Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
iØj A1yajaIU1,23,4совершать жертвоприношение
Subjunctive Mood
P.A.
sg.du.pl.
1

yajām

yajam

yajāmi

yajāmi

yajāva

yajāva

yajāvas

yajāvas

yajāma

yajāma

yajāmas

yajāmas

2

yajās

yajas

yajāsi

yajasi

yajātam

yajatam

yajāthas

yajathas

yajāta

yajata

yajātha

yajatha

3

yajāt

yajat

yajāti

yajati

yajātām

yajatām

yajātas

yajatas

yajānta

yajānta

yajānti

yajānti

sg.du.pl.
1

yajāi

yaje

iajāi

yajāi

yajāvahi

yajāvahi

yajāvahe

yajāvahe

yajāmahi

yajāmahi

yajāmahe

yajāmahe

2

yajāthās

yajathās

yajāse

yajase

yajāthām

yajāthām

yajāthe

yajāthe

yajādhvam

yajadhvam

yajādhve

yajadhve

3

yajāta

yajata

yajāte

yajate

yajātām

yajātām

yajāte

yajāte

yajāta

yajāta

yajāte

yajāte

Passive Subjunctive Mood
A.
sg.du.pl.
1

ijyāi

ijyāi

ijyāvahi

ijyāvahe

ijyāmahi

ijyāmahe

2

ijyāthās

ijyāse

ijyāithām

ijyāithe

ijyādhvam

ijyādhve

3

ijyāta

ijyāte

ijyāitām

ijyāite

ijyānta

ijyānte

Desiderative Subjunctive Mood
P.A.
sg.du.pl.
1

īyakṣām

īyakṣāmi

īyakṣāva

īyakṣāvas

īyakṣāma

īyakṣāmas

2

īyakṣās

īyakṣāsi

īyakṣātam

īyakṣāthas

īyakṣāta

īyakṣātha

3

īyakṣāt

īyakṣāti

īyakṣātām

īyakṣātas

īyakṣān

īyakṣānti

sg.du.pl.
1

īyakṣāi

īyakṣāi

īyakṣāvahi

īyakṣāvahe

īyakṣāmahi

īyakṣāmahe

2

īyakṣāthās

īyakṣāse

īyakṣāithām

īyakṣāithe

īyakṣādhvam

īyakṣādhve

3

īyakṣāta

īyakṣāte

īyakṣāitām

īyakṣāite

īyakṣānta

īyakṣānte

Desiderative-passive Subjunctive Mood
A.
sg.du.pl.
1

īyakṣyāi

īyakṣyāi

īyakṣyāvahi

īyakṣyāvahe

īyakṣyāmahi

īyakṣyāmahe

2

īyakṣyāthās

īyakṣyāse

īyakṣyāithām

īyakṣyāithe

īyakṣyādhvam

īyakṣyādhve

3

īyakṣyāta

īyakṣyāte

īyakṣyāitām

īyakṣyāite

īyakṣyānta

īyakṣyānte

Causative Subjunctive Mood
P.A.
sg.du.pl.
1

yājayām

yājayāmi

yājayāva

yājayāvas

yājayāma

yājayāmas

2

yājayās

yājayāsi

yājayātam

yājayāthas

yājayāta

yājayātha

3

yājayāt

yājayāti

yājayātām

yājayātas

yājayān

yājayānti

sg.du.pl.
1

yājayāi

yājayāi

yājayāvahi

yājayāvahe

yājayāmahi

yājayāmahe

2

yājayāthās

yājayāse

yājayāithām

yājayāithe

yājayādhvam

yājayādhve

3

yājayāta

yājayāte

yājayāitām

yājayāite

yājayānta

yājayānte

Causative-passive Subjunctive Mood
A.
sg.du.pl.
1

yājayyāi

yājayyāi

yājayyāvahi

yājayyāvahe

yājayyāmahi

yājayyāmahe

2

yājayyāthās

yājayyāse

yājayyāithām

yājayyāithe

yājayyādhvam

yājayyādhve

3

yājayyāta

yājayyāte

yājayyāitām

yājayyāite

yājayyānta

yājayyānte

Causative-desiderative Subjunctive Mood
P.A.
sg.du.pl.
1

īyājaysām

īyājaysāmi

īyājaysāva

īyājaysāvas

īyājaysāma

īyājaysāmas

2

īyājaysās

īyājaysāsi

īyājaysātam

īyājaysāthas

īyājaysāta

īyājaysātha

3

īyājaysāt

īyājaysāti

īyājaysātām

īyājaysātas

īyājaysān

īyājaysānti

sg.du.pl.
1

īyājaysāi

īyājaysāi

īyājaysāvahi

īyājaysāvahe

īyājaysāmahi

īyājaysāmahe

2

īyājaysāthās

īyājaysāse

īyājaysāithām

īyājaysāithe

īyājaysādhvam

īyājaysādhve

3

īyājaysāta

īyājaysāte

īyājaysāitām

īyājaysāite

īyājaysānta

īyājaysānte

Causative-desiderative-passive Subjunctive Mood
A.
sg.du.pl.
1

īyājaysyāi

īyājaysyāi

īyājaysyāvahi

īyājaysyāvahe

īyājaysyāmahi

īyājaysyāmahe

2

īyājaysyāthās

īyājaysyāse

īyājaysyāithām

īyājaysyāithe

īyājaysyādhvam

īyājaysyādhve

3

īyājaysyāta

īyājaysyāte

īyājaysyāitām

īyājaysyāite

īyājaysyānta

īyājaysyānte

Causative-intensive Subjunctive Mood
P.A.
sg.du.pl.
1

yāyājayām

yāyājayam

yāyājayāmi

yāyājayāmi

yāyājayāva

yāyājayāva

yāyājayāvas

yāyājayāvas

yāyājayāma

yāyājayāma

yāyājayāmas

yāyājayāmas

2

yāyājayās

yāyājayas

yāyājayāsi

yāyājayasi

yāyājayātam

yāyājayatam

yāyājayāthas

yāyājayathas

yāyājayāta

yāyājayata

yāyājayātha

yāyājayatha

3

yāyājayāt

yāyājayat

yāyājayāti

yāyājayati

yāyājayātām

yāyājayatām

yāyājayātas

yāyājayatas

yāyājayānta

yāyājayānta

yāyājayānti

yāyājayānti

sg.du.pl.
1

yāyājayāi

yāyājaye

iāyājayāi

yāyājayāi

yāyājayāvahi

yāyājayāvahi

yāyājayāvahe

yāyājayāvahe

yāyājayāmahi

yāyājayāmahi

yāyājayāmahe

yāyājayāmahe

2

yāyājayāthās

yāyājayathās

yāyājayāse

yāyājayase

yāyājayāthām

yāyājayāthām

yāyājayāthe

yāyājayāthe

yāyājayādhvam

yāyājayadhvam

yāyājayādhve

yāyājayadhve

3

yāyājayāta

yāyājayata

yāyājayāte

yāyājayate

yāyājayātām

yāyājayātām

yāyājayāte

yāyājayāte

yāyājayāta

yāyājayāta

yāyājayāte

yāyājayāte

Causative-intensive-passive Subjunctive Mood
A.
sg.du.pl.
1

yāyājayyāi

yāyājayyāi

yāyājayyāvahi

yāyājayyāvahe

yāyājayyāmahi

yāyājayyāmahe

2

yāyājayyāthās

yāyājayyāse

yāyājayyāithām

yāyājayyāithe

yāyājayyādhvam

yāyājayyādhve

3

yāyājayyāta

yāyājayyāte

yāyājayyāitām

yāyājayyāite

yāyājayyānta

yāyājayyānte

Intensive Subjunctive Mood
P.A.
sg.du.pl.
1

yāyajām

yāyajam

yāyajāmi

yāyajāmi

yāyajāva

yāyajāva

yāyajāvas

yāyajāvas

yāyajāma

yāyajāma

yāyajāmas

yāyajāmas

2

yāyajās

yāyajas

yāyajāsi

yāyajasi

yāyajātam

yāyajatam

yāyajāthas

yāyajathas

yāyajāta

yāyajata

yāyajātha

yāyajatha

3

yāyajāt

yāyajat

yāyajāti

yāyajati

yāyajātām

yāyajatām

yāyajātas

yāyajatas

yāyajānta

yāyajānta

yāyajānti

yāyajānti

sg.du.pl.
1

yāyajāi

yāyaje

iāyajāi

yāyajāi

yāyajāvahi

yāyajāvahi

yāyajāvahe

yāyajāvahe

yāyajāmahi

yāyajāmahi

yāyajāmahe

yāyajāmahe

2

yāyajāthās

yāyajathās

yāyajāse

yāyajase

yāyajāthām

yāyajāthām

yāyajāthe

yāyajāthe

yāyajādhvam

yāyajadhvam

yāyajādhve

yāyajadhve

3

yāyajāta

yāyajata

yāyajāte

yāyajate

yāyajātām

yāyajātām

yāyajāte

yāyajāte

yāyajāta

yāyajāta

yāyajāte

yāyajāte

Intensive-passive Subjunctive Mood
A.
sg.du.pl.
1

yejyāi

yejyāi

yejyāvahi

yejyāvahe

yejyāmahi

yejyāmahe

2

yejyāthās

yejyāse

yejyāithām

yejyāithe

yejyādhvam

yejyādhve

3

yejyāta

yejyāte

yejyāitām

yejyāite

yejyānta

yejyānte