Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kas A1kasv2IIU13открывать
Conditional Mood
P.A.
sg.du.pl.
1

akasiṣyam

akatsyam

akasiṣyāva

akatsyāva

akasiṣyāma

akatsyāma

2

akasiṣyas

akatsyas

akasiṣyatam

akatsyatam

akasiṣyata

akatsyata

3

akasiṣyat

akatsyat

akasiṣyatām

akatsyatām

akasiṣyānta

akatsyānta

sg.du.pl.
1

akasiṣye

akatsye

akasiṣyāvahi

akatsyāvahi

akasiṣyāmahi

akatsyāmahi

2

akasiṣyathās

akatsyathās

akasiṣyāthām

akatsyāthām

akasiṣyadhvam

akatsyadhvam

3

akasiṣyata

akatsyata

akasiṣyātām

akatsyātām

akasiṣyāta

akatsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

acikasikṣyam

acikattsyam

acikasikṣyāva

acikattsyāva

acikasikṣyāma

acikattsyāma

2

acikasikṣyas

acikattsyas

acikasikṣyatam

acikattsyatam

acikasikṣyata

acikattsyata

3

acikasikṣyat

acikattsyat

acikasikṣyatām

acikattsyatām

acikasikṣyānta

acikattsyānta

sg.du.pl.
1

acikasikṣye

acikattsye

acikasikṣyāvahi

acikattsyāvahi

acikasikṣyāmahi

acikattsyāmahi

2

acikasikṣyathās

acikattsyathās

acikasikṣyāthām

acikattsyāthām

acikasikṣyadhvam

acikattsyadhvam

3

acikasikṣyata

acikattsyata

acikasikṣyātām

acikattsyātām

acikasikṣyāta

acikattsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

akāsaysyam

akāsaysyāva

akāsaysyāma

2

akāsaysyas

akāsaysyatam

akāsaysyata

3

akāsaysyat

akāsaysyatām

akāsaysyānta

sg.du.pl.
1

akāsaysye

akāsaysyāvahi

akāsaysyāmahi

2

akāsaysyathās

akāsaysyāthām

akāsaysyadhvam

3

akāsaysyata

akāsaysyātām

akāsaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

acikāsaytsyam

acikāsaytsyāva

acikāsaytsyāma

2

acikāsaytsyas

acikāsaytsyatam

acikāsaytsyata

3

acikāsaytsyat

acikāsaytsyatām

acikāsaytsyānta

sg.du.pl.
1

acikāsaytsye

acikāsaytsyāvahi

acikāsaytsyāmahi

2

acikāsaytsyathās

acikāsaytsyāthām

acikāsaytsyadhvam

3

acikāsaytsyata

acikāsaytsyātām

acikāsaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

acānīkāsaysyam

acānīkāsaysyāva

acānīkāsaysyāma

2

acānīkāsaysyas

acānīkāsaysyatam

acānīkāsaysyata

3

acānīkāsaysyat

acānīkāsaysyatām

acānīkāsaysyānta

sg.du.pl.
1

acānīkāsaysye

acānīkāsaysyāvahi

acānīkāsaysyāmahi

2

acānīkāsaysyathās

acānīkāsaysyāthām

acānīkāsaysyadhvam

3

acānīkāsaysyata

acānīkāsaysyātām

acānīkāsaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

acanīkasiṣyam

acanīkatsyam

acanīkasiṣyāva

acanīkatsyāva

acanīkasiṣyāma

acanīkatsyāma

2

acanīkasiṣyas

acanīkatsyas

acanīkasiṣyatam

acanīkatsyatam

acanīkasiṣyata

acanīkatsyata

3

acanīkasiṣyat

acanīkatsyat

acanīkasiṣyatām

acanīkatsyatām

acanīkasiṣyānta

acanīkatsyānta

sg.du.pl.
1

acanīkasiṣye

acanīkatsye

acanīkasiṣyāvahi

acanīkatsyāvahi

acanīkasiṣyāmahi

acanīkatsyāmahi

2

acanīkasiṣyathās

acanīkatsyathās

acanīkasiṣyāthām

acanīkatsyāthām

acanīkasiṣyadhvam

acanīkatsyadhvam

3

acanīkasiṣyata

acanīkatsyata

acanīkasiṣyātām

acanīkatsyātām

acanīkasiṣyāta

acanīkatsyāta