Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rapś A1rapś0IIU15полниться
Пассивное причастие будущего времени / причастие долженствования
sg.
N

rapśatas

rapśīnīyīs

rapśāyyas

rapśenyas

rapṣṭavyas

rāpṣṭavyas

rapṣṭvas

rapśatam

rapśīnīyīm

rapśāyyam

rapśenyam

rapṣṭavyam

rāpṣṭavyam

rapṣṭvam

Acc

rapśatam

rapśīnīyīm

rapśāyyam

rapśenyam

rapṣṭavyam

rāpṣṭavyam

rapṣṭvam

rapśatam

rapśīnīyīm

rapśāyyam

rapśenyam

rapṣṭavyam

rāpṣṭavyam

rapṣṭvam

I

rapśatena

rapśīnīyīna

rapśāyyena

rapśenyena

rapṣṭavyena

rāpṣṭavyena

rapṣṭvena

rapśatena

rapśīnīyīna

rapśāyyena

rapśenyena

rapṣṭavyena

rāpṣṭavyena

rapṣṭvena

D

rapśatāya

rapśīnīyyaya

rapśāyyāya

rapśenyāya

rapṣṭavyāya

rāpṣṭavyāya

rapṣṭvāya

rapśatāya

rapśīnīyyaya

rapśāyyāya

rapśenyāya

rapṣṭavyāya

rāpṣṭavyāya

rapṣṭvāya

Abl

rapśatāt

rapśīnīyyat

rapśāyyāt

rapśenyāt

rapṣṭavyāt

rāpṣṭavyāt

rapṣṭvāt

rapśatāt

rapśīnīyyat

rapśāyyāt

rapśenyāt

rapṣṭavyāt

rāpṣṭavyāt

rapṣṭvāt

G

rapśatasya

rapśīnīyīṣya

rapśāyyasya

rapśenyasya

rapṣṭavyasya

rāpṣṭavyasya

rapṣṭvasya

rapśatasya

rapśīnīyīṣya

rapśāyyasya

rapśenyasya

rapṣṭavyasya

rāpṣṭavyasya

rapṣṭvasya

L

rapśate

rapśīnīyī

rapśāyye

rapśenye

rapṣṭavye

rāpṣṭavye

rapṣṭve

rapśate

rapśīnīyī

rapśāyye

rapśenye

rapṣṭavye

rāpṣṭavye

rapṣṭve

V

rapśata

rapśīnīyī

rapśāyya

rapśenya

rapṣṭavya

rāpṣṭavya

rapṣṭva

rapśata

rapśīnīyī

rapśāyya

rapśenya

rapṣṭavya

rāpṣṭavya

rapṣṭva

Дезидеративное Пассивное причастие будущего времени
sg.
N

rirapkṣatas

rirapkṣīnīyīs

rirapṣtavyas

rirapṣtavyas

rirapkṣatam

rirapkṣīnīyīm

rirapṣtavyam

rirapṣtavyam

Acc

rirapkṣatam

rirapkṣīnīyīm

rirapṣtavyam

rirapṣtavyam

rirapkṣatam

rirapkṣīnīyīm

rirapṣtavyam

rirapṣtavyam

I

rirapkṣatena

rirapkṣīnīyīna

rirapṣtavyena

rirapṣtavyena

rirapkṣatena

rirapkṣīnīyīna

rirapṣtavyena

rirapṣtavyena

D

rirapkṣatāya

rirapkṣīnīyyaya

rirapṣtavyāya

rirapṣtavyāya

rirapkṣatāya

rirapkṣīnīyyaya

rirapṣtavyāya

rirapṣtavyāya

Abl

rirapkṣatāt

rirapkṣīnīyyat

rirapṣtavyāt

rirapṣtavyāt

rirapkṣatāt

rirapkṣīnīyyat

rirapṣtavyāt

rirapṣtavyāt

G

rirapkṣatasya

rirapkṣīnīyīṣya

rirapṣtavyasya

rirapṣtavyasya

rirapkṣatasya

rirapkṣīnīyīṣya

rirapṣtavyasya

rirapṣtavyasya

L

rirapkṣate

rirapkṣīnīyī

rirapṣtavye

rirapṣtavye

rirapkṣate

rirapkṣīnīyī

rirapṣtavye

rirapṣtavye

V

rirapkṣata

rirapkṣīnīyī

rirapṣtavya

rirapṣtavya

rirapkṣata

rirapkṣīnīyī

rirapṣtavya

rirapṣtavya

Каузативное Пассивное причастие будущего времени
sg.
N

rapśatas

rapśīnīyīs

rapṣṭavyas

rapśāytavyas

rapśatam

rapśīnīyīm

rapṣṭavyam

rapśāytavyam

Acc

rapśatam

rapśīnīyīm

rapṣṭavyam

rapśāytavyam

rapśatam

rapśīnīyīm

rapṣṭavyam

rapśāytavyam

I

rapśatena

rapśīnīyīna

rapṣṭavyena

rapśāytavyena

rapśatena

rapśīnīyīna

rapṣṭavyena

rapśāytavyena

D

rapśatāya

rapśīnīyyaya

rapṣṭavyāya

rapśāytavyāya

rapśatāya

rapśīnīyyaya

rapṣṭavyāya

rapśāytavyāya

Abl

rapśatāt

rapśīnīyyat

rapṣṭavyāt

rapśāytavyāt

rapśatāt

rapśīnīyyat

rapṣṭavyāt

rapśāytavyāt

G

rapśatasya

rapśīnīyīṣya

rapṣṭavyasya

rapśāytavyasya

rapśatasya

rapśīnīyīṣya

rapṣṭavyasya

rapśāytavyasya

L

rapśate

rapśīnīyī

rapṣṭavye

rapśāytavye

rapśate

rapśīnīyī

rapṣṭavye

rapśāytavye

V

rapśata

rapśīnīyī

rapṣṭavya

rapśāytavya

rapśata

rapśīnīyī

rapṣṭavya

rapśāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

rārapśatas

rārapśīnīyīs

rārapṣṭavyas

rārāpṣṭavyas

rārapśatam

rārapśīnīyīm

rārapṣṭavyam

rārāpṣṭavyam

Acc

rārapśatam

rārapśīnīyīm

rārapṣṭavyam

rārāpṣṭavyam

rārapśatam

rārapśīnīyīm

rārapṣṭavyam

rārāpṣṭavyam

I

rārapśatena

rārapśīnīyīna

rārapṣṭavyena

rārāpṣṭavyena

rārapśatena

rārapśīnīyīna

rārapṣṭavyena

rārāpṣṭavyena

D

rārapśatāya

rārapśīnīyyaya

rārapṣṭavyāya

rārāpṣṭavyāya

rārapśatāya

rārapśīnīyyaya

rārapṣṭavyāya

rārāpṣṭavyāya

Abl

rārapśatāt

rārapśīnīyyat

rārapṣṭavyāt

rārāpṣṭavyāt

rārapśatāt

rārapśīnīyyat

rārapṣṭavyāt

rārāpṣṭavyāt

G

rārapśatasya

rārapśīnīyīṣya

rārapṣṭavyasya

rārāpṣṭavyasya

rārapśatasya

rārapśīnīyīṣya

rārapṣṭavyasya

rārāpṣṭavyasya

L

rārapśate

rārapśīnīyī

rārapṣṭavye

rārāpṣṭavye

rārapśate

rārapśīnīyī

rārapṣṭavye

rārāpṣṭavye

V

rārapśata

rārapśīnīyī

rārapṣṭavya

rārāpṣṭavya

rārapśata

rārapśīnīyī

rārapṣṭavya

rārāpṣṭavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

rirapśaysatas

rirapśaysīnīyīs

rirapśaystavyas

rirapśaystavyas

rirapśaysatam

rirapśaysīnīyīm

rirapśaystavyam

rirapśaystavyam

Acc

rirapśaysatam

rirapśaysīnīyīm

rirapśaystavyam

rirapśaystavyam

rirapśaysatam

rirapśaysīnīyīm

rirapśaystavyam

rirapśaystavyam

I

rirapśaysatena

rirapśaysīnīyīna

rirapśaystavyena

rirapśaystavyena

rirapśaysatena

rirapśaysīnīyīna

rirapśaystavyena

rirapśaystavyena

D

rirapśaysatāya

rirapśaysīnīyyaya

rirapśaystavyāya

rirapśaystavyāya

rirapśaysatāya

rirapśaysīnīyyaya

rirapśaystavyāya

rirapśaystavyāya

Abl

rirapśaysatāt

rirapśaysīnīyyat

rirapśaystavyāt

rirapśaystavyāt

rirapśaysatāt

rirapśaysīnīyyat

rirapśaystavyāt

rirapśaystavyāt

G

rirapśaysatasya

rirapśaysīnīyīṣya

rirapśaystavyasya

rirapśaystavyasya

rirapśaysatasya

rirapśaysīnīyīṣya

rirapśaystavyasya

rirapśaystavyasya

L

rirapśaysate

rirapśaysīnīyī

rirapśaystavye

rirapśaystavye

rirapśaysate

rirapśaysīnīyī

rirapśaystavye

rirapśaystavye

V

rirapśaysata

rirapśaysīnīyī

rirapśaystavya

rirapśaystavya

rirapśaysata

rirapśaysīnīyī

rirapśaystavya

rirapśaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

rārapśatas

rārapśīnīyīs

rārapṣṭavyas

rārapśāytavyas

rārapśatam

rārapśīnīyīm

rārapṣṭavyam

rārapśāytavyam

Acc

rārapśatam

rārapśīnīyīm

rārapṣṭavyam

rārapśāytavyam

rārapśatam

rārapśīnīyīm

rārapṣṭavyam

rārapśāytavyam

I

rārapśatena

rārapśīnīyīna

rārapṣṭavyena

rārapśāytavyena

rārapśatena

rārapśīnīyīna

rārapṣṭavyena

rārapśāytavyena

D

rārapśatāya

rārapśīnīyyaya

rārapṣṭavyāya

rārapśāytavyāya

rārapśatāya

rārapśīnīyyaya

rārapṣṭavyāya

rārapśāytavyāya

Abl

rārapśatāt

rārapśīnīyyat

rārapṣṭavyāt

rārapśāytavyāt

rārapśatāt

rārapśīnīyyat

rārapṣṭavyāt

rārapśāytavyāt

G

rārapśatasya

rārapśīnīyīṣya

rārapṣṭavyasya

rārapśāytavyasya

rārapśatasya

rārapśīnīyīṣya

rārapṣṭavyasya

rārapśāytavyasya

L

rārapśate

rārapśīnīyī

rārapṣṭavye

rārapśāytavye

rārapśate

rārapśīnīyī

rārapṣṭavye

rārapśāytavye

V

rārapśata

rārapśīnīyī

rārapṣṭavya

rārapśāytavya

rārapśata

rārapśīnīyī

rārapṣṭavya

rārapśāytavya