Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
cyu U1cyuaIU11,3,4двигать
Perfect Tense
P.A.
sg.du.pl.
1

cucyāva

cucyava

cucyuva

cucyuma

2

cucyotha

cucyuvathur

cucyuva

3

cucyāva

cucyuvatur

cucyuvus

sg.du.pl.
1

cucyuve

cucyuvahe

cucyumahe

2

cucyuṣe

cucyuvāthe

cucyudhve

3

cucyuve

cucyuvāte

cucyuvire

Optative Perfect Tense
P.A.
sg.du.pl.
1

cucyuyāyam

cucyuyāva

cucyuyāma

2

cucyuyās

cucyuyātam

cucyuyāta

3

cucyuyāt

cucyuyātām

cucyuyāyur

sg.du.pl.
1

cucyuvīya

cucyuvīvahi

cucyuvīmahi

2

cucyuvīthās

cucyuvīyāthām

cucyuvīdhvam

3

cucyuvīta

cucyuvīyātām

cucyuvīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

cucyavāni

cucyavāva

cucyavāma

2

cucyudhi

cucyutam

cucyuta

3

cucyotu

cucyutām

cucyuvantu

sg.du.pl.
1

cucyavai

cucyavāvahai

cucyavāmahai

2

cucyuṣva

cucyuvāthām

cucyudhvam

3

cucyutām

cucyuvātām

cucyuvata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

cucyavam

cucyavāmi

cucyavāva

cucyavāvas

cucyavāma

cucyavāmas

2

cucyavas

cucyavasi

cucyavatam

cucyavathas

cucyavata

cucyavatha

3

cucyavat

cucyavati

cucyavatām

cucyavatas

cucyavānta

cucyavānti

sg.du.pl.
1

cucyave

cucyoāi

cucyavāvahi

cucyavāvahe

cucyavāmahi

cucyavāmahe

2

cucyavathās

cucyavase

cucyavāthām

cucyavāthe

cucyavadhvam

cucyavadhve

3

cucyavata

cucyavate

cucyavātām

cucyavāte

cucyavāta

cucyavāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

cucyavam

acucyavam

cucyuva

acucyuva

cucyuma

acucyuma

2

cucyos

acucyos

cucyutam

acucyutam

cucyuta

acucyuta

3

cucyot

acucyot

cucyutām

acucyutām

cucyuvanta

acucyuvanta

sg.du.pl.
1

cucyuvi

acucyuvi

cucyuvahi

acucyuvahi

cucyumahi

acucyumahi

2

cucyuthās

acucyuthās

cucyuvāthām

acucyuvāthām

cucyudhvam

acucyudhvam

3

cucyuta

acucyuta

cucyuvātām

acucyuvātām

cucyuvata

acucyuvata

cucyuran

acucyuran

Активное причастие
sg.
N

cucyuvvās

cucyuvvas

cucyuvānas

cucyuvānam

Acc

cucyuvvāsam

cucyuvvas

cucyuvānam

I

cucyuvuṣā

cucyuvuṣā

cucyuvānena

D

cucyuvuṣe

cucyuvuṣe

cucyuvānāya

Abl

cucyuvuṣas

cucyuvuṣas

cucyuvānāt

G

cucyuvuṣas

cucyuvuṣas

cucyuvānasya

L

cucyuvuṣi

cucyuvuṣi

cucyuvāne

V

cucyuvvas

cucyuvvas

cucyuvāna