Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kath A1kathsIIU03рассказывать
Пассивное причастие будущего времени / причастие долженствования
sg.
N

kathatas

kathīnīyīs

kathāyyas

kathenyas

kathitavyas

kattavyas

kāthitavyas

kāttavyas

kathitvas

kattvas

kathatam

kathīnīyīm

kathāyyam

kathenyam

kathitavyam

kattavyam

kāthitavyam

kāttavyam

kathitvam

kattvam

Acc

kathatam

kathīnīyīm

kathāyyam

kathenyam

kathitavyam

kattavyam

kāthitavyam

kāttavyam

kathitvam

kattvam

kathatam

kathīnīyīm

kathāyyam

kathenyam

kathitavyam

kattavyam

kāthitavyam

kāttavyam

kathitvam

kattvam

I

kathatena

kathīnīyīna

kathāyyena

kathenyena

kathitavyena

kattavyena

kāthitavyena

kāttavyena

kathitvena

kattvena

kathatena

kathīnīyīna

kathāyyena

kathenyena

kathitavyena

kattavyena

kāthitavyena

kāttavyena

kathitvena

kattvena

D

kathatāya

kathīnīyyaya

kathāyyāya

kathenyāya

kathitavyāya

kattavyāya

kāthitavyāya

kāttavyāya

kathitvāya

kattvāya

kathatāya

kathīnīyyaya

kathāyyāya

kathenyāya

kathitavyāya

kattavyāya

kāthitavyāya

kāttavyāya

kathitvāya

kattvāya

Abl

kathatāt

kathīnīyyat

kathāyyāt

kathenyāt

kathitavyāt

kattavyāt

kāthitavyāt

kāttavyāt

kathitvāt

kattvāt

kathatāt

kathīnīyyat

kathāyyāt

kathenyāt

kathitavyāt

kattavyāt

kāthitavyāt

kāttavyāt

kathitvāt

kattvāt

G

kathatasya

kathīnīyīṣya

kathāyyasya

kathenyasya

kathitavyasya

kattavyasya

kāthitavyasya

kāttavyasya

kathitvasya

kattvasya

kathatasya

kathīnīyīṣya

kathāyyasya

kathenyasya

kathitavyasya

kattavyasya

kāthitavyasya

kāttavyasya

kathitvasya

kattvasya

L

kathate

kathīnīyī

kathāyye

kathenye

kathitavye

kattavye

kāthitavye

kāttavye

kathitve

kattve

kathate

kathīnīyī

kathāyye

kathenye

kathitavye

kattavye

kāthitavye

kāttavye

kathitve

kattve

V

kathata

kathīnīyī

kathāyya

kathenya

kathitavya

kattavya

kāthitavya

kāttavya

kathitva

kattva

kathata

kathīnīyī

kathāyya

kathenya

kathitavya

kattavya

kāthitavya

kāttavya

kathitva

kattva

Дезидеративное Пассивное причастие будущего времени
sg.
N

cikathiṣatas

cikatsatas

cikathiṣīnīyīs

cikatsīnīyīs

cikathiṣṭavyas

cikattavyas

cikathiṣṭavyas

cikattavyas

cikathiṣatam

cikatsatam

cikathiṣīnīyīm

cikatsīnīyīm

cikathiṣṭavyam

cikattavyam

cikathiṣṭavyam

cikattavyam

Acc

cikathiṣatam

cikatsatam

cikathiṣīnīyīm

cikatsīnīyīm

cikathiṣṭavyam

cikattavyam

cikathiṣṭavyam

cikattavyam

cikathiṣatam

cikatsatam

cikathiṣīnīyīm

cikatsīnīyīm

cikathiṣṭavyam

cikattavyam

cikathiṣṭavyam

cikattavyam

I

cikathiṣatena

cikatsatena

cikathiṣīnīyīna

cikatsīnīyīna

cikathiṣṭavyena

cikattavyena

cikathiṣṭavyena

cikattavyena

cikathiṣatena

cikatsatena

cikathiṣīnīyīna

cikatsīnīyīna

cikathiṣṭavyena

cikattavyena

cikathiṣṭavyena

cikattavyena

D

cikathiṣatāya

cikatsatāya

cikathiṣīnīyyaya

cikatsīnīyyaya

cikathiṣṭavyāya

cikattavyāya

cikathiṣṭavyāya

cikattavyāya

cikathiṣatāya

cikatsatāya

cikathiṣīnīyyaya

cikatsīnīyyaya

cikathiṣṭavyāya

cikattavyāya

cikathiṣṭavyāya

cikattavyāya

Abl

cikathiṣatāt

cikatsatāt

cikathiṣīnīyyat

cikatsīnīyyat

cikathiṣṭavyāt

cikattavyāt

cikathiṣṭavyāt

cikattavyāt

cikathiṣatāt

cikatsatāt

cikathiṣīnīyyat

cikatsīnīyyat

cikathiṣṭavyāt

cikattavyāt

cikathiṣṭavyāt

cikattavyāt

G

cikathiṣatasya

cikatsatasya

cikathiṣīnīyīṣya

cikatsīnīyīṣya

cikathiṣṭavyasya

cikattavyasya

cikathiṣṭavyasya

cikattavyasya

cikathiṣatasya

cikatsatasya

cikathiṣīnīyīṣya

cikatsīnīyīṣya

cikathiṣṭavyasya

cikattavyasya

cikathiṣṭavyasya

cikattavyasya

L

cikathiṣate

cikatsate

cikathiṣīnīyī

cikatsīnīyī

cikathiṣṭavye

cikattavye

cikathiṣṭavye

cikattavye

cikathiṣate

cikatsate

cikathiṣīnīyī

cikatsīnīyī

cikathiṣṭavye

cikattavye

cikathiṣṭavye

cikattavye

V

cikathiṣata

cikatsata

cikathiṣīnīyī

cikatsīnīyī

cikathiṣṭavya

cikattavya

cikathiṣṭavya

cikattavya

cikathiṣata

cikatsata

cikathiṣīnīyī

cikatsīnīyī

cikathiṣṭavya

cikattavya

cikathiṣṭavya

cikattavya

Каузативное Пассивное причастие будущего времени
sg.
N

kāthatas

kāthīnīyīs

kāttavyas

kāthāytavyas

kāthatam

kāthīnīyīm

kāttavyam

kāthāytavyam

Acc

kāthatam

kāthīnīyīm

kāttavyam

kāthāytavyam

kāthatam

kāthīnīyīm

kāttavyam

kāthāytavyam

I

kāthatena

kāthīnīyīna

kāttavyena

kāthāytavyena

kāthatena

kāthīnīyīna

kāttavyena

kāthāytavyena

D

kāthatāya

kāthīnīyyaya

kāttavyāya

kāthāytavyāya

kāthatāya

kāthīnīyyaya

kāttavyāya

kāthāytavyāya

Abl

kāthatāt

kāthīnīyyat

kāttavyāt

kāthāytavyāt

kāthatāt

kāthīnīyyat

kāttavyāt

kāthāytavyāt

G

kāthatasya

kāthīnīyīṣya

kāttavyasya

kāthāytavyasya

kāthatasya

kāthīnīyīṣya

kāttavyasya

kāthāytavyasya

L

kāthate

kāthīnīyī

kāttavye

kāthāytavye

kāthate

kāthīnīyī

kāttavye

kāthāytavye

V

kāthata

kāthīnīyī

kāttavya

kāthāytavya

kāthata

kāthīnīyī

kāttavya

kāthāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

cākathatas

cākathīnīyīs

cākathitavyas

cākattavyas

cākāthitavyas

cākāttavyas

cākathatam

cākathīnīyīm

cākathitavyam

cākattavyam

cākāthitavyam

cākāttavyam

Acc

cākathatam

cākathīnīyīm

cākathitavyam

cākattavyam

cākāthitavyam

cākāttavyam

cākathatam

cākathīnīyīm

cākathitavyam

cākattavyam

cākāthitavyam

cākāttavyam

I

cākathatena

cākathīnīyīna

cākathitavyena

cākattavyena

cākāthitavyena

cākāttavyena

cākathatena

cākathīnīyīna

cākathitavyena

cākattavyena

cākāthitavyena

cākāttavyena

D

cākathatāya

cākathīnīyyaya

cākathitavyāya

cākattavyāya

cākāthitavyāya

cākāttavyāya

cākathatāya

cākathīnīyyaya

cākathitavyāya

cākattavyāya

cākāthitavyāya

cākāttavyāya

Abl

cākathatāt

cākathīnīyyat

cākathitavyāt

cākattavyāt

cākāthitavyāt

cākāttavyāt

cākathatāt

cākathīnīyyat

cākathitavyāt

cākattavyāt

cākāthitavyāt

cākāttavyāt

G

cākathatasya

cākathīnīyīṣya

cākathitavyasya

cākattavyasya

cākāthitavyasya

cākāttavyasya

cākathatasya

cākathīnīyīṣya

cākathitavyasya

cākattavyasya

cākāthitavyasya

cākāttavyasya

L

cākathate

cākathīnīyī

cākathitavye

cākattavye

cākāthitavye

cākāttavye

cākathate

cākathīnīyī

cākathitavye

cākattavye

cākāthitavye

cākāttavye

V

cākathata

cākathīnīyī

cākathitavya

cākattavya

cākāthitavya

cākāttavya

cākathata

cākathīnīyī

cākathitavya

cākattavya

cākāthitavya

cākāttavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

cikāthaysatas

cikāthaysīnīyīs

cikāthaystavyas

cikāthaystavyas

cikāthaysatam

cikāthaysīnīyīm

cikāthaystavyam

cikāthaystavyam

Acc

cikāthaysatam

cikāthaysīnīyīm

cikāthaystavyam

cikāthaystavyam

cikāthaysatam

cikāthaysīnīyīm

cikāthaystavyam

cikāthaystavyam

I

cikāthaysatena

cikāthaysīnīyīna

cikāthaystavyena

cikāthaystavyena

cikāthaysatena

cikāthaysīnīyīna

cikāthaystavyena

cikāthaystavyena

D

cikāthaysatāya

cikāthaysīnīyyaya

cikāthaystavyāya

cikāthaystavyāya

cikāthaysatāya

cikāthaysīnīyyaya

cikāthaystavyāya

cikāthaystavyāya

Abl

cikāthaysatāt

cikāthaysīnīyyat

cikāthaystavyāt

cikāthaystavyāt

cikāthaysatāt

cikāthaysīnīyyat

cikāthaystavyāt

cikāthaystavyāt

G

cikāthaysatasya

cikāthaysīnīyīṣya

cikāthaystavyasya

cikāthaystavyasya

cikāthaysatasya

cikāthaysīnīyīṣya

cikāthaystavyasya

cikāthaystavyasya

L

cikāthaysate

cikāthaysīnīyī

cikāthaystavye

cikāthaystavye

cikāthaysate

cikāthaysīnīyī

cikāthaystavye

cikāthaystavye

V

cikāthaysata

cikāthaysīnīyī

cikāthaystavya

cikāthaystavya

cikāthaysata

cikāthaysīnīyī

cikāthaystavya

cikāthaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

cākāthatas

cākāthīnīyīs

cākāttavyas

cākāthāytavyas

cākāthatam

cākāthīnīyīm

cākāttavyam

cākāthāytavyam

Acc

cākāthatam

cākāthīnīyīm

cākāttavyam

cākāthāytavyam

cākāthatam

cākāthīnīyīm

cākāttavyam

cākāthāytavyam

I

cākāthatena

cākāthīnīyīna

cākāttavyena

cākāthāytavyena

cākāthatena

cākāthīnīyīna

cākāttavyena

cākāthāytavyena

D

cākāthatāya

cākāthīnīyyaya

cākāttavyāya

cākāthāytavyāya

cākāthatāya

cākāthīnīyyaya

cākāttavyāya

cākāthāytavyāya

Abl

cākāthatāt

cākāthīnīyyat

cākāttavyāt

cākāthāytavyāt

cākāthatāt

cākāthīnīyyat

cākāttavyāt

cākāthāytavyāt

G

cākāthatasya

cākāthīnīyīṣya

cākāttavyasya

cākāthāytavyasya

cākāthatasya

cākāthīnīyīṣya

cākāttavyasya

cākāthāytavyasya

L

cākāthate

cākāthīnīyī

cākāttavye

cākāthāytavye

cākāthate

cākāthīnīyī

cākāttavye

cākāthāytavye

V

cākāthata

cākāthīnīyī

cākāttavya

cākāthāytavya

cākāthata

cākāthīnīyī

cākāttavya

cākāthāytavya