Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
chØ̄ A2chāaIU41,4отрезать
Imperative Aorist
P.A.
sg.du.pl.
1

chāni

chāsāni

chāva

chāsāva

chāma

chāsāma

2

chidhi

chādhi

chitam

chāstam

chita

chāsta

3

chātu

chāstu

chitām

chāstām

chantu

chāsantu

sg.du.pl.
1

chāi

chāsai

chāsai

chāvahai

chāsāvahai

chāsāvahai

chāmahai

chāsāmahai

chāsāmahai

2

chiṣva

chātsva

chātsva

chāthām

chāsāthām

chāsāthām

chidhvam

chādhvam

chādhvam

3

chitām

chāstām

chāstām

chātām

chāsātām

chāsātām

chata

chāsata

chāsata

Desiderative Imperative Aorist
P.A.
sg.du.pl.
1

cicchāsyāni

cicchāsyāva

cicchāsyāma

2

cicchāsīdhi

cicchāsītam

cicchāsīta

3

cicchāsītu

cicchāsītām

cicchāsyantu

sg.du.pl.
1

cicchāsyai

cicchāsyāvahai

cicchāsyāmahai

2

cicchāsīṣva

cicchāsyāthām

cicchāsīdhvam

3

cicchāsītām

cicchāsyātām

cicchāsyata

Causative Imperative Aorist
P.A.
sg.du.pl.
1

chayāyyāni

chayāyyāva

chayāyyāma

2

chayāyīdhi

chayāyītam

chayāyīta

3

chayāyītu

chayāyītām

chayāyyantu

sg.du.pl.
1

chayāyyai

chayāyyāvahai

chayāyyāmahai

2

chayāyīṣva

chayāyyāthām

chayāyīdhvam

3

chayāyītām

chayāyyātām

chayāyyata

Causative-desiderative Imperative Aorist
P.A.
sg.du.pl.
1

cicchayaysyāni

cicchayaysyāva

cicchayaysyāma

2

cicchayaysīdhi

cicchayaysītam

cicchayaysīta

3

cicchayaysītu

cicchayaysītām

cicchayaysyantu

sg.du.pl.
1

cicchayaysyai

cicchayaysyāvahai

cicchayaysyāmahai

2

cicchayaysīṣva

cicchayaysyāthām

cicchayaysīdhvam

3

cicchayaysītām

cicchayaysyātām

cicchayaysyata

Causative-intensive Imperative Aorist
P.A.
sg.du.pl.
1

caicchayayāni

caicchayāysāni

caicchayayāva

caicchayāysāva

caicchayayāma

caicchayāysāma

2

caicchayaydhi

caicchayāydhi

caicchayaytam

caicchayāystam

caicchayayta

caicchayāysta

3

caicchayaytu

caicchayāystu

caicchayaytām

caicchayāystām

caicchayayantu

caicchayāysantu

sg.du.pl.
1

caicchayayai

caicchayaysai

caicchayāysai

caicchayayāvahai

caicchayaysāvahai

caicchayāysāvahai

caicchayayāmahai

caicchayaysāmahai

caicchayāysāmahai

2

caicchayaysva

caicchayaytsva

caicchayāytsva

caicchayayāthām

caicchayaysāthām

caicchayāysāthām

caicchayaydhvam

caicchayaydhvam

caicchayāydhvam

3

caicchayaytām

caicchayaystām

caicchayāystām

caicchayayātām

caicchayaysātām

caicchayāysātām

caicchayayata

caicchayaysata

caicchayāysata

Intensive Imperative Aorist
P.A.
sg.du.pl.
1

cācchāni

cācchāsāni

cācchāva

cācchāsāva

cācchāma

cācchāsāma

2

cāḍḍhi

cācchādhi

cāṣṭam

cācchāstam

cāṣṭa

cācchāsta

3

cācchātu

cācchāstu

cāṣṭām

cācchāstām

cācchantu

cācchāsantu

sg.du.pl.
1

cācchāi

cācchāsai

cācchāsai

cācchāvahai

cācchāsāvahai

cācchāsāvahai

cācchāmahai

cācchāsāmahai

cācchāsāmahai

2

cākṣva

cācchātsva

cācchātsva

cācchāthām

cācchāsāthām

cācchāsāthām

cāḍḍhvam

cācchādhvam

cācchādhvam

3

cāṣṭām

cācchāstām

cācchāstām

cācchātām

cācchāsātām

cācchāsātām

cācchata

cācchāsata

cācchāsata