Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
gṛØh
несам.: gṛØbh
A1grabh, grahs(ī?)IU1,91,2,3,4,5хватать
Imperfect Tense
P.A.
sg.du.pl.
1

agraham

agṛhṇām

agrahāva

agṛhṇva

agrahāma

agṛhṇma

2

agrahas

agṛhṇās

agrahatam

agṛhntam

agrahata

agṛhnta

3

agrahat

agṛhṇāt

agrahatām

agṛhntām

agrahan

agṛhṇanta

sg.du.pl.
1

agrahe

agṛhṇi

agrahāvahi

agṛhṇvahi

agrahāmahi

agṛhṇmahi

2

agrahathās

agṛhnthās

agrahethām

agṛhṇāthām

agrahadhvam

agṛhndhvam

3

agrahata

agṛhnta

agrahetām

agṛhṇātām

agrahanta

agṛhṇata

Passive Imperfect Tense
A.
sg.du.pl.
1

agṛhye

agṛhyāvahi

agṛhyāmahi

2

agṛhyathās

agṛhyethām

agṛhyadhvam

3

agṛhyata

agṛhyetām

agṛhyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

ajigrakṣam

ajigrakṣāva

ajigrakṣāma

2

ajigrakṣas

ajigrakṣatam

ajigrakṣata

3

ajigrakṣat

ajigrakṣatām

ajigrakṣan

sg.du.pl.
1

ajigrakṣe

ajigrakṣāvahi

ajigrakṣāmahi

2

ajigrakṣathās

ajigrakṣethām

ajigrakṣadhvam

3

ajigrakṣata

ajigrakṣetām

ajigrakṣanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ajigrakṣye

ajigrakṣyāvahi

ajigrakṣyāmahi

2

ajigrakṣyathās

ajigrakṣyethām

ajigrakṣyadhvam

3

ajigrakṣyata

ajigrakṣyetām

ajigrakṣyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

agrāhayam

agrāhayāva

agrāhayāma

2

agrāhayas

agrāhayatam

agrāhayata

3

agrāhayat

agrāhayatām

agrāhayan

sg.du.pl.
1

agrāhaye

agrāhayāvahi

agrāhayāmahi

2

agrāhayathās

agrāhayethām

agrāhayadhvam

3

agrāhayata

agrāhayetām

agrāhayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

agrāhayye

agrāhayyāvahi

agrāhayyāmahi

2

agrāhayyathās

agrāhayyethām

agrāhayyadhvam

3

agrāhayyata

agrāhayyetām

agrāhayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

ajigrāhaysam

ajigrāhaysāva

ajigrāhaysāma

2

ajigrāhaysas

ajigrāhaysatam

ajigrāhaysata

3

ajigrāhaysat

ajigrāhaysatām

ajigrāhaysan

sg.du.pl.
1

ajigrāhayse

ajigrāhaysāvahi

ajigrāhaysāmahi

2

ajigrāhaysathās

ajigrāhaysethām

ajigrāhaysadhvam

3

ajigrāhaysata

ajigrāhaysetām

ajigrāhaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ajigrāhaysye

ajigrāhaysyāvahi

ajigrāhaysyāmahi

2

ajigrāhaysyathās

ajigrāhaysyethām

ajigrāhaysyadhvam

3

ajigrāhaysyata

ajigrāhaysyetām

ajigrāhaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

ajāgrāhayam

ajāgrāhayāva

ajāgrāhayāma

2

ajāgrāhayas

ajāgrāhayatam

ajāgrāhayata

3

ajāgrāhayat

ajāgrāhayatām

ajāgrāhayan

sg.du.pl.
1

ajāgrāhaye

ajāgrāhayāvahi

ajāgrāhayāmahi

2

ajāgrāhayathās

ajāgrāhayethām

ajāgrāhayadhvam

3

ajāgrāhayata

ajāgrāhayetām

ajāgrāhayanta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

ajāgrāhayye

ajāgrāhayyāvahi

ajāgrāhayyāmahi

2

ajāgrāhayyathās

ajāgrāhayyethām

ajāgrāhayyadhvam

3

ajāgrāhayyata

ajāgrāhayyetām

ajāgrāhayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

ajāgraham

ajāgrahāva

ajāgrahāma

2

ajāgrahas

ajāgrahatam

ajāgrahata

3

ajāgrahat

ajāgrahatām

ajāgrahan

sg.du.pl.
1

ajāgrahe

ajāgrahāvahi

ajāgrahāmahi

2

ajāgrahathās

ajāgrahethām

ajāgrahadhvam

3

ajāgrahata

ajāgrahetām

ajāgrahanta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

ajāgṛhye

ajāgṛhyāvahi

ajāgṛhyāmahi

2

ajāgṛhyathās

ajāgṛhyethām

ajāgṛhyadhvam

3

ajāgṛhyata

ajāgṛhyetām

ajāgṛhyanta