Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
cak A1cakvIIP15трясти
Imperative Aorist
P.
sg.du.pl.
1

cakyāni

cākyāni

cakyāva

cākyāva

cakyāma

cākyāma

2

cakīdhi

cākīdhi

cakītam

cākītam

cakīta

cākīta

3

cakītu

cākītu

cakītām

cākītām

cakyantu

cākyantu

Desiderative Imperative Aorist
P.
sg.du.pl.
1

cicakiṣyāni

cicakṣyāni

cicakiṣyāva

cicakṣyāva

cicakiṣyāma

cicakṣyāma

2

cicakiṣīdhi

cicakṣīdhi

cicakiṣītam

cicakṣītam

cicakiṣīta

cicakṣīta

3

cicakiṣītu

cicakṣītu

cicakiṣītām

cicakṣītām

cicakiṣyantu

cicakṣyantu

Causative Imperative Aorist
P.
sg.du.pl.
1

cākayyāni

cākāyyāni

cākayyāva

cākāyyāva

cākayyāma

cākāyyāma

2

cākayīdhi

cākāyīdhi

cākayītam

cākāyītam

cākayīta

cākāyīta

3

cākayītu

cākāyītu

cākayītām

cākāyītām

cākayyantu

cākāyyantu

Causative-desiderative Imperative Aorist
P.
sg.du.pl.
1

cicākaysyāni

cicākaysyāva

cicākaysyāma

2

cicākaysīdhi

cicākaysītam

cicākaysīta

3

cicākaysītu

cicākaysītām

cicākaysyantu

Causative-intensive Imperative Aorist
P.
sg.du.pl.
1

cācākayāni

cācākāysāni

cācākayāva

cācākāysāva

cācākayāma

cācākāysāma

2

cācākaydhi

cācākāydhi

cācākaytam

cācākāystam

cācākayta

cācākāysta

3

cācākaytu

cācākāystu

cācākaytām

cācākāystām

cācākayantu

cācākāysantu

Intensive Imperative Aorist
P.
sg.du.pl.
1

cācakāni

cācākiṣāni

cācākṣāni

cācakāva

cācākiṣāva

cācākṣāva

cācakāma

cācākiṣāma

cācākṣāma

2

cācagdhi

cācākiḍḍhi

cācāṭdhi

cācakitam

cācaktam

cācākiṣṭam

cācāṣtam

cācakita

cācakta

cācākiṣṭa

cācāṣta

3

cācakitu

cācaktu

cācākiṣṭu

cācāṣtu

cācakitām

cācaktām

cācākiṣṭām

cācāṣtām

cācakantu

cācākiṣantu

cācākṣantu