Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
uØh A1vahv1IU1,21,4нести
Imperfect Tense
P.A.
sg.du.pl.
1

avaham

avaham

avahāva

ohva

avahāma

ohma

2

avahas

avahis

avah

avahatam

ohitam

oḍham

avahata

ohita

oḍha

3

avahat

avahit

avah

avahatām

ohitām

oḍhām

avahan

ohanta

sg.du.pl.
1

avahe

ohi

avahāvahi

ohvahi

avahāmahi

ohmahi

2

avahathās

ohithās

oḍhās

avahethām

ohāthām

avahadhvam

oḍhvam

3

avahata

ohita

oḍha

avahetām

ohātām

avahanta

ohata

Passive Imperfect Tense
A.
sg.du.pl.
1

ohye

ohyāvahi

ohyāmahi

2

ohyathās

ohyethām

ohyadhvam

3

ohyata

ohyetām

ohyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

avivahiṣam

avivakṣam

avivahiṣāva

avivakṣāva

avivahiṣāma

avivakṣāma

2

avivahiṣas

avivakṣas

avivahiṣatam

avivakṣatam

avivahiṣata

avivakṣata

3

avivahiṣat

avivakṣat

avivahiṣatām

avivakṣatām

avivahiṣan

avivakṣan

sg.du.pl.
1

avivahiṣe

avivakṣe

avivahiṣāvahi

avivakṣāvahi

avivahiṣāmahi

avivakṣāmahi

2

avivahiṣathās

avivakṣathās

avivahiṣethām

avivakṣethām

avivahiṣadhvam

avivakṣadhvam

3

avivahiṣata

avivakṣata

avivahiṣetām

avivakṣetām

avivahiṣanta

avivakṣanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

avivahiṣye

avivakṣye

avivahiṣyāvahi

avivakṣyāvahi

avivahiṣyāmahi

avivakṣyāmahi

2

avivahiṣyathās

avivakṣyathās

avivahiṣyethām

avivakṣyethām

avivahiṣyadhvam

avivakṣyadhvam

3

avivahiṣyata

avivakṣyata

avivahiṣyetām

avivakṣyetām

avivahiṣyanta

avivakṣyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

avāhayam

avāhayāva

avāhayāma

2

avāhayas

avāhayatam

avāhayata

3

avāhayat

avāhayatām

avāhayan

sg.du.pl.
1

avāhaye

avāhayāvahi

avāhayāmahi

2

avāhayathās

avāhayethām

avāhayadhvam

3

avāhayata

avāhayetām

avāhayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

avāhayye

avāhayyāvahi

avāhayyāmahi

2

avāhayyathās

avāhayyethām

avāhayyadhvam

3

avāhayyata

avāhayyetām

avāhayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

avivāhaysam

avivāhaysāva

avivāhaysāma

2

avivāhaysas

avivāhaysatam

avivāhaysata

3

avivāhaysat

avivāhaysatām

avivāhaysan

sg.du.pl.
1

avivāhayse

avivāhaysāvahi

avivāhaysāmahi

2

avivāhaysathās

avivāhaysethām

avivāhaysadhvam

3

avivāhaysata

avivāhaysetām

avivāhaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

avivāhaysye

avivāhaysyāvahi

avivāhaysyāmahi

2

avivāhaysyathās

avivāhaysyethām

avivāhaysyadhvam

3

avivāhaysyata

avivāhaysyetām

avivāhaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

avāvāhayam

avāvāhayam

avāvāhayāva

avāvāhayva

avāvāhayāma

avāvāhayma

2

avāvāhayas

avāvāhay

avāvāhayatam

avāvāhaytam

avāvāhayata

avāvāhayta

3

avāvāhayat

avāvāhay

avāvāhayatām

avāvāhaytām

avāvāhayan

avāvāhayanta

sg.du.pl.
1

avāvāhaye

avāvāhayi

avāvāhayāvahi

avāvāhayvahi

avāvāhayāmahi

avāvāhaymahi

2

avāvāhayathās

avāvāhaythās

avāvāhayethām

avāvāhayāthām

avāvāhayadhvam

avāvāhaydhvam

3

avāvāhayata

avāvāhayta

avāvāhayetām

avāvāhayātām

avāvāhayanta

avāvāhayata

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

avāvāhayye

avāvāhayyāvahi

avāvāhayyāmahi

2

avāvāhayyathās

avāvāhayyethām

avāvāhayyadhvam

3

avāvāhayyata

avāvāhayyetām

avāvāhayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

avāvaham

avāvaham

avāvahāva

avohva

avāvahāma

avohma

2

avāvahas

avāvahis

avāvah

avāvahatam

avohitam

avoḍham

avāvahata

avohita

avoḍha

3

avāvahat

avāvahit

avāvah

avāvahatām

avohitām

avoḍhām

avāvahan

avohanta

sg.du.pl.
1

avāvahe

avohi

avāvahāvahi

avohvahi

avāvahāmahi

avohmahi

2

avāvahathās

avohithās

avoḍhās

avāvahethām

avohāthām

avāvahadhvam

avoḍhvam

3

avāvahata

avohita

avoḍha

avāvahetām

avohātām

avāvahanta

avohata

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

avohye

avohyāvahi

avohyāmahi

2

avohyathās

avohyethām

avohyadhvam

3

avohyata

avohyetām

avohyanta