Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ghuṭ U1ghuṭsIU12,5вращать
Conditional Mood
P.A.
sg.du.pl.
1

aghoṭiṣyam

aghoṭsyam

aghoṭiṣyāva

aghoṭsyāva

aghoṭiṣyāma

aghoṭsyāma

2

aghoṭiṣyas

aghoṭsyas

aghoṭiṣyatam

aghoṭsyatam

aghoṭiṣyata

aghoṭsyata

3

aghoṭiṣyat

aghoṭsyat

aghoṭiṣyatām

aghoṭsyatām

aghoṭiṣyānta

aghoṭsyānta

sg.du.pl.
1

aghoṭiṣye

aghoṭsye

aghoṭiṣyāvahi

aghoṭsyāvahi

aghoṭiṣyāmahi

aghoṭsyāmahi

2

aghoṭiṣyathās

aghoṭsyathās

aghoṭiṣyāthām

aghoṭsyāthām

aghoṭiṣyadhvam

aghoṭsyadhvam

3

aghoṭiṣyata

aghoṭsyata

aghoṭiṣyātām

aghoṭsyātām

aghoṭiṣyāta

aghoṭsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

ajughuṭikṣyam

ajughuṭtsyam

ajughoṭikṣyam

ajughoṭtsyam

ajughuṭikṣyāva

ajughuṭtsyāva

ajughoṭikṣyāva

ajughoṭtsyāva

ajughuṭikṣyāma

ajughuṭtsyāma

ajughoṭikṣyāma

ajughoṭtsyāma

2

ajughuṭikṣyas

ajughuṭtsyas

ajughoṭikṣyas

ajughoṭtsyas

ajughuṭikṣyatam

ajughuṭtsyatam

ajughoṭikṣyatam

ajughoṭtsyatam

ajughuṭikṣyata

ajughuṭtsyata

ajughoṭikṣyata

ajughoṭtsyata

3

ajughuṭikṣyat

ajughuṭtsyat

ajughoṭikṣyat

ajughoṭtsyat

ajughuṭikṣyatām

ajughuṭtsyatām

ajughoṭikṣyatām

ajughoṭtsyatām

ajughuṭikṣyānta

ajughuṭtsyānta

ajughoṭikṣyānta

ajughoṭtsyānta

sg.du.pl.
1

ajughuṭikṣye

ajughuṭtsye

ajughoṭikṣye

ajughoṭtsye

ajughuṭikṣyāvahi

ajughuṭtsyāvahi

ajughoṭikṣyāvahi

ajughoṭtsyāvahi

ajughuṭikṣyāmahi

ajughuṭtsyāmahi

ajughoṭikṣyāmahi

ajughoṭtsyāmahi

2

ajughuṭikṣyathās

ajughuṭtsyathās

ajughoṭikṣyathās

ajughoṭtsyathās

ajughuṭikṣyāthām

ajughuṭtsyāthām

ajughoṭikṣyāthām

ajughoṭtsyāthām

ajughuṭikṣyadhvam

ajughuṭtsyadhvam

ajughoṭikṣyadhvam

ajughoṭtsyadhvam

3

ajughuṭikṣyata

ajughuṭtsyata

ajughoṭikṣyata

ajughoṭtsyata

ajughuṭikṣyātām

ajughuṭtsyātām

ajughoṭikṣyātām

ajughoṭtsyātām

ajughuṭikṣyāta

ajughuṭtsyāta

ajughoṭikṣyāta

ajughoṭtsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

aghoṭaysyam

aghoṭaysyāva

aghoṭaysyāma

2

aghoṭaysyas

aghoṭaysyatam

aghoṭaysyata

3

aghoṭaysyat

aghoṭaysyatām

aghoṭaysyānta

sg.du.pl.
1

aghoṭaysye

aghoṭaysyāvahi

aghoṭaysyāmahi

2

aghoṭaysyathās

aghoṭaysyāthām

aghoṭaysyadhvam

3

aghoṭaysyata

aghoṭaysyātām

aghoṭaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

ajoghoṭaytsyam

ajoghoṭaytsyāva

ajoghoṭaytsyāma

2

ajoghoṭaytsyas

ajoghoṭaytsyatam

ajoghoṭaytsyata

3

ajoghoṭaytsyat

ajoghoṭaytsyatām

ajoghoṭaytsyānta

sg.du.pl.
1

ajoghoṭaytsye

ajoghoṭaytsyāvahi

ajoghoṭaytsyāmahi

2

ajoghoṭaytsyathās

ajoghoṭaytsyāthām

ajoghoṭaytsyadhvam

3

ajoghoṭaytsyata

ajoghoṭaytsyātām

ajoghoṭaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

ajoghoṭaysyam

ajoghoṭaysyāva

ajoghoṭaysyāma

2

ajoghoṭaysyas

ajoghoṭaysyatam

ajoghoṭaysyata

3

ajoghoṭaysyat

ajoghoṭaysyatām

ajoghoṭaysyānta

sg.du.pl.
1

ajoghoṭaysye

ajoghoṭaysyāvahi

ajoghoṭaysyāmahi

2

ajoghoṭaysyathās

ajoghoṭaysyāthām

ajoghoṭaysyadhvam

3

ajoghoṭaysyata

ajoghoṭaysyātām

ajoghoṭaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

ajoghoṭiṣyam

ajoghoṭsyam

ajoghoṭiṣyāva

ajoghoṭsyāva

ajoghoṭiṣyāma

ajoghoṭsyāma

2

ajoghoṭiṣyas

ajoghoṭsyas

ajoghoṭiṣyatam

ajoghoṭsyatam

ajoghoṭiṣyata

ajoghoṭsyata

3

ajoghoṭiṣyat

ajoghoṭsyat

ajoghoṭiṣyatām

ajoghoṭsyatām

ajoghoṭiṣyānta

ajoghoṭsyānta

sg.du.pl.
1

ajoghoṭiṣye

ajoghoṭsye

ajoghoṭiṣyāvahi

ajoghoṭsyāvahi

ajoghoṭiṣyāmahi

ajoghoṭsyāmahi

2

ajoghoṭiṣyathās

ajoghoṭsyathās

ajoghoṭiṣyāthām

ajoghoṭsyāthām

ajoghoṭiṣyadhvam

ajoghoṭsyadhvam

3

ajoghoṭiṣyata

ajoghoṭsyata

ajoghoṭiṣyātām

ajoghoṭsyātām

ajoghoṭiṣyāta

ajoghoṭsyāta