Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rad A1radsIIU1,25копать
Imperfect Tense
P.A.
sg.du.pl.
1

aradam

aradam

aradāva

aradva

aradāma

aradma

2

aradas

aradis

arad

aradatam

araditam

arattam

aradata

aradita

aratta

3

aradat

aradit

arad

aradatām

araditām

arattām

aradan

aradanta

sg.du.pl.
1

arade

aradi

aradāvahi

aradvahi

aradāmahi

aradmahi

2

aradathās

aradithās

aratthās

aradethām

aradāthām

aradadhvam

araddhvam

3

aradata

aradita

aratta

aradetām

aradātām

aradanta

aradata

Passive Imperfect Tense
A.
sg.du.pl.
1

aradye

aradyāvahi

aradyāmahi

2

aradyathās

aradyethām

aradyadhvam

3

aradyata

aradyetām

aradyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

ariradiṣam

ariratsam

ariradiṣāva

ariratsāva

ariradiṣāma

ariratsāma

2

ariradiṣas

ariratsas

ariradiṣatam

ariratsatam

ariradiṣata

ariratsata

3

ariradiṣat

ariratsat

ariradiṣatām

ariratsatām

ariradiṣan

ariratsan

sg.du.pl.
1

ariradiṣe

ariratse

ariradiṣāvahi

ariratsāvahi

ariradiṣāmahi

ariratsāmahi

2

ariradiṣathās

ariratsathās

ariradiṣethām

ariratsethām

ariradiṣadhvam

ariratsadhvam

3

ariradiṣata

ariratsata

ariradiṣetām

ariratsetām

ariradiṣanta

ariratsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ariradiṣye

ariratsye

ariradiṣyāvahi

ariratsyāvahi

ariradiṣyāmahi

ariratsyāmahi

2

ariradiṣyathās

ariratsyathās

ariradiṣyethām

ariratsyethām

ariradiṣyadhvam

ariratsyadhvam

3

ariradiṣyata

ariratsyata

ariradiṣyetām

ariratsyetām

ariradiṣyanta

ariratsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

arādayam

arādayāva

arādayāma

2

arādayas

arādayatam

arādayata

3

arādayat

arādayatām

arādayan

sg.du.pl.
1

arādaye

arādayāvahi

arādayāmahi

2

arādayathās

arādayethām

arādayadhvam

3

arādayata

arādayetām

arādayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

arādayye

arādayyāvahi

arādayyāmahi

2

arādayyathās

arādayyethām

arādayyadhvam

3

arādayyata

arādayyetām

arādayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

arirādaysam

arirādaysāva

arirādaysāma

2

arirādaysas

arirādaysatam

arirādaysata

3

arirādaysat

arirādaysatām

arirādaysan

sg.du.pl.
1

arirādayse

arirādaysāvahi

arirādaysāmahi

2

arirādaysathās

arirādaysethām

arirādaysadhvam

3

arirādaysata

arirādaysetām

arirādaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

arirādaysye

arirādaysyāvahi

arirādaysyāmahi

2

arirādaysyathās

arirādaysyethām

arirādaysyadhvam

3

arirādaysyata

arirādaysyetām

arirādaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

arārādayam

arārādayam

arārādayāva

arārādayva

arārādayāma

arārādayma

2

arārādayas

arārāday

arārādayatam

arārādaytam

arārādayata

arārādayta

3

arārādayat

arārāday

arārādayatām

arārādaytām

arārādayan

arārādayanta

sg.du.pl.
1

arārādaye

arārādayi

arārādayāvahi

arārādayvahi

arārādayāmahi

arārādaymahi

2

arārādayathās

arārādaythās

arārādayethām

arārādayāthām

arārādayadhvam

arārādaydhvam

3

arārādayata

arārādayta

arārādayetām

arārādayātām

arārādayanta

arārādayata

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

arārādayye

arārādayyāvahi

arārādayyāmahi

2

arārādayyathās

arārādayyethām

arārādayyadhvam

3

arārādayyata

arārādayyetām

arārādayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

arāradam

arāradam

arāradāva

arāradva

arāradāma

arāradma

2

arāradas

arāradis

arārad

arāradatam

arāraditam

arārattam

arāradata

arāradita

arāratta

3

arāradat

arāradit

arārad

arāradatām

arāraditām

arārattām

arāradan

arāradanta

sg.du.pl.
1

arārade

arāradi

arāradāvahi

arāradvahi

arāradāmahi

arāradmahi

2

arāradathās

arāradithās

arāratthās

arāradethām

arāradāthām

arāradadhvam

arāraddhvam

3

arāradata

arāradita

arāratta

arāradetām

arāradātām

arāradanta

arāradata

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

arāradye

arāradyāvahi

arāradyāmahi

2

arāradyathās

arāradyethām

arāradyadhvam

3

arāradyata

arāradyetām

arāradyanta