64.1 (Ind. Pass. 3. sg. √sthāpay 10. Ā.)
sthāpyatām - ekāṃśaḥ sthāpyatāmatra tīrthasyonmīlanāya ca // SkPu (Rkh), Revākhaṇḍa, 98, 15.3 (Imper. Pass. 3. sg. √sthāpay 10. Ā.)
sthāpyantām - sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā // Nāṭ, 1, 99.2 (Imper. Pass. 3. pl. √sthāpay 10. Ā.)

sthāpayant - ācāre sthāpayan śiṣyān yasmād ācarati svayam / GaṇKṬ, 5.2, 16.2 (Ind. Pr. √sthāpay 10. Ā.)
sthāpita - indreṇa sthāpito devi sarvadevasukhaṃkaraḥ // Maṇi, 1, 8.2 (PPP. √sthāpay 10. Ā.)
sthāpitavant - [..] māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ // Saṅgh, 1, 112.1 (PPA. √sthāpay 10. Ā.)
sthāpayitavya - [..] 'rtho yatra milati sa tatra sthāpayitavyaḥsa evārtho dhārayitavyaḥ // PABh, 5, 25, 4.0 (Ger. √sthāpay 10. Ā.)
sthāpayitum - viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat // SātT, 1, 41.2 (Inf. √sthāpay 10. Ā.)
sthāpayitvā - tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet / MBhT, 7, 63.1 (Abs. √sthāpay 10. Ā.)
sthāpyamāna - sthāpyamāneṣu sarveṣu sumahān anayo bhavet // Rām, Ay, 8, 14.2 (Ind. Pass. √sthāpay 10. Ā.)


√sthirīkṛ 8. P.

sthirīkuryāt - tatra cittaṃ sthirīkuryād yāvat sthirapadaṃ vrajet // HYP, Caturthopadeśaḥ, 82.2 (Opt. Pr. 3. sg. √sthirīkṛ 8. P.)

sthirīkurvant - tatastṛtīye parisare sthirīkurvann ātmānam anyaddaśarātram āsīta / Su, Cik., 29, 12.28 (Ind. Pr. √sthirīkṛ 8. P.)
sthirīkṛta - tanmadhye nikṣipec cittaṃ yāvat tatra sthirīkṛtam / ŚākVi, 1, 8.1 (PPP. √sthirīkṛ 8. P.)
sthirīkṛtya - sthirīkṛtyendriyagrāmaṃ manasā mithileśvara / MBh, 12, 294, 14.1 (Abs. √sthirīkṛ 8. P.)


√sthirībhū 1. P.
to become firm
sthirībhavati - [..] jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavatina punaḥ punarmanāgapi kampate // RasṬ, 137.2, 11.0 (Ind. Pr. 3. sg. √sthirībhū 1. P.)
sthirībhavata - sthirībhavata kṛṣṇo 'yaṃ sarvapāpapraṇāśanaḥ // MBh, 12, 202, 30.2 (Imper. Pr. 2. pl. √sthirībhū 1. P.)

sthirībhūta - haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // RAdhy, 1, 136.2 (PPP. √sthirībhū 1. P.)
sthirībhūya - sahasrāre sthirībhūya yadi cāṣṭaśataṃ japet // ToḍT, Navamaḥ paṭalaḥ, 33.2 (Abs. √sthirībhū 1. P.)


√snapay 10. P.
to bathe, to clean, to make wet
snapayasi - kṣatriyarudhiramaye jagat apagatapāpam snapayasi payasi śamitabhavatāpam // GīG, 1, 11.1 (Ind. Pr. 2. sg. √snapay 10. P.)
snapayet - bālaṃ ca snapayetpaścācchāntitoyena mantravit // RMañj, 9, 99.2 (Opt. Pr. 3. sg. √snapay 10. P.)
snapayatu - tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ / Megh, 1, 47.1 (Imper. Pr. 3. sg. √snapay 10. P.)
snapayāṃbabhūvuḥ - āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃbabhūvuḥ // KumS, 7, 10.2 (periphr. Perf. 3. pl. √snapay 10. P.)

snapayant - snapayantyā ca māṃ bhagnā karmakaryā pramattayā / Bṛhat, 18, 163.1 (Ind. Pr. √snapay 10. P.)
snapita - ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī / Haṃ, 1, 37.1 (PPP. √snapay 10. P.)
snapayitvā - abhyajya snapayitvā ca sukhoṣṇaiḥ salilair asau / Bṛhat, 22, 183.1 (Abs. √snapay 10. P.)


√snā 2. Ā.
to bathe, to perform the ceremony of bathing or certain prescribed oblations, to smear one's self with
snāsi - bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi / MaPu, 20, 32.1 (Ind. Pr. 2. sg. √snā 2. Ā.)
snāti - aṣṭamyāṃ snāti yaḥ kuṇḍe pūjayitvā tataḥ śivam / Maṇi, 1, 11.1 (Ind. Pr. 3. sg. √snā 2. Ā.)
snātaḥ - [..] anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ [..] ŚirUp, 1, 45.1 (Ind. Pr. 3. du. √snā 2. Ā.)
snānti - ye punarvidhivatsnānti mantraiḥ pañcabhireva ca // SkPu (Rkh), Revākhaṇḍa, 49, 35.2 (Ind. Pr. 3. pl. √snā 2. Ā.)
snāyāt - [..] gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ [..] TantS, 17, 1.0 (Opt. Pr. 3. sg. √snā 2. Ā.)
snāyuḥ - teṣāṃ putrā yadi snāyuḥ pitṝn uddiśya bhaktitaḥ / GokP, 11, 68.1 (Opt. Pr. 3. pl. √snā 2. Ā.)
snāhi - snāhi tīrtheṣu kauravya na ca vakramatirbhava // MaPu, 110, 17.2 (Imper. Pr. 2. sg. √snā 2. Ā.)
snāta - atha vottiṣṭhata snāta juhatāśnīta gāyata / Bṛhat, 20, 299.1 (Imper. Pr. 2. pl. √snā 2. Ā.)
snāsyasi - gāṇḍīvamuktairviśikhair upāhare tvākramya yat snāsyasi dagdhaputrā // BhāgP, 1, 7, 16.2 (Fut. 2. sg. √snā 2. Ā.)
snāsyati - yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // Rām, Ay, 42, 8.2 (Fut. 3. sg. √snā 2. Ā.)
sasnau - anantaraṃ havyavāhaḥ sasnau revājale tvaran // SkPu (Rkh), Revākhaṇḍa, 86, 10.2 (Perf. 3. sg. √snā 2. Ā.)
sasnuḥ - tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye [..] BhāgP, 3, 33, 7.2 (Perf. 3. pl. √snā 2. Ā.)
snāyante - snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā // MBh, 3, 80, 121.2 (Ind. Pass. 3. pl. √snā 2. Ā.)

snāyant - sveṣvāśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham // MBh, 3, 213, 42.2 (Ind. Pr. √snā 2. Ā.)
snāsyant - snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet // MaS, 2, 245.2 (Fut. √snā 2. Ā.)
snāta - kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi / AHS, Sū., 3, 11.1 (PPP. √snā 2. Ā.)
snātavant - kartukāmaḥ śucir bhūtvā snātavān samalaṃkṛtaḥ / MBh, 2, 2, 9.4 (PPA. √snā 2. Ā.)
snātavya - divārātraṃ japenmantraṃ snātavyaṃ ca dine dine // RArṇ, 18, 130.0 (Ger. √snā 2. Ā.)
snātum - saṃkalpya vidhipūrvaṃ tu tataḥ snātum upakramet // Vṛd, 1, 34.2 (Inf. √snā 2. Ā.)
snātvā - itthaṃ devagaṇāḥ sarve kuṇḍe snātvā kṣaṇaṃ sthitāḥ / Maṇi, 1, 12.1 (Abs. √snā 2. Ā.)
snāyamāna - srotasā mahatākṣipya snāyamānamihānaya // SkPu, 19, 17.3 (Ind. Pass. √snā 2. Ā.)


√snāpay 10. Ā.
to bathe with tears, to cause to bathe, to cleanse, to steep or soak in, to wash, to wash away
snāpayāmi - svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye / MBh, 3, 204, 23.1 (Ind. Pr. 1. sg. √snāpay 10. Ā.)
snāpayati - kapilāpañcagavyena yaḥ snāpayati śaṅkaram // SkPu (Rkh), Revākhaṇḍa, 39, 34.2 (Ind. Pr. 3. sg. √snāpay 10. Ā.)
snāpayanti - utsādya snāpayanti sma nadītīreṣu valguṣu / Rām, Ay, 85, 50.1 (Ind. Pr. 3. pl. √snāpay 10. Ā.)
snāpayet - pañcāmṛtena deveśaṃ snāpayec chuddhavāriṇā / MBhT, 5, 5.1 (Opt. Pr. 3. sg. √snāpay 10. Ā.)
snāpayeta - [..] adyād athāha jaghanam āhuḥ snāpayetainam ity āsamiddhārān na hy etāni vratāni [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.3 (Opt. Pr. 2. pl. √snāpay 10. Ā.)
asnāpayat - anuṣṇāśītasaṃsparśair mām asnāpayad aśrubhiḥ // Bṛhat, 18, 159.2 (Impf. 3. sg. √snāpay 10. Ā.)
snāpayiṣyanti - upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava // Rām, Yu, 109, 3.2 (Fut. 3. pl. √snāpay 10. Ā.)
snāpayāmāsa - snāpayāmāsa deveśaṃ śaṅkaraṃ comayā saha // SkPu (Rkh), Revākhaṇḍa, 103, 170.2 (periphr. Perf. 3. sg. √snāpay 10. Ā.)
snāpayāṃcakruḥ - satūryaṃ snāpayāṃcakruḥ svarṇakumbhasthitair jalaiḥ / MBh, 1, 176, 29.9 (periphr. Perf. 3. pl. √snāpay 10. Ā.)
snāpyante - snāpyante rudrasūktaiśca caturvedodbhavaistathā // SkPu (Rkh), Revākhaṇḍa, 103, 189.2 (Ind. Pass. 3. pl. √snāpay 10. Ā.)
snāpyantām - saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā / BoCA, 10, 18.1 (Imper. Pass. 3. pl. √snāpay 10. Ā.)

snāpayant - tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ / Rām, Bā, 23, 18.1 (Ind. Pr. √snāpay 10. Ā.)
snāpita - sarvauṣadhyudakaistatra snāpito vedapāragaiḥ // MaPu, 58, 19.2 (PPP. √snāpay 10. Ā.)
snāpayitvā - snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ // MBhT, 11, 27.1 (Abs. √snāpay 10. Ā.)
snāpyamāna - snāpyamānaṃ ca ye bhaktvā paśyanti parameśvaram / SkPu (Rkh), Revākhaṇḍa, 72, 43.1 (Ind. Pass. √snāpay 10. Ā.)


√snih 4. P.
to be adhesive, to be attached to
snihyati - tasminsnihyati me cetastaccittaṃ me nivāsabhūḥ // ĀK, 1, 20, 192.2 (Ind. Pr. 3. sg. √snih 4. P.)

snihyant - tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati // Su, Cik., 37, 65.2 (Ind. Pr. √snih 4. P.)
snigdha - snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / RRS, 3, 74.1 (PPP. √snih 4. P.)
snehanīya - snehanīyān āha svedyetyādi // AHSra, Sū., 16, 6.2, 1.0 (Ger. √snih 4. P.)


√snehay 10. P.
to kill, to make unctuous or greasy or moist, to render pliant or subject, to slay, to subdue
snehayati - māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam // JanM, 1, 63.2 (Ind. Pr. 3. sg. √snehay 10. P.)
snehayanti - snehayanti tilāḥ pūrvaṃ jagdhāḥ sasnehaphāṇitāḥ / Ca, Sū., 13, 85.1 (Ind. Pr. 3. pl. √snehay 10. P.)
snehayet - dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau // Su, Cik., 37, 71.2 (Opt. Pr. 3. sg. √snehay 10. P.)

snehita - snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet / AHS, Cikitsitasthāna, 16, 5.1 (PPP. √snehay 10. P.)
snehayitavya - teṣāṃ snehayitavyānāṃ vasāpānaṃ vidhīyate // Ca, Sū., 13, 49.2 (Ger. √snehay 10. P.)
snehayitvā - asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā / Su, Cik., 9, 41.1 (Abs. √snehay 10. P.)


√spand 1. P.
to be active, to come suddenly to life, to flash into life, to kick, to make any quick movement, to move, to palpitate, to quake, to quicken, to quiver, to throb, to throb with life, to tremble, to twitch, to vibrate
spandate - spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ / Rām, Ār, 65, 9.1 (Ind. Pr. 3. sg. √spand 1. P.)
spandante - visphuliṅgā liṅgamadhye spandante snānayogataḥ / SkPu (Rkh), Revākhaṇḍa, 44, 29.1 (Ind. Pr. 3. pl. √spand 1. P.)
spandeta - spandeta vā // PāśSū, 3, 13.0 (Opt. Pr. 3. sg. √spand 1. P.)
spandeyātām - tasya cenmanye parimṛśyamāne na spandeyātāṃ parāsuriti vidyāt / Ca, Indr., 3, 6.3 (Opt. Pr. 3. du. √spand 1. P.)
paspande - na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ // Rām, Yu, 48, 44.3 (Perf. 3. sg. √spand 1. P.)

spandamāna - tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi // Rām, Ki, 53, 17.2 (Ind. Pr. √spand 1. P.)
spandita - kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ / Bṛhat, 16, 39.1 (PPP. √spand 1. P.)
spanditavya - ata utthāya śiraḥpāṇyādīnāmanyatamaṃ spanditavyam // PABh, 3, 12, 19.0 (Ger. √spand 1. P.)
spanditum - [..] śekur dhāvituṃ vīrā na sthātuṃ spandituṃkutaḥ / Rām, Yu, 57, 68.1 (Inf. √spand 1. P.)


√spanday 10. Ā.
to make something move
spandayate - tataḥ spandayate 'ṅgāni sa garbhaścetanānvitaḥ // MBh, 14, 18, 7.3 (Ind. Pr. 3. sg. √spanday 10. Ā.)
spandayet - cakṣuṣī spandayennaiva dṛṣṭiṃ lakṣye niyojayet / DhanV, 1, 127.1 (Opt. Pr. 3. sg. √spanday 10. Ā.)

spandayitavya - jñānecchāprayatnapūrvakaṃ śarīrāvayavāḥ spandayitavyāḥ // PABh, 3, 13, 3.0 (Ger. √spanday 10. Ā.)


√sparśay 10. P.

sparśayāmi - guruṃ vā sparśayāmyadya dāsīnāṃ dharmam uttamam / MBh, 1, 75, 20.4 (Ind. Pr. 1. sg. √sparśay 10. P.)
sparśayet - putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak // MaS, 8, 114.2 (Opt. Pr. 3. sg. √sparśay 10. P.)
asparśayam - asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // Rām, Ay, 58, 24.2 (Impf. 1. sg. √sparśay 10. P.)
sparśayāmāsa - gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca / MBh, 12, 306, 93.1 (periphr. Perf. 3. sg. √sparśay 10. P.)

sparśita - jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā // Rām, Utt, 30, 24.2 (PPP. √sparśay 10. P.)
sparśayitavya - hastenāpi śiśiraṃ jalaṃ na sparśayitavyam // SaAHS, Utt., 39, 32.2, 7.0 (Ger. √sparśay 10. P.)
sparśayitvā - [..] anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma [..] UḍḍT, 15, 7.3 (Abs. √sparśay 10. P.)


√spaṣṭīkṛ 8. P.
to describe, to explain
spaṣṭīkaroti - tadeva spaṣṭīkaroti caturaṅguleti // RRSṬīkā zu RRS, 9, 30.2, 3.0 (Ind. Pr. 3. sg. √spaṣṭīkṛ 8. P.)
spaṣṭīkariṣyāmaḥ - [..] punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 38.0 (Fut. 1. pl. √spaṣṭīkṛ 8. P.)

spaṣṭīkurvant - tamevārthaṃ ślokena spaṣṭīkurvannāha bhavataś cātretyādi // NiSaṃ, Sū., 14, 5.3, 1.0 (Ind. Pr. √spaṣṭīkṛ 8. P.)
spaṣṭīkṛta - teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ [..] RRĀ, V.kh., 18, 183.2 (PPP. √spaṣṭīkṛ 8. P.)


√spṛdh 1. P.
to compete, to contend or struggle for, to emulate, to rival, to vie or cope with
spardhase - tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā / MBh, 3, 285, 15.1 (Ind. Pr. 2. sg. √spṛdh 1. P.)
spardhate - so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi [..] RājNi, Pānīyādivarga, 55.2 (Ind. Pr. 3. sg. √spṛdh 1. P.)
spardhante - śūrāśca kṛtavidyāśca spardhante ca parasparam / MBh, 7, 87, 22.1 (Ind. Pr. 3. pl. √spṛdh 1. P.)
spardhethāḥ - upapannam idaṃ pārtha yat spardhethā mayā saha / MBh, 5, 7, 35.2 (Opt. Pr. 2. sg. √spṛdh 1. P.)
aspardhata - sa hyaspardhata pārthena nityam eva mahārathaḥ / MBh, 7, 134, 36.1 (Impf. 3. sg. √spṛdh 1. P.)
aspardhetām - tenoktaṃ nartanācāryāv aspardhetāṃ parasparam / Bṛhat, 10, 271.1 (Impf. 3. du. √spṛdh 1. P.)
aspardhanta - devāś ca ha vā asurāś cāspardhanta te devā indram abruvann imaṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 19.0 (Impf. 3. pl. √spṛdh 1. P.)
spardhiṣṭhāḥ - satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kenacit // MBh, 12, 173, 41.2 (Proh. 2. sg. √spṛdh 1. P.)

spardhamāna - spardhamānasya śakreṇa paśyedaṃ yajñavāstviha // MBh, 3, 129, 4.2 (Ind. Pr. √spṛdh 1. P.)
spardhya - kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte / MBh, 6, 93, 34.2 (Ger. √spṛdh 1. P.)


√spṛś 6. Ā.
to feel with the hand, to graze, to handle, to lay the hand on, to stroke, to take hold of, to touch
spṛśāmi - api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // Rām, Ay, 10, 40.2 (Ind. Pr. 1. sg. √spṛś 6. Ā.)
spṛśasi - jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajān guṇān // MBh, 14, 28, 19.3 (Ind. Pr. 2. sg. √spṛś 6. Ā.)
spṛśati - [..] yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarundhe yat [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 4.2 (Ind. Pr. 3. sg. √spṛś 6. Ā.)
spṛśataḥ - rajaśca hi tamaśca tvā spṛśato na jitendriyam / MBh, 12, 220, 107.1 (Ind. Pr. 3. du. √spṛś 6. Ā.)
spṛśanti - spṛśanti bindavaḥ pādau ya ācāmayataḥ parān / MaS, 5, 142.1 (Ind. Pr. 3. pl. √spṛś 6. Ā.)
spṛśeyam - caraṇenāpi savyena na spṛśeyaṃ niśācaram / Rām, Su, 24, 9.1 (Opt. Pr. 1. sg. √spṛś 6. Ā.)
spṛśeḥ - adya dāśasutā kanyā na spṛśer mām anindite / MBh, 1, 57, 69.13 (Opt. Pr. 2. sg. √spṛś 6. Ā.)
spṛśet - naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet // MBhT, 4, 4.3 (Opt. Pr. 3. sg. √spṛś 6. Ā.)
spṛśema - na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam // MBh, 1, 158, 21.2 (Opt. Pr. 1. pl. √spṛś 6. Ā.)
spṛśeyuḥ - veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ // MaS, 7, 219.2 (Opt. Pr. 3. pl. √spṛś 6. Ā.)
spṛśa - [..] paśyāmi kausalye sādhu māṃ pāṇinā spṛśa / Rām, Ay, 37, 27.1 (Imper. Pr. 2. sg. √spṛś 6. Ā.)
spṛśatu - spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ / MBh, 1, 68, 57.1 (Imper. Pr. 3. sg. √spṛś 6. Ā.)
spṛśata - provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā // MBh, 3, 252, 22.3 (Imper. Pr. 2. pl. √spṛś 6. Ā.)
aspṛśam - vyavasthāpayituṃ tantrīḥ karaśākhābhir aspṛśam // Bṛhat, 17, 37.2 (Impf. 1. sg. √spṛś 6. Ā.)
aspṛśaḥ - aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā // MBh, 5, 17, 13.2 (Impf. 2. sg. √spṛś 6. Ā.)
aspṛśat - bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // Rām, Ay, 83, 15.2 (Impf. 3. sg. √spṛś 6. Ā.)
aspṛśan - janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan / Rām, Bā, 72, 22.1 (Impf. 3. pl. √spṛś 6. Ā.)
sprakṣyāmi - [..] caitad akāmāṃ ca na tvāṃ sprakṣyāmimaithili / Rām, Su, 18, 6.1 (Fut. 1. sg. √spṛś 6. Ā.)
sprakṣyasi - na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana // MBh, 4, 8, 32.3 (Fut. 2. sg. √spṛś 6. Ā.)
sprakṣyanti - apaḥ sprakṣyanti sarvatra mahādeva mahādyute // SkPu, 10, 31.2 (Fut. 3. pl. √spṛś 6. Ā.)
pasparśa - jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // Rām, Ār, 63, 25.2 (Perf. 3. sg. √spṛś 6. Ā.)
pasparśatuḥ - tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ // Rām, Yu, 67, 23.2 (Perf. 3. du. √spṛś 6. Ā.)
paspṛśuḥ - tayā vibhraṃśitajñānā duruktair marma paspṛśuḥ // BhāgP, 3, 4, 1.3 (Perf. 3. pl. √spṛś 6. Ā.)
spṛśye - [..] śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśyeiti // DKCar, 2, 2, 335.1 (Ind. Pass. 1. sg. √spṛś 6. Ā.)
spṛśyate - spṛśyate nānupādāne nāspṛṣṭo vetti vedanāḥ // Ca, Śār., 1, 135.2 (Ind. Pass. 3. sg. √spṛś 6. Ā.)
aspṛśye - [..] punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye // DKCar, 2, 2, 274.1 (Impf. Pass.1. sg. √spṛś 6. Ā.)
aspṛśyata - padbhyāṃ ca tenāspṛśyata / MBh, 12, 329, 38.2 (Impf. Pass.3. sg. √spṛś 6. Ā.)
spṛśyeta - lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ // ŚiSūV, 3, 33.1, 9.0 (Opt. P. Pass. 3. sg. √spṛś 6. Ā.)
sprākṣīḥ - kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī / Rām, Ay, 37, 6.1 (Proh. 2. sg. √spṛś 6. Ā.)
spṛkṣata - mā mā spṛkṣata vāry etad bho bho tiṣṭhata [..] Bṛhat, 18, 440.2 (Proh. 2. pl. √spṛś 6. Ā.)

spṛśant - [..] unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv [..] Ca, Nid., 7, 12.1 (Ind. Pr. √spṛś 6. Ā.)
pasparśivas - karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci / LiPu, 2, 55, 47.1 (Perf. √spṛś 6. Ā.)
spṛṣṭa - gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendumārutaiḥ / AHS, Sū., 5, 2.1 (PPP. √spṛś 6. Ā.)
spṛṣṭavant - spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim / MBh, 4, 38, 11.1 (PPA. √spṛś 6. Ā.)
spraṣṭavya - savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // MaS, 2, 72.2 (Ger. √spṛś 6. Ā.)
spraṣṭum - māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi / BoCA, 8, 54.1 (Inf. √spṛś 6. Ā.)
spṛṣṭvā - śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā [..] MaS, 2, 98.1 (Abs. √spṛś 6. Ā.)
spṛśyamāna - [..] ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ // MBh, 3, 133, 7.2 (Ind. Pass. √spṛś 6. Ā.)


√spṛh 6. P.
to envy
spṛhant - sa tena rañjito bhogyaṃ malīmasamapi spṛhan / MṛgT, Vidyāpāda, 10, 12.1 (Ind. Pr. √spṛh 6. P.)
spṛhaṇīya - asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena // BhāgP, 3, 1, 14.2 (Ger. √spṛh 6. P.)


√spṛhay 10. Ā.
to be eager, to be jealous of, to desire eagerly, to envy, to long for
spṛhayāmi - spṛhayāmyadya nirvedāt puruṣāṇāṃ sacakṣuṣām / MBh, 1, 124, 6.1 (Ind. Pr. 1. sg. √spṛhay 10. Ā.)
spṛhayati - spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api // Bṛhat, 18, 144.2 (Ind. Pr. 3. sg. √spṛhay 10. Ā.)
spṛhayāmahe - śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe // Rām, Ay, 104, 3.2 (Ind. Pr. 1. pl. √spṛhay 10. Ā.)
spṛhayanti - naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ / BhāgP, 3, 25, 35.1 (Ind. Pr. 3. pl. √spṛhay 10. Ā.)
spṛhayet - nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat // MBh, 12, 208, 8.2 (Opt. Pr. 3. sg. √spṛhay 10. Ā.)
spṛhayiṣyasi - na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini // Rām, Ār, 45, 26.2 (Fut. 2. sg. √spṛhay 10. Ā.)
spṛhayāmāsa - ṛddhimantaṃ tatas tasya spṛhayāmāsa reṇukā // MBh, 3, 116, 7.2 (periphr. Perf. 3. sg. √spṛhay 10. Ā.)


√sphaṭībhū 1. P.
sphaṭībhūta - māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam [..] TantS, 3, 33.0 (PPP. √sphaṭībhū 1. P.)


√sphāray 10. Ā.
to diffuse, to open, to throb
sphārayant - sphārayantī vapuḥ paścāt tadūrdhvaṃ śādipañcakam // ŚiSūV, 2, 7.1, 34.0 (Ind. Pr. √sphāray 10. Ā.)
sphārita - dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcin natabhrūlatam / AmŚ, 1, 44.1 (PPP. √sphāray 10. Ā.)


√sphuṭ 6. Ā.
to burst open or into view, to burst or become suddenly rent asunder, to burst or split open, to make clear or evident
sphuṭati - darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // RAdhy, 1, 22.2 (Ind. Pr. 3. sg. √sphuṭ 6. Ā.)
sphuṭanti - teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt / RRĀ, Ras.kh., 8, 26.1 (Ind. Pr. 3. pl. √sphuṭ 6. Ā.)
sphuṭet - bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭed iti // Bṛhat, 14, 89.2 (Opt. Pr. 3. sg. √sphuṭ 6. Ā.)
sphuṭeyuḥ - athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt // Ca, Indr., 3, 6.10 (Opt. Pr. 3. pl. √sphuṭ 6. Ā.)
sphuṭatu - sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me / AmŚ, 1, 71.1 (Imper. Pr. 3. sg. √sphuṭ 6. Ā.)
pusphoṭa - rakṣasāṃ siṃhanādaiśca pusphoṭeva tadāmbaram // Rām, Yu, 57, 38.2 (Perf. 3. sg. √sphuṭ 6. Ā.)

sphuṭant - sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // RCūM, 14, 11.2 (Ind. Pr. √sphuṭ 6. Ā.)
sphuṭita - kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // RājNi, 13, 76.2 (PPP. √sphuṭ 6. Ā.)
sphuṭitvā - sphuṭitvā hṛdayaṃ śīghraṃ munibhāryā mṛtā tadā / SkPu (Rkh), Revākhaṇḍa, 54, 37.1 (Abs. √sphuṭ 6. Ā.)


√sphuṭīkṛ 8. P.

sphuṭīkaromi - sphuṭīkaromi saṃkṣepāt tat prameyaṃ puroditam // ŚiSūV, 1, 20.1, 14.0 (Ind. Pr. 1. sg. √sphuṭīkṛ 8. P.)
sphuṭīkaroti - [..] dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √sphuṭīkṛ 8. P.)

sphuṭīkṛta - mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ / SūrSi, 2, 50.1 (PPP. √sphuṭīkṛ 8. P.)


√sphuṭībhū 1. P.
to become evident, to become manifest
sphuṭībhavati - sphuṭībhavati yuktasya pūrṇāhaṃtāsvarūpiṇī // ŚiSūV, 3, 14.1, 3.0 (Ind. Pr. 3. sg. √sphuṭībhū 1. P.)
sphuṭībhaviṣyati - jāraṇāvidhistu triṃśattame'dhyāye sphuṭībhaviṣyati // RRSṬīkā zu RRS, 8, 87.2, 4.0 (Fut. 3. sg. √sphuṭībhū 1. P.)

sphuṭībhūta - [..] tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt [..] TantS, 9, 35.0 (PPP. √sphuṭībhū 1. P.)


√sphur 6. Ā.
to be brilliant or distinguished, to be evident or manifest, to become displayed or expanded, to bound, to break forth, to burst out plainly or visibly, to dart, to destroy, to flash, to gleam, to glisten, to glitter, to hurt, to palpitate, to quiver, to rebound, to shine, to sparkle, to spring, to spurn, to start into view, to struggle, to throb, to tremble, to twinkle, to twitch
sphurati - tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati // TantS, 5, 15.0 (Ind. Pr. 3. sg. √sphur 6. Ā.)
sphurataḥ - sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe // RHT, 1, 24.2 (Ind. Pr. 3. du. √sphur 6. Ā.)
sphuranti - granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti // ŚākVi, 1, 24.2 (Ind. Pr. 3. pl. √sphur 6. Ā.)
sphuret - [..] tadabhāve hi sa eva na sphuret // SpKāNi, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 (Opt. Pr. 3. sg. √sphur 6. Ā.)
sphura - [..] drīṃ drīṃ amukasyātmānaṃ nityajvareṇa pattrībandhanamātrasya sphurasvāhā / UḍḍT, 9, 26.5 (Imper. Pr. 2. sg. √sphur 6. Ā.)
sphuratu - tamālaśyāmāṅgo darahasitalīlāñchitamukhaḥ parānandābhogaḥ sphuratu hṛdi me kopipuruṣaḥ // Haṃ, 1, 1.2 (Imper. Pr. 3. sg. √sphur 6. Ā.)
asphurat - nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata / Rām, Yu, 83, 34.1 (Impf. 3. sg. √sphur 6. Ā.)
sphuriṣyati - sphuriṣyati samudbhrāntaṃ vidyud ambudhare yathā // MBh, 12, 188, 11.2 (Fut. 3. sg. √sphur 6. Ā.)

sphurant - asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje [..] TantS, 5, 32.0 (Ind. Pr. √sphur 6. Ā.)
sphurita - sphuritā nābhimadhye tu śākhāśākham anekadhā // AmŚā, 1, 64.1 (PPP. √sphur 6. Ā.)
sphuritvā - [..] śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt [..] SpKāNi, 1, 19.2, 6.0 (Abs. √sphur 6. Ā.)


√sphūrj 1. Ā.
to appear, to be displayed, to burst forth, to crash, to roar, to rumble, to thunder
sphūrjate - nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / RPSu, 5, 9.1 (Ind. Pr. 3. sg. √sphūrj 1. Ā.)

sphūrjant - pūrṇāhaṃtānusaṃdhyātmasphūrjanmananadharmatā // ŚiSūV, 2, 1.1, 5.0 (Ind. Pr. √sphūrj 1. Ā.)


√sphoṭay 10. P.
to brandish, to break, to burst or rend suddenly, to crackle, to destroy, to divide, to hurt, to kill, to push aside, to put out, to shake, to split, to wag, to winnow,
sphoṭayati - [..] pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api [..] Ca, Sū., 26, 43.4 (Ind. Pr. 3. sg. √sphoṭay 10. P.)
sphoṭayet - sphoṭayettatra niryānti bhramarā jīvasaṃyutāḥ / RRĀ, Ras.kh., 8, 68.1 (Opt. Pr. 3. sg. √sphoṭay 10. P.)
sphoṭaya - [..] pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya [..] GarPu, 1, 38, 7.1 (Imper. Pr. 2. sg. √sphoṭay 10. P.)
sphoṭyate - nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca // Su, Utt., 43, 6.2 (Ind. Pass. 3. sg. √sphoṭay 10. P.)

sphoṭayant - sphoṭayantau latājālānyūrubhyāṃ gṛhya sarvaśaḥ / MBh, 1, 141, 23.4 (Ind. Pr. √sphoṭay 10. P.)
sphoṭita - atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate // TAkh, 1, 5.1 (PPP. √sphoṭay 10. P.)
sphoṭayitum - [..] jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃpāryate saṃskāreṇa tu tadanyathākaraṇamasgplatameva dṛṣṭatvāt // ĀyDī, Vim., 1, 22.4, 13.0 (Inf. √sphoṭay 10. P.)
sphoṭayitvā - svāṅgaśītaṃ sphoṭayitvā ūrdhvalagnaṃ baliṃ tyajet / ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 15.1 (Abs. √sphoṭay 10. P.)


√smāray 10. Ā.
to call to mind, to recollect
smāraye - snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye / Rām, Ār, 8, 20.1 (Ind. Pr. 1. sg. √smāray 10. Ā.)
smārayati - asgplānaviśeṣāṃstantrāntare lakṣitān smārayati trividham asgplānam iti / STKau, 5.2, 2.22 (Ind. Pr. 3. sg. √smāray 10. Ā.)
smārayethāḥ - tadānīṃ māṃ samāsādya smārayethā yathātatham / LiPu, 2, 3, 80.1 (Opt. Pr. 2. sg. √smāray 10. Ā.)
smāraya - tau smāraya mahābhāge so 'rtho mā tvām [..] Rām, Ay, 9, 21.2 (Imper. Pr. 2. sg. √smāray 10. Ā.)
smāryate - smāryate hy arthinā sākṣī sa smārita ihocyate // KātSm, 1, 372.2 (Ind. Pass. 3. sg. √smāray 10. Ā.)

smārayant - smarantaḥ smārayantaś ca mitho 'ghaughaharaṃ harim / BhāgP, 11, 3, 31.1 (Ind. Pr. √smāray 10. Ā.)
smārayiṣyant - tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt / MBh, 12, 126, 34.2 (Fut. √smāray 10. Ā.)
smārita - prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ // BhāgP, 3, 2, 1.3 (PPP. √smāray 10. Ā.)
smārayitvā - gadāhasto bhīmaseno 'pramatto duryodhanaṃ smārayitvā hi kāle // MBh, 5, 29, 44.2 (Abs. √smāray 10. Ā.)


√smi 1. P.
to laugh, to smile
smayāmi - na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ / MBh, 3, 26, 7.2 (Ind. Pr. 1. sg. √smi 1. P.)
smayase - dyūtakāle mahārāja smayase sma kumāravat // MBh, 5, 53, 5.2 (Ind. Pr. 2. sg. √smi 1. P.)
smayate - smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ // Ca, Indr., 11, 18.2 (Ind. Pr. 3. sg. √smi 1. P.)
smayante - tvayā pralabdhaṃ paśyanti smayanta iva bhāmini // MBh, 3, 290, 18.2 (Ind. Pr. 3. pl. √smi 1. P.)
asmayata - saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ // MBh, 3, 26, 5.2 (Impf. 3. sg. √smi 1. P.)

smayamāna - smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ // SpaKā, 1, 11.2 (Ind. Pr. √smi 1. P.)
smita - snigdhasmitāvalokena vācā pīyūṣakalpayā / BhāgP, 3, 3, 20.1 (PPP. √smi 1. P.)
smitvā - tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt // Rām, Ār, 17, 8.2 (Abs. √smi 1. P.)


√smṛ 1. Ā.
to be mindful of, to bear in mind, to hand down memoriter, to recite, to recollect, to remember, to remember with sorrow, to teach, to think of
smarāmi - kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham / JanM, 1, 164.3 (Ind. Pr. 1. sg. √smṛ 1. Ā.)
smarasi - [..] prathamamiti vṛndāvanapate kim āho rādheti smarasikṛpaṇaṃ varṇayugalam // Haṃ, 1, 73.2 (Ind. Pr. 2. sg. √smṛ 1. Ā.)
smarati - matibhraṃśo daridraḥ syād ante smarati no harim // RājNi, Āmr, 258.2 (Ind. Pr. 3. sg. √smṛ 1. Ā.)
smarāmaḥ - [..] tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ / KūPu, 2, 5, 28.1 (Ind. Pr. 1. pl. √smṛ 1. Ā.)
smaranti - svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada / JanM, 1, 164.2 (Ind. Pr. 3. pl. √smṛ 1. Ā.)
smareyam - nanu smareyametac ca śirasaśchedanaṃ vibho // SkPu, 5, 62.3 (Opt. Pr. 1. sg. √smṛ 1. Ā.)
smareḥ - sa hi mām uktavāṃstatra smareḥ kṛtyeṣu mām iti / MBh, 1, 99, 16.1 (Opt. Pr. 2. sg. √smṛ 1. Ā.)
smaret - tanmadhye tu smared yogī paryaṅkaṃ sumanoharam / GherS, 6, 7.1 (Opt. Pr. 3. sg. √smṛ 1. Ā.)
smareyuḥ - yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha [..] ChāUp, 7, 13, 1.3 (Opt. Pr. 3. pl. √smṛ 1. Ā.)
smara - alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara / Rām, Ki, 7, 5.1 (Imper. Pr. 2. sg. √smṛ 1. Ā.)
smaratām - gīrbhis tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃ kriyāḥ // BhāgP, 11, 1, 6.2 (Imper. Pr. 3. sg. √smṛ 1. Ā.)
smaratām - bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // Rām, Ay, 1, 7.2 (Imper. Pr. 3. du. √smṛ 1. Ā.)
smaradhvam - smaradhvaṃ devadeveśaṃ purāṇapuruṣottamam // KAM, 1, 177.2 (Imper. Pr. 2. pl. √smṛ 1. Ā.)
asmaram - [..] ca skhalitas tasyāḥ khastaḥ śaṃkaram asmaram // Bṛhat, 18, 504.2 (Impf. 1. sg. √smṛ 1. Ā.)
asmarat - mānayāmāsa taddharmaṃ sunābhaṃ cāsmarad vibhuḥ // BhāgP, 3, 19, 5.2 (Impf. 3. sg. √smṛ 1. Ā.)
asmaran - nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam // Rām, Utt, 83, 12.2 (Impf. 3. pl. √smṛ 1. Ā.)
smariṣyāmi - na mātur na pitus tatra smariṣyāmi na veśmanaḥ / Rām, Ay, 27, 15.1 (Fut. 1. sg. √smṛ 1. Ā.)
smariṣyasi - [..] aham eṣyāmi yadā me tvaṃ smariṣyasi // Rām, Ay, 64, 13.2 (Fut. 2. sg. √smṛ 1. Ā.)
smariṣyati - tatastatparamaṃ brahma kathaṃ vipraḥ smariṣyati / LiPu, 1, 88, 73.1 (Fut. 3. sg. √smṛ 1. Ā.)
smariṣyanti - smariṣyanti jitātmānas teṣāṃ tvaṃ varado bhava // SkPu (Rkh), Revākhaṇḍa, 34, 11.2 (Fut. 3. pl. √smṛ 1. Ā.)
smartāsi - duryodhana tadā tāta smartāsi vacanaṃ mama // MBh, 5, 48, 24.2 (periphr. Fut. 2. sg. √smṛ 1. Ā.)
asmārṣuḥ - karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ // MBh, 7, 1, 30.3 (athem. s-Aor. 3. pl. √smṛ 1. Ā.)
sasmāra - yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim / BhāgP, 3, 23, 34.1 (Perf. 3. sg. √smṛ 1. Ā.)
smaryate - yadi nāsti svasaṃvittirvijñānaṃ smaryate katham / BoCA, 9, 24.1 (Ind. Pass. 3. sg. √smṛ 1. Ā.)
smaryante - yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ // Rām, Yu, 93, 9.2 (Ind. Pass. 3. pl. √smṛ 1. Ā.)
smaryatām - [..] bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃtatra hi // MṛgṬī, Vidyāpāda, 1, 5.2, 18.0 (Imper. Pass. 3. sg. √smṛ 1. Ā.)

smarant - dvādaśāntam idaṃ prāgraṃ viśūlaṃ mūlataḥ smaran // TantS, Trayodaśam āhnikam, 35.0 (Ind. Pr. √smṛ 1. Ā.)
smṛta - [..] maulyaṃ brāhmaṇe proktam pādonaṃ kṣatriye smṛtam / AgRa, 1, 17.1 (PPP. √smṛ 1. Ā.)
smṛtavant - tadarthaṃ smṛtavān rudro vīrabhadraṃ mahābalam // LiPu, 1, 96, 3.2 (PPA. √smṛ 1. Ā.)
smartavya - bhraśyate sa smṛtibhraṃśaḥ smartavyaṃ hi smṛtau sthitam // Ca, Śār., 1, 101.2 (Ger. √smṛ 1. Ā.)
smartum - nahy ananubhūtaṃ devadattānubhūtaṃ vā caitrādinā smartuṃ śakyam // MṛgṬī, Vidyāpāda, 6, 6.1, 4.0 (Inf. √smṛ 1. Ā.)
smṛtvā - [..] vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvātadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet // TantS, Trayodaśam āhnikam, 45.0 (Abs. √smṛ 1. Ā.)
smaryamāṇa - na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate // SpaKā, 1, 13.2 (Ind. Pass. √smṛ 1. Ā.)


√syand 1. Ā.
to flow, to run
syandati - tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām // Bhai, 1, 8.2 (Ind. Pr. 3. sg. √syand 1. Ā.)
syandete - syandete hi divā rukmaṃ rātrau ca dvijasattama / MBh, 14, 56, 25.1 (Ind. Pr. 3. du. √syand 1. Ā.)
syandanti - [..] bhaumaṃ devayajanaṃ yatrāpas tiṣṭhanti yatra syandanti pra tad vahanty udvahanti tad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 14.0 (Ind. Pr. 3. pl. √syand 1. Ā.)

syandamāna - vicitrān bhavanād dhātūn syandamānān dadarśa saḥ // Rām, Su, 52, 12.2 (Ind. Pr. √syand 1. Ā.)
syanditum - na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ // BoCA, 8, 138.2 (Inf. √syand 1. Ā.)


√syanday 10. P.

syandayati - lavaṇaḥ syandayaty āsyaṃ kapolagaladāhakṛt / AHS, Sū., 10, 4.1 (Ind. Pr. 3. sg. √syanday 10. P.)

syandita - śītādau tatra pittena kaphe syanditaśoṣite // AHS, Nidānasthāna, 2, 36.2 (PPP. √syanday 10. P.)


√sraṃs 1. P.
to drop, to fall down
sraṃsate - [..] garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair [..] Ca, Śār., 8, 21.1 (Ind. Pr. 3. sg. √sraṃs 1. P.)
sraṃsante - sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa / MBh, 7, 76, 1.2 (Ind. Pr. 3. pl. √sraṃs 1. P.)

sraṃsamāna - sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham // Rām, Su, 36, 18.2 (Ind. Pr. √sraṃs 1. P.)
srasta - bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti // MṛgṬī, Vidyāpāda, 2, 9.2, 4.0 (PPP. √sraṃs 1. P.)


√sraṃsay 10. P.

sraṃsayati - [..] avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir [..] Su, Cik., 34, 6.1 (Ind. Pr. 3. sg. √sraṃsay 10. P.)

sraṃsayant - vātaśleṣmakṣaye pittaṃ dehaujaḥ sraṃsayaccaret / Ca, Sū., 17, 60.1 (Ind. Pr. √sraṃsay 10. P.)
sraṃsita - drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram / Rām, Utt, 34, 16.1 (PPP. √sraṃsay 10. P.)
sraṃsanīya - no previe / Ca, Sū., 25, 40.2 (Ger. √sraṃsay 10. P.)
sraṃsayitvā - kupito hasgplūlasthaḥ sraṃsayitvānilo hanū // AHS, Nidānasthāna, 15, 29.2 (Abs. √sraṃsay 10. P.)


√srāvay 10. Ā.

srāvayati - srāvayaty akṣināsāsyaṃ kapolaṃ dahatīva ca // AHS, Sū., 10, 5.2 (Ind. Pr. 3. sg. √srāvay 10. Ā.)
srāvayāmaḥ - [..] pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt [..] ĀyDī, Sū., 26, 9.3, 18.0 (Ind. Pr. 1. pl. √srāvay 10. Ā.)
srāvayanti - srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅmāṃsapākataḥ // AHS, Utt., 10, 6.2 (Ind. Pr. 3. pl. √srāvay 10. Ā.)
srāvayet - na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk // MaS, 4, 169.2 (Opt. Pr. 3. sg. √srāvay 10. Ā.)

srāvita - syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ // Su, Utt., 13, 13.2 (PPP. √srāvay 10. Ā.)
srāvya - [..] eteṣāṃ vraṇaśothā ekāṅgajā api na srāvyāḥ // NiSaṃ, Sū., 14, 24.1, 3.0 (Ger. √srāvay 10. Ā.)
srāvayitum - teṣu srāvayituṃ raktam udriktaṃ vyadhayet sirām // AHS, Sū., 27, 5.2 (Inf. √srāvay 10. Ā.)
srāvayitvā - tataścāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet // Su, Utt., 18, 10.2 (Abs. √srāvay 10. Ā.)


√sru 1. Ā.
to arise from, to disappear, to drop, to emit, to fail, to flow, to gush forth, to issue from, to leak, to miscarry, to perish, to shed, to stream, to trickle
sravati - yaiṣā sravaty ajasraṃ yatas tato 'sāv ihāsravaḥ [..] MṛgṬī, Vidyāpāda, 2, 17.1, 13.0 (Ind. Pr. 3. sg. √sru 1. Ā.)
sravataḥ - raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau // Su, Nid., 16, 9.2 (Ind. Pr. 3. du. √sru 1. Ā.)
sravanti - [..] yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravantisahasā vīryāṇy ajaryād iva / RājNi, Guḍ, 149.1 (Ind. Pr. 3. pl. √sru 1. Ā.)
sravet - medāpi śuklakandaḥ syān medodhātum iva sravet // RājNi, Parp., 26.3 (Opt. Pr. 3. sg. √sru 1. Ā.)
sravantu - anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām / Rām, Ay, 85, 13.1 (Imper. Pr. 3. pl. √sru 1. Ā.)
asravat - [..] kila kare rājaṃs tasya śākaraso 'sravat // MBh, 3, 81, 98.2 (Impf. 3. sg. √sru 1. Ā.)
susrāva - tasmāt susrāva sarasaḥ sāyodhyām upagūhate / Rām, Bā, 23, 8.1 (Perf. 3. sg. √sru 1. Ā.)
susruvatuḥ - asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva // Rām, Yu, 35, 21.2 (Perf. 3. du. √sru 1. Ā.)
susruvuḥ - bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ // MBh, 3, 146, 48.2 (Perf. 3. pl. √sru 1. Ā.)

sravant - airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham / SkPu, 13, 9.2 (Ind. Pr. √sru 1. Ā.)
sruta - apaprasūtā srutagarbhā na snehyeti liṅgavacanavipariṇāmaḥ // SaAHS, Sū., 16, 8.1, 9.0 (PPP. √sru 1. Ā.)
srutvā - samyak srutvā svayaṃ tiṣṭhecchuddhaṃ tad iti nāharet // AHS, Sū., 27, 38.2 (Abs. √sru 1. Ā.)


√svaj 1. P.
to embrace
svajethāḥ - kanyāḥ svajethāḥ sadaneṣu saṃjaya anāmayaṃ madvacanena pṛṣṭvā / MBh, 5, 30, 35.1 (Opt. Pr. 2. sg. √svaj 1. P.)
asvajata - jagrāha pādau dhaumyasya bhrātṝṃścāsvajatācyutaḥ // MBh, 3, 4, 4.2 (Impf. 3. sg. √svaj 1. P.)
sasvaje - gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // Rām, Ay, 3, 17.2 (Perf. 3. sg. √svaj 1. P.)
sasvajuḥ - ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm / MaPu, 154, 372.1 (Perf. 3. pl. √svaj 1. P.)

svajitvā - satyabhāmā tatas tatra svajitvā drupadātmajām / MBh, 3, 224, 3.1 (Abs. √svaj 1. P.)


√svad 1. Ā.

svadate - [..] uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ [..] Ca, Vim., 1, 25.1 (Ind. Pr. 3. sg. √svad 1. Ā.)
svadante - [..] svadate evaṃ pratyekam etāḥ siddhayaḥ svadantaiti madhupratīkāḥ // RājMā, 3, 48.1, 6.0 (Ind. Pr. 3. pl. √svad 1. Ā.)
svadeta - tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat / Bṛhat, 13, 33.1 (Opt. Pr. 2. pl. √svad 1. Ā.)

svādant - svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi // ĀK, 1, 19, 172.2 (Ind. Pr. √svad 1. Ā.)


√svan 1. Ā.
to sound
svanate - pūrito vāsudevena śaṅkharāṭ svanate bhṛśam / MBh, 7, 85, 36.1 (Ind. Pr. 3. sg. √svan 1. Ā.)
svanataḥ - bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī / AHS, Utt., 23, 5.1 (Ind. Pr. 3. du. √svan 1. Ā.)
svananti - veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ / AmK, 2, 210.1 (Ind. Pr. 3. pl. √svan 1. Ā.)
sasvanatuḥ - balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau // Rām, Yu, 84, 32.2 (Perf. 3. du. √svan 1. Ā.)
sasvanuḥ - na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani // BCar, 12, 121.2 (Perf. 3. pl. √svan 1. Ā.)

svanant - sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam / ṚtuS, Dvitīyaḥ sargaḥ, 6.1 (Ind. Pr. √svan 1. Ā.)


√svap 1. Ā.
to rest, to sleep
svapimi - jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan / Rām, Ay, 83, 3.1 (Ind. Pr. 1. sg. √svap 1. Ā.)
svapiṣi - anitye priyasaṃvāse kathaṃ svapiṣi putraka // MBh, 12, 309, 6.2 (Ind. Pr. 2. sg. √svap 1. Ā.)
svapiti - yadā svapiti śāntātmā tadā sarvaṃ nimīlati // MaS, 1, 52.2 (Ind. Pr. 3. sg. √svap 1. Ā.)
svapāmahe - yasya bāhū samāśritya sukhaṃ sarve svapāmahe / MBh, 1, 150, 7.1 (Ind. Pr. 1. pl. √svap 1. Ā.)
svapitha - jāgratha svapithety uccair jāgramīti mayoditam // Bṛhat, 19, 59.2 (Ind. Pr. 2. pl. √svap 1. Ā.)
svapanti - vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ // ṚtuS, Pañcamaḥ sargaḥ, 9.2 (Ind. Pr. 3. pl. √svap 1. Ā.)
svapyāt - madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā // AHS, Sū., 3, 36.2 (Opt. Pr. 3. sg. √svap 1. Ā.)
svapyuḥ - bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani / AHS, Sū., 7, 60.1 (Opt. Pr. 3. pl. √svap 1. Ā.)
svapihi - svapihi mayā saha suratavyatikarakhinneva mā maivam // DKCar, 2, 2, 345.1 (Imper. Pr. 2. sg. √svap 1. Ā.)
svapitu - kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ / MBh, 14, 79, 13.1 (Imper. Pr. 3. sg. √svap 1. Ā.)
svapantu - na tāvad etān hiṃsiṣye svapantvete yathāsukham / MBh, 1, 141, 15.1 (Imper. Pr. 3. pl. √svap 1. Ā.)
asvapat - asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // Rām, Ay, 81, 12.2 (Impf. 3. sg. √svap 1. Ā.)
asvapan - muhūrtam asvapan rājañ śrāntāni bharatarṣabha // MBh, 7, 159, 30.2 (Impf. 3. pl. √svap 1. Ā.)
svapsyāmi - amṛtasyāvyayasyeva tṛptaḥ svapsyāmyahaṃ sukham // MBh, 12, 116, 10.2 (Fut. 1. sg. √svap 1. Ā.)
svapsyasi - [..] vā māṃ nayasvainān hato vādyeha svapsyasi // MBh, 3, 154, 27.2 (Fut. 2. sg. √svap 1. Ā.)
svapsyati - na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ / Rām, Yu, 49, 25.2 (Fut. 3. sg. √svap 1. Ā.)
svapsyanti - karṇasya ca mahārāja na svapsyantīti me matiḥ // MBh, 3, 46, 21.2 (Fut. 3. pl. √svap 1. Ā.)
suṣvāpa - yathā saṃchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā // BhāgP, 11, 8, 44.2 (Perf. 3. sg. √svap 1. Ā.)
suṣupuḥ - taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ / MBh, 3, 126, 11.1 (Perf. 3. pl. √svap 1. Ā.)
supyate - supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale / Rām, Ay, 25, 7.1 (Ind. Pass. 3. sg. √svap 1. Ā.)
supyatām - supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā [..] AmŚ, 1, 33.1 (Imper. Pass. 3. sg. √svap 1. Ā.)

svapant - [..] yo 'syājagare bhavati taṃ ha snātasvapantam āhuḥ svapitum ainaṃ bobudhatheti sa [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 2.2 (Ind. Pr. √svap 1. Ā.)
supta - [..] ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve [..] TantS, 9, 14.0 (PPP. √svap 1. Ā.)
svaptavya - bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ // PABh, 1, 3, 6.1 (Ger. √svap 1. Ā.)
svaptum - mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane [..] AmŚ, 1, 18.2 (Inf. √svap 1. Ā.)
suptvā - suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca / MaS, 5, 145.1 (Abs. √svap 1. Ā.)


√svar 1. P.
svarant - om iti hy eṣa svarann eti // ChāUp, 1, 5, 1.3 (Ind. Pr. √svar 1. P.)


√svarasīkṛ 8. Ā.
to extract the svarasa from a substance, to make sth. into a svarasa
svarasīkṛta - niśi sthitā vā svarasīkṛtā vā kalkīkṛtā vā mṛditāḥ śṛtā [..] Ca, Cik., 4, 77.1 (PPP. √svarasīkṛ 8. Ā.)


√svalpībhū 1. Ā.

svalpībhavati - virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ / DKCar, Pūrvapīṭhikā, 5, 18.1 (Ind. Pr. 3. sg. √svalpībhū 1. Ā.)

svalpībhūta - svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // Megh, 1, 32.2 (PPP. √svalpībhū 1. Ā.)


√svasthīkṛ 8. Ā.

svasthīkaroti - ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ // AHS, Utt., 36, 85.2 (Ind. Pr. 3. sg. √svasthīkṛ 8. Ā.)


√svasthībhū 1. Ā.
to recover
svasthībhūta - svasthībhūtasya nābhiṃ ca sūtreṇa caturaṅgulāt / AHS, Utt., 1, 5.1 (PPP. √svasthībhū 1. Ā.)
svasthībhūya - tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi [..] DKCar, Pūrvapīṭhikā, 1, 57.5 (Abs. √svasthībhū 1. Ā.)


√svāgatīkṛ 8. Ā.
svāgatīkṛtya - śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratudyātaḥ katham api bhavān [..] Megh, 1, 24.2 (Abs. √svāgatīkṛ 8. Ā.)


√svāṅgaśītīkṛ 8. Ā.
svāṅgaśītīkṛta - svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / RAdhy, 1, 332.1 (PPP. √svāṅgaśītīkṛ 8. Ā.)


√svāday 10. Ā.
to taste
svādayet - na tathā svādayedanyattasmāt prakṣālyamantarā // Su, Sū., 46, 480.2 (Opt. Pr. 3. sg. √svāday 10. Ā.)

svādita - darśane 'pi vidadhad vaśānugam svāditaṃ kim uta cittajanmanaḥ // AHS, Cikitsitasthāna, 7, 81.2 (PPP. √svāday 10. Ā.)
svādya - rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī / MBh, 7, 172, 68.1 (Ger. √svāday 10. Ā.)
svādyamāna - tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat / Bṛhat, 13, 33.1 (Ind. Pass. √svāday 10. Ā.)


√svid 4. P.
to sweat
svedate - tasmād yatra kva ca śocati svedate vā puruṣas tejasa eva tad [..] ChāUp, 6, 2, 3.7 (Ind. Pr. 3. sg. √svid 4. P.)
svidyataḥ - vaktramāpūryate 'śrubhiḥ svidyataścaraṇāvubhau / Su, Sū., 31, 23.1 (Ind. Pr. 3. du. √svid 4. P.)
svidyanti - kāṣṭhabhāraśataṃ dagdhaṃ na ca svidyanti taṇḍulāḥ / Bṛhat, 5, 210.1 (Ind. Pr. 3. pl. √svid 4. P.)
svidyate - vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham // Ca, Sū., 14, 28.2 (Ind. Pass. 3. sg. √svid 4. P.)

svidyant - tato naraḥ śvasan svidyan kūjan vamati ceṣṭate / AHS, Nidānasthāna, 2, 77.1 (Ind. Pr. √svid 4. P.)
svinna - svinnastryahe tuṣajale'thabhavetsudīptaḥ // RAdhy, 1, 113.3 (PPP. √svid 4. P.)
svedya - ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / RAdhy, 1, 449.1 (Ger. √svid 4. P.)
svidyamāna - svidyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet / Su, Cik., 32, 28.1 (Ind. Pass. √svid 4. P.)


√svīkṛ 8. Ā.
to adopt, to contract, to make one's own
svīkaroṣi - na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim / BoCA, 5, 61.1 (Ind. Pr. 2. sg. √svīkṛ 8. Ā.)
svīkaroti - [..] bhāvaśūnyam api svena rāti vyāpnoti svīkarotiādatte iti khasvaraḥ // VNSūV, 13.1, 22.0 (Ind. Pr. 3. sg. √svīkṛ 8. Ā.)
svīkuryāt - chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ // RRĀ, Ras.kh., 2, 136.2 (Opt. Pr. 3. sg. √svīkṛ 8. Ā.)
svīkuru - divyaṃ kanyāpañcaśataṃ parivāreṇa svīkuru / RRĀ, Ras.kh., 8, 115.1 (Imper. Pr. 2. sg. √svīkṛ 8. Ā.)
svīkariṣyāmi - [..] api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu [..] YSBh, 2, 33.1, 1.1 (Fut. 1. sg. √svīkṛ 8. Ā.)
svīkriyate - nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā [..] ĀyDī, Sū., 28, 4.7, 32.0 (Ind. Pass. 3. sg. √svīkṛ 8. Ā.)
svīkriyatām - durlabhaḥ sulabhībhūtas tasmāt svīkriyatām ayam / Bṛhat, 21, 112.1 (Imper. Pass. 3. sg. √svīkṛ 8. Ā.)

svīkurvant - [..] kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryamityucyate tadanyasya kasyāpi kāraṇatvāyogāt // SpKāNi, 1, 16.2, 1.0 (Ind. Pr. √svīkṛ 8. Ā.)
svīkṛta - [..] anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ // SpKāNi, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 (PPP. √svīkṛ 8. Ā.)
svīkṛtavant - saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity [..] VNSūV, 7.1, 3.0 (PPA. √svīkṛ 8. Ā.)
svīkārya - [..] citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam [..] TantS, Trayodaśam āhnikam, 19.0 (Ger. √svīkṛ 8. Ā.)
svīkartum - nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ [..] ĀyDī, Śār., 1, 74.2, 17.0 (Inf. √svīkṛ 8. Ā.)
svīkṛtya - svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām // MṛgT, Vidyāpāda, 11, 14.2 (Abs. √svīkṛ 8. Ā.)


√sveday 10. Ā.
schwiten lassen,
svedayati - [..] bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatītināḍīsvedaḥ // Ca, Sū., 14, 43.1 (Ind. Pr. 3. sg. √sveday 10. Ā.)
svedayanti - kūpo holāka ityete svedayanti trayodaśa / Ca, Sū., 14, 40.1 (Ind. Pr. 3. pl. √sveday 10. Ā.)
svedayet - svedayed agninā vāpi śvetavastreṇa veṣṭayet / AgRa, 1, 42.1 (Opt. Pr. 3. sg. √sveday 10. Ā.)
svedaya - [..] śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya [..] GarPu, 1, 27, 1.2 (Imper. Pr. 2. sg. √sveday 10. Ā.)
svedyate - culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // RAdhy, 1, 78.2 (Ind. Pass. 3. sg. √sveday 10. Ā.)

svedayant - yavaciñcikātoyena svedayan svedayed budhaḥ / RAdhy, 1, 127.1 (Ind. Pr. √sveday 10. Ā.)
svedita - tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // RAdhy, 1, 83.2 (PPP. √sveday 10. Ā.)
svedya - svedyasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ / AHS, Sū., 16, 5.1 (Ger. √sveday 10. Ā.)
svedayitvā - [..] sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena [..] RasṬ, 478.2, 13.0 (Abs. √sveday 10. Ā.)


√han 1. Ā.
to come in contact, to abandon, to avert, to beat, to destroy, to give up, to hammer, to have sex, to hinder, to hit, to hurt, to kill, to mar, to obstruct, to pound, to put to death, to repress, to slay, to smite, to strike, to strike off, to strike upon, to wound
hanmi - hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // Rām, Ay, 98, 47.2 (Ind. Pr. 1. sg. √han 1. Ā.)
haṃsi - [..] tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsyakilbiṣam // Rām, Ki, 17, 20.2 (Ind. Pr. 2. sg. √han 1. Ā.)
hanti - yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān // AṣṭNi, 1, 23.2 (Ind. Pr. 3. sg. √han 1. Ā.)
hataḥ - yathā sarvāṇi kuṣṭhāni hataḥ khadirabījakau / Su, Cik., 6, 19.2 (Ind. Pr. 3. du. √han 1. Ā.)
hanmaḥ - hanmo mṛtyumutāmṛtyurna bhavatvadya padmajaḥ // SkPu, 23, 3.2 (Ind. Pr. 1. pl. √han 1. Ā.)
ghnanti - itarau vātakaphau pittāpekṣayā tau ghnanti parākurvantītītaraghnāḥ // SaAHS, Sū., 16, 3.2, 13.0 (Ind. Pr. 3. pl. √han 1. Ā.)
hanyām - kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ / BoCA, 3, 8.1 (Opt. Pr. 1. sg. √han 1. Ā.)
hanyāḥ - viprendra yad viṣaṃ hanyā mama vā madvidhasya vā / MBh, 1, 39, 12.1 (Opt. Pr. 2. sg. √han 1. Ā.)
hanyāt - yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam / Maṇi, 1, 35.4 (Opt. Pr. 3. sg. √han 1. Ā.)
hanyātām - dhanaṃjayaścendrasuto na hanyātāṃ tu kaṃ raṇe // MBh, 5, 103, 32.2 (Opt. Pr. 3. du. √han 1. Ā.)
hanyāma - na hanyāma vayaṃ tasya tribhir varṣaśatair balam // MBh, 2, 13, 35.2 (Opt. Pr. 1. pl. √han 1. Ā.)
hanyuḥ - anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam // MaS, 9, 63.2 (Opt. Pr. 3. pl. √han 1. Ā.)
hana - uoṃ namo jale mohe hana hana daha daha paca paca matha [..] UḍḍT, 9, 33.3 (Imper. Pr. 2. sg. √han 1. Ā.)
hantu - hantu pādena gāṃ suptāṃ yasyāryo 'sgplate gataḥ // Rām, Ay, 69, 15.2 (Imper. Pr. 3. sg. √han 1. Ā.)
hanma - hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam / MBh, 1, 180, 4.1 (Imper. Pr. 1. pl. √han 1. Ā.)
ghnata - garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ / MBh, 1, 170, 3.1 (Imper. Pr. 2. pl. √han 1. Ā.)
ghnantu - ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ // BoCA, 3, 12.2 (Imper. Pr. 3. pl. √han 1. Ā.)
ahanam - sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam / MBh, 4, 21, 8.1 (Impf. 1. sg. √han 1. Ā.)
ahan - na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā // BhāgP, 1, 7, 51.2 (Impf. 3. sg. √han 1. Ā.)
aghnatām - utpannaśca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām // MBh, 1, 200, 21.3 (Impf. 3. du. √han 1. Ā.)
aghnan - taṃ ca taskarasenānyam aghnan hariśikhādayaḥ / Bṛhat, 20, 437.1 (Impf. 3. pl. √han 1. Ā.)
haniṣyāmi - vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ // Rām, Bā, 25, 12.2 (Fut. 1. sg. √han 1. Ā.)
haniṣyasi - amitrān me mahābāho sānubandhān haniṣyasi // MBh, 3, 48, 28.2 (Fut. 2. sg. √han 1. Ā.)
haniṣyati - kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim / SātT, 2, 50.1 (Fut. 3. sg. √han 1. Ā.)
haniṣyāvaḥ - tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām // MBh, 7, 76, 17.2 (Fut. 1. du. √han 1. Ā.)
haniṣyāmaḥ - ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam // Rām, Ki, 44, 9.3 (Fut. 1. pl. √han 1. Ā.)
haniṣyatha - tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha // Rām, Utt, 76, 5.2 (Fut. 2. pl. √han 1. Ā.)
haniṣyanti - putrāś ca mātāpitarau haniṣyanti yugakṣaye / MBh, 3, 188, 78.1 (Fut. 3. pl. √han 1. Ā.)
ahaniṣyat - yadi hyasau bhagavānnāhaniṣyad ripūn sarvān vasumān aprameyaḥ / MBh, 12, 64, 23.1 (Cond. 3. sg. √han 1. Ā.)
hantāsmi - hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava / MBh, 3, 268, 15.1 (periphr. Fut. 1. sg. √han 1. Ā.)
hantāsi - anena lavaṇaṃ saumya hantāsi raghunandana // Rām, Utt, 55, 9.2 (periphr. Fut. 2. sg. √han 1. Ā.)
hantā - duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ // MBh, 3, 13, 118.3 (periphr. Fut. 3. sg. √han 1. Ā.)
hantāraḥ - hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān / Rām, Utt, 77, 15.1 (periphr. Fut. 3. pl. √han 1. Ā.)
ahatām - labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ / MBh, 7, 29, 10.1 (root Aor. 3. du. √han 1. Ā.)
ahanat - [..] tu tāṃ saumya gadayā kovido 'hanat // BhāgP, 3, 18, 17.2 (them. Aor. 3. sg. √han 1. Ā.)
ajīghanat - ajīghanat svayaṃ divyaṃ svapuṃsāṃ teja ādiśat // BhāgP, 3, 3, 10.2 (redupl. Aor. 3. sg. √han 1. Ā.)
ajīghanan - kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa / BCar, 2, 42.1 (redupl. Aor. 3. pl. √han 1. Ā.)
jaghāna - aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ // Rām, Yu, 99, 6.2 (Perf. 1. sg. √han 1. Ā.)
jaghāna - autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai // AHS, Sū., 1, 1.2 (Perf. 3. sg. √han 1. Ā.)
jaghnatuḥ - jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau // Rām, Ki, 12, 18.2 (Perf. 3. du. √han 1. Ā.)
jaghnuḥ - sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ / BhāgP, 11, 9, 2.1 (Perf. 3. pl. √han 1. Ā.)
hanye - iyamahamayomayairasaṃkhyairiṣubhiranena hanye / DKCar, Pūrvapīṭhikā, 5, 17.4 (Ind. Pass. 1. sg. √han 1. Ā.)
hanyate - yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ / MaS, 7, 94.1 (Ind. Pass. 3. sg. √han 1. Ā.)
hanyante - vadhyāḥ khalu na hanyante sacivās tava rāvaṇa / Rām, Ār, 39, 6.1 (Ind. Pass. 3. pl. √han 1. Ā.)
hanyatām - trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī // MBh, 3, 21, 9.3 (Imper. Pass. 3. sg. √han 1. Ā.)
hanyetām - icchamānau punar imau hanyetāṃ sāmaraṃ jagat // MBh, 7, 163, 41.2 (Imper. Pass. 3. du. √han 1. Ā.)
ahanyata - yad ahanyata saṃgrāme diṣṭam etat purātanam // MBh, 6, 72, 19.2 (Impf. Pass.3. sg. √han 1. Ā.)
ahanyanta - yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ // MBh, 6, 85, 5.2 (Impf. Pass.3. pl. √han 1. Ā.)
hanyeta - hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ / Su, Utt., 7, 44.1 (Opt. P. Pass. 3. sg. √han 1. Ā.)
hanyeran - dasyavaścenna hanyeran satyavan saṃkaro bhavet // MBh, 12, 259, 5.3 (Opt. P. Pass. 3. pl. √han 1. Ā.)
jīghanaḥ - mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca / MBh, 5, 123, 14.1 (Proh. 2. sg. √han 1. Ā.)

ghnant - ātmānaṃ kāṣṭhaśastrādyair ghnantaṃ bhoḥśabdavādinam // AHS, Utt., 4, 25.2 (Ind. Pr. √han 1. Ā.)
haniṣyant - varān haniṣyan dviṣato raṅgamadhye vyaneṣyathā dhārtarāṣṭrasya darpam // MBh, 5, 27, 19.2 (Fut. √han 1. Ā.)
jaghnivas - sārathiṃ cāsya dayitam apahastena jaghnivān // MBh, 3, 13, 77.2 (Perf. √han 1. Ā.)
hata - sa ced amūlo bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ // MṛgT, Vidyāpāda, 1, 14.2 (PPP. √han 1. Ā.)
hatavant - abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ // MaPu, 136, 60.2 (PPA. √han 1. Ā.)
hantavya - tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt // MaS, 8, 15.2 (Ger. √han 1. Ā.)
hantum - na tv eva tu vṛthā hantuṃ paśum icchet kadācana // MaS, 5, 37.2 (Inf. √han 1. Ā.)
hatvā - hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet // AHS, Sū., 3, 18.2 (Abs. √han 1. Ā.)
hanyamāna - prāṇināṃ hanyamānānāṃ dīnānām akṛtāgasām / BhāgP, 3, 14, 40.1 (Ind. Pass. √han 1. Ā.)


√harṣay 10. Ā.
to be glad, to cause to bristle, to excite, to make impatient or eager for, to rejoice
harṣayase - [..] tvam adya raṇaṃ tyaktvā bhīto harṣayaseparān // MBh, 7, 98, 9.3 (Ind. Pr. 2. sg. √harṣay 10. Ā.)
harṣayati - sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ [..] Ca, Sū., 26, 43.3 (Ind. Pr. 3. sg. √harṣay 10. Ā.)
harṣayanti - na jātu viṣayāḥ ke'pi svārāmaṃ harṣayanty amī / AṣṭGī, 17, 4.1 (Ind. Pr. 3. pl. √harṣay 10. Ā.)
harṣayet - harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ / MaS, 3, 233.1 (Opt. Pr. 3. sg. √harṣay 10. Ā.)
harṣayeyuḥ - harṣayeyurnaraṃ nāryaḥ svaguṇai rahasi sthitāḥ / Su, Utt., 47, 65.1 (Opt. Pr. 3. pl. √harṣay 10. Ā.)
aharṣayat - [..] sa durātmeti hṛṣṭā mām apy aharṣayat // Bṛhat, 20, 188.2 (Impf. 3. sg. √harṣay 10. Ā.)
harṣayāmāsa - brahmāṇaṃ harṣayāmāsa haris tāṃś ca dvijottamān / BhāgP, 3, 13, 24.1 (periphr. Perf. 3. sg. √harṣay 10. Ā.)
harṣayāmāsuḥ - harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ // MBh, 3, 21, 26.2 (periphr. Perf. 3. pl. √harṣay 10. Ā.)

harṣayant - avādayanta gaṇapā harṣayanto mudā yutāḥ // SkPu, 23, 61.2 (Ind. Pr. √harṣay 10. Ā.)
harṣayiṣyant - harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam // MBh, 1, 105, 19.2 (Fut. √harṣay 10. Ā.)
harṣita - trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ / SkPu, 22, 23.1 (PPP. √harṣay 10. Ā.)


√has 1. Ā.
to deride, to excel, to expand, to laugh, to laugh at, to mock, to open, to ridicule, to smile, to surpass
hasāmi - cintitāṃs tān hasāmi sma pratyutpannamahāsukhaḥ // Bṛhat, 18, 308.2 (Ind. Pr. 1. sg. √has 1. Ā.)
hasati - hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ // BhāgP, 11, 2, 40.2 (Ind. Pr. 3. sg. √has 1. Ā.)
hasanti - kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ / BhāgP, 11, 3, 32.1 (Ind. Pr. 3. pl. √has 1. Ā.)
haset - na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ / PABh, 1, 9, 290.1 (Opt. Pr. 3. sg. √has 1. Ā.)
hasantu - krīḍantu mama kāyena hasantu vilasantu ca / BoCA, 3, 13.1 (Imper. Pr. 3. pl. √has 1. Ā.)
ahasam - ahasaṃ ca kiṃcit pramādadattaśāre kvacitkitave // DKCar, 2, 2, 98.1 (Impf. 1. sg. √has 1. Ā.)
ahasat - ahasattena yogātmā sa pipīlikarāgataḥ / MaPu, 21, 18.1 (Impf. 3. sg. √has 1. Ā.)
ahasan - dṛṣṭvā dṛṣṭvāhasannuccairdānavā rūpasampadā // MaPu, 135, 30.2 (Impf. 3. pl. √has 1. Ā.)
hasiṣyati - rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam / Bhra, 1, 8.1 (Fut. 3. sg. √has 1. Ā.)
hasiṣyanti - māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ // MBh, 3, 48, 32.2 (Fut. 3. pl. √has 1. Ā.)
jahāsa - mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā // BhāgP, 1, 8, 44.3 (Perf. 3. sg. √has 1. Ā.)
jahasuḥ - vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha // MaPu, 136, 68.2 (Perf. 3. pl. √has 1. Ā.)

hasant - komalaiḥ kalpite talpe hasatkusumapallave / AHS, Sū., 3, 36.1 (Ind. Pr. √has 1. Ā.)
hasita - brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān // SātT, 2, 44.2 (PPP. √has 1. Ā.)
hāsya - hāsyaṃ janasya sarvasya nindyamānamitastataḥ // BoCA, 8, 150.2 (Ger. √has 1. Ā.)
hasitum - vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi / Rām, Ār, 59, 4.1 (Inf. √has 1. Ā.)
hasitvā - atha tām abravīd uccair hasitvā mṛgayāvatī / Bṛhat, 5, 178.1 (Abs. √has 1. Ā.)


√hā 1. P.
to abandon, to be deficient or wanting, to be excluded from or bereft of, to be left behind, to be left or abandoned or deserted, to be overtaken by, to desert, to fall short of, to forsake, to leave, to quit, to relinquish, to suffer loss or injury
jahāmi - yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ // Rām, Ār, 4, 31.2 (Ind. Pr. 1. sg. √hā 1. P.)
jahāsi - uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // Rām, Ay, 37, 25.2 (Ind. Pr. 2. sg. √hā 1. P.)
jahāti - ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti // MṛgṬī, Vidyāpāda, 2, 14.2, 25.2 (Ind. Pr. 3. sg. √hā 1. P.)
jahataḥ - jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā // MBh, 3, 34, 22.2 (Ind. Pr. 3. du. √hā 1. P.)
jahati - rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate // AHS, Sū., 11, 44.2 (Ind. Pr. 3. pl. √hā 1. P.)
jahyām - apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām / Rām, Ār, 9, 18.1 (Opt. Pr. 1. sg. √hā 1. P.)
jahyāḥ - [..] piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ [..] Ca, Sū., 14, 46.1 (Opt. Pr. 2. sg. √hā 1. P.)
jahyāt - [..] sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ [..] RājNi, 13, 202.2 (Opt. Pr. 3. sg. √hā 1. P.)
jahyāma - yathā jayārthaṃ saṃgrāme na jahyāma parasparam // MBh, 12, 101, 29.2 (Opt. Pr. 1. pl. √hā 1. P.)
jahyuḥ - na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ // MBh, 12, 84, 8.2 (Opt. Pr. 3. pl. √hā 1. P.)
jahi - jahy astrateja unnaddham astrajño hy astratejasā // BhāgP, 1, 7, 28.2 (Imper. Pr. 2. sg. √hā 1. P.)
jahata - mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam // MBh, 6, 55, 79.2 (Imper. Pr. 2. pl. √hā 1. P.)
ajahām - [..] veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām // DKCar, 2, 2, 85.1 (Impf. 1. sg. √hā 1. P.)
ajahāt - nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // Rām, Ay, 76, 5.2 (Impf. 3. sg. √hā 1. P.)
hāsyāmi - samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmyamartyavat // MBh, 12, 169, 29.2 (Fut. 1. sg. √hā 1. P.)
hāsyasi - tavaiva marma bhetsyanti tato hāsyasi jīvitam // MBh, 14, 30, 19.3 (Fut. 2. sg. √hā 1. P.)
hāsyati - vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam // Rām, Ki, 54, 15.2 (Fut. 3. sg. √hā 1. P.)
hāsyāmaḥ - vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān / MaPu, 139, 13.1 (Fut. 1. pl. √hā 1. P.)
hāsyanti - viśīrṣakān ūrdhvahastān dṛṣṭvā hāsyanti nāgarāḥ / MBh, 1, 68, 13.63 (Fut. 3. pl. √hā 1. P.)
ahāsam - taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām // MBh, 12, 335, 59.2 (athem. s-Aor. 1. sg. √hā 1. P.)
ahāsīt - ārṣāṇyacārītparamavratāni vairāṇyahāsīccirasaṃbhṛtāni / BCar, 2, 43.1 (athem. s-Aor. 3. sg. √hā 1. P.)
ahāsma - nāhāsma samayaṃ kṛṣṇa taddhi no brāhmaṇā viduḥ // MBh, 5, 70, 10.2 (athem. s-Aor. 1. pl. √hā 1. P.)
jahau - jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // Rām, Ay, 50, 3.2 (Perf. 3. sg. √hā 1. P.)
jahatuḥ - devakī ca mahābhāgā jahatur moham ātmanaḥ // BhāgP, 11, 5, 51.3 (Perf. 3. du. √hā 1. P.)
jahuḥ - śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā // Rām, Ay, 36, 16.2 (Perf. 3. pl. √hā 1. P.)
hīyase - śrutvā tathā samātiṣṭha yathā dharmānna hīyase // MBh, 12, 139, 52.2 (Ind. Pass. 2. sg. √hā 1. P.)
hīyate - anenaiva kramenaiva hīyate ca yathākramam // AgRa, 1, 17.2 (Ind. Pass. 3. sg. √hā 1. P.)
hīyante - yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ // MaPu, 144, 48.2 (Ind. Pass. 3. pl. √hā 1. P.)
hīyatām - [..] ripram upeyima andhaḥ śloṇa iva hīyatām / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 7.6 (Imper. Pass. 3. sg. √hā 1. P.)
ahīyata - balād ahīyata tadā sūto bhīmabalārditaḥ // MBh, 4, 21, 55.2 (Impf. Pass.3. sg. √hā 1. P.)
hīyeta - vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava // MBh, 3, 240, 23.3 (Opt. P. Pass. 3. sg. √hā 1. P.)
hīyemahi - katham arthācca dharmācca na hīyemahi mādhava // MBh, 5, 70, 76.2 (Opt. P. Pass. 1. pl. √hā 1. P.)
hīyeran - yathā yathā na hīyeraṃstathā kuryānmahīpatiḥ // MBh, 12, 88, 13.2 (Opt. P. Pass. 3. pl. √hā 1. P.)
jahāt - bharadvājātmajā trastā mā sma nidrāṃ jahād iti / Bṛhat, 20, 32.1 (Proh. 3. sg. √hā 1. P.)

jahant - sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd [..] MBh, 3, 174, 1.3 (Ind. Pr. √hā 1. P.)
hāsyant - ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā // SātT, 2, 36.2 (Fut. √hā 1. P.)
hīna - gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara / MBhT, 1, 21.2 (PPP. √hā 1. P.)
hātavya - ṣaḍdoṣāḥ puruṣeṇeha hātavyā bhūtim icchatā / H, 1, 34.2 (Ger. √hā 1. P.)
hātum - pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi / Rām, Bā, 20, 2.1 (Inf. √hā 1. P.)
hitvā - tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ / MṛgT, Vidyāpāda, 1, 29.1 (Abs. √hā 1. P.)
hīyamāna - hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha / MBh, 1, 151, 21.1 (Ind. Pass. √hā 1. P.)


√hāpay 10. P.
to neglect, to omit
hāpayati - pañcaitān yo mahāyajñān na hāpayati śaktitaḥ / MaS, 3, 71.1 (Ind. Pr. 3. sg. √hāpay 10. P.)
hāpayanti - [..] hi prattā paśuṣu śāmyamāneṣu cakṣur hāpayanti cakṣur eva tadātmani dhatte yad [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 21.9 (Ind. Pr. 3. pl. √hāpay 10. P.)
hāpayet - nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet // MaS, 4, 21.2 (Opt. Pr. 3. sg. √hāpay 10. P.)
ahāpayan - śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan / MBh, 5, 70, 80.1 (Impf. 3. pl. √hāpay 10. P.)
hāpayiṣyanti - śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ // MBh, 3, 38, 7.2 (Fut. 3. pl. √hāpay 10. P.)

hāpita - gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite / YāSmṛ, 2, 59.1 (PPP. √hāpay 10. P.)


√hāray 10. P.
to appropriate, to be deprived of, to cause to be taken away, to cause to be taken or carried or conveyed or brought by, to have taken from one's self, to lose, to rob, to seize
hārayanti - yaśo'rthaṃ hārayantyarthamātmānaṃ mārayantyapi / BoCA, 6, 92.1 (Ind. Pr. 3. pl. √hāray 10. P.)
hārayet - sahasyaprathame caiva hārayeddoṣasaṃcayam // Ca, Sū., 7, 46.2 (Opt. Pr. 3. sg. √hāray 10. P.)
hāraya - [..] ca hemasūtraṃ ca bhāryāyai saumya hāraya / Rām, Ay, 29, 7.1 (Imper. Pr. 2. sg. √hāray 10. P.)
ahārayat - vyūhya cauśanasaṃ vyūhaṃ harīn sarvān ahārayat // MBh, 3, 269, 5.2 (Impf. 3. sg. √hāray 10. P.)

hārayiṣyant - pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim / Megh, 1, 4.1 (Fut. √hāray 10. P.)
hārita - amuṣmin sati naṣṭāya hāritasyoktavargataḥ // ŚiSūV, 3, 24.1, 4.0 (PPP. √hāray 10. P.)
hāritavant - dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye / MBh, 4, 63, 35.1 (PPA. √hāray 10. P.)


√hāvay 10. P.
hāvayant - dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // Rām, Ay, 17, 8.2 (Ind. Pr. √hāvay 10. P.)


√hāsay 10. P.

ahāsayat - śanakaiḥ śāntasaṃtāpāṃ bhāradvājīm ahāsayat // Bṛhat, 20, 22.2 (Impf. 3. sg. √hāsay 10. P.)

hāsita - siddhavidyābhir adyāhaṃ sakhībhir hāsitā yataḥ // Bṛhat, 14, 36.2 (PPP. √hāsay 10. P.)


√hi 5. P.
to abandon, to assist or help to, to bring, to cast, to convey, to discharge, to forsake, to get rid of, to hasten on, to hurl, to impel, to procure, to send forth, to shoot, to stimulate or incite to, to urge on
hinomi - [..] devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham / BhāgP, 1, 9, 24.1 (Ind. Pr. 1. sg. √hi 5. P.)

hita - [..] nāma tasyāhaṃ bhrātā tv avarajo hitaḥ / Rām, Ār, 11, 3.1 (PPP. √hi 5. P.)


√hiṃs 7. Ā.
to harm, to injure, to kill
hiṃsāmi - na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage [..] Rām, Ki, 65, 17.2 (Ind. Pr. 1. sg. √hiṃs 7. Ā.)
hiṃsasi - mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti / MBh, 1, 92, 47.1 (Ind. Pr. 2. sg. √hiṃs 7. Ā.)
hinasti - kāmāddhi skandayan reto hinasti vratam ātmanaḥ // MaS, 2, 180.2 (Ind. Pr. 3. sg. √hiṃs 7. Ā.)
hiṃsanti - na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ // SātT, 4, 69.2 (Ind. Pr. 3. pl. √hiṃs 7. Ā.)
hiṃsyām - prajā hyanṛtavākyena hiṃsyām apyātmanastathā / MBh, 1, 93, 38.2 (Opt. Pr. 1. sg. √hiṃs 7. Ā.)
hiṃsyāt - na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva [..] MaS, 4, 162.2 (Opt. Pr. 3. sg. √hiṃs 7. Ā.)
hiṃsyuḥ - na hiṃsyur iti tenāham eka evāgatas tataḥ // Rām, Ay, 85, 8.2 (Opt. Pr. 3. pl. √hiṃs 7. Ā.)
hiṃsa - hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure // MaPu, 134, 12.2 (Imper. Pr. 2. sg. √hiṃs 7. Ā.)
hiṃsiṣye - na tāvad etān hiṃsiṣye svapantvete yathāsukham / MBh, 1, 141, 15.1 (Fut. 1. sg. √hiṃs 7. Ā.)
hiṃsyate - yasyātmā hiṃsyate hiṃsrair yena kiṃcid yadṛcchayā / BhāgP, 11, 11, 14.1 (Ind. Pass. 3. sg. √hiṃs 7. Ā.)
hiṃsīḥ - śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat // ŚveUp, 3, 6.2 (Proh. 2. sg. √hiṃs 7. Ā.)

hiṃsant - yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana / SātT, 4, 69.1 (Ind. Pr. √hiṃs 7. Ā.)
hiṃsita - prāṇino hiṃsitā vāpi tasmād idam upasthitam // Rām, Ay, 34, 4.2 (PPP. √hiṃs 7. Ā.)
hiṃsitavant - kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ / MBh, 1, 12, 1.2 (PPA. √hiṃs 7. Ā.)
hiṃsitavya - hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ // Bṛhat, 3, 66.2 (Ger. √hiṃs 7. Ā.)
hiṃsitum - kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ // MBh, 3, 124, 18.2 (Inf. √hiṃs 7. Ā.)
hiṃsyamāna - [..] khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ [..] PABh, 5, 34, 93.1 (Ind. Pass. √hiṃs 7. Ā.)


√hiṃsay 10. P.
to hurt, to injure, to kill
hiṃsayati - na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ / MBh, 12, 169, 25.1 (Ind. Pr. 3. sg. √hiṃsay 10. P.)
hiṃsayet - palāyamāṇaṃ śaraṇaṃ gataṃ caiva na hiṃsayet // DhanV, 1, 220.2 (Opt. Pr. 3. sg. √hiṃsay 10. P.)
hiṃsaya - sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim // MBh, 12, 264, 13.2 (Imper. Pr. 2. sg. √hiṃsay 10. P.)
hiṃsayāmāsa - hiṃsayāmāsa daiteya ilvalo duṣṭacetanaḥ // MBh, 3, 94, 10.2 (periphr. Perf. 3. sg. √hiṃsay 10. P.)

hiṃsayant - anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ / MBh, 3, 188, 22.1 (Ind. Pr. √hiṃsay 10. P.)
hiṃsayitvā - pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam / LiPu, 1, 66, 52.1 (Abs. √hiṃsay 10. P.)


√hikk 1. Ā.
hikkant - āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya [..] Su, Utt., 50, 15.1 (Ind. Pr. √hikk 1. Ā.)


√hikkay 10. P.

hikkayati - hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak / Su, Utt., 50, 10.1 (Ind. Pr. 3. sg. √hikkay 10. P.)


√hiṇḍ 1. P.
to wander
hiṇḍita - nārcitāḥ pitaraḥ piṇḍair vāyubhūtena hiṇḍitam // Bṛhat, 21, 154.2 (PPP. √hiṇḍ 1. P.)


√hu 3. Ā.
to offer or present an oblation to or in, to sacrifice, to sacrifice to, to sprinkle on, to worship or honour with
juhomi - mūlamantraṃ samuccārya juhomi kuṇḍalīmukhe / MBhT, 3, 8.1 (Ind. Pr. 1. sg. √hu 3. Ā.)
juhoṣi - yat karoṣi yad aśnāsi yajjuhoṣi dadāsi yat / MBh, 6, 31, 27.1 (Ind. Pr. 2. sg. √hu 3. Ā.)
juhoti - kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ / MaS, 2, 84.1 (Ind. Pr. 3. sg. √hu 3. Ā.)
juhumaḥ - yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām / LiPu, 2, 28, 59.8 (Ind. Pr. 1. pl. √hu 3. Ā.)
juhvati - anīhamānāḥ satatam indriyeṣv eva juhvati // MaS, 4, 22.2 (Ind. Pr. 3. pl. √hu 3. Ā.)
juhuyām - kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena [..] MBh, 3, 184, 3.1 (Opt. Pr. 1. sg. √hu 3. Ā.)
juhuyāt - [..] prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt // TantS, 17, 2.0 (Opt. Pr. 3. sg. √hu 3. Ā.)
juhuyuḥ - prāpyānujñāṃ viśeṣeṇa juhuyurvā yathāvidhi // KūPu, 2, 18, 49.2 (Opt. Pr. 3. pl. √hu 3. Ā.)
juhudhi - snāhyālabha piba prāśa juhudhyagnīn yajeti ca / MBh, 12, 308, 142.1 (Imper. Pr. 2. sg. √hu 3. Ā.)
juhvasva - nityaṃ japasva juhvasva prayāge vigatajvaraḥ // MaPu, 112, 7.3 (Imper. Pr. 3. sg. √hu 3. Ā.)
juhvate - devatāḥ pitaraścaiva juhvate mayi yat sadā / MBh, 1, 7, 10.1 (Imper. Pr. 3. pl. √hu 3. Ā.)
ajuhot - [..] 'dhok tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot sa dvitīyam ātmānam āpyāyayet taṃ [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 20.2 (Impf. 3. sg. √hu 3. Ā.)
ajuhavuḥ - [..] brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavur etad vai brāhmyaṃ havir yat [..] GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 22.2 (Impf. 3. pl. √hu 3. Ā.)
hoṣyāmi - samiddhe 'gnāvupakṛtyāṅgam aṅgaṃ hoṣyāmi vā maghavaṃs tannibodha / MBh, 3, 135, 28.1 (Fut. 1. sg. √hu 3. Ā.)
hoṣyāmahe - bhrūṇahaṃ nahuṣaṃ tvāhur na te hoṣyāmahe haviḥ // MBh, 12, 254, 47.3 (Fut. 1. pl. √hu 3. Ā.)
hoṣyanti - na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ // MBh, 3, 188, 26.2 (Fut. 3. pl. √hu 3. Ā.)
ajūhavam - [..] dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam // DKCar, 2, 3, 196.1 (redupl. Aor. 1. sg. √hu 3. Ā.)
ahauṣīt - [..] brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 4.0 (athem. s-Aor. 3. sg. √hu 3. Ā.)
juhāva - juhāvāgnau mahātejās tato brahmābhyagāddrutam // SkPu, 18, 26.2 (Perf. 3. sg. √hu 3. Ā.)
juhuvuḥ - tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti [..] BhāgP, 3, 33, 7.2 (Perf. 3. pl. √hu 3. Ā.)
juhavāṃścakrire - juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam // Rām, Ār, 70, 18.2 (periphr. Perf. 3. pl. √hu 3. Ā.)
hūyate - [..] na dātavyaṃ na hi bhasmani hūyate // MaS, 3, 168.2 (Ind. Pass. 3. sg. √hu 3. Ā.)
hūyante - manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ / MBh, 1, 7, 11.2 (Ind. Pass. 3. pl. √hu 3. Ā.)
hūyatām - prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat [..] MBh, 1, 182, 7.2 (Imper. Pass. 3. sg. √hu 3. Ā.)
hūyantām - agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām / Bṛhat, 17, 163.1 (Imper. Pass. 3. pl. √hu 3. Ā.)

juhvant - [..] apy uñchato nityaṃ pañcāgnīn api juhvataḥ / MaS, 3, 100.1 (Ind. Pr. √hu 3. Ā.)
juhvāna - juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi / AHS, Śār., 6, 6.1 (Imper. Pr. √hu 3. Ā.)
hoṣyamāṇa - hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // Rām, Ay, 94, 8.2 (Fut. √hu 3. Ā.)
huta - brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam // MaS, 2, 106.2 (PPP. √hu 3. Ā.)
hutavant - hutavān upayāto hi devair api savāsavaiḥ / Rām, Yu, 71, 14.1 (PPA. √hu 3. Ā.)
hotavya - ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ / SkPu, 18, 32.2 (Ger. √hu 3. Ā.)
hotum - prāvartiṣi cāhamagurucandanapramukhāni hotum // DKCar, 2, 3, 179.1 (Inf. √hu 3. Ā.)
hutvā - hutvā cāhutisāhasraṃ tato bhasma samāharet // UḍḍT, 2, 24.2 (Abs. √hu 3. Ā.)
hūyamāna - tapasastejasā dīptā hūyamānā ivāgnayaḥ // Ca, Sū., 1, 14.2 (Ind. Pass. √hu 3. Ā.)


√huṃkṛ 8. P.
to address roughly, to hum, to utter a sound of disgust at, to utter the sound hum
huṃkuryāt - [..] viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta [..] Ca, Sū., 8, 19.1 (Opt. Pr. 3. sg. √huṃkṛ 8. P.)

huṃkurvant - huṃkurvatī mahānādairnādayantī diśo daśa / SkPu (Rkh), Revākhaṇḍa, 14, 33.1 (Ind. Pr. √huṃkṛ 8. P.)
huṃkṛta - dharṣayāmāsa durmedhā huṃkṛtaś ca mahātmanā // Rām, Bā, 22, 11.3 (PPP. √huṃkṛ 8. P.)
huṃkṛtya - kroḍīkṛto hi pāśena viṣajvālāvalīmucā huṃkṛtya / MṛgT, Vidyāpāda, 1, 16.1 (Abs. √huṃkṛ 8. P.)


√hṛ 2. P.
to annihilate, to appropriate, to avert, to be taken or seized, to bear, to carry in or on, to carry off, to charm, to come into possession of, to conquer, to delay, to deprive of, to destroy, to dispel, to eclipse, to enrapture, to fascinate, to frustrate, to keep back, to marry, to master, to outdo, to overpower, to protract, to raise, to receive, to remove, to retain, to rob, to seize, to sever, to shoot or cut or hew off, to steal, to subdue, to surpass, to take, to take away, to take to one's self, to turn away, to win, to win over, to withdraw, to withhold
harāmi - harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ / Rām, Ay, 18, 15.1 (Ind. Pr. 1. sg. √hṛ 2. P.)
harasi - mano harasi me rāme nadīkūlam ivāmbhasā // Rām, Ār, 44, 20.2 (Ind. Pr. 2. sg. √hṛ 2. P.)
harati - harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ // MṛgṬī, Vidyāpāda, 1, 1.2, 5.0 (Ind. Pr. 3. sg. √hṛ 2. P.)
harataḥ - harataḥ pittadāhāsrakārśyavātakṣayāmayān // MPāNi, Abhayādivarga, 75.2 (Ind. Pr. 3. du. √hṛ 2. P.)
haranti - haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ // AHS, Sū., 3, 15.2 (Ind. Pr. 3. pl. √hṛ 2. P.)
hareyam - bālān vṛddhān vayaḥsthāṃśca na hareyam anāgasaḥ / MBh, 12, 250, 4.1 (Opt. Pr. 1. sg. √hṛ 2. P.)
hareḥ - harer idaṃ me kāmāya kāmyake punar āśrame // MBh, 3, 146, 10.2 (Opt. Pr. 2. sg. √hṛ 2. P.)
haret - pratyahaṃ parameśāni cādyante vā baliṃ haret / MBhT, 6, 30.1 (Opt. Pr. 3. sg. √hṛ 2. P.)
hareyuḥ - jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ / MaS, 8, 29.1 (Opt. Pr. 3. pl. √hṛ 2. P.)
hara - saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam / Rām, Ār, 64, 27.1 (Imper. Pr. 2. sg. √hṛ 2. P.)
haratu - devamunimanujavandyā haratu sadā narmadā duritam // SkPu (Rkh), Revākhaṇḍa, 1, 3.2 (Imper. Pr. 3. sg. √hṛ 2. P.)
harāma - yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma [..] BhāgP, 3, 5, 48.1 (Imper. Pr. 1. pl. √hṛ 2. P.)
harata - tasmai baliṃ harata vatsarapañcakāya // BhāgP, 3, 11, 16.2 (Imper. Pr. 2. pl. √hṛ 2. P.)
harantu - pramattānāṃ harantvāśu vighna evaṃ bhaviṣyati // MBh, 1, 33, 22.2 (Imper. Pr. 3. pl. √hṛ 2. P.)
aharaḥ - darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ // MBh, 1, 161, 15.2 (Impf. 2. sg. √hṛ 2. P.)
aharat - rāmakṛṣṇāv iti bhuvo bhagavān aharadbharam / BhāgP, 1, 3, 24.1 (Impf. 3. sg. √hṛ 2. P.)
aharan - āsanaṃ merusaṃkāśaṃ manoramamathāharan // SkPu, 23, 12.2 (Impf. 3. pl. √hṛ 2. P.)
hariṣyāmi - nirābādho hariṣyāmi rāhuś candraprabhām iva // Rām, Ār, 34, 19.2 (Fut. 1. sg. √hṛ 2. P.)
hariṣyasi - dhriyamāṇe mayi kathaṃ hariṣyasi niśācara / MBh, 3, 263, 3.2 (Fut. 2. sg. √hṛ 2. P.)
hariṣyati - [..] saha bhrātrā yas te prāṇān hariṣyati // Rām, Ār, 54, 4.2 (Fut. 3. sg. √hṛ 2. P.)
hariṣyāmaḥ - grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ // MBh, 4, 29, 9.2 (Fut. 1. pl. √hṛ 2. P.)
hariṣyanti - śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ / MaPu, 70, 7.2 (Fut. 3. pl. √hṛ 2. P.)
ahārṣīt - yaśāṃsi cāpadguṇagandhavanti rajāṃsyahārṣīnmalinīkarāṇi // BCar, 2, 43.2 (athem. s-Aor. 3. sg. √hṛ 2. P.)
ahārṣuḥ - te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ // BhāgP, 3, 20, 22.2 (athem. s-Aor. 3. pl. √hṛ 2. P.)
jahāra - maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam // BhāgP, 1, 7, 55.3 (Perf. 3. sg. √hṛ 2. P.)
jahruḥ - yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim / MBh, 1, 93, 31.1 (Perf. 3. pl. √hṛ 2. P.)
hriyate - uktaṃ ca hriyate budhyamāno 'pi ityādi // GaṇKṬ, 6.1, 88.1 (Ind. Pass. 3. sg. √hṛ 2. P.)
hriyante - vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ / MaS, 7, 143.1 (Ind. Pass. 3. pl. √hṛ 2. P.)
hriyatām - dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ / MBh, 3, 261, 23.1 (Imper. Pass. 3. sg. √hṛ 2. P.)
ahāri - uccair uccaiḥśravās tena hayaratnam ahāri ca / KumS, 2, 47.1 (Aor. Pass. 3. sg. √hṛ 2. P.)
hriyeta - yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā / KātSm, 1, 594.1 (Opt. P. Pass. 3. sg. √hṛ 2. P.)

harant - vṛṣyaś ca vīryavṛddhiṃ kurute śoṣaśramaṃ harati // RājNi, Āmr, 141.2 (Ind. Pr. √hṛ 2. P.)
hṛta - calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam / SūrSi, 2, 51.1 (PPP. √hṛ 2. P.)
hṛtavant - asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi / Rām, Bā, 39, 26.1 (PPA. √hṛ 2. P.)
hartavya - aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ // MaS, 11, 16.2 (Ger. √hṛ 2. P.)
hartum - dasyuniṣkriyayos tu svam ajīvan hartum arhati // MaS, 11, 18.2 (Inf. √hṛ 2. P.)
hṛtvā - ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset // MaS, 9, 76.2 (Abs. √hṛ 2. P.)
hriyamāṇa - hriyamāṇāni viṣayair indriyāṇi nivartayet // MaS, 6, 59.2 (Ind. Pass. √hṛ 2. P.)


√hṛṣ 1. Ā.
to be glad or pleased, to become erect or stiff or rigid, to become on edge, to become sexually excited, to bristle, to exult, to rejoice, to thrill with rapture
hṛṣyāmi - na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ [..] MBh, 3, 26, 7.2 (Ind. Pr. 1. sg. √hṛṣ 1. Ā.)
hṛṣyasi - manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // BoCA, 6, 76.2 (Ind. Pr. 2. sg. √hṛṣ 1. Ā.)
hṛṣyati - nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha / Bhai, 1, 9.1 (Ind. Pr. 3. sg. √hṛṣ 1. Ā.)
hṛṣyataḥ - hṛṣyataścaraṇau yasya bhavataś ca prasuptavat / Su, Nid., 1, 81.1 (Ind. Pr. 3. du. √hṛṣ 1. Ā.)
hṛṣyanti - paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ / MaS, 9, 306.1 (Ind. Pr. 3. pl. √hṛṣ 1. Ā.)
hṛṣyeyam - nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā // MBh, 12, 222, 18.2 (Opt. Pr. 1. sg. √hṛṣ 1. Ā.)
hṛṣyet - dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // MaS, 2, 54.2 (Opt. Pr. 3. sg. √hṛṣ 1. Ā.)
hṛṣyasva - mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam / MBh, 4, 13, 17.1 (Imper. Pr. 2. sg. √hṛṣ 1. Ā.)
ahṛṣyat - na cāhṛṣyan na cāmodan vaṇijo na prasārayan / Rām, Ay, 42, 3.1 (Impf. 3. sg. √hṛṣ 1. Ā.)
ahṛṣyan - ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ // MBh, 12, 55, 3.2 (Impf. 3. pl. √hṛṣ 1. Ā.)
jaharṣa - rāghavaḥ prītidānena tapasvinyā jaharṣa ca // Rām, Ay, 111, 13.2 (Perf. 3. sg. √hṛṣ 1. Ā.)
jahṛṣuḥ - jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ // MBh, 3, 274, 25.2 (Perf. 3. pl. √hṛṣ 1. Ā.)
hṛṣaḥ - [..] mā tvaṃ harṣakāle ca mā hṛṣaḥ / MBh, 12, 220, 65.1 (Proh. 2. sg. √hṛṣ 1. Ā.)

hṛṣyant - hṛṣyanto nihate tasmin devā vṛtravadhe yathā // Rām, Yu, 78, 36.2 (Ind. Pr. √hṛṣ 1. Ā.)
hṛṣṭa - svācāraṃ surabhiṃ hṛṣṭaṃ gītanartanakāriṇam / AHS, Utt., 4, 18.1 (PPP. √hṛṣ 1. Ā.)
harṣitum - harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ / MBh, 1, 150, 1.6 (Inf. √hṛṣ 1. Ā.)


√heṣ 1. Ā.
to neigh, to whinny
heṣate - yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire // BCar, 8, 19.2 (Ind. Pr. 3. sg. √heṣ 1. Ā.)
heṣanti - sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ // MBh, 4, 42, 23.2 (Ind. Pr. 3. pl. √heṣ 1. Ā.)
aheṣata - tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata // BCar, 8, 45.2 (Impf. 3. sg. √heṣ 1. Ā.)
aheṣiṣyata - yadi hyaheṣiṣyata bodhayan janaṃ khuraiḥ kṣitau vāpyakariṣyata [..] BCar, 8, 41.1 (Cond. 3. sg. √heṣ 1. Ā.)
jiheṣe - nivṛtya caivābhimukhastapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ / BCar, 8, 4.1 (Perf. 3. sg. √heṣ 1. Ā.)

heṣant - heṣatāṃ caiva śabdena na prājñāyata kiṃcana // MBh, 6, 101, 15.3 (Ind. Pr. √heṣ 1. Ā.)


√haimīkṛ 8. Ā.
haimīkṛta - haimīkṛto maheśasya śubhāṅgasparśanena ca / LiPu, 1, 48, 4.1 (PPP. √haimīkṛ 8. Ā.)


√homay 10. P.
to sacrifice, to worship by sacrifice
homayet - homayet parameśāni daśāṃśaṃ vā śatāṃśam / MBhT, 8, 21.1 (Opt. Pr. 3. sg. √homay 10. P.)


√hras 1. Ā.
to be diminished or lessened, to become short or small, to descend from
hrasati - [..] bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā [..] TantS, 9, 39.0 (Ind. Pr. 3. sg. √hras 1. Ā.)
hrasanti - anyūnānatiriktātmā vardhantyāpo hrasanti ca / MaPu, 123, 33.1 (Ind. Pr. 3. pl. √hras 1. Ā.)
hrasatu - āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatviti // MBh, 1, 9, 16.2 (Imper. Pr. 3. sg. √hras 1. Ā.)

hrasant - ataḥ paraṃ hrasantībhirgobhirastaṃ sa gacchati / MaPu, 124, 36.1 (Ind. Pr. √hras 1. Ā.)
hrasita - aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ // BhāgP, 1, 4, 17.2 (PPP. √hras 1. Ā.)


√hrāsay 10. P.
to curtail, to diminish, to make small or less, to shorten
hrāsayāmaḥ - [..] śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ [..] Ca, Sū., 10, 6.1 (Ind. Pr. 1. pl. √hrāsay 10. P.)
hrāsayet - ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet / MaS, 11, 217.1 (Opt. Pr. 3. sg. √hrāsay 10. P.)


√hrī 3. P.
to be ashamed
jihrīyāt - vikāranāmākuśalo na jihrīyāt kadācana / AHS, Sū., 12, 64.1 (Opt. Pr. 3. sg. √hrī 3. P.)
jihriyuḥ - taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ / BCar, 10, 6.1 (Perf. 3. pl. √hrī 3. P.)

hrīta - sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ // BoCA, 8, 166.2 (PPP. √hrī 3. P.)
hrīyamāṇa - antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ / GopBr, Pūrvabhāga, Dvitīyaḥ prapāṭhakaḥ, 9.7 (Ind. Pass. √hrī 3. P.)


√hlād 1. Ā.
to be glad, to rejoice
hlādate - hlādate janitā prekṣya svargaṃ prāpyeva puṇyakṛt / MBh, 1, 68, 48.2 (Ind. Pr. 3. sg. √hlād 1. Ā.)
hlādante - hlādante sveṣu dāreṣu gharmārtāḥ salileṣviva / MBh, 1, 68, 49.2 (Ind. Pr. 3. pl. √hlād 1. Ā.)


√hlāday 10. Ā.
to delight, to gladden, to refresh
hlādayati - [..] ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā [..] MṛgṬī, Vidyāpāda, 1, 12.2, 1.0 (Ind. Pr. 3. sg. √hlāday 10. Ā.)
hlādayanti - atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam // ṚtuS, Dvitīyaḥ sargaḥ, 28.2 (Ind. Pr. 3. pl. √hlāday 10. Ā.)
hlādayiṣyati - raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // Rām, Ay, 39, 10.2 (Fut. 3. sg. √hlāday 10. Ā.)
ajihladat - yathājihladadityādi śrutikaṣṭaṃ ca tadviduḥ / KāvAl, 1, 53.1 (redupl. Aor. 3. sg. √hlāday 10. Ā.)
hlādayāmāsa - saramā hlādayāmāsa pṛthivīṃ dyaur ivāmbhasā // Rām, Yu, 25, 1.2 (periphr. Perf. 3. sg. √hlāday 10. Ā.)
hlādayāmāsatuḥ - hlādayāmāsatur vākyaiḥ sacivau sajalānilaiḥ // Bṛhat, 3, 78.2 (periphr. Perf. 3. du. √hlāday 10. Ā.)

hlādayant - hlādayan prāṇināṃ loke manāṃsi prabhayā vibho // Rām, Bā, 33, 17.2 (Ind. Pr. √hlāday 10. Ā.)
hlādita - hlāditas tena vākyena śubhena śubhadarśanaḥ / Rām, Ay, 104, 8.1 (PPP. √hlāday 10. Ā.)
hlādayitum - droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi // MBh, 1, 155, 21.2 (Inf. √hlāday 10. Ā.)


√hvā 4. Ā.
to be called, to call, to call upon, to challenge, to invoke, to summon
hvayati - āryo hvayati vo rājā gamyatāṃ tatra māciram // Rām, Ay, 31, 8.2 (Ind. Pr. 3. sg. √hvā 4. Ā.)
havāmahe - [..] vadhīr haviṣmantaḥ sadam it tvā havāmahe // ŚveUp, 4, 22.2 (Ind. Pr. 1. pl. √hvā 4. Ā.)
hvayeḥ - [..] satataṃ rājan mā caināṃ śayane hvayeḥ / MBh, 1, 76, 34.2 (Opt. Pr. 2. sg. √hvā 4. Ā.)
hvaya - [..] vijigīṣo 'ntevāsī tan me hvayeti tam ājuhāva tam abhyuvācāsāv iti 3 [..] GopBr, Pūrvabhāga, Prathamaḥ prapāṭhakaḥ, 31.2 (Imper. Pr. 2. sg. √hvā 4. Ā.)
juhāva - [..] pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva / KumS, 1, 26.1 (Perf. 3. sg. √hvā 4. Ā.)
ahūyanta - nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata / Rām, Ay, 36, 9.1 (Impf. Pass.3. pl. √hvā 4. Ā.)

hvayant - [..] tān evaitad gṛṇānāṃs tān vṛṇānāṃ hvayanto manyante nānyo bhṛgvaṅgirovid vṛto yajñam [..] GopBr, Pūrvabhāga, Tṛtīyaḥ prapāṭhakaḥ, 1.0 (Ind. Pr. √hvā 4. Ā.)
hūta - puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam // LiPu, 1, 6, 29.2 (PPP. √hvā 4. Ā.)