Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
chuḍ U1chuḍsIP65закручивать
Активное причастие будущего времени
sg.
N

choḍiṣyan

choṭsyan

choḍiṣyat

choṭsyat

Acc

choḍiṣyantam

choṭsyantam

choḍiṣyat

choṭsyat

I

choḍiṣyatā

choṭsyatā

choḍiṣyatā

choṭsyatā

D

choḍiṣyate

choṭsyate

choḍiṣyate

choṭsyate

Abl

choḍiṣyatas

choṭsyatas

choḍiṣyatas

choṭsyatas

G

choḍiṣyatas

choṭsyatas

choḍiṣyatas

choṭsyatas

L

choḍiṣyati

choṭsyati

choḍiṣyati

choṭsyati

V

choḍiṣyan

choṭsyan

choḍiṣyat

choṭsyat

Дезидеративное Активное причастие будущего времени
sg.
N

cucchuḍikṣyan

cucchuṭtsyan

cucchoḍikṣyan

cucchoṭtsyan

cucchuḍikṣyat

cucchuṭtsyat

cucchoḍikṣyat

cucchoṭtsyat

Acc

cucchuḍikṣyantam

cucchuṭtsyantam

cucchoḍikṣyantam

cucchoṭtsyantam

cucchuḍikṣyat

cucchuṭtsyat

cucchoḍikṣyat

cucchoṭtsyat

I

cucchuḍikṣyatā

cucchuṭtsyatā

cucchoḍikṣyatā

cucchoṭtsyatā

cucchuḍikṣyatā

cucchuṭtsyatā

cucchoḍikṣyatā

cucchoṭtsyatā

D

cucchuḍikṣyate

cucchuṭtsyate

cucchoḍikṣyate

cucchoṭtsyate

cucchuḍikṣyate

cucchuṭtsyate

cucchoḍikṣyate

cucchoṭtsyate

Abl

cucchuḍikṣyatas

cucchuṭtsyatas

cucchoḍikṣyatas

cucchoṭtsyatas

cucchuḍikṣyatas

cucchuṭtsyatas

cucchoḍikṣyatas

cucchoṭtsyatas

G

cucchuḍikṣyatas

cucchuṭtsyatas

cucchoḍikṣyatas

cucchoṭtsyatas

cucchuḍikṣyatas

cucchuṭtsyatas

cucchoḍikṣyatas

cucchoṭtsyatas

L

cucchuḍikṣyati

cucchuṭtsyati

cucchoḍikṣyati

cucchoṭtsyati

cucchuḍikṣyati

cucchuṭtsyati

cucchoḍikṣyati

cucchoṭtsyati

V

cucchuḍikṣyan

cucchuṭtsyan

cucchoḍikṣyan

cucchoṭtsyan

cucchuḍikṣyat

cucchuṭtsyat

cucchoḍikṣyat

cucchoṭtsyat

Каузативное Активное причастие будущего времени
sg.
N

choḍaysyan

choḍaysyat

Acc

choḍaysyantam

choḍaysyat

I

choḍaysyatā

choḍaysyatā

D

choḍaysyate

choḍaysyate

Abl

choḍaysyatas

choḍaysyatas

G

choḍaysyatas

choḍaysyatas

L

choḍaysyati

choḍaysyati

V

choḍaysyan

choḍaysyat

Интенсивное Активное причастие будущего времени
sg.
N

cocchoḍiṣyan

cocchoṭsyan

cocchoḍiṣyat

cocchoṭsyat

Acc

cocchoḍiṣyantam

cocchoṭsyantam

cocchoḍiṣyat

cocchoṭsyat

I

cocchoḍiṣyatā

cocchoṭsyatā

cocchoḍiṣyatā

cocchoṭsyatā

D

cocchoḍiṣyate

cocchoṭsyate

cocchoḍiṣyate

cocchoṭsyate

Abl

cocchoḍiṣyatas

cocchoṭsyatas

cocchoḍiṣyatas

cocchoṭsyatas

G

cocchoḍiṣyatas

cocchoṭsyatas

cocchoḍiṣyatas

cocchoṭsyatas

L

cocchoḍiṣyati

cocchoṭsyati

cocchoḍiṣyati

cocchoṭsyati

V

cocchoḍiṣyan

cocchoṭsyan

cocchoḍiṣyat

cocchoṭsyat

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

cocchoḍaytsyan

cocchoḍaytsyat

Acc

cocchoḍaytsyantam

cocchoḍaytsyat

I

cocchoḍaytsyatā

cocchoḍaytsyatā

D

cocchoḍaytsyate

cocchoḍaytsyate

Abl

cocchoḍaytsyatas

cocchoḍaytsyatas

G

cocchoḍaytsyatas

cocchoḍaytsyatas

L

cocchoḍaytsyati

cocchoḍaytsyati

V

cocchoḍaytsyan

cocchoḍaytsyat

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

cocchoḍaysyan

cocchoḍaysyat

Acc

cocchoḍaysyantam

cocchoḍaysyat

I

cocchoḍaysyatā

cocchoḍaysyatā

D

cocchoḍaysyate

cocchoḍaysyate

Abl

cocchoḍaysyatas

cocchoḍaysyatas

G

cocchoḍaysyatas

cocchoḍaysyatas

L

cocchoḍaysyati

cocchoḍaysyati

V

cocchoḍaysyan

cocchoḍaysyat