Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
uØkṣ A1vakṣ, ukṣsIU63,5увеличиваться
Conditional Mood
P.A.
sg.du.pl.
1

avakṣiṣyam

avakṣyam

avakṣiṣyāva

avakṣyāva

avakṣiṣyāma

avakṣyāma

2

avakṣiṣyas

avakṣyas

avakṣiṣyatam

avakṣyatam

avakṣiṣyata

avakṣyata

3

avakṣiṣyat

avakṣyat

avakṣiṣyatām

avakṣyatām

avakṣiṣyānta

avakṣyānta

sg.du.pl.
1

avakṣiṣye

avakṣye

avakṣiṣyāvahi

avakṣyāvahi

avakṣiṣyāmahi

avakṣyāmahi

2

avakṣiṣyathās

avakṣyathās

avakṣiṣyāthām

avakṣyāthām

avakṣiṣyadhvam

avakṣyadhvam

3

avakṣiṣyata

avakṣyata

avakṣiṣyātām

avakṣyātām

avakṣiṣyāta

avakṣyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

avivakṣikṣyam

avivaksyam

avivakṣikṣyāva

avivaksyāva

avivakṣikṣyāma

avivaksyāma

2

avivakṣikṣyas

avivaksyas

avivakṣikṣyatam

avivaksyatam

avivakṣikṣyata

avivaksyata

3

avivakṣikṣyat

avivaksyat

avivakṣikṣyatām

avivaksyatām

avivakṣikṣyānta

avivaksyānta

sg.du.pl.
1

avivakṣikṣye

avivaksye

avivakṣikṣyāvahi

avivaksyāvahi

avivakṣikṣyāmahi

avivaksyāmahi

2

avivakṣikṣyathās

avivaksyathās

avivakṣikṣyāthām

avivaksyāthām

avivakṣikṣyadhvam

avivaksyadhvam

3

avivakṣikṣyata

avivaksyata

avivakṣikṣyātām

avivaksyātām

avivakṣikṣyāta

avivaksyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

avakṣaysyam

avakṣaysyāva

avakṣaysyāma

2

avakṣaysyas

avakṣaysyatam

avakṣaysyata

3

avakṣaysyat

avakṣaysyatām

avakṣaysyānta

sg.du.pl.
1

avakṣaysye

avakṣaysyāvahi

avakṣaysyāmahi

2

avakṣaysyathās

avakṣaysyāthām

avakṣaysyadhvam

3

avakṣaysyata

avakṣaysyātām

avakṣaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

avivakṣaytsyam

avivakṣaytsyāva

avivakṣaytsyāma

2

avivakṣaytsyas

avivakṣaytsyatam

avivakṣaytsyata

3

avivakṣaytsyat

avivakṣaytsyatām

avivakṣaytsyānta

sg.du.pl.
1

avivakṣaytsye

avivakṣaytsyāvahi

avivakṣaytsyāmahi

2

avivakṣaytsyathās

avivakṣaytsyāthām

avivakṣaytsyadhvam

3

avivakṣaytsyata

avivakṣaytsyātām

avivakṣaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

avāvakṣaysyam

avāvakṣaysyāva

avāvakṣaysyāma

2

avāvakṣaysyas

avāvakṣaysyatam

avāvakṣaysyata

3

avāvakṣaysyat

avāvakṣaysyatām

avāvakṣaysyānta

sg.du.pl.
1

avāvakṣaysye

avāvakṣaysyāvahi

avāvakṣaysyāmahi

2

avāvakṣaysyathās

avāvakṣaysyāthām

avāvakṣaysyadhvam

3

avāvakṣaysyata

avāvakṣaysyātām

avāvakṣaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

avāvakṣiṣyam

avāvakṣyam

avāvakṣiṣyāva

avāvakṣyāva

avāvakṣiṣyāma

avāvakṣyāma

2

avāvakṣiṣyas

avāvakṣyas

avāvakṣiṣyatam

avāvakṣyatam

avāvakṣiṣyata

avāvakṣyata

3

avāvakṣiṣyat

avāvakṣyat

avāvakṣiṣyatām

avāvakṣyatām

avāvakṣiṣyānta

avāvakṣyānta

sg.du.pl.
1

avāvakṣiṣye

avāvakṣye

avāvakṣiṣyāvahi

avāvakṣyāvahi

avāvakṣiṣyāmahi

avāvakṣyāmahi

2

avāvakṣiṣyathās

avāvakṣyathās

avāvakṣiṣyāthām

avāvakṣyāthām

avāvakṣiṣyadhvam

avāvakṣyadhvam

3

avāvakṣiṣyata

avāvakṣyata

avāvakṣiṣyātām

avāvakṣyātām

avāvakṣiṣyāta

avāvakṣyāta