Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kas A1kasv2IIU13открывать
Aorist
P.A.
sg.du.pl.
1

acikasam

acīkasam

acakasam

acikasāva

acīkasāva

acakasāva

acikasāma

acīkasāma

acakasāma

2

acikasas

acīkasas

acakasas

acikasatam

acīkasatam

acakasatam

acikasata

acīkasata

acakasata

3

acikasat

acīkasat

acakasat

acikasatām

acīkasatām

acakasatām

acikasan

acīkasan

acakasan

sg.du.pl.
1

acikase

acīkase

acakase

acikasāvahi

acīkasāvahi

acakasāvahi

acikasāmahi

acīkasāmahi

acakasāmahi

2

acikasathās

acīkasathās

acakasathās

acikasethām

acīkasethām

acakasethām

acikasadhvam

acīkasadhvam

acakasadhvam

3

acikasata

acīkasata

acakasata

acikasetām

acīkasetām

acakasetām

acikasanta

acīkasanta

acakasanta

Desiderative Aorist
P.A.
sg.du.pl.
1

acikatsyam

acikatsīva

acikatsīma

2

acikatsīs

acikatsītam

acikatsīta

3

acikatsīt

acikatsītām

acikatsyanta

sg.du.pl.
1

acikatsī

acikatsīvahi

acikatsīmahi

2

acikatsīthās

acikatsyāthām

acikatsīdhvam

3

acikatsīta

acikatsyātām

acikatsyata

Causative Aorist
P.A.
sg.du.pl.
1

akāsayyam

akāsāyyam

akāsayīva

akāsāyīva

akāsayīma

akāsāyīma

2

akāsayīs

akāsāyīs

akāsayītam

akāsāyītam

akāsayīta

akāsāyīta

3

akāsayīt

akāsāyīt

akāsayītām

akāsāyītām

akāsayyanta

akāsāyyanta

sg.du.pl.
1

akāsayī

akāsāyī

akāsayīvahi

akāsāyīvahi

akāsayīmahi

akāsāyīmahi

2

akāsayīthās

akāsāyīthās

akāsayyāthām

akāsāyyāthām

akāsayīdhvam

akāsāyīdhvam

3

akāsayīta

akāsāyīta

akāsayyātām

akāsāyyātām

akāsayyata

akāsāyyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

acikāsaysyam

acikāsaysīva

acikāsaysīma

2

acikāsaysīs

acikāsaysītam

acikāsaysīta

3

acikāsaysīt

acikāsaysītām

acikāsaysyanta

sg.du.pl.
1

acikāsaysī

acikāsaysīvahi

acikāsaysīmahi

2

acikāsaysīthās

acikāsaysyāthām

acikāsaysīdhvam

3

acikāsaysīta

acikāsaysyātām

acikāsaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

acānīkāsayam

acānīkāsāysam

acānīkāsayva

acānīkāsayva

acānīkāsāysva

acānīkāsayma

acānīkāsayma

acānīkāsāysma

2

acānīkāsay

acānīkāsāysīs

acānīkāsaytam

acānīkāsaytam

acānīkāsāystam

acānīkāsayta

acānīkāsayta

acānīkāsāysta

3

acānīkāsay

acānīkāsāysīt

acānīkāsaytām

acānīkāsaytām

acānīkāsāystām

acānīkāsayanta

acānīkāsāysanta

sg.du.pl.
1

acānīkāsāyi

acānīkāsaysi

acānīkāsayvahi

acānīkāsaysvahi

acānīkāsaymahi

acānīkāsaysmahi

2

acānīkāsaythās

acānīkāsaysthās

acānīkāsayāthām

acānīkāsaysāthām

acānīkāsaydhvam

acānīkāsaydhvam

3

acānīkāsayta

acānīkāsaysta

acānīkāsayātām

acānīkāsaysātām

acānīkāsay

Intensive Aorist
P.A.
sg.du.pl.
1

acanīkasam

acānīkātsam

acanīkasva

acanīkasva

acānīkātsva

acanīkasma

acanīkasma

acānīkātsma

2

acanīkas

acānīkātsīs

acanīkastam

acanīkastam

acānīkāttam

acanīkasta

acanīkasta

acānīkātta

3

acanīkas

acānīkātsīt

acanīkastām

acanīkastām

acānīkāttām

acanīkasanta

acānīkātsanta

sg.du.pl.
1

acānīkāsi

acanīkatsi

acanīkasvahi

acanīkatsvahi

acanīkasmahi

acanīkatsmahi

2

acanīkasthās

acanīkatthās

acanīkasāthām

acanīkatsāthām

acanīkadhvam

acanīkatdhvam

3

acanīkasta

acanīkatta

acanīkasātām

acanīkatsātām

acanīkas