Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
caṭ A1caṭsIIP15происходить
Imperative Aorist
P.
sg.du.pl.
1

caṭyāni

cāṭyāni

caṭyāva

cāṭyāva

caṭyāma

cāṭyāma

2

caṭīdhi

cāṭīdhi

caṭītam

cāṭītam

caṭīta

cāṭīta

3

caṭītu

cāṭītu

caṭītām

cāṭītām

caṭyantu

cāṭyantu

Desiderative Imperative Aorist
P.
sg.du.pl.
1

cicaṭiṣyāni

cicaṭsyāni

cicaṭiṣyāva

cicaṭsyāva

cicaṭiṣyāma

cicaṭsyāma

2

cicaṭiṣīdhi

cicaṭsīdhi

cicaṭiṣītam

cicaṭsītam

cicaṭiṣīta

cicaṭsīta

3

cicaṭiṣītu

cicaṭsītu

cicaṭiṣītām

cicaṭsītām

cicaṭiṣyantu

cicaṭsyantu

Causative Imperative Aorist
P.
sg.du.pl.
1

cāṭayyāni

cāṭāyyāni

cāṭayyāva

cāṭāyyāva

cāṭayyāma

cāṭāyyāma

2

cāṭayīdhi

cāṭāyīdhi

cāṭayītam

cāṭāyītam

cāṭayīta

cāṭāyīta

3

cāṭayītu

cāṭāyītu

cāṭayītām

cāṭāyītām

cāṭayyantu

cāṭāyyantu

Causative-desiderative Imperative Aorist
P.
sg.du.pl.
1

cicāṭaysyāni

cicāṭaysyāva

cicāṭaysyāma

2

cicāṭaysīdhi

cicāṭaysītam

cicāṭaysīta

3

cicāṭaysītu

cicāṭaysītām

cicāṭaysyantu

Causative-intensive Imperative Aorist
P.
sg.du.pl.
1

cācāṭayāni

cācāṭāysāni

cācāṭayāva

cācāṭāysāva

cācāṭayāma

cācāṭāysāma

2

cācāṭaydhi

cācāṭāydhi

cācāṭaytam

cācāṭāystam

cācāṭayta

cācāṭāysta

3

cācāṭaytu

cācāṭāystu

cācāṭaytām

cācāṭāystām

cācāṭayantu

cācāṭāysantu

Intensive Imperative Aorist
P.
sg.du.pl.
1

cācaṭāni

cācāṭiṣāni

cācāṭsāni

cācaṭāva

cācāṭiṣāva

cācāṭsāva

cācaṭāma

cācāṭiṣāma

cācāṭsāma

2

cācaḍḍhi

cācāṭiḍḍhi

cācāṭdhi

cācaṭitam

cācaṭṭam

cācāṭiṣṭam

cācāṭtam

cācaṭita

cācaṭṭa

cācāṭiṣṭa

cācāṭta

3

cācaṭitu

cācaṭṭu

cācāṭiṣṭu

cācāṭtu

cācaṭitām

cācaṭṭām

cācāṭiṣṭām

cācāṭtām

cācaṭantu

cācāṭiṣantu

cācāṭsantu