Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
chur U1chursIP65разбрасывать
Причастие настоящего времени
sg.
N

churan

churat

Acc

churantam

churat

I

churatā

churatā

D

churate

churate

Abl

churatas

churatas

G

churatas

churatas

L

churati

churati

V

churan

churat

Дезидеративное Причастие настоящего времени
sg.
N

cucchuriṣan

cucchurṣan

cucchoriṣan

cucchorṣan

cucchuriṣat

cucchurṣat

cucchoriṣat

cucchorṣat

Acc

cucchuriṣantam

cucchurṣantam

cucchoriṣantam

cucchorṣantam

cucchuriṣat

cucchurṣat

cucchoriṣat

cucchorṣat

I

cucchuriṣatā

cucchurṣatā

cucchoriṣatā

cucchorṣatā

cucchuriṣatā

cucchurṣatā

cucchoriṣatā

cucchorṣatā

D

cucchuriṣate

cucchurṣate

cucchoriṣate

cucchorṣate

cucchuriṣate

cucchurṣate

cucchoriṣate

cucchorṣate

Abl

cucchuriṣatas

cucchurṣatas

cucchoriṣatas

cucchorṣatas

cucchuriṣatas

cucchurṣatas

cucchoriṣatas

cucchorṣatas

G

cucchuriṣatas

cucchurṣatas

cucchoriṣatas

cucchorṣatas

cucchuriṣatas

cucchurṣatas

cucchoriṣatas

cucchorṣatas

L

cucchuriṣati

cucchurṣati

cucchoriṣati

cucchorṣati

cucchuriṣati

cucchurṣati

cucchoriṣati

cucchorṣati

V

cucchuriṣan

cucchurṣan

cucchoriṣan

cucchorṣan

cucchuriṣat

cucchurṣat

cucchoriṣat

cucchorṣat

Каузативное Причастие настоящего времени
sg.
N

chorayan

chorayat

Acc

chorayantam

chorayat

I

chorayatā

chorayatā

D

chorayate

chorayate

Abl

chorayatas

chorayatas

G

chorayatas

chorayatas

L

chorayati

chorayati

V

chorayan

chorayat

Интенсивное Причастие настоящего времени
sg.
N

cocchuran

cocchurat

Acc

cocchurantam

cocchurat

I

cocchuratā

cocchuratā

D

cocchurate

cocchurate

Abl

cocchuratas

cocchuratas

G

cocchuratas

cocchuratas

L

cocchurati

cocchurati

V

cocchuran

cocchurat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

cocchoraysan

cocchoraysat

Acc

cocchoraysantam

cocchoraysat

I

cocchoraysatā

cocchoraysatā

D

cocchoraysate

cocchoraysate

Abl

cocchoraysatas

cocchoraysatas

G

cocchoraysatas

cocchoraysatas

L

cocchoraysati

cocchoraysati

V

cocchoraysan

cocchoraysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

cocchorayan

cocchorayat

Acc

cocchorayantam

cocchorayat

I

cocchorayatā

cocchorayatā

D

cocchorayate

cocchorayate

Abl

cocchorayatas

cocchorayatas

G

cocchorayatas

cocchorayatas

L

cocchorayati

cocchorayati

V

cocchorayan

cocchorayat