Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kṣṇu U1kṣṇuv4IP25точить
Perfect Tense
P.
sg.du.pl.
1

cukṣāva

cukṣava

cukṣuva

cukṣuma

2

cukṣotha

cukṣuvathur

cukṣuva

3

cukṣāva

cukṣuvatur

cukṣuvus

Optative Perfect Tense
P.
sg.du.pl.
1

cukṣuyāyam

cukṣuyāva

cukṣuyāma

2

cukṣuyās

cukṣuyātam

cukṣuyāta

3

cukṣuyāt

cukṣuyātām

cukṣuyāyur

Imperative Perfect Tense
P.
sg.du.pl.
1

cukṣavāni

cukṣavāva

cukṣavāma

2

cukṣudhi

cukṣutam

cukṣuta

3

cukṣotu

cukṣutām

cukṣuvantu

Subjunctive Perfect Tense
P.
sg.du.pl.
1

cukṣavam

cukṣavāmi

cukṣavāva

cukṣavāvas

cukṣavāma

cukṣavāmas

2

cukṣavas

cukṣavasi

cukṣavatam

cukṣavathas

cukṣavata

cukṣavatha

3

cukṣavat

cukṣavati

cukṣavatām

cukṣavatas

cukṣavānta

cukṣavānti

Plusquamperfect Tense
P.
sg.du.pl.
1

cukṣavam

acukṣavam

cukṣuva

acukṣuva

cukṣuma

acukṣuma

2

cukṣos

acukṣos

cukṣutam

acukṣutam

cukṣuta

acukṣuta

3

cukṣot

acukṣot

cukṣutām

acukṣutām

cukṣuvanta

acukṣuvanta

Активное причастие
sg.
N

cukṣuvvās

cukṣuvvas

Acc

cukṣuvvāsam

cukṣuvvas

I

cukṣuvuṣā

cukṣuvuṣā

D

cukṣuvuṣe

cukṣuvuṣe

Abl

cukṣuvuṣas

cukṣuvuṣas

G

cukṣuvuṣas

cukṣuvuṣas

L

cukṣuvuṣi

cukṣuvuṣi

V

cukṣuvvas

cukṣuvvas