Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
khac A1khacsIIP15проблескивать
Пассивное причастие прошедшего времени
sg.
N

khacitas

khaktas

khacitam

khaktam

Acc

khacitam

khaktam

khacitam

khaktam

I

khacitena

khaktena

khacitena

khaktena

D

khacitāya

khaktāya

khacitāya

khaktāya

Abl

khacitāt

khaktāt

khacitāt

khaktāt

G

khacitasya

khaktasya

khacitasya

khaktasya

L

khacite

khakte

khacite

khakte

V

khacita

khakta

khacita

khakta

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cikhaciṣṭas

cikhaṣtas

cikhaciṣṭam

cikhaṣtam

Acc

cikhaciṣṭam

cikhaṣtam

cikhaciṣṭam

cikhaṣtam

I

cikhaciṣṭena

cikhaṣtena

cikhaciṣṭena

cikhaṣtena

D

cikhaciṣṭāya

cikhaṣtāya

cikhaciṣṭāya

cikhaṣtāya

Abl

cikhaciṣṭāt

cikhaṣtāt

cikhaciṣṭāt

cikhaṣtāt

G

cikhaciṣṭasya

cikhaṣtasya

cikhaciṣṭasya

cikhaṣtasya

L

cikhaciṣṭe

cikhaṣte

cikhaciṣṭe

cikhaṣte

V

cikhaciṣṭa

cikhaṣta

cikhaciṣṭa

cikhaṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

khāktas

khāktam

Acc

khāktam

khāktam

I

khāktena

khāktena

D

khāktāya

khāktāya

Abl

khāktāt

khāktāt

G

khāktasya

khāktasya

L

khākte

khākte

V

khākta

khākta

Интенсивное Пассивное причастие прошедшего времени
sg.
N

cākhacitas

cākhaktas

cākhacitam

cākhaktam

Acc

cākhacitam

cākhaktam

cākhacitam

cākhaktam

I

cākhacitena

cākhaktena

cākhacitena

cākhaktena

D

cākhacitāya

cākhaktāya

cākhacitāya

cākhaktāya

Abl

cākhacitāt

cākhaktāt

cākhacitāt

cākhaktāt

G

cākhacitasya

cākhaktasya

cākhacitasya

cākhaktasya

L

cākhacite

cākhakte

cākhacite

cākhakte

V

cākhacita

cākhakta

cākhacita

cākhakta

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cikhācaystas

cikhācaystam

Acc

cikhācaystam

cikhācaystam

I

cikhācaystena

cikhācaystena

D

cikhācaystāya

cikhācaystāya

Abl

cikhācaystāt

cikhācaystāt

G

cikhācaystasya

cikhācaystasya

L

cikhācayste

cikhācayste

V

cikhācaysta

cikhācaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

cākhāktas

cākhāktam

Acc

cākhāktam

cākhāktam

I

cākhāktena

cākhāktena

D

cākhāktāya

cākhāktāya

Abl

cākhāktāt

cākhāktāt

G

cākhāktasya

cākhāktasya

L

cākhākte

cākhākte

V

cākhākta

cākhākta