Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
bhrī I2bhrīaIP94поедать
Aorist
P.
sg.du.pl.
1

abhrāiṣam

abhrāiṣva

abhrāiṣma

2

abhrāiṣīs

abhrāiṣṭam

abhrāiṣṭa

3

abhrāiṣīt

abhrāiṣṭām

abhrāiṣanta

Desiderative Aorist
P.
sg.du.pl.
1

abibhrīṣyam

abibhrīṣīva

abibhrīṣīma

2

abibhrīṣīs

abibhrīṣītam

abibhrīṣīta

3

abibhrīṣīt

abibhrīṣītām

abibhrīṣyanta

Causative Aorist
P.
sg.du.pl.
1

abhrāyayyam

abhrāyayīva

abhrāyayīma

2

abhrāyayīs

abhrāyayītam

abhrāyayīta

3

abhrāyayīt

abhrāyayītām

abhrāyayyanta

Causative-desiderative Aorist
P.
sg.du.pl.
1

abibhrāyaysyam

abibhrāyaysīva

abibhrāyaysīma

2

abibhrāyaysīs

abibhrāyaysītam

abibhrāyaysīta

3

abibhrāyaysīt

abibhrāyaysītām

abibhrāyaysyanta

Causative-intensive Aorist
P.
sg.du.pl.
1

abebhrāyayam

abebhrāyāysam

abebhrāyayva

abebhrāyayva

abebhrāyāysva

abebhrāyayma

abebhrāyayma

abebhrāyāysma

2

abebhrāyay

abebhrāyāysīs

abebhrāyaytam

abebhrāyaytam

abebhrāyāystam

abebhrāyayta

abebhrāyayta

abebhrāyāysta

3

abebhrāyay

abebhrāyāysīt

abebhrāyaytām

abebhrāyaytām

abebhrāyāystām

abebhrāyayanta

abebhrāyāysanta

Intensive Aorist
P.
sg.du.pl.
1

abebhrayam

abebhrāiṣam

abebhrīva

abebhreva

abebhrāiṣva

abebhrīma

abebhrema

abebhrāiṣma

2

abebhres

abebhrāiṣīs

abebhrītam

abebhretam

abebhrāiṣṭam

abebhrīta

abebhreta

abebhrāiṣṭa

3

abebhret

abebhrāiṣīt

abebhrītām

abebhretām

abebhrāiṣṭām

abebhryanta

abebhrāiṣanta