Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
chur U1chursIP65разбрасывать
Пассивное причастие будущего времени / причастие долженствования
sg.
N

choratas

chorīnīyīs

churāyyas

churenyas

choritavyas

chortavyas

chāuritavyas

chāurtavyas

choritvas

chortvas

choratam

chorīnīyīm

churāyyam

churenyam

choritavyam

chortavyam

chāuritavyam

chāurtavyam

choritvam

chortvam

Acc

choratam

chorīnīyīm

churāyyam

churenyam

choritavyam

chortavyam

chāuritavyam

chāurtavyam

choritvam

chortvam

choratam

chorīnīyīm

churāyyam

churenyam

choritavyam

chortavyam

chāuritavyam

chāurtavyam

choritvam

chortvam

I

choratena

chorīnīyīna

churāyyena

churenyena

choritavyena

chortavyena

chāuritavyena

chāurtavyena

choritvena

chortvena

choratena

chorīnīyīna

churāyyena

churenyena

choritavyena

chortavyena

chāuritavyena

chāurtavyena

choritvena

chortvena

D

choratāya

chorīnīyyaya

churāyyāya

churenyāya

choritavyāya

chortavyāya

chāuritavyāya

chāurtavyāya

choritvāya

chortvāya

choratāya

chorīnīyyaya

churāyyāya

churenyāya

choritavyāya

chortavyāya

chāuritavyāya

chāurtavyāya

choritvāya

chortvāya

Abl

choratāt

chorīnīyyat

churāyyāt

churenyāt

choritavyāt

chortavyāt

chāuritavyāt

chāurtavyāt

choritvāt

chortvāt

choratāt

chorīnīyyat

churāyyāt

churenyāt

choritavyāt

chortavyāt

chāuritavyāt

chāurtavyāt

choritvāt

chortvāt

G

choratasya

chorīnīyīṣya

churāyyasya

churenyasya

choritavyasya

chortavyasya

chāuritavyasya

chāurtavyasya

choritvasya

chortvasya

choratasya

chorīnīyīṣya

churāyyasya

churenyasya

choritavyasya

chortavyasya

chāuritavyasya

chāurtavyasya

choritvasya

chortvasya

L

chorate

chorīnīyī

churāyye

churenye

choritavye

chortavye

chāuritavye

chāurtavye

choritve

chortve

chorate

chorīnīyī

churāyye

churenye

choritavye

chortavye

chāuritavye

chāurtavye

choritve

chortve

V

chorata

chorīnīyī

churāyya

churenya

choritavya

chortavya

chāuritavya

chāurtavya

choritva

chortva

chorata

chorīnīyī

churāyya

churenya

choritavya

chortavya

chāuritavya

chāurtavya

choritva

chortva

Дезидеративное Пассивное причастие будущего времени
sg.
N

cucchuriṣatas

cucchurṣatas

cucchoriṣīnīyīs

cucchorṣīnīyīs

cucchuriṣṭavyas

cucchurṣṭavyas

cucchoriṣṭavyas

cucchorṣṭavyas

cucchuriṣatam

cucchurṣatam

cucchoriṣīnīyīm

cucchorṣīnīyīm

cucchuriṣṭavyam

cucchurṣṭavyam

cucchoriṣṭavyam

cucchorṣṭavyam

Acc

cucchuriṣatam

cucchurṣatam

cucchoriṣīnīyīm

cucchorṣīnīyīm

cucchuriṣṭavyam

cucchurṣṭavyam

cucchoriṣṭavyam

cucchorṣṭavyam

cucchuriṣatam

cucchurṣatam

cucchoriṣīnīyīm

cucchorṣīnīyīm

cucchuriṣṭavyam

cucchurṣṭavyam

cucchoriṣṭavyam

cucchorṣṭavyam

I

cucchuriṣatena

cucchurṣatena

cucchoriṣīnīyīna

cucchorṣīnīyīna

cucchuriṣṭavyena

cucchurṣṭavyena

cucchoriṣṭavyena

cucchorṣṭavyena

cucchuriṣatena

cucchurṣatena

cucchoriṣīnīyīna

cucchorṣīnīyīna

cucchuriṣṭavyena

cucchurṣṭavyena

cucchoriṣṭavyena

cucchorṣṭavyena

D

cucchuriṣatāya

cucchurṣatāya

cucchoriṣīnīyyaya

cucchorṣīnīyyaya

cucchuriṣṭavyāya

cucchurṣṭavyāya

cucchoriṣṭavyāya

cucchorṣṭavyāya

cucchuriṣatāya

cucchurṣatāya

cucchoriṣīnīyyaya

cucchorṣīnīyyaya

cucchuriṣṭavyāya

cucchurṣṭavyāya

cucchoriṣṭavyāya

cucchorṣṭavyāya

Abl

cucchuriṣatāt

cucchurṣatāt

cucchoriṣīnīyyat

cucchorṣīnīyyat

cucchuriṣṭavyāt

cucchurṣṭavyāt

cucchoriṣṭavyāt

cucchorṣṭavyāt

cucchuriṣatāt

cucchurṣatāt

cucchoriṣīnīyyat

cucchorṣīnīyyat

cucchuriṣṭavyāt

cucchurṣṭavyāt

cucchoriṣṭavyāt

cucchorṣṭavyāt

G

cucchuriṣatasya

cucchurṣatasya

cucchoriṣīnīyīṣya

cucchorṣīnīyīṣya

cucchuriṣṭavyasya

cucchurṣṭavyasya

cucchoriṣṭavyasya

cucchorṣṭavyasya

cucchuriṣatasya

cucchurṣatasya

cucchoriṣīnīyīṣya

cucchorṣīnīyīṣya

cucchuriṣṭavyasya

cucchurṣṭavyasya

cucchoriṣṭavyasya

cucchorṣṭavyasya

L

cucchuriṣate

cucchurṣate

cucchoriṣīnīyī

cucchorṣīnīyī

cucchuriṣṭavye

cucchurṣṭavye

cucchoriṣṭavye

cucchorṣṭavye

cucchuriṣate

cucchurṣate

cucchoriṣīnīyī

cucchorṣīnīyī

cucchuriṣṭavye

cucchurṣṭavye

cucchoriṣṭavye

cucchorṣṭavye

V

cucchuriṣata

cucchurṣata

cucchoriṣīnīyī

cucchorṣīnīyī

cucchuriṣṭavya

cucchurṣṭavya

cucchoriṣṭavya

cucchorṣṭavya

cucchuriṣata

cucchurṣata

cucchoriṣīnīyī

cucchorṣīnīyī

cucchuriṣṭavya

cucchurṣṭavya

cucchoriṣṭavya

cucchorṣṭavya

Каузативное Пассивное причастие будущего времени
sg.
N

choratas

chorīnīyīs

chortavyas

chorāytavyas

choratam

chorīnīyīm

chortavyam

chorāytavyam

Acc

choratam

chorīnīyīm

chortavyam

chorāytavyam

choratam

chorīnīyīm

chortavyam

chorāytavyam

I

choratena

chorīnīyīna

chortavyena

chorāytavyena

choratena

chorīnīyīna

chortavyena

chorāytavyena

D

choratāya

chorīnīyyaya

chortavyāya

chorāytavyāya

choratāya

chorīnīyyaya

chortavyāya

chorāytavyāya

Abl

choratāt

chorīnīyyat

chortavyāt

chorāytavyāt

choratāt

chorīnīyyat

chortavyāt

chorāytavyāt

G

choratasya

chorīnīyīṣya

chortavyasya

chorāytavyasya

choratasya

chorīnīyīṣya

chortavyasya

chorāytavyasya

L

chorate

chorīnīyī

chortavye

chorāytavye

chorate

chorīnīyī

chortavye

chorāytavye

V

chorata

chorīnīyī

chortavya

chorāytavya

chorata

chorīnīyī

chortavya

chorāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

cocchoratas

cocchorīnīyīs

cocchoritavyas

cocchortavyas

cocchāuritavyas

cocchāurtavyas

cocchoratam

cocchorīnīyīm

cocchoritavyam

cocchortavyam

cocchāuritavyam

cocchāurtavyam

Acc

cocchoratam

cocchorīnīyīm

cocchoritavyam

cocchortavyam

cocchāuritavyam

cocchāurtavyam

cocchoratam

cocchorīnīyīm

cocchoritavyam

cocchortavyam

cocchāuritavyam

cocchāurtavyam

I

cocchoratena

cocchorīnīyīna

cocchoritavyena

cocchortavyena

cocchāuritavyena

cocchāurtavyena

cocchoratena

cocchorīnīyīna

cocchoritavyena

cocchortavyena

cocchāuritavyena

cocchāurtavyena

D

cocchoratāya

cocchorīnīyyaya

cocchoritavyāya

cocchortavyāya

cocchāuritavyāya

cocchāurtavyāya

cocchoratāya

cocchorīnīyyaya

cocchoritavyāya

cocchortavyāya

cocchāuritavyāya

cocchāurtavyāya

Abl

cocchoratāt

cocchorīnīyyat

cocchoritavyāt

cocchortavyāt

cocchāuritavyāt

cocchāurtavyāt

cocchoratāt

cocchorīnīyyat

cocchoritavyāt

cocchortavyāt

cocchāuritavyāt

cocchāurtavyāt

G

cocchoratasya

cocchorīnīyīṣya

cocchoritavyasya

cocchortavyasya

cocchāuritavyasya

cocchāurtavyasya

cocchoratasya

cocchorīnīyīṣya

cocchoritavyasya

cocchortavyasya

cocchāuritavyasya

cocchāurtavyasya

L

cocchorate

cocchorīnīyī

cocchoritavye

cocchortavye

cocchāuritavye

cocchāurtavye

cocchorate

cocchorīnīyī

cocchoritavye

cocchortavye

cocchāuritavye

cocchāurtavye

V

cocchorata

cocchorīnīyī

cocchoritavya

cocchortavya

cocchāuritavya

cocchāurtavya

cocchorata

cocchorīnīyī

cocchoritavya

cocchortavya

cocchāuritavya

cocchāurtavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

cocchoraysatas

cocchoraysīnīyīs

cocchoraystavyas

cocchoraystavyas

cocchoraysatam

cocchoraysīnīyīm

cocchoraystavyam

cocchoraystavyam

Acc

cocchoraysatam

cocchoraysīnīyīm

cocchoraystavyam

cocchoraystavyam

cocchoraysatam

cocchoraysīnīyīm

cocchoraystavyam

cocchoraystavyam

I

cocchoraysatena

cocchoraysīnīyīna

cocchoraystavyena

cocchoraystavyena

cocchoraysatena

cocchoraysīnīyīna

cocchoraystavyena

cocchoraystavyena

D

cocchoraysatāya

cocchoraysīnīyyaya

cocchoraystavyāya

cocchoraystavyāya

cocchoraysatāya

cocchoraysīnīyyaya

cocchoraystavyāya

cocchoraystavyāya

Abl

cocchoraysatāt

cocchoraysīnīyyat

cocchoraystavyāt

cocchoraystavyāt

cocchoraysatāt

cocchoraysīnīyyat

cocchoraystavyāt

cocchoraystavyāt

G

cocchoraysatasya

cocchoraysīnīyīṣya

cocchoraystavyasya

cocchoraystavyasya

cocchoraysatasya

cocchoraysīnīyīṣya

cocchoraystavyasya

cocchoraystavyasya

L

cocchoraysate

cocchoraysīnīyī

cocchoraystavye

cocchoraystavye

cocchoraysate

cocchoraysīnīyī

cocchoraystavye

cocchoraystavye

V

cocchoraysata

cocchoraysīnīyī

cocchoraystavya

cocchoraystavya

cocchoraysata

cocchoraysīnīyī

cocchoraystavya

cocchoraystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

cocchoratas

cocchorīnīyīs

cocchortavyas

cocchorāytavyas

cocchoratam

cocchorīnīyīm

cocchortavyam

cocchorāytavyam

Acc

cocchoratam

cocchorīnīyīm

cocchortavyam

cocchorāytavyam

cocchoratam

cocchorīnīyīm

cocchortavyam

cocchorāytavyam

I

cocchoratena

cocchorīnīyīna

cocchortavyena

cocchorāytavyena

cocchoratena

cocchorīnīyīna

cocchortavyena

cocchorāytavyena

D

cocchoratāya

cocchorīnīyyaya

cocchortavyāya

cocchorāytavyāya

cocchoratāya

cocchorīnīyyaya

cocchortavyāya

cocchorāytavyāya

Abl

cocchoratāt

cocchorīnīyyat

cocchortavyāt

cocchorāytavyāt

cocchoratāt

cocchorīnīyyat

cocchortavyāt

cocchorāytavyāt

G

cocchoratasya

cocchorīnīyīṣya

cocchortavyasya

cocchorāytavyasya

cocchoratasya

cocchorīnīyīṣya

cocchortavyasya

cocchorāytavyasya

L

cocchorate

cocchorīnīyī

cocchortavye

cocchorāytavye

cocchorate

cocchorīnīyī

cocchortavye

cocchorāytavye

V

cocchorata

cocchorīnīyī

cocchortavya

cocchorāytavya

cocchorata

cocchorīnīyī

cocchortavya

cocchorāytavya