Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rac A1rac0IIP01,3болтаться
Precative Mood
P.
sg.du.pl.
1

racyāsam

racyāsam

racyāsva

racyāsva

racyāsma

racyāsma

2

racyās

racyās

racyāstam

racyāstam

racyāsta

racyāsta

3

racyās

racyās

racyāstām

racyāstām

racyāsur

racyāsur

Desiderative Precative Mood
P.
sg.du.pl.
1

rirakṣīyāsam

rirakṣīyāsam

rirakṣīyāsva

rirakṣīyāsva

rirakṣīyāsma

rirakṣīyāsma

2

rirakṣīyās

rirakṣīyās

rirakṣīyāstam

rirakṣīyāstam

rirakṣīyāsta

rirakṣīyāsta

3

rirakṣīyās

rirakṣīyās

rirakṣīyāstām

rirakṣīyāstām

rirakṣīyāsur

rirakṣīyāsur

Causative Precative Mood
P.
sg.du.pl.
1

racayīyāsam

racayīyāsam

racayīyāsva

racayīyāsva

racayīyāsma

racayīyāsma

2

racayīyās

racayīyās

racayīyāstam

racayīyāstam

racayīyāsta

racayīyāsta

3

racayīyās

racayīyās

racayīyāstām

racayīyāstām

racayīyāsur

racayīyāsur

Causative-desiderative Precative Mood
P.
sg.du.pl.
1

riracaysīyāsam

riracaysīyāsam

riracaysīyāsva

riracaysīyāsva

riracaysīyāsma

riracaysīyāsma

2

riracaysīyās

riracaysīyās

riracaysīyāstam

riracaysīyāstam

riracaysīyāsta

riracaysīyāsta

3

riracaysīyās

riracaysīyās

riracaysīyāstām

riracaysīyāstām

riracaysīyāsur

riracaysīyāsur

Causative-intensive Precative Mood
P.
sg.du.pl.
1

rāracayyāsam

rāracayyāsam

rāracayyāsva

rāracayyāsva

rāracayyāsma

rāracayyāsma

2

rāracayyās

rāracayyās

rāracayyāstam

rāracayyāstam

rāracayyāsta

rāracayyāsta

3

rāracayyās

rāracayyās

rāracayyāstām

rāracayyāstām

rāracayyāsur

rāracayyāsur

Intensive Precative Mood
P.
sg.du.pl.
1

rāracyāsam

rāracyāsam

rāracyāsva

rāracyāsva

rāracyāsma

rāracyāsma

2

rāracyās

rāracyās

rāracyāstam

rāracyāstam

rāracyāsta

rāracyāsta

3

rāracyās

rāracyās

rāracyāstām

rāracyāstām

rāracyāsur

rāracyāsur