Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
caṭ A1caṭsIIP15происходить
Пассивное причастие прошедшего времени
sg.
N

caṭitas

caṭṭas

caṭitam

caṭṭam

Acc

caṭitam

caṭṭam

caṭitam

caṭṭam

I

caṭitena

caṭṭena

caṭitena

caṭṭena

D

caṭitāya

caṭṭāya

caṭitāya

caṭṭāya

Abl

caṭitāt

caṭṭāt

caṭitāt

caṭṭāt

G

caṭitasya

caṭṭasya

caṭitasya

caṭṭasya

L

caṭite

caṭṭe

caṭite

caṭṭe

V

caṭita

caṭṭa

caṭita

caṭṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cicaṭiṣṭas

cicaṭtas

cicaṭiṣṭam

cicaṭtam

Acc

cicaṭiṣṭam

cicaṭtam

cicaṭiṣṭam

cicaṭtam

I

cicaṭiṣṭena

cicaṭtena

cicaṭiṣṭena

cicaṭtena

D

cicaṭiṣṭāya

cicaṭtāya

cicaṭiṣṭāya

cicaṭtāya

Abl

cicaṭiṣṭāt

cicaṭtāt

cicaṭiṣṭāt

cicaṭtāt

G

cicaṭiṣṭasya

cicaṭtasya

cicaṭiṣṭasya

cicaṭtasya

L

cicaṭiṣṭe

cicaṭte

cicaṭiṣṭe

cicaṭte

V

cicaṭiṣṭa

cicaṭta

cicaṭiṣṭa

cicaṭta

Каузативное Пассивное причастие прошедшего времени
sg.
N

cāṭṭas

cāṭṭam

Acc

cāṭṭam

cāṭṭam

I

cāṭṭena

cāṭṭena

D

cāṭṭāya

cāṭṭāya

Abl

cāṭṭāt

cāṭṭāt

G

cāṭṭasya

cāṭṭasya

L

cāṭṭe

cāṭṭe

V

cāṭṭa

cāṭṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

cācaṭitas

cācaṭṭas

cācaṭitam

cācaṭṭam

Acc

cācaṭitam

cācaṭṭam

cācaṭitam

cācaṭṭam

I

cācaṭitena

cācaṭṭena

cācaṭitena

cācaṭṭena

D

cācaṭitāya

cācaṭṭāya

cācaṭitāya

cācaṭṭāya

Abl

cācaṭitāt

cācaṭṭāt

cācaṭitāt

cācaṭṭāt

G

cācaṭitasya

cācaṭṭasya

cācaṭitasya

cācaṭṭasya

L

cācaṭite

cācaṭṭe

cācaṭite

cācaṭṭe

V

cācaṭita

cācaṭṭa

cācaṭita

cācaṭṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cicāṭaystas

cicāṭaystam

Acc

cicāṭaystam

cicāṭaystam

I

cicāṭaystena

cicāṭaystena

D

cicāṭaystāya

cicāṭaystāya

Abl

cicāṭaystāt

cicāṭaystāt

G

cicāṭaystasya

cicāṭaystasya

L

cicāṭayste

cicāṭayste

V

cicāṭaysta

cicāṭaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

cācāṭṭas

cācāṭṭam

Acc

cācāṭṭam

cācāṭṭam

I

cācāṭṭena

cācāṭṭena

D

cācāṭṭāya

cācāṭṭāya

Abl

cācāṭṭāt

cācāṭṭāt

G

cācāṭṭasya

cācāṭṭasya

L

cācāṭṭe

cācāṭṭe

V

cācāṭṭa

cācāṭṭa