Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
krudh U1krudhaIU42,3гневаться
Perfect Tense
P.A.
sg.du.pl.
1

cukrodha

cukrudhva

cukrudhma

2

cukroddha

cukrudhathur

cukrudha

3

cukrodha

cukrudhatur

cukrudhus

sg.du.pl.
1

cukrudhe

cukrudhvahe

cukrudhmahe

2

cukrutse

cukrudhāthe

cukruddhve

3

cukrudhe

cukrudhāte

cukrudhire

Optative Perfect Tense
P.A.
sg.du.pl.
1

cukrudhyāyam

cukrudhyāva

cukrudhyāma

2

cukrudhyās

cukrudhyātam

cukrudhyāta

3

cukrudhyāt

cukrudhyātām

cukrudhyāyur

sg.du.pl.
1

cukrudhīya

cukrudhīvahi

cukrudhīmahi

2

cukrudhīthās

cukrudhīyāthām

cukrudhīdhvam

3

cukrudhīta

cukrudhīyātām

cukrudhīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

cukrodhāni

cukrodhāva

cukrodhāma

2

cukruddhi

cukruddham

cukruddha

3

cukroddhu

cukruddhām

cukrudhantu

sg.du.pl.
1

cukrodhai

cukrodhāvahai

cukrodhāmahai

2

cukrutsva

cukrudhāthām

cukruddhvam

3

cukruddhām

cukrudhātām

cukrudhata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

cukrodham

cukrodhāmi

cukrodhāva

cukrodhāvas

cukrodhāma

cukrodhāmas

2

cukrodhas

cukrodhasi

cukrodhatam

cukrodhathas

cukrodhata

cukrodhatha

3

cukrodhat

cukrodhati

cukrodhatām

cukrodhatas

cukrodhānta

cukrodhānti

sg.du.pl.
1

cukrodhe

cukrodhāi

cukrodhāvahi

cukrodhāvahe

cukrodhāmahi

cukrodhāmahe

2

cukrodhathās

cukrodhase

cukrodhāthām

cukrodhāthe

cukrodhadhvam

cukrodhadhve

3

cukrodhata

cukrodhate

cukrodhātām

cukrodhāte

cukrodhāta

cukrodhāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

cukrodham

acukrodham

cukrudhva

acukrudhva

cukrudhma

acukrudhma

2

cukrodh

acukrodh

cukruddham

acukruddham

cukruddha

acukruddha

3

cukrodh

acukrodh

cukruddhām

acukruddhām

cukrudhanta

acukrudhanta

sg.du.pl.
1

cukrudhi

acukrudhi

cukrudhvahi

acukrudhvahi

cukrudhmahi

acukrudhmahi

2

cukruddhās

acukruddhās

cukrudhāthām

acukrudhāthām

cukruddhvam

acukruddhvam

3

cukruddha

acukruddha

cukrudhātām

acukrudhātām

cukrudhata

acukrudhata

cukrudhran

acukrudhran

Активное причастие
sg.
N

cukrudhvās

cukrudhvas

cukrudhānas

cukrudhānam

Acc

cukrudhvāsam

cukrudhvas

cukrudhānam

I

cukrudhuṣā

cukrudhuṣā

cukrudhānena

D

cukrudhuṣe

cukrudhuṣe

cukrudhānāya

Abl

cukrudhuṣas

cukrudhuṣas

cukrudhānāt

G

cukrudhuṣas

cukrudhuṣas

cukrudhānasya

L

cukrudhuṣi

cukrudhuṣi

cukrudhāne

V

cukrudhvas

cukrudhvas

cukrudhāna