Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kvath A1kvathsIIU15кипеть
Imperative Aorist
P.A.
sg.du.pl.
1

kvathyāni

kvāthyāni

kvathyāva

kvāthyāva

kvathyāma

kvāthyāma

2

kvathīdhi

kvāthīdhi

kvathītam

kvāthītam

kvathīta

kvāthīta

3

kvathītu

kvāthītu

kvathītām

kvāthītām

kvathyantu

kvāthyantu

sg.du.pl.
1

kvathyai

kvāthyai

kvathyāvahai

kvāthyāvahai

kvathyāmahai

kvāthyāmahai

2

kvathīṣva

kvāthīṣva

kvathyāthām

kvāthyāthām

kvathīdhvam

kvāthīdhvam

3

kvathītām

kvāthītām

kvathyātām

kvāthyātām

kvathyata

kvāthyata

Desiderative Imperative Aorist
P.A.
sg.du.pl.
1

cikvathiṣyāni

cikvatsyāni

cikvathiṣyāva

cikvatsyāva

cikvathiṣyāma

cikvatsyāma

2

cikvathiṣīdhi

cikvatsīdhi

cikvathiṣītam

cikvatsītam

cikvathiṣīta

cikvatsīta

3

cikvathiṣītu

cikvatsītu

cikvathiṣītām

cikvatsītām

cikvathiṣyantu

cikvatsyantu

sg.du.pl.
1

cikvathiṣyai

cikvatsyai

cikvathiṣyāvahai

cikvatsyāvahai

cikvathiṣyāmahai

cikvatsyāmahai

2

cikvathiṣīṣva

cikvatsīṣva

cikvathiṣyāthām

cikvatsyāthām

cikvathiṣīdhvam

cikvatsīdhvam

3

cikvathiṣītām

cikvatsītām

cikvathiṣyātām

cikvatsyātām

cikvathiṣyata

cikvatsyata

Causative Imperative Aorist
P.A.
sg.du.pl.
1

kvāthayyāni

kvāthāyyāni

kvāthayyāva

kvāthāyyāva

kvāthayyāma

kvāthāyyāma

2

kvāthayīdhi

kvāthāyīdhi

kvāthayītam

kvāthāyītam

kvāthayīta

kvāthāyīta

3

kvāthayītu

kvāthāyītu

kvāthayītām

kvāthāyītām

kvāthayyantu

kvāthāyyantu

sg.du.pl.
1

kvāthayyai

kvāthāyyai

kvāthayyāvahai

kvāthāyyāvahai

kvāthayyāmahai

kvāthāyyāmahai

2

kvāthayīṣva

kvāthāyīṣva

kvāthayyāthām

kvāthāyyāthām

kvāthayīdhvam

kvāthāyīdhvam

3

kvāthayītām

kvāthāyītām

kvāthayyātām

kvāthāyyātām

kvāthayyata

kvāthāyyata

Causative-desiderative Imperative Aorist
P.A.
sg.du.pl.
1

cikvāthaysyāni

cikvāthaysyāva

cikvāthaysyāma

2

cikvāthaysīdhi

cikvāthaysītam

cikvāthaysīta

3

cikvāthaysītu

cikvāthaysītām

cikvāthaysyantu

sg.du.pl.
1

cikvāthaysyai

cikvāthaysyāvahai

cikvāthaysyāmahai

2

cikvāthaysīṣva

cikvāthaysyāthām

cikvāthaysīdhvam

3

cikvāthaysītām

cikvāthaysyātām

cikvāthaysyata

Causative-intensive Imperative Aorist
P.A.
sg.du.pl.
1

cākvāthayāni

cākvāthāysāni

cākvāthayāva

cākvāthāysāva

cākvāthayāma

cākvāthāysāma

2

cākvāthaydhi

cākvāthāydhi

cākvāthaytam

cākvāthāystam

cākvāthayta

cākvāthāysta

3

cākvāthaytu

cākvāthāystu

cākvāthaytām

cākvāthāystām

cākvāthayantu

cākvāthāysantu

sg.du.pl.
1

cākvāthayai

cākvāthaysai

cākvāthayāvahai

cākvāthaysāvahai

cākvāthayāmahai

cākvāthaysāmahai

2

cākvāthaysva

cākvāthaytsva

cākvāthayāthām

cākvāthaysāthām

cākvāthaydhvam

cākvāthaydhvam

3

cākvāthaytām

cākvāthaystām

cākvāthayātām

cākvāthaysātām

cākvāthayata

cākvāthaysata

Intensive Imperative Aorist
P.A.
sg.du.pl.
1

cākvathāni

cākvāthiṣāni

cākvātsāni

cākvathāva

cākvāthiṣāva

cākvātsāva

cākvathāma

cākvāthiṣāma

cākvātsāma

2

cākvaddhi

cākvāthiḍḍhi

cākvātdhi

cākvathitam

cākvattam

cākvāthiṣṭam

cākvāttam

cākvathita

cākvatta

cākvāthiṣṭa

cākvātta

3

cākvathitu

cākvattu

cākvāthiṣṭu

cākvāttu

cākvathitām

cākvattām

cākvāthiṣṭām

cākvāttām

cākvathantu

cākvāthiṣantu

cākvātsantu

sg.du.pl.
1

cākvathai

cākvathiṣai

cākvatsai

cākvathāvahai

cākvathiṣāvahai

cākvatsāvahai

cākvathāmahai

cākvathiṣāmahai

cākvatsāmahai

2

cākvathiṣva

cākvatsva

cākvathikṣva

cākvattsva

cākvathāthām

cākvathiṣāthām

cākvatsāthām

cākvaddhvam

cākvathiḍḍhvam

cākvatdhvam

3

cākvathitām

cākvattām

cākvathiṣṭām

cākvattām

cākvathātām

cākvathiṣātām

cākvatsātām

cākvathata

cākvathiṣata

cākvatsata