Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
cakṣ A1cakṣv2IIU1,25смотреть
Инфинитив (от -tu-)
sg.
N

cakṣitus

caṣṭus

Acc

cakṣitum

caṣṭum

I

cakṣitunā

caṣṭunā

D

cakṣitave

caṣṭave

Abl

cakṣitos

caṣṭos

G

cakṣitos

caṣṭos

L

cakṣituvau

caṣṭuvau

V

cakṣito

caṣṭo

Каузативный Инфинитив (от -tu-)
sg.
N

cakṣaytus

Acc

cakṣaytum

I

cakṣaytunā

D

cakṣaytave

Abl

cakṣaytos

G

cakṣaytos

L

cakṣaytuvau

V

cakṣayto

Интенсивный Инфинитив (от -tu-)
sg.
N

cācakṣitus

cācaṣṭus

Acc

cācakṣitum

cācaṣṭum

I

cācakṣitunā

cācaṣṭunā

D

cācakṣitave

cācaṣṭave

Abl

cācakṣitos

cācaṣṭos

G

cācakṣitos

cācaṣṭos

L

cācakṣituvau

cācaṣṭuvau

V

cācakṣito

cācaṣṭo

Каузативно-Интенсивный Инфинитив (от -tu-)
sg.
N

cācakṣaytus

Acc

cācakṣaytum

I

cācakṣaytunā

D

cācakṣaytave

Abl

cācakṣaytos

G

cācakṣaytos

L

cācakṣaytuvau

V

cācakṣayto

Инфинитив (другие суффиксы)
От VR, не склоняются

cakṣani

cakṣaye

cakṣase

cakṣe

cakṣitaye

caṣṭaye

cakṣitari

caṣṭari

cakṣityai

caṣṭyai

cakṣadhyai

cakṣmani

cakṣmane

cakṣvane

cakṣvane

cakṣiṣani

cakṣani