Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hiṇḍ I1hiṇḍsIIIĀ15скитаться
Imperfect Tense
A.
sg.du.pl.
1

ahiṇḍe

ahiṇḍāvahi

ahiṇḍāmahi

2

ahiṇḍathās

ahiṇḍethām

ahiṇḍadhvam

3

ahiṇḍata

ahiṇḍetām

ahiṇḍanta

Passive Imperfect Tense
A.
sg.du.pl.
1

ahiṇḍye

ahiṇḍyāvahi

ahiṇḍyāmahi

2

ahiṇḍyathās

ahiṇḍyethām

ahiṇḍyadhvam

3

ahiṇḍyata

ahiṇḍyetām

ahiṇḍyanta

Desiderative Imperfect Tense
A.
sg.du.pl.
1

ajihiṇḍiṣe

ajihiṇṭse

ajihiṇḍiṣāvahi

ajihiṇṭsāvahi

ajihiṇḍiṣāmahi

ajihiṇṭsāmahi

2

ajihiṇḍiṣathās

ajihiṇṭsathās

ajihiṇḍiṣethām

ajihiṇṭsethām

ajihiṇḍiṣadhvam

ajihiṇṭsadhvam

3

ajihiṇḍiṣata

ajihiṇṭsata

ajihiṇḍiṣetām

ajihiṇṭsetām

ajihiṇḍiṣanta

ajihiṇṭsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ajihiṇḍiṣye

ajihiṇṭsye

ajihiṇḍiṣyāvahi

ajihiṇṭsyāvahi

ajihiṇḍiṣyāmahi

ajihiṇṭsyāmahi

2

ajihiṇḍiṣyathās

ajihiṇṭsyathās

ajihiṇḍiṣyethām

ajihiṇṭsyethām

ajihiṇḍiṣyadhvam

ajihiṇṭsyadhvam

3

ajihiṇḍiṣyata

ajihiṇṭsyata

ajihiṇḍiṣyetām

ajihiṇṭsyetām

ajihiṇḍiṣyanta

ajihiṇṭsyanta

Causative Imperfect Tense
A.
sg.du.pl.
1

ahiṇḍaye

ahiṇḍayāvahi

ahiṇḍayāmahi

2

ahiṇḍayathās

ahiṇḍayethām

ahiṇḍayadhvam

3

ahiṇḍayata

ahiṇḍayetām

ahiṇḍayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

ahiṇḍayye

ahiṇḍayyāvahi

ahiṇḍayyāmahi

2

ahiṇḍayyathās

ahiṇḍayyethām

ahiṇḍayyadhvam

3

ahiṇḍayyata

ahiṇḍayyetām

ahiṇḍayyanta

Causative-desiderative Imperfect Tense
A.
sg.du.pl.
1

ajihiṇḍayse

ajihiṇḍaysāvahi

ajihiṇḍaysāmahi

2

ajihiṇḍaysathās

ajihiṇḍaysethām

ajihiṇḍaysadhvam

3

ajihiṇḍaysata

ajihiṇḍaysetām

ajihiṇḍaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ajihiṇḍaysye

ajihiṇḍaysyāvahi

ajihiṇḍaysyāmahi

2

ajihiṇḍaysyathās

ajihiṇḍaysyethām

ajihiṇḍaysyadhvam

3

ajihiṇḍaysyata

ajihiṇḍaysyetām

ajihiṇḍaysyanta

Causative-intensive Imperfect Tense
A.
sg.du.pl.
1

ajehiṇḍaye

ajehiṇḍayāvahi

ajehiṇḍayāmahi

2

ajehiṇḍayathās

ajehiṇḍayethām

ajehiṇḍayadhvam

3

ajehiṇḍayata

ajehiṇḍayetām

ajehiṇḍayanta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

ajehiṇḍayye

ajehiṇḍayyāvahi

ajehiṇḍayyāmahi

2

ajehiṇḍayyathās

ajehiṇḍayyethām

ajehiṇḍayyadhvam

3

ajehiṇḍayyata

ajehiṇḍayyetām

ajehiṇḍayyanta

Intensive Imperfect Tense
A.
sg.du.pl.
1

ajehiṇḍe

ajehiṇḍāvahi

ajehiṇḍāmahi

2

ajehiṇḍathās

ajehiṇḍethām

ajehiṇḍadhvam

3

ajehiṇḍata

ajehiṇḍetām

ajehiṇḍanta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

ajehiṇḍye

ajehiṇḍyāvahi

ajehiṇḍyāmahi

2

ajehiṇḍyathās

ajehiṇḍyethām

ajehiṇḍyadhvam

3

ajehiṇḍyata

ajehiṇḍyetām

ajehiṇḍyanta