Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
chØ̄ A2chāaIU41,4отрезать
Пассивное причастие прошедшего времени
sg.
N

chitas

chitam

Acc

chitam

chitam

I

chitena

chitena

D

chitāya

chitāya

Abl

chitāt

chitāt

G

chitasya

chitasya

L

chite

chite

V

chita

chita

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cicchāstas

cicchāstam

Acc

cicchāstam

cicchāstam

I

cicchāstena

cicchāstena

D

cicchāstāya

cicchāstāya

Abl

cicchāstāt

cicchāstāt

G

cicchāstasya

cicchāstasya

L

cicchāste

cicchāste

V

cicchāsta

cicchāsta

Каузативное Пассивное причастие прошедшего времени
sg.
N

chaitas

chaitam

Acc

chaitam

chaitam

I

chaitena

chaitena

D

chaitāya

chaitāya

Abl

chaitāt

chaitāt

G

chaitasya

chaitasya

L

chaite

chaite

V

chaita

chaita

Интенсивное Пассивное причастие прошедшего времени
sg.
N

cāṣṭas

cāṣṭam

Acc

cāṣṭam

cāṣṭam

I

cāṣṭena

cāṣṭena

D

cāṣṭāya

cāṣṭāya

Abl

cāṣṭāt

cāṣṭāt

G

cāṣṭasya

cāṣṭasya

L

cāṣṭe

cāṣṭe

V

cāṣṭa

cāṣṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cicchayaystas

cicchayaystam

Acc

cicchayaystam

cicchayaystam

I

cicchayaystena

cicchayaystena

D

cicchayaystāya

cicchayaystāya

Abl

cicchayaystāt

cicchayaystāt

G

cicchayaystasya

cicchayaystasya

L

cicchayayste

cicchayayste

V

cicchayaysta

cicchayaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

caicchaitas

caicchaitam

Acc

caicchaitam

caicchaitam

I

caicchaitena

caicchaitena

D

caicchaitāya

caicchaitāya

Abl

caicchaitāt

caicchaitāt

G

caicchaitasya

caicchaitasya

L

caicchaite

caicchaite

V

caicchaita

caicchaita