Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kvath A1kvathsIIU15кипеть
Injunctive Mood
P.A.
sg.du.pl.
1

kvathyam

kvāthyam

kvathīva

kvāthīva

kvathīma

kvāthīma

2

kvathīs

kvāthīs

kvathītam

kvāthītam

kvathīta

kvāthīta

3

kvathīt

kvāthīt

kvathītām

kvāthītām

kvathyanta

kvāthyanta

sg.du.pl.
1

kvathī

kvāthī

kvathīvahi

kvāthīvahi

kvathīmahi

kvāthīmahi

2

kvathīthās

kvāthīthās

kvathyāthām

kvāthyāthām

kvathīdhvam

kvāthīdhvam

3

kvathīta

kvāthīta

kvathyātām

kvāthyātām

kvathyata

kvāthyata

Desiderative Injunctive Mood
P.A.
sg.du.pl.
1

cikvathiṣyam

cikvatsyam

cikvathiṣīva

cikvatsīva

cikvathiṣīma

cikvatsīma

2

cikvathiṣīs

cikvatsīs

cikvathiṣītam

cikvatsītam

cikvathiṣīta

cikvatsīta

3

cikvathiṣīt

cikvatsīt

cikvathiṣītām

cikvatsītām

cikvathiṣyanta

cikvatsyanta

sg.du.pl.
1

cikvathiṣī

cikvatsī

cikvathiṣīvahi

cikvatsīvahi

cikvathiṣīmahi

cikvatsīmahi

2

cikvathiṣīthās

cikvatsīthās

cikvathiṣyāthām

cikvatsyāthām

cikvathiṣīdhvam

cikvatsīdhvam

3

cikvathiṣīta

cikvatsīta

cikvathiṣyātām

cikvatsyātām

cikvathiṣyata

cikvatsyata

Causative Injunctive Mood
P.A.
sg.du.pl.
1

kvāthayyam

kvāthāyyam

kvāthayīva

kvāthāyīva

kvāthayīma

kvāthāyīma

2

kvāthayīs

kvāthāyīs

kvāthayītam

kvāthāyītam

kvāthayīta

kvāthāyīta

3

kvāthayīt

kvāthāyīt

kvāthayītām

kvāthāyītām

kvāthayyanta

kvāthāyyanta

sg.du.pl.
1

kvāthayī

kvāthāyī

kvāthayīvahi

kvāthāyīvahi

kvāthayīmahi

kvāthāyīmahi

2

kvāthayīthās

kvāthāyīthās

kvāthayyāthām

kvāthāyyāthām

kvāthayīdhvam

kvāthāyīdhvam

3

kvāthayīta

kvāthāyīta

kvāthayyātām

kvāthāyyātām

kvāthayyata

kvāthāyyata

Causative-desiderative Injunctive Mood
P.A.
sg.du.pl.
1

cikvāthaysyam

cikvāthaysīva

cikvāthaysīma

2

cikvāthaysīs

cikvāthaysītam

cikvāthaysīta

3

cikvāthaysīt

cikvāthaysītām

cikvāthaysyanta

sg.du.pl.
1

cikvāthaysī

cikvāthaysīvahi

cikvāthaysīmahi

2

cikvāthaysīthās

cikvāthaysyāthām

cikvāthaysīdhvam

3

cikvāthaysīta

cikvāthaysyātām

cikvāthaysyata

Causative-intensive Injunctive Mood
P.A.
sg.du.pl.
1

cākvāthayam

cākvāthāysam

cākvāthayva

cākvāthayva

cākvāthāysva

cākvāthayma

cākvāthayma

cākvāthāysma

2

cākvāthay

cākvāthāysīs

cākvāthaytam

cākvāthaytam

cākvāthāystam

cākvāthayta

cākvāthayta

cākvāthāysta

3

cākvāthay

cākvāthāysīt

cākvāthaytām

cākvāthaytām

cākvāthāystām

cākvāthayanta

cākvāthāysanta

sg.du.pl.
1

cākvāthayi

cākvāthaysi

cākvāthayvahi

cākvāthaysvahi

cākvāthaymahi

cākvāthaysmahi

2

cākvāthaythās

cākvāthaysthās

cākvāthayāthām

cākvāthaysāthām

cākvāthaydhvam

cākvāthaydhvam

3

cākvāthayta

cākvāthaysta

cākvāthayātām

cākvāthaysātām

cākvāthay

Intensive Injunctive Mood
P.A.
sg.du.pl.
1

cākvatham

cākvāthiṣam

cākvātsam

cākvathva

cākvathva

cākvāthiṣva

cākvātsva

cākvathma

cākvathma

cākvāthiṣma

cākvātsma

2

cākvathis

cākvath

cākvāthiṣīs

cākvātsīs

cākvathitam

cākvattam

cākvathitam

cākvattam

cākvāthiṣṭam

cākvāttam

cākvathita

cākvatta

cākvathita

cākvatta

cākvāthiṣṭa

cākvātta

3

cākvathit

cākvath

cākvāthiṣīt

cākvātsīt

cākvathitām

cākvattām

cākvathitām

cākvattām

cākvāthiṣṭām

cākvāttām

cākvathanta

cākvāthiṣanta

cākvātsanta

sg.du.pl.
1

cākvathi

cākvathiṣi

cākvatsi

cākvathvahi

cākvathiṣvahi

cākvatsvahi

cākvathmahi

cākvathiṣmahi

cākvatsmahi

2

cākvathithās

cākvatthās

cākvathiṭṭhās

cākvatthās

cākvathāthām

cākvathiṣāthām

cākvatsāthām

cākvaddhvam

cākvathiḍḍhvam

cākvatdhvam

3

cākvathita

cākvatta

cākvathiṣṭa

cākvatta

cākvathātām

cākvathiṣātām

cākvatsātām

cākvathis

cākvath