Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
śri I1śrisIU11,2,3,4,5останавливаться
Причастие настоящего времени
sg.
N

śrayan

śrayat

śrayamānas

śrayamānam

Acc

śrayantam

śrayat

śrayamānam

I

śrayatā

śrayatā

śrayamānena

D

śrayate

śrayate

śrayamānāya

Abl

śrayatas

śrayatas

śrayamānāt

G

śrayatas

śrayatas

śrayamānasya

L

śrayati

śrayati

śrayamāne

V

śrayan

śrayat

śrayamāna

Дезидеративное Причастие настоящего времени
sg.
N

śiśrīṣan

śiśrīṣat

śiśrīṣamānas

śiśrīṣamānam

Acc

śiśrīṣantam

śiśrīṣat

śiśrīṣamānam

I

śiśrīṣatā

śiśrīṣatā

śiśrīṣamānena

D

śiśrīṣate

śiśrīṣate

śiśrīṣamānāya

Abl

śiśrīṣatas

śiśrīṣatas

śiśrīṣamānāt

G

śiśrīṣatas

śiśrīṣatas

śiśrīṣamānasya

L

śiśrīṣati

śiśrīṣati

śiśrīṣamāne

V

śiśrīṣan

śiśrīṣat

śiśrīṣamāna

Каузативное Причастие настоящего времени
sg.
N

śrāyayan

śrāyayat

śrāyayamāṇas

śrāyayamāṇam

Acc

śrāyayantam

śrāyayat

śrāyayamāṇam

I

śrāyayatā

śrāyayatā

śrāyayamānena

D

śrāyayate

śrāyayate

śrāyayamānāya

Abl

śrāyayatas

śrāyayatas

śrāyayamānāt

G

śrāyayatas

śrāyayatas

śrāyayamāṇasya

L

śrāyayati

śrāyayati

śrāyayamāne

V

śrāyayan

śrāyayat

śrāyayamāṇa

Интенсивное Причастие настоящего времени
sg.
N

śeśrayan

śeśrayat

śeśrayamānas

śeśrayamānam

Acc

śeśrayantam

śeśrayat

śeśrayamānam

I

śeśrayatā

śeśrayatā

śeśrayamānena

D

śeśrayate

śeśrayate

śeśrayamānāya

Abl

śeśrayatas

śeśrayatas

śeśrayamānāt

G

śeśrayatas

śeśrayatas

śeśrayamānasya

L

śeśrayati

śeśrayati

śeśrayamāne

V

śeśrayan

śeśrayat

śeśrayamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

śāiśryaysan

śāiśryaysat

śāiśryaysamānas

śāiśryaysamānam

Acc

śāiśryaysantam

śāiśryaysat

śāiśryaysamānam

I

śāiśryaysatā

śāiśryaysatā

śāiśryaysamānena

D

śāiśryaysate

śāiśryaysate

śāiśryaysamānāya

Abl

śāiśryaysatas

śāiśryaysatas

śāiśryaysamānāt

G

śāiśryaysatas

śāiśryaysatas

śāiśryaysamānasya

L

śāiśryaysati

śāiśryaysati

śāiśryaysamāne

V

śāiśryaysan

śāiśryaysat

śāiśryaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

śeśrāyayan

śeśrāyayat

śeśrāyayamāṇas

śeśrāyayamāṇam

Acc

śeśrāyayantam

śeśrāyayat

śeśrāyayamāṇam

I

śeśrāyayatā

śeśrāyayatā

śeśrāyayamānena

D

śeśrāyayate

śeśrāyayate

śeśrāyayamānāya

Abl

śeśrāyayatas

śeśrāyayatas

śeśrāyayamānāt

G

śeśrāyayatas

śeśrāyayatas

śeśrāyayamāṇasya

L

śeśrāyayati

śeśrāyayati

śeśrāyayamāne

V

śeśrāyayan

śeśrāyayat

śeśrāyayamāṇa