Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
uØś A1vaś sIU1,2,3,63,5жаждать
Пассивное причастие прошедшего времени
sg.
N

uśitas

uṣṭas

uśitam

uṣṭam

Acc

uśitam

uṣṭam

uśitam

uṣṭam

I

uśitena

uṣṭena

uśitena

uṣṭena

D

uśitāya

uṣṭāya

uśitāya

uṣṭāya

Abl

uśitāt

uṣṭāt

uśitāt

uṣṭāt

G

uśitasya

uṣṭasya

uśitasya

uṣṭasya

L

uśite

uṣṭe

uśite

uṣṭe

V

uśita

uṣṭa

uśita

uṣṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

vivaśiṣṭas

vivaṣtas

vivaśiṣṭam

vivaṣtam

Acc

vivaśiṣṭam

vivaṣtam

vivaśiṣṭam

vivaṣtam

I

vivaśiṣṭena

vivaṣtena

vivaśiṣṭena

vivaṣtena

D

vivaśiṣṭāya

vivaṣtāya

vivaśiṣṭāya

vivaṣtāya

Abl

vivaśiṣṭāt

vivaṣtāt

vivaśiṣṭāt

vivaṣtāt

G

vivaśiṣṭasya

vivaṣtasya

vivaśiṣṭasya

vivaṣtasya

L

vivaśiṣṭe

vivaṣte

vivaśiṣṭe

vivaṣte

V

vivaśiṣṭa

vivaṣta

vivaśiṣṭa

vivaṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

vāṣṭas

vāṣṭam

Acc

vāṣṭam

vāṣṭam

I

vāṣṭena

vāṣṭena

D

vāṣṭāya

vāṣṭāya

Abl

vāṣṭāt

vāṣṭāt

G

vāṣṭasya

vāṣṭasya

L

vāṣṭe

vāṣṭe

V

vāṣṭa

vāṣṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

vośitas

voṣṭas

vośitam

voṣṭam

Acc

vośitam

voṣṭam

vośitam

voṣṭam

I

vośitena

voṣṭena

vośitena

voṣṭena

D

vośitāya

voṣṭāya

vośitāya

voṣṭāya

Abl

vośitāt

voṣṭāt

vośitāt

voṣṭāt

G

vośitasya

voṣṭasya

vośitasya

voṣṭasya

L

vośite

voṣṭe

vośite

voṣṭe

V

vośita

voṣṭa

vośita

voṣṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

vivāśaystas

vivāśaystam

Acc

vivāśaystam

vivāśaystam

I

vivāśaystena

vivāśaystena

D

vivāśaystāya

vivāśaystāya

Abl

vivāśaystāt

vivāśaystāt

G

vivāśaystasya

vivāśaystasya

L

vivāśayste

vivāśayste

V

vivāśaysta

vivāśaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

vāvāṣṭas

vāvāṣṭam

Acc

vāvāṣṭam

vāvāṣṭam

I

vāvāṣṭena

vāvāṣṭena

D

vāvāṣṭāya

vāvāṣṭāya

Abl

vāvāṣṭāt

vāvāṣṭāt

G

vāvāṣṭasya

vāvāṣṭasya

L

vāvāṣṭe

vāvāṣṭe

V

vāvāṣṭa

vāvāṣṭa