Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
lag A1lagsIIP15прикреплять
Conditional Mood
P.
sg.du.pl.
1

alagiṣyam

alakṣyam

alagiṣyāva

alakṣyāva

alagiṣyāma

alakṣyāma

2

alagiṣyas

alakṣyas

alagiṣyatam

alakṣyatam

alagiṣyata

alakṣyata

3

alagiṣyat

alakṣyat

alagiṣyatām

alakṣyatām

alagiṣyānta

alakṣyānta

Desiderative Conditional Mood
P.
sg.du.pl.
1

alilagikṣyam

alilaksyam

alilagikṣyāva

alilaksyāva

alilagikṣyāma

alilaksyāma

2

alilagikṣyas

alilaksyas

alilagikṣyatam

alilaksyatam

alilagikṣyata

alilaksyata

3

alilagikṣyat

alilaksyat

alilagikṣyatām

alilaksyatām

alilagikṣyānta

alilaksyānta

Causative Conditional Mood
P.
sg.du.pl.
1

alagaysyam

alāgaysyam

alagaysyāva

alāgaysyāva

alagaysyāma

alāgaysyāma

2

alagaysyas

alāgaysyas

alagaysyatam

alāgaysyatam

alagaysyata

alāgaysyata

3

alagaysyat

alāgaysyat

alagaysyatām

alāgaysyatām

alagaysyānta

alāgaysyānta

Causative-desiderative Conditional Mood
P.
sg.du.pl.
1

alilagaytsyam

alilāgaytsyam

alilagaytsyāva

alilāgaytsyāva

alilagaytsyāma

alilāgaytsyāma

2

alilagaytsyas

alilāgaytsyas

alilagaytsyatam

alilāgaytsyatam

alilagaytsyata

alilāgaytsyata

3

alilagaytsyat

alilāgaytsyat

alilagaytsyatām

alilāgaytsyatām

alilagaytsyānta

alilāgaytsyānta

Causative-intensive Conditional Mood
P.
sg.du.pl.
1

alālagaysyam

alālāgaysyam

alālagaysyāva

alālāgaysyāva

alālagaysyāma

alālāgaysyāma

2

alālagaysyas

alālāgaysyas

alālagaysyatam

alālāgaysyatam

alālagaysyata

alālāgaysyata

3

alālagaysyat

alālāgaysyat

alālagaysyatām

alālāgaysyatām

alālagaysyānta

alālāgaysyānta

Intensive Conditional Mood
P.
sg.du.pl.
1

alālagiṣyam

alālakṣyam

alālagiṣyāva

alālakṣyāva

alālagiṣyāma

alālakṣyāma

2

alālagiṣyas

alālakṣyas

alālagiṣyatam

alālakṣyatam

alālagiṣyata

alālakṣyata

3

alālagiṣyat

alālakṣyat

alālagiṣyatām

alālakṣyatām

alālagiṣyānta

alālakṣyānta