Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
uñch U1uñchsIIIP65собирать
Активное причастие будущего времени
sg.
N

uñchiṣyan

uñkṣyan

uñchiṣyat

uñkṣyat

Acc

uñchiṣyantam

uñkṣyantam

uñchiṣyat

uñkṣyat

I

uñchiṣyatā

uñkṣyatā

uñchiṣyatā

uñkṣyatā

D

uñchiṣyate

uñkṣyate

uñchiṣyate

uñkṣyate

Abl

uñchiṣyatas

uñkṣyatas

uñchiṣyatas

uñkṣyatas

G

uñchiṣyatas

uñkṣyatas

uñchiṣyatas

uñkṣyatas

L

uñchiṣyati

uñkṣyati

uñchiṣyati

uñkṣyati

V

uñchiṣyan

uñkṣyan

uñchiṣyat

uñkṣyat

Дезидеративное Активное причастие будущего времени
sg.
N

uñchicchikṣyan

uñchiksyan

uñciñchikṣyan

uñciñksyan

uñchicchikṣyat

uñchiksyat

uñciñchikṣyat

uñciñksyat

Acc

uñchicchikṣyantam

uñchiksyantam

uñciñchikṣyantam

uñciñksyantam

uñchicchikṣyat

uñchiksyat

uñciñchikṣyat

uñciñksyat

I

uñchicchikṣyatā

uñchiksyatā

uñciñchikṣyatā

uñciñksyatā

uñchicchikṣyatā

uñchiksyatā

uñciñchikṣyatā

uñciñksyatā

D

uñchicchikṣyate

uñchiksyate

uñciñchikṣyate

uñciñksyate

uñchicchikṣyate

uñchiksyate

uñciñchikṣyate

uñciñksyate

Abl

uñchicchikṣyatas

uñchiksyatas

uñciñchikṣyatas

uñciñksyatas

uñchicchikṣyatas

uñchiksyatas

uñciñchikṣyatas

uñciñksyatas

G

uñchicchikṣyatas

uñchiksyatas

uñciñchikṣyatas

uñciñksyatas

uñchicchikṣyatas

uñchiksyatas

uñciñchikṣyatas

uñciñksyatas

L

uñchicchikṣyati

uñchiksyati

uñciñchikṣyati

uñciñksyati

uñchicchikṣyati

uñchiksyati

uñciñchikṣyati

uñciñksyati

V

uñchicchikṣyan

uñchiksyan

uñciñchikṣyan

uñciñksyan

uñchicchikṣyat

uñchiksyat

uñciñchikṣyat

uñciñksyat

Каузативное Активное причастие будущего времени
sg.
N

uñchaysyan

uñchaysyat

Acc

uñchaysyantam

uñchaysyat

I

uñchaysyatā

uñchaysyatā

D

uñchaysyate

uñchaysyate

Abl

uñchaysyatas

uñchaysyatas

G

uñchaysyatas

uñchaysyatas

L

uñchaysyati

uñchaysyati

V

uñchaysyan

uñchaysyat

Интенсивное Активное причастие будущего времени
sg.
N

uñcucchiṣyan

uñcukṣyan

uñcucchiṣyat

uñcukṣyat

Acc

uñcucchiṣyantam

uñcukṣyantam

uñcucchiṣyat

uñcukṣyat

I

uñcucchiṣyatā

uñcukṣyatā

uñcucchiṣyatā

uñcukṣyatā

D

uñcucchiṣyate

uñcukṣyate

uñcucchiṣyate

uñcukṣyate

Abl

uñcucchiṣyatas

uñcukṣyatas

uñcucchiṣyatas

uñcukṣyatas

G

uñcucchiṣyatas

uñcukṣyatas

uñcucchiṣyatas

uñcukṣyatas

L

uñcucchiṣyati

uñcukṣyati

uñcucchiṣyati

uñcukṣyati

V

uñcucchiṣyan

uñcukṣyan

uñcucchiṣyat

uñcukṣyat

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

ñchicchaytsyan

ñciñchaytsyan

ñchicchaytsyat

ñciñchaytsyat

Acc

ñchicchaytsyantam

ñciñchaytsyantam

ñchicchaytsyat

ñciñchaytsyat

I

ñchicchaytsyatā

ñciñchaytsyatā

ñchicchaytsyatā

ñciñchaytsyatā

D

ñchicchaytsyate

ñciñchaytsyate

ñchicchaytsyate

ñciñchaytsyate

Abl

ñchicchaytsyatas

ñciñchaytsyatas

ñchicchaytsyatas

ñciñchaytsyatas

G

ñchicchaytsyatas

ñciñchaytsyatas

ñchicchaytsyatas

ñciñchaytsyatas

L

ñchicchaytsyati

ñciñchaytsyati

ñchicchaytsyati

ñciñchaytsyati

V

ñchicchaytsyan

ñciñchaytsyan

ñchicchaytsyat

ñciñchaytsyat

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

uñcucchaysyan

uñcucchaysyat

Acc

uñcucchaysyantam

uñcucchaysyat

I

uñcucchaysyatā

uñcucchaysyatā

D

uñcucchaysyate

uñcucchaysyate

Abl

uñcucchaysyatas

uñcucchaysyatas

G

uñcucchaysyatas

uñcucchaysyatas

L

uñcucchaysyati

uñcucchaysyati

V

uñcucchaysyan

uñcucchaysyat