Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
chØ̄ A2chāaIU41,4отрезать
Injunctive Mood
P.A.
sg.du.pl.
1

chām

chāsam

chiva

chāva

chāsva

chima

chāma

chāsma

2

chās

chāsīs

chitam

chātam

chāstam

chita

chāta

chāsta

3

chāt

chāsīt

chitām

chātām

chāstām

chanta

chāsanta

sg.du.pl.
1

chāyi

chāsi

chāsi

chivahi

chāsvahi

chāsvahi

chimahi

chāsmahi

chāsmahi

2

chithās

chāsthās

chāsthās

chāthām

chāsāthām

chāsāthām

chidhvam

chādhvam

chādhvam

3

chita

chāsta

chāsta

chātām

chāsātām

chāsātām

chās

chāsata

Desiderative Injunctive Mood
P.A.
sg.du.pl.
1

cicchāsyam

cicchāsīva

cicchāsīma

2

cicchāsīs

cicchāsītam

cicchāsīta

3

cicchāsīt

cicchāsītām

cicchāsyanta

sg.du.pl.
1

cicchāsī

cicchāsīvahi

cicchāsīmahi

2

cicchāsīthās

cicchāsyāthām

cicchāsīdhvam

3

cicchāsīta

cicchāsyātām

cicchāsyata

Causative Injunctive Mood
P.A.
sg.du.pl.
1

chayāyyam

chayāyīva

chayāyīma

2

chayāyīs

chayāyītam

chayāyīta

3

chayāyīt

chayāyītām

chayāyyanta

sg.du.pl.
1

chayāyī

chayāyīvahi

chayāyīmahi

2

chayāyīthās

chayāyyāthām

chayāyīdhvam

3

chayāyīta

chayāyyātām

chayāyyata

Causative-desiderative Injunctive Mood
P.A.
sg.du.pl.
1

cicchayaysyam

cicchayaysīva

cicchayaysīma

2

cicchayaysīs

cicchayaysītam

cicchayaysīta

3

cicchayaysīt

cicchayaysītām

cicchayaysyanta

sg.du.pl.
1

cicchayaysī

cicchayaysīvahi

cicchayaysīmahi

2

cicchayaysīthās

cicchayaysyāthām

cicchayaysīdhvam

3

cicchayaysīta

cicchayaysyātām

cicchayaysyata

Causative-intensive Injunctive Mood
P.A.
sg.du.pl.
1

caicchayayam

caicchayāysam

caicchayayva

caicchayayva

caicchayāysva

caicchayayma

caicchayayma

caicchayāysma

2

caicchayay

caicchayāysīs

caicchayaytam

caicchayaytam

caicchayāystam

caicchayayta

caicchayayta

caicchayāysta

3

caicchayay

caicchayāysīt

caicchayaytām

caicchayaytām

caicchayāystām

caicchayayanta

caicchayāysanta

sg.du.pl.
1

caicchayayi

caicchayaysi

caicchayāysi

caicchayayvahi

caicchayaysvahi

caicchayāysvahi

caicchayaymahi

caicchayaysmahi

caicchayāysmahi

2

caicchayaythās

caicchayaysthās

caicchayāysthās

caicchayayāthām

caicchayaysāthām

caicchayāysāthām

caicchayaydhvam

caicchayaydhvam

caicchayāydhvam

3

caicchayayta

caicchayaysta

caicchayāysta

caicchayayātām

caicchayaysātām

caicchayāysātām

caicchayay

caicchayāysata

Intensive Injunctive Mood
P.A.
sg.du.pl.
1

cācchām

cācchāsam

cāchva

cācchāva

cācchāsva

cāchma

cācchāma

cācchāsma

2

cācchās

cācchāsīs

cāṣṭam

cācchātam

cācchāstam

cāṣṭa

cācchāta

cācchāsta

3

cācchāt

cācchāsīt

cāṣṭām

cācchātām

cācchāstām

cācchanta

cācchāsanta

sg.du.pl.
1

cācchāyi

cācchāsi

cācchāsi

cāchvahi

cācchāsvahi

cācchāsvahi

cāchmahi

cācchāsmahi

cācchāsmahi

2

cāṭṭhās

cācchāsthās

cācchāsthās

cācchāthām

cācchāsāthām

cācchāsāthām

cāḍḍhvam

cācchādhvam

cācchādhvam

3

cāṣṭa

cācchāsta

cācchāsta

cācchātām

cācchāsātām

cācchāsātām

cācchās

cācchāsata