Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hrī I2hrīaIIIP31,4смущать
Активное причастие будущего времени
sg.
N

hrīṣyan

hrīṣyat

Acc

hrīṣyantam

hrīṣyat

I

hrīṣyatā

hrīṣyatā

D

hrīṣyate

hrīṣyate

Abl

hrīṣyatas

hrīṣyatas

G

hrīṣyatas

hrīṣyatas

L

hrīṣyati

hrīṣyati

V

hrīṣyan

hrīṣyat

Дезидеративное Активное причастие будущего времени
sg.
N

jihrīkṣyan

jihrīkṣyat

Acc

jihrīkṣyantam

jihrīkṣyat

I

jihrīkṣyatā

jihrīkṣyatā

D

jihrīkṣyate

jihrīkṣyate

Abl

jihrīkṣyatas

jihrīkṣyatas

G

jihrīkṣyatas

jihrīkṣyatas

L

jihrīkṣyati

jihrīkṣyati

V

jihrīkṣyan

jihrīkṣyat

Каузативное Активное причастие будущего времени
sg.
N

hrīpaysyan

hrīpaysyat

Acc

hrīpaysyantam

hrīpaysyat

I

hrīpaysyatā

hrīpaysyatā

D

hrīpaysyate

hrīpaysyate

Abl

hrīpaysyatas

hrīpaysyatas

G

hrīpaysyatas

hrīpaysyatas

L

hrīpaysyati

hrīpaysyati

V

hrīpaysyan

hrīpaysyat

Интенсивное Активное причастие будущего времени
sg.
N

jehrīṣyan

jehrīṣyat

Acc

jehrīṣyantam

jehrīṣyat

I

jehrīṣyatā

jehrīṣyatā

D

jehrīṣyate

jehrīṣyate

Abl

jehrīṣyatas

jehrīṣyatas

G

jehrīṣyatas

jehrīṣyatas

L

jehrīṣyati

jehrīṣyati

V

jehrīṣyan

jehrīṣyat

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

jihrīpaytsyan

jihrīpaytsyat

Acc

jihrīpaytsyantam

jihrīpaytsyat

I

jihrīpaytsyatā

jihrīpaytsyatā

D

jihrīpaytsyate

jihrīpaytsyate

Abl

jihrīpaytsyatas

jihrīpaytsyatas

G

jihrīpaytsyatas

jihrīpaytsyatas

L

jihrīpaytsyati

jihrīpaytsyati

V

jihrīpaytsyan

jihrīpaytsyat

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

jehrīpaysyan

jehrīpaysyat

Acc

jehrīpaysyantam

jehrīpaysyat

I

jehrīpaysyatā

jehrīpaysyatā

D

jehrīpaysyate

jehrīpaysyate

Abl

jehrīpaysyatas

jehrīpaysyatas

G

jehrīpaysyatas

jehrīpaysyatas

L

jehrīpaysyati

jehrīpaysyati

V

jehrīpaysyan

jehrīpaysyat