Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kṣu U1kṣuv5IU25чихать
Perfect Tense
P.A.
sg.du.pl.
1

cukṣāva

cukṣava

cukṣuva

cukṣuma

2

cukṣotha

cukṣuvathur

cukṣuva

3

cukṣāva

cukṣuvatur

cukṣuvus

sg.du.pl.
1

cukṣuve

cukṣuvahe

cukṣumahe

2

cukṣuṣe

cukṣuvāthe

cukṣudhve

3

cukṣuve

cukṣuvāte

cukṣuvire

Optative Perfect Tense
P.A.
sg.du.pl.
1

cukṣuyāyam

cukṣuyāva

cukṣuyāma

2

cukṣuyās

cukṣuyātam

cukṣuyāta

3

cukṣuyāt

cukṣuyātām

cukṣuyāyur

sg.du.pl.
1

cukṣuvīya

cukṣuvīvahi

cukṣuvīmahi

2

cukṣuvīthās

cukṣuvīyāthām

cukṣuvīdhvam

3

cukṣuvīta

cukṣuvīyātām

cukṣuvīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

cukṣavāni

cukṣavāva

cukṣavāma

2

cukṣudhi

cukṣutam

cukṣuta

3

cukṣotu

cukṣutām

cukṣuvantu

sg.du.pl.
1

cukṣavai

cukṣavāvahai

cukṣavāmahai

2

cukṣuṣva

cukṣuvāthām

cukṣudhvam

3

cukṣutām

cukṣuvātām

cukṣuvata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

cukṣavam

cukṣavāmi

cukṣavāva

cukṣavāvas

cukṣavāma

cukṣavāmas

2

cukṣavas

cukṣavasi

cukṣavatam

cukṣavathas

cukṣavata

cukṣavatha

3

cukṣavat

cukṣavati

cukṣavatām

cukṣavatas

cukṣavānta

cukṣavānti

sg.du.pl.
1

cukṣave

cukṣoāi

cukṣavāvahi

cukṣavāvahe

cukṣavāmahi

cukṣavāmahe

2

cukṣavathās

cukṣavase

cukṣavāthām

cukṣavāthe

cukṣavadhvam

cukṣavadhve

3

cukṣavata

cukṣavate

cukṣavātām

cukṣavāte

cukṣavāta

cukṣavāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

cukṣavam

acukṣavam

cukṣuva

acukṣuva

cukṣuma

acukṣuma

2

cukṣos

acukṣos

cukṣutam

acukṣutam

cukṣuta

acukṣuta

3

cukṣot

acukṣot

cukṣutām

acukṣutām

cukṣuvanta

acukṣuvanta

sg.du.pl.
1

cukṣuvi

acukṣuvi

cukṣuvahi

acukṣuvahi

cukṣumahi

acukṣumahi

2

cukṣuthās

acukṣuthās

cukṣuvāthām

acukṣuvāthām

cukṣudhvam

acukṣudhvam

3

cukṣuta

acukṣuta

cukṣuvātām

acukṣuvātām

cukṣuvata

acukṣuvata

cukṣuran

acukṣuran

Активное причастие
sg.
N

cukṣuvvās

cukṣuvvas

cukṣuvānas

cukṣuvānam

Acc

cukṣuvvāsam

cukṣuvvas

cukṣuvānam

I

cukṣuvuṣā

cukṣuvuṣā

cukṣuvānena

D

cukṣuvuṣe

cukṣuvuṣe

cukṣuvānāya

Abl

cukṣuvuṣas

cukṣuvuṣas

cukṣuvānāt

G

cukṣuvuṣas

cukṣuvuṣas

cukṣuvānasya

L

cukṣuvuṣi

cukṣuvuṣi

cukṣuvāne

V

cukṣuvvas

cukṣuvvas

cukṣuvāna