Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vāś A2vāśsIIU1,43,5вопить
Пассивное причастие прошедшего времени
sg.
N

vāśitas

vāṣṭas

vāśitam

vāṣṭam

Acc

vāśitam

vāṣṭam

vāśitam

vāṣṭam

I

vāśitena

vāṣṭena

vāśitena

vāṣṭena

D

vāśitāya

vāṣṭāya

vāśitāya

vāṣṭāya

Abl

vāśitāt

vāṣṭāt

vāśitāt

vāṣṭāt

G

vāśitasya

vāṣṭasya

vāśitasya

vāṣṭasya

L

vāśite

vāṣṭe

vāśite

vāṣṭe

V

vāśita

vāṣṭa

vāśita

vāṣṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

vivāśiṣṭas

vivāṣtas

vivāśiṣṭam

vivāṣtam

Acc

vivāśiṣṭam

vivāṣtam

vivāśiṣṭam

vivāṣtam

I

vivāśiṣṭena

vivāṣtena

vivāśiṣṭena

vivāṣtena

D

vivāśiṣṭāya

vivāṣtāya

vivāśiṣṭāya

vivāṣtāya

Abl

vivāśiṣṭāt

vivāṣtāt

vivāśiṣṭāt

vivāṣtāt

G

vivāśiṣṭasya

vivāṣtasya

vivāśiṣṭasya

vivāṣtasya

L

vivāśiṣṭe

vivāṣte

vivāśiṣṭe

vivāṣte

V

vivāśiṣṭa

vivāṣta

vivāśiṣṭa

vivāṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

vāṣṭas

vāṣṭam

Acc

vāṣṭam

vāṣṭam

I

vāṣṭena

vāṣṭena

D

vāṣṭāya

vāṣṭāya

Abl

vāṣṭāt

vāṣṭāt

G

vāṣṭasya

vāṣṭasya

L

vāṣṭe

vāṣṭe

V

vāṣṭa

vāṣṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

vāvāśitas

vāvāṣṭas

vāvāśitam

vāvāṣṭam

Acc

vāvāśitam

vāvāṣṭam

vāvāśitam

vāvāṣṭam

I

vāvāśitena

vāvāṣṭena

vāvāśitena

vāvāṣṭena

D

vāvāśitāya

vāvāṣṭāya

vāvāśitāya

vāvāṣṭāya

Abl

vāvāśitāt

vāvāṣṭāt

vāvāśitāt

vāvāṣṭāt

G

vāvāśitasya

vāvāṣṭasya

vāvāśitasya

vāvāṣṭasya

L

vāvāśite

vāvāṣṭe

vāvāśite

vāvāṣṭe

V

vāvāśita

vāvāṣṭa

vāvāśita

vāvāṣṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

vivāśaystas

vivāśaystam

Acc

vivāśaystam

vivāśaystam

I

vivāśaystena

vivāśaystena

D

vivāśaystāya

vivāśaystāya

Abl

vivāśaystāt

vivāśaystāt

G

vivāśaystasya

vivāśaystasya

L

vivāśayste

vivāśayste

V

vivāśaysta

vivāśaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

vāvāṣṭas

vāvāṣṭam

Acc

vāvāṣṭam

vāvāṣṭam

I

vāvāṣṭena

vāvāṣṭena

D

vāvāṣṭāya

vāvāṣṭāya

Abl

vāvāṣṭāt

vāvāṣṭāt

G

vāvāṣṭasya

vāvāṣṭasya

L

vāvāṣṭe

vāvāṣṭe

V

vāvāṣṭa

vāvāṣṭa