Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
śī 1 I21 śīaIĀ45падать
Precative Mood
A.
sg.du.pl.
1

śeṣīya

śayīya

śāiṣiṣīya

śeṣīvahi

śayīvahi

śāiṣiṣīvahi

śeṣīmahi

śayīmahi

śāiṣiṣīmahi

2

śeṣīṭṭhās

śayīṭṭhās

śāiṣiṣīṭṭhās

śeṣīyāsthām

śayīyāsthām

śāiṣiṣīyāsthām

śeṣīdhvam

śayīdhvam

śāiṣiṣīdhvam

3

śeṣīṣṭa

śayīṣṭa

śāiṣiṣīṣṭa

śeṣīyāstām

śayīyāstām

śāiṣiṣīyāstām

śeṣīran

śayīran

śāiṣiṣīran

Desiderative Precative Mood
A.
sg.du.pl.
1

śiśīṣīya

śiśīṣīvahi

śiśīṣīmahi

2

śiśīṣīṭṭhās

śiśīṣīyāsthām

śiśīṣīdhvam

3

śiśīṣīṣṭa

śiśīṣīyāstām

śiśīṣīran

Causative Precative Mood
A.
sg.du.pl.
1

śāyayīya

śāyayīvahi

śāyayīmahi

2

śāyayīṭṭhās

śāyayīyāsthām

śāyayīdhvam

3

śāyayīṣṭa

śāyayīyāstām

śāyayīran

Causative-desiderative Precative Mood
A.
sg.du.pl.
1

śiśāyaysīya

śiśāyaysīvahi

śiśāyaysīmahi

2

śiśāyaysīṭṭhās

śiśāyaysīyāsthām

śiśāyaysīdhvam

3

śiśāyaysīṣṭa

śiśāyaysīyāstām

śiśāyaysīran

Causative-intensive Precative Mood
A.
sg.du.pl.
1

śeśāyayīya

śeśāyaysīya

śeśāyayīvahi

śeśāyaysīvahi

śeśāyayīmahi

śeśāyaysīmahi

2

śeśāyayīṣthās

śeśāyaysīṣthās

śeśāyayīyāsthām

śeśāyaysīyāsthām

śeśāyayīdhvam

śeśāyaysīdhvam

3

śeśāyayīṣta

śeśāyaysīṣta

śeśāyayīyāstām

śeśāyaysīyāstām

śeśāyayīran

śeśāyaysīran

Intensive Precative Mood
A.
sg.du.pl.
1

śeśīya

śeśīṣīya

śeśīvahi

śeśīṣīvahi

śeśīmahi

śeśīṣīmahi

2

śeśīṭṭhās

śeśīṣīṭṭhās

śeśīyāsthām

śeśīṣīyāsthām

śeśīdhvam

śeśīṣīdhvam

3

śeśīṣṭa

śeśīṣīṣṭa

śeśīyāstām

śeśīṣīyāstām

śeśīran

śeśīṣīran