Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rah A1rahsIIP15оставлять
Subjunctive Mood
P.
sg.du.pl.
1

rahām

rahāmi

rahāva

rahāvas

rahāma

rahāmas

2

rahās

rahāsi

rahātam

rahāthas

rahāta

rahātha

3

rahāt

rahāti

rahātām

rahātas

rahān

rahānti

Passive Subjunctive Mood
A.
sg.du.pl.
1
2
3
Desiderative Subjunctive Mood
P.
sg.du.pl.
1

rirahiṣām

rirakṣām

rirahiṣāmi

rirakṣāmi

rirahiṣāva

rirakṣāva

rirahiṣāvas

rirakṣāvas

rirahiṣāma

rirakṣāma

rirahiṣāmas

rirakṣāmas

2

rirahiṣās

rirakṣās

rirahiṣāsi

rirakṣāsi

rirahiṣātam

rirakṣātam

rirahiṣāthas

rirakṣāthas

rirahiṣāta

rirakṣāta

rirahiṣātha

rirakṣātha

3

rirahiṣāt

rirakṣāt

rirahiṣāti

rirakṣāti

rirahiṣātām

rirakṣātām

rirahiṣātas

rirakṣātas

rirahiṣān

rirakṣān

rirahiṣānti

rirakṣānti

Desiderative-passive Subjunctive Mood
A.
sg.du.pl.
1
2
3
Causative Subjunctive Mood
P.
sg.du.pl.
1

rahayām

rahayāmi

rahayāva

rahayāvas

rahayāma

rahayāmas

2

rahayās

rahayāsi

rahayātam

rahayāthas

rahayāta

rahayātha

3

rahayāt

rahayāti

rahayātām

rahayātas

rahayān

rahayānti

Causative-passive Subjunctive Mood
A.
sg.du.pl.
1
2
3
Causative-desiderative Subjunctive Mood
P.
sg.du.pl.
1

rirahaysām

rirahaysāmi

rirahaysāva

rirahaysāvas

rirahaysāma

rirahaysāmas

2

rirahaysās

rirahaysāsi

rirahaysātam

rirahaysāthas

rirahaysāta

rirahaysātha

3

rirahaysāt

rirahaysāti

rirahaysātām

rirahaysātas

rirahaysān

rirahaysānti

Causative-desiderative-passive Subjunctive Mood
A.
sg.du.pl.
1
2
3
Causative-intensive Subjunctive Mood
P.
sg.du.pl.
1

rārahayām

rārahayāmi

rārahayāva

rārahayāvas

rārahayāma

rārahayāmas

2

rārahayās

rārahayāsi

rārahayātam

rārahayāthas

rārahayāta

rārahayātha

3

rārahayāt

rārahayāti

rārahayātām

rārahayātas

rārahayān

rārahayānti

Causative-intensive-passive Subjunctive Mood
A.
sg.du.pl.
1
2
3
Intensive Subjunctive Mood
P.
sg.du.pl.
1

rārahām

rārahāmi

rārahāva

rārahāvas

rārahāma

rārahāmas

2

rārahās

rārahāsi

rārahātam

rārahāthas

rārahāta

rārahātha

3

rārahāt

rārahāti

rārahātām

rārahātas

rārahān

rārahānti

Intensive-passive Subjunctive Mood
A.
sg.du.pl.
1
2
3