Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kvath A1kvathsIIU15кипеть
Пассивное причастие прошедшего времени
sg.
N

kvathitas

kvattas

kvathitam

kvattam

Acc

kvathitam

kvattam

kvathitam

kvattam

I

kvathitena

kvattena

kvathitena

kvattena

D

kvathitāya

kvattāya

kvathitāya

kvattāya

Abl

kvathitāt

kvattāt

kvathitāt

kvattāt

G

kvathitasya

kvattasya

kvathitasya

kvattasya

L

kvathite

kvatte

kvathite

kvatte

V

kvathita

kvatta

kvathita

kvatta

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cikvathiṣṭas

cikvattas

cikvathiṣṭam

cikvattam

Acc

cikvathiṣṭam

cikvattam

cikvathiṣṭam

cikvattam

I

cikvathiṣṭena

cikvattena

cikvathiṣṭena

cikvattena

D

cikvathiṣṭāya

cikvattāya

cikvathiṣṭāya

cikvattāya

Abl

cikvathiṣṭāt

cikvattāt

cikvathiṣṭāt

cikvattāt

G

cikvathiṣṭasya

cikvattasya

cikvathiṣṭasya

cikvattasya

L

cikvathiṣṭe

cikvatte

cikvathiṣṭe

cikvatte

V

cikvathiṣṭa

cikvatta

cikvathiṣṭa

cikvatta

Каузативное Пассивное причастие прошедшего времени
sg.
N

kvāttas

kvāttam

Acc

kvāttam

kvāttam

I

kvāttena

kvāttena

D

kvāttāya

kvāttāya

Abl

kvāttāt

kvāttāt

G

kvāttasya

kvāttasya

L

kvātte

kvātte

V

kvātta

kvātta

Интенсивное Пассивное причастие прошедшего времени
sg.
N

cākvathitas

cākvattas

cākvathitam

cākvattam

Acc

cākvathitam

cākvattam

cākvathitam

cākvattam

I

cākvathitena

cākvattena

cākvathitena

cākvattena

D

cākvathitāya

cākvattāya

cākvathitāya

cākvattāya

Abl

cākvathitāt

cākvattāt

cākvathitāt

cākvattāt

G

cākvathitasya

cākvattasya

cākvathitasya

cākvattasya

L

cākvathite

cākvatte

cākvathite

cākvatte

V

cākvathita

cākvatta

cākvathita

cākvatta

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cikvāthaystas

cikvāthaystam

Acc

cikvāthaystam

cikvāthaystam

I

cikvāthaystena

cikvāthaystena

D

cikvāthaystāya

cikvāthaystāya

Abl

cikvāthaystāt

cikvāthaystāt

G

cikvāthaystasya

cikvāthaystasya

L

cikvāthayste

cikvāthayste

V

cikvāthaysta

cikvāthaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

cākvāttas

cākvāttam

Acc

cākvāttam

cākvāttam

I

cākvāttena

cākvāttena

D

cākvāttāya

cākvāttāya

Abl

cākvāttāt

cākvāttāt

G

cākvāttasya

cākvāttasya

L

cākvātte

cākvātte

V

cākvātta

cākvātta