Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
śrī I21 śrī, śṛv1IU93смешивать
Precative Mood
P.A.
sg.du.pl.
1

śrīyāsam

śrīyāsva

śrīyāsma

2

śrīyās

śrīyāstam

śrīyāsta

3

śrīyās

śrīyāstām

śrīyāsur

sg.du.pl.
1

śreṣīya

śrayīya

śrāiṣiṣīya

śreṣīvahi

śrayīvahi

śrāiṣiṣīvahi

śreṣīmahi

śrayīmahi

śrāiṣiṣīmahi

2

śreṣīṭṭhās

śrayīṭṭhās

śrāiṣiṣīṭṭhās

śreṣīyāsthām

śrayīyāsthām

śrāiṣiṣīyāsthām

śreṣīdhvam

śrayīdhvam

śrāiṣiṣīdhvam

3

śreṣīṣṭa

śrayīṣṭa

śrāiṣiṣīṣṭa

śreṣīyāstām

śrayīyāstām

śrāiṣiṣīyāstām

śreṣīran

śrayīran

śrāiṣiṣīran

Desiderative Precative Mood
P.A.
sg.du.pl.
1

śiśrīṣīyāsam

śiśrīṣīyāsva

śiśrīṣīyāsma

2

śiśrīṣīyās

śiśrīṣīyāstam

śiśrīṣīyāsta

3

śiśrīṣīyās

śiśrīṣīyāstām

śiśrīṣīyāsur

sg.du.pl.
1

śiśrīṣīya

śiśrīṣīvahi

śiśrīṣīmahi

2

śiśrīṣīṭṭhās

śiśrīṣīyāsthām

śiśrīṣīdhvam

3

śiśrīṣīṣṭa

śiśrīṣīyāstām

śiśrīṣīran

Causative Precative Mood
P.A.
sg.du.pl.
1

śrāyayīyāsam

śrāyayīyāsva

śrāyayīyāsma

2

śrāyayīyās

śrāyayīyāstam

śrāyayīyāsta

3

śrāyayīyās

śrāyayīyāstām

śrāyayīyāsur

sg.du.pl.
1

śrāyayīya

śrāyayīvahi

śrāyayīmahi

2

śrāyayīṭṭhās

śrāyayīyāsthām

śrāyayīdhvam

3

śrāyayīṣṭa

śrāyayīyāstām

śrāyayīran

Causative-desiderative Precative Mood
P.A.
sg.du.pl.
1

śiśrāyaysīyāsam

śiśrāyaysīyāsva

śiśrāyaysīyāsma

2

śiśrāyaysīyās

śiśrāyaysīyāstam

śiśrāyaysīyāsta

3

śiśrāyaysīyās

śiśrāyaysīyāstām

śiśrāyaysīyāsur

sg.du.pl.
1

śiśrāyaysīya

śiśrāyaysīvahi

śiśrāyaysīmahi

2

śiśrāyaysīṭṭhās

śiśrāyaysīyāsthām

śiśrāyaysīdhvam

3

śiśrāyaysīṣṭa

śiśrāyaysīyāstām

śiśrāyaysīran

Causative-intensive Precative Mood
P.A.
sg.du.pl.
1

śeśrāyayyāsam

śeśrāyāysyāsam

śeśrāyayyāsva

śeśrāyāysyāsva

śeśrāyayyāsma

śeśrāyāysyāsma

2

śeśrāyayyās

śeśrāyāysyās

śeśrāyayyāstam

śeśrāyāysyāstam

śeśrāyayyāsta

śeśrāyāysyāsta

3

śeśrāyayyās

śeśrāyāysyās

śeśrāyayyāstām

śeśrāyāysyāstām

śeśrāyayyāsur

śeśrāyāysyāsur

sg.du.pl.
1

śeśrāyayīya

śeśrāyaysīya

śeśrāyayīvahi

śeśrāyaysīvahi

śeśrāyayīmahi

śeśrāyaysīmahi

2

śeśrāyayīṣthās

śeśrāyaysīṣthās

śeśrāyayīyāsthām

śeśrāyaysīyāsthām

śeśrāyayīdhvam

śeśrāyaysīdhvam

3

śeśrāyayīṣta

śeśrāyaysīṣta

śeśrāyayīyāstām

śeśrāyaysīyāstām

śeśrāyayīran

śeśrāyaysīran

Intensive Precative Mood
P.A.
sg.du.pl.
1

śeśrīyāsam

śeśrāiṣyāsam

śeśrīyāsva

śeśrāiṣyāsva

śeśrīyāsma

śeśrāiṣyāsma

2

śeśrīyās

śeśrāiṣyās

śeśrīyāstam

śeśrāiṣyāstam

śeśrīyāsta

śeśrāiṣyāsta

3

śeśrīyās

śeśrāiṣyās

śeśrīyāstām

śeśrāiṣyāstām

śeśrīyāsur

śeśrāiṣyāsur

sg.du.pl.
1

śeśrīya

śeśrīṣīya

śeśrīvahi

śeśrīṣīvahi

śeśrīmahi

śeśrīṣīmahi

2

śeśrīṭṭhās

śeśrīṣīṭṭhās

śeśrīyāsthām

śeśrīṣīyāsthām

śeśrīdhvam

śeśrīṣīdhvam

3

śeśrīṣṭa

śeśrīṣīṣṭa

śeśrīyāstām

śeśrīṣīyāstām

śeśrīran

śeśrīṣīran