Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
gāh A2gāhvIIU13,4,5погрузиться
Precative Mood
P.A.
sg.du.pl.
1

gāhyāsam

gehyāsam

gāhyāsva

gehyāsva

gāhyāsma

gehyāsma

2

gāhyās

gehyās

gāhyāstam

gehyāstam

gāhyāsta

gehyāsta

3

gāhyās

gehyās

gāhyāstām

gehyāstām

gāhyāsur

gehyāsur

sg.du.pl.
1

gāhiṣīya

gākṣīya

gāhiṣīya

gākṣīya

gāhīya

gāhiṣiṣīya

gākṣiṣīya

gāhiṣīvahi

gākṣīvahi

gāhiṣīvahi

gākṣīvahi

gāhīvahi

gāhiṣiṣīvahi

gākṣiṣīvahi

gāhiṣīmahi

gākṣīmahi

gāhiṣīmahi

gākṣīmahi

gāhīmahi

gāhiṣiṣīmahi

gākṣiṣīmahi

2

gāhiṣīṭṭhās

gākṣīṭṭhās

gāhiṣīṭṭhās

gākṣīṭṭhās

gāhīṭṭhās

gāhiṣiṣīṭṭhās

gākṣiṣīṭṭhās

gāhiṣīyāsthām

gākṣīyāsthām

gāhiṣīyāsthām

gākṣīyāsthām

gāhīyāsthām

gāhiṣiṣīyāsthām

gākṣiṣīyāsthām

gāhiṣīdhvam

gākṣīdhvam

gāhiṣīdhvam

gākṣīdhvam

gāhīdhvam

gāhiṣiṣīdhvam

gākṣiṣīdhvam

3

gāhiṣīṣṭa

gākṣīṣṭa

gāhiṣīṣṭa

gākṣīṣṭa

gāhīṣṭa

gāhiṣiṣīṣṭa

gākṣiṣīṣṭa

gāhiṣīyāstām

gākṣīyāstām

gāhiṣīyāstām

gākṣīyāstām

gāhīyāstām

gāhiṣiṣīyāstām

gākṣiṣīyāstām

gāhiṣīran

gākṣīran

gāhiṣīran

gākṣīran

gāhīran

gāhiṣiṣīran

gākṣiṣīran

Desiderative Precative Mood
P.A.
sg.du.pl.
1

jigāhiṣīyāsam

jigākṣīyāsam

jigāhiṣīyāsam

jigākṣīyāsam

jigāhiṣīyāsva

jigākṣīyāsva

jigāhiṣīyāsva

jigākṣīyāsva

jigāhiṣīyāsma

jigākṣīyāsma

jigāhiṣīyāsma

jigākṣīyāsma

2

jigāhiṣīyās

jigākṣīyās

jigāhiṣīyās

jigākṣīyās

jigāhiṣīyāstam

jigākṣīyāstam

jigāhiṣīyāstam

jigākṣīyāstam

jigāhiṣīyāsta

jigākṣīyāsta

jigāhiṣīyāsta

jigākṣīyāsta

3

jigāhiṣīyās

jigākṣīyās

jigāhiṣīyās

jigākṣīyās

jigāhiṣīyāstām

jigākṣīyāstām

jigāhiṣīyāstām

jigākṣīyāstām

jigāhiṣīyāsur

jigākṣīyāsur

jigāhiṣīyāsur

jigākṣīyāsur

sg.du.pl.
1

jigāhiṣīya

jigākṣīya

jigāhiṣīvahi

jigākṣīvahi

jigāhiṣīmahi

jigākṣīmahi

2

jigāhiṣīṭṭhās

jigākṣīṭṭhās

jigāhiṣīyāsthām

jigākṣīyāsthām

jigāhiṣīdhvam

jigākṣīdhvam

3

jigāhiṣīṣṭa

jigākṣīṣṭa

jigāhiṣīyāstām

jigākṣīyāstām

jigāhiṣīran

jigākṣīran

Causative Precative Mood
P.A.
sg.du.pl.
1

gāhāyīyāsam

gāhāyīyāsam

gāhāyīyāsva

gāhāyīyāsva

gāhāyīyāsma

gāhāyīyāsma

2

gāhāyīyās

gāhāyīyās

gāhāyīyāstam

gāhāyīyāstam

gāhāyīyāsta

gāhāyīyāsta

3

gāhāyīyās

gāhāyīyās

gāhāyīyāstām

gāhāyīyāstām

gāhāyīyāsur

gāhāyīyāsur

sg.du.pl.
1

gāhāyīya

gāhāyīvahi

gāhāyīmahi

2

gāhāyīṭṭhās

gāhāyīyāsthām

gāhāyīdhvam

3

gāhāyīṣṭa

gāhāyīyāstām

gāhāyīran

Causative-desiderative Precative Mood
P.A.
sg.du.pl.
1

jigāhaysīyāsam

jigāhaysīyāsam

jigāhaysīyāsva

jigāhaysīyāsva

jigāhaysīyāsma

jigāhaysīyāsma

2

jigāhaysīyās

jigāhaysīyās

jigāhaysīyāstam

jigāhaysīyāstam

jigāhaysīyāsta

jigāhaysīyāsta

3

jigāhaysīyās

jigāhaysīyās

jigāhaysīyāstām

jigāhaysīyāstām

jigāhaysīyāsur

jigāhaysīyāsur

sg.du.pl.
1

jigāhaysīya

jigāhaysīvahi

jigāhaysīmahi

2

jigāhaysīṭṭhās

jigāhaysīyāsthām

jigāhaysīdhvam

3

jigāhaysīṣṭa

jigāhaysīyāstām

jigāhaysīran

Causative-intensive Precative Mood
P.A.
sg.du.pl.
1

jāgāhayyāsam

jāgāhayyāsam

jāgāhayyāsva

jāgāhayyāsva

jāgāhayyāsma

jāgāhayyāsma

2

jāgāhayyās

jāgāhayyās

jāgāhayyāstam

jāgāhayyāstam

jāgāhayyāsta

jāgāhayyāsta

3

jāgāhayyās

jāgāhayyās

jāgāhayyāstām

jāgāhayyāstām

jāgāhayyāsur

jāgāhayyāsur

sg.du.pl.
1

jāgāhayīya

jāgāhaysīya

jāgāhāysīya

jāgāhayīvahi

jāgāhaysīvahi

jāgāhāysīvahi

jāgāhayīmahi

jāgāhaysīmahi

jāgāhāysīmahi

2

jāgāhayīṭṭhās

jāgāhaysīṭṭhās

jāgāhāysīṭṭhās

jāgāhayīyāsthām

jāgāhaysīyāsthām

jāgāhāysīyāsthām

jāgāhayīdhvam

jāgāhaysīdhvam

jāgāhāysīdhvam

3

jāgāhayīṣṭa

jāgāhaysīṣṭa

jāgāhāysīṣṭa

jāgāhayīyāstām

jāgāhaysīyāstām

jāgāhāysīyāstām

jāgāhayīran

jāgāhaysīran

jāgāhāysīran

Intensive Precative Mood
P.A.
sg.du.pl.
1

jāgāhyāsam

jegehyāsam

jāgāhyāsva

jegehyāsva

jāgāhyāsma

jegehyāsma

2

jāgāhyās

jegehyās

jāgāhyāstam

jegehyāstam

jāgāhyāsta

jegehyāsta

3

jāgāhyās

jegehyās

jāgāhyāstām

jegehyāstām

jāgāhyāsur

jegehyāsur

sg.du.pl.
1

jāgāhīya

jāgāhiṣīya

jāgākṣīya

jāgāhiṣīya

jāgākṣīya

jāgāhīvahi

jāgāhiṣīvahi

jāgākṣīvahi

jāgāhiṣīvahi

jāgākṣīvahi

jāgāhīmahi

jāgāhiṣīmahi

jāgākṣīmahi

jāgāhiṣīmahi

jāgākṣīmahi

2

jāgāhīṭṭhās

jāgāhiṣīṭṭhās

jāgākṣīṭṭhās

jāgāhiṣīṭṭhās

jāgākṣīṭṭhās

jāgāhīyāsthām

jāgāhiṣīyāsthām

jāgākṣīyāsthām

jāgāhiṣīyāsthām

jāgākṣīyāsthām

jāgāhīdhvam

jāgāhiṣīdhvam

jāgākṣīdhvam

jāgāhiṣīdhvam

jāgākṣīdhvam

3

jāgāhīṣṭa

jāgāhiṣīṣṭa

jāgākṣīṣṭa

jāgāhiṣīṣṭa

jāgākṣīṣṭa

jāgāhīyāstām

jāgāhiṣīyāstām

jāgākṣīyāstām

jāgāhiṣīyāstām

jāgākṣīyāstām

jāgāhīran

jāgāhiṣīran

jāgākṣīran

jāgāhiṣīran

jāgākṣīran