Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
lap A1lapv2IIU1,43,5пустословить
Imperfect Tense
P.A.
sg.du.pl.
1

alapam

alapyam

alapāva

alapyāva

alapāma

alapyāma

2

alapas

alapyas

alapatam

alapyatam

alapata

alapyata

3

alapat

alapyat

alapatām

alapyatām

alapan

alapyan

sg.du.pl.
1

alape

alapye

alapāvahi

alapyāvahi

alapāmahi

alapyāmahi

2

alapathās

alapyathās

alapethām

alapyethām

alapadhvam

alapyadhvam

3

alapata

alapyata

alapetām

alapyetām

alapanta

alapyanta

Passive Imperfect Tense
A.
sg.du.pl.
1

alapye

alapyāvahi

alapyāmahi

2

alapyathās

alapyethām

alapyadhvam

3

alapyata

alapyetām

alapyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

alilapiṣam

alilapsam

alilapiṣāva

alilapsāva

alilapiṣāma

alilapsāma

2

alilapiṣas

alilapsas

alilapiṣatam

alilapsatam

alilapiṣata

alilapsata

3

alilapiṣat

alilapsat

alilapiṣatām

alilapsatām

alilapiṣan

alilapsan

sg.du.pl.
1

alilapiṣe

alilapse

alilapiṣāvahi

alilapsāvahi

alilapiṣāmahi

alilapsāmahi

2

alilapiṣathās

alilapsathās

alilapiṣethām

alilapsethām

alilapiṣadhvam

alilapsadhvam

3

alilapiṣata

alilapsata

alilapiṣetām

alilapsetām

alilapiṣanta

alilapsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

alilapiṣye

alilapsye

alilapiṣyāvahi

alilapsyāvahi

alilapiṣyāmahi

alilapsyāmahi

2

alilapiṣyathās

alilapsyathās

alilapiṣyethām

alilapsyethām

alilapiṣyadhvam

alilapsyadhvam

3

alilapiṣyata

alilapsyata

alilapiṣyetām

alilapsyetām

alilapiṣyanta

alilapsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

alāpayam

alāpayāva

alāpayāma

2

alāpayas

alāpayatam

alāpayata

3

alāpayat

alāpayatām

alāpayan

sg.du.pl.
1

alāpaye

alāpayāvahi

alāpayāmahi

2

alāpayathās

alāpayethām

alāpayadhvam

3

alāpayata

alāpayetām

alāpayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

alāpayye

alāpayyāvahi

alāpayyāmahi

2

alāpayyathās

alāpayyethām

alāpayyadhvam

3

alāpayyata

alāpayyetām

alāpayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

alilāpaysam

alilāpaysāva

alilāpaysāma

2

alilāpaysas

alilāpaysatam

alilāpaysata

3

alilāpaysat

alilāpaysatām

alilāpaysan

sg.du.pl.
1

alilāpayse

alilāpaysāvahi

alilāpaysāmahi

2

alilāpaysathās

alilāpaysethām

alilāpaysadhvam

3

alilāpaysata

alilāpaysetām

alilāpaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

alilāpaysye

alilāpaysyāvahi

alilāpaysyāmahi

2

alilāpaysyathās

alilāpaysyethām

alilāpaysyadhvam

3

alilāpaysyata

alilāpaysyetām

alilāpaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

alālāpayam

alālāpayāva

alālāpayāma

2

alālāpayas

alālāpayatam

alālāpayata

3

alālāpayat

alālāpayatām

alālāpayan

sg.du.pl.
1

alālāpaye

alālāpayāvahi

alālāpayāmahi

2

alālāpayathās

alālāpayethām

alālāpayadhvam

3

alālāpayata

alālāpayetām

alālāpayanta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

alālāpayye

alālāpayyāvahi

alālāpayyāmahi

2

alālāpayyathās

alālāpayyethām

alālāpayyadhvam

3

alālāpayyata

alālāpayyetām

alālāpayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

alālapam

alālapāva

alālapāma

2

alālapas

alālapatam

alālapata

3

alālapat

alālapatām

alālapan

sg.du.pl.
1

alālape

alālapāvahi

alālapāmahi

2

alālapathās

alālapethām

alālapadhvam

3

alālapata

alālapetām

alālapanta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

alālapye

alālapyāvahi

alālapyāmahi

2

alālapyathās

alālapyethām

alālapyadhvam

3

alālapyata

alālapyetām

alālapyanta