Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
chØ̄ A2chāaIU41,4отрезать
Инфинитив (от -tu-)
sg.
N

chātus

Acc

chātum

I

chātunā

D

chātave

Abl

chātos

G

chātos

L

chātuvau

V

chāto

Каузативный Инфинитив (от -tu-)
sg.
N

chayaytus

Acc

chayaytum

I

chayaytunā

D

chayaytave

Abl

chayaytos

G

chayaytos

L

chayaytuvau

V

chayayto

Интенсивный Инфинитив (от -tu-)
sg.
N

cācchātus

Acc

cācchātum

I

cācchātunā

D

cācchātave

Abl

cācchātos

G

cācchātos

L

cācchātuvau

V

cācchāto

Каузативно-Интенсивный Инфинитив (от -tu-)
sg.
N

caicchayaytus

Acc

caicchayaytum

I

caicchayaytunā

D

caicchayaytave

Abl

caicchayaytos

G

caicchayaytos

L

caicchayaytuvau

V

caicchayayto

Инфинитив (другие суффиксы)
От VR, не склоняются

chani

chaye

chāse

che

chitaye

chātari

chityai

chādhyai

chāmani

chāmane

chivane

chāvane

chāsani